Rgveda, Mandala 1
Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877,
digitized by Barend A. Van Nooten and Gary B. Holland.


Revised and converted by Detlef Eichler.
(http://www.detlef108.de/Rigveda.htm)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Ṛgveda 1


RV_1,001.01a agnim īḷe purohitaṃ yajñasya devam ṛtvijam |
RV_1,001.01c hotāraṃ ratnadhātamam ||
RV_1,001.02a agniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta |
RV_1,001.02c sa devāṃ eha vakṣati ||
RV_1,001.03a agninā rayim aśnavat poṣam eva dive-dive |
RV_1,001.03c yaśasaṃ vīravattamam ||
RV_1,001.04a agne yaṃ yajñam adhvaraṃ viśvataḥ paribhūr asi |
RV_1,001.04c sa id deveṣu gacchati ||
RV_1,001.05a agnir hotā kavikratuḥ satyaś citraśravastamaḥ |
RV_1,001.05c devo devebhir ā gamat ||
RV_1,001.06a yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi |
RV_1,001.06c tavet tat satyam aṅgiraḥ ||
RV_1,001.07a upa tvāgne dive-dive doṣāvastar dhiyā vayam |
RV_1,001.07c namo bharanta emasi ||
RV_1,001.08a rājantam adhvarāṇāṃ gopām ṛtasya dīdivim |
RV_1,001.08c vardhamānaṃ sve dame ||
RV_1,001.09a sa naḥ piteva sūnave 'gne sūpāyano bhava |
RV_1,001.09c sacasvā naḥ svastaye ||

RV_1,002.01a vāyav ā yāhi darśateme somā araṅkṛtāḥ |
RV_1,002.01c teṣām pāhi śrudhī havam ||
RV_1,002.02a vāya ukthebhir jarante tvām acchā jaritāraḥ |
RV_1,002.02c sutasomā aharvidaḥ ||
RV_1,002.03a vāyo tava prapṛñcatī dhenā jigāti dāśuṣe |
RV_1,002.03c urūcī somapītaye ||
RV_1,002.04a indravāyū ime sutā upa prayobhir ā gatam |
RV_1,002.04c indavo vām uśanti hi ||
RV_1,002.05a vāyav indraś ca cetathaḥ sutānāṃ vājinīvasū |
RV_1,002.05c tāv ā yātam upa dravat ||
RV_1,002.06a vāyav indraś ca sunvata ā yātam upa niṣkṛtam |
RV_1,002.06c makṣv itthā dhiyā narā ||
RV_1,002.07a mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam |
RV_1,002.07c dhiyaṃ ghṛtācīṃ sādhantā ||
RV_1,002.08a ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā |
RV_1,002.08c kratum bṛhantam āśāthe ||
RV_1,002.09a kavī no mitrāvaruṇā tuvijātā urukṣayā |
RV_1,002.09c dakṣaṃ dadhāte apasam ||

RV_1,003.01a aśvinā yajvarīr iṣo dravatpāṇī śubhas patī |
RV_1,003.01c purubhujā canasyatam ||
RV_1,003.02a aśvinā purudaṃsasā narā śavīrayā dhiyā |
RV_1,003.02c dhiṣṇyā vanataṃ giraḥ ||
RV_1,003.03a dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ |
RV_1,003.03c ā yātaṃ rudravartanī ||
RV_1,003.04a indrā yāhi citrabhāno sutā ime tvāyavaḥ |
RV_1,003.04c aṇvībhis tanā pūtāsaḥ ||
RV_1,003.05a indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ |
RV_1,003.05c upa brahmāṇi vāghataḥ ||
RV_1,003.06a indrā yāhi tūtujāna upa brahmāṇi harivaḥ |
RV_1,003.06c sute dadhiṣva naś canaḥ ||
RV_1,003.07a omāsaś carṣaṇīdhṛto viśve devāsa ā gata |
RV_1,003.07c dāśvāṃso dāśuṣaḥ sutam ||
RV_1,003.08a viśve devāso apturaḥ sutam ā ganta tūrṇayaḥ |
RV_1,003.08c usrā iva svasarāṇi ||
RV_1,003.09a viśve devāso asridha ehimāyāso adruhaḥ |
RV_1,003.09c medhaṃ juṣanta vahnayaḥ ||
RV_1,003.10a pāvakā naḥ sarasvatī vājebhir vājinīvatī |
RV_1,003.10c yajñaṃ vaṣṭu dhiyāvasuḥ ||
RV_1,003.11a codayitrī sūnṛtānāṃ cetantī sumatīnām |
RV_1,003.11c yajñaṃ dadhe sarasvatī ||
RV_1,003.12a maho arṇaḥ sarasvatī pra cetayati ketunā |
RV_1,003.12c dhiyo viśvā vi rājati ||

RV_1,004.01a surūpakṛtnum ūtaye sudughām iva goduhe |
RV_1,004.01c juhūmasi dyavi-dyavi ||
RV_1,004.02a upa naḥ savanā gahi somasya somapāḥ piba |
RV_1,004.02c godā id revato madaḥ ||
RV_1,004.03a athā te antamānāṃ vidyāma sumatīnām |
RV_1,004.03c mā no ati khya ā gahi ||
RV_1,004.04a parehi vigram astṛtam indram pṛcchā vipaścitam |
RV_1,004.04c yas te sakhibhya ā varam ||
RV_1,004.05a uta bruvantu no nido nir anyataś cid ārata |
RV_1,004.05c dadhānā indra id duvaḥ ||
RV_1,004.06a uta naḥ subhagāṃ arir voceyur dasma kṛṣṭayaḥ |
RV_1,004.06c syāmed indrasya śarmaṇi ||
RV_1,004.07a em āśum āśave bhara yajñaśriyaṃ nṛmādanam |
RV_1,004.07c patayan mandayatsakham ||
RV_1,004.08a asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ |
RV_1,004.08c prāvo vājeṣu vājinam ||
RV_1,004.09a taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato |
RV_1,004.09c dhanānām indra sātaye ||
RV_1,004.10a yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā |
RV_1,004.10c tasmā indrāya gāyata ||

RV_1,005.01a ā tv etā ni ṣīdatendram abhi pra gāyata |
RV_1,005.01c sakhāya stomavāhasaḥ ||
RV_1,005.02a purūtamam purūṇām īśānaṃ vāryāṇām |
RV_1,005.02c indraṃ some sacā sute ||
RV_1,005.03a sa ghā no yoga ā bhuvat sa rāye sa purandhyām |
RV_1,005.03c gamad vājebhir ā sa naḥ ||
RV_1,005.04a yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ |
RV_1,005.04c tasmā indrāya gāyata ||
RV_1,005.05a sutapāvne sutā ime śucayo yanti vītaye |
RV_1,005.05c somāso dadhyāśiraḥ ||
RV_1,005.06a tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ |
RV_1,005.06c indra jyaiṣṭhyāya sukrato ||
RV_1,005.07a ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ |
RV_1,005.07c śaṃ te santu pracetase ||
RV_1,005.08a tvāṃ stomā avīvṛdhan tvām ukthā śatakrato |
RV_1,005.08c tvāṃ vardhantu no giraḥ ||
RV_1,005.09a akṣitotiḥ saned imaṃ vājam indraḥ sahasriṇam |
RV_1,005.09c yasmin viśvāni pauṃsyā ||
RV_1,005.10a mā no martā abhi druhan tanūnām indra girvaṇaḥ |
RV_1,005.10c īśāno yavayā vadham ||

RV_1,006.01a yuñjanti bradhnam aruṣaṃ carantam pari tasthuṣaḥ |
RV_1,006.01c rocante rocanā divi ||
RV_1,006.02a yuñjanty asya kāmyā harī vipakṣasā rathe |
RV_1,006.02c śoṇā dhṛṣṇū nṛvāhasā ||
RV_1,006.03a ketuṃ kṛṇvann aketave peśo maryā apeśase |
RV_1,006.03c sam uṣadbhir ajāyathāḥ ||
RV_1,006.04a ād aha svadhām anu punar garbhatvam erire |
RV_1,006.04c dadhānā nāma yajñiyam ||
RV_1,006.05a vīḷu cid ārujatnubhir guhā cid indra vahnibhiḥ |
RV_1,006.05c avinda usriyā anu ||
RV_1,006.06a devayanto yathā matim acchā vidadvasuṃ giraḥ |
RV_1,006.06c mahām anūṣata śrutam ||
RV_1,006.07a indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā |
RV_1,006.07c mandū samānavarcasā ||
RV_1,006.08a anavadyair abhidyubhir makhaḥ sahasvad arcati |
RV_1,006.08c gaṇair indrasya kāmyaiḥ ||
RV_1,006.09a ataḥ parijmann ā gahi divo vā rocanād adhi |
RV_1,006.09c sam asminn ṛñjate giraḥ ||
RV_1,006.10a ito vā sātim īmahe divo vā pārthivād adhi |
RV_1,006.10c indram maho vā rajasaḥ ||

RV_1,007.01a indram id gāthino bṛhad indram arkebhir arkiṇaḥ |
RV_1,007.01c indraṃ vāṇīr anūṣata ||
RV_1,007.02a indra id dharyoḥ sacā sammiśla ā vacoyujā |
RV_1,007.02c indro vajrī hiraṇyayaḥ ||
RV_1,007.03a indro dīrghāya cakṣasa ā sūryaṃ rohayad divi |
RV_1,007.03c vi gobhir adrim airayat ||
RV_1,007.04a indra vājeṣu no 'va sahasrapradhaneṣu ca |
RV_1,007.04c ugra ugrābhir ūtibhiḥ ||
RV_1,007.05a indraṃ vayam mahādhana indram arbhe havāmahe |
RV_1,007.05c yujaṃ vṛtreṣu vajriṇam ||
RV_1,007.06a sa no vṛṣann amuṃ caruṃ satrādāvann apā vṛdhi |
RV_1,007.06c asmabhyam apratiṣkutaḥ ||
RV_1,007.07a tuñje-tuñje ya uttare stomā indrasya vajriṇaḥ |
RV_1,007.07c na vindhe asya suṣṭutim ||
RV_1,007.08a vṛṣā yūtheva vaṃsagaḥ kṛṣṭīr iyarty ojasā |
RV_1,007.08c īśāno apratiṣkutaḥ ||
RV_1,007.09a ya ekaś carṣaṇīnāṃ vasūnām irajyati |
RV_1,007.09c indraḥ pañca kṣitīnām ||
RV_1,007.10a indraṃ vo viśvatas pari havāmahe janebhyaḥ |
RV_1,007.10c asmākam astu kevalaḥ ||

RV_1,008.01a endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham |
RV_1,008.01c varṣiṣṭham ūtaye bhara ||
RV_1,008.02a ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai |
RV_1,008.02c tvotāso ny arvatā ||
RV_1,008.03a indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi |
RV_1,008.03c jayema saṃ yudhi spṛdhaḥ ||
RV_1,008.04a vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam |
RV_1,008.04c sāsahyāma pṛtanyataḥ ||
RV_1,008.05a mahāṃ indraḥ paraś ca nu mahitvam astu vajriṇe |
RV_1,008.05c dyaur na prathinā śavaḥ ||
RV_1,008.06a samohe vā ya āśata naras tokasya sanitau |
RV_1,008.06c viprāso vā dhiyāyavaḥ ||
RV_1,008.07a yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate |
RV_1,008.07c urvīr āpo na kākudaḥ ||
RV_1,008.08a evā hy asya sūnṛtā virapśī gomatī mahī |
RV_1,008.08c pakvā śākhā na dāśuṣe ||
RV_1,008.09a evā hi te vibhūtaya ūtaya indra māvate |
RV_1,008.09c sadyaś cit santi dāśuṣe ||
RV_1,008.10a evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā |
RV_1,008.10c indrāya somapītaye ||

RV_1,009.01a indrehi matsy andhaso viśvebhiḥ somaparvabhiḥ |
RV_1,009.01c mahāṃ abhiṣṭir ojasā ||
RV_1,009.02a em enaṃ sṛjatā sute mandim indrāya mandine |
RV_1,009.02c cakriṃ viśvāni cakraye ||
RV_1,009.03a matsvā suśipra mandibhi stomebhir viśvacarṣaṇe |
RV_1,009.03c sacaiṣu savaneṣv ā ||
RV_1,009.04a asṛgram indra te giraḥ prati tvām ud ahāsata |
RV_1,009.04c ajoṣā vṛṣabham patim ||
RV_1,009.05a saṃ codaya citram arvāg rādha indra vareṇyam |
RV_1,009.05c asad it te vibhu prabhu ||
RV_1,009.06a asmān su tatra codayendra rāye rabhasvataḥ |
RV_1,009.06c tuvidyumna yaśasvataḥ ||
RV_1,009.07a saṃ gomad indra vājavad asme pṛthu śravo bṛhat |
RV_1,009.07c viśvāyur dhehy akṣitam ||
RV_1,009.08a asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam |
RV_1,009.08c indra tā rathinīr iṣaḥ ||
RV_1,009.09a vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam |
RV_1,009.09c homa gantāram ūtaye ||
RV_1,009.10a sute-sute nyokase bṛhad bṛhata ed ariḥ |
RV_1,009.10c indrāya śūṣam arcati ||

RV_1,010.01a gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ |
RV_1,010.01c brahmāṇas tvā śatakrata ud vaṃśam iva yemire ||
RV_1,010.02a yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam |
RV_1,010.02c tad indro arthaṃ cetati yūthena vṛṣṇir ejati ||
RV_1,010.03a yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā |
RV_1,010.03c athā na indra somapā girām upaśrutiṃ cara ||
RV_1,010.04a ehi stomāṃ abhi svarābhi gṛṇīhy ā ruva |
RV_1,010.04c brahma ca no vaso sacendra yajñaṃ ca vardhaya ||
RV_1,010.05a uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe |
RV_1,010.05c śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca ||
RV_1,010.06a tam it sakhitva īmahe taṃ rāye taṃ suvīrye |
RV_1,010.06c sa śakra uta naḥ śakad indro vasu dayamānaḥ ||
RV_1,010.07a suvivṛtaṃ sunirajam indra tvādātam id yaśaḥ |
RV_1,010.07c gavām apa vrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ ||
RV_1,010.08a nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ |
RV_1,010.08c jeṣaḥ svarvatīr apaḥ saṃ gā asmabhyaṃ dhūnuhi ||
RV_1,010.09a āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me giraḥ |
RV_1,010.09c indra stomam imam mama kṛṣvā yujaś cid antaram ||
RV_1,010.10a vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam |
RV_1,010.10c vṛṣantamasya hūmaha ūtiṃ sahasrasātamām ||
RV_1,010.11a ā tū na indra kauśika mandasānaḥ sutam piba |
RV_1,010.11c navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim ||
RV_1,010.12a pari tvā girvaṇo gira imā bhavantu viśvataḥ |
RV_1,010.12c vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ ||

RV_1,011.01a indraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ |
RV_1,011.01c rathītamaṃ rathīnāṃ vājānāṃ satpatim patim ||
RV_1,011.02a sakhye ta indra vājino mā bhema śavasas pate |
RV_1,011.02c tvām abhi pra ṇonumo jetāram aparājitam ||
RV_1,011.03a pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ |
RV_1,011.03c yadī vājasya gomata stotṛbhyo maṃhate magham ||
RV_1,011.04a purām bhindur yuvā kavir amitaujā ajāyata |
RV_1,011.04c indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ ||
RV_1,011.05a tvaṃ valasya gomato 'pāvar adrivo bilam |
RV_1,011.05c tvāṃ devā abibhyuṣas tujyamānāsa āviṣuḥ ||
RV_1,011.06a tavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan |
RV_1,011.06c upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ ||
RV_1,011.07a māyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ |
RV_1,011.07c viduṣ ṭe tasya medhirās teṣāṃ śravāṃsy ut tira ||
RV_1,011.08a indram īśānam ojasābhi stomā anūṣata |
RV_1,011.08c sahasraṃ yasya rātaya uta vā santi bhūyasīḥ ||

RV_1,012.01a agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam |
RV_1,012.01c asya yajñasya sukratum ||
RV_1,012.02a agnim-agniṃ havīmabhiḥ sadā havanta viśpatim |
RV_1,012.02c havyavāham purupriyam ||
RV_1,012.03a agne devāṃ ihā vaha jajñāno vṛktabarhiṣe |
RV_1,012.03c asi hotā na īḍyaḥ ||
RV_1,012.04a tāṃ uśato vi bodhaya yad agne yāsi dūtyam |
RV_1,012.04c devair ā satsi barhiṣi ||
RV_1,012.05a ghṛtāhavana dīdivaḥ prati ṣma riṣato daha |
RV_1,012.05c agne tvaṃ rakṣasvinaḥ ||
RV_1,012.06a agnināgniḥ sam idhyate kavir gṛhapatir yuvā |
RV_1,012.06c havyavāḍ juhvāsyaḥ ||
RV_1,012.07a kavim agnim upa stuhi satyadharmāṇam adhvare |
RV_1,012.07c devam amīvacātanam ||
RV_1,012.08a yas tvām agne haviṣpatir dūtaṃ deva saparyati |
RV_1,012.08c tasya sma prāvitā bhava ||
RV_1,012.09a yo agniṃ devavītaye haviṣmāṃ āvivāsati |
RV_1,012.09c tasmai pāvaka mṛḷaya ||
RV_1,012.10a sa naḥ pāvaka dīdivo 'gne devāṃ ihā vaha |
RV_1,012.10c upa yajñaṃ haviś ca naḥ ||
RV_1,012.11a sa na stavāna ā bhara gāyatreṇa navīyasā |
RV_1,012.11c rayiṃ vīravatīm iṣam ||
RV_1,012.12a agne śukreṇa śociṣā viśvābhir devahūtibhiḥ |
RV_1,012.12c imaṃ stomaṃ juṣasva naḥ ||

RV_1,013.01a susamiddho na ā vaha devāṃ agne haviṣmate |
RV_1,013.01c hotaḥ pāvaka yakṣi ca ||
RV_1,013.02a madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave |
RV_1,013.02c adyā kṛṇuhi vītaye ||
RV_1,013.03a narāśaṃsam iha priyam asmin yajña upa hvaye |
RV_1,013.03c madhujihvaṃ haviṣkṛtam ||
RV_1,013.04a agne sukhatame rathe devāṃ īḷita ā vaha |
RV_1,013.04c asi hotā manurhitaḥ ||
RV_1,013.05a stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ |
RV_1,013.05c yatrāmṛtasya cakṣaṇam ||
RV_1,013.06a vi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ |
RV_1,013.06c adyā nūnaṃ ca yaṣṭave ||
RV_1,013.07a naktoṣāsā supeśasāsmin yajña upa hvaye |
RV_1,013.07c idaṃ no barhir āsade ||
RV_1,013.08a tā sujihvā upa hvaye hotārā daivyā kavī |
RV_1,013.08c yajñaṃ no yakṣatām imam ||
RV_1,013.09a iḷā sarasvatī mahī tisro devīr mayobhuvaḥ |
RV_1,013.09c barhiḥ sīdantv asridhaḥ ||
RV_1,013.10a iha tvaṣṭāram agriyaṃ viśvarūpam upa hvaye |
RV_1,013.10c asmākam astu kevalaḥ ||
RV_1,013.11a ava sṛjā vanaspate deva devebhyo haviḥ |
RV_1,013.11c pra dātur astu cetanam ||
RV_1,013.12a svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe |
RV_1,013.12c tatra devāṃ upa hvaye ||

RV_1,014.01a aibhir agne duvo giro viśvebhiḥ somapītaye |
RV_1,014.01c devebhir yāhi yakṣi ca ||
RV_1,014.02a ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ |
RV_1,014.02c devebhir agna ā gahi ||
RV_1,014.03a indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam |
RV_1,014.03c ādityān mārutaṃ gaṇam ||
RV_1,014.04a pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ |
RV_1,014.04c drapsā madhvaś camūṣadaḥ ||
RV_1,014.05a īḷate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ |
RV_1,014.05c haviṣmanto araṅkṛtaḥ ||
RV_1,014.06a ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ |
RV_1,014.06c ā devān somapītaye ||
RV_1,014.07a tān yajatrāṃ ṛtāvṛdho 'gne patnīvatas kṛdhi |
RV_1,014.07c madhvaḥ sujihva pāyaya ||
RV_1,014.08a ye yajatrā ya īḍyās te te pibantu jihvayā |
RV_1,014.08c madhor agne vaṣaṭkṛti ||
RV_1,014.09a ākīṃ sūryasya rocanād viśvān devāṃ uṣarbudhaḥ |
RV_1,014.09c vipro hoteha vakṣati ||
RV_1,014.10a viśvebhiḥ somyam madhv agna indreṇa vāyunā |
RV_1,014.10c pibā mitrasya dhāmabhiḥ ||
RV_1,014.11a tvaṃ hotā manurhito 'gne yajñeṣu sīdasi |
RV_1,014.11c semaṃ no adhvaraṃ yaja ||
RV_1,014.12a yukṣvā hy aruṣī rathe harito deva rohitaḥ |
RV_1,014.12c tābhir devāṃ ihā vaha ||

RV_1,015.01a indra somam piba ṛtunā tvā viśantv indavaḥ |
RV_1,015.01c matsarāsas tadokasaḥ ||
RV_1,015.02a marutaḥ pibata ṛtunā potrād yajñam punītana |
RV_1,015.02c yūyaṃ hi ṣṭhā sudānavaḥ ||
RV_1,015.03a abhi yajñaṃ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā |
RV_1,015.03c tvaṃ hi ratnadhā asi ||
RV_1,015.04a agne devāṃ ihā vaha sādayā yoniṣu triṣu |
RV_1,015.04c pari bhūṣa piba ṛtunā ||
RV_1,015.05a brāhmaṇād indra rādhasaḥ pibā somam ṛtūṃr anu |
RV_1,015.05c taved dhi sakhyam astṛtam ||
RV_1,015.06a yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḷabham |
RV_1,015.06c ṛtunā yajñam āśāthe ||
RV_1,015.07a draviṇodā draviṇaso grāvahastāso adhvare |
RV_1,015.07c yajñeṣu devam īḷate ||
RV_1,015.08a draviṇodā dadātu no vasūni yāni śṛṇvire |
RV_1,015.08c deveṣu tā vanāmahe ||
RV_1,015.09a draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata |
RV_1,015.09c neṣṭrād ṛtubhir iṣyata ||
RV_1,015.10a yat tvā turīyam ṛtubhir draviṇodo yajāmahe |
RV_1,015.10c adha smā no dadir bhava ||
RV_1,015.11a aśvinā pibatam madhu dīdyagnī śucivratā |
RV_1,015.11c ṛtunā yajñavāhasā ||
RV_1,015.12a gārhapatyena santya ṛtunā yajñanīr asi |
RV_1,015.12c devān devayate yaja ||

RV_1,016.01a ā tvā vahantu harayo vṛṣaṇaṃ somapītaye |
RV_1,016.01c indra tvā sūracakṣasaḥ ||
RV_1,016.02a imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ |
RV_1,016.02c indraṃ sukhatame rathe ||
RV_1,016.03a indram prātar havāmaha indram prayaty adhvare |
RV_1,016.03c indraṃ somasya pītaye ||
RV_1,016.04a upa naḥ sutam ā gahi haribhir indra keśibhiḥ |
RV_1,016.04c sute hi tvā havāmahe ||
RV_1,016.05a semaṃ na stomam ā gahy upedaṃ savanaṃ sutam |
RV_1,016.05c gauro na tṛṣitaḥ piba ||
RV_1,016.06a ime somāsa indavaḥ sutāso adhi barhiṣi |
RV_1,016.06c tāṃ indra sahase piba ||
RV_1,016.07a ayaṃ te stomo agriyo hṛdispṛg astu śantamaḥ |
RV_1,016.07c athā somaṃ sutam piba ||
RV_1,016.08a viśvam it savanaṃ sutam indro madāya gacchati |
RV_1,016.08c vṛtrahā somapītaye ||
RV_1,016.09a semaṃ naḥ kāmam ā pṛṇa gobhir aśvaiḥ śatakrato |
RV_1,016.09c stavāma tvā svādhyaḥ ||

RV_1,017.01a indrāvaruṇayor ahaṃ samrājor ava ā vṛṇe |
RV_1,017.01c tā no mṛḷāta īdṛśe ||
RV_1,017.02a gantārā hi stho 'vase havaṃ viprasya māvataḥ |
RV_1,017.02c dhartārā carṣaṇīnām ||
RV_1,017.03a anukāmaṃ tarpayethām indrāvaruṇa rāya ā |
RV_1,017.03c tā vāṃ nediṣṭham īmahe ||
RV_1,017.04a yuvāku hi śacīnāṃ yuvāku sumatīnām |
RV_1,017.04c bhūyāma vājadāvnām ||
RV_1,017.05a indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām |
RV_1,017.05c kratur bhavaty ukthyaḥ ||
RV_1,017.06a tayor id avasā vayaṃ sanema ni ca dhīmahi |
RV_1,017.06c syād uta prarecanam ||
RV_1,017.07a indrāvaruṇa vām ahaṃ huve citrāya rādhase |
RV_1,017.07c asmān su jigyuṣas kṛtam ||
RV_1,017.08a indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣv ā |
RV_1,017.08c asmabhyaṃ śarma yacchatam ||
RV_1,017.09a pra vām aśnotu suṣṭutir indrāvaruṇa yāṃ huve |
RV_1,017.09c yām ṛdhāthe sadhastutim ||

RV_1,018.01a somānaṃ svaraṇaṃ kṛṇuhi brahmaṇas pate |
RV_1,018.01c kakṣīvantaṃ ya auśijaḥ ||
RV_1,018.02a yo revān yo amīvahā vasuvit puṣṭivardhanaḥ |
RV_1,018.02c sa naḥ siṣaktu yas turaḥ ||
RV_1,018.03a mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya |
RV_1,018.03c rakṣā ṇo brahmaṇas pate ||
RV_1,018.04a sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ |
RV_1,018.04c somo hinoti martyam ||
RV_1,018.05a tvaṃ tam brahmaṇas pate soma indraś ca martyam |
RV_1,018.05c dakṣiṇā pātv aṃhasaḥ ||
RV_1,018.06a sadasas patim adbhutam priyam indrasya kāmyam |
RV_1,018.06c sanim medhām ayāsiṣam ||
RV_1,018.07a yasmād ṛte na sidhyati yajño vipaścitaś cana |
RV_1,018.07c sa dhīnāṃ yogam invati ||
RV_1,018.08a ād ṛdhnoti haviṣkṛtim prāñcaṃ kṛṇoty adhvaram |
RV_1,018.08c hotrā deveṣu gacchati ||
RV_1,018.09a narāśaṃsaṃ sudhṛṣṭamam apaśyaṃ saprathastamam |
RV_1,018.09c divo na sadmamakhasam ||

RV_1,019.01a prati tyaṃ cārum adhvaraṃ gopīthāya pra hūyase |
RV_1,019.01c marudbhir agna ā gahi ||
RV_1,019.02a nahi devo na martyo mahas tava kratum paraḥ |
RV_1,019.02c marudbhir agna ā gahi ||
RV_1,019.03a ye maho rajaso vidur viśve devāso adruhaḥ |
RV_1,019.03c marudbhir agna ā gahi ||
RV_1,019.04a ya ugrā arkam ānṛcur anādhṛṣṭāsa ojasā |
RV_1,019.04c marudbhir agna ā gahi ||
RV_1,019.05a ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ |
RV_1,019.05c marudbhir agna ā gahi ||
RV_1,019.06a ye nākasyādhi rocane divi devāsa āsate |
RV_1,019.06c marudbhir agna ā gahi ||
RV_1,019.07a ya īṅkhayanti parvatān tiraḥ samudram arṇavam |
RV_1,019.07c marudbhir agna ā gahi ||
RV_1,019.08a ā ye tanvanti raśmibhis tiraḥ samudram ojasā |
RV_1,019.08c marudbhir agna ā gahi ||
RV_1,019.09a abhi tvā pūrvapītaye sṛjāmi somyam madhu |
RV_1,019.09c marudbhir agna ā gahi ||

RV_1,020.01a ayaṃ devāya janmane stomo viprebhir āsayā |
RV_1,020.01c akāri ratnadhātamaḥ ||
RV_1,020.02a ya indrāya vacoyujā tatakṣur manasā harī |
RV_1,020.02c śamībhir yajñam āśata ||
RV_1,020.03a takṣan nāsatyābhyām parijmānaṃ sukhaṃ ratham |
RV_1,020.03c takṣan dhenuṃ sabardughām ||
RV_1,020.04a yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ |
RV_1,020.04c ṛbhavo viṣṭy akrata ||
RV_1,020.05a saṃ vo madāso agmatendreṇa ca marutvatā |
RV_1,020.05c ādityebhiś ca rājabhiḥ ||
RV_1,020.06a uta tyaṃ camasaṃ navaṃ tvaṣṭur devasya niṣkṛtam |
RV_1,020.06c akarta caturaḥ punaḥ ||
RV_1,020.07a te no ratnāni dhattana trir ā sāptāni sunvate |
RV_1,020.07c ekam-ekaṃ suśastibhiḥ ||
RV_1,020.08a adhārayanta vahnayo 'bhajanta sukṛtyayā |
RV_1,020.08c bhāgaṃ deveṣu yajñiyam ||

RV_1,021.01a ihendrāgnī upa hvaye tayor it stomam uśmasi |
RV_1,021.01c tā somaṃ somapātamā ||
RV_1,021.02a tā yajñeṣu pra śaṃsatendrāgnī śumbhatā naraḥ |
RV_1,021.02c tā gāyatreṣu gāyata ||
RV_1,021.03a tā mitrasya praśastaya indrāgnī tā havāmahe |
RV_1,021.03c somapā somapītaye ||
RV_1,021.04a ugrā santā havāmaha upedaṃ savanaṃ sutam |
RV_1,021.04c indrāgnī eha gacchatām ||
RV_1,021.05a tā mahāntā sadaspatī indrāgnī rakṣa ubjatam |
RV_1,021.05c aprajāḥ santv atriṇaḥ ||
RV_1,021.06a tena satyena jāgṛtam adhi pracetune pade |
RV_1,021.06c indrāgnī śarma yacchatam ||

RV_1,022.01a prātaryujā vi bodhayāśvināv eha gacchatām |
RV_1,022.01c asya somasya pītaye ||
RV_1,022.02a yā surathā rathītamobhā devā divispṛśā |
RV_1,022.02c aśvinā tā havāmahe ||
RV_1,022.03a yā vāṃ kaśā madhumaty aśvinā sūnṛtāvatī |
RV_1,022.03c tayā yajñam mimikṣatam ||
RV_1,022.04a nahi vām asti dūrake yatrā rathena gacchathaḥ |
RV_1,022.04c aśvinā somino gṛham ||
RV_1,022.05a hiraṇyapāṇim ūtaye savitāram upa hvaye |
RV_1,022.05c sa cettā devatā padam ||
RV_1,022.06a apāṃ napātam avase savitāram upa stuhi |
RV_1,022.06c tasya vratāny uśmasi ||
RV_1,022.07a vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ |
RV_1,022.07c savitāraṃ nṛcakṣasam ||
RV_1,022.08a sakhāya ā ni ṣīdata savitā stomyo nu naḥ |
RV_1,022.08c dātā rādhāṃsi śumbhati ||
RV_1,022.09a agne patnīr ihā vaha devānām uśatīr upa |
RV_1,022.09c tvaṣṭāraṃ somapītaye ||
RV_1,022.10a ā gnā agna ihāvase hotrāṃ yaviṣṭha bhāratīm |
RV_1,022.10c varūtrīṃ dhiṣaṇāṃ vaha ||
RV_1,022.11a abhi no devīr avasā mahaḥ śarmaṇā nṛpatnīḥ |
RV_1,022.11c acchinnapatrāḥ sacantām ||
RV_1,022.12a ihendrāṇīm upa hvaye varuṇānīṃ svastaye |
RV_1,022.12c agnāyīṃ somapītaye ||
RV_1,022.13a mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām |
RV_1,022.13c pipṛtāṃ no bharīmabhiḥ ||
RV_1,022.14a tayor id ghṛtavat payo viprā rihanti dhītibhiḥ |
RV_1,022.14c gandharvasya dhruve pade ||
RV_1,022.15a syonā pṛthivi bhavānṛkṣarā niveśanī |
RV_1,022.15c yacchā naḥ śarma saprathaḥ ||
RV_1,022.16a ato devā avantu no yato viṣṇur vicakrame |
RV_1,022.16c pṛthivyāḥ sapta dhāmabhiḥ ||
RV_1,022.17a idaṃ viṣṇur vi cakrame tredhā ni dadhe padam |
RV_1,022.17c samūḷham asya pāṃsure ||
RV_1,022.18a trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ |
RV_1,022.18c ato dharmāṇi dhārayan ||
RV_1,022.19a viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe |
RV_1,022.19c indrasya yujyaḥ sakhā ||
RV_1,022.20a tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ |
RV_1,022.20c divīva cakṣur ātatam ||
RV_1,022.21a tad viprāso vipanyavo jāgṛvāṃsaḥ sam indhate |
RV_1,022.21c viṣṇor yat paramam padam ||

RV_1,023.01a tīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime |
RV_1,023.01c vāyo tān prasthitān piba ||
RV_1,023.02a ubhā devā divispṛśendravāyū havāmahe |
RV_1,023.02c asya somasya pītaye ||
RV_1,023.03a indravāyū manojuvā viprā havanta ūtaye |
RV_1,023.03c sahasrākṣā dhiyas patī ||
RV_1,023.04a mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye |
RV_1,023.04c jajñānā pūtadakṣasā ||
RV_1,023.05a ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī |
RV_1,023.05c tā mitrāvaruṇā huve ||
RV_1,023.06a varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ |
RV_1,023.06c karatāṃ naḥ surādhasaḥ ||
RV_1,023.07a marutvantaṃ havāmaha indram ā somapītaye |
RV_1,023.07c sajūr gaṇena tṛmpatu ||
RV_1,023.08a indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ |
RV_1,023.08c viśve mama śrutā havam ||
RV_1,023.09a hata vṛtraṃ sudānava indreṇa sahasā yujā |
RV_1,023.09c mā no duḥśaṃsa īśata ||
RV_1,023.10a viśvān devān havāmahe marutaḥ somapītaye |
RV_1,023.10c ugrā hi pṛśnimātaraḥ ||
RV_1,023.11a jayatām iva tanyatur marutām eti dhṛṣṇuyā |
RV_1,023.11c yac chubhaṃ yāthanā naraḥ ||
RV_1,023.12a haskārād vidyutas pary ato jātā avantu naḥ |
RV_1,023.12c maruto mṛḷayantu naḥ ||
RV_1,023.13a ā pūṣañ citrabarhiṣam āghṛṇe dharuṇaṃ divaḥ |
RV_1,023.13c ājā naṣṭaṃ yathā paśum ||
RV_1,023.14a pūṣā rājānam āghṛṇir apagūḷhaṃ guhā hitam |
RV_1,023.14c avindac citrabarhiṣam ||
RV_1,023.15a uto sa mahyam indubhiḥ ṣaḍ yuktāṃ anuseṣidhat |
RV_1,023.15c gobhir yavaṃ na carkṛṣat ||
RV_1,023.16a ambayo yanty adhvabhir jāmayo adhvarīyatām |
RV_1,023.16c pṛñcatīr madhunā payaḥ ||
RV_1,023.17a amūr yā upa sūrye yābhir vā sūryaḥ saha |
RV_1,023.17c tā no hinvantv adhvaram ||
RV_1,023.18a apo devīr upa hvaye yatra gāvaḥ pibanti naḥ |
RV_1,023.18c sindhubhyaḥ kartvaṃ haviḥ ||
RV_1,023.19a apsv antar amṛtam apsu bheṣajam apām uta praśastaye |
RV_1,023.19c devā bhavata vājinaḥ ||
RV_1,023.20a apsu me somo abravīd antar viśvāni bheṣajā |
RV_1,023.20c agniṃ ca viśvaśambhuvam āpaś ca viśvabheṣajīḥ ||
RV_1,023.21a āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama |
RV_1,023.21c jyok ca sūryaṃ dṛśe ||
RV_1,023.22a idam āpaḥ pra vahata yat kiṃ ca duritam mayi |
RV_1,023.22c yad vāham abhidudroha yad vā śepa utānṛtam ||
RV_1,023.23a āpo adyānv acāriṣaṃ rasena sam agasmahi |
RV_1,023.23c payasvān agna ā gahi tam mā saṃ sṛja varcasā ||
RV_1,023.24a sam māgne varcasā sṛja sam prajayā sam āyuṣā |
RV_1,023.24c vidyur me asya devā indro vidyāt saha ṛṣibhiḥ ||

RV_1,024.01a kasya nūnaṃ katamasyāmṛtānām manāmahe cāru devasya nāma |
RV_1,024.01c ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca ||
RV_1,024.02a agner vayam prathamasyāmṛtānām manāmahe cāru devasya nāma |
RV_1,024.02c sa no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca ||
RV_1,024.03a abhi tvā deva savitar īśānaṃ vāryāṇām |
RV_1,024.03c sadāvan bhāgam īmahe ||
RV_1,024.04a yaś cid dhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ |
RV_1,024.04c adveṣo hastayor dadhe ||
RV_1,024.05a bhagabhaktasya te vayam ud aśema tavāvasā |
RV_1,024.05c mūrdhānaṃ rāya ārabhe ||
RV_1,024.06a nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ |
RV_1,024.06c nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam ||
RV_1,024.07a abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ |
RV_1,024.07c nīcīnā sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ ||
RV_1,024.08a uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u |
RV_1,024.08c apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit ||
RV_1,024.09a śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu |
RV_1,024.09c bādhasva dūre nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumugdhy asmat ||
RV_1,024.10a amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ |
RV_1,024.10c adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti ||
RV_1,024.11a tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ |
RV_1,024.11c aheḷamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ ||
RV_1,024.12a tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe |
RV_1,024.12c śunaḥśepo yam ahvad gṛbhītaḥ so asmān rājā varuṇo mumoktu ||
RV_1,024.13a śunaḥśepo hy ahvad gṛbhītas triṣv ādityaṃ drupadeṣu baddhaḥ |
RV_1,024.13c avainaṃ rājā varuṇaḥ sasṛjyād vidvāṃ adabdho vi mumoktu pāśān ||
RV_1,024.14a ava te heḷo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ |
RV_1,024.14c kṣayann asmabhyam asura pracetā rājann enāṃsi śiśrathaḥ kṛtāni ||
RV_1,024.15a ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya |
RV_1,024.15c athā vayam āditya vrate tavānāgaso aditaye syāma ||

