Rgveda, Mandala 1 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 1 RV_1,001.01a अग्निम् ईळे पुरोहितं यज्ञस्य देवम् ऋत्विजम् । RV_1,001.01c होतारं रत्नधातमम् ॥ RV_1,001.02a अग्निः पूर्वेभिर् ऋषिभिर् Ŭyo नूतनैर् उत । RV_1,001.02c स देवां एह वक्षति ॥ RV_1,001.03a अग्निना रयिम् अश्नवत् पोषम् एव दिवे-दिवे । RV_1,001.03c यशसं वीरवत्तमम् ॥ RV_1,001.04a अग्ने यं यज्ञम् अध्वरं विश्वतः परिभूर् असि । RV_1,001.04c स इद् देवेषु गच्छति ॥ RV_1,001.05a अग्निर् होता कविक्रतुः सत्यश् चित्रश्रवस्तमः । RV_1,001.05c देवो देवेभिर् आ गमत् ॥ RV_1,001.06a यद् अङ्ग दाशुषे त्वम् अग्ने भद्रं करिष्यसि । RV_1,001.06c तवेत् तत् सत्यम् अङ्गिरः ॥ RV_1,001.07a उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् । RV_1,001.07c नमो भरन्त एमसि ॥ RV_1,001.08a राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् । RV_1,001.08c वर्धमानं स्वे दमे ॥ RV_1,001.09a स नः पितेव सूनवे ऽग्ने सूपायनो भव । RV_1,001.09c सचस्वा नः स्वस्तये ॥ RV_1,002.01a वायव् आ याहि दर्शतेमे सोमा अरङ्कृताः । RV_1,002.01c तेषाम् पाहि श्रुधी हवम् ॥ RV_1,002.02a वाय उक्थेभिर् जरन्ते त्वाम् अच्छा जरितारः । RV_1,002.02c सुतसोमा अहर्विदः ॥ RV_1,002.03a वायो तव प्रपृञ्चती धेना जिगाति दाशुषे । RV_1,002.03c उरूची सोमपीतये ॥ RV_1,002.04a इन्द्रवायू इमे सुता उप प्रयोभिर् आ गतम् । RV_1,002.04c इन्दवो वाम् उशन्ति हि ॥ RV_1,002.05a वायव् इन्द्रश् च चेतथः सुतानां वाजिनीवसू । RV_1,002.05c ताव् आ यातम् उप द्रवत् ॥ RV_1,002.06a वायव् इन्द्रश् च सुन्वत आ यातम् उप निष्कृतम् । RV_1,002.06c मक्ष्व् इत्था धिया नरा ॥ RV_1,002.07a मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् । RV_1,002.07c धियं घृताचीं साधन्ता ॥ RV_1,002.08a ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा । RV_1,002.08c क्रतुम् बृहन्तम् आशाथे ॥ RV_1,002.09a कवी नो मित्रावरुणा तुविजाता उरुक्षया । RV_1,002.09c दक्षं दधाते अपसम् ॥ RV_1,003.01a अश्विना यज्वरीर् इषो द्रवत्पाणी शुभस् पती । RV_1,003.01c पुरुभुजा चनस्यतम् ॥ RV_1,003.02a अश्विना पुरुदंससा नरा शवीरया धिया । RV_1,003.02c धिष्ण्या वनतं गिरः ॥ RV_1,003.03a दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । RV_1,003.03c आ यातं रुद्रवर्तनी ॥ RV_1,003.04a इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । RV_1,003.04c अण्वीभिस् तना पूतासः ॥ RV_1,003.05a इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । RV_1,003.05c उप ब्रह्माणि वाघतः ॥ RV_1,003.06a इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । RV_1,003.06c सुते दधिष्व नश् चनः ॥ RV_1,003.07a ओमासश् चर्षणीधृतो विश्वे देवास आ गत । RV_1,003.07c दाश्वांसो दाशुषः सुतम् ॥ RV_1,003.08a विश्वे देवासो अप्तुरः सुतम् आ गन्त तूर्णयः । RV_1,003.08c उस्रा इव स्वसराणि ॥ RV_1,003.09a विश्वे देवासो अस्रिध एहिमायासो अद्रुहः । RV_1,003.09c मेधं जुषन्त वह्नयः ॥ RV_1,003.10a पावका नः सरस्वती वाजेभिर् वाजिनीवती । RV_1,003.10c यज्ञं वष्टु धियावसुः ॥ RV_1,003.11a चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । RV_1,003.11c यज्ञं दधे सरस्वती ॥ RV_1,003.12a महो अर्णः सरस्वती प्र चेतयति केतुना । RV_1,003.12c धियो विश्वा वि राजति ॥ RV_1,004.01a सुरूपकृत्नुम् ऊतये सुदुघाम् इव गोदुहे । RV_1,004.01c जुहूमसि द्यवि-द्यवि ॥ RV_1,004.02a उप नः सवना गहि सोमस्य सोमपाः पिब । RV_1,004.02c गोदा इद् रेवतो मदः ॥ RV_1,004.03a अथा ते अन्तमानां विद्याम सुमतीनाम् । RV_1,004.03c मा नो अति ख्य आ गहि ॥ RV_1,004.04a परेहि विग्रम् अस्तृतम् इन्द्रम् पृच्छा विपश्चितम् । RV_1,004.04c यस् ते सखिभ्य आ वरम् ॥ RV_1,004.05a उत ब्रुवन्तु नो निदो निर् अन्यतश् चिद् आरत । RV_1,004.05c दधाना इन्द्र इद् दुवः ॥ RV_1,004.06a उत नः सुभगां अरिर् वोचेयुर् दस्म कृष्टयः । RV_1,004.06c स्यामेद् इन्द्रस्य शर्मणि ॥ RV_1,004.07a एम् आशुम् आशवे भर यज्ञश्रियं नृमादनम् । RV_1,004.07c पतयन् मन्दयत्सखम् ॥ RV_1,004.08a अस्य पीत्वा शतक्रतो घनो वृत्राणाम् अभवः । RV_1,004.08c प्रावो वाजेषु वाजिनम् ॥ RV_1,004.09a तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो । RV_1,004.09c धनानाम् इन्द्र सातये ॥ RV_1,004.10a यो रायो ऽवनिर् महान् सुपारः सुन्वतः सखा । RV_1,004.10c तस्मा इन्द्राय गायत ॥ RV_1,005.01a आ त्व् एता नि षीदतेन्द्रम् अभि प्र गायत । RV_1,005.01c सखाय स्तोमवाहसः ॥ RV_1,005.02a पुरूतमम् पुरूणाम् ईशानं वार्याणाम् । RV_1,005.02c इन्द्रं सोमे सचा सुते ॥ RV_1,005.03a स घा नो योग आ भुवत् स राये स पुरन्ध्याम् । RV_1,005.03c गमद् वाजेभिर् आ स नः ॥ RV_1,005.04a यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । RV_1,005.04c तस्मा इन्द्राय गायत ॥ RV_1,005.05a सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । RV_1,005.05c सोमासो दध्याशिरः ॥ RV_1,005.06a त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः । RV_1,005.06c इन्द्र ज्यैष्ठ्याय सुक्रतो ॥ RV_1,005.07a आ त्वा विशन्त्व् आशवः सोमास इन्द्र गिर्वणः । RV_1,005.07c शं ते सन्तु प्रचेतसे ॥ RV_1,005.08a त्वां स्तोमा अवीवृधन् त्वाम् उक्था शतक्रतो । RV_1,005.08c त्वां वर्धन्तु नो गिरः ॥ RV_1,005.09a अक्षितोतिः सनेद् इमं वाजम् इन्द्रः सहस्रिणम् । RV_1,005.09c यस्मिन् विश्वानि पौंस्या ॥ RV_1,005.10a मा नो मर्ता अभि द्रुहन् तनूनाम् इन्द्र गिर्वणः । RV_1,005.10c ईशानो यवया वधम् ॥ RV_1,006.01a युञ्जन्ति ब्रध्नम् अरुषं चरन्तम् परि तस्थुषः । RV_1,006.01c रोचन्ते रोचना दिवि ॥ RV_1,006.02a युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । RV_1,006.02c शोणा धृष्णू नृवाहसा ॥ RV_1,006.03a केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । RV_1,006.03c सम् उषद्भिर् अजायथाः ॥ RV_1,006.04a आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिरे । RV_1,006.04c दधाना नाम यज्ञियम् ॥ RV_1,006.05a वीळु चिद् आरुजत्नुभिर् गुहा चिद् इन्द्र वह्निभिः । RV_1,006.05c अविन्द उस्रिया अनु ॥ RV_1,006.06a देवयन्तो यथा मतिम् अच्छा विदद्वसुं गिरः । RV_1,006.06c महाम् अनूषत श्रुतम् ॥ RV_1,006.07a इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । RV_1,006.07c मन्दू समानवर्चसा ॥ RV_1,006.08a अनवद्यैर् अभिद्युभिर् मखः सहस्वद् अर्चति । RV_1,006.08c गणैर् इन्द्रस्य काम्यैः ॥ RV_1,006.09a अतः परिज्मन्न् आ गहि दिवो वा रोचनाद् अधि । RV_1,006.09c सम् अस्मिन्न् ऋञ्जते गिरः ॥ RV_1,006.10a इतो वा सातिम् ईमहे दिवो वा पार्थिवाद् अधि । RV_1,006.10c इन्द्रम् महो वा रजसः ॥ RV_1,007.01a इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः । RV_1,007.01c इन्द्रं वाणीर् अनूषत ॥ RV_1,007.02a इन्द्र इद् धर्योः सचा सम्मिश्ल आ वचोयुजा । RV_1,007.02c इन्द्रो वज्री हिरण्ययः ॥ RV_1,007.03a इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि । RV_1,007.03c वि गोभिर् अद्रिम् ऐरयत् ॥ RV_1,007.04a इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च । RV_1,007.04c उग्र उग्राभिर् ऊतिभिः ॥ RV_1,007.05a इन्द्रं वयम् महाधन इन्द्रम् अर्भे हवामहे । RV_1,007.05c युजं वृत्रेषु वज्रिणम् ॥ RV_1,007.06a स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि । RV_1,007.06c अस्मभ्यम् अप्रतिष्कुतः ॥ RV_1,007.07a तुञ्जे-तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः । RV_1,007.07c न विन्धे अस्य सुष्टुतिम् ॥ RV_1,007.08a वृषा यूथेव वंसगः कृष्टीर् इयर्त्य् ओजसा । RV_1,007.08c ईशानो अप्रतिष्कुतः ॥ RV_1,007.09a य एकश् चर्षणीनां वसूनाम् इरज्यति । RV_1,007.09c इन्द्रः पञ्च क्षितीनाम् ॥ RV_1,007.10a इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः । RV_1,007.10c अस्माकम् अस्तु केवलः ॥ RV_1,008.01a एन्द्र सानसिं रयिं सजित्वानं सदासहम् । RV_1,008.01c वर्षिष्ठम् ऊतये भर ॥ RV_1,008.02a नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै । RV_1,008.02c त्वोतासो न्य् अर्वता ॥ RV_1,008.03a इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि । RV_1,008.03c जयेम सं युधि स्पृधः ॥ RV_1,008.04a वयं शूरेभिर् अस्तृभिर् इन्द्र त्वया युजा वयम् । RV_1,008.04c सासह्याम पृतन्यतः ॥ RV_1,008.05a महां इन्द्रः परश् च नु महित्वम् अस्तु वज्रिणे । RV_1,008.05c द्यौर् न प्रथिना शवः ॥ RV_1,008.06a समोहे वा य आशत नरस् तोकस्य सनितौ । RV_1,008.06c विप्रासो वा धियायवः ॥ RV_1,008.07a यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । RV_1,008.07c उर्वीर् आपो न काकुदः ॥ RV_1,008.08a एवा ह्य् अस्य सूनृता विरप्शी गोमती मही । RV_1,008.08c पक्वा शाखा न दाशुषे ॥ RV_1,008.09a एवा हि ते विभूतय ऊतय इन्द्र मावते । RV_1,008.09c सद्यश् चित् सन्ति दाशुषे ॥ RV_1,008.10a एवा ह्य् अस्य काम्या स्तोम उक्थं च शंस्या । RV_1,008.10c इन्द्राय सोमपीतये ॥ RV_1,009.01a इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः । RV_1,009.01c महां अभिष्टिर् ओजसा ॥ RV_1,009.02a एम् एनं सृजता सुते मन्दिम् इन्द्राय मन्दिने । RV_1,009.02c चक्रिं विश्वानि चक्रये ॥ RV_1,009.03a मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर् विश्वचर्षणे । RV_1,009.03c सचैषु सवनेष्व् आ ॥ RV_1,009.04a असृग्रम् इन्द्र ते गिरः प्रति त्वाम् उद् अहासत । RV_1,009.04c अजोषा वृषभम् पतिम् ॥ RV_1,009.05a सं चोदय चित्रम् अर्वाग् राध इन्द्र वरेण्यम् । RV_1,009.05c असद् इत् ते विभु प्रभु ॥ RV_1,009.06a अस्मान् सु तत्र चोदयेन्द्र राये रभस्वतः । RV_1,009.06c तुविद्युम्न यशस्वतः ॥ RV_1,009.07a सं गोमद् इन्द्र वाजवद् अस्मे पृथु श्रवो बृहत् । RV_1,009.07c विश्वायुर् धेह्य् अक्षितम् ॥ RV_1,009.08a अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् । RV_1,009.08c इन्द्र ता रथिनीर् इषः ॥ RV_1,009.09a वसोर् इन्द्रं वसुपतिं गीर्भिर् गृणन्त ऋग्मियम् । RV_1,009.09c होम गन्तारम् ऊतये ॥ RV_1,009.10a सुते-सुते न्योकसे बृहद् बृहत एद् अरिः । RV_1,009.10c इन्द्राय शूषम् अर्चति ॥ RV_1,010.01a गायन्ति त्वा गायत्रिणो ऽर्चन्त्य् अर्कम् अर्किणः । RV_1,010.01c ब्रह्माणस् त्वा शतक्रत उद् वंशम् इव येमिरे ॥ RV_1,010.02a यत् सानोः सानुम् आरुहद् भूर्य् अस्पष्ट कर्त्वम् । RV_1,010.02c तद् इन्द्रो अर्थं चेतति यूथेन वृष्णिर् एजति ॥ RV_1,010.03a युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । RV_1,010.03c अथा न इन्द्र सोमपा गिराम् उपश्रुतिं चर ॥ RV_1,010.04a एहि स्तोमां अभि स्वराभि गृणीह्य् आ रुव । RV_1,010.04c ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥ RV_1,010.05a उक्थम् इन्द्राय शंस्यं वर्धनम् पुरुनिष्षिधे । RV_1,010.05c शक्रो यथा सुतेषु णो रारणत् सख्येषु च ॥ RV_1,010.06a तम् इत् सखित्व ईमहे तं राये तं सुवीर्ये । RV_1,010.06c स शक्र उत नः शकद् इन्द्रो वसु दयमानः ॥ RV_1,010.07a सुविवृतं सुनिरजम् इन्द्र त्वादातम् इद् यशः । RV_1,010.07c गवाम् अप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥ RV_1,010.08a नहि त्वा रोदसी उभे ऋघायमाणम् इन्वतः । RV_1,010.08c जेषः स्वर्वतीर् अपः सं गा अस्मभ्यं धूनुहि ॥ RV_1,010.09a आश्रुत्कर्ण श्रुधी हवं नू चिद् दधिष्व मे गिरः । RV_1,010.09c इन्द्र स्तोमम् इमम् मम कृष्वा युजश् चिद् अन्तरम् ॥ RV_1,010.10a विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् । RV_1,010.10c वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥ RV_1,010.11a आ तू न इन्द्र कौशिक मन्दसानः सुतम् पिब । RV_1,010.11c नव्यम् आयुः प्र सू तिर कृधी सहस्रसाम् ऋषिम् ॥ RV_1,010.12a परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । RV_1,010.12c वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥ RV_1,011.01a इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसं गिरः । RV_1,011.01c रथीतमं रथीनां वाजानां सत्पतिम् पतिम् ॥ RV_1,011.02a सख्ये त इन्द्र वाजिनो मा भेम शवसस् पते । RV_1,011.02c त्वाम् अभि प्र णोनुमो जेतारम् अपराजितम् ॥ RV_1,011.03a पूर्वीर् इन्द्रस्य रातयो न वि दस्यन्त्य् ऊतयः । RV_1,011.03c यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥ RV_1,011.04a पुराम् भिन्दुर् युवा कविर् अमितौजा अजायत । RV_1,011.04c इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥ RV_1,011.05a त्वं वलस्य गोमतो ऽपावर् अद्रिवो बिलम् । RV_1,011.05c त्वां देवा अबिभ्युषस् तुज्यमानास आविषुः ॥ RV_1,011.06a तवाहं शूर रातिभिः प्रत्य् आयं सिन्धुम् आवदन् । RV_1,011.06c उपातिष्ठन्त गिर्वणो विदुष् टे तस्य कारवः ॥ RV_1,011.07a मायाभिर् इन्द्र मायिनं त्वं शुष्णम् अवातिरः । RV_1,011.07c विदुष् टे तस्य मेधिरास् तेषां श्रवांस्य् उत् तिर ॥ RV_1,011.08a इन्द्रम् ईशानम् ओजसाभि स्तोमा अनूषत । RV_1,011.08c सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ RV_1,012.01a अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । RV_1,012.01c अस्य यज्ञस्य सुक्रतुम् ॥ RV_1,012.02a अग्निम्-अग्निं हवीमभिः सदा हवन्त विश्पतिम् । RV_1,012.02c हव्यवाहम् पुरुप्रियम् ॥ RV_1,012.03a अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे । RV_1,012.03c असि होता न Ŭya÷ ॥ RV_1,012.04a तां उशतो वि बोधय यद् अग्ने यासि दूत्यम् । RV_1,012.04c देवैर् आ सत्सि बर्हिषि ॥ RV_1,012.05a घृताहवन दीदिवः प्रति ष्म रिषतो दह । RV_1,012.05c अग्ने त्वं रक्षस्विनः ॥ RV_1,012.06a अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा । RV_1,012.06c havyavì जुह्वास्यः ॥ RV_1,012.07a कविम् अग्निम् उप स्तुहि सत्यधर्माणम् अध्वरे । RV_1,012.07c देवम् अमीवचातनम् ॥ RV_1,012.08a यस् त्वाम् अग्ने हविष्पतिर् दूतं देव सपर्यति । RV_1,012.08c तस्य स्म प्राविता भव ॥ RV_1,012.09a यो अग्निं देववीतये हविष्मां आविवासति । RV_1,012.09c तस्मै पावक मृळय ॥ RV_1,012.10a स नः पावक दीदिवो ऽग्ने देवां इहा वह । RV_1,012.10c उप यज्ञं हविश् च नः ॥ RV_1,012.11a स न स्तवान आ भर गायत्रेण नवीयसा । RV_1,012.11c रयिं वीरवतीम् इषम् ॥ RV_1,012.12a अग्ने शुक्रेण शोचिषा विश्वाभिर् देवहूतिभिः । RV_1,012.12c इमं स्तोमं जुषस्व नः ॥ RV_1,013.01a सुसमिद्धो न आ वह देवां अग्ने हविष्मते । RV_1,013.01c होतः पावक यक्षि च ॥ RV_1,013.02a मधुमन्तं तनूनपाद् यज्ञं देवेषु नः कवे । RV_1,013.02c अद्या कृणुहि वीतये ॥ RV_1,013.03a नराशंसम् इह प्रियम् अस्मिन् यज्ञ उप ह्वये । RV_1,013.03c मधुजिह्वं हविष्कृतम् ॥ RV_1,013.04a अग्ने सुखतमे रथे देवां ईळित आ वह । RV_1,013.04c असि होता मनुर्हितः ॥ RV_1,013.05a स्तृणीत बर्हिर् आनुषग् घृतपृष्ठम् मनीषिणः । RV_1,013.05c यत्रामृतस्य चक्षणम् ॥ RV_1,013.06a वि श्रयन्ताम् ऋतावृधो द्वारो देवीर् असश्चतः । RV_1,013.06c अद्या नूनं च यष्टवे ॥ RV_1,013.07a नक्तोषासा सुपेशसास्मिन् यज्ञ उप ह्वये । RV_1,013.07c इदं नो बर्हिर् आसदे ॥ RV_1,013.08a ता सुजिह्वा उप ह्वये होतारा दैव्या कवी । RV_1,013.08c यज्ञं नो यक्षताम् इमम् ॥ RV_1,013.09a इळा सरस्वती मही तिस्रो देवीर् मयोभुवः । RV_1,013.09c बर्हिः सीदन्त्व् अस्रिधः ॥ RV_1,013.10a इह त्वष्टारम् अग्रियं विश्वरूपम् उप ह्वये । RV_1,013.10c अस्माकम् अस्तु केवलः ॥ RV_1,013.11a अव सृजा वनस्पते देव देवेभ्यो हविः । RV_1,013.11c प्र दातुर् अस्तु चेतनम् ॥ RV_1,013.12a स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे । RV_1,013.12c तत्र देवां उप ह्वये ॥ RV_1,014.01a ऐभिर् अग्ने दुवो गिरो विश्वेभिः सोमपीतये । RV_1,014.01c देवेभिर् याहि यक्षि च ॥ RV_1,014.02a आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः । RV_1,014.02c देवेभिर् अग्न आ गहि ॥ RV_1,014.03a इन्द्रवायू बृहस्पतिम् मित्राग्निम् पूषणम् भगम् । RV_1,014.03c आदित्यान् मारुतं गणम् ॥ RV_1,014.04a प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः । RV_1,014.04c द्रप्सा मध्वश् चमूषदः ॥ RV_1,014.05a ईळते त्वाम् अवस्यवः कण्वासो वृक्तबर्हिषः । RV_1,014.05c हविष्मन्तो अरङ्कृतः ॥ RV_1,014.06a घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः । RV_1,014.06c आ देवान् सोमपीतये ॥ RV_1,014.07a तान् यजत्रां ऋतावृधो ऽग्ने पत्नीवतस् कृधि । RV_1,014.07c मध्वः सुजिह्व पायय ॥ RV_1,014.08a ये यजत्रा य ŬyÃs ते ते पिबन्तु जिह्वया । RV_1,014.08c मधोर् अग्ने वषट्कृति ॥ RV_1,014.09a आकीं सूर्यस्य रोचनाद् विश्वान् देवां उषर्बुधः । RV_1,014.09c विप्रो होतेह वक्षति ॥ RV_1,014.10a विश्वेभिः सोम्यम् मध्व् अग्न इन्द्रेण वायुना । RV_1,014.10c पिबा मित्रस्य धामभिः ॥ RV_1,014.11a त्वं होता मनुर्हितो ऽग्ने यज्ञेषु सीदसि । RV_1,014.11c सेमं नो अध्वरं यज ॥ RV_1,014.12a युक्ष्वा ह्य् अरुषी रथे हरितो देव रोहितः । RV_1,014.12c ताभिर् देवां इहा वह ॥ RV_1,015.01a इन्द्र सोमम् पिब ऋतुना त्वा विशन्त्व् इन्दवः । RV_1,015.01c मत्सरासस् तदोकसः ॥ RV_1,015.02a मरुतः पिबत ऋतुना पोत्राद् यज्ञम् पुनीतन । RV_1,015.02c यूयं हि ष्ठा सुदानवः ॥ RV_1,015.03a अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना । RV_1,015.03c त्वं हि रत्नधा असि ॥ RV_1,015.04a अग्ने देवां इहा वह सादया योनिषु त्रिषु । RV_1,015.04c परि भूष पिब ऋतुना ॥ RV_1,015.05a ब्राह्मणाद् इन्द्र राधसः पिबा सोमम् ऋतूंर् अनु । RV_1,015.05c तवेद् धि सख्यम् अस्तृतम् ॥ RV_1,015.06a युवं दक्षं धृतव्रत मित्रावरुण दूळभम् । RV_1,015.06c ऋतुना यज्ञम् आशाथे ॥ RV_1,015.07a द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे । RV_1,015.07c यज्ञेषु देवम् ईळते ॥ RV_1,015.08a द्रविणोदा ददातु नो वसूनि यानि शृण्विरे । RV_1,015.08c देवेषु ता वनामहे ॥ RV_1,015.09a द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । RV_1,015.09c नेष्ट्राद् ऋतुभिर् इष्यत ॥ RV_1,015.10a यत् त्वा तुरीयम् ऋतुभिर् द्रविणोदो यजामहे । RV_1,015.10c अध स्मा नो ददिर् भव ॥ RV_1,015.11a अश्विना पिबतम् मधु दीद्यग्नी शुचिव्रता । RV_1,015.11c ऋतुना यज्ञवाहसा ॥ RV_1,015.12a गार्हपत्येन सन्त्य ऋतुना यज्ञनीर् असि । RV_1,015.12c देवान् देवयते यज ॥ RV_1,016.01a आ त्वा वहन्तु हरयो वृषणं सोमपीतये । RV_1,016.01c इन्द्र त्वा सूरचक्षसः ॥ RV_1,016.02a इमा धाना घृतस्नुवो हरी इहोप वक्षतः । RV_1,016.02c इन्द्रं सुखतमे रथे ॥ RV_1,016.03a इन्द्रम् प्रातर् हवामह इन्द्रम् प्रयत्य् अध्वरे । RV_1,016.03c इन्द्रं सोमस्य पीतये ॥ RV_1,016.04a उप नः सुतम् आ गहि हरिभिर् इन्द्र केशिभिः । RV_1,016.04c सुते हि त्वा हवामहे ॥ RV_1,016.05a सेमं न स्तोमम् आ गह्य् उपेदं सवनं सुतम् । RV_1,016.05c गौरो न तृषितः पिब ॥ RV_1,016.06a इमे सोमास इन्दवः सुतासो अधि बर्हिषि । RV_1,016.06c तां इन्द्र सहसे पिब ॥ RV_1,016.07a अयं ते स्तोमो अग्रियो हृदिस्पृग् अस्तु शन्तमः । RV_1,016.07c अथा सोमं सुतम् पिब ॥ RV_1,016.08a विश्वम् इत् सवनं सुतम् इन्द्रो मदाय गच्छति । RV_1,016.08c वृत्रहा सोमपीतये ॥ RV_1,016.09a सेमं नः कामम् आ पृण गोभिर् अश्वैः शतक्रतो । RV_1,016.09c स्तवाम त्वा स्वाध्यः ॥ RV_1,017.01a इन्द्रावरुणयोर् अहं सम्राजोर् अव आ वृणे । RV_1,017.01c ता नो मृळात ईदृशे ॥ RV_1,017.02a गन्तारा हि स्थो ऽवसे हवं विप्रस्य मावतः । RV_1,017.02c धर्तारा चर्षणीनाम् ॥ RV_1,017.03a अनुकामं तर्पयेथाम् इन्द्रावरुण राय आ । RV_1,017.03c ता वां नेदिष्ठम् ईमहे ॥ RV_1,017.04a युवाकु हि शचीनां युवाकु सुमतीनाम् । RV_1,017.04c भूयाम वाजदाव्नाम् ॥ RV_1,017.05a इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् । RV_1,017.05c क्रतुर् भवत्य् उक्थ्यः ॥ RV_1,017.06a तयोर् इद् अवसा वयं सनेम नि च धीमहि । RV_1,017.06c स्याद् उत प्ररेचनम् ॥ RV_1,017.07a इन्द्रावरुण वाम् अहं हुवे चित्राय राधसे । RV_1,017.07c अस्मान् सु जिग्युषस् कृतम् ॥ RV_1,017.08a इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्व् आ । RV_1,017.08c अस्मभ्यं शर्म यच्छतम् ॥ RV_1,017.09a प्र वाम् अश्नोतु सुष्टुतिर् इन्द्रावरुण यां हुवे । RV_1,017.09c याम् ऋधाथे सधस्तुतिम् ॥ RV_1,018.01a सोमानं स्वरणं कृणुहि ब्रह्मणस् पते । RV_1,018.01c कक्षीवन्तं य औशिजः ॥ RV_1,018.02a यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः । RV_1,018.02c स नः सिषक्तु यस् तुरः ॥ RV_1,018.03a मा नः शंसो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । RV_1,018.03c रक्षा णो ब्रह्मणस् पते ॥ RV_1,018.04a स घा वीरो न रिष्यति यम् इन्द्रो ब्रह्मणस् पतिः । RV_1,018.04c सोमो हिनोति मर्त्यम् ॥ RV_1,018.05a त्वं तम् ब्रह्मणस् पते सोम इन्द्रश् च मर्त्यम् । RV_1,018.05c दक्षिणा पात्व् अंहसः ॥ RV_1,018.06a सदसस् पतिम् अद्भुतम् प्रियम् इन्द्रस्य काम्यम् । RV_1,018.06c सनिम् मेधाम् अयासिषम् ॥ RV_1,018.07a यस्माद् ऋते न सिध्यति यज्ञो विपश्चितश् चन । RV_1,018.07c स धीनां योगम् इन्वति ॥ RV_1,018.08a आद् ऋध्नोति हविष्कृतिम् präcaæ कृणोत्य् अध्वरम् । RV_1,018.08c होत्रा देवेषु गच्छति ॥ RV_1,018.09a नराशंसं सुधृष्टमम् अपश्यं सप्रथस्तमम् । RV_1,018.09c दिवो न सद्ममखसम् ॥ RV_1,019.01a प्रति त्यं चारुम् अध्वरं गोपीथाय प्र हूयसे । RV_1,019.01c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.02a नहि देवो न मर्त्यो महस् तव क्रतुम् परः । RV_1,019.02c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.03a ये महो रजसो विदुर् विश्वे देवासो अद्रुहः । RV_1,019.03c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.04a य उग्रा अर्कम् आनृचुर् अनाधृष्टास ओजसा । RV_1,019.04c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.05a ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः । RV_1,019.05c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.06a ये नाकस्याधि रोचने दिवि देवास आसते । RV_1,019.06c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.07a य ईङ्खयन्ति पर्वतान् तिरः समुद्रम् अर्णवम् । RV_1,019.07c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.08a आ ये तन्वन्ति रश्मिभिस् तिरः समुद्रम् ओजसा । RV_1,019.08c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.09a अभि त्वा पूर्वपीतये सृजामि सोम्यम् मधु । RV_1,019.09c मरुद्भिर् अग्न आ गहि ॥ RV_1,020.01a अयं देवाय जन्मने स्तोमो विप्रेभिर् आसया । RV_1,020.01c अकारि रत्नधातमः ॥ RV_1,020.02a य इन्द्राय वचोयुजा ततक्षुर् मनसा हरी । RV_1,020.02c शमीभिर् यज्ञम् आशत ॥ RV_1,020.03a तक्षन् नासत्याभ्याम् परिज्मानं सुखं रथम् । RV_1,020.03c तक्षन् धेनुं सबर्दुघाम् ॥ RV_1,020.04a युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः । RV_1,020.04c ऋभवो विष्ट्य् अक्रत ॥ RV_1,020.05a सं वो मदासो अग्मतेन्द्रेण च मरुत्वता । RV_1,020.05c आदित्येभिश् च राजभिः ॥ RV_1,020.06a उत त्यं चमसं नवं त्वष्टुर् देवस्य निष्कृतम् । RV_1,020.06c अकर्त चतुरः पुनः ॥ RV_1,020.07a ते नो रत्नानि धत्तन त्रिर् आ साप्तानि सुन्वते । RV_1,020.07c एकम्-एकं सुशस्तिभिः ॥ RV_1,020.08a अधारयन्त वह्नयो ऽभजन्त सुकृत्यया । RV_1,020.08c भागं देवेषु यज्ञियम् ॥ RV_1,021.01a इहेन्द्राग्नी उप ह्वये तयोर् इत् स्तोमम् उश्मसि । RV_1,021.01c ता सोमं सोमपातमा ॥ RV_1,021.02a ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः । RV_1,021.02c ता गायत्रेषु गायत ॥ RV_1,021.03a ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे । RV_1,021.03c सोमपा सोमपीतये ॥ RV_1,021.04a उग्रा सन्ता हवामह उपेदं सवनं सुतम् । RV_1,021.04c इन्द्राग्नी एह गच्छताम् ॥ RV_1,021.05a ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् । RV_1,021.05c अप्रजाः सन्त्व् अत्रिणः ॥ RV_1,021.06a तेन सत्येन जागृतम् अधि प्रचेतुने पदे । RV_1,021.06c इन्द्राग्नी शर्म यच्छतम् ॥ RV_1,022.01a प्रातर्युजा वि बोधयाश्विनाव् एह गच्छताम् । RV_1,022.01c अस्य सोमस्य पीतये ॥ RV_1,022.02a या सुरथा रथीतमोभा देवा दिविस्पृशा । RV_1,022.02c अश्विना ता हवामहे ॥ RV_1,022.03a या वां कशा मधुमत्य् अश्विना सूनृतावती । RV_1,022.03c तया यज्ञम् मिमिक्षतम् ॥ RV_1,022.04a नहि वाम् अस्ति दूरके यत्रा रथेन गच्छथः । RV_1,022.04c अश्विना सोमिनो गृहम् ॥ RV_1,022.05a हिरण्यपाणिम् ऊतये सवितारम् उप ह्वये । RV_1,022.05c स चेत्ता देवता पदम् ॥ RV_1,022.06a अपां नपातम् अवसे सवितारम् उप स्तुहि । RV_1,022.06c तस्य व्रतान्य् उश्मसि ॥ RV_1,022.07a विभक्तारं हवामहे वसोश् चित्रस्य राधसः । RV_1,022.07c सवितारं नृचक्षसम् ॥ RV_1,022.08a सखाय आ नि षीदत सविता स्तोम्यो नु नः । RV_1,022.08c दाता राधांसि शुम्भति ॥ RV_1,022.09a अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप । RV_1,022.09c त्वष्टारं सोमपीतये ॥ RV_1,022.10a आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् । RV_1,022.10c वरूत्रीं धिषणां वह ॥ RV_1,022.11a अभि नो देवीर् अवसा महः शर्मणा नृपत्नीः । RV_1,022.11c अच्छिन्नपत्राः सचन्ताम् ॥ RV_1,022.12a इहेन्द्राणीम् उप ह्वये वरुणानीं स्वस्तये । RV_1,022.12c अग्नायीं सोमपीतये ॥ RV_1,022.13a मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । RV_1,022.13c पिपृतां नो भरीमभिः ॥ RV_1,022.14a तयोर् इद् घृतवत् पयो विप्रा रिहन्ति धीतिभिः । RV_1,022.14c गन्धर्वस्य ध्रुवे पदे ॥ RV_1,022.15a स्योना पृथिवि भवानृक्षरा निवेशनी । RV_1,022.15c यच्छा नः शर्म सप्रथः ॥ RV_1,022.16a अतो देवा अवन्तु नो यतो विष्णुर् विचक्रमे । RV_1,022.16c पृथिव्याः सप्त धामभिः ॥ RV_1,022.17a इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदम् । RV_1,022.17c समूळ्हम् अस्य पांसुरे ॥ RV_1,022.18a त्रीणि पदा वि चक्रमे विष्णुर् गोपा अदाभ्यः । RV_1,022.18c अतो धर्माणि धारयन् ॥ RV_1,022.19a विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । RV_1,022.19c इन्द्रस्य युज्यः सखा ॥ RV_1,022.20a तद् विष्णोः परमम् पदं सदा पश्यन्ति सूरयः । RV_1,022.20c दिवीव चक्षुर् आततम् ॥ RV_1,022.21a तद् विप्रासो विपन्यवो जागृवांसः सम् इन्धते । RV_1,022.21c विष्णोर् यत् परमम् पदम् ॥ RV_1,023.01a तीव्राः सोमास आ गह्य् आशीर्वन्तः सुता इमे । RV_1,023.01c वायो तान् प्रस्थितान् पिब ॥ RV_1,023.02a उभा देवा दिविस्पृशेन्द्रवायू हवामहे । RV_1,023.02c अस्य सोमस्य पीतये ॥ RV_1,023.03a इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये । RV_1,023.03c सहस्राक्षा धियस् पती ॥ RV_1,023.04a मित्रं वयं हवामहे वरुणं सोमपीतये । RV_1,023.04c जज्ञाना पूतदक्षसा ॥ RV_1,023.05a ऋतेन याव् ऋतावृधाव् ऋतस्य ज्योतिषस् पती । RV_1,023.05c ता मित्रावरुणा हुवे ॥ RV_1,023.06a वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः । RV_1,023.06c करतां नः सुराधसः ॥ RV_1,023.07a मरुत्वन्तं हवामह इन्द्रम् आ सोमपीतये । RV_1,023.07c सजूर् गणेन तृम्पतु ॥ RV_1,023.08a इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । RV_1,023.08c विश्वे मम श्रुता हवम् ॥ RV_1,023.09a हत वृत्रं सुदानव इन्द्रेण सहसा युजा । RV_1,023.09c मा नो दुःशंस ईशत ॥ RV_1,023.10a विश्वान् देवान् हवामहे मरुतः सोमपीतये । RV_1,023.10c उग्रा हि पृश्निमातरः ॥ RV_1,023.11a जयताम् इव तन्यतुर् मरुताम् एति धृष्णुया । RV_1,023.11c यच् छुभं याथना नरः ॥ RV_1,023.12a हस्काराद् विद्युतस् पर्य् अतो जाता अवन्तु नः । RV_1,023.12c मरुतो मृळयन्तु नः ॥ RV_1,023.13a आ पूषञ् चित्रबर्हिषम् आघृणे धरुणं दिवः । RV_1,023.13c आजा नष्टं यथा पशुम् ॥ RV_1,023.14a पूषा राजानम् आघृणिर् अपगूळ्हं गुहा हितम् । RV_1,023.14c अविन्दच् चित्रबर्हिषम् ॥ RV_1,023.15a उतो स मह्यम् इन्दुभिः षड् युक्तां अनुसेषिधत् । RV_1,023.15c गोभिर् यवं न चर्कृषत् ॥ RV_1,023.16a अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम् । RV_1,023.16c पृञ्चतीर् मधुना पयः ॥ RV_1,023.17a अमूर् या उप सूर्ये याभिर् वा सूर्यः सह । RV_1,023.17c ता नो हिन्वन्त्व् अध्वरम् ॥ RV_1,023.18a अपो देवीर् उप ह्वये यत्र गावः पिबन्ति नः । RV_1,023.18c सिन्धुभ्यः कर्त्वं हविः ॥ RV_1,023.19a अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तये । RV_1,023.19c देवा भवत वाजिनः ॥ RV_1,023.20a अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा । RV_1,023.20c अग्निं च विश्वशम्भुवम् आपश् च विश्वभेषजीः ॥ RV_1,023.21a आपः पृणीत भेषजं वरूथं तन्वे मम । RV_1,023.21c ज्योक् च सूर्यं दृशे ॥ RV_1,023.22a इदम् आपः प्र वहत यत् किं च दुरितम् मयि । RV_1,023.22c यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ॥ RV_1,023.23a आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि । RV_1,023.23c पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ॥ RV_1,023.24a सम् माग्ने वर्चसा सृज सम् प्रजया सम् आयुषा । RV_1,023.24c विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥ RV_1,024.01a कस्य नूनं कतमस्यामृतानाम् मनामहे चारु देवस्य नाम । RV_1,024.01c को नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं च ॥ RV_1,024.02a अग्नेर् वयम् प्रथमस्यामृतानाम् मनामहे चारु देवस्य नाम । RV_1,024.02c स नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं च ॥ RV_1,024.03a अभि त्वा देव सवितर् ईशानं वार्याणाम् । RV_1,024.03c सदावन् भागम् ईमहे ॥ RV_1,024.04a यश् चिद् धि त इत्था भगः शशमानः पुरा निदः । RV_1,024.04c अद्वेषो हस्तयोर् दधे ॥ RV_1,024.05a भगभक्तस्य ते वयम् उद् अशेम तवावसा । RV_1,024.05c मूर्धानं राय आरभे ॥ RV_1,024.06a नहि ते क्षत्रं न सहो न मन्युं वयश् चनामी पतयन्त आपुः । RV_1,024.06c नेमा आपो अनिमिषं चरन्तीर् न ये वातस्य प्रमिनन्त्य् अभ्वम् ॥ RV_1,024.07a अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः । RV_1,024.07c नीचीना स्थुर् उपरि बुध्न एषाम् अस्मे अन्तर् निहिताः केतवः स्युः ॥ RV_1,024.08a उरुं हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ । RV_1,024.08c अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥ RV_1,024.09a शतं ते राजन् भिषजः सहस्रम् उर्वी गभीरा सुमतिष् टे अस्तु । RV_1,024.09c बाधस्व दूरे निरृतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत् ॥ RV_1,024.10a अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद् दिवेयुः । RV_1,024.10c अदब्धानि वरुणस्य व्रतानि विचाकशच् चन्द्रमा नक्तम् एति ॥ RV_1,024.11a तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । RV_1,024.11c अहेळमानो वरुणेह बोध्य् उरुशंस मा न आयुः प्र मोषीः ॥ RV_1,024.12a तद् इन् नक्तं तद् दिवा मह्यम् आहुस् तद् अयं केतो हृद आ वि चष्टे । RV_1,024.12c शुनःशेपो यम् अह्वद् गृभीतः सो अस्मान् राजा वरुणो मुमोक्तु ॥ RV_1,024.13a शुनःशेपो ह्य् अह्वद् गृभीतस् त्रिष्व् आदित्यं द्रुपदेषु बद्धः । RV_1,024.13c अवैनं राजा वरुणः ससृज्याद् विद्वां अदब्धो वि मुमोक्तु पाशान् ॥ RV_1,024.14a अव ते हेळो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः । RV_1,024.14c क्षयन्न् अस्मभ्यम् असुर प्रचेता राजन्न् एनांसि शिश्रथः कृतानि ॥ RV_1,024.15a उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय । RV_1,024.15c अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥ RV_1,025.01a यच् चिद् धि ते विशो यथा प्र देव वरुण व्रतम् । RV_1,025.01c मिनीमसि द्यवि-द्यवि ॥ RV_1,025.02a मा नो वधाय हत्नवे जिहीळानस्य रीरधः । RV_1,025.02c मा हृणानस्य मन्यवे ॥ RV_1,025.03a वि मृळीकाय ते मनो रथीर् अश्वं न संदितम् । RV_1,025.03c गीर्भिर् वरुण सीमहि ॥ RV_1,025.04a परा हि मे विमन्यवः पतन्ति वस्यैष्टये । RV_1,025.04c वयो न वसतीर् उप ॥ RV_1,025.05a कदा क्षत्रश्रियं नरम् आ वरुणं करामहे । RV_1,025.05c मृळीकायोरुचक्षसम् ॥ RV_1,025.06a तद् इत् समानम् आशाते वेनन्ता न प्र युच्छतः । RV_1,025.06c धृतव्रताय दाशुषे ॥ RV_1,025.07a वेदा यो वीनाम् पदम् अन्तरिक्षेण पतताम् । RV_1,025.07c वेद नावः समुद्रियः ॥ RV_1,025.08a वेद मासो धृतव्रतो द्वादश प्रजावतः । RV_1,025.08c वेदा य उपजायते ॥ RV_1,025.09a वेद वातस्य वर्तनिम् उरोर् ऋष्वस्य बृहतः । RV_1,025.09c वेदा ये अध्यासते ॥ RV_1,025.10a नि षसाद धृतव्रतो वरुणः पस्त्यास्व् आ । RV_1,025.10c साम्राज्याय सुक्रतुः ॥ RV_1,025.11a अतो विश्वान्य् अद्भुता चिकित्वां अभि पश्यति । RV_1,025.11c कृतानि या च कर्त्वा ॥ RV_1,025.12a स नो विश्वाहा सुक्रतुर् आदित्यः सुपथा करत् । RV_1,025.12c प्र ण आयूंषि तारिषत् ॥ RV_1,025.13a बिभ्रद् द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् । RV_1,025.13c परि स्पशो नि षेदिरे ॥ RV_1,025.14a न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् । RV_1,025.14c न देवम् अभिमातयः ॥ RV_1,025.15a उत यो मानुषेष्व् आ यशश् चक्रे असाम्य् आ । RV_1,025.15c अस्माकम् उदरेष्व् आ ॥ RV_1,025.16a परा मे यन्ति धीतयो गावो न गव्यूतीर् अनु । RV_1,025.16c इच्छन्तीर् उरुचक्षसम् ॥ RV_1,025.17a सं नु वोचावहै पुनर् यतो मे मध्व् आभृतम् । RV_1,025.17c होतेव क्षदसे प्रियम् ॥ RV_1,025.18a दर्शं नु विश्वदर्शतं दर्शं रथम् अधि क्षमि । RV_1,025.18c एता जुषत मे गिरः ॥ RV_1,025.19a इमम् मे वरुण श्रुधी हवम् अद्या च मृळय । RV_1,025.19c त्वाम् अवस्युर् आ चके ॥ RV_1,025.20a त्वं विश्वस्य मेधिर दिवश् च ग्मश् च राजसि । RV_1,025.20c स यामनि प्रति श्रुधि ॥ RV_1,025.21a उद् उत्तमम् मुमुग्धि नो वि पाशम् मध्यमं चृत । RV_1,025.21c अवाधमानि जीवसे ॥ RV_1,026.01a वसिष्वा हि मियेध्य वस्त्राण्य् ऊर्जाम् पते । RV_1,026.01c सेमं नो अध्वरं यज ॥ RV_1,026.02a नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः । RV_1,026.02c अग्ने दिवित्मता वचः ॥ RV_1,026.03a आ हि ष्मा सूनवे पितापिर् यजत्य् आपये । RV_1,026.03c सखा सख्ये वरेण्यः ॥ RV_1,026.04a आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा । RV_1,026.04c सीदन्तु मनुषो यथा ॥ RV_1,026.05a पूर्व्य होतर् अस्य नो मन्दस्व सख्यस्य च । RV_1,026.05c इमा उ षु श्रुधी गिरः ॥ RV_1,026.06a यच् चिद् धि शश्वता तना देवं-देवं यजामहे । RV_1,026.06c त्वे इद् धूयते हविः ॥ RV_1,026.07a प्रियो नो अस्तु विश्पतिर् होता मन्द्रो वरेण्यः । RV_1,026.07c प्रियाः स्वग्नयो वयम् ॥ RV_1,026.08a स्वग्नयो हि वार्यं देवासो दधिरे च नः । RV_1,026.08c स्वग्नयो मनामहे ॥ RV_1,026.09a अथा न उभयेषाम् अमृत मर्त्यानाम् । RV_1,026.09c मिथः सन्तु प्रशस्तयः ॥ RV_1,026.10a विश्वेभिर् अग्ने अग्निभिर् इमं यज्ञम् इदं वचः । RV_1,026.10c चनो धाः सहसो यहो ॥ RV_1,027.01a अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । RV_1,027.01c सम्राजन्तम् अध्वराणाम् ॥ RV_1,027.02a स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । RV_1,027.02c mŬhvÃæ अस्माकम् बभूयात् ॥ RV_1,027.03a स नो दूराच् चासाच् च नि मर्त्याद् अघायोः । RV_1,027.03c पाहि सदम् इद् विश्वायुः ॥ RV_1,027.04a इमम् ऊ षु त्वम् अस्माकं सनिं गायत्रं नव्यांसम् । RV_1,027.04c अग्ने देवेषु प्र वोचः ॥ RV_1,027.05a आ नो भज परमेष्व् आ वाजेषु मध्यमेषु । RV_1,027.05c शिक्षा वस्वो अन्तमस्य ॥ RV_1,027.06a विभक्तासि चित्रभानो सिन्धोर् ऊर्मा उपाक आ । RV_1,027.06c सद्यो दाशुषे क्षरसि ॥ RV_1,027.07a यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः । RV_1,027.07c स यन्ता शश्वतीर् इषः ॥ RV_1,027.08a नकिर् अस्य सहन्त्य पर्येता कयस्य चित् । RV_1,027.08c वाजो अस्ति श्रवाय्यः ॥ RV_1,027.09a स वाजं विश्वचर्षणिर् अर्वद्भिर् अस्तु तरुता । RV_1,027.09c विप्रेभिर् अस्तु सनिता ॥ RV_1,027.10a जराबोध तद् विविड्ढि विशे-विशे यज्ञियाय । RV_1,027.10c स्तोमं रुद्राय दृशीकम् ॥ RV_1,027.11a स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः । RV_1,027.11c धिये वाजाय हिन्वतु ॥ RV_1,027.12a स रेवां इव विश्पतिर् दैव्यः केतुः शृणोतु नः । RV_1,027.12c उक्थैर् अग्निर् बृहद्भानुः ॥ RV_1,027.13a नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । RV_1,027.13c यजाम देवान् यदि शक्नवाम मा ज्यायसः शंसम् आ वृक्षि देवाः ॥ RV_1,028.01a यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे । RV_1,028.01c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.02a यत्र द्वाव् इव जघनाधिषवण्या कृता । RV_1,028.02c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.03a यत्र नार्य् अपच्यवम् उपच्यवं च शिक्षते । RV_1,028.03c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.04a यत्र मन्थां विबध्नते रश्मीन् यमितवा इव । RV_1,028.04c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.05a यच् चिद् धि त्वं गृहे-गृह उलूखलक युज्यसे । RV_1,028.05c इह द्युमत्तमं वद जयताम् इव दुन्दुभिः ॥ RV_1,028.06a उत स्म ते वनस्पते वातो वि वात्य् अग्रम् इत् । RV_1,028.06c अथो इन्द्राय पातवे सुनु सोमम् उलूखल ॥ RV_1,028.07a आयजी वाजसातमा ता ह्य् उच्चा विजर्भृतः । RV_1,028.07c हरी इवान्धांसि बप्सता ॥ RV_1,028.08a ता नो अद्य वनस्पती ऋष्वाव् ऋष्वेभिः सोतृभिः । RV_1,028.08c इन्द्राय मधुमत् सुतम् ॥ RV_1,028.09a उच् छिष्टं चम्वोर् भर सोमम् पवित्र आ सृज । RV_1,028.09c नि धेहि गोर् अधि त्वचि ॥ RV_1,029.01a यच् चिद् धि सत्य सोमपा अनाशस्ता इव स्मसि । RV_1,029.01c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.02a शिप्रिन् वाजानाम् पते शचीवस् तव दंसना । RV_1,029.02c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.03a नि ष्वापया मिथूदृशा सस्ताम् अबुध्यमाने । RV_1,029.03c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.04a ससन्तु त्या अरातयो बोधन्तु शूर रातयः । RV_1,029.04c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.05a सम् इन्द्र गर्दभम् मृण नुवन्तम् पापयामुया । RV_1,029.05c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.06a पताति कुשּׂणाच्या दूरं वातो वनाद् अधि । RV_1,029.06c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.07a सर्वम् परिक्रोशं जहि जम्भया कृकदाश्वम् । RV_1,029.07c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,030.01a आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् । RV_1,030.01c मंहिष्ठं सिञ्च इन्दुभिः ॥ RV_1,030.02a शतं वा यः शुचीनां सहस्रं वा समाशिराम् । RV_1,030.02c एद् उ निम्नं न रीयते ॥ RV_1,030.03a सं यन् मदाय शुष्मिण एना ह्य् अस्योदरे । RV_1,030.03c समुद्रो न व्यचो दधे ॥ RV_1,030.04a अयम् उ ते सम् अतसि कपोत इव गर्भधिम् । RV_1,030.04c वचस् तच् चिन् न ओहसे ॥ RV_1,030.05a स्तोत्रं राधानाम् पते गिर्वाहो वीर यस्य ते । RV_1,030.05c विभूतिर् अस्तु सूनृता ॥ RV_1,030.06a ऊर्ध्वस् तिष्ठा न ऊतये ऽस्मिन् वाजे शतक्रतो । RV_1,030.06c सम् अन्येषु ब्रवावहै ॥ RV_1,030.07a योगे-योगे तवस्तरं वाजे-वाजे हवामहे । RV_1,030.07c सखाय इन्द्रम् ऊतये ॥ RV_1,030.08a आ घा गमद् यदि श्रवत् सहस्रिणीभिर् ऊतिभिः । RV_1,030.08c वाजेभिर् उप नो हवम् ॥ RV_1,030.09a अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । RV_1,030.09c यं ते पूर्वम् पिता हुवे ॥ RV_1,030.10a तं त्वा वयं विश्ववारा शास्महे पुरुहूत । RV_1,030.10c सखे वसो जरितृभ्यः ॥ RV_1,030.11a अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् । RV_1,030.11c सखे वज्रिन् सखीनाम् ॥ RV_1,030.12a तथा तद् अस्तु सोमपाः सखे वज्रिन् तथा कृणु । RV_1,030.12c यथा त उश्मसीष्टये ॥ RV_1,030.13a रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । RV_1,030.13c क्षुमन्तो याभिर् मदेम ॥ RV_1,030.14a आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णव् इयानः । RV_1,030.14c ऋणोर् अक्षं न चक्र्योः ॥ RV_1,030.15a आ यद् दुवः शतक्रतव् आ कामं जरितॄणाम् । RV_1,030.15c ऋणोर् अक्षं न शचीभिः ॥ RV_1,030.16a शश्वद् इन्द्रः पोप्रुथद्भिर् जिगाय नानदद्भिः शाश्वसद्भिर् धनानि । RV_1,030.16c स नो हिरण्यरथं दंसनावान् स नः सनिता सनये स नो ऽदात् ॥ RV_1,030.17a आश्विनाव् अश्वावत्येषा यातं शवीरया । RV_1,030.17c गोमद् दस्रा हिरण्यवत् ॥ RV_1,030.18a समानयोजनो हि वां रथो दस्राव् अमर्त्यः । RV_1,030.18c समुद्रे अश्विनेयते ॥ RV_1,030.19a न्य् अघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः । RV_1,030.19c परि द्याम् अन्यद् ईयते ॥ RV_1,030.20a कस् त उषः कधप्रिये भुजे मर्तो अमर्त्ये । RV_1,030.20c कं नक्षसे विभावरि ॥ RV_1,030.21a वयं हि ते अमन्मह्य् आन्ताद् आ पराकात् । RV_1,030.21c अश्वे न चित्रे अरुषि ॥ RV_1,030.22a त्वं त्येभिर् आ गहि वाजेभिर् दुहितर् दिवः । RV_1,030.22c अस्मे रयिं नि धारय ॥ RV_1,031.01a त्वम् अग्ने प्रथमो अङ्गिरा ऋषिर् देवो देवानाम् अभवः शिवः सखा । RV_1,031.01c तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः ॥ RV_1,031.02a त्वम् अग्ने प्रथमो अङ्गिरस्तमः कविर् देवानाम् परि भूषसि व्रतम् । RV_1,031.02c विभुर् विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिद् आयवे ॥ RV_1,031.03a त्वम् अग्ने प्रथमो मातरिश्वन आविर् भव सुक्रतूया विवस्वते । RV_1,031.03c अरेजेतां रोदसी होतृवूर्ये ऽसघ्नोर् भारम् अयजो महो वसो ॥ RV_1,031.04a त्वम् अग्ने मनवे द्याम् अवाशयः पुरूरवसे सुकृते सुकृत्तरः । RV_1,031.04c श्वात्रेण yat pitror mucyase pary à त्वा पूर्वम् अनयन्न् आपरम् पुनः ॥ RV_1,031.05a त्वम् अग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः । RV_1,031.05c य आहुतिम् परि वेदा वषट्कृतिम् एकायुर् अग्रे विश आविवाससि ॥ RV_1,031.06a त्वम् अग्ने वृजिनवर्तनिं नरं सक्मन् पिपर्षि विदथे विचर्षणे । RV_1,031.06c यः शूरसाता परितक्म्ये धने दभ्रेभिश् चित् समृता हंसि भूयसः ॥ RV_1,031.07a त्वं तम् अग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवे-दिवे । RV_1,031.07c यस् तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥ RV_1,031.08a त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः । RV_1,031.08c ऋध्याम कर्मापसा नवेन देवैर् द्यावापृथिवी प्रावतं नः ॥ RV_1,031.09a त्वं नो अग्ने पित्रोर् उपस्थ आ देवो देवेष्व् अनवद्य जागृविः । RV_1,031.09c तनूकृद् बोधि प्रमतिश् च कारवे त्वं कल्याण वसु विश्वम् ओपिषे ॥ RV_1,031.10a त्वम् अग्ने प्रमतिस् त्वम् पितासि नस् त्वं वयस्कृत् तव जामयो वयम् । RV_1,031.10c सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपाम् अदाभ्य ॥ RV_1,031.11a त्वाम् अग्ने प्रथमम् आयुम् आयवे देवा अकृण्वन् नहुषस्य विश्पतिम् । RV_1,031.11c इळाम् अकृण्वन् मनुषस्य शासनीम् पितुर् यत् पुत्रो ममकस्य जायते ॥ RV_1,031.12a त्वं नो अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य । RV_1,031.12c त्राता तोकस्य तनये गवाम् अस्य् अनिमेषं रक्षमाणस् तव व्रते ॥ RV_1,031.13a त्वम् अग्ने यज्यवे पायुर् अन्तरो ऽनिषङ्गाय चतुरक्ष इध्यसे । RV_1,031.13c यो रातहव्यो ऽवृकाय धायसे कीरेश् चिन् मन्त्रम् मनसा वनोषि तम् ॥ RV_1,031.14a त्वम् अग्न उरुशंसाय वाघते स्पार्हं यद् रेक्णः परमं वनोषि तत् । RV_1,031.14c आध्रस्य चित् प्रमतिर् उच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥ RV_1,031.15a त्वम् अग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतम् परि पासि विश्वतः । RV_1,031.15c स्वादुक्षद्मा यो वसतौ स्योनकृज् जीवयाजं यजते सोपमा दिवः ॥ RV_1,031.16a इमाम् अग्ने शरणिम् मीमृषो न इमम् अध्वानं यम् अगाम दूरात् । RV_1,031.16c आपिः पिता प्रमतिः सोम्यानाम् भृमिर् अस्य् ऋषिकृन् मर्त्यानाम् ॥ RV_1,031.17a मनुष्वद् अग्ने अङ्गिरस्वद् अङ्गिरो ययातिवत् सदने पूर्ववच् छुचे । RV_1,031.17c अच्छ याह्य् आ वहा दैव्यं जनम् आ सादय बर्हिषि यक्षि च प्रियम् ॥ RV_1,031.18a एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत् ते चकृमा विदा वा । RV_1,031.18c उत प्र णेष्य् अभि वस्यो अस्मान् सं नः सृज सुमत्या वाजवत्या ॥ RV_1,032.01a इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री । RV_1,032.01c अहन्न् अहिम् अन्व् अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ॥ RV_1,032.02a अहन्न् अहिम् पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । RV_1,032.02c वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अव जग्मुर् आपः ॥ RV_1,032.03a वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्व् अपिबत् सुतस्य । RV_1,032.03c आ सायकम् मघवादत्त वज्रम् अहन्न् एनम् प्रथमजाम् अहीनाम् ॥ RV_1,032.04a यद् इन्द्राहन् प्रथमजाम् अहीनाम् आन् मायिनाम् अमिनाः प्रोत मायाः । RV_1,032.04c आत् सूर्यं जनयन् द्याम् उषासं तादीत्ना शत्रुं न किला विवित्से ॥ RV_1,032.05a अहन् वृत्रं वृत्रतरं व्यंसम् इन्द्रो वज्रेण महता वधेन । RV_1,032.05c स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः ॥ RV_1,032.06a अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधम् ऋजीषम् । RV_1,032.06c नातारीद् अस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥ RV_1,032.07a अपाद् अहस्तो अपृतन्यद् इन्द्रम् आस्य वज्रम् अधि सानौ जघान । RV_1,032.07c वृष्णो वध्रिः प्रतिमानम् बुभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः ॥ RV_1,032.08a नदं न भिन्नम् अमुया शयानम् मनो रुहाणा अति यन्त्य् आपः । RV_1,032.08c याश् चिद् वृत्रो महिना पर्यतिष्ठत् तासाम् अहिः पत्सुतःशीर् बभूव ॥ RV_1,032.09a नीचावया अभवद् वृत्रपुत्रेन्द्रो अस्या अव वधर् जभार । RV_1,032.09c उत्तरा सूर् अधरः पुत्र आसीद् दानुः शये सहवत्सा न धेनुः ॥ RV_1,032.10a अतिष्ठन्तीनाम् अनिवेशनानां këÂhÃnÃm मध्ये निहितं शरीरम् । RV_1,032.10c वृत्रस्य निण्यं वि चरन्त्य् आपो दीर्घं तम आशयद् इन्द्रशत्रुः ॥ RV_1,032.11a दासपत्नीर् अहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः । RV_1,032.11c अपाम् बिलम् अपिहितं यद् आसीद् वृत्रं जघन्वां अप तद् ववार ॥ RV_1,032.12a अश्व्यो वारो अभवस् तद् इन्द्र सृके यत् त्वा प्रत्यहन् देव एकः । RV_1,032.12c अजयो गा अजयः शूर सोमम् अवासृजः सर्तवे सप्त सिन्धून् ॥ RV_1,032.13a नास्मै विद्युन् न तन्यतुः सिषेध न याम् मिहम् अकिरद् ध्रादुनिं च । RV_1,032.13c इन्द्रश् च यद् युयुधाते अहिश् चोतापरीभ्यो मघवा वि जिग्ये ॥ RV_1,032.14a अहेर् यातारं कम् अपश्य इन्द्र हृदि यत् ते जघ्नुषो भीर् अगच्छत् । RV_1,032.14c नव च यन् नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥ RV_1,032.15a इन्द्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । RV_1,032.15c सेद् उ राजा क्षयति चर्षणीनाम् अरान् न नेमिः परि ता बभूव ॥ RV_1,033.01a एतायामोप गव्यन्त इन्द्रम् अस्माकं सु प्रमतिं वावृधाति । RV_1,033.01c अनामृणः कुविद् आद् अस्य रायो गवां केतम् परम् आवर्जते नः ॥ RV_1,033.02a उपेद् अहं धनदाम् अप्रतीतं जुष्टां न श्येनो वसतिम् पतामि । RV_1,033.02c इन्द्रं नमस्यन्न् उपमेभिर् अर्कैर् य स्तोतृभ्यो हव्यो अस्ति यामन् ॥ RV_1,033.03a नि सर्वसेन इषुधींर् असक्त सम् अर्यो गा अजति यस्य वष्टि । RV_1,033.03c चोष्कूयमाण इन्द्र भूरि वामम् मा पणिर् भूर् अस्मद् अधि प्रवृद्ध ॥ RV_1,033.04a वधीर् हि दस्युं धनिनं घनेनं एकश् चरन्न् उपशाकेभिर् इन्द्र । RV_1,033.04c धनोर् अधि विषुणक् ते व्य् आयन्न् अयज्वानः सनकाः प्रेतिम् ईयुः ॥ RV_1,033.05a परा चिच् छीर्षा ववृजुस् त इन्द्रायज्वानो यज्वभि स्पर्धमानाः । RV_1,033.05c प्र यद् दिवो हरिव स्थातर् उग्र निर् अव्रतां अधमो रोदस्योः ॥ RV_1,033.06a अयुयुत्सन्न् अनवद्यस्य सेनाम् अयातयन्त क्षितयो नवग्वाः । RV_1,033.06c वृषायुधो न वध्रयो निरष्टाः प्रवद्भिर् इन्द्राच् चितयन्त आयन् ॥ RV_1,033.07a त्वम् एतान् रुदतो जक्षतश् चायोधयो रजस इन्द्र पारे । RV_1,033.07c अवादहो दिव आ दस्युम् उच्चा प्र सुन्वत स्तुवतः शंसम् आवः ॥ RV_1,033.08a चक्राणासः परीणहम् पृथिव्या हिरण्येन मणिना शुम्भमानाः । RV_1,033.08c न हिन्वानासस् तितिरुस् त इन्द्रम् परि स्पशो अदधात् सूर्येण ॥ RV_1,033.09a परि यद् इन्द्र रोदसी उभे अबुभोजीर् महिना विश्वतः सीम् । RV_1,033.09c अमन्यमानां अभि मन्यमानैर् निर् ब्रह्मभिर् अधमो दस्युम् इन्द्र ॥ RV_1,033.10a न ये दिवः पृथिव्या अन्तम् आपुर् न मायाभिर् धनदाम् पर्यभूवन् । RV_1,033.10c युजं वज्रं वृषभश् चक्र इन्द्रो निर् ज्योतिषा तमसो गा अदुक्षत् ॥ RV_1,033.11a अनु स्वधाम् अक्षरन्न् आपो अस्यावर्धत मध्य आ नाव्यानाम् । RV_1,033.11c सध्रीचीनेन मनसा तम् इन्द्र ओजिष्ठेन हन्मनाहन्न् अभि द्यून् ॥ RV_1,033.12a न्य् आविध्यद् इलीबिशस्य दृळ्हा वि शृङ्गिणम् अभिनच् छुष्णम् इन्द्रः । RV_1,033.12c यावत् तरो मघवन् यावद् ओजो वज्रेण शत्रुम् अवधीः पृतन्युम् ॥ RV_1,033.13a अभि सिध्मो अजिगाद् अस्य शत्रून् वि तिग्मेन वृषभेणा पुरो ऽभेत् । RV_1,033.13c सं वज्रेणासृजद् वृत्रम् इन्द्रः प्र स्वाम् मतिम् अतिरच् छाशदानः ॥ RV_1,033.14a आवः कुत्सम् इन्द्र यस्मिञ् चाकन् प्रावो युध्यन्तं वृषभं दशद्युम् । RV_1,033.14c शफच्युतो रेणुर् नक्षत द्याम् उच् छ्वैत्रेयो नृषाह्याय तस्थौ ॥ RV_1,033.15a आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ् छ्वित्र्यं गाम् । RV_1,033.15c ज्योक् चिद् अत्र तस्थिवांसो अक्रञ् छत्रूयताम् अधरा वेदनाकः ॥ RV_1,034.01a त्रिश् चिन् नो अद्या भवतं नवेदसा विभुर् वां याम उत रातिर् अश्विना । RV_1,034.01c युवोर् हि यन्त्रं हिम्येव वाससो ऽभ्यायंसेन्या भवतम् मनीषिभिः ॥ RV_1,034.02a त्रयः पवयो मधुवाहने रथे सोमस्य वेनाम् अनु विश्व इद् विदुः । RV_1,034.02c त्रय स्कम्भास स्कभितास आरभे त्रिर् नक्तं याथस् त्रिर् v अश्विना दिवा ॥ RV_1,034.03a समाने अहन् त्रिर् अवद्यगोहना त्रिर् अद्य यज्ञम् मधुना मिमिक्षतम् । RV_1,034.03c त्रिर् वाजवतीर् इषो अश्विना युवं दोषा अस्मभ्यम् उषसश् च पिन्वतम् ॥ RV_1,034.04a त्रिर् वर्तिर् यातं त्रिर् अनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् । RV_1,034.04c त्रिर् नान्द्यं वहतम् अश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥ RV_1,034.05a त्रिर् नो रयिं वहतम् अश्विना युवं त्रिर् देवताता त्रिर् उतावतं धियः । RV_1,034.05c त्रिः सौभगत्वं त्रिर् उत श्रवांसि नस् त्रिष्ठं वां सूरे दुहिता रुहद् रथम् ॥ RV_1,034.06a त्रिर् नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिर् उ दत्तम् अद्भ्यः । RV_1,034.06c ओमानं शंयोर् ममकाय सूनवे त्रिधातु शर्म वहतं शुभस् पती ॥ RV_1,034.07a त्रिर् नो अश्विना यजता दिवे-दिवे परि त्रिधातु पृथिवीम् अशायतम् । RV_1,034.07c तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥ RV_1,034.08a त्रिर् अश्विना सिन्धुभिः सप्तमातृभिस् त्रय आहावास् त्रेधा हविष् कृतम् । RV_1,034.08c तिस्रः पृथिवीर् उपरि प्रवा दिवो नाकं रक्षेथे द्युभिर् अक्तुभिर् हितम् ॥ RV_1,034.09a क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः । RV_1,034.09c कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥ RV_1,034.10a आ नासत्या गच्छतं हूयते हविर् मध्वः पिबतम् मधुपेभिर् आसभिः । RV_1,034.10c युवोर् हि पूर्वं सवितोषसो रथम् ऋताय चित्रं घृतवन्तम् इष्यति ॥ RV_1,034.11a आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातम् मधुपेयम् अश्विना । RV_1,034.11c प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ RV_1,034.12a आ नो अश्विना त्रिवृता rathenÃrväcaæ रयिं वहतं सुवीरम् । RV_1,034.12c शृण्वन्ता वाम् अवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥ RV_1,035.01a ह्वयाम्य् अग्निम् प्रथमं स्वस्तये ह्वयामि मित्रावरुणाव् इहावसे । RV_1,035.01c ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारम् ऊतये ॥ RV_1,035.02a आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च । RV_1,035.02c हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ RV_1,035.03a याति देवः प्रवता यात्य् उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् । RV_1,035.03c आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः ॥ RV_1,035.04a अभीवृतं कृशनैर् विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् । RV_1,035.04c आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥ RV_1,035.05a वि janä छ्यावाः शितिपादो अख्यन् रथं हिरण्यप्रौगं वहन्तः । RV_1,035.05c शश्वद् विशः सवितुर् दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥ RV_1,035.06a तिस्रो द्यावः सवितुर् द्वा उपस्थां एका यमस्य भुवने virëà। RV_1,035.06c आणिं न रथ्यम् अमृताधि तस्थुर् इह ब्रवीतु य उ तच् चिकेतत् ॥ RV_1,035.07a वि सुपर्णो अन्तरिक्षाण्य् अख्यद् गभीरवेपा असुरः सुनीथः । RV_1,035.07c क्वेदानीं सूर्यः कश् चिकेत कतमां द्यां रश्मिर् अस्या ततान ॥ RV_1,035.08a अष्टौ व्य् अख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् । RV_1,035.08c हिरण्याक्षः सविता देव आगाद् दधद् रत्ना दाशुषे वार्याणि ॥ RV_1,035.09a हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी अन्तर् ईयते । RV_1,035.09c अपामीवाम् बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ॥ RV_1,035.10a हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववां यात्व् अर्वाङ् । RV_1,035.10c अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं गृणानः ॥ RV_1,035.11a ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता अन्तरिक्षे । RV_1,035.11c तेभिर् नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥ RV_1,036.01a प्र वो यह्वम् पुरूणां विशां देवयतीनाम् । RV_1,036.01c अग्निं सूक्तेभिर् वचोभिर् ईमहे यं सीम् इद् अन्य ईळते ॥ RV_1,036.02a जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते । RV_1,036.02c स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥ RV_1,036.03a प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् । RV_1,036.03c महस् ते सतो वि चरन्त्य् अर्चयो दिवि स्पृशन्ति भानवः ॥ RV_1,036.04a देवासस् त्वा वरुणो मित्रो अर्यमा सं दूतम् प्रत्नम् इन्धते । RV_1,036.04c विश्वं सो अग्ने जयति त्वया धनं यस् ते ददाश मर्त्यः ॥ RV_1,036.05a मन्द्रो होता गृहपतिर् अग्ने दूतो विशाम् असि । RV_1,036.05c त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत ॥ RV_1,036.06a त्वे इद् अग्ने सुभगे यविष्ठ्य विश्वम् आ हूयते हविः । RV_1,036.06c स त्वं नो अद्य सुमना उतापरं यक्षि देवान् सुवीर्या ॥ RV_1,036.07a तं घेम् इत्था नमस्विन उप स्वराजम् आसते । RV_1,036.07c होत्राभिर् अग्निम् मनुषः सम् इन्धते तितिर्वांसो अति स्रिधः ॥ RV_1,036.08a घ्नन्तो वृत्रम् अतरन् रोदसी अप उरु क्षयाय चक्रिरे । RV_1,036.08c भुवत् कण्वे वृषा द्युम्न्य् आहुतः क्रन्दद् अश्वो गविष्टिषु ॥ RV_1,036.09a सं सीदस्व महां असि शोचस्व देववीतमः । RV_1,036.09c वि धूमम् अग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतम् ॥ RV_1,036.10a यं त्वा देवासो मनवे दधुर् इह यजिष्ठं हव्यवाहन । RV_1,036.10c यं कण्वो मेध्यातिथिर् धनस्पृतं यं वृषा यम् उपस्तुतः ॥ RV_1,036.11a यम् अग्निम् मेध्यातिथिः कण्व ईध ऋताद् अधि । RV_1,036.11c तस्य प्रेषो दीदियुस् तम् इमा ऋचस् तम् अग्निं वर्धयामसि ॥ RV_1,036.12a रायस् पूर्धि स्वधावो ऽस्ति हि ते ऽग्ने देवेष्व् आप्यम् । RV_1,036.12c त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महां असि ॥ RV_1,036.13a ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । RV_1,036.13c ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥ RV_1,036.14a ऊर्ध्वो नः पाह्य् अंहसो नि केतुना विश्वं सम् अत्रिणं दह । RV_1,036.14c कृधी न Ærdhvä चरथाय जीवसे विदा देवेषु नो दुवः ॥ RV_1,036.15a पाहि नो अग्ने रक्षसः पाहि धूर्तेर् अराव्णः । RV_1,036.15c पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥ RV_1,036.16a घनेव विष्वग् वि जह्य् अराव्णस् तपुर्जम्भ यो अस्मध्रुक् । RV_1,036.16c यो मर्त्यः शिशीते अत्य् अक्तुभिर् मा नः स रिपुर् ईशत ॥ RV_1,036.17a अग्निर् वव्ने सुवीर्यम् अग्निः कण्वाय सौभगम् । RV_1,036.17c अग्निः प्रावन् मित्रोत मेध्यातिथिम् अग्निः साता उपस्तुतम् ॥ RV_1,036.18a अग्निना तुर्वशं यदुम् परावत उग्रादेवं हवामहे । RV_1,036.18c अग्निर् नयन् नववास्त्वम् बृहद्रथं तुर्वीतिं दस्यवे सहः ॥ RV_1,036.19a नि त्वाम् अग्ने मनुर् दधे ज्योतिर् जनाय शश्वते । RV_1,036.19c दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥ RV_1,036.20a त्वेषासो अग्नेर् अमवन्तो अर्चयो भीमासो न प्रतीतये । RV_1,036.20c रक्षस्विनः सदम् इद् यातुमावतो विश्वं सम् अत्रिणं दह ॥ RV_1,037.01a क्रीळं वः शर्धो मारुतम् अनर्वाणं रथेशुभम् । RV_1,037.01c कण्वा अभि प्र गायत ॥ RV_1,037.02a ये पृषतीभिर् ऋष्टिभिः साकं वाशीभिर् अञ्जिभिः । RV_1,037.02c अजायन्त स्वभानवः ॥ RV_1,037.03a इहेव शृण्व एषां कशा हस्तेषु यद् वदान् । RV_1,037.03c नि यामञ् चित्रम् ऋञ्जते ॥ RV_1,037.04a प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे । RV_1,037.04c देवत्तम् ब्रह्म गायत ॥ RV_1,037.05a प्र शंसा गोष्व् अघ्न्यं क्रीळं यच् छर्धो मारुतम् । RV_1,037.05c जम्भे रसस्य वावृधे ॥ RV_1,037.06a को वो वर्षिष्ठ आ नरो दिवश् च ग्मश् च धूतयः । RV_1,037.06c यत् सीम् अन्तं न धूनुथ ॥ RV_1,037.07a नि वो यामाय मानुषो दध्र उग्राय मन्यवे । RV_1,037.07c जिहीत पर्वतो गिरिः ॥ RV_1,037.08a येषाम् अज्मेषु पृथिवी जुजुर्वां इव विश्पतिः । RV_1,037.08c भिया यामेषु रेजते ॥ RV_1,037.09a स्थिरं हि जानम् एषां वयो मातुर् निरेतवे । RV_1,037.09c यत् सीम् अनु द्विता शवः ॥ RV_1,037.10a उद् उ त्ये सूनवो गिरः këÂhà अज्मेष्व् अत्नत । RV_1,037.10c वाश्रा अभिज्ञु यातवे ॥ RV_1,037.11a त्यं चिद् घा दीर्घम् पृथुम् मिहो नपातम् अमृध्रम् । RV_1,037.11c प्र च्यावयन्ति यामभिः ॥ RV_1,037.12a मरुतो यद् ध वो बलं जनां अचुच्यवीतन । RV_1,037.12c गिरींर् अचुच्यवीतन ॥ RV_1,037.13a यद् ध यान्ति मरुतः सं ह ब्रुवते ऽध्वन्न् आ । RV_1,037.13c शृणोति कश् चिद् एषाम् ॥ RV_1,037.14a प्र यात शीभम् आशुभिः सन्ति कण्वेषु वो दुवः । RV_1,037.14c तत्रो षु मादयाध्वै ॥ RV_1,037.15a अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयम् एषाम् । RV_1,037.15c विश्वं चिद् आयुर् जीवसे ॥ RV_1,038.01a कद् ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः । RV_1,038.01c दधिध्वे वृक्तबर्हिषः ॥ RV_1,038.02a क्व नूनं कद् वो अर्थं गन्ता दिवो न पृथिव्याः । RV_1,038.02c क्व वो गावो न रण्यन्ति ॥ RV_1,038.03a क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता । RV_1,038.03c क्वो विश्वानि सौभगा ॥ RV_1,038.04a यद् यूयम् पृश्निमातरो मर्तासः स्यातन । RV_1,038.04c स्तोता वो अमृतः स्यात् ॥ RV_1,038.05a मा वो मृगो न यवसे जरिता भूद् अजोष्यः । RV_1,038.05c पथा यमस्य गाद् उप ॥ RV_1,038.06a मो षु णः परा-परा निरृतिर् दुर्हणा वधीत् । RV_1,038.06c पदीष्ट तृष्णया सह ॥ RV_1,038.07a सत्यं त्वेषा अमवन्तो धन्वञ् चिद् आ रुद्रियासः । RV_1,038.07c मिहं कृण्वन्त्य् अवाताम् ॥ RV_1,038.08a वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति । RV_1,038.08c यद् एषां वृष्टिर् असर्जि ॥ RV_1,038.09a दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन । RV_1,038.09c यत् पृथिवीं व्युन्दन्ति ॥ RV_1,038.10a अध स्वनान् मरुतां विश्वम् आ सद्म पार्थिवम् । RV_1,038.10c अरेजन्त प्र मानुषाः ॥ RV_1,038.11a मरुतो वीळुपाणिभिश् चित्रा रोधस्वतीर् अनु । RV_1,038.11c यातेम् अखिद्रयामभिः ॥ RV_1,038.12a स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् । RV_1,038.12c सुसंस्कृता अभीशवः ॥ RV_1,038.13a अच्छा वदा तना गिरा जरायै ब्रह्मणस् पतिम् । RV_1,038.13c अग्निम् मित्रं न दर्शतम् ॥ RV_1,038.14a मिमीहि श्लोकम् आस्ये पर्जन्य इव ततनः । RV_1,038.14c गाय गायत्रम् उक्थ्यम् ॥ RV_1,038.15a वन्दस्व मारुतं गणं त्वेषम् पनस्युम् अर्किणम् । RV_1,038.15c अस्मे वृद्धा असन्न् इह ॥ RV_1,039.01a प्र यद् इत्था परावतः शोचिर् न मानम् अस्यथ । RV_1,039.01c कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥ RV_1,039.02a स्थिरा वः सन्त्व् आयुधा पराणुदे वीळू उत प्रतिष्कभे । RV_1,039.02c युष्माकम् अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥ RV_1,039.03a परा ह यत् स्थिरं हथ नरो वर्तयथा गुरु । RV_1,039.03c वि याथन वनिनः पृथिव्या व्य् आशाः पर्वतानाम् ॥ RV_1,039.04a नहि वः शत्रुर् विविदे अधि द्यवि न भूम्यां रिशादसः । RV_1,039.04c युष्माकम् अस्तु तविषी तना युजा रुद्रासो नू चिद् आधृषे ॥ RV_1,039.05a प्र वेपयन्ति पर्वतान् वि विञ्चन्ति वनस्पतीन् । RV_1,039.05c प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥ RV_1,039.06a उपो रथेषु पृषतीर् अयुग्ध्वम् प्रष्टिर् वहति रोहितः । RV_1,039.06c आ वो यामाय पृथिवी चिद् अश्रोद् अबीभयन्त मानुषाः ॥ RV_1,039.07a आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे । RV_1,039.07c गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥ RV_1,039.08a युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते । RV_1,039.08c वि तं युयोत शवसा व्य् ओजसा वि युष्माकाभिर् ऊतिभिः ॥ RV_1,039.09a असामि हि प्रयज्यवः कण्वं दद प्रचेतसः । RV_1,039.09c असामिभिर् मरुत आ न ऊतिभिर् गन्ता वृष्टिं न विद्युतः ॥ RV_1,039.10a असाम्य् ओजो बिभृथा सुदानवो ऽसामि धूतयः शवः । RV_1,039.10c ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥ RV_1,040.01a उत् तिष्ठ ब्रह्मणस् पते देवयन्तस् त्वेमहे । RV_1,040.01c उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर् भवा सचा ॥ RV_1,040.02a त्वाम् इद् धि सहसस् पुत्र मर्त्य उपब्रूते धने हिते । RV_1,040.02c सुवीर्यम् मरुत आ स्वश्व्यं दधीत यो व आचके ॥ RV_1,040.03a प्रइतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता । RV_1,040.03c अच्छा वीरं नर्यम् पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥ RV_1,040.04a यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः । RV_1,040.04c तस्मा इळां सुवीराम् आ यजामहे सुप्रतूर्तिम् अनेहसम् ॥ RV_1,040.05a प्र नूनम् ब्रह्मणस् पतिर् मन्त्रं वदत्य् उक्थ्यम् । RV_1,040.05c यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥ RV_1,040.06a तम् इद् वोचेमा विदथेषु शम्भुवम् मन्त्रं देवा अनेहसम् । RV_1,040.06c इमां च वाचम् प्रतिहर्यथा नरो विश्वेद् वामा वो अश्नवत् ॥ RV_1,040.07a को देवयन्तम् अश्नवज् जनं को वृक्तबर्हिषम् । RV_1,040.07c प्र-प्र दाश्वान् पस्त्याभिर् अस्थितान्तर्वावत् क्षयं दधे ॥ RV_1,040.08a उप क्षत्रम् पृञ्चीत हन्ति राजभिर् भये चित् सुक्षितिं दधे । RV_1,040.08c नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥ RV_1,041.01a यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । RV_1,041.01c नू चित् स दभ्यते जनः ॥ RV_1,041.02a यम् बाहुतेव पिप्रति पान्ति मर्त्यं रिषः । RV_1,041.02c अरिष्टः सर्व एधते ॥ RV_1,041.03a वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् । RV_1,041.03c नयन्ति दुरिता तिरः ॥ RV_1,041.04a सुगः पन्था अनृक्षर आदित्यास ऋतं यते । RV_1,041.04c नात्रावखादो अस्ति वः ॥ RV_1,041.05a यं यज्ञं नयथा नर आदित्या ऋजुना पथा । RV_1,041.05c प्र वः स धीतये नशत् ॥ RV_1,041.06a स रत्नम् मर्त्यो वसु विश्वं तोकम् उत त्मना । RV_1,041.06c अच्छा गच्छत्य् अस्तृतः ॥ RV_1,041.07a कथा राधाम सखाय स्तोमम् मित्रस्यार्यम्णः । RV_1,041.07c महि प्सरो वरुणस्य ॥ RV_1,041.08a मा वो घ्नन्तम् मा शपन्तम् प्रति वोचे देवयन्तम् । RV_1,041.08c सुम्नैर् इद् व आ विवासे ॥ RV_1,041.09a चतुरश् चिद् ददमानाद् बिभीयाद् आ निधातोः । RV_1,041.09c न दुरुक्ताय स्पृहयेत् ॥ RV_1,042.01a सम् पूषन्न् अध्वनस् तिर व्य् अंहो विमुचो नपात् । RV_1,042.01c सक्ष्वा देव प्र णस् पुरः ॥ RV_1,042.02a यो नः पूषन्न् अघो वृको दुःशेव आदिदेशति । RV_1,042.02c अप स्म तम् पथो जहि ॥ RV_1,042.03a अप त्यम् परिपन्थिनम् मुषीवाणं हुरश्चितम् । RV_1,042.03c दूरम् अधि स्रुतेर् अज ॥ RV_1,042.04a त्वं तस्य द्वयाविनो ऽघशंसस्य कस्य चित् । RV_1,042.04c पदाभि तिष्ठ तपुषिम् ॥ RV_1,042.05a आ तत् ते दस्र मन्तुमः पूषन्न् अवो वृणीमहे । RV_1,042.05c येन पितॄन् अचोदयः ॥ RV_1,042.06a अधा नो विश्वसौभग हिरण्यवाशीमत्तम । RV_1,042.06c धनानि सुषणा कृधि ॥ RV_1,042.07a अति नः सश्चतो नय सुगा नः सुपथा कृणु । RV_1,042.07c पूषन्न् इह क्रतुं विदः ॥ RV_1,042.08a अभि सूयवसं नय न नवज्वारो अध्वने । RV_1,042.08c पूषन्न् इह क्रतुं विदः ॥ RV_1,042.09a शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्य् उदरम् । RV_1,042.09c पूषन्न् इह क्रतुं विदः ॥ RV_1,042.10a न पूषणम् मेथामसि सूक्तैर् अभि गृणीमसि । RV_1,042.10c वसूनि दस्मम् ईमहे ॥ RV_1,043.01a कद् रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे । RV_1,043.01c वोचेम शन्तमं हृदे ॥ RV_1,043.02a यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे । RV_1,043.02c यथा तोकाय रुद्रियम् ॥ RV_1,043.03a यथा नो मित्रो वरुणो यथा रुद्रश् चिकेतति । RV_1,043.03c यथा विश्वे सजोषसः ॥ RV_1,043.04a गाथपतिम् मेधपतिं रुद्रं jalëabhe«ajam । RV_1,043.04c तच् छंयोः सुम्नम् ईमहे ॥ RV_1,043.05a यः शुक्र इव सूर्यो हिरण्यम् इव रोचते । RV_1,043.05c श्रेष्ठो देवानां वसुः ॥ RV_1,043.06a शं नः करत्य् अर्वते सुगम् मेषाय मेष्ये । RV_1,043.06c नृभ्यो नारिभ्यो गवे ॥ RV_1,043.07a अस्मे सोम श्रियम् अधि नि धेहि शतस्य नृणाम् । RV_1,043.07c महि श्रवस् तुविनृम्णम् ॥ RV_1,043.08a मा नः सोमपरिबाधो मारातयो जुहुरन्त । RV_1,043.08c आ न इन्दो वाजे भज ॥ RV_1,043.09a यास् ते प्रजा अमृतस्य परस्मिन् धामन्न् ऋतस्य । RV_1,043.09c मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥ RV_1,044.01a अग्ने विवस्वद् उषसश् चित्रं राधो अमर्त्य । RV_1,044.01c आ दाशुषे जातवेदो वहा त्वम् अद्या देवां उषर्बुधः ॥ RV_1,044.02a जुष्टो हि दूतो असि हव्यवाहनो ऽग्ने रथीर् अध्वराणाम् । RV_1,044.02c सजूर् अश्विभ्याम् उषसा सुवीर्यम् अस्मे धेहि श्रवो बृहत् ॥ RV_1,044.03a अद्या दूतं वृणीमहे वसुम् अग्निम् पुरुप्रियम् । RV_1,044.03c धूमकेतुम् bhíjÅkaæ व्युष्टिषु यज्ञानाम् अध्वरश्रियम् ॥ RV_1,044.04a श्रेष्ठं यविष्ठम् अतिथिं स्वाहुतं जुष्टं जनाय दाशुषे । RV_1,044.04c देवां अच्छा यातवे जातवेदसम् अग्निम् ईळे व्युष्टिषु ॥ RV_1,044.05a स्तविष्यामि त्वाम् अहं विश्वस्यामृत भोजन । RV_1,044.05c अग्ने त्रातारम् अमृतम् मियेध्य यजिष्ठं हव्यवाहन ॥ RV_1,044.06a सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः । RV_1,044.06c प्रस्कण्वस्य प्रतिरन्न् आयुर् जीवसे नमस्या दैव्यं जनम् ॥ RV_1,044.07a होतारं विश्ववेदसं सं हि त्वा विश इन्धते । RV_1,044.07c स आ वह पुरुहूत प्रचेतसो ऽग्ने देवां इह द्रवत् ॥ RV_1,044.08a सवितारम् उषसम् अश्विना भगम् अग्निं व्युष्टिषु क्षपः । RV_1,044.08c कण्वासस् त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥ RV_1,044.09a पतिर् ह्य् अध्वराणाम् अग्ने दूतो विशाम् असि । RV_1,044.09c उषर्बुध आ वह सोमपीतये देवां अद्य स्वर्दृशः ॥ RV_1,044.10a अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः । RV_1,044.10c असि ग्रामेष्व् अविता पुरोहितो ऽसि यज्ञेषु मानुषः ॥ RV_1,044.11a नि त्वा यज्ञस्य साधनम् अग्ने होतारम् ऋत्विजम् । RV_1,044.11c मनुष्वद् देव धीमहि प्रचेतसं जीरं दूतम् अमर्त्यम् ॥ RV_1,044.12a यद् देवानाम् मित्रमहः पुरोहितो ऽन्तरो यासि दूत्यम् । RV_1,044.12c सिन्धोर् इव प्रस्वनितास ऊर्मयो ऽग्नेर् भ्राजन्ते अर्चयः ॥ RV_1,044.13a श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः । RV_1,044.13c आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥ RV_1,044.14a शृण्वन्तु स्तोमम् मरुतः सुदानवो ऽग्निजिह्वा ऋतावृधः । RV_1,044.14c पिबतु सोमं वरुणो धृतव्रतो ऽश्विभ्याम् उषसा सजूः ॥ RV_1,045.01a त्वम् अग्ने वसूंर् इह रुद्रां आदित्यां उत । RV_1,045.01c यजा स्वध्वरं जनम् मनुजातं घृतप्रुषम् ॥ RV_1,045.02a श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः । RV_1,045.02c तान् रोहिदश्व गिर्वणस् त्रयस्त्रिंशतम् आ वह ॥ RV_1,045.03a प्रियमेधवद् अत्रिवज् जातवेदो विरूपवत् । RV_1,045.03c अङ्गिरस्वन् महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥ RV_1,045.04a महिकेरव ऊतये प्रियमेधा अहूषत । RV_1,045.04c राजन्तम् अध्वराणाम् अग्निं शुक्रेण शोचिषा ॥ RV_1,045.05a घृताहवन सन्त्येमा उ षु श्रुधी गिरः । RV_1,045.05c याभिः कण्वस्य सूनवो हवन्ते ऽवसे त्वा ॥ RV_1,045.06a त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । RV_1,045.06c शोचिष्केशम् पुरुप्रियाग्ने हव्याय वोळ्हवे ॥ RV_1,045.07a नि त्वा होतारम् ऋत्विजं दधिरे वसुवित्तमम् । RV_1,045.07c श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥ RV_1,045.08a आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः । RV_1,045.08c बृहद् भा बिभ्रतो हविर् अग्ने मर्ताय दाशुषे ॥ RV_1,045.09a प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य । RV_1,045.09c इहाद्य दैव्यं जनम् बर्हिर् आ सादया वसो ॥ RV_1,045.10a arväcaæ दैव्यं जनम् अग्ने यक्ष्व सहूतिभिः । RV_1,045.10c अयं सोमः सुदानवस् तम् पात तिरोअह्न्यम् ॥ RV_1,046.01a एषो उषा अपूर्व्या व्य् उच्छति प्रिया दिवः । RV_1,046.01c स्तुषे वाम् अश्विना बृहत् ॥ RV_1,046.02a या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । RV_1,046.02c धिया देवा वसुविदा ॥ RV_1,046.03a वच्यन्ते वां ककुहासो जूर्णायाम् अधि विष्टपि । RV_1,046.03c यद् वां रथो विभिष् पतात् ॥ RV_1,046.04a हविषा जारो अपाम् पिपर्ति पपुरिर् नरा । RV_1,046.04c पिता कुटस्य चर्षणिः ॥ RV_1,046.05a आदारो वाम् मतीनां नासत्या मतवचसा । RV_1,046.05c पातं सोमस्य धृष्णुया ॥ RV_1,046.06a या नः पीपरद् अश्विना ज्योतिष्मती तमस् तिरः । RV_1,046.06c ताम् अस्मे रासाथाम् इषम् ॥ RV_1,046.07a आ नो नावा मतीनां यातम् पाराय गन्तवे । RV_1,046.07c युञ्जाथाम् अश्विना रथम् ॥ RV_1,046.08a अरित्रं वां दिवस् पृथु तीर्थे सिन्धूनां रथः । RV_1,046.08c धिया युयुज्र इन्दवः ॥ RV_1,046.09a दिवस् कण्वास इन्दवो वसु सिन्धूनाम् पदे । RV_1,046.09c स्वं वव्रिं कुह धित्सथः ॥ RV_1,046.10a अभूद् उ भा उ अंशवे हिरण्यम् प्रति सूर्यः । RV_1,046.10c व्य् अख्यज् जिह्वयासितः ॥ RV_1,046.11a अभूद् उ पारम् एतवे पन्था ऋतस्य साधुया । RV_1,046.11c अदर्शि वि स्रुतिर् दिवः ॥ RV_1,046.12a तत्-तद् इद् अश्विनोर् अवो जरिता प्रति भूषति । RV_1,046.12c मदे सोमस्य पिप्रतोः ॥ RV_1,046.13a वावसाना विवस्वति सोमस्य पीत्या गिरा । RV_1,046.13c मनुष्वच् छम्भू आ गतम् ॥ RV_1,046.14a युवोर् उषा अनु श्रियम् परिज्मनोर् उपाचरत् । RV_1,046.14c ऋता वनथो अक्तुभिः ॥ RV_1,046.15a उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् । RV_1,046.15c अविद्रियाभिर् ऊतिभिः ॥ RV_1,047.01a अयं वाम् मधुमत्तमः सुतः सोम ऋतावृधा । RV_1,047.01c तम् अश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥ RV_1,047.02a त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातम् अश्विना । RV_1,047.02c कण्वासो वाम् ब्रह्म कृण्वन्त्य् अध्वरे तेषां सु शृणुतं हवम् ॥ RV_1,047.03a अश्विना मधुमत्तमम् पातं सोमम् ऋतावृधा । RV_1,047.03c अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसम् उप गच्छतम् ॥ RV_1,047.04a त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञम् मिमिक्षतम् । RV_1,047.04c कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥ RV_1,047.05a याभिः कण्वम् अभिष्टिभिः प्रावतं युवम् अश्विना । RV_1,047.05c ताभिः ष्व् अस्मां अवतं शुभस् पती पातं सोमम् ऋतावृधा ॥ RV_1,047.06a सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतम् अश्विना । RV_1,047.06c रयिं समुद्राद् uta và divas pary asme dhattam पुरुस्पृहम् ॥ RV_1,047.07a यन् नासत्या परावति यद् वा स्थो अधि तुर्वशे । RV_1,047.07c अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥ RV_1,047.08a arväcà वां सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप । RV_1,047.08c इषम् पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥ RV_1,047.09a तेन नासत्या गतं रथेन सूर्यत्वचा । RV_1,047.09c येन शश्वद् ऊहथुर् दाशुषे वसु मध्वः सोमस्य पीतये ॥ RV_1,047.10a उक्थेभिर् अर्वाग् अवसे पुरूवसू अर्कैश् च नि ह्वयामहे । RV_1,047.10c शश्वत् कण्वानां सदसि प्रिये हि कं सोमम् पपथुर् अश्विना ॥ RV_1,048.01a सह वामेन न उषो व्य् उच्छा दुहितर् दिवः । RV_1,048.01c सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥ RV_1,048.02a अश्वावतीर् गोमतीर् विश्वसुविदो भूरि च्यवन्त वस्तवे । RV_1,048.02c उद् ईरय प्रति मा सूनृता उषश् चोद राधो मघोनाम् ॥ RV_1,048.03a उवासोषा उच्छाच् च नु देवी जीरा रथानाम् । RV_1,048.03c ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥ RV_1,048.04a उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः । RV_1,048.04c अत्राह तत् कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥ RV_1,048.05a आ घा योषेव सूनर्य् उषा याति प्रभुञ्जती । RV_1,048.05c जरयन्ती वृजनम् पद्वद् ईयत उत् पातयति पक्षिणः ॥ RV_1,048.06a वि या सृजति समनं व्य् अर्थिनः पदं न वेत्य् ओदती । RV_1,048.06c वयो नकिष् टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥ RV_1,048.07a एषायुक्त परावतः सूर्यस्योदयनाद् अधि । RV_1,048.07c शतं रथेभिः सुभगोषा इयं वि यात्य् अभि मानुषान् ॥ RV_1,048.08a विश्वम् अस्या नानाम चक्षसे जगज् ज्योतिष् कृणोति सूनरी । RV_1,048.08c अप द्वेषो मघोनी दुहिता दिव उषा उच्छद् अप स्रिधः ॥ RV_1,048.09a उष आ भाहि भानुना चन्द्रेण दुहितर् दिवः । RV_1,048.09c आवहन्ती भूर्य् अस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥ RV_1,048.10a विश्वस्य हि प्राणनं जीवनं त्वे वि यद् उच्छसि सूनरि । RV_1,048.10c सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥ RV_1,048.11a उषो वाजं हि वंस्व यश् चित्रो मानुषे जने । RV_1,048.11c तेना वह सुकृतो अध्वरां उप ये त्वा गृणन्ति वह्नयः ॥ RV_1,048.12a विश्वान् देवां आ वह सोमपीतये ऽन्तरिक्षाद् उषस् त्वम् । RV_1,048.12c सास्मासु धा गोमद् अश्वावद् उक्थ्यम् उषो वाजं सुवीर्यम् ॥ RV_1,048.13a यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत । RV_1,048.13c सा नो रयिं विश्ववारं सुपेशसम् उषा ददातु सुग्म्यम् ॥ RV_1,048.14a ये चिद् धि त्वाम् ऋषयः पूर्व ऊतये जुहूरे ऽवसे महि । RV_1,048.14c सा न स्तोमां अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥ RV_1,048.15a उषो यद् अद्य भानुना वि द्वाराव् ऋणवो दिवः । RV_1,048.15c प्र नो यच्छताद् अवृकम् पृथु च्छर्दिः प्र देवि गोमतीर् इषः ॥ RV_1,048.16a सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा सम् इळाभिर् आ । RV_1,048.16c सं द्युम्नेन विश्वतुरोषो महि सं वाजैर् वाजिनीवति ॥ RV_1,049.01a उषो भद्रेभिर् आ गहि दिवश् चिद् रोचनाद् अधि । RV_1,049.01c वहन्त्व् अरुणप्सव उप त्वा सोमिनो गृहम् ॥ RV_1,049.02a सुपेशसं सुखं रथं यम् अध्यस्था उषस् त्वम् । RV_1,049.02c तेना सुश्रवसं जनम् प्रावाद्य दुहितर् दिवः ॥ RV_1,049.03a वयश् चित् ते पतत्रिणो द्विपच् चतुष्पद् अर्जुनि । RV_1,049.03c उषः प्रारन्न् ऋतूंर् अनु दिवो अन्तेभ्यस् परि ॥ RV_1,049.04a व्युच्छन्ती हि रश्मिभिर् विश्वम् आभासि रोचनम् । RV_1,049.04c तां त्वाम् उषर् वसूयवो गीर्भिः कण्वा अहूषत ॥ RV_1,050.01a उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । RV_1,050.01c दृशे विश्वाय सूर्यम् ॥ RV_1,050.02a अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः । RV_1,050.02c सूराय विश्वचक्षसे ॥ RV_1,050.03a अदृश्रम् अस्य केतवो वि रश्मयो जनां अनु । RV_1,050.03c भ्राजन्तो अग्नयो यथा ॥ RV_1,050.04a तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । RV_1,050.04c विश्वम् आ भासि रोचनम् ॥ RV_1,050.05a प्रत्यङ् देवानां विशः प्रत्यङ्ङ् उद् एषि मानुषान् । RV_1,050.05c प्रत्यङ् विश्वं स्वर् दृशे ॥ RV_1,050.06a येना पावक चक्षसा भुरण्यन्तं जनां अनु । RV_1,050.06c त्वं वरुण पश्यसि ॥ RV_1,050.07a वि द्याम् एषि रजस् पृथ्व् अहा मिमानो अक्तुभिः । RV_1,050.07c पश्यञ् जन्मानि सूर्य ॥ RV_1,050.08a सप्त त्वा हरितो रथे वहन्ति देव सूर्य । RV_1,050.08c शोचिष्केशं विचक्षण ॥ RV_1,050.09a अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । RV_1,050.09c ताभिर् याति स्वयुक्तिभिः ॥ RV_1,050.10a उद् वयं तमसस् परि ज्योतिष् पश्यन्त उत्तरम् । RV_1,050.10c देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥ RV_1,050.11a उद्यन्न् अद्य मित्रमह आरोहन्न् उत्तरां दिवम् । RV_1,050.11c हृद्रोगम् मम सूर्य हरिमाणं च नाशय ॥ RV_1,050.12a शुकेषु मे हरिमाणं रोपणाकासु दध्मसि । RV_1,050.12c अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥ RV_1,050.13a उद् अगाद् अयम् आदित्यो विश्वेन सहसा सह । RV_1,050.13c द्विषन्तम् मह्यं रन्धयन् मो अहं द्विषते रधम् ॥ RV_1,051.01a अभि त्यम् मेषम् पुरुहूतम् ऋग्मियम् इन्द्रं गीर्भिर् मदता वस्वो अर्णवम् । RV_1,051.01c यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठम् अभि विप्रम् अर्चत ॥ RV_1,051.02a अभीम् अवन्वन् स्वभिष्टिम् ऊतयो ऽन्तरिक्षप्रां तविषीभिर् आवृतम् । RV_1,051.02c इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥ RV_1,051.03a त्वं गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अपोतात्रये शतदुरेषु गातुवित् । RV_1,051.03c ससेन चिद् विमदायावहो वस्व् आजाव् अद्रिं वावसानस्य नर्तयन् ॥ RV_1,051.04a त्वम् अपाम् अपिधानावृणोर् अपाधारयः पर्वते दानुमद् वसु । RV_1,051.04c वृत्रं यद् इन्द्र शवसावधीर् अहिम् आद् इत् सूर्यं दिव्य् आरोहयो दृशे ॥ RV_1,051.05a त्वम् मायाभिर् अप मायिनो ऽधमः स्वधाभिर् ये अधि शुप्ताव् अजुह्वत । RV_1,051.05c त्वम् पिप्रोर् नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्व् आविथ ॥ RV_1,051.06a त्वं कुत्सं शुष्णहत्येष्व् आविथारन्धयो ऽतिथिग्वाय शम्बरम् । RV_1,051.06c महान्तं चिद् अर्बुदं नि क्रमीः पदा सनाद् एव दस्युहत्याय जज्ञिषे ॥ RV_1,051.07a त्वे विश्वा तविषी सध्र्यग् घिता तव राधः सोमपीथाय हर्षते । RV_1,051.07c तव वज्रश् चिकिते बाह्वोर् हितो वृश्चा शत्रोर् अव विश्वानि वृष्ण्या ॥ RV_1,051.08a वि जानीह्य् आर्यान् ये च दस्यवो बर्हिष्मते रन्धया शासद् अव्रतान् । RV_1,051.08c शाकी भव यजमानस्य चोदिता विश्वेत् ता ते सधमादेषु चाकन ॥ RV_1,051.09a अनुव्रताय रन्धयन्न् अपव्रतान् आभूभिर् इन्द्रः श्नथयन्न् अनाभुवः । RV_1,051.09c वृद्धस्य चिद् वर्धतो द्याम् इनक्षत स्तवानो वम्रो वि जघान संदिहः ॥ RV_1,051.10a तक्षद् यत् त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः । RV_1,051.10c आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणम् अवहन्न् अभि श्रवः ॥ RV_1,051.11a मन्दिष्ट यद् उशने काव्ये सचां इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति । RV_1,051.11c उग्रो ययिं निर् अपः स्रोतसासृजद् वि शुष्णस्य दृंहिता ऐरयत् पुरः ॥ RV_1,051.12a आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे । RV_1,051.12c इन्द्र यथा सुतसोमेषु चाकनो ऽनर्वाणं श्लोकम् आ रोहसे दिवि ॥ RV_1,051.13a अददा अर्भाम् महते वचस्यवे कक्षीवते वृचयाम् इन्द्र सुन्वते । RV_1,051.13c मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत् ता ते सवनेषु प्रवाच्या ॥ RV_1,051.14a इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः । RV_1,051.14c अश्वयुर् गव्यू रथयुर् वसूयुर् इन्द्र इद् रायः क्षयति प्रयन्ता ॥ RV_1,051.15a इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसे ऽवाचि । RV_1,051.15c अस्मिन्न् इन्द्र वृजने सर्ववीराः स्मत् सूरिभिस् तव शर्मन् स्याम ॥ RV_1,052.01a त्यं सु मेषम् महया स्वर्विदं शतं यस्य सुभ्वः साकम् ईरते । RV_1,052.01c अत्यं न वाजं हवनस्यदं रथम् एन्द्रं ववृत्याम् अवसे सुवृक्तिभिः ॥ RV_1,052.02a स पर्वतो न धरुणेष्व् अच्युतः सहस्रमूतिस् तविषीषु वावृधे । RV_1,052.02c इन्द्रो यद् वृत्रम् अवधीन् नदीवृतम् उब्जन्न् अर्णांसि जर्हृषाणो अन्धसा ॥ RV_1,052.03a स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः । RV_1,052.03c इन्द्रं तम् अह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिर् अन्धसः ॥ RV_1,052.04a आ यम् पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः । RV_1,052.04c तं वृत्रहत्ये अनु तस्थुर् ऊतयः शुष्मा इन्द्रम् अवाता अह्रुतप्सवः ॥ RV_1,052.05a अभि स्ववृष्टिम् मदे अस्य युध्यतो रघ्वीर् इव प्रवणे सस्रुर् ऊतयः । RV_1,052.05c इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य परिधींर् इव त्रितः ॥ RV_1,052.06a परीं घृणा चरति तित्विषे शवो ऽपो वृत्वी रजसो बुध्नम् आशयत् । RV_1,052.06c वृत्रस्य यत् प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोर् इन्द्र तन्यतुम् ॥ RV_1,052.07a ह्रदं न हि त्वा न्यृषन्त्य् ऊर्मयो ब्रह्माणीन्द्र तव यानि वर्धना । RV_1,052.07c त्वष्टा चित् ते युज्यं वावृधे शवस् ततक्ष वज्रम् अभिभूत्योजसम् ॥ RV_1,052.08a जघन्वां उ हरिभिः सम्भृतक्रतव् इन्द्र वृत्रम् मनुषे गातुयन्न् अपः । RV_1,052.08c अयच्छथा बाह्वोर् वज्रम् आयसम् अधारयो दिव्य् आ सूर्यं दृशे ॥ RV_1,052.09a बृहत् स्वश्चन्द्रम् अमवद् यद् उक्थ्यम् अकृण्वत भियसा रोहणं दिवः । RV_1,052.09c यन् मानुषप्रधना इन्द्रम् ऊतयः स्वर् नृषाचो मरुतो ऽमदन्न् अनु ॥ RV_1,052.10a द्यौश् चिद् अस्यामवां अहेः स्वनाद् अयोयवीद् भियसा वज्र इन्द्र ते । RV_1,052.10c वृत्रस्य यद् बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच् छिरः ॥ RV_1,052.11a यद् इन् न्व् इन्द्र पृथिवी दशभुजिर् अहानि विश्वा ततनन्त कृष्टयः । RV_1,052.11c अत्राह ते मघवन् विश्रुतं सहो द्याम् अनु शवसा बर्हणा भुवत् ॥ RV_1,052.12a त्वम् अस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः । RV_1,052.12c चकृषे भूमिम् प्रतिमानम् ओजसो ऽपः स्वः परिभूर् एष्य् आ दिवम् ॥ RV_1,052.13a त्वम् भुवः प्रतिमानम् पृथिव्या ऋष्ववीरस्य बृहतः पतिर् भूः । RV_1,052.13c विश्वम् आप्रा अन्तरिक्षम् महित्वा सत्यम् अद्धा नकिर् अन्यस् त्वावान् ॥ RV_1,052.14a न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तम् आनशुः । RV_1,052.14c नोत स्ववृष्टिम् मदे अस्य युध्यत एको अन्यच् चकृषे विश्वम् आनुषक् ॥ RV_1,052.15a आर्चन्न् अत्र मरुतः सस्मिन्न् आजौ विश्वे देवासो अमदन्न् अनु त्वा । RV_1,052.15c वृत्रस्य यद् भृष्टिमता वधेन नि त्वम् इन्द्र प्रत्य् आनं जघन्थ ॥ RV_1,053.01a न्य् ऊ षु वाचम् प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः । RV_1,053.01c नू चिद् धि रत्नं ससताम् इवाविदन् न दुष्टुतिर् द्रविणोदेषु शस्यते ॥ RV_1,053.02a दुरो अश्वस्य दुर इन्द्र गोर् असि दुरो यवस्य वसुन इनस् पतिः । RV_1,053.02c शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस् तम् इदं गृणीमसि ॥ RV_1,053.03a शचीव इन्द्र पुरुकृद् द्युमत्तम तवेद् इदम् अभितश् चेकिते वसु । RV_1,053.03c अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः कामम् ऊनयीः ॥ RV_1,053.04a एभिर् द्युभिः सुमना एभिर् इन्दुभिर् निरुन्धानो अमतिं गोभिर् अश्विना । RV_1,053.04c इन्द्रेण दस्युं दरयन्त इन्दुभिर् युतद्वेषसः सम् इषा रभेमहि ॥ RV_1,053.05a सम् इन्द्र राया सम् इषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैर् अभिद्युभिः । RV_1,053.05c सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥ RV_1,053.06a ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते । RV_1,053.06c यत् कारवे दश वृत्राण्य् अप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥ RV_1,053.07a युधा युधम् उप घेद् एषि धृष्णुया पुरा पुरं सम् इदं हंस्य् ओजसा । RV_1,053.07c नम्या यद् इन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥ RV_1,053.08a त्वं करञ्जम् उत पर्णयं वधीस् तेजिष्ठयातिथिग्वस्य वर्तनी । RV_1,053.08c त्वं शता वङ्गृदस्याभिनत् पुरो ऽनानुदः परिषूता ऋजिश्वना ॥ RV_1,053.09a त्वम् etä जनराज्ञो द्विर् दशाबन्धुना सुश्रवसोपजग्मुषः । RV_1,053.09c षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥ RV_1,053.10a त्वम् आविथ सुश्रवसं तवोतिभिस् तव त्रामभिर् इन्द्र तूर्वयाणम् । RV_1,053.10c त्वम् अस्मै कुत्सम् अतिथिग्वम् आयुम् महे राज्ञे यूने अरन्धनायः ॥ RV_1,053.11a य उदृचीन्द्र देवगोपाः सखायस् ते शिवतमा असाम । RV_1,053.11c त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥ RV_1,054.01a मा नो अस्मिन् मघवन् पृत्स्व् अंहसि नहि ते अन्तः शवसः परीणशे । RV_1,054.01c अक्रन्दयो नद्यो रोरुवद् वना कथा न क्षोणीर् भियसा सम् आरत ॥ RV_1,054.02a अर्चा शक्राय शाकिने शचीवते शृण्वन्तम् इन्द्रम् महयन्न् अभि ष्टुहि । RV_1,054.02c यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥ RV_1,054.03a अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन् मनः । RV_1,054.03c बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥ RV_1,054.04a त्वं दिवो बृहतः सानु कोपयो ऽव त्मना धृषता शम्बरम् भिनत् । RV_1,054.04c यन् मायिनो व्रन्दिनो मन्दिना धृषच् छितां गभस्तिम् अशनिम् पृतन्यसि ॥ RV_1,054.05a नि यद् वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद् व्रन्दिनो रोरुवद् वना । RV_1,054.05c प्राचीनेन मनसा बर्हणावता यद् अद्या चित् कृणवः कस् त्वा परि ॥ RV_1,054.06a त्वम् आविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो । RV_1,054.06c त्वं रथम् एतशं कृत्व्ये धने त्वम् पुरो नवतिं दम्भयो नव ॥ RV_1,054.07a स घा राजा सत्पतिः शूशुवज् जनो रातहव्यः प्रति यः शासम् इन्वति । RV_1,054.07c उक्था वा यो अभिगृणाति राधसा दानुर् अस्मा उपरा पिन्वते दिवः ॥ RV_1,054.08a असमं क्षत्रम् असमा मनीषा प्र सोमपा अपसा सन्तु नेमे । RV_1,054.08c ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ॥ RV_1,054.09a तुभ्येद् एते बहुला अद्रिदुग्धाश् चमूषदश् चमसा इन्द्रपानाः । RV_1,054.09c व्य् अश्नुहि तर्पया कामम् एषाम् अथा मनो वसुदेयाय कृष्व ॥ RV_1,054.10a अपाम् अतिष्ठद् धरुणह्वरं तमो ऽन्तर् वृत्रस्य जठरेषु पर्वतः । RV_1,054.10c अभीम् इन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ॥ RV_1,054.11a स शेवृधम् अधि धा द्युम्नम् अस्मे महि क्षत्रं janëÃÊ इन्द्र तव्यम् । RV_1,054.11c रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या इषे धाः ॥ RV_1,055.01a दिवश् चिद् अस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति । RV_1,055.01c भीमस् tuvi«mä चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥ RV_1,055.02a सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः । RV_1,055.02c इन्द्रः सोमस्य पीतये वृषायते सनात् स युध्म ओजसा पनस्यते ॥ RV_1,055.03a त्वं तम् इन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणाम् इरज्यसि । RV_1,055.03c प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥ RV_1,055.04a स इद् वने नमस्युभिर् वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् । RV_1,055.04c वृषा छन्दुर् भवति हर्यतो वृषा क्षेमेण धेनाम् मघवा यद् इन्वति ॥ RV_1,055.05a स इन् महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः । RV_1,055.05c अधा चन श्रद् दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥ RV_1,055.06a स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् । RV_1,055.06c ज्योतींषि कृण्वन्न् अवृकाणि यज्यवे ऽव सुक्रतुः सर्तवा अपः सृजत् ॥ RV_1,055.07a दानाय मनः सोमपावन्न् अस्तु ते 'rväcà हरी वन्दनश्रुद् आ कृधि । RV_1,055.07c यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥ RV_1,055.08a अप्रक्षितं वसु बिभर्षि हस्तयोर् अषाळ्हं सहस् तन्वि श्रुतो दधे । RV_1,055.08c आवृतासो ऽवतासो न कर्तृभिस् तनूषु ते क्रतव इन्द्र भूरयः ॥ RV_1,056.01a एष प्र पूर्वीर् अव तस्य चम्रिषो ऽत्यो न योषाम् उद् अयंस्त भुर्वणिः । RV_1,056.01c दक्षम् महे पाययते हिरण्ययं रथम् आवृत्या हरियोगम् ऋभ्वसम् ॥ RV_1,056.02a तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः । RV_1,056.02c पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥ RV_1,056.03a स तुर्वणिर् महां अरेणु पौंस्ये गिरेर् भृष्टिर् न भ्राजते तुजा शवः । RV_1,056.03c येन शुष्णम् मायिनम् आयसो मदे दुध्र आभूषु रामयन् नि दामनि ॥ RV_1,056.04a देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्य् उषसं न सूर्यः । RV_1,056.04c यो धृष्णुना शवसा बाधते तम इयर्ति रेणुम् बृहद् अर्हरिष्वणिः ॥ RV_1,056.05a वि यत् तिरो धरुणम् अच्युतं रजो ऽतिष्ठिपो दिव आतासु बर्हणा । RV_1,056.05c स्वर्मीळ्हे यन् मद इन्द्र हर्ष्याहन् वृत्रं निर् अपाम् औब्जो अर्णवम् ॥ RV_1,056.06a त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः । RV_1,056.06c त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया pëyÃruja÷ ॥ RV_1,057.01a प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिम् भरे । RV_1,057.01c अपाम् इव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥ RV_1,057.02a अध ते विश्वम् अनु हासद् इष्टय आपो निम्नेव सवना हविष्मतः । RV_1,057.02c यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥ RV_1,057.03a अस्मै भीमाय नमसा सम् अध्वर उषो न शुभ्र आ भरा पनीयसे । RV_1,057.03c यस्य धाम श्रवसे नामेन्द्रियं ज्योतिर् अकारि हरितो नायसे ॥ RV_1,057.04a इमे त इन्द्र ते वयम् पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । RV_1,057.04c नहि त्वद् अन्यो गिर्वणो गिरः सघत् क्षोणीर् इव प्रति नो हर्य तद् वचः ॥ RV_1,057.05a भूरि त इन्द्र वीर्यं तव स्मस्य् अस्य स्तोतुर् मघवन् कामम् आ पृण । RV_1,057.05c अनु ते द्यौर् बृहती वीर्यम् मम इयं च ते पृथिवी नेम ओजसे ॥ RV_1,057.06a त्वं तम् इन्द्र पर्वतम् महाम् उरुं वज्रेण वज्रिन् पर्वशश् चकर्तिथ । RV_1,057.06c अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥ RV_1,058.01a नू चित् सहोजा अमृतो नि तुन्दते होता यद् दूतो अभवद् विवस्वतः । RV_1,058.01c वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥ RV_1,058.02a आ स्वम् अद्म युवमानो अजरस् तृष्व् अविष्यन्न् अतसेषु तिष्ठति । RV_1,058.02c अत्यो न पृष्ठम् प्रुषितस्य रोचते दिवो न सानु स्तनयन्न् अचिक्रदत् ॥ RV_1,058.03a क्राणा रुद्रेभिर् वसुभिः पुरोहितो होता निषत्तो रयिषाऌ अमर्त्यः । RV_1,058.03c रथो न विक्ष्व् ऋञ्जसान आयुषु व्य् आनुषग् वार्या देव ऋण्वति ॥ RV_1,058.04a वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः । RV_1,058.04c तृषु यद् अग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥ RV_1,058.05a तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वां अव वाति वंसगः । RV_1,058.05c अभिव्रजन्न् अक्षितम् पाजसा रज स्थातुश् चरथम् भयते पतत्रिणः ॥ RV_1,058.06a दधुष् ट्वा भृगवो मानुषेष्व् आ रयिं न चारुं सुहवं जनेभ्यः । RV_1,058.06c होतारम् अग्ने अतिथिं वरेण्यम् मित्रं न शेवं दिव्याय जन्मने ॥ RV_1,058.07a होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु । RV_1,058.07c अग्निं विश्वेषाम् अरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥ RV_1,058.08a अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ । RV_1,058.08c अग्ने गृणन्तम् अंहस उरुष्योर्जो नपात् पूर्भिर् आयसीभिः ॥ RV_1,058.09a भवा वरूथं गृणते विभावो भवा मघवन् मघवद्भ्यः शर्म । RV_1,058.09c उरुष्याग्ने अंहसो गृणन्तम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,059.01a वया इद् अग्ने अग्नयस् ते अन्ये त्वे विश्वे अमृता मादयन्ते । RV_1,059.01c वैश्वानर नाभिर् असि क्षितीनां स्थूणेव जनां उपमिद् ययन्थ ॥ RV_1,059.02a मूर्धा दिवो नाभिर् अग्निः पृथिव्या अथाभवद् अरती रोदस्योः । RV_1,059.02c तं त्वा देवासो ऽजनयन्त देवं वैश्वानर ज्योतिर् इद् आर्याय ॥ RV_1,059.03a आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरे ऽग्ना वसूनि । RV_1,059.03c या पर्वतेष्व् ओषधीष्व् अप्सु या मानुषेष्व् असि तस्य राजा ॥ RV_1,059.04a बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः । RV_1,059.04c स्वर्वते सत्यशुष्माय पूर्वीर् वैश्वानराय नृतमाय यह्वीः ॥ RV_1,059.05a दिवश् चित् ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् । RV_1,059.05c राजा कृष्टीनाम् असि मानुषीणां युधा देवेभ्यो वरिवश् चकर्थ ॥ RV_1,059.06a प्र नू महित्वं वृषभस्य वोचं यम् पूरवो वृत्रहणं सचन्ते । RV_1,059.06c वैश्वानरो दस्युम् अग्निर् जघन्वां अधूनोत् këÂhà अव शम्बरम् भेत् ॥ RV_1,059.07a वैश्वानरो महिम्ना विश्वकृष्टिर् भरद्वाजेषु यजतो विभावा । RV_1,059.07c शातवनेये शतिनीभिर् अग्निः पुरुणीथे जरते सूनृतावान् ॥ RV_1,060.01a वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् । RV_1,060.01c द्विजन्मानं रयिम् इव प्रशस्तं रातिम् भरद् भृगवे मातरिश्वा ॥ RV_1,060.02a अस्य शासुर् उभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः । RV_1,060.02c दिवश् चित् पूर्वो न्य् असादि होतापृच्छ्यो विश्पतिर् विक्षु वेधाः ॥ RV_1,060.03a तं नव्यसी हृद आ जायमानम् अस्मत् सुकीर्तिर् मधुजिह्वम् अश्याः । RV_1,060.03c यम् ऋत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ॥ RV_1,060.04a उशिक् पावको वसुर् मानुषेषु वरेण्यो होताधायि विक्षु । RV_1,060.04c दमूना गृहपतिर् दम आं अग्निर् भुवद् रयिपती रयीणाम् ॥ RV_1,060.05a तं त्वा वयम् पतिम् अग्ने रयीणाम् प्र शंसामो मतिभिर् गोतमासः । RV_1,060.05c आशुं न वाजम्भरम् मर्जयन्तः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,061.01a अस्मा इद् उ प्र तवसे तुराय प्रयो न हर्मि स्तोमम् माहिनाय । RV_1,061.01c ऋचीषमायाध्रिगव ओहम् इन्द्राय ब्रह्माणि राततमा ॥ RV_1,061.02a अस्मा इद् उ प्रय इव प्र यंसि भराम्य् आङ्गूषम् बाधे सुवृक्ति । RV_1,061.02c इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥ RV_1,061.03a अस्मा इद् उ त्यम् उपमं स्वर्षाम् भराम्य् आङ्गूषम् आस्येन । RV_1,061.03c मंहिष्ठम् अच्छोक्तिभिर् मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥ RV_1,061.04a अस्मा इद् उ स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय । RV_1,061.04c गिरश् च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वम् मेधिराय ॥ RV_1,061.05a अस्मा इद् उ सप्तिम् इव श्रवस्येन्द्रायार्कं जुह्वा सम् अञ्जे । RV_1,061.05c वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥ RV_1,061.06a अस्मा इद् उ त्वष्टा तक्षद् वज्रं स्वपस्तमं स्वर्यं रणाय । RV_1,061.06c वृत्रस्य चिद् विदद् येन मर्म तुजन्न् ईशानस् तुजता कियेधाः ॥ RV_1,061.07a अस्येद् उ मातुः सवनेषु सद्यो महः पितुम् papivä चार्व् अन्ना । RV_1,061.07c मुषायद् विष्णुः पचतं सहीयान् विध्यद् वराहं तिरो अद्रिम् अस्ता ॥ RV_1,061.08a अस्मा इद् उ ग्नाश् चिद् देवपत्नीर् इन्द्रायार्कम् अहिहत्य ऊवुः । RV_1,061.08c परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानम् परि ष्टः ॥ RV_1,061.09a अस्येद् एव प्र रिरिचे महित्वं दिवस् पृथिव्याः पर्य् अन्तरिक्षात् । RV_1,061.09c स्वराऌ इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ॥ RV_1,061.10a अस्येद् एव शवसा शुषन्तं वि वृश्चद् वज्रेण वृत्रम् इन्द्रः । RV_1,061.10c गा न व्राणा अवनीर् अमुञ्चद् अभि श्रवो दावने सचेताः ॥ RV_1,061.11a अस्येद् उ त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीम् अयच्छत् । RV_1,061.11c ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥ RV_1,061.12a अस्मा इद् उ प्र भरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः । RV_1,061.12c गोर् न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै ॥ RV_1,061.13a अस्येद् उ प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः । RV_1,061.13c युधे यद् इष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून् ॥ RV_1,061.14a अस्येद् उ भिया गिरयश् च दृळ्हा द्यावा च भूमा जनुषस् तुजेते । RV_1,061.14c उपो वेनस्य जोगुवान ओणिं सद्यो भुवद् वीर्याय नोधाः ॥ RV_1,061.15a अस्मा इद् उ त्यद् अनु दाय्य् एषाम् एको यद् वव्ने भूरेर् ईशानः । RV_1,061.15c प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विम् आवद् इन्द्रः ॥ RV_1,061.16a एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् । RV_1,061.16c ऐषु विश्वपेशसं धियं धाः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,062.01a प्र मन्महे शवसानाय शूषम् आङ्गूषं गिर्वणसे अङ्गिरस्वत् । RV_1,062.01c सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥ RV_1,062.02a प्र वो महे महि नमो भरध्वम् आङ्गूष्यं शवसानाय साम । RV_1,062.02c येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ॥ RV_1,062.03a इन्द्रस्याङ्गिरसां चेष्टौ विदत् सरमा तनयाय धासिम् । RV_1,062.03c बृहस्पतिर् भिनद् अद्रिं विदद् गाः सम् उस्रियाभिर् वावशन्त नरः ॥ RV_1,062.04a स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः । RV_1,062.04c सरण्युभिः फलिगम् इन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥ RV_1,062.05a गृणानो अङ्गिरोभिर् दस्म वि वर् उषसा सूर्येण गोभिर् अन्धः । RV_1,062.05c वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरम् अस्तभायः ॥ RV_1,062.06a तद् उ प्रयक्षतमम् अस्य कर्म दस्मस्य चारुतमम् अस्ति दंसः । RV_1,062.06c उपह्वरे यद् उपरा अपिन्वन् मध्वर्णसो नद्यश् चतस्रः ॥ RV_1,062.07a द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिर् अर्कैः । RV_1,062.07c भगो न मेने परमे व्योमन्न् अधारयद् रोदसी सुदंसाः ॥ RV_1,062.08a सनाद् दिवम् परि भूमा विरूपे पुनर्भुवा युवती स्वेभिर् एवैः । RV_1,062.08c कृष्णेभिर् अक्तोषा रुशद्भिर् वपुर्भिर् आ चरतो अन्यान्या ॥ RV_1,062.09a सनेमि सख्यं स्वपस्यमानः सूनुर् दाधार शवसा सुदंसाः । RV_1,062.09c आमासु चिद् दधिषे पक्वम् अन्तः पयः कृष्णासु रुशद् रोहिणीषु ॥ RV_1,062.10a सनात् सनीळा अवनीर् अवाता व्रता रक्षन्ते अमृताः सहोभिः । RV_1,062.10c पुरू सहस्रा जनयो न पत्नीर् दुवस्यन्ति स्वसारो अह्रयाणम् ॥ RV_1,062.11a सनायुवो नमसा नव्यो अर्कैर् वसूयवो मतयो दस्म दद्रुः । RV_1,062.11c पतिं न पत्नीर् उशतीर् उशन्तं स्पृशन्ति त्वा शवसावन् मनीषाः ॥ RV_1,062.12a सनाद् एव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म । RV_1,062.12c द्युमां असि क्रतुमां इन्द्र धीरः शिक्षा शचीवस् तव नः शचीभिः ॥ RV_1,062.13a सनायते गोतम इन्द्र नव्यम् अतक्षद् ब्रह्म हरियोजनाय । RV_1,062.13c सुनीथाय नः शवसान नोधाः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,063.01a त्वम् महां इन्द्र यो ह शुष्मैर् द्यावा जज्ञानः पृथिवी अमे धाः । RV_1,063.01c यद् ध ते विश्वा गिरयश् चिद् अभ्वा भिया दृळ्हासः किरणा नैजन् ॥ RV_1,063.02a आ यद् धरी इन्द्र विव्रता ver à te वज्रं जरिता बाह्वोर् धात् । RV_1,063.02c येनाविहर्यतक्रतो अमित्रान् पुर इष्णासि पुरुहूत पूर्वीः ॥ RV_1,063.03a त्वं सत्य इन्द्र धृष्णुर् एतान् त्वम् ऋभुक्षा नर्यस् त्वं षा | RV_1,063.03c त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥ RV_1,063.04a त्वं ह त्यद् इन्द्र चोदीः सखा वृत्रं यद् वज्रिन् वृषकर्मन्न् उभ्नाः । RV_1,063.04c यद् ध शूर वृषमणः पराचैर् वि दस्यूंर् योनाव् अकृतो v­thëà॥ RV_1,063.05a त्वं ह त्यद् इन्द्रारिषण्यन् दृळ्हस्य चिन् मर्तानाम् अजुष्टौ । RV_1,063.05c vy asmad à këÂhà arvate var ghaneva vajri¤ chnathihy अमित्रान् ॥ RV_1,063.06a त्वां ह त्यद् इन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते । RV_1,063.06c तव स्वधाव इयम् आ समर्य ऊतिर् वाजेष्व् अतसाय्या भूत् ॥ RV_1,063.07a त्वं ह त्यद् इन्द्र सप्त युध्यन् पुरो वज्रिन् पुरुकुत्साय दर्दः । RV_1,063.07c बर्हिर् न यत् सुदासे वृथा वर्ग् अंहो राजन् वरिवः पूरवे कः ॥ RV_1,063.08a त्वं त्यां न इन्द्र देव चित्राम् इषम् आपो न पीपयः परिज्मन् । RV_1,063.08c यया शूर प्रत्य् अस्मभ्यं यंसि त्मनम् ऊर्जं न विश्वध क्षरध्यै ॥ RV_1,063.09a अकारि त इन्द्र गोतमेभिर् ब्रह्माण्य् ओक्ता नमसा हरिभ्याम् । RV_1,063.09c सुपेशसं वाजम् आ भरा नः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,064.01a वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिम् प्र भरा मरुद्भ्यः । RV_1,064.01c अपो न धीरो मनसा सुहस्त्यो गिरः सम् अञ्जे विदथेष्व् आभुवः ॥ RV_1,064.02a ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः । RV_1,064.02c पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः ॥ RV_1,064.03a युवानो रुद्रा अजरा अभोग्घनो ववक्षुर् अध्रिगावः पर्वता इव । RV_1,064.03c दृळ्हा चिद् विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥ RV_1,064.04a चित्रैर् अञ्जिभिर् वपुषे व्य् अञ्जते वक्षस्सु रुक्मां अधि येतिरे शुभे । RV_1,064.04c अंसेष्व् एषां नि मिमृक्षुर् ऋष्टयः साकं जज्ञिरे स्वधया दिवो नरः ॥ RV_1,064.05a ईशानकृतो धुनयो रिशादसो वातान् विद्युतस् तविषीभिर् अक्रत । RV_1,064.05c दुहन्त्य् ऊधर् दिव्यानि धूतयो भूमिम् पिन्वन्ति पयसा परिज्रयः ॥ RV_1,064.06a पिन्वन्त्य् अपो मरुतः सुदानवः पयो घृतवद् विदथेष्व् आभुवः । RV_1,064.06c अत्यं न मिहे वि नयन्ति वाजिनम् उत्सं दुहन्ति स्तनयन्तम् अक्षितम् ॥ RV_1,064.07a महिषासो मायिनश् चित्रभानवो गिरयो न स्वतवसो रघुष्यदः । RV_1,064.07c मृगा इव हस्तिनः खादथा वना यद् आरुणीषु तविषीर् अयुग्ध्वम् ॥ RV_1,064.08a सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः । RV_1,064.08c क्षपो जिन्वन्तः पृषतीभिर् ऋष्टिभिः सम् इत् सबाधः शवसाहिमन्यवः ॥ RV_1,064.09a रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः । RV_1,064.09c आ वन्धुरेष्व् अमतिर् न दर्शता विद्युन् न तस्थौ मरुतो रथेषु वः ॥ RV_1,064.10a विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस् तविषीभिर् विरप्शिनः । RV_1,064.10c अस्तार इषुं दधिरे गभस्त्योर् अनन्तशुष्मा वृषखादयो नरः ॥ RV_1,064.11a हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् । RV_1,064.11c मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः ॥ RV_1,064.12a घृषुम् पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि । RV_1,064.12c रजस्तुरं तवसम् मारुतं गणम् ऋजीषिणं वृषणं सश्चत श्रिये ॥ RV_1,064.13a प्र नू स मर्तः शवसा जनां अति तस्थौ व ऊती मरुतो यम् आवत । RV_1,064.13c अर्वद्भिर् वाजम् भरते धना नृभिर् आपृच्छ्यं क्रतुम् आ क्षेति पुष्यति ॥ RV_1,064.14a चर्कृत्यम् मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मम् मघवत्सु धत्तन । RV_1,064.14c धनस्पृतम् उक्थ्यं विश्वचर्षणिं तोकम् पुष्येम तनयं शतं हिमाः ॥ RV_1,064.15a नू ष्ठिरम् मरुतो वीरवन्तम् ऋतीषाहं रयिम् अस्मासु धत्त । RV_1,064.15c सहस्रिणं शतिनं शूशुवांसम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,065.01 पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् ॥ RV_1,065.02 सजोषा धीराः पदैर् अनु ग्मन्न् उप त्वा सीदन् विश्वे यजत्राः ॥ RV_1,065.03 ऋतस्य देवा अनु व्रता गुर् भुवत् परिष्टिर् द्यौर् न भूम ॥ RV_1,065.04 वर्धन्तीम् आपः पन्वा सुशिश्विम् ऋतस्य योना गर्भे सुजातम् ॥ RV_1,065.05 पुष्टिर् न रण्वा क्षितिर् न पृथ्वी गिरिर् न भुज्म क्षोदो न शम्भु ॥ RV_1,065.06 अत्यो नाज्मन् सर्गप्रतक्तः सिन्धुर् न क्षोदः क ईं वराते ॥ RV_1,065.07 जामिः सिन्धूनाम् भ्रातेव स्वस्राम् इभ्यान् न राजा वनान्य् अत्ति ॥ RV_1,065.08 यद् वातजूतो वना व्य् अस्थाद् अग्निर् ह दाति रोमा पृथिव्याः ॥ RV_1,065.09 श्वसित्य् अप्सु हंसो न सीदन् क्रत्वा चेतिष्ठो विशाम् उषर्भुत् ॥ RV_1,065.10 सोमो न वेधा ऋतप्रजातः पशुर् न शिश्वा विभुर् दूरेभाः ॥ RV_1,066.01 रयिर् न चित्रा सूरो न संदृग् आयुर् न प्राणो नित्यो न सूनुः ॥ RV_1,066.02 तक्वा न भूर्णिर् वना सिषक्ति पयो न धेनुः शुचिर् विभावा ॥ RV_1,066.03 दाधार क्षेमम् ओको न रण्वो यवो न पक्वो जेता जनानाम् ॥ RV_1,066.04 ऋषिर् न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥ RV_1,066.05 दुरोकशोचिः क्रतुर् न नित्यो जायेव योनाव् अरं विश्वस्मै ॥ RV_1,066.06 चित्रो यद् अभ्राछ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु ॥ RV_1,066.07 सेनेव सृष्टामं दधात्य् अस्तुर् न दिद्युत् त्वेषप्रतीका ॥ RV_1,066.08 यमो ह जातो यमो जनित्वं जारः कनीनाम् पतिर् जनीनाम् ॥ RV_1,066.09 तं वश् चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥ RV_1,066.10 सिन्धुर् न क्षोदः प्र नीचीर् ऐनोन् नवन्त गावः स्वर् दृशीके ॥ RV_1,067.01 वनेषु जायुर् मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥ RV_1,067.02 क्षेमो न साधुः क्रतुर् न भद्रो भुवत् स्वाधीर् होता हव्यवा॥ RV_1,067.03 हस्ते दधानो नृम्णा विश्वान्य् अमे देवान् धाद् गुहा निषीदन् ॥ RV_1,067.04 विदन्तीम् अत्र नरो धियन्धा हृदा यत् तष्टान् मन्त्रां अशंसन् ॥ RV_1,067.05 अजो न क्षां दाधार पृथिवीं तस्तम्भ द्याम् मन्त्रेभिः सत्यैः ॥ RV_1,067.06 प्रिया पदानि पश्वो नि पाहि विश्वायुर् अग्ने गुहा गुहं गाः ॥ RV_1,067.07 य ईं चिकेत गुहा भवन्तम् आ यः ससाद धाराम् ऋतस्य ॥ RV_1,067.08 वि ये चृतन्त्य् ऋता सपन्त आद् इद् वसूनि प्र ववाचास्मै ॥ RV_1,067.09 वि यो वीरुत्सु रोधन् महित्वोत प्रजा उत प्रसूष्व् अन्तः ॥ RV_1,067.10 चित्तिर् अपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥ RV_1,068.01 श्रीणन्न् उप स्थाद् दिवम् भुरण्यु स्थातुश् चरथम् अक्तून् व्य् ऊर्णोत् ॥ RV_1,068.02 परि यद् एषाम् एको विश्वेषाम् भुवद् देवो देवानाम् महित्वा ॥ RV_1,068.03 आद् इत् ते विश्वे क्रतुं जुषन्त शुष्काद् यद् देव जीवो जनिष्ठाः ॥ RV_1,068.04 भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतम् एवैः ॥ RV_1,068.05 ऋतस्य प्रेषा ऋतस्य धीतिर् विश्वायुर् विश्वे अपांसि चक्रुः ॥ RV_1,068.06 यस् तुभ्यं दाशाद् यो वा ते शिक्षात् तस्मै चिकित्वान् रयिं दयस्व ॥ RV_1,068.07 होता निषत्तो मनोर् अपत्ये स चिन् न्व् आसाम् पती रयीणाम् ॥ RV_1,068.08 इच्छन्त रेतो मिथस् तनूषु सं जानत स्वैर् दक्षैर् अमूराः ॥ RV_1,068.09 पितुर् न पुत्राः क्रतुं जुषन्त श्रोषन् ये अस्य शासं तुरासः ॥ RV_1,068.10 वि राय और्णोद् दुरः पुरुक्षुः पिपेश नाकं स्तृभिर् दमूनाः ॥ RV_1,069.01 शुक्रः शुशुक्वां उषो न जारः पप्रा समीची दिवो न ज्योतिः ॥ RV_1,069.02 परि प्रजातः क्रत्वा बभूथ भुवो देवानाम् पिता पुत्रः सन् ॥ RV_1,069.03 वेधा अदृप्तो अग्निर् विजानन्न् ऊधर् न गोनां स्वाद्मा पितूनाम् ॥ RV_1,069.04 जने न शेव आहूर्यः सन् मध्ये निषत्तो रण्वो दुरोणे ॥ RV_1,069.05 पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ॥ RV_1,069.06 विशो यद् अह्वे नृभिः सनीळा अग्निर् देवत्वा विश्वान्य् अश्याः ॥ RV_1,069.07 नकिष् ट एता व्रता मिनन्ति नृभ्यो यद् एभ्यः श्रुष्टिं चकर्थ ॥ RV_1,069.08 तत् तु ते दंसो यद् अहन् समानैर् नृभिर् यद् युक्तो विवे रपांसि ॥ RV_1,069.09 उषो न जारो विभावोस्रः संज्ञातरूपश् चिकेतद् अस्मै ॥ RV_1,069.10 त्मना वहन्तो दुरो व्य् ऋण्वन् नवन