RV_1,025.01a yac cid dhi te viśo yathā pra deva varuṇa vratam |
RV_1,025.01c minīmasi dyavi-dyavi ||
RV_1,025.02a mā no vadhāya hatnave jihīḷānasya rīradhaḥ |
RV_1,025.02c mā hṛṇānasya manyave ||
RV_1,025.03a vi mṛḷīkāya te mano rathīr aśvaṃ na saṃditam |
RV_1,025.03c gīrbhir varuṇa sīmahi ||
RV_1,025.04a parā hi me vimanyavaḥ patanti vasyaiṣṭaye |
RV_1,025.04c vayo na vasatīr upa ||
RV_1,025.05a kadā kṣatraśriyaṃ naram ā varuṇaṃ karāmahe |
RV_1,025.05c mṛḷīkāyorucakṣasam ||
RV_1,025.06a tad it samānam āśāte venantā na pra yucchataḥ |
RV_1,025.06c dhṛtavratāya dāśuṣe ||
RV_1,025.07a vedā yo vīnām padam antarikṣeṇa patatām |
RV_1,025.07c veda nāvaḥ samudriyaḥ ||
RV_1,025.08a veda māso dhṛtavrato dvādaśa prajāvataḥ |
RV_1,025.08c vedā ya upajāyate ||
RV_1,025.09a veda vātasya vartanim uror ṛṣvasya bṛhataḥ |
RV_1,025.09c vedā ye adhyāsate ||
RV_1,025.10a ni ṣasāda dhṛtavrato varuṇaḥ pastyāsv ā |
RV_1,025.10c sāmrājyāya sukratuḥ ||
RV_1,025.11a ato viśvāny adbhutā cikitvāṃ abhi paśyati |
RV_1,025.11c kṛtāni yā ca kartvā ||
RV_1,025.12a sa no viśvāhā sukratur ādityaḥ supathā karat |
RV_1,025.12c pra ṇa āyūṃṣi tāriṣat ||
RV_1,025.13a bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam |
RV_1,025.13c pari spaśo ni ṣedire ||
RV_1,025.14a na yaṃ dipsanti dipsavo na druhvāṇo janānām |
RV_1,025.14c na devam abhimātayaḥ ||
RV_1,025.15a uta yo mānuṣeṣv ā yaśaś cakre asāmy ā |
RV_1,025.15c asmākam udareṣv ā ||
RV_1,025.16a parā me yanti dhītayo gāvo na gavyūtīr anu |
RV_1,025.16c icchantīr urucakṣasam ||
RV_1,025.17a saṃ nu vocāvahai punar yato me madhv ābhṛtam |
RV_1,025.17c hoteva kṣadase priyam ||
RV_1,025.18a darśaṃ nu viśvadarśataṃ darśaṃ ratham adhi kṣami |
RV_1,025.18c etā juṣata me giraḥ ||
RV_1,025.19a imam me varuṇa śrudhī havam adyā ca mṛḷaya |
RV_1,025.19c tvām avasyur ā cake ||
RV_1,025.20a tvaṃ viśvasya medhira divaś ca gmaś ca rājasi |
RV_1,025.20c sa yāmani prati śrudhi ||
RV_1,025.21a ud uttamam mumugdhi no vi pāśam madhyamaṃ cṛta |
RV_1,025.21c avādhamāni jīvase ||

RV_1,026.01a vasiṣvā hi miyedhya vastrāṇy ūrjām pate |
RV_1,026.01c semaṃ no adhvaraṃ yaja ||
RV_1,026.02a ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ |
RV_1,026.02c agne divitmatā vacaḥ ||
RV_1,026.03a ā hi ṣmā sūnave pitāpir yajaty āpaye |
RV_1,026.03c sakhā sakhye vareṇyaḥ ||
RV_1,026.04a ā no barhī riśādaso varuṇo mitro aryamā |
RV_1,026.04c sīdantu manuṣo yathā ||
RV_1,026.05a pūrvya hotar asya no mandasva sakhyasya ca |
RV_1,026.05c imā u ṣu śrudhī giraḥ ||
RV_1,026.06a yac cid dhi śaśvatā tanā devaṃ-devaṃ yajāmahe |
RV_1,026.06c tve id dhūyate haviḥ ||
RV_1,026.07a priyo no astu viśpatir hotā mandro vareṇyaḥ |
RV_1,026.07c priyāḥ svagnayo vayam ||
RV_1,026.08a svagnayo hi vāryaṃ devāso dadhire ca naḥ |
RV_1,026.08c svagnayo manāmahe ||
RV_1,026.09a athā na ubhayeṣām amṛta martyānām |
RV_1,026.09c mithaḥ santu praśastayaḥ ||
RV_1,026.10a viśvebhir agne agnibhir imaṃ yajñam idaṃ vacaḥ |
RV_1,026.10c cano dhāḥ sahaso yaho ||

RV_1,027.01a aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ |
RV_1,027.01c samrājantam adhvarāṇām ||
RV_1,027.02a sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ |
RV_1,027.02c mīḍhvāṃ asmākam babhūyāt ||
RV_1,027.03a sa no dūrāc cāsāc ca ni martyād aghāyoḥ |
RV_1,027.03c pāhi sadam id viśvāyuḥ ||
RV_1,027.04a imam ū ṣu tvam asmākaṃ saniṃ gāyatraṃ navyāṃsam |
RV_1,027.04c agne deveṣu pra vocaḥ ||
RV_1,027.05a ā no bhaja parameṣv ā vājeṣu madhyameṣu |
RV_1,027.05c śikṣā vasvo antamasya ||
RV_1,027.06a vibhaktāsi citrabhāno sindhor ūrmā upāka ā |
RV_1,027.06c sadyo dāśuṣe kṣarasi ||
RV_1,027.07a yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ |
RV_1,027.07c sa yantā śaśvatīr iṣaḥ ||
RV_1,027.08a nakir asya sahantya paryetā kayasya cit |
RV_1,027.08c vājo asti śravāyyaḥ ||
RV_1,027.09a sa vājaṃ viśvacarṣaṇir arvadbhir astu tarutā |
RV_1,027.09c viprebhir astu sanitā ||
RV_1,027.10a jarābodha tad viviḍḍhi viśe-viśe yajñiyāya |
RV_1,027.10c stomaṃ rudrāya dṛśīkam ||
RV_1,027.11a sa no mahāṃ animāno dhūmaketuḥ puruścandraḥ |
RV_1,027.11c dhiye vājāya hinvatu ||
RV_1,027.12a sa revāṃ iva viśpatir daivyaḥ ketuḥ śṛṇotu naḥ |
RV_1,027.12c ukthair agnir bṛhadbhānuḥ ||
RV_1,027.13a namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ |
RV_1,027.13c yajāma devān yadi śaknavāma mā jyāyasaḥ śaṃsam ā vṛkṣi devāḥ ||

RV_1,028.01a yatra grāvā pṛthubudhna ūrdhvo bhavati sotave |
RV_1,028.01c ulūkhalasutānām aved v indra jalgulaḥ ||
RV_1,028.02a yatra dvāv iva jaghanādhiṣavaṇyā kṛtā |
RV_1,028.02c ulūkhalasutānām aved v indra jalgulaḥ ||
RV_1,028.03a yatra nāry apacyavam upacyavaṃ ca śikṣate |
RV_1,028.03c ulūkhalasutānām aved v indra jalgulaḥ ||
RV_1,028.04a yatra manthāṃ vibadhnate raśmīn yamitavā iva |
RV_1,028.04c ulūkhalasutānām aved v indra jalgulaḥ ||
RV_1,028.05a yac cid dhi tvaṃ gṛhe-gṛha ulūkhalaka yujyase |
RV_1,028.05c iha dyumattamaṃ vada jayatām iva dundubhiḥ ||
RV_1,028.06a uta sma te vanaspate vāto vi vāty agram it |
RV_1,028.06c atho indrāya pātave sunu somam ulūkhala ||
RV_1,028.07a āyajī vājasātamā tā hy uccā vijarbhṛtaḥ |
RV_1,028.07c harī ivāndhāṃsi bapsatā ||
RV_1,028.08a tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ |
RV_1,028.08c indrāya madhumat sutam ||
RV_1,028.09a uc chiṣṭaṃ camvor bhara somam pavitra ā sṛja |
RV_1,028.09c ni dhehi gor adhi tvaci ||

RV_1,029.01a yac cid dhi satya somapā anāśastā iva smasi |
RV_1,029.01c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
RV_1,029.02a śiprin vājānām pate śacīvas tava daṃsanā |
RV_1,029.02c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
RV_1,029.03a ni ṣvāpayā mithūdṛśā sastām abudhyamāne |
RV_1,029.03c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
RV_1,029.04a sasantu tyā arātayo bodhantu śūra rātayaḥ |
RV_1,029.04c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
RV_1,029.05a sam indra gardabham mṛṇa nuvantam pāpayāmuyā |
RV_1,029.05c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
RV_1,029.06a patāti kuṇḍṛṇācyā dūraṃ vāto vanād adhi |
RV_1,029.06c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
RV_1,029.07a sarvam parikrośaṃ jahi jambhayā kṛkadāśvam |
RV_1,029.07c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||

RV_1,030.01a ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum |
RV_1,030.01c maṃhiṣṭhaṃ siñca indubhiḥ ||
RV_1,030.02a śataṃ vā yaḥ śucīnāṃ sahasraṃ vā samāśirām |
RV_1,030.02c ed u nimnaṃ na rīyate ||
RV_1,030.03a saṃ yan madāya śuṣmiṇa enā hy asyodare |
RV_1,030.03c samudro na vyaco dadhe ||
RV_1,030.04a ayam u te sam atasi kapota iva garbhadhim |
RV_1,030.04c vacas tac cin na ohase ||
RV_1,030.05a stotraṃ rādhānām pate girvāho vīra yasya te |
RV_1,030.05c vibhūtir astu sūnṛtā ||
RV_1,030.06a ūrdhvas tiṣṭhā na ūtaye 'smin vāje śatakrato |
RV_1,030.06c sam anyeṣu bravāvahai ||
RV_1,030.07a yoge-yoge tavastaraṃ vāje-vāje havāmahe |
RV_1,030.07c sakhāya indram ūtaye ||
RV_1,030.08a ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ |
RV_1,030.08c vājebhir upa no havam ||
RV_1,030.09a anu pratnasyaukaso huve tuvipratiṃ naram |
RV_1,030.09c yaṃ te pūrvam pitā huve ||
RV_1,030.10a taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta |
RV_1,030.10c sakhe vaso jaritṛbhyaḥ ||
RV_1,030.11a asmākaṃ śipriṇīnāṃ somapāḥ somapāvnām |
RV_1,030.11c sakhe vajrin sakhīnām ||
RV_1,030.12a tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu |
RV_1,030.12c yathā ta uśmasīṣṭaye ||
RV_1,030.13a revatīr naḥ sadhamāda indre santu tuvivājāḥ |
RV_1,030.13c kṣumanto yābhir madema ||
RV_1,030.14a ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ |
RV_1,030.14c ṛṇor akṣaṃ na cakryoḥ ||
RV_1,030.15a ā yad duvaḥ śatakratav ā kāmaṃ jaritṝṇām |
RV_1,030.15c ṛṇor akṣaṃ na śacībhiḥ ||
RV_1,030.16a śaśvad indraḥ popruthadbhir jigāya nānadadbhiḥ śāśvasadbhir dhanāni |
RV_1,030.16c sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no 'dāt ||
RV_1,030.17a āśvināv aśvāvatyeṣā yātaṃ śavīrayā |
RV_1,030.17c gomad dasrā hiraṇyavat ||
RV_1,030.18a samānayojano hi vāṃ ratho dasrāv amartyaḥ |
RV_1,030.18c samudre aśvineyate ||
RV_1,030.19a ny aghnyasya mūrdhani cakraṃ rathasya yemathuḥ |
RV_1,030.19c pari dyām anyad īyate ||
RV_1,030.20a kas ta uṣaḥ kadhapriye bhuje marto amartye |
RV_1,030.20c kaṃ nakṣase vibhāvari ||
RV_1,030.21a vayaṃ hi te amanmahy āntād ā parākāt |
RV_1,030.21c aśve na citre aruṣi ||
RV_1,030.22a tvaṃ tyebhir ā gahi vājebhir duhitar divaḥ |
RV_1,030.22c asme rayiṃ ni dhāraya ||

RV_1,031.01a tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā |
RV_1,031.01c tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ ||
RV_1,031.02a tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam |
RV_1,031.02c vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave ||
RV_1,031.03a tvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate |
RV_1,031.03c arejetāṃ rodasī hotṛvūrye 'saghnor bhāram ayajo maho vaso ||
RV_1,031.04a tvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ |
RV_1,031.04c śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ ||
RV_1,031.05a tvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ |
RV_1,031.05c ya āhutim pari vedā vaṣaṭkṛtim ekāyur agre viśa āvivāsasi ||
RV_1,031.06a tvam agne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe |
RV_1,031.06c yaḥ śūrasātā paritakmye dhane dabhrebhiś cit samṛtā haṃsi bhūyasaḥ ||
RV_1,031.07a tvaṃ tam agne amṛtatva uttame martaṃ dadhāsi śravase dive-dive |
RV_1,031.07c yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye ||
RV_1,031.08a tvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ |
RV_1,031.08c ṛdhyāma karmāpasā navena devair dyāvāpṛthivī prāvataṃ naḥ ||
RV_1,031.09a tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ |
RV_1,031.09c tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe ||
RV_1,031.10a tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam |
RV_1,031.10c saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya ||
RV_1,031.11a tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim |
RV_1,031.11c iḷām akṛṇvan manuṣasya śāsanīm pitur yat putro mamakasya jāyate ||
RV_1,031.12a tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya |
RV_1,031.12c trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate ||
RV_1,031.13a tvam agne yajyave pāyur antaro 'niṣaṅgāya caturakṣa idhyase |
RV_1,031.13c yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam ||
RV_1,031.14a tvam agna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat |
RV_1,031.14c ādhrasya cit pramatir ucyase pitā pra pākaṃ śāssi pra diśo viduṣṭaraḥ ||
RV_1,031.15a tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ |
RV_1,031.15c svādukṣadmā yo vasatau syonakṛj jīvayājaṃ yajate sopamā divaḥ ||
RV_1,031.16a imām agne śaraṇim mīmṛṣo na imam adhvānaṃ yam agāma dūrāt |
RV_1,031.16c āpiḥ pitā pramatiḥ somyānām bhṛmir asy ṛṣikṛn martyānām ||
RV_1,031.17a manuṣvad agne aṅgirasvad aṅgiro yayātivat sadane pūrvavac chuce |
RV_1,031.17c accha yāhy ā vahā daivyaṃ janam ā sādaya barhiṣi yakṣi ca priyam ||
RV_1,031.18a etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā |
RV_1,031.18c uta pra ṇeṣy abhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā ||

RV_1,032.01a indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī |
RV_1,032.01c ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām ||
RV_1,032.02a ahann ahim parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa |
RV_1,032.02c vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ ||
RV_1,032.03a vṛṣāyamāṇo 'vṛṇīta somaṃ trikadrukeṣv apibat sutasya |
RV_1,032.03c ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām ||
RV_1,032.04a yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ |
RV_1,032.04c āt sūryaṃ janayan dyām uṣāsaṃ tādītnā śatruṃ na kilā vivitse ||
RV_1,032.05a ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena |
RV_1,032.05c skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ ||
RV_1,032.06a ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam |
RV_1,032.06c nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ ||
RV_1,032.07a apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna |
RV_1,032.07c vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ ||
RV_1,032.08a nadaṃ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ |
RV_1,032.08c yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva ||
RV_1,032.09a nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra |
RV_1,032.09c uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ ||
RV_1,032.10a atiṣṭhantīnām aniveśanānāṃ kāṣṭhānām madhye nihitaṃ śarīram |
RV_1,032.10c vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ ||
RV_1,032.11a dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ |
RV_1,032.11c apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṃ apa tad vavāra ||
RV_1,032.12a aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ |
RV_1,032.12c ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn ||
RV_1,032.13a nāsmai vidyun na tanyatuḥ siṣedha na yām miham akirad dhrāduniṃ ca |
RV_1,032.13c indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye ||
RV_1,032.14a aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat |
RV_1,032.14c nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi ||
RV_1,032.15a indro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ |
RV_1,032.15c sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva ||

RV_1,033.01a etāyāmopa gavyanta indram asmākaṃ su pramatiṃ vāvṛdhāti |
RV_1,033.01c anāmṛṇaḥ kuvid ād asya rāyo gavāṃ ketam param āvarjate naḥ ||
RV_1,033.02a uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi |
RV_1,033.02c indraṃ namasyann upamebhir arkair ya stotṛbhyo havyo asti yāman ||
RV_1,033.03a ni sarvasena iṣudhīṃr asakta sam aryo gā ajati yasya vaṣṭi |
RV_1,033.03c coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha ||
RV_1,033.04a vadhīr hi dasyuṃ dhaninaṃ ghanenaṃ ekaś carann upaśākebhir indra |
RV_1,033.04c dhanor adhi viṣuṇak te vy āyann ayajvānaḥ sanakāḥ pretim īyuḥ ||
RV_1,033.05a parā cic chīrṣā vavṛjus ta indrāyajvāno yajvabhi spardhamānāḥ |
RV_1,033.05c pra yad divo hariva sthātar ugra nir avratāṃ adhamo rodasyoḥ ||
RV_1,033.06a ayuyutsann anavadyasya senām ayātayanta kṣitayo navagvāḥ |
RV_1,033.06c vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan ||
RV_1,033.07a tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre |
RV_1,033.07c avādaho diva ā dasyum uccā pra sunvata stuvataḥ śaṃsam āvaḥ ||
RV_1,033.08a cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ |
RV_1,033.08c na hinvānāsas titirus ta indram pari spaśo adadhāt sūryeṇa ||
RV_1,033.09a pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm |
RV_1,033.09c amanyamānāṃ abhi manyamānair nir brahmabhir adhamo dasyum indra ||
RV_1,033.10a na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan |
RV_1,033.10c yujaṃ vajraṃ vṛṣabhaś cakra indro nir jyotiṣā tamaso gā adukṣat ||
RV_1,033.11a anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām |
RV_1,033.11c sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn ||
RV_1,033.12a ny āvidhyad ilībiśasya dṛḷhā vi śṛṅgiṇam abhinac chuṣṇam indraḥ |
RV_1,033.12c yāvat taro maghavan yāvad ojo vajreṇa śatrum avadhīḥ pṛtanyum ||
RV_1,033.13a abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro 'bhet |
RV_1,033.13c saṃ vajreṇāsṛjad vṛtram indraḥ pra svām matim atirac chāśadānaḥ ||
RV_1,033.14a āvaḥ kutsam indra yasmiñ cākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum |
RV_1,033.14c śaphacyuto reṇur nakṣata dyām uc chvaitreyo nṛṣāhyāya tasthau ||
RV_1,033.15a āvaḥ śamaṃ vṛṣabhaṃ tugryāsu kṣetrajeṣe maghavañ chvitryaṃ gām |
RV_1,033.15c jyok cid atra tasthivāṃso akrañ chatrūyatām adharā vedanākaḥ ||

RV_1,034.01a triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā |
RV_1,034.01c yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ ||
RV_1,034.02a trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ |
RV_1,034.02c traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā ||
RV_1,034.03a samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam |
RV_1,034.03c trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam ||
RV_1,034.04a trir vartir yātaṃ trir anuvrate jane triḥ suprāvye tredheva śikṣatam |
RV_1,034.04c trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam ||
RV_1,034.05a trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ |
RV_1,034.05c triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham ||
RV_1,034.06a trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ |
RV_1,034.06c omānaṃ śaṃyor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī ||
RV_1,034.07a trir no aśvinā yajatā dive-dive pari tridhātu pṛthivīm aśāyatam |
RV_1,034.07c tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam ||
RV_1,034.08a trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam |
RV_1,034.08c tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam ||
RV_1,034.09a kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḷāḥ |
RV_1,034.09c kadā yogo vājino rāsabhasya yena yajñaṃ nāsatyopayāthaḥ ||
RV_1,034.10a ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ |
RV_1,034.10c yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati ||
RV_1,034.11a ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā |
RV_1,034.11c prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā ||
RV_1,034.12a ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram |
RV_1,034.12c śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau ||

RV_1,035.01a hvayāmy agnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase |
RV_1,035.01c hvayāmi rātrīṃ jagato niveśanīṃ hvayāmi devaṃ savitāram ūtaye ||
RV_1,035.02a ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca |
RV_1,035.02c hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan ||
RV_1,035.03a yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām |
RV_1,035.03c ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ ||
RV_1,035.04a abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam |
RV_1,035.04c āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ ||
RV_1,035.05a vi janāñ chyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ |
RV_1,035.05c śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ ||
RV_1,035.06a tisro dyāvaḥ savitur dvā upasthāṃ ekā yamasya bhuvane virāṣāṭ |
RV_1,035.06c āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat ||
RV_1,035.07a vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ |
RV_1,035.07c kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna ||
RV_1,035.08a aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn |
RV_1,035.08c hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi ||
RV_1,035.09a hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate |
RV_1,035.09c apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti ||
RV_1,035.10a hiraṇyahasto asuraḥ sunīthaḥ sumṛḷīkaḥ svavāṃ yātv arvāṅ |
RV_1,035.10c apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṃ gṛṇānaḥ ||
RV_1,035.11a ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe |
RV_1,035.11c tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva ||

RV_1,036.01a pra vo yahvam purūṇāṃ viśāṃ devayatīnām |
RV_1,036.01c agniṃ sūktebhir vacobhir īmahe yaṃ sīm id anya īḷate ||
RV_1,036.02a janāso agniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te |
RV_1,036.02c sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya ||
RV_1,036.03a pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam |
RV_1,036.03c mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ ||
RV_1,036.04a devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate |
RV_1,036.04c viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ ||
RV_1,036.05a mandro hotā gṛhapatir agne dūto viśām asi |
RV_1,036.05c tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata ||
RV_1,036.06a tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ |
RV_1,036.06c sa tvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā ||
RV_1,036.07a taṃ ghem itthā namasvina upa svarājam āsate |
RV_1,036.07c hotrābhir agnim manuṣaḥ sam indhate titirvāṃso ati sridhaḥ ||
RV_1,036.08a ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire |
RV_1,036.08c bhuvat kaṇve vṛṣā dyumny āhutaḥ krandad aśvo gaviṣṭiṣu ||
RV_1,036.09a saṃ sīdasva mahāṃ asi śocasva devavītamaḥ |
RV_1,036.09c vi dhūmam agne aruṣam miyedhya sṛja praśasta darśatam ||
RV_1,036.10a yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana |
RV_1,036.10c yaṃ kaṇvo medhyātithir dhanaspṛtaṃ yaṃ vṛṣā yam upastutaḥ ||
RV_1,036.11a yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi |
RV_1,036.11c tasya preṣo dīdiyus tam imā ṛcas tam agniṃ vardhayāmasi ||
RV_1,036.12a rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam |
RV_1,036.12c tvaṃ vājasya śrutyasya rājasi sa no mṛḷa mahāṃ asi ||
RV_1,036.13a ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā |
RV_1,036.13c ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe ||
RV_1,036.14a ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daha |
RV_1,036.14c kṛdhī na ūrdhvāñ carathāya jīvase vidā deveṣu no duvaḥ ||
RV_1,036.15a pāhi no agne rakṣasaḥ pāhi dhūrter arāvṇaḥ |
RV_1,036.15c pāhi rīṣata uta vā jighāṃsato bṛhadbhāno yaviṣṭhya ||
RV_1,036.16a ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk |
RV_1,036.16c yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata ||
RV_1,036.17a agnir vavne suvīryam agniḥ kaṇvāya saubhagam |
RV_1,036.17c agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam ||
RV_1,036.18a agninā turvaśaṃ yadum parāvata ugrādevaṃ havāmahe |
RV_1,036.18c agnir nayan navavāstvam bṛhadrathaṃ turvītiṃ dasyave sahaḥ ||
RV_1,036.19a ni tvām agne manur dadhe jyotir janāya śaśvate |
RV_1,036.19c dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ ||
RV_1,036.20a tveṣāso agner amavanto arcayo bhīmāso na pratītaye |
RV_1,036.20c rakṣasvinaḥ sadam id yātumāvato viśvaṃ sam atriṇaṃ daha ||

RV_1,037.01a krīḷaṃ vaḥ śardho mārutam anarvāṇaṃ ratheśubham |
RV_1,037.01c kaṇvā abhi pra gāyata ||
RV_1,037.02a ye pṛṣatībhir ṛṣṭibhiḥ sākaṃ vāśībhir añjibhiḥ |
RV_1,037.02c ajāyanta svabhānavaḥ ||
RV_1,037.03a iheva śṛṇva eṣāṃ kaśā hasteṣu yad vadān |
RV_1,037.03c ni yāmañ citram ṛñjate ||
RV_1,037.04a pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe |
RV_1,037.04c devattam brahma gāyata ||
RV_1,037.05a pra śaṃsā goṣv aghnyaṃ krīḷaṃ yac chardho mārutam |
RV_1,037.05c jambhe rasasya vāvṛdhe ||
RV_1,037.06a ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ |
RV_1,037.06c yat sīm antaṃ na dhūnutha ||
RV_1,037.07a ni vo yāmāya mānuṣo dadhra ugrāya manyave |
RV_1,037.07c jihīta parvato giriḥ ||
RV_1,037.08a yeṣām ajmeṣu pṛthivī jujurvāṃ iva viśpatiḥ |
RV_1,037.08c bhiyā yāmeṣu rejate ||
RV_1,037.09a sthiraṃ hi jānam eṣāṃ vayo mātur niretave |
RV_1,037.09c yat sīm anu dvitā śavaḥ ||
RV_1,037.10a ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata |
RV_1,037.10c vāśrā abhijñu yātave ||
RV_1,037.11a tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram |
RV_1,037.11c pra cyāvayanti yāmabhiḥ ||
RV_1,037.12a maruto yad dha vo balaṃ janāṃ acucyavītana |
RV_1,037.12c girīṃr acucyavītana ||
RV_1,037.13a yad dha yānti marutaḥ saṃ ha bruvate 'dhvann ā |
RV_1,037.13c śṛṇoti kaś cid eṣām ||
RV_1,037.14a pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ |
RV_1,037.14c tatro ṣu mādayādhvai ||
RV_1,037.15a asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām |
RV_1,037.15c viśvaṃ cid āyur jīvase ||

RV_1,038.01a kad dha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ |
RV_1,038.01c dadhidhve vṛktabarhiṣaḥ ||
RV_1,038.02a kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ |
RV_1,038.02c kva vo gāvo na raṇyanti ||
RV_1,038.03a kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā |
RV_1,038.03c kvo viśvāni saubhagā ||
RV_1,038.04a yad yūyam pṛśnimātaro martāsaḥ syātana |
RV_1,038.04c stotā vo amṛtaḥ syāt ||
RV_1,038.05a mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ |
RV_1,038.05c pathā yamasya gād upa ||
RV_1,038.06a mo ṣu ṇaḥ parā-parā nirṛtir durhaṇā vadhīt |
RV_1,038.06c padīṣṭa tṛṣṇayā saha ||
RV_1,038.07a satyaṃ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ |
RV_1,038.07c mihaṃ kṛṇvanty avātām ||
RV_1,038.08a vāśreva vidyun mimāti vatsaṃ na mātā siṣakti |
RV_1,038.08c yad eṣāṃ vṛṣṭir asarji ||
RV_1,038.09a divā cit tamaḥ kṛṇvanti parjanyenodavāhena |
RV_1,038.09c yat pṛthivīṃ vyundanti ||
RV_1,038.10a adha svanān marutāṃ viśvam ā sadma pārthivam |
RV_1,038.10c arejanta pra mānuṣāḥ ||
RV_1,038.11a maruto vīḷupāṇibhiś citrā rodhasvatīr anu |
RV_1,038.11c yātem akhidrayāmabhiḥ ||
RV_1,038.12a sthirā vaḥ santu nemayo rathā aśvāsa eṣām |
RV_1,038.12c susaṃskṛtā abhīśavaḥ ||
RV_1,038.13a acchā vadā tanā girā jarāyai brahmaṇas patim |
RV_1,038.13c agnim mitraṃ na darśatam ||
RV_1,038.14a mimīhi ślokam āsye parjanya iva tatanaḥ |
RV_1,038.14c gāya gāyatram ukthyam ||
RV_1,038.15a vandasva mārutaṃ gaṇaṃ tveṣam panasyum arkiṇam |
RV_1,038.15c asme vṛddhā asann iha ||

RV_1,039.01a pra yad itthā parāvataḥ śocir na mānam asyatha |
RV_1,039.01c kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ ||
RV_1,039.02a sthirā vaḥ santv āyudhā parāṇude vīḷū uta pratiṣkabhe |
RV_1,039.02c yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ ||
RV_1,039.03a parā ha yat sthiraṃ hatha naro vartayathā guru |
RV_1,039.03c vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām ||
RV_1,039.04a nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ |
RV_1,039.04c yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe ||
RV_1,039.05a pra vepayanti parvatān vi viñcanti vanaspatīn |
RV_1,039.05c pro ārata maruto durmadā iva devāsaḥ sarvayā viśā ||
RV_1,039.06a upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ |
RV_1,039.06c ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ ||
RV_1,039.07a ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe |
RV_1,039.07c gantā nūnaṃ no 'vasā yathā puretthā kaṇvāya bibhyuṣe ||
RV_1,039.08a yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate |
RV_1,039.08c vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ ||
RV_1,039.09a asāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ |
RV_1,039.09c asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṃ na vidyutaḥ ||
RV_1,039.10a asāmy ojo bibhṛthā sudānavo 'sāmi dhūtayaḥ śavaḥ |
RV_1,039.10c ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam ||

RV_1,040.01a ut tiṣṭha brahmaṇas pate devayantas tvemahe |
RV_1,040.01c upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā ||
RV_1,040.02a tvām id dhi sahasas putra martya upabrūte dhane hite |
RV_1,040.02c suvīryam maruta ā svaśvyaṃ dadhīta yo va ācake ||
RV_1,040.03a praitu brahmaṇas patiḥ pra devy etu sūnṛtā |
RV_1,040.03c acchā vīraṃ naryam paṅktirādhasaṃ devā yajñaṃ nayantu naḥ ||
RV_1,040.04a yo vāghate dadāti sūnaraṃ vasu sa dhatte akṣiti śravaḥ |
RV_1,040.04c tasmā iḷāṃ suvīrām ā yajāmahe supratūrtim anehasam ||
RV_1,040.05a pra nūnam brahmaṇas patir mantraṃ vadaty ukthyam |
RV_1,040.05c yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire ||
RV_1,040.06a tam id vocemā vidatheṣu śambhuvam mantraṃ devā anehasam |
RV_1,040.06c imāṃ ca vācam pratiharyathā naro viśved vāmā vo aśnavat ||
RV_1,040.07a ko devayantam aśnavaj janaṃ ko vṛktabarhiṣam |
RV_1,040.07c pra-pra dāśvān pastyābhir asthitāntarvāvat kṣayaṃ dadhe ||
RV_1,040.08a upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe |
RV_1,040.08c nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ ||

RV_1,041.01a yaṃ rakṣanti pracetaso varuṇo mitro aryamā |
RV_1,041.01c nū cit sa dabhyate janaḥ ||
RV_1,041.02a yam bāhuteva piprati pānti martyaṃ riṣaḥ |
RV_1,041.02c ariṣṭaḥ sarva edhate ||
RV_1,041.03a vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām |
RV_1,041.03c nayanti duritā tiraḥ ||
RV_1,041.04a sugaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate |
RV_1,041.04c nātrāvakhādo asti vaḥ ||
RV_1,041.05a yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā |
RV_1,041.05c pra vaḥ sa dhītaye naśat ||
RV_1,041.06a sa ratnam martyo vasu viśvaṃ tokam uta tmanā |
RV_1,041.06c acchā gacchaty astṛtaḥ ||
RV_1,041.07a kathā rādhāma sakhāya stomam mitrasyāryamṇaḥ |
RV_1,041.07c mahi psaro varuṇasya ||
RV_1,041.08a mā vo ghnantam mā śapantam prati voce devayantam |
RV_1,041.08c sumnair id va ā vivāse ||
RV_1,041.09a caturaś cid dadamānād bibhīyād ā nidhātoḥ |
RV_1,041.09c na duruktāya spṛhayet ||

RV_1,042.01a sam pūṣann adhvanas tira vy aṃho vimuco napāt |
RV_1,042.01c sakṣvā deva pra ṇas puraḥ ||
RV_1,042.02a yo naḥ pūṣann agho vṛko duḥśeva ādideśati |
RV_1,042.02c apa sma tam patho jahi ||
RV_1,042.03a apa tyam paripanthinam muṣīvāṇaṃ huraścitam |
RV_1,042.03c dūram adhi sruter aja ||
RV_1,042.04a tvaṃ tasya dvayāvino 'ghaśaṃsasya kasya cit |
RV_1,042.04c padābhi tiṣṭha tapuṣim ||
RV_1,042.05a ā tat te dasra mantumaḥ pūṣann avo vṛṇīmahe |
RV_1,042.05c yena pitṝn acodayaḥ ||
RV_1,042.06a adhā no viśvasaubhaga hiraṇyavāśīmattama |
RV_1,042.06c dhanāni suṣaṇā kṛdhi ||
RV_1,042.07a ati naḥ saścato naya sugā naḥ supathā kṛṇu |
RV_1,042.07c pūṣann iha kratuṃ vidaḥ ||
RV_1,042.08a abhi sūyavasaṃ naya na navajvāro adhvane |
RV_1,042.08c pūṣann iha kratuṃ vidaḥ ||
RV_1,042.09a śagdhi pūrdhi pra yaṃsi ca śiśīhi prāsy udaram |
RV_1,042.09c pūṣann iha kratuṃ vidaḥ ||
RV_1,042.10a na pūṣaṇam methāmasi sūktair abhi gṛṇīmasi |
RV_1,042.10c vasūni dasmam īmahe ||

RV_1,043.01a kad rudrāya pracetase mīḷhuṣṭamāya tavyase |
RV_1,043.01c vocema śantamaṃ hṛde ||
RV_1,043.02a yathā no aditiḥ karat paśve nṛbhyo yathā gave |
RV_1,043.02c yathā tokāya rudriyam ||
RV_1,043.03a yathā no mitro varuṇo yathā rudraś ciketati |
RV_1,043.03c yathā viśve sajoṣasaḥ ||
RV_1,043.04a gāthapatim medhapatiṃ rudraṃ jalāṣabheṣajam |
RV_1,043.04c tac chaṃyoḥ sumnam īmahe ||
RV_1,043.05a yaḥ śukra iva sūryo hiraṇyam iva rocate |
RV_1,043.05c śreṣṭho devānāṃ vasuḥ ||
RV_1,043.06a śaṃ naḥ karaty arvate sugam meṣāya meṣye |
RV_1,043.06c nṛbhyo nāribhyo gave ||
RV_1,043.07a asme soma śriyam adhi ni dhehi śatasya nṛṇām |
RV_1,043.07c mahi śravas tuvinṛmṇam ||
RV_1,043.08a mā naḥ somaparibādho mārātayo juhuranta |
RV_1,043.08c ā na indo vāje bhaja ||
RV_1,043.09a yās te prajā amṛtasya parasmin dhāmann ṛtasya |
RV_1,043.09c mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ ||

RV_1,044.01a agne vivasvad uṣasaś citraṃ rādho amartya |
RV_1,044.01c ā dāśuṣe jātavedo vahā tvam adyā devāṃ uṣarbudhaḥ ||
RV_1,044.02a juṣṭo hi dūto asi havyavāhano 'gne rathīr adhvarāṇām |
RV_1,044.02c sajūr aśvibhyām uṣasā suvīryam asme dhehi śravo bṛhat ||
RV_1,044.03a adyā dūtaṃ vṛṇīmahe vasum agnim purupriyam |
RV_1,044.03c dhūmaketum bhāṛjīkaṃ vyuṣṭiṣu yajñānām adhvaraśriyam ||
RV_1,044.04a śreṣṭhaṃ yaviṣṭham atithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe |
RV_1,044.04c devāṃ acchā yātave jātavedasam agnim īḷe vyuṣṭiṣu ||
RV_1,044.05a staviṣyāmi tvām ahaṃ viśvasyāmṛta bhojana |
RV_1,044.05c agne trātāram amṛtam miyedhya yajiṣṭhaṃ havyavāhana ||
RV_1,044.06a suśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ |
RV_1,044.06c praskaṇvasya pratirann āyur jīvase namasyā daivyaṃ janam ||
RV_1,044.07a hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate |
RV_1,044.07c sa ā vaha puruhūta pracetaso 'gne devāṃ iha dravat ||
RV_1,044.08a savitāram uṣasam aśvinā bhagam agniṃ vyuṣṭiṣu kṣapaḥ |
RV_1,044.08c kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara ||
RV_1,044.09a patir hy adhvarāṇām agne dūto viśām asi |
RV_1,044.09c uṣarbudha ā vaha somapītaye devāṃ adya svardṛśaḥ ||
RV_1,044.10a agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ |
RV_1,044.10c asi grāmeṣv avitā purohito 'si yajñeṣu mānuṣaḥ ||
RV_1,044.11a ni tvā yajñasya sādhanam agne hotāram ṛtvijam |
RV_1,044.11c manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtam amartyam ||
RV_1,044.12a yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam |
RV_1,044.12c sindhor iva prasvanitāsa ūrmayo 'gner bhrājante arcayaḥ ||
RV_1,044.13a śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ |
RV_1,044.13c ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram ||
RV_1,044.14a śṛṇvantu stomam marutaḥ sudānavo 'gnijihvā ṛtāvṛdhaḥ |
RV_1,044.14c pibatu somaṃ varuṇo dhṛtavrato 'śvibhyām uṣasā sajūḥ ||

RV_1,045.01a tvam agne vasūṃr iha rudrāṃ ādityāṃ uta |
RV_1,045.01c yajā svadhvaraṃ janam manujātaṃ ghṛtapruṣam ||
RV_1,045.02a śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ |
RV_1,045.02c tān rohidaśva girvaṇas trayastriṃśatam ā vaha ||
RV_1,045.03a priyamedhavad atrivaj jātavedo virūpavat |
RV_1,045.03c aṅgirasvan mahivrata praskaṇvasya śrudhī havam ||
RV_1,045.04a mahikerava ūtaye priyamedhā ahūṣata |
RV_1,045.04c rājantam adhvarāṇām agniṃ śukreṇa śociṣā ||
RV_1,045.05a ghṛtāhavana santyemā u ṣu śrudhī giraḥ |
RV_1,045.05c yābhiḥ kaṇvasya sūnavo havante 'vase tvā ||
RV_1,045.06a tvāṃ citraśravastama havante vikṣu jantavaḥ |
RV_1,045.06c śociṣkeśam purupriyāgne havyāya voḷhave ||
RV_1,045.07a ni tvā hotāram ṛtvijaṃ dadhire vasuvittamam |
RV_1,045.07c śrutkarṇaṃ saprathastamaṃ viprā agne diviṣṭiṣu ||
RV_1,045.08a ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ |
RV_1,045.08c bṛhad bhā bibhrato havir agne martāya dāśuṣe ||
RV_1,045.09a prātaryāvṇaḥ sahaskṛta somapeyāya santya |
RV_1,045.09c ihādya daivyaṃ janam barhir ā sādayā vaso ||
RV_1,045.10a arvāñcaṃ daivyaṃ janam agne yakṣva sahūtibhiḥ |
RV_1,045.10c ayaṃ somaḥ sudānavas tam pāta tiroahnyam ||

RV_1,046.01a eṣo uṣā apūrvyā vy ucchati priyā divaḥ |
RV_1,046.01c stuṣe vām aśvinā bṛhat ||
RV_1,046.02a yā dasrā sindhumātarā manotarā rayīṇām |
RV_1,046.02c dhiyā devā vasuvidā ||
RV_1,046.03a vacyante vāṃ kakuhāso jūrṇāyām adhi viṣṭapi |
RV_1,046.03c yad vāṃ ratho vibhiṣ patāt ||
RV_1,046.04a haviṣā jāro apām piparti papurir narā |
RV_1,046.04c pitā kuṭasya carṣaṇiḥ ||
RV_1,046.05a ādāro vām matīnāṃ nāsatyā matavacasā |
RV_1,046.05c pātaṃ somasya dhṛṣṇuyā ||
RV_1,046.06a yā naḥ pīparad aśvinā jyotiṣmatī tamas tiraḥ |
RV_1,046.06c tām asme rāsāthām iṣam ||
RV_1,046.07a ā no nāvā matīnāṃ yātam pārāya gantave |
RV_1,046.07c yuñjāthām aśvinā ratham ||
RV_1,046.08a aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ |
RV_1,046.08c dhiyā yuyujra indavaḥ ||
RV_1,046.09a divas kaṇvāsa indavo vasu sindhūnām pade |
RV_1,046.09c svaṃ vavriṃ kuha dhitsathaḥ ||
RV_1,046.10a abhūd u bhā u aṃśave hiraṇyam prati sūryaḥ |
RV_1,046.10c vy akhyaj jihvayāsitaḥ ||
RV_1,046.11a abhūd u pāram etave panthā ṛtasya sādhuyā |
RV_1,046.11c adarśi vi srutir divaḥ ||
RV_1,046.12a tat-tad id aśvinor avo jaritā prati bhūṣati |
RV_1,046.12c made somasya pipratoḥ ||
RV_1,046.13a vāvasānā vivasvati somasya pītyā girā |
RV_1,046.13c manuṣvac chambhū ā gatam ||
RV_1,046.14a yuvor uṣā anu śriyam parijmanor upācarat |
RV_1,046.14c ṛtā vanatho aktubhiḥ ||
RV_1,046.15a ubhā pibatam aśvinobhā naḥ śarma yacchatam |
RV_1,046.15c avidriyābhir ūtibhiḥ ||

RV_1,047.01a ayaṃ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā |
RV_1,047.01c tam aśvinā pibataṃ tiroahnyaṃ dhattaṃ ratnāni dāśuṣe ||
RV_1,047.02a trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā |
RV_1,047.02c kaṇvāso vām brahma kṛṇvanty adhvare teṣāṃ su śṛṇutaṃ havam ||
RV_1,047.03a aśvinā madhumattamam pātaṃ somam ṛtāvṛdhā |
RV_1,047.03c athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam ||
RV_1,047.04a triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam |
RV_1,047.04c kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā ||
RV_1,047.05a yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṃ yuvam aśvinā |
RV_1,047.05c tābhiḥ ṣv asmāṃ avataṃ śubhas patī pātaṃ somam ṛtāvṛdhā ||
RV_1,047.06a sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā |
RV_1,047.06c rayiṃ samudrād uta vā divas pary asme dhattam puruspṛham ||
RV_1,047.07a yan nāsatyā parāvati yad vā stho adhi turvaśe |
RV_1,047.07c ato rathena suvṛtā na ā gataṃ sākaṃ sūryasya raśmibhiḥ ||
RV_1,047.08a arvāñcā vāṃ saptayo 'dhvaraśriyo vahantu savaned upa |
RV_1,047.08c iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā ||
RV_1,047.09a tena nāsatyā gataṃ rathena sūryatvacā |
RV_1,047.09c yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye ||
RV_1,047.10a ukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe |
RV_1,047.10c śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā ||

RV_1,048.01a saha vāmena na uṣo vy ucchā duhitar divaḥ |
RV_1,048.01c saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī ||
RV_1,048.02a aśvāvatīr gomatīr viśvasuvido bhūri cyavanta vastave |
RV_1,048.02c ud īraya prati mā sūnṛtā uṣaś coda rādho maghonām ||
RV_1,048.03a uvāsoṣā ucchāc ca nu devī jīrā rathānām |
RV_1,048.03c ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ ||
RV_1,048.04a uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ |
RV_1,048.04c atrāha tat kaṇva eṣāṃ kaṇvatamo nāma gṛṇāti nṛṇām ||
RV_1,048.05a ā ghā yoṣeva sūnary uṣā yāti prabhuñjatī |
RV_1,048.05c jarayantī vṛjanam padvad īyata ut pātayati pakṣiṇaḥ ||
RV_1,048.06a vi yā sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī |
RV_1,048.06c vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati ||
RV_1,048.07a eṣāyukta parāvataḥ sūryasyodayanād adhi |
RV_1,048.07c śataṃ rathebhiḥ subhagoṣā iyaṃ vi yāty abhi mānuṣān ||
RV_1,048.08a viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī |
RV_1,048.08c apa dveṣo maghonī duhitā diva uṣā ucchad apa sridhaḥ ||
RV_1,048.09a uṣa ā bhāhi bhānunā candreṇa duhitar divaḥ |
RV_1,048.09c āvahantī bhūry asmabhyaṃ saubhagaṃ vyucchantī diviṣṭiṣu ||
RV_1,048.10a viśvasya hi prāṇanaṃ jīvanaṃ tve vi yad ucchasi sūnari |
RV_1,048.10c sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam ||
RV_1,048.11a uṣo vājaṃ hi vaṃsva yaś citro mānuṣe jane |
RV_1,048.11c tenā vaha sukṛto adhvarāṃ upa ye tvā gṛṇanti vahnayaḥ ||
RV_1,048.12a viśvān devāṃ ā vaha somapītaye 'ntarikṣād uṣas tvam |
RV_1,048.12c sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṃ suvīryam ||
RV_1,048.13a yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata |
RV_1,048.13c sā no rayiṃ viśvavāraṃ supeśasam uṣā dadātu sugmyam ||
RV_1,048.14a ye cid dhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi |
RV_1,048.14c sā na stomāṃ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā ||
RV_1,048.15a uṣo yad adya bhānunā vi dvārāv ṛṇavo divaḥ |
RV_1,048.15c pra no yacchatād avṛkam pṛthu cchardiḥ pra devi gomatīr iṣaḥ ||
RV_1,048.16a saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḷābhir ā |
RV_1,048.16c saṃ dyumnena viśvaturoṣo mahi saṃ vājair vājinīvati ||

RV_1,049.01a uṣo bhadrebhir ā gahi divaś cid rocanād adhi |
RV_1,049.01c vahantv aruṇapsava upa tvā somino gṛham ||
RV_1,049.02a supeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam |
RV_1,049.02c tenā suśravasaṃ janam prāvādya duhitar divaḥ ||
RV_1,049.03a vayaś cit te patatriṇo dvipac catuṣpad arjuni |
RV_1,049.03c uṣaḥ prārann ṛtūṃr anu divo antebhyas pari ||
RV_1,049.04a vyucchantī hi raśmibhir viśvam ābhāsi rocanam |
RV_1,049.04c tāṃ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata ||

RV_1,050.01a ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ |
RV_1,050.01c dṛśe viśvāya sūryam ||
RV_1,050.02a apa tye tāyavo yathā nakṣatrā yanty aktubhiḥ |
RV_1,050.02c sūrāya viśvacakṣase ||
RV_1,050.03a adṛśram asya ketavo vi raśmayo janāṃ anu |
RV_1,050.03c bhrājanto agnayo yathā ||
RV_1,050.04a taraṇir viśvadarśato jyotiṣkṛd asi sūrya |
RV_1,050.04c viśvam ā bhāsi rocanam ||
RV_1,050.05a pratyaṅ devānāṃ viśaḥ pratyaṅṅ ud eṣi mānuṣān |
RV_1,050.05c pratyaṅ viśvaṃ svar dṛśe ||
RV_1,050.06a yenā pāvaka cakṣasā bhuraṇyantaṃ janāṃ anu |
RV_1,050.06c tvaṃ varuṇa paśyasi ||
RV_1,050.07a vi dyām eṣi rajas pṛthv ahā mimāno aktubhiḥ |
RV_1,050.07c paśyañ janmāni sūrya ||
RV_1,050.08a sapta tvā harito rathe vahanti deva sūrya |
RV_1,050.08c śociṣkeśaṃ vicakṣaṇa ||
RV_1,050.09a ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ |
RV_1,050.09c tābhir yāti svayuktibhiḥ ||
RV_1,050.10a ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram |
RV_1,050.10c devaṃ devatrā sūryam aganma jyotir uttamam ||
RV_1,050.11a udyann adya mitramaha ārohann uttarāṃ divam |
RV_1,050.11c hṛdrogam mama sūrya harimāṇaṃ ca nāśaya ||
RV_1,050.12a śukeṣu me harimāṇaṃ ropaṇākāsu dadhmasi |
RV_1,050.12c atho hāridraveṣu me harimāṇaṃ ni dadhmasi ||
RV_1,050.13a ud agād ayam ādityo viśvena sahasā saha |
RV_1,050.13c dviṣantam mahyaṃ randhayan mo ahaṃ dviṣate radham ||

RV_1,051.01a abhi tyam meṣam puruhūtam ṛgmiyam indraṃ gīrbhir madatā vasvo arṇavam |
RV_1,051.01c yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata ||
RV_1,051.02a abhīm avanvan svabhiṣṭim ūtayo 'ntarikṣaprāṃ taviṣībhir āvṛtam |
RV_1,051.02c indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat ||
RV_1,051.03a tvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit |
RV_1,051.03c sasena cid vimadāyāvaho vasv ājāv adriṃ vāvasānasya nartayan ||
RV_1,051.04a tvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu |
RV_1,051.04c vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe ||
RV_1,051.05a tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata |
RV_1,051.05c tvam pipror nṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣv āvitha ||
RV_1,051.06a tvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram |
RV_1,051.06c mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe ||
RV_1,051.07a tve viśvā taviṣī sadhryag ghitā tava rādhaḥ somapīthāya harṣate |
RV_1,051.07c tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā ||
RV_1,051.08a vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān |
RV_1,051.08c śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana ||
RV_1,051.09a anuvratāya randhayann apavratān ābhūbhir indraḥ śnathayann anābhuvaḥ |
RV_1,051.09c vṛddhasya cid vardhato dyām inakṣata stavāno vamro vi jaghāna saṃdihaḥ ||
RV_1,051.10a takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ |
RV_1,051.10c ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ ||
RV_1,051.11a mandiṣṭa yad uśane kāvye sacāṃ indro vaṅkū vaṅkutarādhi tiṣṭhati |
RV_1,051.11c ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ ||
RV_1,051.12a ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase |
RV_1,051.12c indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi ||
RV_1,051.13a adadā arbhām mahate vacasyave kakṣīvate vṛcayām indra sunvate |
RV_1,051.13c menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā ||
RV_1,051.14a indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ |
RV_1,051.14c aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā ||
RV_1,051.15a idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci |
RV_1,051.15c asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma ||

RV_1,052.01a tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate |
RV_1,052.01c atyaṃ na vājaṃ havanasyadaṃ ratham endraṃ vavṛtyām avase suvṛktibhiḥ ||
RV_1,052.02a sa parvato na dharuṇeṣv acyutaḥ sahasramūtis taviṣīṣu vāvṛdhe |
RV_1,052.02c indro yad vṛtram avadhīn nadīvṛtam ubjann arṇāṃsi jarhṛṣāṇo andhasā ||
RV_1,052.03a sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ |
RV_1,052.03c indraṃ tam ahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprir andhasaḥ ||
RV_1,052.04a ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ |
RV_1,052.04c taṃ vṛtrahatye anu tasthur ūtayaḥ śuṣmā indram avātā ahrutapsavaḥ ||
RV_1,052.05a abhi svavṛṣṭim made asya yudhyato raghvīr iva pravaṇe sasrur ūtayaḥ |
RV_1,052.05c indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ ||
RV_1,052.06a parīṃ ghṛṇā carati titviṣe śavo 'po vṛtvī rajaso budhnam āśayat |
RV_1,052.06c vṛtrasya yat pravaṇe durgṛbhiśvano nijaghantha hanvor indra tanyatum ||
RV_1,052.07a hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā |
RV_1,052.07c tvaṣṭā cit te yujyaṃ vāvṛdhe śavas tatakṣa vajram abhibhūtyojasam ||
RV_1,052.08a jaghanvāṃ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ |
RV_1,052.08c ayacchathā bāhvor vajram āyasam adhārayo divy ā sūryaṃ dṛśe ||
RV_1,052.09a bṛhat svaścandram amavad yad ukthyam akṛṇvata bhiyasā rohaṇaṃ divaḥ |
RV_1,052.09c yan mānuṣapradhanā indram ūtayaḥ svar nṛṣāco maruto 'madann anu ||
RV_1,052.10a dyauś cid asyāmavāṃ aheḥ svanād ayoyavīd bhiyasā vajra indra te |
RV_1,052.10c vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinac chiraḥ ||
RV_1,052.11a yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ |
RV_1,052.11c atrāha te maghavan viśrutaṃ saho dyām anu śavasā barhaṇā bhuvat ||
RV_1,052.12a tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ |
RV_1,052.12c cakṛṣe bhūmim pratimānam ojaso 'paḥ svaḥ paribhūr eṣy ā divam ||
RV_1,052.13a tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ |
RV_1,052.13c viśvam āprā antarikṣam mahitvā satyam addhā nakir anyas tvāvān ||
RV_1,052.14a na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ |
RV_1,052.14c nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak ||
RV_1,052.15a ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā |
RV_1,052.15c vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha ||

RV_1,053.01a ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ |
RV_1,053.01c nū cid dhi ratnaṃ sasatām ivāvidan na duṣṭutir draviṇodeṣu śasyate ||
RV_1,053.02a duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ |
RV_1,053.02c śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṃ gṛṇīmasi ||
RV_1,053.03a śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu |
RV_1,053.03c ataḥ saṃgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmam ūnayīḥ ||
RV_1,053.04a ebhir dyubhiḥ sumanā ebhir indubhir nirundhāno amatiṃ gobhir aśvinā |
RV_1,053.04c indreṇa dasyuṃ darayanta indubhir yutadveṣasaḥ sam iṣā rabhemahi ||
RV_1,053.05a sam indra rāyā sam iṣā rabhemahi saṃ vājebhiḥ puruścandrair abhidyubhiḥ |
RV_1,053.05c saṃ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi ||
RV_1,053.06a te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate |
RV_1,053.06c yat kārave daśa vṛtrāṇy aprati barhiṣmate ni sahasrāṇi barhayaḥ ||
RV_1,053.07a yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā |
RV_1,053.07c namyā yad indra sakhyā parāvati nibarhayo namuciṃ nāma māyinam ||
RV_1,053.08a tvaṃ karañjam uta parṇayaṃ vadhīs tejiṣṭhayātithigvasya vartanī |
RV_1,053.08c tvaṃ śatā vaṅgṛdasyābhinat puro 'nānudaḥ pariṣūtā ṛjiśvanā ||
RV_1,053.09a tvam etāñ janarājño dvir daśābandhunā suśravasopajagmuṣaḥ |
RV_1,053.09c ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak ||
RV_1,053.10a tvam āvitha suśravasaṃ tavotibhis tava trāmabhir indra tūrvayāṇam |
RV_1,053.10c tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ ||
RV_1,053.11a ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma |
RV_1,053.11c tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ ||

RV_1,054.01a mā no asmin maghavan pṛtsv aṃhasi nahi te antaḥ śavasaḥ parīṇaśe |
RV_1,054.01c akrandayo nadyo roruvad vanā kathā na kṣoṇīr bhiyasā sam ārata ||
RV_1,054.02a arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi |
RV_1,054.02c yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate ||
RV_1,054.03a arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ |
RV_1,054.03c bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ ||
RV_1,054.04a tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat |
RV_1,054.04c yan māyino vrandino mandinā dhṛṣac chitāṃ gabhastim aśanim pṛtanyasi ||
RV_1,054.05a ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā |
RV_1,054.05c prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari ||
RV_1,054.06a tvam āvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃ śatakrato |
RV_1,054.06c tvaṃ ratham etaśaṃ kṛtvye dhane tvam puro navatiṃ dambhayo nava ||
RV_1,054.07a sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati |
RV_1,054.07c ukthā vā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ ||
RV_1,054.08a asamaṃ kṣatram asamā manīṣā pra somapā apasā santu neme |
RV_1,054.08c ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca ||
RV_1,054.09a tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ |
RV_1,054.09c vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva ||
RV_1,054.10a apām atiṣṭhad dharuṇahvaraṃ tamo 'ntar vṛtrasya jaṭhareṣu parvataḥ |
RV_1,054.10c abhīm indro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate ||
RV_1,054.11a sa śevṛdham adhi dhā dyumnam asme mahi kṣatraṃ janāṣāḷ indra tavyam |
RV_1,054.11c rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ ||

RV_1,055.01a divaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati |
RV_1,055.01c bhīmas tuviṣmāñ carṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsagaḥ ||
RV_1,055.02a so arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ |
RV_1,055.02c indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate ||
RV_1,055.03a tvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi |
RV_1,055.03c pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ ||
RV_1,055.04a sa id vane namasyubhir vacasyate cāru janeṣu prabruvāṇa indriyam |
RV_1,055.04c vṛṣā chandur bhavati haryato vṛṣā kṣemeṇa dhenām maghavā yad invati ||
RV_1,055.05a sa in mahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ |
RV_1,055.05c adhā cana śrad dadhati tviṣīmata indrāya vajraṃ nighanighnate vadham ||
RV_1,055.06a sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan |
RV_1,055.06c jyotīṃṣi kṛṇvann avṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat ||
RV_1,055.07a dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi |
RV_1,055.07c yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ ||
RV_1,055.08a aprakṣitaṃ vasu bibharṣi hastayor aṣāḷhaṃ sahas tanvi śruto dadhe |
RV_1,055.08c āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ ||

RV_1,056.01a eṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṃsta bhurvaṇiḥ |
RV_1,056.01c dakṣam mahe pāyayate hiraṇyayaṃ ratham āvṛtyā hariyogam ṛbhvasam ||
RV_1,056.02a taṃ gūrtayo nemanniṣaḥ parīṇasaḥ samudraṃ na saṃcaraṇe saniṣyavaḥ |
RV_1,056.02c patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā ||
RV_1,056.03a sa turvaṇir mahāṃ areṇu pauṃsye girer bhṛṣṭir na bhrājate tujā śavaḥ |
RV_1,056.03c yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani ||
RV_1,056.04a devī yadi taviṣī tvāvṛdhotaya indraṃ siṣakty uṣasaṃ na sūryaḥ |
RV_1,056.04c yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ ||
RV_1,056.05a vi yat tiro dharuṇam acyutaṃ rajo 'tiṣṭhipo diva ātāsu barhaṇā |
RV_1,056.05c svarmīḷhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam ||
RV_1,056.06a tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ |
RV_1,056.06c tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ ||

RV_1,057.01a pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare |
RV_1,057.01c apām iva pravaṇe yasya durdharaṃ rādho viśvāyu śavase apāvṛtam ||
RV_1,057.02a adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ |
RV_1,057.02c yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ ||
RV_1,057.03a asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase |
RV_1,057.03c yasya dhāma śravase nāmendriyaṃ jyotir akāri harito nāyase ||
RV_1,057.04a ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso |
RV_1,057.04c nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ ||
RV_1,057.05a bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa |
RV_1,057.05c anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase ||
RV_1,057.06a tvaṃ tam indra parvatam mahām uruṃ vajreṇa vajrin parvaśaś cakartitha |
RV_1,057.06c avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ ||

RV_1,058.01a nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ |
RV_1,058.01c vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati ||
RV_1,058.02a ā svam adma yuvamāno ajaras tṛṣv aviṣyann ataseṣu tiṣṭhati |
RV_1,058.02c atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat ||
RV_1,058.03a krāṇā rudrebhir vasubhiḥ purohito hotā niṣatto rayiṣāḷ amartyaḥ |
RV_1,058.03c ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati ||
RV_1,058.04a vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ |
RV_1,058.04c tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara ||
RV_1,058.05a tapurjambho vana ā vātacodito yūthe na sāhvāṃ ava vāti vaṃsagaḥ |
RV_1,058.05c abhivrajann akṣitam pājasā raja sthātuś caratham bhayate patatriṇaḥ ||
RV_1,058.06a dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ |
RV_1,058.06c hotāram agne atithiṃ vareṇyam mitraṃ na śevaṃ divyāya janmane ||
RV_1,058.07a hotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu |
RV_1,058.07c agniṃ viśveṣām aratiṃ vasūnāṃ saparyāmi prayasā yāmi ratnam ||
RV_1,058.08a acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha |
RV_1,058.08c agne gṛṇantam aṃhasa uruṣyorjo napāt pūrbhir āyasībhiḥ ||
RV_1,058.09a bhavā varūthaṃ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥ śarma |
RV_1,058.09c uruṣyāgne aṃhaso gṛṇantam prātar makṣū dhiyāvasur jagamyāt ||

RV_1,059.01a vayā id agne agnayas te anye tve viśve amṛtā mādayante |
RV_1,059.01c vaiśvānara nābhir asi kṣitīnāṃ sthūṇeva janāṃ upamid yayantha ||
RV_1,059.02a mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ |
RV_1,059.02c taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya ||
RV_1,059.03a ā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni |
RV_1,059.03c yā parvateṣv oṣadhīṣv apsu yā mānuṣeṣv asi tasya rājā ||
RV_1,059.04a bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ |
RV_1,059.04c svarvate satyaśuṣmāya pūrvīr vaiśvānarāya nṛtamāya yahvīḥ ||
RV_1,059.05a divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam |
RV_1,059.05c rājā kṛṣṭīnām asi mānuṣīṇāṃ yudhā devebhyo varivaś cakartha ||
RV_1,059.06a pra nū mahitvaṃ vṛṣabhasya vocaṃ yam pūravo vṛtrahaṇaṃ sacante |
RV_1,059.06c vaiśvānaro dasyum agnir jaghanvāṃ adhūnot kāṣṭhā ava śambaram bhet ||
RV_1,059.07a vaiśvānaro mahimnā viśvakṛṣṭir bharadvājeṣu yajato vibhāvā |
RV_1,059.07c śātavaneye śatinībhir agniḥ puruṇīthe jarate sūnṛtāvān ||

RV_1,060.01a vahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham |
RV_1,060.01c dvijanmānaṃ rayim iva praśastaṃ rātim bharad bhṛgave mātariśvā ||
RV_1,060.02a asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ |
RV_1,060.02c divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ ||
RV_1,060.03a taṃ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam aśyāḥ |
RV_1,060.03c yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta ||
RV_1,060.04a uśik pāvako vasur mānuṣeṣu vareṇyo hotādhāyi vikṣu |
RV_1,060.04c damūnā gṛhapatir dama āṃ agnir bhuvad rayipatī rayīṇām ||
RV_1,060.05a taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ |
RV_1,060.05c āśuṃ na vājambharam marjayantaḥ prātar makṣū dhiyāvasur jagamyāt ||

RV_1,061.01a asmā id u pra tavase turāya prayo na harmi stomam māhināya |
RV_1,061.01c ṛcīṣamāyādhrigava oham indrāya brahmāṇi rātatamā ||
RV_1,061.02a asmā id u praya iva pra yaṃsi bharāmy āṅgūṣam bādhe suvṛkti |
RV_1,061.02c indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta ||
RV_1,061.03a asmā id u tyam upamaṃ svarṣām bharāmy āṅgūṣam āsyena |
RV_1,061.03c maṃhiṣṭham acchoktibhir matīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai ||
RV_1,061.04a asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya |
RV_1,061.04c giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya ||
RV_1,061.05a asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje |
RV_1,061.05c vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam ||
RV_1,061.06a asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya |
RV_1,061.06c vṛtrasya cid vidad yena marma tujann īśānas tujatā kiyedhāḥ ||
RV_1,061.07a asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā |
RV_1,061.07c muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhaṃ tiro adrim astā ||
RV_1,061.08a asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ |
RV_1,061.08c pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ ||
RV_1,061.09a asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt |
RV_1,061.09c svarāḷ indro dama ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya ||
RV_1,061.10a asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ |
RV_1,061.10c gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ ||
RV_1,061.11a asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat |
RV_1,061.11c īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ ||
RV_1,061.12a asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ |
RV_1,061.12c gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai ||
RV_1,061.13a asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ |
RV_1,061.13c yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn ||
RV_1,061.14a asyed u bhiyā girayaś ca dṛḷhā dyāvā ca bhūmā januṣas tujete |
RV_1,061.14c upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ ||
RV_1,061.15a asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ |
RV_1,061.15c praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvim āvad indraḥ ||
RV_1,061.16a evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran |
RV_1,061.16c aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt ||

RV_1,062.01a pra manmahe śavasānāya śūṣam āṅgūṣaṃ girvaṇase aṅgirasvat |
RV_1,062.01c suvṛktibhi stuvata ṛgmiyāyārcāmārkaṃ nare viśrutāya ||
RV_1,062.02a pra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma |
RV_1,062.02c yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan ||
RV_1,062.03a indrasyāṅgirasāṃ ceṣṭau vidat saramā tanayāya dhāsim |
RV_1,062.03c bṛhaspatir bhinad adriṃ vidad gāḥ sam usriyābhir vāvaśanta naraḥ ||
RV_1,062.04a sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navagvaiḥ |
RV_1,062.04c saraṇyubhiḥ phaligam indra śakra valaṃ raveṇa darayo daśagvaiḥ ||
RV_1,062.05a gṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ |
RV_1,062.05c vi bhūmyā aprathaya indra sānu divo raja uparam astabhāyaḥ ||
RV_1,062.06a tad u prayakṣatamam asya karma dasmasya cārutamam asti daṃsaḥ |
RV_1,062.06c upahvare yad uparā apinvan madhvarṇaso nadyaś catasraḥ ||
RV_1,062.07a dvitā vi vavre sanajā sanīḷe ayāsya stavamānebhir arkaiḥ |
RV_1,062.07c bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ ||
RV_1,062.08a sanād divam pari bhūmā virūpe punarbhuvā yuvatī svebhir evaiḥ |
RV_1,062.08c kṛṣṇebhir aktoṣā ruśadbhir vapurbhir ā carato anyānyā ||
RV_1,062.09a sanemi sakhyaṃ svapasyamānaḥ sūnur dādhāra śavasā sudaṃsāḥ |
RV_1,062.09c āmāsu cid dadhiṣe pakvam antaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu ||
RV_1,062.10a sanāt sanīḷā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ |
RV_1,062.10c purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam ||
RV_1,062.11a sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ |
RV_1,062.11c patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ ||
RV_1,062.12a sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma |
RV_1,062.12c dyumāṃ asi kratumāṃ indra dhīraḥ śikṣā śacīvas tava naḥ śacībhiḥ ||
RV_1,062.13a sanāyate gotama indra navyam atakṣad brahma hariyojanāya |
RV_1,062.13c sunīthāya naḥ śavasāna nodhāḥ prātar makṣū dhiyāvasur jagamyāt ||

RV_1,063.01a tvam mahāṃ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ |
RV_1,063.01c yad dha te viśvā girayaś cid abhvā bhiyā dṛḷhāsaḥ kiraṇā naijan ||
RV_1,063.02a ā yad dharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt |
RV_1,063.02c yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ ||
RV_1,063.03a tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ |
RV_1,063.03c tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan ||
RV_1,063.04a tvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ |
RV_1,063.04c yad dha śūra vṛṣamaṇaḥ parācair vi dasyūṃr yonāv akṛto vṛthāṣāṭ ||
RV_1,063.05a tvaṃ ha tyad indrāriṣaṇyan dṛḷhasya cin martānām ajuṣṭau |
RV_1,063.05c vy asmad ā kāṣṭhā arvate var ghaneva vajriñ chnathihy amitrān ||
RV_1,063.06a tvāṃ ha tyad indrārṇasātau svarmīḷhe nara ājā havante |
RV_1,063.06c tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt ||
RV_1,063.07a tvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ |
RV_1,063.07c barhir na yat sudāse vṛthā varg aṃho rājan varivaḥ pūrave kaḥ ||
RV_1,063.08a tvaṃ tyāṃ na indra deva citrām iṣam āpo na pīpayaḥ parijman |
RV_1,063.08c yayā śūra praty asmabhyaṃ yaṃsi tmanam ūrjaṃ na viśvadha kṣaradhyai ||
RV_1,063.09a akāri ta indra gotamebhir brahmāṇy oktā namasā haribhyām |
RV_1,063.09c supeśasaṃ vājam ā bharā naḥ prātar makṣū dhiyāvasur jagamyāt ||

RV_1,064.01a vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ |
RV_1,064.01c apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ ||
RV_1,064.02a te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ |
RV_1,064.02c pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsino ghoravarpasaḥ ||
RV_1,064.03a yuvāno rudrā ajarā abhogghano vavakṣur adhrigāvaḥ parvatā iva |
RV_1,064.03c dṛḷhā cid viśvā bhuvanāni pārthivā pra cyāvayanti divyāni majmanā ||
RV_1,064.04a citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṃ adhi yetire śubhe |
RV_1,064.04c aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ ||
RV_1,064.05a īśānakṛto dhunayo riśādaso vātān vidyutas taviṣībhir akrata |
RV_1,064.05c duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ ||
RV_1,064.06a pinvanty apo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣv ābhuvaḥ |
RV_1,064.06c atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam ||
RV_1,064.07a mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ |
RV_1,064.07c mṛgā iva hastinaḥ khādathā vanā yad āruṇīṣu taviṣīr ayugdhvam ||
RV_1,064.08a siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ |
RV_1,064.08c kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ sam it sabādhaḥ śavasāhimanyavaḥ ||
RV_1,064.09a rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ |
RV_1,064.09c ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ ||
RV_1,064.10a viśvavedaso rayibhiḥ samokasaḥ sammiślāsas taviṣībhir virapśinaḥ |
RV_1,064.10c astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ ||
RV_1,064.11a hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān |
RV_1,064.11c makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ ||
RV_1,064.12a ghṛṣum pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā gṛṇīmasi |
RV_1,064.12c rajasturaṃ tavasam mārutaṃ gaṇam ṛjīṣiṇaṃ vṛṣaṇaṃ saścata śriye ||
RV_1,064.13a pra nū sa martaḥ śavasā janāṃ ati tasthau va ūtī maruto yam āvata |
RV_1,064.13c arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṃ kratum ā kṣeti puṣyati ||
RV_1,064.14a carkṛtyam marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmam maghavatsu dhattana |
RV_1,064.14c dhanaspṛtam ukthyaṃ viśvacarṣaṇiṃ tokam puṣyema tanayaṃ śataṃ himāḥ ||
RV_1,064.15a nū ṣṭhiram maruto vīravantam ṛtīṣāhaṃ rayim asmāsu dhatta |
RV_1,064.15c sahasriṇaṃ śatinaṃ śūśuvāṃsam prātar makṣū dhiyāvasur jagamyāt ||

RV_1,065.01 paśvā na tāyuṃ guhā catantaṃ namo yujānaṃ namo vahantam ||
RV_1,065.02 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ ||
RV_1,065.03 ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma ||
RV_1,065.04 vardhantīm āpaḥ panvā suśiśvim ṛtasya yonā garbhe sujātam ||
RV_1,065.05 puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu ||
RV_1,065.06 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte ||
RV_1,065.07 jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti ||
RV_1,065.08 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ ||
RV_1,065.09 śvasity apsu haṃso na sīdan kratvā cetiṣṭho viśām uṣarbhut ||
RV_1,065.10 somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ ||

RV_1,066.01 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ ||
RV_1,066.02 takvā na bhūrṇir vanā siṣakti payo na dhenuḥ śucir vibhāvā ||
RV_1,066.03 dādhāra kṣemam oko na raṇvo yavo na pakvo jetā janānām ||
RV_1,066.04 ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti ||
RV_1,066.05 durokaśociḥ kratur na nityo jāyeva yonāv araṃ viśvasmai ||
RV_1,066.06 citro yad abhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu ||
RV_1,066.07 seneva sṛṣṭāmaṃ dadhāty astur na didyut tveṣapratīkā ||
RV_1,066.08 yamo ha jāto yamo janitvaṃ jāraḥ kanīnām patir janīnām ||
RV_1,066.09 taṃ vaś carāthā vayaṃ vasatyāstaṃ na gāvo nakṣanta iddham ||
RV_1,066.10 sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ svar dṛśīke ||

RV_1,067.01 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam ||
RV_1,067.02 kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ ||
RV_1,067.03 haste dadhāno nṛmṇā viśvāny ame devān dhād guhā niṣīdan ||
RV_1,067.04 vidantīm atra naro dhiyandhā hṛdā yat taṣṭān mantrāṃ aśaṃsan ||
RV_1,067.05 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ ||
RV_1,067.06 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ ||
RV_1,067.07 ya īṃ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya ||
RV_1,067.08 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai ||
RV_1,067.09 vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ ||
RV_1,067.10 cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ sammāya cakruḥ ||

RV_1,068.01 śrīṇann upa sthād divam bhuraṇyu sthātuś caratham aktūn vy ūrṇot ||
RV_1,068.02 pari yad eṣām eko viśveṣām bhuvad devo devānām mahitvā ||
RV_1,068.03 ād it te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ ||
RV_1,068.04 bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtam evaiḥ ||
RV_1,068.05 ṛtasya preṣā ṛtasya dhītir viśvāyur viśve apāṃsi cakruḥ ||
RV_1,068.06 yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva ||
RV_1,068.07 hotā niṣatto manor apatye sa cin nv āsām patī rayīṇām ||
RV_1,068.08 icchanta reto mithas tanūṣu saṃ jānata svair dakṣair amūrāḥ ||
RV_1,068.09 pitur na putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ ||
RV_1,068.10 vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṃ stṛbhir damūnāḥ ||

RV_1,069.01 śukraḥ śuśukvāṃ uṣo na jāraḥ paprā samīcī divo na jyotiḥ ||
RV_1,069.02 pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san ||
RV_1,069.03 vedhā adṛpto agnir vijānann ūdhar na gonāṃ svādmā pitūnām ||
RV_1,069.04 jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe ||
RV_1,069.05 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt ||
RV_1,069.06 viśo yad ahve nṛbhiḥ sanīḷā agnir devatvā viśvāny aśyāḥ ||
RV_1,069.07 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha ||
RV_1,069.08 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi ||
RV_1,069.09 uṣo na jāro vibhāvosraḥ saṃjñātarūpaś ciketad asmai ||
RV_1,069.10 tmanā vahanto duro vy ṛṇvan navanta viśve svar dṛśīke ||

RV_1,070.01 vanema pūrvīr aryo manīṣā agniḥ suśoko viśvāny aśyāḥ ||
RV_1,070.02 ā daivyāni vratā cikitvān ā mānuṣasya janasya janma ||
RV_1,070.03 garbho yo apāṃ garbho vanānāṃ garbhaś ca sthātāṃ garbhaś carathām ||
RV_1,070.04 adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ ||
RV_1,070.05 sa hi kṣapāvāṃ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ ||
RV_1,070.06 etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃś ca vidvān ||
RV_1,070.07 vardhān yam pūrvīḥ kṣapo virūpā sthātuś ca ratham ṛtapravītam ||
RV_1,070.08 arādhi hotā svar niṣattaḥ kṛṇvan viśvāny apāṃsi satyā ||
RV_1,070.09 goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svar ṇaḥ ||
RV_1,070.10 vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta ||
RV_1,070.11 sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu ||

RV_1,071.01a upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḷāḥ |
RV_1,071.01c svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ ||
RV_1,071.02a vīḷu cid dṛḷhā pitaro na ukthair adriṃ rujann aṅgiraso raveṇa |
RV_1,071.02c cakrur divo bṛhato gātum asme ahaḥ svar vividuḥ ketum usrāḥ ||
RV_1,071.03a dadhann ṛtaṃ dhanayann asya dhītim ād id aryo didhiṣvo vibhṛtrāḥ |
RV_1,071.03c atṛṣyantīr apaso yanty acchā devāñ janma prayasā vardhayantīḥ ||
RV_1,071.04a mathīd yad īṃ vibhṛto mātariśvā gṛhe-gṛhe śyeto jenyo bhūt |
RV_1,071.04c ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya ||
RV_1,071.05a mahe yat pitra īṃ rasaṃ dive kar ava tsarat pṛśanyaś cikitvān |
RV_1,071.05c sṛjad astā dhṛṣatā didyum asmai svāyāṃ devo duhitari tviṣiṃ dhāt ||
RV_1,071.06a sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn |
RV_1,071.06c vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi ||
RV_1,071.07a agniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ |
RV_1,071.07c na jāmibhir vi cikite vayo no vidā deveṣu pramatiṃ cikitvān ||
RV_1,071.08a ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke |
RV_1,071.08c agniḥ śardham anavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayac ca ||
RV_1,071.09a mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe |
RV_1,071.09c rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā ||
RV_1,071.10a mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san |
RV_1,071.10c nabho na rūpaṃ jarimā mināti purā tasyā abhiśaster adhīhi ||

RV_1,072.01a ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi |
RV_1,072.01c agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā ||
RV_1,072.02a asme vatsam pari ṣantaṃ na vindann icchanto viśve amṛtā amūrāḥ |
RV_1,072.02c śramayuvaḥ padavyo dhiyandhās tasthuḥ pade parame cārv agneḥ ||
RV_1,072.03a tisro yad agne śaradas tvām ic chuciṃ ghṛtena śucayaḥ saparyān |
RV_1,072.03c nāmāni cid dadhire yajñiyāny asūdayanta tanvaḥ sujātāḥ ||
RV_1,072.04a ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ |
RV_1,072.04c vidan marto nemadhitā cikitvān agnim pade parame tasthivāṃsam ||
RV_1,072.05a saṃjānānā upa sīdann abhijñu patnīvanto namasyaṃ namasyan |
RV_1,072.05c ririkvāṃsas tanvaḥ kṛṇvata svāḥ sakhā sakhyur nimiṣi rakṣamāṇāḥ ||
RV_1,072.06a triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ |
RV_1,072.06c tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi ||
RV_1,072.07a vidvāṃ agne vayunāni kṣitīnāṃ vy ānuṣak churudho jīvase dhāḥ |
RV_1,072.07c antarvidvāṃ adhvano devayānān atandro dūto abhavo havirvāṭ ||
RV_1,072.08a svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan |
RV_1,072.08c vidad gavyaṃ saramā dṛḷham ūrvaṃ yenā nu kam mānuṣī bhojate viṭ ||
RV_1,072.09a ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum |
RV_1,072.09c mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ ||
RV_1,072.10a adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan |
RV_1,072.10c adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan ||

RV_1,073.01a rayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ |
RV_1,073.01c syonaśīr atithir na prīṇāno hoteva sadma vidhato vi tārīt ||
RV_1,073.02a devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā |
RV_1,073.02c purupraśasto amatir na satya ātmeva śevo didhiṣāyyo bhūt ||
RV_1,073.03a devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā |
RV_1,073.03c puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī ||
RV_1,073.04a taṃ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu |
RV_1,073.04c adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām ||
RV_1,073.05a vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ |
RV_1,073.05c sanema vājaṃ samitheṣv aryo bhāgaṃ deveṣu śravase dadhānāḥ ||
RV_1,073.06a ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ |
RV_1,073.06c parāvataḥ sumatim bhikṣamāṇā vi sindhavaḥ samayā sasrur adrim ||
RV_1,073.07a tve agne sumatim bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ |
RV_1,073.07c naktā ca cakrur uṣasā virūpe kṛṣṇaṃ ca varṇam aruṇaṃ ca saṃ dhuḥ ||
RV_1,073.08a yān rāye martān suṣūdo agne te syāma maghavāno vayaṃ ca |
RV_1,073.08c chāyeva viśvam bhuvanaṃ sisakṣy āpaprivān rodasī antarikṣam ||
RV_1,073.09a arvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ |
RV_1,073.09c īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ ||
RV_1,073.10a etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca |
RV_1,073.10c śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ ||

RV_1,074.01a upaprayanto adhvaram mantraṃ vocemāgnaye |
RV_1,074.01c āre asme ca śṛṇvate ||
RV_1,074.02a yaḥ snīhitīṣu pūrvyaḥ saṃjagmānāsu kṛṣṭiṣu |
RV_1,074.02c arakṣad dāśuṣe gayam ||
RV_1,074.03a uta bruvantu jantava ud agnir vṛtrahājani |
RV_1,074.03c dhanañjayo raṇe-raṇe ||
RV_1,074.04a yasya dūto asi kṣaye veṣi havyāni vītaye |
RV_1,074.04c dasmat kṛṇoṣy adhvaram ||
RV_1,074.05a tam it suhavyam aṅgiraḥ sudevaṃ sahaso yaho |
RV_1,074.05c janā āhuḥ subarhiṣam ||
RV_1,074.06a ā ca vahāsi tāṃ iha devāṃ upa praśastaye |
RV_1,074.06c havyā suścandra vītaye ||
RV_1,074.07a na yor upabdir aśvyaḥ śṛṇve rathasya kac cana |
RV_1,074.07c yad agne yāsi dūtyam ||
RV_1,074.08a tvoto vājy ahrayo 'bhi pūrvasmād aparaḥ |
RV_1,074.08c pra dāśvāṃ agne asthāt ||
RV_1,074.09a uta dyumat suvīryam bṛhad agne vivāsasi |
RV_1,074.09c devebhyo deva dāśuṣe ||

RV_1,075.01a juṣasva saprathastamaṃ vaco devapsarastamam |
RV_1,075.01c havyā juhvāna āsani ||
RV_1,075.02a athā te aṅgirastamāgne vedhastama priyam |
RV_1,075.02c vocema brahma sānasi ||
RV_1,075.03a kas te jāmir janānām agne ko dāśvadhvaraḥ |
RV_1,075.03c ko ha kasminn asi śritaḥ ||
RV_1,075.04a tvaṃ jāmir janānām agne mitro asi priyaḥ |
RV_1,075.04c sakhā sakhibhya īḍyaḥ ||
RV_1,075.05a yajā no mitrāvaruṇā yajā devāṃ ṛtam bṛhat |
RV_1,075.05c agne yakṣi svaṃ damam ||

RV_1,076.01a kā ta upetir manaso varāya bhuvad agne śantamā kā manīṣā |
RV_1,076.01c ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema ||
RV_1,076.02a ehy agna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ |
RV_1,076.02c avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān ||
RV_1,076.03a pra su viśvān rakṣaso dhakṣy agne bhavā yajñānām abhiśastipāvā |
RV_1,076.03c athā vaha somapatiṃ haribhyām ātithyam asmai cakṛmā sudāvne ||
RV_1,076.04a prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ |
RV_1,076.04c veṣi hotram uta potraṃ yajatra bodhi prayantar janitar vasūnām ||
RV_1,076.05a yathā viprasya manuṣo havirbhir devāṃ ayajaḥ kavibhiḥ kaviḥ san |
RV_1,076.05c evā hotaḥ satyatara tvam adyāgne mandrayā juhvā yajasva ||

RV_1,077.01a kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ |
RV_1,077.01c yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān ||
RV_1,077.02a yo adhvareṣu śantama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam |
RV_1,077.02c agnir yad ver martāya devān sa cā bodhāti manasā yajāti ||
RV_1,077.03a sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ |
RV_1,077.03c tam medheṣu prathamaṃ devayantīr viśa upa bruvate dasmam ārīḥ ||
RV_1,077.04a sa no nṛṇāṃ nṛtamo riśādā agnir giro 'vasā vetu dhītim |
RV_1,077.04c tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma ||
RV_1,077.05a evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ |
RV_1,077.05c sa eṣu dyumnam pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣam ā cikitvān ||

RV_1,078.01a abhi tvā gotamā girā jātavedo vicarṣaṇe |
RV_1,078.01c dyumnair abhi pra ṇonumaḥ ||
RV_1,078.02a tam u tvā gotamo girā rāyaskāmo duvasyati |
RV_1,078.02c dyumnair abhi pra ṇonumaḥ ||
RV_1,078.03a tam u tvā vājasātamam aṅgirasvad dhavāmahe |
RV_1,078.03c dyumnair abhi pra ṇonumaḥ ||
RV_1,078.04a tam u tvā vṛtrahantamaṃ yo dasyūṃr avadhūnuṣe |
RV_1,078.04c dyumnair abhi pra ṇonumaḥ ||
RV_1,078.05a avocāma rahūgaṇā agnaye madhumad vacaḥ |
RV_1,078.05c dyumnair abhi pra ṇonumaḥ ||

RV_1,079.01a hiraṇyakeśo rajaso visāre 'hir dhunir vāta iva dhrajīmān |
RV_1,079.01c śucibhrājā uṣaso navedā yaśasvatīr apasyuvo na satyāḥ ||
RV_1,079.02a ā te suparṇā aminantaṃ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam |
RV_1,079.02c śivābhir na smayamānābhir āgāt patanti miha stanayanty abhrā ||
RV_1,079.03a yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ |
RV_1,079.03c aryamā mitro varuṇaḥ parijmā tvacam pṛñcanty uparasya yonau ||
RV_1,079.04a agne vājasya gomata īśānaḥ sahaso yaho |
RV_1,079.04c asme dhehi jātavedo mahi śravaḥ ||
RV_1,079.05a sa idhāno vasuṣ kavir agnir īḷenyo girā |
RV_1,079.05c revad asmabhyam purvaṇīka dīdihi ||
RV_1,079.06a kṣapo rājann uta tmanāgne vastor utoṣasaḥ |
RV_1,079.06c sa tigmajambha rakṣaso daha prati ||
RV_1,079.07a avā no agna ūtibhir gāyatrasya prabharmaṇi |
RV_1,079.07c viśvāsu dhīṣu vandya ||
RV_1,079.08a ā no agne rayim bhara satrāsāhaṃ vareṇyam |
RV_1,079.08c viśvāsu pṛtsu duṣṭaram ||
RV_1,079.09a ā no agne sucetunā rayiṃ viśvāyupoṣasam |
RV_1,079.09c mārḍīkaṃ dhehi jīvase ||
RV_1,079.10a pra pūtās tigmaśociṣe vāco gotamāgnaye |
RV_1,079.10c bharasva sumnayur giraḥ ||
RV_1,079.11a yo no agne 'bhidāsaty anti dūre padīṣṭa saḥ |
RV_1,079.11c asmākam id vṛdhe bhava ||
RV_1,079.12a sahasrākṣo vicarṣaṇir agnī rakṣāṃsi sedhati |
RV_1,079.12c hotā gṛṇīta ukthyaḥ ||

RV_1,080.01a itthā hi soma in made brahmā cakāra vardhanam |
RV_1,080.01c śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam ||
RV_1,080.02a sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ |
RV_1,080.02c yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam ||
RV_1,080.03a prehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate |
RV_1,080.03c indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam ||
RV_1,080.04a nir indra bhūmyā adhi vṛtraṃ jaghantha nir divaḥ |
RV_1,080.04c sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam ||
RV_1,080.05a indro vṛtrasya dodhataḥ sānuṃ vajreṇa hīḷitaḥ |
RV_1,080.05c abhikramyāva jighnate 'paḥ sarmāya codayann arcann anu svarājyam ||
RV_1,080.06a adhi sānau ni jighnate vajreṇa śataparvaṇā |
RV_1,080.06c mandāna indro andhasaḥ sakhibhyo gātum icchaty arcann anu svarājyam ||
RV_1,080.07a indra tubhyam id adrivo 'nuttaṃ vajrin vīryam |
RV_1,080.07c yad dha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam ||
RV_1,080.08a vi te vajrāso asthiran navatiṃ nāvyā anu |
RV_1,080.08c mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam ||
RV_1,080.09a sahasraṃ sākam arcata pari ṣṭobhata viṃśatiḥ |
RV_1,080.09c śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam ||
RV_1,080.10a indro vṛtrasya taviṣīṃ nir ahan sahasā sahaḥ |
RV_1,080.10c mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṃ asṛjad arcann anu svarājyam ||
RV_1,080.11a ime cit tava manyave vepete bhiyasā mahī |
RV_1,080.11c yad indra vajrinn ojasā vṛtram marutvāṃ avadhīr arcann anu svarājyam ||
RV_1,080.12a na vepasā na tanyatendraṃ vṛtro vi bībhayat |
RV_1,080.12c abhy enaṃ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam ||
RV_1,080.13a yad vṛtraṃ tava cāśaniṃ vajreṇa samayodhayaḥ |
RV_1,080.13c ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam ||
RV_1,080.14a abhiṣṭane te adrivo yat sthā jagac ca rejate |
RV_1,080.14c tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam ||
RV_1,080.15a nahi nu yād adhīmasīndraṃ ko vīryā paraḥ |
RV_1,080.15c tasmin nṛmṇam uta kratuṃ devā ojāṃsi saṃ dadhur arcann anu svarājyam ||
RV_1,080.16a yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata |
RV_1,080.16c tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam ||

RV_1,081.01a indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ |
RV_1,081.01c tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat ||
RV_1,081.02a asi hi vīra senyo 'si bhūri parādadiḥ |
RV_1,081.02c asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu ||
RV_1,081.03a yad udīrata ājayo dhṛṣṇave dhīyate dhanā |
RV_1,081.03c yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṃ indra vasau dadhaḥ ||
RV_1,081.04a kratvā mahāṃ anuṣvadham bhīma ā vāvṛdhe śavaḥ |
RV_1,081.04c śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam ||
RV_1,081.05a ā paprau pārthivaṃ rajo badbadhe rocanā divi |
RV_1,081.05c na tvāvāṃ indra kaś cana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha ||
RV_1,081.06a yo aryo martabhojanam parādadāti dāśuṣe |
RV_1,081.06c indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ ||
RV_1,081.07a made-made hi no dadir yūthā gavām ṛjukratuḥ |
RV_1,081.07c saṃ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara ||
RV_1,081.08a mādayasva sute sacā śavase śūra rādhase |
RV_1,081.08c vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava ||
RV_1,081.09a ete ta indra jantavo viśvam puṣyanti vāryam |
RV_1,081.09c antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara ||

RV_1,082.01a upo ṣu śṛṇuhī giro maghavan mātathā iva |
RV_1,082.01c yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī ||
RV_1,082.02a akṣann amīmadanta hy ava priyā adhūṣata |
RV_1,082.02c astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī ||
RV_1,082.03a susaṃdṛśaṃ tvā vayam maghavan vandiṣīmahi |
RV_1,082.03c pra nūnam pūrṇavandhura stuto yāhi vaśāṃ anu yojā nv indra te harī ||
RV_1,082.04a sa ghā taṃ vṛṣaṇaṃ ratham adhi tiṣṭhāti govidam |
RV_1,082.04c yaḥ pātraṃ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī ||
RV_1,082.05a yuktas te astu dakṣiṇa uta savyaḥ śatakrato |
RV_1,082.05c tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī ||
RV_1,082.06a yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ |
RV_1,082.06c ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ ||

RV_1,083.01a aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ |
RV_1,083.01c tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ ||
RV_1,083.02a āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ |
RV_1,083.02c prācair devāsaḥ pra ṇayanti devayum brahmapriyaṃ joṣayante varā iva ||
RV_1,083.03a adhi dvayor adadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ |
RV_1,083.03c asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate ||
RV_1,083.04a ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā |
RV_1,083.04c sarvam paṇeḥ sam avindanta bhojanam aśvāvantaṃ gomantam ā paśuṃ naraḥ ||
RV_1,083.05a yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani |
RV_1,083.05c ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṃ yajāmahe ||
RV_1,083.06a barhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi |
RV_1,083.06c grāvā yatra vadati kārur ukthyas tasyed indro abhipitveṣu raṇyati ||

RV_1,084.01a asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi |
RV_1,084.01c ā tvā pṛṇaktv indriyaṃ rajaḥ sūryo na raśmibhiḥ ||
RV_1,084.02a indram id dharī vahato 'pratidhṛṣṭaśavasam |
RV_1,084.02c ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām ||
RV_1,084.03a ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī |
RV_1,084.03c arvācīnaṃ su te mano grāvā kṛṇotu vagnunā ||
RV_1,084.04a imam indra sutam piba jyeṣṭham amartyam madam |
RV_1,084.04c śukrasya tvābhy akṣaran dhārā ṛtasya sādane ||
RV_1,084.05a indrāya nūnam arcatokthāni ca bravītana |
RV_1,084.05c sutā amatsur indavo jyeṣṭhaṃ namasyatā sahaḥ ||
RV_1,084.06a nakiṣ ṭvad rathītaro harī yad indra yacchase |
RV_1,084.06c nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe ||
RV_1,084.07a ya eka id vidayate vasu martāya dāśuṣe |
RV_1,084.07c īśāno apratiṣkuta indro aṅga ||
RV_1,084.08a kadā martam arādhasam padā kṣumpam iva sphurat |
RV_1,084.08c kadā naḥ śuśravad gira indro aṅga ||
RV_1,084.09a yaś cid dhi tvā bahubhya ā sutāvāṃ āvivāsati |
RV_1,084.09c ugraṃ tat patyate śava indro aṅga ||
RV_1,084.10a svādor itthā viṣūvato madhvaḥ pibanti gauryaḥ |
RV_1,084.10c yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam ||
RV_1,084.11a tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ |
RV_1,084.11c priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam ||
RV_1,084.12a tā asya namasā sahaḥ saparyanti pracetasaḥ |
RV_1,084.12c vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam ||
RV_1,084.13a indro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ |
RV_1,084.13c jaghāna navatīr nava ||
RV_1,084.14a icchann aśvasya yac chiraḥ parvateṣv apaśritam |
RV_1,084.14c tad vidac charyaṇāvati ||
RV_1,084.15a atrāha gor amanvata nāma tvaṣṭur apīcyam |
RV_1,084.15c itthā candramaso gṛhe ||
RV_1,084.16a ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn |
RV_1,084.16c āsanniṣūn hṛtsvaso mayobhūn ya eṣām bhṛtyām ṛṇadhat sa jīvāt ||
RV_1,084.17a ka īṣate tujyate ko bibhāya ko maṃsate santam indraṃ ko anti |
RV_1,084.17c kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya ||
RV_1,084.18a ko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ |
RV_1,084.18c kasmai devā ā vahān āśu homa ko maṃsate vītihotraḥ sudevaḥ ||
RV_1,084.19a tvam aṅga pra śaṃsiṣo devaḥ śaviṣṭha martyam |
RV_1,084.19c na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ ||
RV_1,084.20a mā te rādhāṃsi mā ta ūtayo vaso 'smān kadā canā dabhan |
RV_1,084.20c viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā ||

RV_1,085.01a pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ |
RV_1,085.01c rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ ||
RV_1,085.02a ta ukṣitāso mahimānam āśata divi rudrāso adhi cakrire sadaḥ |
RV_1,085.02c arcanto arkaṃ janayanta indriyam adhi śriyo dadhire pṛśnimātaraḥ ||
RV_1,085.03a gomātaro yac chubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ |
RV_1,085.03c bādhante viśvam abhimātinam apa vartmāny eṣām anu rīyate ghṛtam ||
RV_1,085.04a vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cid ojasā |
RV_1,085.04c manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam ||
RV_1,085.05a pra yad ratheṣu pṛṣatīr ayugdhvaṃ vāje adrim maruto raṃhayantaḥ |
RV_1,085.05c utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma ||
RV_1,085.06a ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ |
RV_1,085.06c sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ ||
RV_1,085.07a te 'vardhanta svatavaso mahitvanā nākaṃ tasthur uru cakrire sadaḥ |
RV_1,085.07c viṣṇur yad dhāvad vṛṣaṇam madacyutaṃ vayo na sīdann adhi barhiṣi priye ||
RV_1,085.08a śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire |
RV_1,085.08c bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṃdṛśo naraḥ ||
RV_1,085.09a tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat |
RV_1,085.09c dhatta indro nary apāṃsi kartave 'han vṛtraṃ nir apām aubjad arṇavam ||
RV_1,085.10a ūrdhvaṃ nunudre 'vataṃ ta ojasā dādṛhāṇaṃ cid bibhidur vi parvatam |
RV_1,085.10c dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire ||
RV_1,085.11a jihmaṃ nunudre 'vataṃ tayā diśāsiñcann utsaṃ gotamāya tṛṣṇaje |
RV_1,085.11c ā gacchantīm avasā citrabhānavaḥ kāmaṃ viprasya tarpayanta dhāmabhiḥ ||
RV_1,085.12a yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi |
RV_1,085.12c asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram ||

RV_1,086.01a maruto yasya hi kṣaye pāthā divo vimahasaḥ |
RV_1,086.01c sa sugopātamo janaḥ ||
RV_1,086.02a yajñair vā yajñavāhaso viprasya vā matīnām |
RV_1,086.02c marutaḥ śṛṇutā havam ||
RV_1,086.03a uta vā yasya vājino 'nu vipram atakṣata |
RV_1,086.03c sa gantā gomati vraje ||
RV_1,086.04a asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu |
RV_1,086.04c uktham madaś ca śasyate ||
RV_1,086.05a asya śroṣantv ā bhuvo viśvā yaś carṣaṇīr abhi |
RV_1,086.05c sūraṃ cit sasruṣīr iṣaḥ ||
RV_1,086.06a pūrvībhir hi dadāśima śaradbhir maruto vayam |
RV_1,086.06c avobhiś carṣaṇīnām ||
RV_1,086.07a subhagaḥ sa prayajyavo maruto astu martyaḥ |
RV_1,086.07c yasya prayāṃsi parṣatha ||
RV_1,086.08a śaśamānasya vā naraḥ svedasya satyaśavasaḥ |
RV_1,086.08c vidā kāmasya venataḥ ||
RV_1,086.09a yūyaṃ tat satyaśavasa āviṣ karta mahitvanā |
RV_1,086.09c vidhyatā vidyutā rakṣaḥ ||
RV_1,086.10a gūhatā guhyaṃ tamo vi yāta viśvam atriṇam |
RV_1,086.10c jyotiṣ kartā yad uśmasi ||

RV_1,087.01a pratvakṣasaḥ pratavaso virapśino 'nānatā avithurā ṛjīṣiṇaḥ |
RV_1,087.01c juṣṭatamāso nṛtamāso añjibhir vy ānajre ke cid usrā iva stṛbhiḥ ||
RV_1,087.02a upahvareṣu yad acidhvaṃ yayiṃ vaya iva marutaḥ kena cit pathā |
RV_1,087.02c ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate ||
RV_1,087.03a praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yad dha yuñjate śubhe |
RV_1,087.03c te krīḷayo dhunayo bhrājadṛṣṭayaḥ svayam mahitvam panayanta dhūtayaḥ ||
RV_1,087.04a sa hi svasṛt pṛṣadaśvo yuvā gaṇo 'yā īśānas taviṣībhir āvṛtaḥ |
RV_1,087.04c asi satya ṛṇayāvānedyo 'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ ||
RV_1,087.05a pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā |
RV_1,087.05c yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire ||
RV_1,087.06a śriyase kam bhānubhiḥ sam mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ |
RV_1,087.06c te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ ||

RV_1,088.01a ā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ |
RV_1,088.01c ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ ||
RV_1,088.02a te 'ruṇebhir varam ā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhir aśvaiḥ |
RV_1,088.02c rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma ||
RV_1,088.03a śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā |
RV_1,088.03c yuṣmabhyaṃ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim ||
RV_1,088.04a ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm |
RV_1,088.04c brahma kṛṇvanto gotamāso arkair ūrdhvaṃ nunudra utsadhim pibadhyai ||
RV_1,088.05a etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ |
RV_1,088.05c paśyan hiraṇyacakrān ayodaṃṣṭrān vidhāvato varāhūn ||
RV_1,088.06a eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī |
RV_1,088.06c astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ ||

RV_1,089.01a ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ |
RV_1,089.01c devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive-dive ||
RV_1,089.02a devānām bhadrā sumatir ṛjūyatāṃ devānāṃ rātir abhi no ni vartatām |
RV_1,089.02c devānāṃ sakhyam upa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase ||
RV_1,089.03a tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṃ dakṣam asridham |
RV_1,089.03c aryamaṇaṃ varuṇaṃ somam aśvinā sarasvatī naḥ subhagā mayas karat ||
RV_1,089.04a tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ |
RV_1,089.04c tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṃ dhiṣṇyā yuvam ||
RV_1,089.05a tam īśānaṃ jagatas tasthuṣas patiṃ dhiyañjinvam avase hūmahe vayam |
RV_1,089.05c pūṣā no yathā vedasām asad vṛdhe rakṣitā pāyur adabdhaḥ svastaye ||
RV_1,089.06a svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |
RV_1,089.06c svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu ||
RV_1,089.07a pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ |
RV_1,089.07c agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha ||
RV_1,089.08a bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadram paśyemākṣabhir yajatrāḥ |
RV_1,089.08c sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyuḥ ||
RV_1,089.09a śatam in nu śarado anti devā yatrā naś cakrā jarasaṃ tanūnām |
RV_1,089.09c putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ ||
RV_1,089.10a aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ |
RV_1,089.10c viśve devā aditiḥ pañca janā aditir jātam aditir janitvam ||

RV_1,090.01a ṛjunītī no varuṇo mitro nayatu vidvān |
RV_1,090.01c aryamā devaiḥ sajoṣāḥ ||
RV_1,090.02a te hi vasvo vasavānās te apramūrā mahobhiḥ |
RV_1,090.02c vratā rakṣante viśvāhā ||
RV_1,090.03a te asmabhyaṃ śarma yaṃsann amṛtā martyebhyaḥ |
RV_1,090.03c bādhamānā apa dviṣaḥ ||
RV_1,090.04a vi naḥ pathaḥ suvitāya ciyantv indro marutaḥ |
RV_1,090.04c pūṣā bhago vandyāsaḥ ||
RV_1,090.05a uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ |
RV_1,090.05c kartā naḥ svastimataḥ ||
RV_1,090.06a madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ |
RV_1,090.06c mādhvīr naḥ santv oṣadhīḥ ||
RV_1,090.07a madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ |
RV_1,090.07c madhu dyaur astu naḥ pitā ||
RV_1,090.08a madhumān no vanaspatir madhumāṃ astu sūryaḥ |
RV_1,090.08c mādhvīr gāvo bhavantu naḥ ||
RV_1,090.09a śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā |
RV_1,090.09c śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇur urukramaḥ ||

RV_1,091.01a tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām |
RV_1,091.01c tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ ||
RV_1,091.02a tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ |
RV_1,091.02c tvaṃ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ ||
RV_1,091.03a rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma |
RV_1,091.03c śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma ||
RV_1,091.04a yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu |
RV_1,091.04c tebhir no viśvaiḥ sumanā aheḷan rājan soma prati havyā gṛbhāya ||
RV_1,091.05a tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā |
RV_1,091.05c tvam bhadro asi kratuḥ ||
RV_1,091.06a tvaṃ ca soma no vaśo jīvātuṃ na marāmahe |
RV_1,091.06c priyastotro vanaspatiḥ ||
RV_1,091.07a tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate |
RV_1,091.07c dakṣaṃ dadhāsi jīvase ||
RV_1,091.08a tvaṃ naḥ soma viśvato rakṣā rājann aghāyataḥ |
RV_1,091.08c na riṣyet tvāvataḥ sakhā ||
RV_1,091.09a soma yās te mayobhuva ūtayaḥ santi dāśuṣe |
RV_1,091.09c tābhir no 'vitā bhava ||
RV_1,091.10a imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi |
RV_1,091.10c soma tvaṃ no vṛdhe bhava ||
RV_1,091.11a soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ |
RV_1,091.11c sumṛḷīko na ā viśa ||
RV_1,091.12a gayasphāno amīvahā vasuvit puṣṭivardhanaḥ |
RV_1,091.12c sumitraḥ soma no bhava ||
RV_1,091.13a soma rārandhi no hṛdi gāvo na yavaseṣv ā |
RV_1,091.13c marya iva sva okye ||
RV_1,091.14a yaḥ soma sakhye tava rāraṇad deva martyaḥ |
RV_1,091.14c taṃ dakṣaḥ sacate kaviḥ ||
RV_1,091.15a uruṣyā ṇo abhiśasteḥ soma ni pāhy aṃhasaḥ |
RV_1,091.15c sakhā suśeva edhi naḥ ||
RV_1,091.16a ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam |
RV_1,091.16c bhavā vājasya saṃgathe ||
RV_1,091.17a ā pyāyasva madintama soma viśvebhir aṃśubhiḥ |
RV_1,091.17c bhavā naḥ suśravastamaḥ sakhā vṛdhe ||
RV_1,091.18a saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ |
RV_1,091.18c āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva ||
RV_1,091.19a yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam |
RV_1,091.19c gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pra carā soma duryān ||
RV_1,091.20a somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti |
RV_1,091.20c sādanyaṃ vidathyaṃ sabheyam pitṛśravaṇaṃ yo dadāśad asmai ||
RV_1,091.21a aṣāḷhaṃ yutsu pṛtanāsu papriṃ svarṣām apsāṃ vṛjanasya gopām |
RV_1,091.21c bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvām anu madema soma ||
RV_1,091.22a tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ |
RV_1,091.22c tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha ||
RV_1,091.23a devena no manasā deva soma rāyo bhāgaṃ sahasāvann abhi yudhya |
RV_1,091.23c mā tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau ||

RV_1,092.01a etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate |
RV_1,092.01c niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ ||
RV_1,092.02a ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr gā ayukṣata |
RV_1,092.02c akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ ||
RV_1,092.03a arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ |
RV_1,092.03c iṣaṃ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate ||
RV_1,092.04a adhi peśāṃsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham |
RV_1,092.04c jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ ||
RV_1,092.05a praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam |
RV_1,092.05c svaruṃ na peśo vidatheṣv añjañ citraṃ divo duhitā bhānum aśret ||
RV_1,092.06a atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti |
RV_1,092.06c śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ ||
RV_1,092.07a bhāsvatī netrī sūnṛtānāṃ diva stave duhitā gotamebhiḥ |
RV_1,092.07c prajāvato nṛvato aśvabudhyān uṣo goagrāṃ upa māsi vājān ||
RV_1,092.08a uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam |
RV_1,092.08c sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam ||
RV_1,092.09a viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti |
RV_1,092.09c viśvaṃ jīvaṃ carase bodhayantī viśvasya vācam avidan manāyoḥ ||
RV_1,092.10a punaḥ-punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā |
RV_1,092.10c śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ ||
RV_1,092.11a vyūrṇvatī divo antāṃ abodhy apa svasāraṃ sanutar yuyoti |
RV_1,092.11c praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti ||
RV_1,092.12a paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait |
RV_1,092.12c aminatī daivyāni vratāni sūryasya ceti raśmibhir dṛśānā ||
RV_1,092.13a uṣas tac citram ā bharāsmabhyaṃ vājinīvati |
RV_1,092.13c yena tokaṃ ca tanayaṃ ca dhāmahe ||
RV_1,092.14a uṣo adyeha gomaty aśvāvati vibhāvari |
RV_1,092.14c revad asme vy uccha sūnṛtāvati ||
RV_1,092.15a yukṣvā hi vājinīvaty aśvāṃ adyāruṇāṃ uṣaḥ |
RV_1,092.15c athā no viśvā saubhagāny ā vaha ||
RV_1,092.16a aśvinā vartir asmad ā gomad dasrā hiraṇyavat |
RV_1,092.16c arvāg rathaṃ samanasā ni yacchatam ||
RV_1,092.17a yāv itthā ślokam ā divo jyotir janāya cakrathuḥ |
RV_1,092.17c ā na ūrjaṃ vahatam aśvinā yuvam ||
RV_1,092.18a eha devā mayobhuvā dasrā hiraṇyavartanī |
RV_1,092.18c uṣarbudho vahantu somapītaye ||

RV_1,093.01a agnīṣomāv imaṃ su me śṛṇutaṃ vṛṣaṇā havam |
RV_1,093.01c prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ ||
RV_1,093.02a agnīṣomā yo adya vām idaṃ vacaḥ saparyati |
RV_1,093.02c tasmai dhattaṃ suvīryaṃ gavām poṣaṃ svaśvyam ||
RV_1,093.03a agnīṣomā ya āhutiṃ yo vāṃ dāśād dhaviṣkṛtim |
RV_1,093.03c sa prajayā suvīryaṃ viśvam āyur vy aśnavat ||
RV_1,093.04a agnīṣomā ceti tad vīryaṃ vāṃ yad amuṣṇītam avasam paṇiṃ gāḥ |
RV_1,093.04c avātiratam bṛsayasya śeṣo 'vindataṃ jyotir ekam bahubhyaḥ ||
RV_1,093.05a yuvam etāni divi rocanāny agniś ca soma sakratū adhattam |
RV_1,093.05c yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān ||
RV_1,093.06a ānyaṃ divo mātariśvā jabhārāmathnād anyam pari śyeno adreḥ |
RV_1,093.06c agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur u lokam ||
RV_1,093.07a agnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām |
RV_1,093.07c suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ ||
RV_1,093.08a yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena |
RV_1,093.08c tasya vrataṃ rakṣatam pātam aṃhaso viśe janāya mahi śarma yacchatam ||
RV_1,093.09a agnīṣomā savedasā sahūtī vanataṃ giraḥ |
RV_1,093.09c saṃ devatrā babhūvathuḥ ||
RV_1,093.10a agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati |
RV_1,093.10c tasmai dīdayatam bṛhat ||
RV_1,093.11a agnīṣomāv imāni no yuvaṃ havyā jujoṣatam |
RV_1,093.11c ā yātam upa naḥ sacā ||
RV_1,093.12a agnīṣomā pipṛtam arvato na ā pyāyantām usriyā havyasūdaḥ |
RV_1,093.12c asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam ||

RV_1,094.01a imaṃ stomam arhate jātavedase ratham iva sam mahemā manīṣayā |
RV_1,094.01c bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.02a yasmai tvam āyajase sa sādhaty anarvā kṣeti dadhate suvīryam |
RV_1,094.02c sa tūtāva nainam aśnoty aṃhatir agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.03a śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam |
RV_1,094.03c tvam ādityāṃ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.04a bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā-parvaṇā vayam |
RV_1,094.04c jīvātave prataraṃ sādhayā dhiyo 'gne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.05a viśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ |
RV_1,094.05c citraḥ praketa uṣaso mahāṃ asy agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.06a tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ |
RV_1,094.06c viśvā vidvāṃ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.07a yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḷid ivāti rocase |
RV_1,094.07c rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.08a pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ |
RV_1,094.08c tad ā jānītota puṣyatā vaco 'gne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.09a vadhair duḥśaṃsāṃ apa dūḍhyo jahi dūre vā ye anti vā ke cid atriṇaḥ |
RV_1,094.09c athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.10a yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ |
RV_1,094.10c ād invasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.11a adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran |
RV_1,094.11c sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.12a ayam mitrasya varuṇasya dhāyase 'vayātām marutāṃ heḷo adbhutaḥ |
RV_1,094.12c mṛḷā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.13a devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare |
RV_1,094.13c śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.14a tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḷayattamaḥ |
RV_1,094.14c dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.15a yasmai tvaṃ sudraviṇo dadāśo 'nāgāstvam adite sarvatātā |
RV_1,094.15c yam bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma ||
RV_1,094.16a sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva |
RV_1,094.16c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,095.01a dve virūpe carataḥ svarthe anyānyā vatsam upa dhāpayete |
RV_1,095.01c harir anyasyām bhavati svadhāvāñ chukro anyasyāṃ dadṛśe suvarcāḥ ||
RV_1,095.02a daśemaṃ tvaṣṭur janayanta garbham atandrāso yuvatayo vibhṛtram |
RV_1,095.02c tigmānīkaṃ svayaśasaṃ janeṣu virocamānam pari ṣīṃ nayanti ||
RV_1,095.03a trīṇi jānā pari bhūṣanty asya samudra ekaṃ divy ekam apsu |
RV_1,095.03c pūrvām anu pra diśam pārthivānām ṛtūn praśāsad vi dadhāv anuṣṭhu ||
RV_1,095.04a ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ |
RV_1,095.04c bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān ||
RV_1,095.05a āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe |
RV_1,095.05c ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṃham prati joṣayete ||
RV_1,095.06a ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ |
RV_1,095.06c sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ ||
RV_1,095.07a ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan |
RV_1,095.07c uc chukram atkam ajate simasmān navā mātṛbhyo vasanā jahāti ||
RV_1,095.08a tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat sampṛñcānaḥ sadane gobhir adbhiḥ |
RV_1,095.08c kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva ||
RV_1,095.09a uru te jrayaḥ pary eti budhnaṃ virocamānam mahiṣasya dhāma |
RV_1,095.09c viśvebhir agne svayaśobhir iddho 'dabdhebhiḥ pāyubhiḥ pāhy asmān ||
RV_1,095.10a dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām |
RV_1,095.10c viśvā sanāni jaṭhareṣu dhatte 'ntar navāsu carati prasūṣu ||
RV_1,095.11a evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi |
RV_1,095.11c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,096.01a sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḷ adhatta viśvā |
RV_1,096.01c āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām ||
RV_1,096.02a sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām |
RV_1,096.02c vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām ||
RV_1,096.03a tam īḷata prathamaṃ yajñasādhaṃ viśa ārīr āhutam ṛñjasānam |
RV_1,096.03c ūrjaḥ putram bharataṃ sṛpradānuṃ devā agniṃ dhārayan draviṇodām ||
RV_1,096.04a sa mātariśvā puruvārapuṣṭir vidad gātuṃ tanayāya svarvit |
RV_1,096.04c viśāṃ gopā janitā rodasyor devā agniṃ dhārayan draviṇodām ||
RV_1,096.05a naktoṣāsā varṇam āmemyāne dhāpayete śiśum ekaṃ samīcī |
RV_1,096.05c dyāvākṣāmā rukmo antar vi bhāti devā agniṃ dhārayan draviṇodām ||
RV_1,096.06a rāyo budhnaḥ saṃgamano vasūnāṃ yajñasya ketur manmasādhano veḥ |
RV_1,096.06c amṛtatvaṃ rakṣamāṇāsa enaṃ devā agniṃ dhārayan draviṇodām ||
RV_1,096.07a nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām |
RV_1,096.07c sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām ||
RV_1,096.08a draviṇodā draviṇasas turasya draviṇodāḥ sanarasya pra yaṃsat |
RV_1,096.08c draviṇodā vīravatīm iṣaṃ no draviṇodā rāsate dīrgham āyuḥ ||
RV_1,096.09a evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi |
RV_1,096.09c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,097.01a apa naḥ śośucad agham agne śuśugdhy ā rayim |
RV_1,097.01c apa naḥ śośucad agham ||
RV_1,097.02a sukṣetriyā sugātuyā vasūyā ca yajāmahe |
RV_1,097.02c apa naḥ śośucad agham ||
RV_1,097.03a pra yad bhandiṣṭha eṣām prāsmākāsaś ca sūrayaḥ |
RV_1,097.03c apa naḥ śośucad agham ||
RV_1,097.04a pra yat te agne sūrayo jāyemahi pra te vayam |
RV_1,097.04c apa naḥ śośucad agham ||
RV_1,097.05a pra yad agneḥ sahasvato viśvato yanti bhānavaḥ |
RV_1,097.05c apa naḥ śośucad agham ||
RV_1,097.06a tvaṃ hi viśvatomukha viśvataḥ paribhūr asi |
RV_1,097.06c apa naḥ śośucad agham ||
RV_1,097.07a dviṣo no viśvatomukhāti nāveva pāraya |
RV_1,097.07c apa naḥ śośucad agham ||
RV_1,097.08a sa naḥ sindhum iva nāvayāti parṣā svastaye |
RV_1,097.08c apa naḥ śośucad agham ||

RV_1,098.01a vaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ |
RV_1,098.01c ito jāto viśvam idaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa ||
RV_1,098.02a pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām pṛṣṭo viśvā oṣadhīr ā viveśa |
RV_1,098.02c vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam ||
RV_1,098.03a vaiśvānara tava tat satyam astv asmān rāyo maghavānaḥ sacantām |
RV_1,098.03c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,099.01a jātavedase sunavāma somam arātīyato ni dahāti vedaḥ |
RV_1,099.01c sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṃ duritāty agniḥ ||

RV_1,100.01a sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ |
RV_1,100.01c satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī ||
RV_1,100.02a yasyānāptaḥ sūryasyeva yāmo bhare-bhare vṛtrahā śuṣmo asti |
RV_1,100.02c vṛṣantamaḥ sakhibhiḥ svebhir evair marutvān no bhavatv indra ūtī ||
RV_1,100.03a divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ |
RV_1,100.03c taraddveṣāḥ sāsahiḥ pauṃsyebhir marutvān no bhavatv indra ūtī ||
RV_1,100.04a so aṅgirobhir aṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san |
RV_1,100.04c ṛgmibhir ṛgmī gātubhir jyeṣṭho marutvān no bhavatv indra ūtī ||
RV_1,100.05a sa sūnubhir na rudrebhir ṛbhvā nṛṣāhye sāsahvāṃ amitrān |
RV_1,100.05c sanīḷebhiḥ śravasyāni tūrvan marutvān no bhavatv indra ūtī ||
RV_1,100.06a sa manyumīḥ samadanasya kartāsmākebhir nṛbhiḥ sūryaṃ sanat |
RV_1,100.06c asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī ||
RV_1,100.07a tam ūtayo raṇayañ chūrasātau taṃ kṣemasya kṣitayaḥ kṛṇvata trām |
RV_1,100.07c sa viśvasya karuṇasyeśa eko marutvān no bhavatv indra ūtī ||
RV_1,100.08a tam apsanta śavasa utsaveṣu naro naram avase taṃ dhanāya |
RV_1,100.08c so andhe cit tamasi jyotir vidan marutvān no bhavatv indra ūtī ||
RV_1,100.09a sa savyena yamati vrādhataś cit sa dakṣiṇe saṃgṛbhītā kṛtāni |
RV_1,100.09c sa kīriṇā cit sanitā dhanāni marutvān no bhavatv indra ūtī ||
RV_1,100.10a sa grāmebhiḥ sanitā sa rathebhir vide viśvābhiḥ kṛṣṭibhir nv adya |
RV_1,100.10c sa pauṃsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī ||
RV_1,100.11a sa jāmibhir yat samajāti mīḷhe 'jāmibhir vā puruhūta evaiḥ |
RV_1,100.11c apāṃ tokasya tanayasya jeṣe marutvān no bhavatv indra ūtī ||
RV_1,100.12a sa vajrabhṛd dasyuhā bhīma ugraḥ sahasracetāḥ śatanītha ṛbhvā |
RV_1,100.12c camrīṣo na śavasā pāñcajanyo marutvān no bhavatv indra ūtī ||
RV_1,100.13a tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥ śimīvān |
RV_1,100.13c taṃ sacante sanayas taṃ dhanāni marutvān no bhavatv indra ūtī ||
RV_1,100.14a yasyājasraṃ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm |
RV_1,100.14c sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī ||
RV_1,100.15a na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ |
RV_1,100.15c sa prarikvā tvakṣasā kṣmo divaś ca marutvān no bhavatv indra ūtī ||
RV_1,100.16a rohic chyāvā sumadaṃśur lalāmīr dyukṣā rāya ṛjrāśvasya |
RV_1,100.16c vṛṣaṇvantam bibhratī dhūrṣu ratham mandrā ciketa nāhuṣīṣu vikṣu ||
RV_1,100.17a etat tyat ta indra vṛṣṇa ukthaṃ vārṣāgirā abhi gṛṇanti rādhaḥ |
RV_1,100.17c ṛjrāśvaḥ praṣṭibhir ambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ ||
RV_1,100.18a dasyūñ chimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt |
RV_1,100.18c sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanat sūryaṃ sanad apaḥ suvajraḥ ||
RV_1,100.19a viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam |
RV_1,100.19c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,101.01a pra mandine pitumad arcatā vaco yaḥ kṛṣṇagarbhā nirahann ṛjiśvanā |
RV_1,101.01c avasyavo vṛṣaṇaṃ vajradakṣiṇam marutvantaṃ sakhyāya havāmahe ||
RV_1,101.02a yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam |
RV_1,101.02c indro yaḥ śuṣṇam aśuṣaṃ ny āvṛṇaṅ marutvantaṃ sakhyāya havāmahe ||
RV_1,101.03a yasya dyāvāpṛthivī pauṃsyam mahad yasya vrate varuṇo yasya sūryaḥ |
RV_1,101.03c yasyendrasya sindhavaḥ saścati vratam marutvantaṃ sakhyāya havāmahe ||
RV_1,101.04a yo aśvānāṃ yo gavāṃ gopatir vaśī ya āritaḥ karmaṇi-karmaṇi sthiraḥ |
RV_1,101.04c vīḷoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe ||
RV_1,101.05a yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat |
RV_1,101.05c indro yo dasyūṃr adharāṃ avātiran marutvantaṃ sakhyāya havāmahe ||
RV_1,101.06a yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ |
RV_1,101.06c indraṃ yaṃ viśvā bhuvanābhi saṃdadhur marutvantaṃ sakhyāya havāmahe ||
RV_1,101.07a rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ |
RV_1,101.07c indram manīṣā abhy arcati śrutam marutvantaṃ sakhyāya havāmahe ||
RV_1,101.08a yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse |
RV_1,101.08c ata ā yāhy adhvaraṃ no acchā tvāyā haviś cakṛmā satyarādhaḥ ||
RV_1,101.09a tvāyendra somaṃ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ |
RV_1,101.09c adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva ||
RV_1,101.10a mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene |
RV_1,101.10c ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva ||
RV_1,101.11a marutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam |
RV_1,101.11c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,102.01a imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje |
RV_1,102.01c tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu ||
RV_1,102.02a asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ |
RV_1,102.02c asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam ||
RV_1,102.03a taṃ smā ratham maghavan prāva sātaye jaitraṃ yaṃ te anumadāma saṃgame |
RV_1,102.03c ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañ charma yaccha naḥ ||
RV_1,102.04a vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud avā bhare-bhare |
RV_1,102.04c asmabhyam indra varivaḥ sugaṃ kṛdhi pra śatrūṇām maghavan vṛṣṇyā ruja ||
RV_1,102.05a nānā hi tvā havamānā janā ime dhanānāṃ dhartar avasā vipanyavaḥ |
RV_1,102.05c asmākaṃ smā ratham ā tiṣṭha sātaye jaitraṃ hīndra nibhṛtam manas tava ||
RV_1,102.06a gojitā bāhū amitakratuḥ simaḥ karman-karmañ chatamūtiḥ khajaṅkaraḥ |
RV_1,102.06c akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ ||
RV_1,102.07a ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ |
RV_1,102.07c amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara ||
RV_1,102.08a triviṣṭidhātu pratimānam ojasas tisro bhūmīr nṛpate trīṇi rocanā |
RV_1,102.08c atīdaṃ viśvam bhuvanaṃ vavakṣithāśatrur indra januṣā sanād asi ||
RV_1,102.09a tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ |
RV_1,102.09c semaṃ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ ||
RV_1,102.10a tvaṃ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca |
RV_1,102.10c tvām ugram avase saṃ śiśīmasy athā na indra havaneṣu codaya ||
RV_1,102.11a viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam |
RV_1,102.11c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,103.01a tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam |
RV_1,103.01c kṣamedam anyad divy anyad asya sam ī pṛcyate samaneva ketuḥ ||
RV_1,103.02a sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja |
RV_1,103.02c ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ ||
RV_1,103.03a sa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ |
RV_1,103.03c vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra ||
RV_1,103.04a tad ūcuṣe mānuṣemā yugāni kīrtenyam maghavā nāma bibhrat |
RV_1,103.04c upaprayan dasyuhatyāya vajrī yad dha sūnuḥ śravase nāma dadhe ||
RV_1,103.05a tad asyedam paśyatā bhūri puṣṭaṃ śrad indrasya dhattana vīryāya |
RV_1,103.05c sa gā avindat so avindad aśvān sa oṣadhīḥ so apaḥ sa vanāni ||
RV_1,103.06a bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam |
RV_1,103.06c ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ ||
RV_1,103.07a tad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him |
RV_1,103.07c anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā ||
RV_1,103.08a śuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya |
RV_1,103.08c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,104.01a yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā |
RV_1,104.01c vimucyā vayo 'vasāyāśvān doṣā vastor vahīyasaḥ prapitve ||
RV_1,104.02a o tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt |
RV_1,104.02c devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam ||
RV_1,104.03a ava tmanā bharate ketavedā ava tmanā bharate phenam udan |
RV_1,104.03c kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātām pravaṇe śiphāyāḥ ||
RV_1,104.04a yuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ |
RV_1,104.04c añjasī kuliśī vīrapatnī payo hinvānā udabhir bharante ||
RV_1,104.05a prati yat syā nīthādarśi dasyor oko nācchā sadanaṃ jānatī gāt |
RV_1,104.05c adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ ||
RV_1,104.06a sa tvaṃ na indra sūrye so apsv anāgāstva ā bhaja jīvaśaṃse |
RV_1,104.06c māntarām bhujam ā rīriṣo naḥ śraddhitaṃ te mahata indriyāya ||
RV_1,104.07a adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya |
RV_1,104.07c mā no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṃ dāḥ ||
RV_1,104.08a mā no vadhīr indra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ |
RV_1,104.08c āṇḍā mā no maghavañ chakra nir bhen mā naḥ pātrā bhet sahajānuṣāṇi ||
RV_1,104.09a arvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya |
RV_1,104.09c uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ ||

RV_1,105.01a candramā apsv antar ā suparṇo dhāvate divi |
RV_1,105.01c na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittam me asya rodasī ||
RV_1,105.02a artham id vā u arthina ā jāyā yuvate patim |
RV_1,105.02c tuñjāte vṛṣṇyam payaḥ paridāya rasaṃ duhe vittam me asya rodasī ||
RV_1,105.03a mo ṣu devā adaḥ svar ava pādi divas pari |
RV_1,105.03c mā somyasya śambhuvaḥ śūne bhūma kadā cana vittam me asya rodasī ||
RV_1,105.04a yajñam pṛcchāmy avamaṃ sa tad dūto vi vocati |
RV_1,105.04c kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī ||
RV_1,105.05a amī ye devā sthana triṣv ā rocane divaḥ |
RV_1,105.05c kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī ||
RV_1,105.06a kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam |
RV_1,105.06c kad aryamṇo mahas pathāti krāmema dūḍhyo vittam me asya rodasī ||
RV_1,105.07a ahaṃ so asmi yaḥ purā sute vadāmi kāni cit |
RV_1,105.07c tam mā vyanty ādhyo vṛko na tṛṣṇajam mṛgaṃ vittam me asya rodasī ||
RV_1,105.08a sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ |
RV_1,105.08c mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato vittam me asya rodasī ||
RV_1,105.09a amī ye sapta raśmayas tatrā me nābhir ātatā |
RV_1,105.09c tritas tad vedāptyaḥ sa jāmitvāya rebhati vittam me asya rodasī ||
RV_1,105.10a amī ye pañcokṣaṇo madhye tasthur maho divaḥ |
RV_1,105.10c devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛtur vittam me asya rodasī ||
RV_1,105.11a suparṇā eta āsate madhya ārodhane divaḥ |
RV_1,105.11c te sedhanti patho vṛkaṃ tarantaṃ yahvatīr apo vittam me asya rodasī ||
RV_1,105.12a navyaṃ tad ukthyaṃ hitaṃ devāsaḥ supravācanam |
RV_1,105.12c ṛtam arṣanti sindhavaḥ satyaṃ tātāna sūryo vittam me asya rodasī ||
RV_1,105.13a agne tava tyad ukthyaṃ deveṣv asty āpyam |
RV_1,105.13c sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī ||
RV_1,105.14a satto hotā manuṣvad ā devāṃ acchā viduṣṭaraḥ |
RV_1,105.14c agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī ||
RV_1,105.15a brahmā kṛṇoti varuṇo gātuvidaṃ tam īmahe |
RV_1,105.15c vy ūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vittam me asya rodasī ||
RV_1,105.16a asau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ |
RV_1,105.16c na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī ||
RV_1,105.17a tritaḥ kūpe 'vahito devān havata ūtaye |
RV_1,105.17c tac chuśrāva bṛhaspatiḥ kṛṇvann aṃhūraṇād uru vittam me asya rodasī ||
RV_1,105.18a aruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi |
RV_1,105.18c uj jihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittam me asya rodasī ||
RV_1,105.19a enāṅgūṣeṇa vayam indravanto 'bhi ṣyāma vṛjane sarvavīrāḥ |
RV_1,105.19c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,106.01a indram mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe |
RV_1,106.01c rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
RV_1,106.02a ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ |
RV_1,106.02c rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
RV_1,106.03a avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā |
RV_1,106.03c rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
RV_1,106.04a narāśaṃsaṃ vājinaṃ vājayann iha kṣayadvīram pūṣaṇaṃ sumnair īmahe |
RV_1,106.04c rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
RV_1,106.05a bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe |
RV_1,106.05c rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
RV_1,106.06a indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḷha ṛṣir ahvad ūtaye |
RV_1,106.06c rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
RV_1,106.07a devair no devy aditir ni pātu devas trātā trāyatām aprayucchan |
RV_1,106.07c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,107.01a yajño devānām praty eti sumnam ādityāso bhavatā mṛḷayantaḥ |
RV_1,107.01c ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat ||
RV_1,107.02a upa no devā avasā gamantv aṅgirasāṃ sāmabhi stūyamānāḥ |
RV_1,107.02c indra indriyair maruto marudbhir ādityair no aditiḥ śarma yaṃsat ||
RV_1,107.03a tan na indras tad varuṇas tad agnis tad aryamā tat savitā cano dhāt |
RV_1,107.03c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,108.01a ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe |
RV_1,108.01c tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya ||
RV_1,108.02a yāvad idam bhuvanaṃ viśvam asty uruvyacā varimatā gabhīram |
RV_1,108.02c tāvāṃ ayam pātave somo astv aram indrāgnī manase yuvabhyām ||
RV_1,108.03a cakrāthe hi sadhryaṅ nāma bhadraṃ sadhrīcīnā vṛtrahaṇā uta sthaḥ |
RV_1,108.03c tāv indrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām ||
RV_1,108.04a samiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā |
RV_1,108.04c tīvraiḥ somaiḥ pariṣiktebhir arvāg endrāgnī saumanasāya yātam ||
RV_1,108.05a yānīndrāgnī cakrathur vīryāṇi yāni rūpāṇy uta vṛṣṇyāni |
RV_1,108.05c yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya ||
RV_1,108.06a yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ |
RV_1,108.06c tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.07a yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā |
RV_1,108.07c ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.08a yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ |
RV_1,108.08c ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.09a yad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ |
RV_1,108.09c ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.10a yad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ |
RV_1,108.10c ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.11a yad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu |
RV_1,108.11c ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.12a yad indrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe |
RV_1,108.12c ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.13a evendrāgnī papivāṃsā sutasya viśvāsmabhyaṃ saṃ jayataṃ dhanāni |
RV_1,108.13c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,109.01a vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān |
RV_1,109.01c nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam ||
RV_1,109.02a aśravaṃ hi bhūridāvattarā vāṃ vijāmātur uta vā ghā syālāt |
RV_1,109.02c athā somasya prayatī yuvabhyām indrāgnī stomaṃ janayāmi navyam ||
RV_1,109.03a mā cchedma raśmīṃr iti nādhamānāḥ pitṝṇāṃ śaktīr anuyacchamānāḥ |
RV_1,109.03c indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe ||
RV_1,109.04a yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti |
RV_1,109.04c tāv aśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktam apsu ||
RV_1,109.05a yuvām indrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye |
RV_1,109.05c tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya ||
RV_1,109.06a pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca |
RV_1,109.06c pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā ||
RV_1,109.07a ā bharataṃ śikṣataṃ vajrabāhū asmāṃ indrāgnī avataṃ śacībhiḥ |
RV_1,109.07c ime nu te raśmayaḥ sūryasya yebhiḥ sapitvam pitaro na āsan ||
RV_1,109.08a purandarā śikṣataṃ vajrahastāsmāṃ indrāgnī avatam bhareṣu |
RV_1,109.08c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,110.01a tatam me apas tad u tāyate punaḥ svādiṣṭhā dhītir ucathāya śasyate |
RV_1,110.01c ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya sam u tṛpṇuta ṛbhavaḥ ||
RV_1,110.02a ābhogayam pra yad icchanta aitanāpākāḥ prāñco mama ke cid āpayaḥ |
RV_1,110.02c saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham ||
RV_1,110.03a tat savitā vo 'mṛtatvam āsuvad agohyaṃ yac chravayanta aitana |
RV_1,110.03c tyaṃ cic camasam asurasya bhakṣaṇam ekaṃ santam akṛṇutā caturvayam ||
RV_1,110.04a viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ |
RV_1,110.04c saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare sam apṛcyanta dhītibhiḥ ||
RV_1,110.05a kṣetram iva vi mamus tejanenaṃ ekam pātram ṛbhavo jehamānam |
RV_1,110.05c upastutā upamaṃ nādhamānā amartyeṣu śrava icchamānāḥ ||
RV_1,110.06a ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā |
RV_1,110.06c taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ ||
RV_1,110.07a ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ |
RV_1,110.07c yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhema pṛtsutīr asunvatām ||
RV_1,110.08a niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ |
RV_1,110.08c saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana ||
RV_1,110.09a vājebhir no vājasātāv aviḍḍhy ṛbhumāṃ indra citram ā darṣi rādhaḥ |
RV_1,110.09c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,111.01a takṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū |
RV_1,111.01c takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṃ sacābhuvam ||
RV_1,111.02a ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam |
RV_1,111.02c yathā kṣayāma sarvavīrayā viśā tan naḥ śardhāya dhāsathā sv indriyam ||
RV_1,111.03a ā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ |
RV_1,111.03c sātiṃ no jaitrīṃ sam maheta viśvahā jāmim ajāmim pṛtanāsu sakṣaṇim ||
RV_1,111.04a ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye |
RV_1,111.04c ubhā mitrāvaruṇā nūnam aśvinā te no hinvantu sātaye dhiye jiṣe ||
RV_1,111.05a ṛbhur bharāya saṃ śiśātu sātiṃ samaryajid vājo asmāṃ aviṣṭu |
RV_1,111.05c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,112.01a īḷe dyāvāpṛthivī pūrvacittaye 'gniṃ gharmaṃ surucaṃ yāmann iṣṭaye |
RV_1,112.01c yābhir bhare kāram aṃśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.02a yuvor dānāya subharā asaścato ratham ā tasthur vacasaṃ na mantave |
RV_1,112.02c yābhir dhiyo 'vathaḥ karmann iṣṭaye tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.03a yuvaṃ tāsāṃ divyasya praśāsane viśāṃ kṣayatho amṛtasya majmanā |
RV_1,112.03c yābhir dhenum asvam pinvatho narā tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.04a yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇir vibhūṣati |
RV_1,112.04c yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.05a yābhī rebhaṃ nivṛtaṃ sitam adbhya ud vandanam airayataṃ svar dṛśe |
RV_1,112.05c yābhiḥ kaṇvam pra siṣāsantam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.06a yābhir antakaṃ jasamānam āraṇe bhujyuṃ yābhir avyathibhir jijinvathuḥ |
RV_1,112.06c yābhiḥ karkandhuṃ vayyaṃ ca jinvathas tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.07a yābhiḥ śucantiṃ dhanasāṃ suṣaṃsadaṃ taptaṃ gharmam omyāvantam atraye |
RV_1,112.07c yābhiḥ pṛśnigum purukutsam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.08a yābhiḥ śacībhir vṛṣaṇā parāvṛjam prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ |
RV_1,112.08c yābhir vartikāṃ grasitām amuñcataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.09a yābhiḥ sindhum madhumantam asaścataṃ vasiṣṭhaṃ yābhir ajarāv ajinvatam |
RV_1,112.09c yābhiḥ kutsaṃ śrutaryaṃ naryam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.10a yābhir viśpalāṃ dhanasām atharvyaṃ sahasramīḷha ājāv ajinvatam |
RV_1,112.10c yābhir vaśam aśvyam preṇim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.11a yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat |
RV_1,112.11c kakṣīvantaṃ stotāraṃ yābhir āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.12a yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe |
RV_1,112.12c yābhis triśoka usriyā udājata tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.13a yābhiḥ sūryam pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣv āvatam |
RV_1,112.13c yābhir vipram pra bharadvājam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.14a yābhir mahām atithigvaṃ kaśojuvaṃ divodāsaṃ śambarahatya āvatam |
RV_1,112.14c yābhiḥ pūrbhidye trasadasyum āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.15a yābhir vamraṃ vipipānam upastutaṃ kaliṃ yābhir vittajāniṃ duvasyathaḥ |
RV_1,112.15c yābhir vyaśvam uta pṛthim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.16a yābhir narā śayave yābhir atraye yābhiḥ purā manave gātum īṣathuḥ |
RV_1,112.16c yābhiḥ śārīr ājataṃ syūmaraśmaye tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.17a yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho ajmann ā |
RV_1,112.17c yābhiḥ śaryātam avatho mahādhane tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.18a yābhir aṅgiro manasā niraṇyatho 'graṃ gacchatho vivare goarṇasaḥ |
RV_1,112.18c yābhir manuṃ śūram iṣā samāvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.19a yābhiḥ patnīr vimadāya nyūhathur ā gha vā yābhir aruṇīr aśikṣatam |
RV_1,112.19c yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.20a yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhir avatho yābhir adhrigum |
RV_1,112.20c omyāvatīṃ subharām ṛtastubhaṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.21a yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam |
RV_1,112.21c madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.22a yābhir naraṃ goṣuyudhaṃ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ |
RV_1,112.22c yābhī rathāṃ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.23a yābhiḥ kutsam ārjuneyaṃ śatakratū pra turvītim pra ca dabhītim āvatam |
RV_1,112.23c yābhir dhvasantim puruṣantim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.24a apnasvatīm aśvinā vācam asme kṛtaṃ no dasrā vṛṣaṇā manīṣām |
RV_1,112.24c adyūtye 'vase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau ||
RV_1,112.25a dyubhir aktubhiḥ pari pātam asmān ariṣṭebhir aśvinā saubhagebhiḥ |
RV_1,112.25c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,113.01a idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir āgāc citraḥ praketo ajaniṣṭa vibhvā |
RV_1,113.01c yathā prasūtā savituḥ savāyaṃ evā rātry uṣase yonim āraik ||
RV_1,113.02a ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ |
RV_1,113.02c samānabandhū amṛte anūcī dyāvā varṇaṃ carata āmināne ||
RV_1,113.03a samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe |
RV_1,113.03c na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe ||
RV_1,113.04a bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ |
RV_1,113.04c prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā ||
RV_1,113.05a jihmaśye caritave maghony ābhogaya iṣṭaye rāya u tvam |
RV_1,113.05c dabhram paśyadbhya urviyā vicakṣa uṣā ajīgar bhuvanāni viśvā ||
RV_1,113.06a kṣatrāya tvaṃ śravase tvam mahīyā iṣṭaye tvam artham iva tvam ityai |
RV_1,113.06c visadṛśā jīvitābhipracakṣa uṣā ajīgar bhuvanāni viśvā ||
RV_1,113.07a eṣā divo duhitā praty adarśi vyucchantī yuvatiḥ śukravāsāḥ |
RV_1,113.07c viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha ||
RV_1,113.08a parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām |
RV_1,113.08c vyucchantī jīvam udīrayanty uṣā mṛtaṃ kaṃ cana bodhayantī ||
RV_1,113.09a uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya |
RV_1,113.09c yan mānuṣān yakṣyamāṇāṃ ajīgas tad deveṣu cakṛṣe bhadram apnaḥ ||
RV_1,113.10a kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān |
RV_1,113.10c anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti ||
RV_1,113.11a īyuṣ ṭe ye pūrvatarām apaśyan vyucchantīm uṣasam martyāsaḥ |
RV_1,113.11c asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān ||
RV_1,113.12a yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī |
RV_1,113.12c sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha ||
RV_1,113.13a śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī |
RV_1,113.13c atho vy ucchād uttarāṃ anu dyūn ajarāmṛtā carati svadhābhiḥ ||
RV_1,113.14a vy añjibhir diva ātāsv adyaud apa kṛṣṇāṃ nirṇijaṃ devy āvaḥ |
RV_1,113.14c prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena ||
RV_1,113.15a āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā |
RV_1,113.15c īyuṣīṇām upamā śaśvatīnāṃ vibhātīnām prathamoṣā vy aśvait ||
RV_1,113.16a ud īrdhvaṃ jīvo asur na āgād apa prāgāt tama ā jyotir eti |
RV_1,113.16c āraik panthāṃ yātave sūryāyāganma yatra pratiranta āyuḥ ||
RV_1,113.17a syūmanā vāca ud iyarti vahni stavāno rebha uṣaso vibhātīḥ |
RV_1,113.17c adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat ||
RV_1,113.18a yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya |
RV_1,113.18c vāyor iva sūnṛtānām udarke tā aśvadā aśnavat somasutvā ||
RV_1,113.19a mātā devānām aditer anīkaṃ yajñasya ketur bṛhatī vi bhāhi |
RV_1,113.19c praśastikṛd brahmaṇe no vy ucchā no jane janaya viśvavāre ||
RV_1,113.20a yac citram apna uṣaso vahantījānāya śaśamānāya bhadram |
RV_1,113.20c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,114.01a imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ |
RV_1,114.01c yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam ||
RV_1,114.02a mṛḷā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te |
RV_1,114.02c yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu ||
RV_1,114.03a aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ |
RV_1,114.03c sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ ||
RV_1,114.04a tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavim avase ni hvayāmahe |
RV_1,114.04c āre asmad daivyaṃ heḷo asyatu sumatim id vayam asyā vṛṇīmahe ||
RV_1,114.05a divo varāham aruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā ni hvayāmahe |
RV_1,114.05c haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṃ yaṃsat ||
RV_1,114.06a idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam |
RV_1,114.06c rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛḷa ||
RV_1,114.07a mā no mahāntam uta mā no arbhakam mā na ukṣantam uta mā na ukṣitam |
RV_1,114.07c mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ ||
RV_1,114.08a mā nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ |
RV_1,114.08c vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe ||
RV_1,114.09a upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme |
RV_1,114.09c bhadrā hi te sumatir mṛḷayattamāthā vayam ava it te vṛṇīmahe ||
RV_1,114.10a āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu |
RV_1,114.10c mṛḷā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ ||
RV_1,114.11a avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān |
RV_1,114.11c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,115.01a citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ |
RV_1,115.01c āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca ||
RV_1,115.02a sūryo devīm uṣasaṃ rocamānām maryo na yoṣām abhy eti paścāt |
RV_1,115.02c yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram ||
RV_1,115.03a bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ |
RV_1,115.03c namasyanto diva ā pṛṣṭham asthuḥ pari dyāvāpṛthivī yanti sadyaḥ ||
RV_1,115.04a tat sūryasya devatvaṃ tan mahitvam madhyā kartor vitataṃ saṃ jabhāra |
RV_1,115.04c yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai ||
RV_1,115.05a tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyor upasthe |
RV_1,115.05c anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ sam bharanti ||
RV_1,115.06a adyā devā uditā sūryasya nir aṃhasaḥ pipṛtā nir avadyāt |
RV_1,115.06c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,116.01a nāsatyābhyām barhir iva pra vṛñje stomāṃ iyarmy abhriyeva vātaḥ |
RV_1,116.01c yāv arbhagāya vimadāya jāyāṃ senājuvā nyūhatū rathena ||
RV_1,116.02a vīḷupatmabhir āśuhemabhir vā devānāṃ vā jūtibhiḥ śāśadānā |
RV_1,116.02c tad rāsabho nāsatyā sahasram ājā yamasya pradhane jigāya ||
RV_1,116.03a tugro ha bhujyum aśvinodameghe rayiṃ na kaś cin mamṛvāṃ avāhāḥ |
RV_1,116.03c tam ūhathur naubhir ātmanvatībhir antarikṣaprudbhir apodakābhiḥ ||
RV_1,116.04a tisraḥ kṣapas trir ahātivrajadbhir nāsatyā bhujyum ūhathuḥ pataṅgaiḥ |
RV_1,116.04c samudrasya dhanvann ārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaḷaśvaiḥ ||
RV_1,116.05a anārambhaṇe tad avīrayethām anāsthāne agrabhaṇe samudre |
RV_1,116.05c yad aśvinā ūhathur bhujyum astaṃ śatāritrāṃ nāvam ātasthivāṃsam ||
RV_1,116.06a yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti |
RV_1,116.06c tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ ||
RV_1,116.07a yuvaṃ narā stuvate pajriyāya kakṣīvate aradatam purandhim |
RV_1,116.07c kārotarāc chaphād aśvasya vṛṣṇaḥ śataṃ kumbhāṃ asiñcataṃ surāyāḥ ||
RV_1,116.08a himenāgniṃ ghraṃsam avārayethām pitumatīm ūrjam asmā adhattam |
RV_1,116.08c ṛbīse atrim aśvināvanītam un ninyathuḥ sarvagaṇaṃ svasti ||
RV_1,116.09a parāvataṃ nāsatyānudethām uccābudhnaṃ cakrathur jihmabāram |
RV_1,116.09c kṣarann āpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya ||
RV_1,116.10a jujuruṣo nāsatyota vavrim prāmuñcataṃ drāpim iva cyavānāt |
RV_1,116.10c prātirataṃ jahitasyāyur dasrād it patim akṛṇutaṃ kanīnām ||
RV_1,116.11a tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham |
RV_1,116.11c yad vidvāṃsā nidhim ivāpagūḷham ud darśatād ūpathur vandanāya ||
RV_1,116.12a tad vāṃ narā sanaye daṃsa ugram āviṣ kṛṇomi tanyatur na vṛṣṭim |
RV_1,116.12c dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca ||
RV_1,116.13a ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ |
RV_1,116.13c śrutaṃ tac chāsur iva vadhrimatyā hiraṇyahastam aśvināv adattam ||
RV_1,116.14a āsno vṛkasya vartikām abhīke yuvaṃ narā nāsatyāmumuktam |
RV_1,116.14c uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe ||
RV_1,116.15a caritraṃ hi ver ivācchedi parṇam ājā khelasya paritakmyāyām |
RV_1,116.15c sadyo jaṅghām āyasīṃ viśpalāyai dhane hite sartave praty adhattam ||
RV_1,116.16a śatam meṣān vṛkye cakṣadānam ṛjrāśvaṃ tam pitāndhaṃ cakāra |
RV_1,116.16c tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāv anarvan ||
RV_1,116.17a ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī |
RV_1,116.17c viśve devā anv amanyanta hṛdbhiḥ sam u śriyā nāsatyā sacethe ||
RV_1,116.18a yad ayātaṃ divodāsāya vartir bharadvājāyāśvinā hayantā |
RV_1,116.18c revad uvāha sacano ratho vāṃ vṛṣabhaś ca śiṃśumāraś ca yuktā ||
RV_1,116.19a rayiṃ sukṣatraṃ svapatyam āyuḥ suvīryaṃ nāsatyā vahantā |
RV_1,116.19c ā jahnāvīṃ samanasopa vājais trir ahno bhāgaṃ dadhatīm ayātam ||
RV_1,116.20a pariviṣṭaṃ jāhuṣaṃ viśvataḥ sīṃ sugebhir naktam ūhathū rajobhiḥ |
RV_1,116.20c vibhindunā nāsatyā rathena vi parvatāṃ ajarayū ayātam ||
RV_1,116.21a ekasyā vastor āvataṃ raṇāya vaśam aśvinā sanaye sahasrā |
RV_1,116.21c nir ahataṃ ducchunā indravantā pṛthuśravaso vṛṣaṇāv arātīḥ ||
RV_1,116.22a śarasya cid ārcatkasyāvatād ā nīcād uccā cakrathuḥ pātave vāḥ |
RV_1,116.22c śayave cin nāsatyā śacībhir jasuraye staryam pipyathur gām ||
RV_1,116.23a avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ |
RV_1,116.23c paśuṃ na naṣṭam iva darśanāya viṣṇāpvaṃ dadathur viśvakāya ||
RV_1,116.24a daśa rātrīr aśivenā nava dyūn avanaddhaṃ śnathitam apsv antaḥ |
RV_1,116.24c viprutaṃ rebham udani pravṛktam un ninyathuḥ somam iva sruveṇa ||
RV_1,116.25a pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ |
RV_1,116.25c uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām ||

RV_1,117.01a madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām |
RV_1,117.01c barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ ||
RV_1,117.02a yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti |
RV_1,117.02c yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātam ||
RV_1,117.03a ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīsād atrim muñcatho gaṇena |
RV_1,117.03c minantā dasyor aśivasya māyā anupūrvaṃ vṛṣaṇā codayantā ||
RV_1,117.04a aśvaṃ na gūḷham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu |
RV_1,117.04c saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtāni ||
RV_1,117.05a suṣupvāṃsaṃ na nirṛter upasthe sūryaṃ na dasrā tamasi kṣiyantam |
RV_1,117.05c śubhe rukmaṃ na darśataṃ nikhātam ud ūpathur aśvinā vandanāya ||
RV_1,117.06a tad vāṃ narā śaṃsyam pajriyeṇa kakṣīvatā nāsatyā parijman |
RV_1,117.06c śaphād aśvasya vājino janāya śataṃ kumbhāṃ asiñcatam madhūnām ||
RV_1,117.07a yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathur viśvakāya |
RV_1,117.07c ghoṣāyai cit pitṛṣade duroṇe patiṃ jūryantyā aśvināv adattam ||
RV_1,117.08a yuvaṃ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya |
RV_1,117.08c pravācyaṃ tad vṛṣaṇā kṛtaṃ vāṃ yan nārṣadāya śravo adhyadhattam ||
RV_1,117.09a purū varpāṃsy aśvinā dadhānā ni pedava ūhathur āśum aśvam |
RV_1,117.09c sahasrasāṃ vājinam apratītam ahihanaṃ śravasyaṃ tarutram ||
RV_1,117.10a etāni vāṃ śravasyā sudānū brahmāṅgūṣaṃ sadanaṃ rodasyoḥ |
RV_1,117.10c yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam ||
RV_1,117.11a sūnor mānenāśvinā gṛṇānā vājaṃ viprāya bhuraṇā radantā |
RV_1,117.11c agastye brahmaṇā vāvṛdhānā saṃ viśpalāṃ nāsatyāriṇītam ||
RV_1,117.12a kuha yāntā suṣṭutiṃ kāvyasya divo napātā vṛṣaṇā śayutrā |
RV_1,117.12c hiraṇyasyeva kalaśaṃ nikhātam ud ūpathur daśame aśvināhan ||
RV_1,117.13a yuvaṃ cyavānam aśvinā jarantam punar yuvānaṃ cakrathuḥ śacībhiḥ |
RV_1,117.13c yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta ||
RV_1,117.14a yuvaṃ tugrāya pūrvyebhir evaiḥ punarmanyāv abhavataṃ yuvānā |
RV_1,117.14c yuvam bhujyum arṇaso niḥ samudrād vibhir ūhathur ṛjrebhir aśvaiḥ ||
RV_1,117.15a ajohavīd aśvinā taugryo vām proḷhaḥ samudram avyathir jaganvān |
RV_1,117.15c niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti ||
RV_1,117.16a ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṃ vṛkasya |
RV_1,117.16c vi jayuṣā yayathuḥ sānv adrer jātaṃ viṣvāco ahataṃ viṣeṇa ||
RV_1,117.17a śatam meṣān vṛkye māmahānaṃ tamaḥ praṇītam aśivena pitrā |
RV_1,117.17c ākṣī ṛjrāśve aśvināv adhattaṃ jyotir andhāya cakrathur vicakṣe ||
RV_1,117.18a śunam andhāya bharam ahvayat sā vṛkīr aśvinā vṛṣaṇā nareti |
RV_1,117.18c jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatam ekaṃ ca meṣān ||
RV_1,117.19a mahī vām ūtir aśvinā mayobhūr uta srāmaṃ dhiṣṇyā saṃ riṇīthaḥ |
RV_1,117.19c athā yuvām id ahvayat purandhir āgacchataṃ sīṃ vṛṣaṇāv avobhiḥ ||
RV_1,117.20a adhenuṃ dasrā staryaṃ viṣaktām apinvataṃ śayave aśvinā gām |
RV_1,117.20c yuvaṃ śacībhir vimadāya jāyāṃ ny ūhathuḥ purumitrasya yoṣām ||
RV_1,117.21a yavaṃ vṛkeṇāśvinā vapanteṣaṃ duhantā manuṣāya dasrā |
RV_1,117.21c abhi dasyum bakureṇā dhamantoru jyotiś cakrathur āryāya ||
RV_1,117.22a ātharvaṇāyāśvinā dadhīce 'śvyaṃ śiraḥ praty airayatam |
RV_1,117.22c sa vām madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām ||
RV_1,117.23a sadā kavī sumatim ā cake vāṃ viśvā dhiyo aśvinā prāvatam me |
RV_1,117.23c asme rayiṃ nāsatyā bṛhantam apatyasācaṃ śrutyaṃ rarāthām ||
RV_1,117.24a hiraṇyahastam aśvinā rarāṇā putraṃ narā vadhrimatyā adattam |
RV_1,117.24c tridhā ha śyāvam aśvinā vikastam uj jīvasa airayataṃ sudānū ||
RV_1,117.25a etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan |
RV_1,117.25c brahma kṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidatham ā vadema ||

RV_1,118.01a ā vāṃ ratho aśvinā śyenapatvā sumṛḷīkaḥ svavāṃ yātv arvāṅ |
RV_1,118.01c yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ ||
RV_1,118.02a trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk |
RV_1,118.02c pinvataṃ gā jinvatam arvato no vardhayatam aśvinā vīram asme ||
RV_1,118.03a pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ |
RV_1,118.03c kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ ||
RV_1,118.04a ā vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṅgāḥ |
RV_1,118.04c ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti ||
RV_1,118.05a ā vāṃ rathaṃ yuvatis tiṣṭhad atra juṣṭvī narā duhitā sūryasya |
RV_1,118.05c pari vām aśvā vapuṣaḥ pataṅgā vayo vahantv aruṣā abhīke ||
RV_1,118.06a ud vandanam airataṃ daṃsanābhir ud rebhaṃ dasrā vṛṣaṇā śacībhiḥ |
RV_1,118.06c niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṃ cakrathur yuvānam ||
RV_1,118.07a yuvam atraye 'vanītāya taptam ūrjam omānam aśvināv adhattam |
RV_1,118.07c yuvaṃ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṃ suṣṭutiṃ jujuṣāṇā ||
RV_1,118.08a yuvaṃ dhenuṃ śayave nādhitāyāpinvatam aśvinā pūrvyāya |
RV_1,118.08c amuñcataṃ vartikām aṃhaso niḥ prati jaṅghāṃ viśpalāyā adhattam ||
RV_1,118.09a yuvaṃ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam |
RV_1,118.09c johūtram aryo abhibhūtim ugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam ||
RV_1,118.10a tā vāṃ narā sv avase sujātā havāmahe aśvinā nādhamānāḥ |
RV_1,118.10c ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam ||
RV_1,118.11a ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ |
RV_1,118.11c have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau ||

RV_1,119.01a ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve |
RV_1,119.01c sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhām abhi prayaḥ ||
RV_1,119.02a ūrdhvā dhītiḥ praty asya prayāmany adhāyi śasman sam ayanta ā diśaḥ |
RV_1,119.02c svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat ||
RV_1,119.03a saṃ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe |
RV_1,119.03c yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam ||
RV_1,119.04a yuvam bhujyum bhuramāṇaṃ vibhir gataṃ svayuktibhir nivahantā pitṛbhya ā |
RV_1,119.04c yāsiṣṭaṃ vartir vṛṣaṇā vijenyaṃ divodāsāya mahi ceti vām avaḥ ||
RV_1,119.05a yuvor aśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematur asya śardhyam |
RV_1,119.05c ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī ||
RV_1,119.06a yuvaṃ rebham pariṣūter uruṣyatho himena gharmam paritaptam atraye |
RV_1,119.06c yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā ||
RV_1,119.07a yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā sam invathaḥ |
RV_1,119.07c kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat ||
RV_1,119.08a agacchataṃ kṛpamāṇam parāvati pituḥ svasya tyajasā nibādhitam |
RV_1,119.08c svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ ||
RV_1,119.09a uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati |
RV_1,119.09c yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat ||
RV_1,119.10a yuvam pedave puruvāram aśvinā spṛdhāṃ śvetaṃ tarutāraṃ duvasyathaḥ |
RV_1,119.10c śaryair abhidyum pṛtanāsu duṣṭaraṃ carkṛtyam indram iva carṣaṇīsaham ||

RV_1,120.01a kā rādhad dhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ |
RV_1,120.01c kathā vidhāty apracetāḥ ||
RV_1,120.02a vidvāṃsāv id duraḥ pṛcched avidvān itthāparo acetāḥ |
RV_1,120.02c nū cin nu marte akrau ||
RV_1,120.03a tā vidvāṃsā havāmahe vāṃ tā no vidvāṃsā manma vocetam adya |
RV_1,120.03c prārcad dayamāno yuvākuḥ ||
RV_1,120.04a vi pṛcchāmi pākyā na devān vaṣaṭkṛtasyādbhutasya dasrā |
RV_1,120.04c pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ ||
RV_1,120.05a pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām |
RV_1,120.05c praiṣayur na vidvān ||
RV_1,120.06a śrutaṃ gāyatraṃ takavānasyāhaṃ cid dhi rirebhāśvinā vām |
RV_1,120.06c ākṣī śubhas patī dan ||
RV_1,120.07a yuvaṃ hy āstam maho ran yuvaṃ vā yan niratataṃsatam |
RV_1,120.07c tā no vasū sugopā syātam pātaṃ no vṛkād aghāyoḥ ||
RV_1,120.08a mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ |
RV_1,120.08c stanābhujo aśiśvīḥ ||
RV_1,120.09a duhīyan mitradhitaye yuvāku rāye ca no mimītaṃ vājavatyai |
RV_1,120.09c iṣe ca no mimītaṃ dhenumatyai ||
RV_1,120.10a aśvinor asanaṃ ratham anaśvaṃ vājinīvatoḥ |
RV_1,120.10c tenāham bhūri cākana ||
RV_1,120.11a ayaṃ samaha mā tanūhyāte janāṃ anu |
RV_1,120.11c somapeyaṃ sukho rathaḥ ||
RV_1,120.12a adha svapnasya nir vide 'bhuñjataś ca revataḥ |
RV_1,120.12c ubhā tā basri naśyataḥ ||

RV_1,121.01a kad itthā nṝṃḥ pātraṃ devayatāṃ śravad giro aṅgirasāṃ turaṇyan |
RV_1,121.01c pra yad ānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ ||
RV_1,121.02a stambhīd dha dyāṃ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṃ naro goḥ |
RV_1,121.02c anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ ||
RV_1,121.03a nakṣad dhavam aruṇīḥ pūrvyaṃ rāṭ turo viśām aṅgirasām anu dyūn |
RV_1,121.03c takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde ||
RV_1,121.04a asya made svaryaṃ dā ṛtāyāpīvṛtam usriyāṇām anīkam |
RV_1,121.04c yad dha prasarge trikakum nivartad apa druho mānuṣasya duro vaḥ ||
RV_1,121.05a tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū |
RV_1,121.05c śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ||
RV_1,121.06a adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ |
RV_1,121.06c indur yebhir āṣṭa sveduhavyaiḥ sruveṇa siñcañ jaraṇābhi dhāma ||
RV_1,121.07a svidhmā yad vanadhitir apasyāt sūro adhvare pari rodhanā goḥ |
RV_1,121.07c yad dha prabhāsi kṛtvyāṃ anu dyūn anarviśe paśviṣe turāya ||
RV_1,121.08a aṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam |
RV_1,121.08c hariṃ yat te mandinaṃ dukṣan vṛdhe gorabhasam adribhir vātāpyam ||
RV_1,121.09a tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā |
RV_1,121.09c kutsāya yatra puruhūta vanvañ chuṣṇam anantaiḥ pariyāsi vadhaiḥ ||
RV_1,121.10a purā yat sūras tamaso apītes tam adrivaḥ phaligaṃ hetim asya |
RV_1,121.10c śuṣṇasya cit parihitaṃ yad ojo divas pari sugrathitaṃ tad ādaḥ ||
RV_1,121.11a anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman |
RV_1,121.11c tvaṃ vṛtram āśayānaṃ sirāsu maho vajreṇa siṣvapo varāhum ||
RV_1,121.12a tvam indra naryo yāṃ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān |
RV_1,121.12c yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇam pāryaṃ tatakṣa vajram ||
RV_1,121.13a tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra |
RV_1,121.13c prāsya pāraṃ navatiṃ nāvyānām api kartam avartayo 'yajyūn ||
RV_1,121.14a tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke |
RV_1,121.14c pra no vājān rathyo aśvabudhyān iṣe yandhi śravase sūnṛtāyai ||
RV_1,121.15a mā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta |
RV_1,121.15c ā no bhaja maghavan goṣv aryo maṃhiṣṭhās te sadhamādaḥ syāma ||

RV_1,122.01a pra vaḥ pāntaṃ raghumanyavo 'ndho yajñaṃ rudrāya mīḷhuṣe bharadhvam |
RV_1,122.01c divo astoṣy asurasya vīrair iṣudhyeva maruto rodasyoḥ ||
RV_1,122.02a patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne |
RV_1,122.02c starīr nātkaṃ vyutaṃ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ ||
RV_1,122.03a mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān |
RV_1,122.03c śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ ||
RV_1,122.04a uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai |
RV_1,122.04c pra vo napātam apāṃ kṛṇudhvam pra mātarā rāspinasyāyoḥ ||
RV_1,122.05a ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṃsam arjunasya naṃśe |
RV_1,122.05c pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ ||
RV_1,122.06a śrutam me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm |
RV_1,122.06c śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ ||
RV_1,122.07a stuṣe sā vāṃ varuṇa mitra rātir gavāṃ śatā pṛkṣayāmeṣu pajre |
RV_1,122.07c śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṃ nirundhānāso agman ||
RV_1,122.08a asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ |
RV_1,122.08c jano yaḥ pajrebhyo vājinīvān aśvāvato rathino mahyaṃ sūriḥ ||
RV_1,122.09a jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk |
RV_1,122.09c svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā ||
RV_1,122.10a sa vrādhato nahuṣo daṃsujūtaḥ śardhastaro narāṃ gūrtaśravāḥ |
RV_1,122.10c visṛṣṭarātir yāti bāḷhasṛtvā viśvāsu pṛtsu sadam ic chūraḥ ||
RV_1,122.11a adha gmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ |
RV_1,122.11c nabhojuvo yan niravasya rādhaḥ praśastaye mahinā rathavate ||
RV_1,122.12a etaṃ śardhaṃ dhāma yasya sūrer ity avocan daśatayasya naṃśe |
RV_1,122.12c dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam ||
RV_1,122.13a mandāmahe daśatayasya dhāser dvir yat pañca bibhrato yanty annā |
RV_1,122.13c kim iṣṭāśva iṣṭaraśmir eta īśānāsas taruṣa ṛñjate nṝn ||
RV_1,122.14a hiraṇyakarṇam maṇigrīvam arṇas tan no viśve varivasyantu devāḥ |
RV_1,122.14c aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme ||
RV_1,122.15a catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ |
RV_1,122.15c ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut ||

RV_1,123.01a pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ |
RV_1,123.01c kṛṣṇād ud asthād aryā vihāyāś cikitsantī mānuṣāya kṣayāya ||
RV_1,123.02a pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī |
RV_1,123.02c uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau ||
RV_1,123.03a yad adya bhāgaṃ vibhajāsi nṛbhya uṣo devi martyatrā sujāte |
RV_1,123.03c devo no atra savitā damūnā anāgaso vocati sūryāya ||
RV_1,123.04a gṛhaṃ-gṛham ahanā yāty acchā dive-dive adhi nāmā dadhānā |
RV_1,123.04c siṣāsantī dyotanā śaśvad āgād agram-agram id bhajate vasūnām ||
RV_1,123.05a bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva |
RV_1,123.05c paścā sa daghyā yo aghasya dhātā jayema taṃ dakṣiṇayā rathena ||
RV_1,123.06a ud īratāṃ sūnṛtā ut purandhīr ud agnayaḥ śuśucānāso asthuḥ |
RV_1,123.06c spārhā vasūni tamasāpagūḷhāviṣ kṛṇvanty uṣaso vibhātīḥ ||
RV_1,123.07a apānyad ety abhy anyad eti viṣurūpe ahanī saṃ carete |
RV_1,123.07c parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena ||
RV_1,123.08a sadṛśīr adya sadṛśīr id u śvo dīrghaṃ sacante varuṇasya dhāma |
RV_1,123.08c anavadyās triṃśataṃ yojanāny ekaikā kratum pari yanti sadyaḥ ||
RV_1,123.09a jānaty ahnaḥ prathamasya nāma śukrā kṛṣṇād ajaniṣṭa śvitīcī |
RV_1,123.09c ṛtasya yoṣā na mināti dhāmāhar-ahar niṣkṛtam ācarantī ||
RV_1,123.10a kanyeva tanvā śāśadānāṃ eṣi devi devam iyakṣamāṇam |
RV_1,123.10c saṃsmayamānā yuvatiḥ purastād āvir vakṣāṃsi kṛṇuṣe vibhātī ||
RV_1,123.11a susaṃkāśā mātṛmṛṣṭeva yoṣāvis tanvaṃ kṛṇuṣe dṛśe kam |
RV_1,123.11c bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta ||
RV_1,123.12a aśvāvatīr gomatīr viśvavārā yatamānā raśmibhiḥ sūryasya |
RV_1,123.12c parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ ||
RV_1,123.13a ṛtasya raśmim anuyacchamānā bhadram-bhadraṃ kratum asmāsu dhehi |
RV_1,123.13c uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ ||

RV_1,124.01a uṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret |
RV_1,124.01c devo no atra savitā nv artham prāsāvīd dvipat pra catuṣpad ityai ||
RV_1,124.02a aminatī daivyāni vratāni praminatī manuṣyā yugāni |
RV_1,124.02c īyuṣīṇām upamā śaśvatīnām āyatīnām prathamoṣā vy adyaut ||
RV_1,124.03a eṣā divo duhitā praty adarśi jyotir vasānā samanā purastāt |
RV_1,124.03c ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti ||
RV_1,124.04a upo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi |
RV_1,124.04c admasan na sasato bodhayantī śaśvattamāgāt punar eyuṣīṇām ||
RV_1,124.05a pūrve ardhe rajaso aptyasya gavāṃ janitry akṛta pra ketum |
RV_1,124.05c vy u prathate vitaraṃ varīya obhā pṛṇantī pitror upasthā ||
RV_1,124.06a eved eṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim |
RV_1,124.06c arepasā tanvā śāśadānā nārbhād īṣate na maho vibhātī ||
RV_1,124.07a abhrāteva puṃsa eti pratīcī gartārug iva sanaye dhanānām |
RV_1,124.07c jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ ||
RV_1,124.08a svasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva |
RV_1,124.08c vyucchantī raśmibhiḥ sūryasyāñjy aṅkte samanagā iva vrāḥ ||
RV_1,124.09a āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt |
RV_1,124.09c tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ ||
RV_1,124.10a pra bodhayoṣaḥ pṛṇato maghony abudhyamānāḥ paṇayaḥ sasantu |
RV_1,124.10c revad uccha maghavadbhyo maghoni revat stotre sūnṛte jārayantī ||
RV_1,124.11a aveyam aśvaid yuvatiḥ purastād yuṅkte gavām aruṇānām anīkam |
RV_1,124.11c vi nūnam ucchād asati pra ketur gṛhaṃ-gṛham upa tiṣṭhāte agniḥ ||
RV_1,124.12a ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau |
RV_1,124.12c amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya ||
RV_1,124.13a astoḍhvaṃ stomyā brahmaṇā me 'vīvṛdhadhvam uśatīr uṣāsaḥ |
RV_1,124.13c yuṣmākaṃ devīr avasā sanema sahasriṇaṃ ca śatinaṃ ca vājam ||

RV_1,125.01a prātā ratnam prātaritvā dadhāti taṃ cikitvān pratigṛhyā ni dhatte |
RV_1,125.01c tena prajāṃ vardhayamāna āyū rāyas poṣeṇa sacate suvīraḥ ||
RV_1,125.02a sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti |
RV_1,125.02c yas tvāyantaṃ vasunā prātaritvo mukṣījayeva padim utsināti ||
RV_1,125.03a āyam adya sukṛtam prātar icchann iṣṭeḥ putraṃ vasumatā rathena |
RV_1,125.03c aṃśoḥ sutam pāyaya matsarasya kṣayadvīraṃ vardhaya sūnṛtābhiḥ ||
RV_1,125.04a upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ |
RV_1,125.04c pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ ||
RV_1,125.05a nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gacchati |
RV_1,125.05c tasmā āpo ghṛtam arṣanti sindhavas tasmā iyaṃ dakṣiṇā pinvate sadā ||
RV_1,125.06a dakṣiṇāvatām id imāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ |
RV_1,125.06c dakṣiṇāvanto amṛtam bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ ||
RV_1,125.07a mā pṛṇanto duritam ena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ |
RV_1,125.07c anyas teṣām paridhir astu kaś cid apṛṇantam abhi saṃ yantu śokāḥ ||

RV_1,126.01a amandān stomān pra bhare manīṣā sindhāv adhi kṣiyato bhāvyasya |
RV_1,126.01c yo me sahasram amimīta savān atūrto rājā śrava icchamānaḥ ||
RV_1,126.02a śataṃ rājño nādhamānasya niṣkāñ chatam aśvān prayatān sadya ādam |
RV_1,126.02c śataṃ kakṣīvāṃ asurasya gonāṃ divi śravo 'jaram ā tatāna ||
RV_1,126.03a upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ |
RV_1,126.03c ṣaṣṭiḥ sahasram anu gavyam āgāt sanat kakṣīvāṃ abhipitve ahnām ||
RV_1,126.04a catvāriṃśad daśarathasya śoṇāḥ sahasrasyāgre śreṇiṃ nayanti |
RV_1,126.04c madacyutaḥ kṛśanāvato atyān kakṣīvanta ud amṛkṣanta pajrāḥ ||
RV_1,126.05a pūrvām anu prayatim ā dade vas trīn yuktāṃ aṣṭāv aridhāyaso gāḥ |
RV_1,126.05c subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ ||
RV_1,126.06a āgadhitā parigadhitā yā kaśīkeva jaṅgahe |
RV_1,126.06c dadāti mahyaṃ yādurī yāśūnām bhojyā śatā ||
RV_1,126.07a upopa me parā mṛśa mā me dabhrāṇi manyathāḥ |
RV_1,126.07c sarvāham asmi romaśā gandhārīṇām ivāvikā ||

RV_1,127.01a agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam |
RV_1,127.01d ya ūrdhvayā svadhvaro devo devācyā kṛpā |
RV_1,127.01f ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ ||
RV_1,127.02a yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ |
RV_1,127.02d parijmānam iva dyāṃ hotāraṃ carṣaṇīnām |
RV_1,127.02f śociṣkeśaṃ vṛṣaṇaṃ yam imā viśaḥ prāvantu jūtaye viśaḥ ||
RV_1,127.03a sa hi purū cid ojasā virukmatā dīdyāno bhavati druhantaraḥ paraśur na druhantaraḥ |
RV_1,127.03d vīḷu cid yasya samṛtau śruvad vaneva yat sthiram |
RV_1,127.03f niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate ||
RV_1,127.04a dṛḷhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase |
RV_1,127.04d pra yaḥ purūṇi gāhate takṣad vaneva śociṣā |
RV_1,127.04f sthirā cid annā ni riṇāty ojasā ni sthirāṇi cid ojasā ||
RV_1,127.05a tam asya pṛkṣam uparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarād aprāyuṣe divātarāt |
RV_1,127.05d ād asyāyur grabhaṇavad vīḷu śarma na sūnave |
RV_1,127.05f bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ ||
RV_1,127.06a sa hi śardho na mārutaṃ tuviṣvaṇir apnasvatīṣūrvarāsv iṣṭanir ārtanāsv iṣṭaniḥ |
RV_1,127.06d ādad dhavyāny ādadir yajñasya ketur arhaṇā |
RV_1,127.06f adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṃ naraḥ śubhe na panthām ||
RV_1,127.07a dvitā yad īṃ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ |
RV_1,127.07d agnir īśe vasūnāṃ śucir yo dharṇir eṣām |
RV_1,127.07f priyāṃ apidhīṃr vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ ||
RV_1,127.08a viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje |
RV_1,127.08d atithim mānuṣāṇām pitur na yasyāsayā |
RV_1,127.08f amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ ||
RV_1,127.09a tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye |
RV_1,127.09d śuṣmintamo hi te mado dyumnintama uta kratuḥ |
RV_1,127.09f adha smā te pari caranty ajara śruṣṭīvāno nājara ||
RV_1,127.10a pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye |
RV_1,127.10d prati yad īṃ haviṣmān viśvāsu kṣāsu joguve |
RV_1,127.10f agre rebho na jarata ṛṣūṇāṃ jūrṇir hota ṛṣūṇām ||
RV_1,127.11a sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā |
RV_1,127.11d mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai |
RV_1,127.11f mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā ||

RV_1,128.01a ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam |
RV_1,128.01d viśvaśruṣṭiḥ sakhīyate rayir iva śravasyate |
RV_1,128.01f adabdho hotā ni ṣadad iḷas pade parivīta iḷas pade ||
RV_1,128.02a taṃ yajñasādham api vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā |
RV_1,128.02d sa na ūrjām upābhṛty ayā kṛpā na jūryati |
RV_1,128.02f yam mātariśvā manave parāvato devam bhāḥ parāvataḥ ||
RV_1,128.03a evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat |
RV_1,128.03d śataṃ cakṣāṇo akṣabhir devo vaneṣu turvaṇiḥ |
RV_1,128.03f sado dadhāna upareṣu sānuṣv agniḥ pareṣu sānuṣu ||
RV_1,128.04a sa sukratuḥ purohito dame-dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati |
RV_1,128.04d kratvā vedhā iṣūyate viśvā jātāni paspaśe |
RV_1,128.04f yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata ||
RV_1,128.05a kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā |
RV_1,128.05d sa hi ṣmā dānam invati vasūnāṃ ca majmanā |
RV_1,128.05f sa nas trāsate duritād abhihrutaḥ śaṃsād aghād abhihrutaḥ ||
RV_1,128.06a viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathac chravasyayā na śiśrathat |
RV_1,128.06d viśvasmā id iṣudhyate devatrā havyam ohiṣe |
RV_1,128.06f viśvasmā it sukṛte vāram ṛṇvaty agnir dvārā vy ṛṇvati ||
RV_1,128.07a sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ |
RV_1,128.07d sa havyā mānuṣāṇām iḷā kṛtāni patyate |
RV_1,128.07f sa nas trāsate varuṇasya dhūrter maho devasya dhūrteḥ ||
RV_1,128.08a agniṃ hotāram īḷate vasudhitim priyaṃ cetiṣṭham aratiṃ ny erire havyavāhaṃ ny erire |
RV_1,128.08d viśvāyuṃ viśvavedasaṃ hotāraṃ yajataṃ kavim |
RV_1,128.08f devāso raṇvam avase vasūyavo gīrbhī raṇvaṃ vasūyavaḥ ||

RV_1,129.01a yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi |
RV_1,129.01d sadyaś cit tam abhiṣṭaye karo vaśaś ca vājinam |
RV_1,129.01f sāsmākam anavadya tūtujāna vedhasām imāṃ vācaṃ na vedhasām ||
RV_1,129.02a sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ |
RV_1,129.02d yaḥ śūraiḥ svaḥ sanitā yo viprair vājaṃ tarutā |
RV_1,129.02f tam īśānāsa iradhanta vājinam pṛkṣam atyaṃ na vājinam ||
RV_1,129.03a dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam |
RV_1,129.03d indrota tubhyaṃ tad dive tad rudrāya svayaśase |
RV_1,129.03f mitrāya vocaṃ varuṇāya saprathaḥ sumṛḷīkāya saprathaḥ ||
RV_1,129.04a asmākaṃ va indram uśmasīṣṭaye sakhāyaṃ viśvāyum prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam |
RV_1,129.04d asmākam brahmotaye 'vā pṛtsuṣu kāsu cit |
RV_1,129.04f nahi tvā śatru starate stṛṇoṣi yaṃ viśvaṃ śatruṃ stṛṇoṣi yam ||
RV_1,129.05a ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ |
RV_1,129.05d neṣi ṇo yathā purānenāḥ śūra manyase |
RV_1,129.05f viśvāni pūror apa parṣi vahnir āsā vahnir no accha ||
RV_1,129.06a pra tad voceyam bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati |
RV_1,129.06d svayaṃ so asmad ā nido vadhair ajeta durmatim |
RV_1,129.06f ava sraved aghaśaṃso 'vataram ava kṣudram iva sravet ||
RV_1,129.07a vanema tad dhotrayā citantyā vanema rayiṃ rayivaḥ suvīryaṃ raṇvaṃ santaṃ suvīryam |
RV_1,129.07d durmanmānaṃ sumantubhir em iṣā pṛcīmahi |
RV_1,129.07f ā satyābhir indraṃ dyumnahūtibhir yajatraṃ dyumnahūtibhiḥ ||
RV_1,129.08a pra-prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṃ darīman durmatīnām |
RV_1,129.08d svayaṃ sā riṣayadhyai yā na upeṣe atraiḥ |
RV_1,129.08f hatem asan na vakṣati kṣiptā jūrṇir na vakṣati ||
RV_1,129.09a tvaṃ na indra rāyā parīṇasā yāhi pathāṃ anehasā puro yāhy arakṣasā |
RV_1,129.09d sacasva naḥ parāka ā sacasvāstamīka ā |
RV_1,129.09f pāhi no dūrād ārād abhiṣṭibhiḥ sadā pāhy abhiṣṭibhiḥ ||
RV_1,129.10a tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase |
RV_1,129.10d ojiṣṭha trātar avitā rathaṃ kaṃ cid amartya |
RV_1,129.10f anyam asmad ririṣeḥ kaṃ cid adrivo ririkṣantaṃ cid adrivaḥ ||
RV_1,129.11a pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām |
RV_1,129.11d hantā pāpasya rakṣasas trātā viprasya māvataḥ |
RV_1,129.11f adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso ||

RV_1,130.01a endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ |
RV_1,130.01d havāmahe tvā vayam prayasvantaḥ sute sacā |
RV_1,130.01f putrāso na pitaraṃ vājasātaye maṃhiṣṭhaṃ vājasātaye ||
RV_1,130.02a pibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ |
RV_1,130.02d madāya haryatāya te tuviṣṭamāya dhāyase |
RV_1,130.02f ā tvā yacchantu harito na sūryam ahā viśveva sūryam ||
RV_1,130.03a avindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani |
RV_1,130.03d vrajaṃ vajrī gavām iva siṣāsann aṅgirastamaḥ |
RV_1,130.03f apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ ||
RV_1,130.04a dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat |
RV_1,130.04d saṃvivyāna ojasā śavobhir indra majmanā |
RV_1,130.04f taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi ||
RV_1,130.05a tvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṃ iva vājayato rathāṃ iva |
RV_1,130.05d ita ūtīr ayuñjata samānam artham akṣitam |
RV_1,130.05f dhenūr iva manave viśvadohaso janāya viśvadohasaḥ ||
RV_1,130.06a imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ |
RV_1,130.06d śumbhanto jenyaṃ yathā vājeṣu vipra vājinam |
RV_1,130.06f atyam iva śavase sātaye dhanā viśvā dhanāni sātaye ||
RV_1,130.07a bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto |
RV_1,130.07d atithigvāya śambaraṃ girer ugro avābharat |
RV_1,130.07f maho dhanāni dayamāna ojasā viśvā dhanāny ojasā ||
RV_1,130.08a indraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīḷheṣv ājiṣu |
RV_1,130.08d manave śāsad avratān tvacaṃ kṛṣṇām arandhayat |
RV_1,130.08f dakṣan na viśvaṃ tatṛṣāṇam oṣati ny arśasānam oṣati ||
RV_1,130.09a sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati |
RV_1,130.09d uśanā yat parāvato 'jagann ūtaye kave |
RV_1,130.09f sumnāni viśvā manuṣeva turvaṇir ahā viśveva turvaṇiḥ ||
RV_1,130.10a sa no navyebhir vṛṣakarmann ukthaiḥ purāṃ dartaḥ pāyubhiḥ pāhi śagmaiḥ |
RV_1,130.10b divodāsebhir indra stavāno vāvṛdhīthā ahobhir iva dyauḥ ||

RV_1,131.01a indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ |
RV_1,131.01d indraṃ viśve sajoṣaso devāso dadhire puraḥ |
RV_1,131.01f indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā ||
RV_1,131.02a viśveṣu hi tvā savaneṣu tuñjate samānam ekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak |
RV_1,131.02d taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi |
RV_1,131.02f indraṃ na yajñaiś citayanta āyava stomebhir indram āyavaḥ ||
RV_1,131.03a vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ |
RV_1,131.03d yad gavyantā dvā janā svar yantā samūhasi |
RV_1,131.03f āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajram indra sacābhuvam ||
RV_1,131.04a viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ |
RV_1,131.04d śāsas tam indra martyam ayajyuṃ śavasas pate |
RV_1,131.04f mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ ||
RV_1,131.05a ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha |
RV_1,131.05d cakartha kāram ebhyaḥ pṛtanāsu pravantave |
RV_1,131.05f te anyām-anyāṃ nadyaṃ saniṣṇata śravasyantaḥ saniṣṇata ||
RV_1,131.06a uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ |
RV_1,131.06d yad indra hantave mṛdho vṛṣā vajriñ ciketasi |
RV_1,131.06f ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ ||
RV_1,131.07a tvaṃ tam indra vāvṛdhāno asmayur amitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam |
RV_1,131.07d jahi yo no aghāyati śṛṇuṣva suśravastamaḥ |
RV_1,131.07f riṣṭaṃ na yāmann apa bhūtu durmatir viśvāpa bhūtu durmatiḥ ||

RV_1,132.01a tvayā vayam maghavan pūrvye dhana indratvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ |
RV_1,132.01d nediṣṭhe asminn ahany adhi vocā nu sunvate |
RV_1,132.01f asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam ||
RV_1,132.02a svarjeṣe bhara āprasya vakmany uṣarbudhaḥ svasminn añjasi krāṇasya svasminn añjasi |
RV_1,132.02d ahann indro yathā vide śīrṣṇā-śīrṣṇopavācyaḥ |
RV_1,132.02f asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ ||
RV_1,132.03a tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam |
RV_1,132.03d vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ |
RV_1,132.03f sa ghā vide anv indro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ ||
RV_1,132.04a nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam |
RV_1,132.04d aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca |
RV_1,132.04f sunvadbhyo randhayā kaṃ cid avrataṃ hṛṇāyantaṃ cid avratam ||
RV_1,132.05a saṃ yaj janān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ |
RV_1,132.05d tasmā āyuḥ prajāvad id bādhe arcanty ojasā |
RV_1,132.05f indra okyaṃ didhiṣanta dhītayo devāṃ acchā na dhītayaḥ ||
RV_1,132.06a yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ-tam id dhataṃ vajreṇa taṃ-tam id dhatam |
RV_1,132.06d dūre cattāya cchantsad gahanaṃ yad inakṣat |
RV_1,132.06f asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ ||

RV_1,133.01a ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ |
RV_1,133.01c abhivlagya yatra hatā amitrā vailasthānam pari tṛḷhā aśeran ||
RV_1,133.02a abhivlagyā cid adrivaḥ śīrṣā yātumatīnām |
RV_1,133.02c chindhi vaṭūriṇā padā mahāvaṭūriṇā padā ||
RV_1,133.03a avāsām maghavañ jahi śardho yātumatīnām |
RV_1,133.03c vailasthānake armake mahāvailasthe armake ||
RV_1,133.04a yāsāṃ tisraḥ pañcāśato 'bhivlaṅgair apāvapaḥ |
RV_1,133.04c tat su te manāyati takat su te manāyati ||
RV_1,133.05a piśaṅgabhṛṣṭim ambhṛṇam piśācim indra sam mṛṇa |
RV_1,133.05c sarvaṃ rakṣo ni barhaya ||
RV_1,133.06a avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṃ adrivo ghṛṇān na bhīṣāṃ adrivaḥ |
RV_1,133.06d śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase |
RV_1,133.06f apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ ||
RV_1,133.07a vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ |
RV_1,133.07d sunvāna it siṣāsati sahasrā vājy avṛtaḥ |
RV_1,133.07f sunvānāyendro dadāty ābhuvaṃ rayiṃ dadāty ābhuvam ||

RV_1,134.01a ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye |
RV_1,134.01d ūrdhvā te anu sūnṛtā manas tiṣṭhatu jānatī |
RV_1,134.01f niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane ||
RV_1,134.02a mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ |
RV_1,134.02d yad dha krāṇā iradhyai dakṣaṃ sacanta ūtayaḥ |
RV_1,134.02f sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ ||
RV_1,134.03a vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voḷhave vahiṣṭhā dhuri voḷhave |
RV_1,134.03d pra bodhayā purandhiṃ jāra ā sasatīm iva |
RV_1,134.03f pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ ||
RV_1,134.04a tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu |
RV_1,134.04d tubhyaṃ dhenuḥ sabardughā viśvā vasūni dohate |
RV_1,134.04f ajanayo maruto vakṣaṇābhyo diva ā vakṣaṇābhyaḥ ||
RV_1,134.05a tubhyaṃ śukrāsaḥ śucayas turaṇyavo madeṣūgrā iṣaṇanta bhurvaṇy apām iṣanta bhurvaṇi |
RV_1,134.05d tvāṃ tsārī dasamāno bhagam īṭṭe takvavīye |
RV_1,134.05f tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā ||
RV_1,134.06a tvaṃ no vāyav eṣām apūrvyaḥ somānām prathamaḥ pītim arhasi sutānām pītim arhasi |
RV_1,134.06d uto vihutmatīnāṃ viśāṃ vavarjuṣīṇām |
RV_1,134.06f viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram ||

RV_1,135.01a stīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate |
RV_1,135.01d tubhyaṃ hi pūrvapītaye devā devāya yemire |
RV_1,135.01f pra te sutāso madhumanto asthiran madāya kratve asthiran ||
RV_1,135.02a tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati |
RV_1,135.02d tavāyam bhāga āyuṣu somo deveṣu hūyate |
RV_1,135.02f vaha vāyo niyuto yāhy asmayur juṣāṇo yāhy asmayuḥ ||
RV_1,135.03a ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye |
RV_1,135.03d tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā |
RV_1,135.03f adhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata ||
RV_1,135.04a ā vāṃ ratho niyutvān vakṣad avase 'bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye |
RV_1,135.04d pibatam madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam |
RV_1,135.04f vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam ||
RV_1,135.05a ā vāṃ dhiyo vavṛtyur adhvarāṃ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam |
RV_1,135.05d teṣām pibatam asmayū ā no gantam ihotyā |
RV_1,135.05f indravāyū sutānām adribhir yuvam madāya vājadā yuvam ||
RV_1,135.06a ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata |
RV_1,135.06d ete vām abhy asṛkṣata tiraḥ pavitram āśavaḥ |
RV_1,135.06f yuvāyavo 'ti romāṇy avyayā somāso aty avyayā ||
RV_1,135.07a ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam |
RV_1,135.07d vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram ||
RV_1,135.08a atrāha tad vahethe madhva āhutiṃ yam aśvattham upatiṣṭhanta jāyavo 'sme te santu jāyavaḥ |
RV_1,135.08d sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ ||
RV_1,135.09a ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ |
RV_1,135.09d dhanvañ cid ye anāśavo jīrāś cid agiraukasaḥ |
RV_1,135.09f sūryasyeva raśmayo durniyantavo hastayor durniyantavaḥ ||

RV_1,136.01a pra su jyeṣṭhaṃ nicirābhyām bṛhan namo havyam matim bharatā mṛḷayadbhyāṃ svādiṣṭham mṛḷayadbhyām |
RV_1,136.01d tā samrājā ghṛtāsutī yajñe-yajña upastutā |
RV_1,136.01f athainoḥ kṣatraṃ na kutaś canādhṛṣe devatvaṃ nū cid ādhṛṣe ||
RV_1,136.02a adarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ |
RV_1,136.02d dyukṣam mitrasya sādanam aryamṇo varuṇasya ca |
RV_1,136.02f athā dadhāte bṛhad ukthyaṃ vaya upastutyam bṛhad vayaḥ ||
RV_1,136.03a jyotiṣmatīm aditiṃ dhārayatkṣitiṃ svarvatīm ā sacete dive-dive jāgṛvāṃsā dive-dive |
RV_1,136.03d jyotiṣmat kṣatram āśāte ādityā dānunas patī |
RV_1,136.03f mitras tayor varuṇo yātayajjano 'ryamā yātayajjanaḥ ||
RV_1,136.04a ayam mitrāya varuṇāya śantamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ |
RV_1,136.04d taṃ devāso juṣerata viśve adya sajoṣasaḥ |
RV_1,136.04f tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe ||
RV_1,136.05a yo mitrāya varuṇāyāvidhaj jano 'narvāṇaṃ tam pari pāto aṃhaso dāśvāṃsam martam aṃhasaḥ |
RV_1,136.05d tam aryamābhi rakṣaty ṛjūyantam anu vratam |
RV_1,136.05f ukthair ya enoḥ paribhūṣati vrataṃ stomair ābhūṣati vratam ||
RV_1,136.06a namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīḷhuṣe sumṛḷīkāya mīḷhuṣe |
RV_1,136.06d indram agnim upa stuhi dyukṣam aryamaṇam bhagam |
RV_1,136.06f jyog jīvantaḥ prajayā sacemahi somasyotī sacemahi ||
RV_1,136.07a ūtī devānāṃ vayam indravanto maṃsīmahi svayaśaso marudbhiḥ |
RV_1,136.07c agnir mitro varuṇaḥ śarma yaṃsan tad aśyāma maghavāno vayaṃ ca ||

RV_1,137.01a suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime |
RV_1,137.01d ā rājānā divispṛśāsmatrā gantam upa naḥ |
RV_1,137.01f ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ ||
RV_1,137.02a ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ |
RV_1,137.02d uta vām uṣaso budhi sākaṃ sūryasya raśmibhiḥ |
RV_1,137.02f suto mitrāya varuṇāya pītaye cārur ṛtāya pītaye ||
RV_1,137.03a tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ |
RV_1,137.03d asmatrā gantam upa no 'rvāñcā somapītaye |
RV_1,137.03f ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ ||

RV_1,138.01a pra-pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate |
RV_1,138.01d arcāmi sumnayann aham antyūtim mayobhuvam |
RV_1,138.01f viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ ||
RV_1,138.02a pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ |
RV_1,138.02d huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ |
RV_1,138.02f asmākam āṅgūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi ||
RV_1,138.03a yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire |
RV_1,138.03d tām anu tvā navīyasīṃ niyutaṃ rāya īmahe |
RV_1,138.03f aheḷamāna uruśaṃsa sarī bhava vāje-vāje sarī bhava ||
RV_1,138.04a asyā ū ṣu ṇa upa sātaye bhuvo 'heḷamāno rarivāṃ ajāśva śravasyatām ajāśva |
RV_1,138.04d o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ |
RV_1,138.04f nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve ||

RV_1,139.01a astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tac chardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe |
RV_1,139.01d yad dha krāṇā vivasvati nābhā saṃdāyi navyasī |
RV_1,139.01f adha pra sū na upa yantu dhītayo devāṃ acchā na dhītayaḥ ||
RV_1,139.02a yad dha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā |
RV_1,139.02d yuvor itthādhi sadmasv apaśyāma hiraṇyayam |
RV_1,139.02f dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhiḥ ||
RV_1,139.03a yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ |
RV_1,139.03d yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā |
RV_1,139.03f pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye ||
RV_1,139.04a aceti dasrā vy u nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu |
RV_1,139.04d adhi vāṃ sthāma vandhure rathe dasrā hiraṇyaye |
RV_1,139.04f patheva yantāv anuśāsatā rajo 'ñjasā śāsatā rajaḥ ||
RV_1,139.05a śacībhir naḥ śacīvasū divā naktaṃ daśasyatam |
RV_1,139.05c mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana ||
RV_1,139.06a vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ |
RV_1,139.06d te tvā mandantu dāvane mahe citrāya rādhase |
RV_1,139.06f gīrbhir girvāha stavamāna ā gahi sumṛḷīko na ā gahi ||
RV_1,139.07a o ṣū ṇo agne śṛṇuhi tvam īḷito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ |
RV_1,139.07d yad dha tyām aṅgirobhyo dhenuṃ devā adattana |
RV_1,139.07f vi tāṃ duhre aryamā kartarī sacāṃ eṣa tāṃ veda me sacā ||
RV_1,139.08a mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ |
RV_1,139.08d yad vaś citraṃ yuge-yuge navyaṃ ghoṣād amartyam |
RV_1,139.08f asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram ||
RV_1,139.09a dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ |
RV_1,139.09d teṣāṃ deveṣv āyatir asmākaṃ teṣu nābhayaḥ |
RV_1,139.09f teṣām padena mahy ā name girendrāgnī ā name girā ||
RV_1,139.10a hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ |
RV_1,139.10d jagṛbhmā dūraādiśaṃ ślokam adrer adha tmanā |
RV_1,139.10f adhārayad ararindāni sukratuḥ purū sadmāni sukratuḥ ||
RV_1,139.11a ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha |
RV_1,139.11c apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam ||

RV_1,140.01a vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye |
RV_1,140.01c vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam ||
RV_1,140.02a abhi dvijanmā trivṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham ī punaḥ |
RV_1,140.02c anyasyāsā jihvayā jenyo vṛṣā ny anyena vanino mṛṣṭa vāraṇaḥ ||
RV_1,140.03a kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum |
RV_1,140.03c prācājihvaṃ dhvasayantaṃ tṛṣucyutam ā sācyaṃ kupayaṃ vardhanam pituḥ ||
RV_1,140.04a mumukṣvo manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ |
RV_1,140.04c asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ ||
RV_1,140.05a ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ |
RV_1,140.05c yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat ||
RV_1,140.06a bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat |
RV_1,140.06c ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ ||
RV_1,140.07a sa saṃstiro viṣṭiraḥ saṃ gṛbhāyati jānann eva jānatīr nitya ā śaye |
RV_1,140.07c punar vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā ||
RV_1,140.08a tam agruvaḥ keśinīḥ saṃ hi rebhira ūrdhvās tasthur mamruṣīḥ prāyave punaḥ |
RV_1,140.08c tāsāṃ jarām pramuñcann eti nānadad asum paraṃ janayañ jīvam astṛtam ||
RV_1,140.09a adhīvāsam pari mātū rihann aha tuvigrebhiḥ satvabhir yāti vi jrayaḥ |
RV_1,140.09c vayo dadhat padvate rerihat sadānu śyenī sacate vartanīr aha ||
RV_1,140.10a asmākam agne maghavatsu dīdihy adha śvasīvān vṛṣabho damūnāḥ |
RV_1,140.10c avāsyā śiśumatīr adīder varmeva yutsu parijarbhurāṇaḥ ||
RV_1,140.11a idam agne sudhitaṃ durdhitād adhi priyād u cin manmanaḥ preyo astu te |
RV_1,140.11c yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam ||
RV_1,140.12a rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne |
RV_1,140.12c asmākaṃ vīrāṃ uta no maghono janāṃś ca yā pārayāc charma yā ca ||
RV_1,140.13a abhī no agna uktham ij juguryā dyāvākṣāmā sindhavaś ca svagūrtāḥ |
RV_1,140.13c gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varam aruṇyo varanta ||

RV_1,141.01a baḷ itthā tad vapuṣe dhāyi darśataṃ devasya bhargaḥ sahaso yato jani |
RV_1,141.01c yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ ||
RV_1,141.02a pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu |
RV_1,141.02c tṛtīyam asya vṛṣabhasya dohase daśapramatiṃ janayanta yoṣaṇaḥ ||
RV_1,141.03a nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ |
RV_1,141.03c yad īm anu pradivo madhva ādhave guhā santam mātariśvā mathāyati ||
RV_1,141.04a pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṃsu rohati |
RV_1,141.04c ubhā yad asya januṣaṃ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ ||
RV_1,141.05a ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe |
RV_1,141.05c anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate ||
RV_1,141.06a ād id dhotāraṃ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate |
RV_1,141.06c devān yat kratvā majmanā puruṣṭuto martaṃ śaṃsaṃ viśvadhā veti dhāyase ||
RV_1,141.07a vi yad asthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ |
RV_1,141.07c tasya patman dakṣuṣaḥ kṛṣṇajaṃhasaḥ śucijanmano raja ā vyadhvanaḥ ||
RV_1,141.08a ratho na yātaḥ śikvabhiḥ kṛto dyām aṅgebhir aruṣebhir īyate |
RV_1,141.08c ād asya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathād īṣate vayaḥ ||
RV_1,141.09a tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ |
RV_1,141.09c yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ ||
RV_1,141.10a tvam agne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātim invasi |
RV_1,141.10c taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi ||
RV_1,141.11a asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim |
RV_1,141.11c raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ ||
RV_1,141.12a uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavac candrarathaḥ |
RV_1,141.12c sa no neṣan neṣatamair amūro 'gnir vāmaṃ suvitaṃ vasyo accha ||
RV_1,141.13a astāvy agniḥ śimīvadbhir arkaiḥ sāmrājyāya prataraṃ dadhānaḥ |
RV_1,141.13c amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ ||

RV_1,142.01a samiddho agna ā vaha devāṃ adya yatasruce |
RV_1,142.01c tantuṃ tanuṣva pūrvyaṃ sutasomāya dāśuṣe ||
RV_1,142.02a ghṛtavantam upa māsi madhumantaṃ tanūnapāt |
RV_1,142.02c yajñaṃ viprasya māvataḥ śaśamānasya dāśuṣaḥ ||
RV_1,142.03a śuciḥ pāvako adbhuto madhvā yajñam mimikṣati |
RV_1,142.03c narāśaṃsas trir ā divo devo deveṣu yajñiyaḥ ||
RV_1,142.04a īḷito agna ā vahendraṃ citram iha priyam |
RV_1,142.04c iyaṃ hi tvā matir mamācchā sujihva vacyate ||
RV_1,142.05a stṛṇānāso yatasruco barhir yajñe svadhvare |
RV_1,142.05c vṛñje devavyacastamam indrāya śarma saprathaḥ ||
RV_1,142.06a vi śrayantām ṛtāvṛdhaḥ prayai devebhyo mahīḥ |
RV_1,142.06c pāvakāsaḥ puruspṛho dvāro devīr asaścataḥ ||
RV_1,142.07a ā bhandamāne upāke naktoṣāsā supeśasā |
RV_1,142.07c yahvī ṛtasya mātarā sīdatām barhir ā sumat ||
RV_1,142.08a mandrajihvā jugurvaṇī hotārā daivyā kavī |
RV_1,142.08c yajñaṃ no yakṣatām imaṃ sidhram adya divispṛśam ||
RV_1,142.09a śucir deveṣv arpitā hotrā marutsu bhāratī |
RV_1,142.09c iḷā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ ||
RV_1,142.10a tan nas turīpam adbhutam puru vāram puru tmanā |
RV_1,142.10c tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ ||
RV_1,142.11a avasṛjann upa tmanā devān yakṣi vanaspate |
RV_1,142.11c agnir havyā suṣūdati devo deveṣu medhiraḥ ||
RV_1,142.12a pūṣaṇvate marutvate viśvadevāya vāyave |
RV_1,142.12c svāhā gāyatravepase havyam indrāya kartana ||
RV_1,142.13a svāhākṛtāny ā gahy upa havyāni vītaye |
RV_1,142.13c indrā gahi śrudhī havaṃ tvāṃ havante adhvare ||

RV_1,143.01a pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare |
RV_1,143.01c apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ ||
RV_1,143.02a sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane |
RV_1,143.02c asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat ||
RV_1,143.03a asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ |
RV_1,143.03c bhātvakṣaso aty aktur na sindhavo 'gne rejante asasanto ajarāḥ ||
RV_1,143.04a yam erire bhṛgavo viśvavedasaṃ nābhā pṛthivyā bhuvanasya majmanā |
RV_1,143.04c agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati ||
RV_1,143.05a na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ |
RV_1,143.05c agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate ||
RV_1,143.06a kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat |
RV_1,143.06c codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṃ tam ayā dhiyā gṛṇe ||
RV_1,143.07a ghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate |
RV_1,143.07c indhāno akro vidatheṣu dīdyac chukravarṇām ud u no yaṃsate dhiyam ||
RV_1,143.08a aprayucchann aprayucchadbhir agne śivebhir naḥ pāyubhiḥ pāhi śagmaiḥ |
RV_1,143.08c adabdhebhir adṛpitebhir iṣṭe 'nimiṣadbhiḥ pari pāhi no jāḥ ||

RV_1,144.01a eti pra hotā vratam asya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam |
RV_1,144.01c abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate ||
RV_1,144.02a abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ |
RV_1,144.02c apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate ||
RV_1,144.03a yuyūṣataḥ savayasā tad id vapuḥ samānam arthaṃ vitaritratā mithaḥ |
RV_1,144.03c ād īm bhago na havyaḥ sam asmad ā voḷhur na raśmīn sam ayaṃsta sārathiḥ ||
RV_1,144.04a yam īṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā |
RV_1,144.04c divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā ||
RV_1,144.05a tam īṃ hinvanti dhītayo daśa vriśo devam martāsa ūtaye havāmahe |
RV_1,144.05c dhanor adhi pravata ā sa ṛṇvaty abhivrajadbhir vayunā navādhita ||
RV_1,144.06a tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā |
RV_1,144.06c enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhir āśāte ||
RV_1,144.07a agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato |
RV_1,144.07c yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṃdṛṣṭau pitumāṃ iva kṣayaḥ ||

RV_1,145.01a tam pṛcchatā sa jagāmā sa veda sa cikitvāṃ īyate sā nv īyate |
RV_1,145.01c tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ ||
RV_1,145.02a tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt |
RV_1,145.02c na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvā sacate apradṛpitaḥ ||
RV_1,145.03a tam id gacchanti juhvas tam arvatīr viśvāny ekaḥ śṛṇavad vacāṃsi me |
RV_1,145.03c purupraiṣas taturir yajñasādhano 'cchidrotiḥ śiśur ādatta saṃ rabhaḥ ||
RV_1,145.04a upasthāyaṃ carati yat samārata sadyo jātas tatsāra yujyebhiḥ |
RV_1,145.04c abhi śvāntam mṛśate nāndye mude yad īṃ gacchanty uśatīr apiṣṭhitam ||
RV_1,145.05a sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi |
RV_1,145.05c vy abravīd vayunā martyebhyo 'gnir vidvāṃ ṛtacid dhi satyaḥ ||

RV_1,146.01a trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnam agnim pitror upasthe |
RV_1,146.01c niṣattam asya carato dhruvasya viśvā divo rocanāpaprivāṃsam ||
RV_1,146.02a ukṣā mahāṃ abhi vavakṣa ene ajaras tasthāv itaūtir ṛṣvaḥ |
RV_1,146.02c urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya ||
RV_1,146.03a samānaṃ vatsam abhi saṃcarantī viṣvag dhenū vi carataḥ sumeke |
RV_1,146.03c anapavṛjyāṃ adhvano mimāne viśvān ketāṃ adhi maho dadhāne ||
RV_1,146.04a dhīrāsaḥ padaṃ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam |
RV_1,146.04c siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn ||
RV_1,146.05a didṛkṣeṇyaḥ pari kāṣṭhāsu jenya īḷenyo maho arbhāya jīvase |
RV_1,146.05c purutrā yad abhavat sūr ahaibhyo garbhebhyo maghavā viśvadarśataḥ ||

RV_1,147.01a kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ |
RV_1,147.01c ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ ||
RV_1,147.02a bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ |
RV_1,147.02c pīyati tvo anu tvo gṛṇāti vandārus te tanvaṃ vande agne ||
RV_1,147.03a ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan |
RV_1,147.03c rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ ||
RV_1,147.04a yo no agne ararivāṃ aghāyur arātīvā marcayati dvayena |
RV_1,147.04c mantro guruḥ punar astu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ ||
RV_1,147.05a uta vā yaḥ sahasya pravidvān marto martam marcayati dvayena |
RV_1,147.05c ataḥ pāhi stavamāna stuvantam agne mākir no duritāya dhāyīḥ ||

RV_1,148.01a mathīd yad īṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam |
RV_1,148.01c ni yaṃ dadhur manuṣyāsu vikṣu svar ṇa citraṃ vapuṣe vibhāvam ||
RV_1,148.02a dadānam in na dadabhanta manmāgnir varūtham mama tasya cākan |
RV_1,148.02c juṣanta viśvāny asya karmopastutim bharamāṇasya kāroḥ ||
RV_1,148.03a nitye cin nu yaṃ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ |
RV_1,148.03c pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ ||
RV_1,148.04a purūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā |
RV_1,148.04c ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn ||
RV_1,148.05a na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti |
RV_1,148.05c andhā apaśyā na dabhann abhikhyā nityāsa īm pretāro arakṣan ||

RV_1,149.01a mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā |
RV_1,149.01c upa dhrajantam adrayo vidhann it ||
RV_1,149.02a sa yo vṛṣā narāṃ na rodasyoḥ śravobhir asti jīvapītasargaḥ |
RV_1,149.02c pra yaḥ sasrāṇaḥ śiśrīta yonau ||
RV_1,149.03a ā yaḥ puraṃ nārmiṇīm adīded atyaḥ kavir nabhanyo nārvā |
RV_1,149.03c sūro na rurukvāñ chatātmā ||
RV_1,149.04a abhi dvijanmā trī rocanāni viśvā rajāṃsi śuśucāno asthāt |
RV_1,149.04c hotā yajiṣṭho apāṃ sadhasthe ||
RV_1,149.05a ayaṃ sa hotā yo dvijanmā viśvā dadhe vāryāṇi śravasyā |
RV_1,149.05c marto yo asmai sutuko dadāśa ||

RV_1,150.01a puru tvā dāśvān voce 'rir agne tava svid ā |
RV_1,150.01c todasyeva śaraṇa ā mahasya ||
RV_1,150.02a vy aninasya dhaninaḥ prahoṣe cid araruṣaḥ |
RV_1,150.02c kadā cana prajigato adevayoḥ ||
RV_1,150.03a sa candro vipra martyo maho vrādhantamo divi |
RV_1,150.03c pra-pret te agne vanuṣaḥ syāma ||

RV_1,151.01a mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan |
RV_1,151.01c arejetāṃ rodasī pājasā girā prati priyaṃ yajataṃ januṣām avaḥ ||
RV_1,151.02a yad dha tyad vām purumīḷhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ |
RV_1,151.02c adha kratuṃ vidataṃ gātum arcata uta śrutaṃ vṛṣaṇā pastyāvataḥ ||
RV_1,151.03a ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe |
RV_1,151.03c yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram ||
RV_1,151.04a pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat |
RV_1,151.04c yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ ||
RV_1,151.05a mahī atra mahinā vāram ṛṇvatho 'reṇavas tuja ā sadman dhenavaḥ |
RV_1,151.05c svaranti tā uparatāti sūryam ā nimruca uṣasas takvavīr iva ||
RV_1,151.06a ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ |
RV_1,151.06c ava tmanā sṛjatam pinvataṃ dhiyo yuvaṃ viprasya manmanām irajyathaḥ ||
RV_1,151.07a yo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ |
RV_1,151.07c upāha taṃ gacchatho vītho adhvaram acchā giraḥ sumatiṃ gantam asmayū ||
RV_1,151.08a yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu |
RV_1,151.08c bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe ||
RV_1,151.09a revad vayo dadhāthe revad āśāthe narā māyābhir itaūti māhinam |
RV_1,151.09c na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham ||

RV_1,152.01a yuvaṃ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ |
RV_1,152.01c avātiratam anṛtāni viśva ṛtena mitrāvaruṇā sacethe ||
RV_1,152.02a etac cana tvo vi ciketad eṣāṃ satyo mantraḥ kaviśasta ṛghāvān |
RV_1,152.02c triraśriṃ hanti caturaśrir ugro devanido ha prathamā ajūryan ||
RV_1,152.03a apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa |
RV_1,152.03c garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt ||
RV_1,152.04a prayantam it pari jāraṃ kanīnām paśyāmasi nopanipadyamānam |
RV_1,152.04c anavapṛgṇā vitatā vasānam priyam mitrasya varuṇasya dhāma ||
RV_1,152.05a anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ |
RV_1,152.05c acittam brahma jujuṣur yuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ ||
RV_1,152.06a ā dhenavo māmateyam avantīr brahmapriyam pīpayan sasminn ūdhan |
RV_1,152.06c pitvo bhikṣeta vayunāni vidvān āsāvivāsann aditim uruṣyet ||
RV_1,152.07a ā vām mitrāvaruṇā havyajuṣṭiṃ namasā devāv avasā vavṛtyām |
RV_1,152.07c asmākam brahma pṛtanāsu sahyā asmākaṃ vṛṣṭir divyā supārā ||

RV_1,153.01a yajāmahe vām mahaḥ sajoṣā havyebhir mitrāvaruṇā namobhiḥ |
RV_1,153.01c ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti ||
RV_1,153.02a prastutir vāṃ dhāma na prayuktir ayāmi mitrāvaruṇā suvṛktiḥ |
RV_1,153.02c anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan ||
RV_1,153.03a pīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde |
RV_1,153.03c hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā ||
RV_1,153.04a uta vāṃ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ |
RV_1,153.04c uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ ||

RV_1,154.01a viṣṇor nu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi |
RV_1,154.01c yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ ||
RV_1,154.02a pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ |
RV_1,154.02c yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā ||
RV_1,154.03a pra viṣṇave śūṣam etu manma girikṣita urugāyāya vṛṣṇe |
RV_1,154.03c ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ ||
RV_1,154.04a yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti |
RV_1,154.04c ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā ||
RV_1,154.05a tad asya priyam abhi pātho aśyāṃ naro yatra devayavo madanti |
RV_1,154.05c urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhva utsaḥ ||
RV_1,154.06a tā vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ |
RV_1,154.06c atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri ||

RV_1,155.01a pra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata |
RV_1,155.01c yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā ||
RV_1,155.02a tveṣam itthā samaraṇaṃ śimīvator indrāviṣṇū sutapā vām uruṣyati |
RV_1,155.02c yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ ||
RV_1,155.03a tā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje |
RV_1,155.03c dadhāti putro 'varam param pitur nāma tṛtīyam adhi rocane divaḥ ||
RV_1,155.04a tat-tad id asya pauṃsyaṃ gṛṇīmasīnasya trātur avṛkasya mīḷhuṣaḥ |
RV_1,155.04c yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase ||
RV_1,155.05a dve id asya kramaṇe svardṛśo 'bhikhyāya martyo bhuraṇyati |
RV_1,155.05c tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ ||
RV_1,155.06a caturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīṃr avīvipat |
RV_1,155.06c bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam ||

RV_1,156.01a bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ |
RV_1,156.01c adhā te viṣṇo viduṣā cid ardhya stomo yajñaś ca rādhyo haviṣmatā ||
RV_1,156.02a yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati |
RV_1,156.02c yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat ||
RV_1,156.03a tam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana |
RV_1,156.03c āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe ||
RV_1,156.04a tam asya rājā varuṇas tam aśvinā kratuṃ sacanta mārutasya vedhasaḥ |
RV_1,156.04c dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṃ aporṇute ||
RV_1,156.05a ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ |
RV_1,156.05c vedhā ajinvat triṣadhastha āryam ṛtasya bhāge yajamānam ābhajat ||

RV_1,157.01a abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā |
RV_1,157.01c āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak ||
RV_1,157.02a yad yuñjāthe vṛṣaṇam aśvinā rathaṃ ghṛtena no madhunā kṣatram ukṣatam |
RV_1,157.02c asmākam brahma pṛtanāsu jinvataṃ vayaṃ dhanā śūrasātā bhajemahi ||
RV_1,157.03a arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ |
RV_1,157.03c trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade ||
RV_1,157.04a ā na ūrjaṃ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam |
RV_1,157.04c prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā ||
RV_1,157.05a yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ |
RV_1,157.05c yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām ||
RV_1,157.06a yuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ |
RV_1,157.06c atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa ||

RV_1,158.01a vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāv abhiṣṭau |
RV_1,158.01c dasrā ha yad rekṇa aucathyo vām pra yat sasrāthe akavābhir ūtī ||
RV_1,158.02a ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ |
RV_1,158.02c jigṛtam asme revatīḥ purandhīḥ kāmapreṇeva manasā carantā ||
RV_1,158.03a yukto ha yad vāṃ taugryāya perur vi madhye arṇaso dhāyi pajraḥ |
RV_1,158.03c upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ ||
RV_1,158.04a upastutir aucathyam uruṣyen mā mām ime patatriṇī vi dugdhām |
RV_1,158.04c mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām ||
RV_1,158.05a na mā garan nadyo mātṛtamā dāsā yad īṃ susamubdham avādhuḥ |
RV_1,158.05c śiro yad asya traitano vitakṣat svayaṃ dāsa uro aṃsāv api gdha ||
RV_1,158.06a dīrghatamā māmateyo jujurvān daśame yuge |
RV_1,158.06c apām arthaṃ yatīnām brahmā bhavati sārathiḥ ||

RV_1,159.01a pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā |
RV_1,159.01c devebhir ye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ ||
RV_1,159.02a uta manye pitur adruho mano mātur mahi svatavas tad dhavīmabhiḥ |
RV_1,159.02c suretasā pitarā bhūma cakratur uru prajāyā amṛtaṃ varīmabhiḥ ||
RV_1,159.03a te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye |
RV_1,159.03c sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ ||
RV_1,159.04a te māyino mamire supracetaso jāmī sayonī mithunā samokasā |
RV_1,159.04c navyaṃ-navyaṃ tantum ā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ ||
RV_1,159.05a tad rādho adya savitur vareṇyaṃ vayaṃ devasya prasave manāmahe |
RV_1,159.05c asmabhyaṃ dyāvāpṛthivī sucetunā rayiṃ dhattaṃ vasumantaṃ śatagvinam ||

RV_1,160.01a te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī |
RV_1,160.01c sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ ||
RV_1,160.02a uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ |
RV_1,160.02c sudhṛṣṭame vapuṣye na rodasī pitā yat sīm abhi rūpair avāsayat ||
RV_1,160.03a sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā |
RV_1,160.03c dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukram payo asya dukṣata ||
RV_1,160.04a ayaṃ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā |
RV_1,160.04c vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥ sam ānṛce ||
RV_1,160.05a te no gṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat |
RV_1,160.05c yenābhi kṛṣṭīs tatanāma viśvahā panāyyam ojo asme sam invatam ||

RV_1,161.01a kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima |
RV_1,161.01c na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima ||
RV_1,161.02a ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam |
RV_1,161.02c saudhanvanā yady evā kariṣyatha sākaṃ devair yajñiyāso bhaviṣyatha ||
RV_1,161.03a agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ |
RV_1,161.03c dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi ||
RV_1,161.04a cakṛvāṃsa ṛbhavas tad apṛcchata kved abhūd yaḥ sya dūto na ājagan |
RV_1,161.04c yadāvākhyac camasāñ caturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje ||
RV_1,161.05a hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ |
RV_1,161.05c anyā nāmāni kṛṇvate sute sacāṃ anyair enān kanyā nāmabhi sparat ||
RV_1,161.06a indro harī yuyuje aśvinā ratham bṛhaspatir viśvarūpām upājata |
RV_1,161.06c ṛbhur vibhvā vājo devāṃ agacchata svapaso yajñiyam bhāgam aitana ||
RV_1,161.07a niś carmaṇo gām ariṇīta dhītibhir yā jarantā yuvaśā tākṛṇotana |
RV_1,161.07c saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṃ ayātana ||
RV_1,161.08a idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam |
RV_1,161.08c saudhanvanā yadi tan neva haryatha tṛtīye ghā savane mādayādhvai ||
RV_1,161.09a āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt |
RV_1,161.09c vadharyantīm bahubhyaḥ praiko abravīd ṛtā vadantaś camasāṃ apiṃśata ||
RV_1,161.10a śroṇām eka udakaṃ gām avājati māṃsam ekaḥ piṃśati sūnayābhṛtam |
RV_1,161.10c ā nimrucaḥ śakṛd eko apābharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ ||
RV_1,161.11a udvatsv asmā akṛṇotanā tṛṇaṃ nivatsv apaḥ svapasyayā naraḥ |
RV_1,161.11c agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha ||
RV_1,161.12a sammīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ |
RV_1,161.12c aśapata yaḥ karasnaṃ va ādade yaḥ prābravīt pro tasmā abravītana ||
RV_1,161.13a suṣupvāṃsa ṛbhavas tad apṛcchatāgohya ka idaṃ no abūbudhat |
RV_1,161.13c śvānam basto bodhayitāram abravīt saṃvatsara idam adyā vy akhyata ||
RV_1,161.14a divā yānti maruto bhūmyāgnir ayaṃ vāto antarikṣeṇa yāti |
RV_1,161.14c adbhir yāti varuṇaḥ samudrair yuṣmāṃ icchantaḥ śavaso napātaḥ ||

RV_1,162.01a mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan |
RV_1,162.01c yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi ||
RV_1,162.02a yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītām mukhato nayanti |
RV_1,162.02c suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ ||
RV_1,162.03a eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ |
RV_1,162.03c abhipriyaṃ yat puroḷāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati ||
RV_1,162.04a yad dhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti |
RV_1,162.04c atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ ||
RV_1,162.05a hotādhvaryur āvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ |
RV_1,162.05c tena yajñena svaraṅkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam ||
RV_1,162.06a yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati |
RV_1,162.06c ye cārvate pacanaṃ sambharanty uto teṣām abhigūrtir na invatu ||
RV_1,162.07a upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ |
RV_1,162.07c anv enaṃ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum ||
RV_1,162.08a yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya |
RV_1,162.08c yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu ||
RV_1,162.09a yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptam asti |
RV_1,162.09c yad dhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu ||
RV_1,162.10a yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti |
RV_1,162.10c sukṛtā tac chamitāraḥ kṛṇvantūta medhaṃ śṛtapākam pacantu ||
RV_1,162.11a yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati |
RV_1,162.11c mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu ||
RV_1,162.12a ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti |
RV_1,162.12c ye cārvato māṃsabhikṣām upāsata uto teṣām abhigūrtir na invatu ||
RV_1,162.13a yan nīkṣaṇam māṃspacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni |
RV_1,162.13c ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ pari bhūṣanty aśvam ||
RV_1,162.14a nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍbīśam arvataḥ |
RV_1,162.14c yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu ||
RV_1,162.15a mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ |
RV_1,162.15c iṣṭaṃ vītam abhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ prati gṛbhṇanty aśvam ||
RV_1,162.16a yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmai |
RV_1,162.16c saṃdānam arvantam paḍbīśam priyā deveṣv ā yāmayanti ||
RV_1,162.17a yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda |
RV_1,162.17c sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi ||
RV_1,162.18a catustriṃśad vājino devabandhor vaṅkrīr aśvasya svadhitiḥ sam eti |
RV_1,162.18c acchidrā gātrā vayunā kṛṇota paruṣ-parur anughuṣyā vi śasta ||
RV_1,162.19a ekas tvaṣṭur aśvasyā viśastā dvā yantārā bhavatas tatha ṛtuḥ |
RV_1,162.19c yā te gātrāṇām ṛtuthā kṛṇomi tā-tā piṇḍānām pra juhomy agnau ||
RV_1,162.20a mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te |
RV_1,162.20c mā te gṛdhnur aviśastātihāya chidrā gātrāṇy asinā mithū kaḥ ||
RV_1,162.21a na vā u etan mriyase na riṣyasi devāṃ id eṣi pathibhiḥ sugebhiḥ |
RV_1,162.21c harī te yuñjā pṛṣatī abhūtām upāsthād vājī dhuri rāsabhasya ||
RV_1,162.22a sugavyaṃ no vājī svaśvyam puṃsaḥ putrāṃ uta viśvāpuṣaṃ rayim |
RV_1,162.22c anāgāstvaṃ no aditiḥ kṛṇotu kṣatraṃ no aśvo vanatāṃ haviṣmān ||

RV_1,163.01a yad akrandaḥ prathamaṃ jāyamāna udyan samudrād uta vā purīṣāt |
RV_1,163.01c śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan ||
RV_1,163.02a yamena dattaṃ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat |
RV_1,163.02c gandharvo asya raśanām agṛbhṇāt sūrād aśvaṃ vasavo nir ataṣṭa ||
RV_1,163.03a asi yamo asy ādityo arvann asi trito guhyena vratena |
RV_1,163.03c asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni ||
RV_1,163.04a trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre |
RV_1,163.04c uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṃ janitram ||
RV_1,163.05a imā te vājinn avamārjanānīmā śaphānāṃ sanitur nidhānā |
RV_1,163.05c atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ ||
RV_1,163.06a ātmānaṃ te manasārād ajānām avo divā patayantam pataṅgam |
RV_1,163.06c śiro apaśyam pathibhiḥ sugebhir areṇubhir jehamānam patatri ||
RV_1,163.07a atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ |
RV_1,163.07c yadā te marto anu bhogam ānaḷ ād id grasiṣṭha oṣadhīr ajīgaḥ ||
RV_1,163.08a anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām |
RV_1,163.08c anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te ||
RV_1,163.09a hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt |
RV_1,163.09c devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat ||
RV_1,163.10a īrmāntāsaḥ silikamadhyamāsaḥ saṃ śūraṇāso divyāso atyāḥ |
RV_1,163.10c haṃsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ ||
RV_1,163.11a tava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān |
RV_1,163.11c tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti ||
RV_1,163.12a upa prāgāc chasanaṃ vājy arvā devadrīcā manasā dīdhyānaḥ |
RV_1,163.12c ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ ||
RV_1,163.13a upa prāgāt paramaṃ yat sadhastham arvāṃ acchā pitaram mātaraṃ ca |
RV_1,163.13c adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi ||

RV_1,164.01a asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ |
RV_1,164.01c tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram ||
RV_1,164.02a sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā |
RV_1,164.02c trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ ||
RV_1,164.03a imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ |
RV_1,164.03c sapta svasāro abhi saṃ navante yatra gavāṃ nihitā sapta nāma ||
RV_1,164.04a ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti |
RV_1,164.04c bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat ||
RV_1,164.05a pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni |
RV_1,164.05c vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u ||
RV_1,164.06a acikitvāñ cikituṣaś cid atra kavīn pṛcchāmi vidmane na vidvān |
RV_1,164.06c vi yas tastambha ṣaḷ imā rajāṃsy ajasya rūpe kim api svid ekam ||
RV_1,164.07a iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ |
RV_1,164.07c śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ ||
RV_1,164.08a mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme |
RV_1,164.08c sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ ||
RV_1,164.09a yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ |
RV_1,164.09c amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu ||
RV_1,164.10a tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti |
RV_1,164.10c mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācam aviśvaminvām ||
RV_1,164.11a dvādaśāraṃ nahi taj jarāya varvarti cakram pari dyām ṛtasya |
RV_1,164.11c ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ ||
RV_1,164.12a pañcapādam pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam |
RV_1,164.12c atheme anya upare vicakṣaṇaṃ saptacakre ṣaḷara āhur arpitam ||
RV_1,164.13a pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā |
RV_1,164.13c tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ ||
RV_1,164.14a sanemi cakram ajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti |
RV_1,164.14c sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā ||
RV_1,164.15a sākañjānāṃ saptatham āhur ekajaṃ ṣaḷ id yamā ṛṣayo devajā iti |
RV_1,164.15c teṣām iṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ ||
RV_1,164.16a striyaḥ satīs tāṃ u me puṃsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ |
RV_1,164.16c kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat ||
RV_1,164.17a avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt |
RV_1,164.17c sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ ||
RV_1,164.18a avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa |
RV_1,164.18c kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam ||
RV_1,164.19a ye arvāñcas tāṃ u parāca āhur ye parāñcas tāṃ u arvāca āhuḥ |
RV_1,164.19c indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti ||
RV_1,164.20a dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣam pari ṣasvajāte |
RV_1,164.20c tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti ||
RV_1,164.21a yatrā suparṇā amṛtasya bhāgam animeṣaṃ vidathābhisvaranti |
RV_1,164.21c ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa ||
RV_1,164.22a yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve |
RV_1,164.22c tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda ||
RV_1,164.23a yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata |
RV_1,164.23c yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ ||
RV_1,164.24a gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam |
RV_1,164.24c vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ ||
RV_1,164.25a jagatā sindhuṃ divy astabhāyad rathantare sūryam pary apaśyat |
RV_1,164.25c gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā ||
RV_1,164.26a upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām |
RV_1,164.26c śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam ||
RV_1,164.27a hiṅkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasābhy āgāt |
RV_1,164.27c duhām aśvibhyām payo aghnyeyaṃ sā vardhatām mahate saubhagāya ||
RV_1,164.28a gaur amīmed anu vatsam miṣantam mūrdhānaṃ hiṅṅ akṛṇon mātavā u |
RV_1,164.28c sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyum payate payobhiḥ ||
RV_1,164.29a ayaṃ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṃ dhvasanāv adhi śritā |
RV_1,164.29c sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata ||
RV_1,164.30a anac chaye turagātu jīvam ejad dhruvam madhya ā pastyānām |
RV_1,164.30c jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ ||
RV_1,164.31a apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam |
RV_1,164.31c sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ ||
RV_1,164.32a ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt |
RV_1,164.32c sa mātur yonā parivīto antar bahuprajā nirṛtim ā viveśa ||
RV_1,164.33a dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam |
RV_1,164.33c uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt ||
RV_1,164.34a pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ |
RV_1,164.34c pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma ||
RV_1,164.35a iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ |
RV_1,164.35c ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma ||
RV_1,164.36a saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi |
RV_1,164.36c te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ ||
RV_1,164.37a na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi |
RV_1,164.37c yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ ||
RV_1,164.38a apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ |
RV_1,164.38c tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam ||
RV_1,164.39a ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ |
RV_1,164.39c yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate ||
RV_1,164.40a sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma |
RV_1,164.40c addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī ||
RV_1,164.41a gaurīr mimāya salilāni takṣaty ekapadī dvipadī sā catuṣpadī |
RV_1,164.41c aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman ||
RV_1,164.42a tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ |
RV_1,164.42c tataḥ kṣaraty akṣaraṃ tad viśvam upa jīvati ||
RV_1,164.43a śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa |
RV_1,164.43c ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan ||
RV_1,164.44a trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām |
RV_1,164.44c viśvam eko abhi caṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam ||
RV_1,164.45a catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ |
RV_1,164.45c guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti ||
RV_1,164.46a indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān |
RV_1,164.46c ekaṃ sad viprā bahudhā vadanty agniṃ yamam mātariśvānam āhuḥ ||
RV_1,164.47a kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti |
RV_1,164.47c ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate ||
RV_1,164.48a dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa |
RV_1,164.48c tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ ||
RV_1,164.49a yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi |
RV_1,164.49c yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ ||
RV_1,164.50a yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan |
RV_1,164.50c te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||
RV_1,164.51a samānam etad udakam uc caity ava cāhabhiḥ |
RV_1,164.51c bhūmim parjanyā jinvanti divaṃ jinvanty agnayaḥ ||
RV_1,164.52a divyaṃ suparṇaṃ vāyasam bṛhantam apāṃ garbhaṃ darśatam oṣadhīnām |
RV_1,164.52c abhīpato vṛṣṭibhis tarpayantaṃ sarasvantam avase johavīmi ||

RV_1,165.01a kayā śubhā savayasaḥ sanīḷāḥ samānyā marutaḥ sam mimikṣuḥ |
RV_1,165.01c kayā matī kuta etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā ||
RV_1,165.02a kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta |
RV_1,165.02c śyenāṃ iva dhrajato antarikṣe kena mahā manasā rīramāma ||
RV_1,165.03a kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā |
RV_1,165.03c sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme ||
RV_1,165.04a brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ |
RV_1,165.04c ā śāsate prati haryanty ukthemā harī vahatas tā no accha ||
RV_1,165.05a ato vayam antamebhir yujānāḥ svakṣatrebhis tanvaḥ śumbhamānāḥ |
RV_1,165.05c mahobhir etāṃ upa yujmahe nv indra svadhām anu hi no babhūtha ||
RV_1,165.06a kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye |
RV_1,165.06c ahaṃ hy ugras taviṣas tuviṣmān viśvasya śatror anamaṃ vadhasnaiḥ ||
RV_1,165.07a bhūri cakartha yujyebhir asme samānebhir vṛṣabha pauṃsyebhiḥ |
RV_1,165.07c bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma ||
RV_1,165.08a vadhīṃ vṛtram maruta indriyeṇa svena bhāmena taviṣo babhūvān |
RV_1,165.08c aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ ||
RV_1,165.09a anuttam ā te maghavan nakir nu na tvāvāṃ asti devatā vidānaḥ |
RV_1,165.09c na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha ||
RV_1,165.10a ekasya cin me vibhv astv ojo yā nu dadhṛṣvān kṛṇavai manīṣā |
RV_1,165.10c ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām ||
RV_1,165.11a amandan mā maruta stomo atra yan me naraḥ śrutyam brahma cakra |
RV_1,165.11c indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyas tanve tanūbhiḥ ||
RV_1,165.12a eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ |
RV_1,165.12c saṃcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam ||
RV_1,165.13a ko nv atra maruto māmahe vaḥ pra yātana sakhīṃr acchā sakhāyaḥ |
RV_1,165.13c manmāni citrā apivātayanta eṣām bhūta navedā ma ṛtānām ||
RV_1,165.14a ā yad duvasyād duvase na kārur asmāñ cakre mānyasya medhā |
RV_1,165.14c o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat ||
RV_1,165.15a eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ |
RV_1,165.15c eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,166.01a tan nu vocāma rabhasāya janmane pūrvam mahitvaṃ vṛṣabhasya ketave |
RV_1,166.01c aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana ||
RV_1,166.02a nityaṃ na sūnum madhu bibhrata upa krīḷanti krīḷā vidatheṣu ghṛṣvayaḥ |
RV_1,166.02c nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam ||
RV_1,166.03a yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe |
RV_1,166.03c ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ ||
RV_1,166.04a ā ye rajāṃsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan |
RV_1,166.04c bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu ||
RV_1,166.05a yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryā acucyavuḥ |
RV_1,166.05c viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ ||
RV_1,166.06a yūyaṃ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana |
RV_1,166.06c yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā ||
RV_1,166.07a pra skambhadeṣṇā anavabhrarādhaso 'lātṛṇāso vidatheṣu suṣṭutāḥ |
RV_1,166.07c arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṃsyā ||
RV_1,166.08a śatabhujibhis tam abhihruter aghāt pūrbhī rakṣatā maruto yam āvata |
RV_1,166.08c janaṃ yam ugrās tavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu ||
RV_1,166.09a viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā |
RV_1,166.09c aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte ||
RV_1,166.10a bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ |
RV_1,166.10c aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire ||
RV_1,166.11a mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ |
RV_1,166.11c mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ ||
RV_1,166.12a tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam |
RV_1,166.12c indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam ||
RV_1,166.13a tad vo jāmitvam marutaḥ pare yuge purū yac chaṃsam amṛtāsa āvata |
RV_1,166.13c ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire ||
RV_1,166.14a yena dīrgham marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ |
RV_1,166.14c ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām ||
RV_1,166.15a eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ |
RV_1,166.15c eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,167.01a sahasraṃ ta indrotayo naḥ sahasram iṣo harivo gūrtatamāḥ |
RV_1,167.01c sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ ||
RV_1,167.02a ā no 'vobhir maruto yāntv acchā jyeṣṭhebhir vā bṛhaddivaiḥ sumāyāḥ |
RV_1,167.02c adha yad eṣāṃ niyutaḥ paramāḥ samudrasya cid dhanayanta pāre ||
RV_1,167.03a mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇig uparā na ṛṣṭiḥ |
RV_1,167.03c guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk ||
RV_1,167.04a parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ |
RV_1,167.04c na rodasī apa nudanta ghorā juṣanta vṛdhaṃ sakhyāya devāḥ ||
RV_1,167.05a joṣad yad īm asuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ |
RV_1,167.05c ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā ||
RV_1,167.06a āsthāpayanta yuvatiṃ yuvānaḥ śubhe nimiślāṃ vidatheṣu pajrām |
RV_1,167.06c arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan ||
RV_1,167.07a pra taṃ vivakmi vakmyo ya eṣām marutām mahimā satyo asti |
RV_1,167.07c sacā yad īṃ vṛṣamaṇā ahaṃyu sthirā cij janīr vahate subhāgāḥ ||
RV_1,167.08a pānti mitrāvaruṇāv avadyāc cayata īm aryamo apraśastān |
RV_1,167.08c uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ ||
RV_1,167.09a nahī nu vo maruto anty asme ārāttāc cic chavaso antam āpuḥ |
RV_1,167.09c te dhṛṣṇunā śavasā śūśuvāṃso 'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ ||
RV_1,167.10a vayam adyendrasya preṣṭhā vayaṃ śvo vocemahi samarye |
RV_1,167.10c vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt ||
RV_1,167.11a eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ |
RV_1,167.11c eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,168.01a yajñā-yajñā vaḥ samanā tuturvaṇir dhiyaṃ-dhiyaṃ vo devayā u dadhidhve |
RV_1,168.01c ā vo 'rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ ||
RV_1,168.02a vavrāso na ye svajāḥ svatavasa iṣaṃ svar abhijāyanta dhūtayaḥ |
RV_1,168.02c sahasriyāso apāṃ normaya āsā gāvo vandyāso nokṣaṇaḥ ||
RV_1,168.03a somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate |
RV_1,168.03c aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe ||
RV_1,168.04a ava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā |
RV_1,168.04c areṇavas tuvijātā acucyavur dṛḷhāni cin maruto bhrājadṛṣṭayaḥ ||
RV_1,168.05a ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā |
RV_1,168.05c dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ ||
RV_1,168.06a kva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya |
RV_1,168.06c yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam ||
RV_1,168.07a sātir na vo 'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī |
RV_1,168.07c bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī ||
RV_1,168.08a prati ṣṭobhanti sindhavaḥ pavibhyo yad abhriyāṃ vācam udīrayanti |
RV_1,168.08c ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtam marutaḥ pruṣṇuvanti ||
RV_1,168.09a asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam |
RV_1,168.09c te sapsarāso 'janayantābhvam ād it svadhām iṣirām pary apaśyan ||
RV_1,168.10a eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ |
RV_1,168.10c eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,169.01a mahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā |
RV_1,169.01c sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā ||
RV_1,169.02a ayujran ta indra viśvakṛṣṭīr vidānāso niṣṣidho martyatrā |
RV_1,169.02c marutām pṛtsutir hāsamānā svarmīḷhasya pradhanasya sātau ||
RV_1,169.03a amyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti |
RV_1,169.03c agniś cid dhi ṣmātase śuśukvān āpo na dvīpaṃ dadhati prayāṃsi ||
RV_1,169.04a tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim |
RV_1,169.04c stutaś ca yās te cakananta vāyo stanaṃ na madhvaḥ pīpayanta vājaiḥ ||
RV_1,169.05a tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ |
RV_1,169.05c te ṣu ṇo maruto mṛḷayantu ye smā purā gātūyantīva devāḥ ||
RV_1,169.06a prati pra yāhīndra mīḷhuṣo nṝn mahaḥ pārthive sadane yatasva |
RV_1,169.06c adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṃsyāni tasthuḥ ||
RV_1,169.07a prati ghorāṇām etānām ayāsām marutāṃ śṛṇva āyatām upabdiḥ |
RV_1,169.07c ye martyam pṛtanāyantam ūmair ṛṇāvānaṃ na patayanta sargaiḥ ||
RV_1,169.08a tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ |
RV_1,169.08c stavānebhi stavase deva devair vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,170.01a na nūnam asti no śvaḥ kas tad veda yad adbhutam |
RV_1,170.01c anyasya cittam abhi saṃcareṇyam utādhītaṃ vi naśyati ||
RV_1,170.02a kiṃ na indra jighāṃsasi bhrātaro marutas tava |
RV_1,170.02c tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ ||
RV_1,170.03a kiṃ no bhrātar agastya sakhā sann ati manyase |
RV_1,170.03c vidmā hi te yathā mano 'smabhyam in na ditsasi ||
RV_1,170.04a araṃ kṛṇvantu vediṃ sam agnim indhatām puraḥ |
RV_1,170.04c tatrāmṛtasya cetanaṃ yajñaṃ te tanavāvahai ||
RV_1,170.05a tvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ |
RV_1,170.05c indra tvam marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi ||

RV_1,171.01a prati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām |
RV_1,171.01c rarāṇatā maruto vedyābhir ni heḷo dhatta vi mucadhvam aśvān ||
RV_1,171.02a eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ |
RV_1,171.02c upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ ||
RV_1,171.03a stutāso no maruto mṛḷayantūta stuto maghavā śambhaviṣṭhaḥ |
RV_1,171.03c ūrdhvā naḥ santu komyā vanāny ahāni viśvā maruto jigīṣā ||
RV_1,171.04a asmād ahaṃ taviṣād īṣamāṇa indrād bhiyā maruto rejamānaḥ |
RV_1,171.04c yuṣmabhyaṃ havyā niśitāny āsan tāny āre cakṛmā mṛḷatā naḥ ||
RV_1,171.05a yena mānāsaś citayanta usrā vyuṣṭiṣu śavasā śaśvatīnām |
RV_1,171.05c sa no marudbhir vṛṣabha śravo dhā ugra ugrebhi sthaviraḥ sahodāḥ ||
RV_1,171.06a tvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheḷāḥ |
RV_1,171.06c supraketebhiḥ sāsahir dadhāno vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,172.01a citro vo 'stu yāmaś citra ūtī sudānavaḥ |
RV_1,172.01c maruto ahibhānavaḥ ||
RV_1,172.02a āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ |
RV_1,172.02c āre aśmā yam asyatha ||
RV_1,172.03a tṛṇaskandasya nu viśaḥ pari vṛṅkta sudānavaḥ |
RV_1,172.03c ūrdhvān naḥ karta jīvase ||

RV_1,173.01a gāyat sāma nabhanyaṃ yathā ver arcāma tad vāvṛdhānaṃ svarvat |
RV_1,173.01c gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṃ divyaṃ vivāsān ||
RV_1,173.02a arcad vṛṣā vṛṣabhiḥ sveduhavyair mṛgo nāśno ati yaj juguryāt |
RV_1,173.02c pra mandayur manāṃ gūrta hotā bharate maryo mithunā yajatraḥ ||
RV_1,173.03a nakṣad dhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ |
RV_1,173.03c krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk ||
RV_1,173.04a tā karmāṣatarāsmai pra cyautnāni devayanto bharante |
RV_1,173.04c jujoṣad indro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ ||
RV_1,173.05a tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ |
RV_1,173.05c pratīcaś cid yodhīyān vṛṣaṇvān vavavruṣaś cit tamaso vihantā ||
RV_1,173.06a pra yad itthā mahinā nṛbhyo asty araṃ rodasī kakṣye nāsmai |
RV_1,173.06c saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṃ opaśam iva dyām ||
RV_1,173.07a samatsu tvā śūra satām urāṇam prapathintamam paritaṃsayadhyai |
RV_1,173.07c sajoṣasa indram made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ ||
RV_1,173.08a evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ |
RV_1,173.08c viśvā te anu joṣyā bhūd gauḥ sūrīṃś cid yadi dhiṣā veṣi janān ||
RV_1,173.09a asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ |
RV_1,173.09c asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā ||
RV_1,173.10a viṣpardhaso narāṃ na śaṃsair asmākāsad indro vajrahastaḥ |
RV_1,173.10c mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ ||
RV_1,173.11a yajño hi ṣmendraṃ kaś cid ṛndhañ juhurāṇaś cin manasā pariyan |
RV_1,173.11c tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā ||
RV_1,173.12a mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ |
RV_1,173.12c mahaś cid yasya mīḷhuṣo yavyā haviṣmato maruto vandate gīḥ ||
RV_1,173.13a eṣa stoma indra tubhyam asme etena gātuṃ harivo vido naḥ |
RV_1,173.13c ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,174.01a tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān |
RV_1,174.01c tvaṃ satpatir maghavā nas tarutras tvaṃ satyo vasavānaḥ sahodāḥ ||
RV_1,174.02a dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart |
RV_1,174.02c ṛṇor apo anavadyārṇā yūne vṛtram purukutsāya randhīḥ ||
RV_1,174.03a ajā vṛta indra śūrapatnīr dyāṃ ca yebhiḥ puruhūta nūnam |
RV_1,174.03c rakṣo agnim aśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vastoḥ ||
RV_1,174.04a śeṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā |
RV_1,174.04c sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhad dharī dhṛṣatā mṛṣṭa vājān ||
RV_1,174.05a vaha kutsam indra yasmiñ cākan syūmanyū ṛjrā vātasyāśvā |
RV_1,174.05c pra sūraś cakraṃ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ ||
RV_1,174.06a jaghanvāṃ indra mitrerūñ codapravṛddho harivo adāśūn |
RV_1,174.06c pra ye paśyann aryamaṇaṃ sacāyos tvayā śūrtā vahamānā apatyam ||
RV_1,174.07a rapat kavir indrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ |
RV_1,174.07c karat tisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret ||
RV_1,174.08a sanā tā ta indra navyā āguḥ saho nabho 'viraṇāya pūrvīḥ |
RV_1,174.08c bhinat puro na bhido adevīr nanamo vadhar adevasya pīyoḥ ||
RV_1,174.09a tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ |
RV_1,174.09c pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti ||
RV_1,174.10a tvam asmākam indra viśvadha syā avṛkatamo narāṃ nṛpātā |
RV_1,174.10c sa no viśvāsāṃ spṛdhāṃ sahodā vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,175.01a matsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ |
RV_1,175.01c vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ ||
RV_1,175.02a ā nas te gantu matsaro vṛṣā mado vareṇyaḥ |
RV_1,175.02c sahāvāṃ indra sānasiḥ pṛtanāṣāḷ amartyaḥ ||
RV_1,175.03a tvaṃ hi śūraḥ sanitā codayo manuṣo ratham |
RV_1,175.03c sahāvān dasyum avratam oṣaḥ pātraṃ na śociṣā ||
RV_1,175.04a muṣāya sūryaṃ kave cakram īśāna ojasā |
RV_1,175.04c vaha śuṣṇāya vadhaṃ kutsaṃ vātasyāśvaiḥ ||
RV_1,175.05a śuṣmintamo hi te mado dyumnintama uta kratuḥ |
RV_1,175.05c vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ ||
RV_1,175.06a yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha |
RV_1,175.06c tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,176.01a matsi no vasyaiṣṭaya indram indo vṛṣā viśa |
RV_1,176.01c ṛghāyamāṇa invasi śatrum anti na vindasi ||
RV_1,176.02a tasminn ā veśayā giro ya ekaś carṣaṇīnām |
RV_1,176.02c anu svadhā yam upyate yavaṃ na carkṛṣad vṛṣā ||
RV_1,176.03a yasya viśvāni hastayoḥ pañca kṣitīnāṃ vasu |
RV_1,176.03c spāśayasva yo asmadhrug divyevāśanir jahi ||
RV_1,176.04a asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ |
RV_1,176.04c asmabhyam asya vedanaṃ daddhi sūriś cid ohate ||
RV_1,176.05a āvo yasya dvibarhaso 'rkeṣu sānuṣag asat |
RV_1,176.05c ājāv indrasyendo prāvo vājeṣu vājinam ||
RV_1,176.06a yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha |
RV_1,176.06c tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,177.01a ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ |
RV_1,177.01c stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ ||
RV_1,177.02a ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ |
RV_1,177.02c tāṃ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some ||
RV_1,177.03a ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni |
RV_1,177.03c yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik ||
RV_1,177.04a ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ |
RV_1,177.04c stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha ||
RV_1,177.05a o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ |
RV_1,177.05c vidyāma vastor avasā gṛṇanto vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,178.01a yad dha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī |
RV_1,178.01c mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ ||
RV_1,178.02a na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau |
RV_1,178.02c āpaś cid asmai sutukā aveṣan gaman na indraḥ sakhyā vayaś ca ||
RV_1,178.03a jetā nṛbhir indraḥ pṛtsu śūraḥ śrotā havaṃ nādhamānasya kāroḥ |
RV_1,178.03c prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt ||
RV_1,178.04a evā nṛbhir indraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt |
RV_1,178.04c samarya iṣa stavate vivāci satrākaro yajamānasya śaṃsaḥ ||
RV_1,178.05a tvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān |
RV_1,178.05c tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,179.01a pūrvīr ahaṃ śaradaḥ śaśramāṇā doṣā vastor uṣaso jarayantīḥ |
RV_1,179.01c mināti śriyaṃ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ ||
RV_1,179.02a ye cid dhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni |
RV_1,179.02c te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ ||
RV_1,179.03a na mṛṣā śrāntaṃ yad avanti devā viśvā it spṛdho abhy aśnavāva |
RV_1,179.03c jayāved atra śatanītham ājiṃ yat samyañcā mithunāv abhy ajāva ||
RV_1,179.04a nadasya mā rudhataḥ kāma āgann ita ājāto amutaḥ kutaś cit |
RV_1,179.04c lopāmudrā vṛṣaṇaṃ nī riṇāti dhīram adhīrā dhayati śvasantam ||
RV_1,179.05a imaṃ nu somam antito hṛtsu pītam upa bruve |
RV_1,179.05c yat sīm āgaś cakṛmā tat su mṛḷatu pulukāmo hi martyaḥ ||
RV_1,179.06a agastyaḥ khanamānaḥ khanitraiḥ prajām apatyam balam icchamānaḥ |
RV_1,179.06c ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma ||

RV_1,180.01a yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat |
RV_1,180.01c hiraṇyayā vām pavayaḥ pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe ||
RV_1,180.02a yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ |
RV_1,180.02c svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca ||
RV_1,180.03a yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṃ goḥ |
RV_1,180.03c antar yad vanino vām ṛtapsū hvāro na śucir yajate haviṣmān ||
RV_1,180.04a yuvaṃ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe |
RV_1,180.04c tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ ||
RV_1,180.05a ā vāṃ dānāya vavṛtīya dasrā gor oheṇa taugryo na jivriḥ |
RV_1,180.05c apaḥ kṣoṇī sacate māhinā vāṃ jūrṇo vām akṣur aṃhaso yajatrā ||
RV_1,180.06a ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim |
RV_1,180.06c preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam ||
RV_1,180.07a vayaṃ cid dhi vāṃ jaritāraḥ satyā vipanyāmahe vi paṇir hitāvān |
RV_1,180.07c adhā cid dhi ṣmāśvināv anindyā pātho hi ṣmā vṛṣaṇāv antidevam ||
RV_1,180.08a yuvāṃ cid dhi ṣmāśvināv anu dyūn virudrasya prasravaṇasya sātau |
RV_1,180.08c agastyo narāṃ nṛṣu praśastaḥ kārādhunīva citayat sahasraiḥ ||
RV_1,180.09a pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā |
RV_1,180.09c dhattaṃ sūribhya uta vā svaśvyaṃ nāsatyā rayiṣācaḥ syāma ||
RV_1,180.10a taṃ vāṃ rathaṃ vayam adyā huvema stomair aśvinā suvitāya navyam |
RV_1,180.10c ariṣṭanemim pari dyām iyānaṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,181.01a kad u preṣṭāv iṣāṃ rayīṇām adhvaryantā yad unninītho apām |
RV_1,181.01c ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām ||
RV_1,181.02a ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ |
RV_1,181.02c manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu ||
RV_1,181.03a ā vāṃ ratho 'vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ |
RV_1,181.03c vṛṣṇa sthātārā manaso javīyān ahampūrvo yajato dhiṣṇyā yaḥ ||
RV_1,181.04a iheha jātā sam avāvaśītām arepasā tanvā nāmabhiḥ svaiḥ |
RV_1,181.04c jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe ||
RV_1,181.05a pra vāṃ niceruḥ kakuho vaśāṃ anu piśaṅgarūpaḥ sadanāni gamyāḥ |
RV_1,181.05c harī anyasya pīpayanta vājair mathrā rajāṃsy aśvinā vi ghoṣaiḥ ||
RV_1,181.06a pra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan |
RV_1,181.06c evair anyasya pīpayanta vājair veṣantīr ūrdhvā nadyo na āguḥ ||
RV_1,181.07a asarji vāṃ sthavirā vedhasā gīr bāḷhe aśvinā tredhā kṣarantī |
RV_1,181.07c upastutāv avataṃ nādhamānaṃ yāmann ayāmañ chṛṇutaṃ havam me ||
RV_1,181.08a uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn |
RV_1,181.08c vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan ||
RV_1,181.09a yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān |
RV_1,181.09c huve yad vāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,182.01a abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ |
RV_1,182.01c dhiyañjinvā dhiṣṇyā viśpalāvasū divo napātā sukṛte śucivratā ||
RV_1,182.02a indratamā hi dhiṣṇyā maruttamā dasrā daṃsiṣṭhā rathyā rathītamā |
RV_1,182.02c pūrṇaṃ rathaṃ vahethe madhva ācitaṃ tena dāśvāṃsam upa yātho aśvinā ||
RV_1,182.03a kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate |
RV_1,182.03c ati kramiṣṭaṃ juratam paṇer asuṃ jyotir viprāya kṛṇutaṃ vacasyave ||
RV_1,182.04a jambhayatam abhito rāyataḥ śuno hatam mṛdho vidathus tāny aśvinā |
RV_1,182.04c vācaṃ-vācaṃ jaritū ratninīṃ kṛtam ubhā śaṃsaṃ nāsatyāvatam mama ||
RV_1,182.05a yuvam etaṃ cakrathuḥ sindhuṣu plavam ātmanvantam pakṣiṇaṃ taugryāya kam |
RV_1,182.05c yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ ||
RV_1,182.06a avaviddhaṃ taugryam apsv antar anārambhaṇe tamasi praviddham |
RV_1,182.06c catasro nāvo jaṭhalasya juṣṭā ud aśvibhyām iṣitāḥ pārayanti ||
RV_1,182.07a kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taugryo nādhitaḥ paryaṣasvajat |
RV_1,182.07c parṇā mṛgasya pataror ivārabha ud aśvinā ūhathuḥ śromatāya kam ||
RV_1,182.08a tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan |
RV_1,182.08c asmād adya sadasaḥ somyād ā vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,183.01a taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ |
RV_1,183.01c yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ ||
RV_1,183.02a suvṛd ratho vartate yann abhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe |
RV_1,183.02c vapur vapuṣyā sacatām iyaṃ gīr divo duhitroṣasā sacethe ||
RV_1,183.03a ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān |
RV_1,183.03c yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca ||
RV_1,183.04a mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam |
RV_1,183.04c ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām ||
RV_1,183.05a yuvāṃ gotamaḥ purumīḷho atrir dasrā havate 'vase haviṣmān |
RV_1,183.05c diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam ||
RV_1,183.06a atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi |
RV_1,183.06c eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,184.01a tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ |
RV_1,184.01c nāsatyā kuha cit santāv aryo divo napātā sudāstarāya ||
RV_1,184.02a asme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā |
RV_1,184.02c śrutam me acchoktibhir matīnām eṣṭā narā nicetārā ca karṇaiḥ ||
RV_1,184.03a śriye pūṣann iṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ |
RV_1,184.03c vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ ||
RV_1,184.04a asme sā vām mādhvī rātir astu stomaṃ hinotam mānyasya kāroḥ |
RV_1,184.04c anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayo madanti ||
RV_1,184.05a eṣa vāṃ stomo aśvināv akāri mānebhir maghavānā suvṛkti |
RV_1,184.05c yātaṃ vartis tanayāya tmane cāgastye nāsatyā madantā ||
RV_1,184.06a atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi |
RV_1,184.06c eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,185.01a katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda |
RV_1,185.01c viśvaṃ tmanā bibhṛto yad dha nāma vi vartete ahanī cakriyeva ||
RV_1,185.02a bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte |
RV_1,185.02c nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.03a aneho dātram aditer anarvaṃ huve svarvad avadhaṃ namasvat |
RV_1,185.03c tad rodasī janayataṃ jaritre dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.04a atapyamāne avasāvantī anu ṣyāma rodasī devaputre |
RV_1,185.04c ubhe devānām ubhayebhir ahnāṃ dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.05a saṃgacchamāne yuvatī samante svasārā jāmī pitror upasthe |
RV_1,185.05c abhijighrantī bhuvanasya nābhiṃ dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.06a urvī sadmanī bṛhatī ṛtena huve devānām avasā janitrī |
RV_1,185.06c dadhāte ye amṛtaṃ supratīke dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.07a urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin |
RV_1,185.07c dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.08a devān vā yac cakṛmā kac cid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā |
RV_1,185.08c iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.09a ubhā śaṃsā naryā mām aviṣṭām ubhe mām ūtī avasā sacetām |
RV_1,185.09c bhūri cid aryaḥ sudāstarāyeṣā madanta iṣayema devāḥ ||
RV_1,185.10a ṛtaṃ dive tad avocam pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ |
RV_1,185.10c pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ ||
RV_1,185.11a idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām |
RV_1,185.11c bhūtaṃ devānām avame avobhir vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,186.01a ā na iḷābhir vidathe suśasti viśvānaraḥ savitā deva etu |
RV_1,186.01c api yathā yuvāno matsathā no viśvaṃ jagad abhipitve manīṣā ||
RV_1,186.02a ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ |
RV_1,186.02c bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ ||
RV_1,186.03a preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhis turvaṇiḥ sajoṣāḥ |
RV_1,186.03c asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ ||
RV_1,186.04a upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ |
RV_1,186.04c samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminn ūdhan ||
RV_1,186.05a uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ |
RV_1,186.05c yena napātam apāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti ||
RV_1,186.06a uta na īṃ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ |
RV_1,186.06c ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ ||
RV_1,186.07a uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti |
RV_1,186.07c tam īṃ giro janayo na patnīḥ surabhiṣṭamaṃ narāṃ nasanta ||
RV_1,186.08a uta na īm maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu |
RV_1,186.08c pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ ||
RV_1,186.09a pra nu yad eṣām mahinā cikitre pra yuñjate prayujas te suvṛkti |
RV_1,186.09c adha yad eṣāṃ sudine na śarur viśvam eriṇam pruṣāyanta senāḥ ||
RV_1,186.10a pro aśvināv avase kṛṇudhvam pra pūṣaṇaṃ svatavaso hi santi |
RV_1,186.10c adveṣo viṣṇur vāta ṛbhukṣā acchā sumnāya vavṛtīya devān ||
RV_1,186.11a iyaṃ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ |
RV_1,186.11c ni yā deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,187.01a pituṃ nu stoṣam maho dharmāṇaṃ taviṣīm |
RV_1,187.01c yasya trito vy ojasā vṛtraṃ viparvam ardayat ||
RV_1,187.02a svādo pito madho pito vayaṃ tvā vavṛmahe |
RV_1,187.02c asmākam avitā bhava ||
RV_1,187.03a upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ |
RV_1,187.03c mayobhur adviṣeṇyaḥ sakhā suśevo advayāḥ ||
RV_1,187.04a tava tye pito rasā rajāṃsy anu viṣṭhitāḥ |
RV_1,187.04c divi vātā iva śritāḥ ||
RV_1,187.05a tava tye pito dadatas tava svādiṣṭha te pito |
RV_1,187.05c pra svādmāno rasānāṃ tuvigrīvā iverate ||
RV_1,187.06a tve pito mahānāṃ devānām mano hitam |
RV_1,187.06c akāri cāru ketunā tavāhim avasāvadhīt ||
RV_1,187.07a yad ado pito ajagan vivasva parvatānām |
RV_1,187.07c atrā cin no madho pito 'ram bhakṣāya gamyāḥ ||
RV_1,187.08a yad apām oṣadhīnām pariṃśam āriśāmahe |
RV_1,187.08c vātāpe pīva id bhava ||
RV_1,187.09a yat te soma gavāśiro yavāśiro bhajāmahe |
RV_1,187.09c vātāpe pīva id bhava ||
RV_1,187.10a karambha oṣadhe bhava pīvo vṛkka udārathiḥ |
RV_1,187.10c vātāpe pīva id bhava ||
RV_1,187.11a taṃ tvā vayam pito vacobhir gāvo na havyā suṣūdima |
RV_1,187.11c devebhyas tvā sadhamādam asmabhyaṃ tvā sadhamādam ||

RV_1,188.01a samiddho adya rājasi devo devaiḥ sahasrajit |
RV_1,188.01c dūto havyā kavir vaha ||
RV_1,188.02a tanūnapād ṛtaṃ yate madhvā yajñaḥ sam ajyate |
RV_1,188.02c dadhat sahasriṇīr iṣaḥ ||
RV_1,188.03a ājuhvāno na īḍyo devāṃ ā vakṣi yajñiyān |
RV_1,188.03c agne sahasrasā asi ||
RV_1,188.04a prācīnam barhir ojasā sahasravīram astṛṇan |
RV_1,188.04c yatrādityā virājatha ||
RV_1,188.05a virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ |
RV_1,188.05c duro ghṛtāny akṣaran ||
RV_1,188.06a surukme hi supeśasādhi śriyā virājataḥ |
RV_1,188.06c uṣāsāv eha sīdatām ||
RV_1,188.07a prathamā hi suvācasā hotārā daivyā kavī |
RV_1,188.07c yajñaṃ no yakṣatām imam ||
RV_1,188.08a bhāratīḷe sarasvati yā vaḥ sarvā upabruve |
RV_1,188.08c tā naś codayata śriye ||
RV_1,188.09a tvaṣṭā rūpāṇi hi prabhuḥ paśūn viśvān samānaje |
RV_1,188.09c teṣāṃ na sphātim ā yaja ||
RV_1,188.10a upa tmanyā vanaspate pātho devebhyaḥ sṛja |
RV_1,188.10c agnir havyāni siṣvadat ||
RV_1,188.11a purogā agnir devānāṃ gāyatreṇa sam ajyate |
RV_1,188.11c svāhākṛtīṣu rocate ||

RV_1,189.01a agne naya supathā rāye asmān viśvāni deva vayunāni vidvān |
RV_1,189.01c yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema ||
RV_1,189.02a agne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā |
RV_1,189.02c pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ ||
RV_1,189.03a agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ |
RV_1,189.03c punar asmabhyaṃ suvitāya deva kṣāṃ viśvebhir amṛtebhir yajatra ||
RV_1,189.04a pāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān |
RV_1,189.04c mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ ||
RV_1,189.05a mā no agne 'va sṛjo aghāyāviṣyave ripave ducchunāyai |
RV_1,189.05c mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ ||
RV_1,189.06a vi gha tvāvāṃ ṛtajāta yaṃsad gṛṇāno agne tanve varūtham |
RV_1,189.06c viśvād ririkṣor uta vā ninitsor abhihrutām asi hi deva viṣpaṭ ||
RV_1,189.07a tvaṃ tāṃ agna ubhayān vi vidvān veṣi prapitve manuṣo yajatra |
RV_1,189.07c abhipitve manave śāsyo bhūr marmṛjenya uśigbhir nākraḥ ||
RV_1,189.08a avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau |
RV_1,189.08c vayaṃ sahasram ṛṣibhiḥ sanema vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,190.01a anarvāṇaṃ vṛṣabham mandrajihvam bṛhaspatiṃ vardhayā navyam arkaiḥ |
RV_1,190.01c gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ ||
RV_1,190.02a tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji |
RV_1,190.02c bṛhaspatiḥ sa hy añjo varāṃsi vibhvābhavat sam ṛte mātariśvā ||
RV_1,190.03a upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū |
RV_1,190.03c asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān ||
RV_1,190.04a asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ |
RV_1,190.04c mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṃ abhi dyūn ||
RV_1,190.05a ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ |
RV_1,190.05c na dūḍhye anu dadāsi vāmam bṛhaspate cayasa it piyārum ||
RV_1,190.06a supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ |
RV_1,190.06c anarvāṇo abhi ye cakṣate no 'pīvṛtā aporṇuvanto asthuḥ ||
RV_1,190.07a saṃ yaṃ stubho 'vanayo na yanti samudraṃ na sravato rodhacakrāḥ |
RV_1,190.07c sa vidvāṃ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ ||
RV_1,190.08a evā mahas tuvijātas tuviṣmān bṛhaspatir vṛṣabho dhāyi devaḥ |
RV_1,190.08c sa na stuto vīravad dhātu gomad vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,191.01a kaṅkato na kaṅkato 'tho satīnakaṅkataḥ |
RV_1,191.01c dvāv iti pluṣī iti ny adṛṣṭā alipsata ||
RV_1,191.02a adṛṣṭān hanty āyaty atho hanti parāyatī |
RV_1,191.02c atho avaghnatī hanty atho pinaṣṭi piṃṣatī ||
RV_1,191.03a śarāsaḥ kuśarāso darbhāsaḥ sairyā uta |
RV_1,191.03c mauñjā adṛṣṭā vairiṇāḥ sarve sākaṃ ny alipsata ||
RV_1,191.04a ni gāvo goṣṭhe asadan ni mṛgāso avikṣata |
RV_1,191.04c ni ketavo janānāṃ ny adṛṣṭā alipsata ||
RV_1,191.05a eta u tye praty adṛśran pradoṣaṃ taskarā iva |
RV_1,191.05c adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana ||
RV_1,191.06a dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā |
RV_1,191.06c adṛṣṭā viśvadṛṣṭās tiṣṭhatelayatā su kam ||
RV_1,191.07a ye aṃsyā ye aṅgyāḥ sūcīkā ye prakaṅkatāḥ |
RV_1,191.07c adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata ||
RV_1,191.08a ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā |
RV_1,191.08c adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ ||
RV_1,191.09a ud apaptad asau sūryaḥ puru viśvāni jūrvan |
RV_1,191.09c ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā ||
RV_1,191.10a sūrye viṣam ā sajāmi dṛtiṃ surāvato gṛhe |
RV_1,191.10c so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra ||
RV_1,191.11a iyattikā śakuntikā sakā jaghāsa te viṣam |
RV_1,191.11c so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra ||
RV_1,191.12a triḥ sapta viṣpuliṅgakā viṣasya puṣyam akṣan |
RV_1,191.12c tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra ||
RV_1,191.13a navānāṃ navatīnāṃ viṣasya ropuṣīṇām |
RV_1,191.13c sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra ||
RV_1,191.14a triḥ sapta mayūryaḥ sapta svasāro agruvaḥ |
RV_1,191.14c tās te viṣaṃ vi jabhrira udakaṃ kumbhinīr iva ||
RV_1,191.15a iyattakaḥ kuṣumbhakas takam bhinadmy aśmanā |
RV_1,191.15c tato viṣam pra vāvṛte parācīr anu saṃvataḥ ||
RV_1,191.16a kuṣumbhakas tad abravīd gireḥ pravartamānakaḥ |
RV_1,191.16c vṛścikasyārasaṃ viṣam arasaṃ vṛścika te viṣam ||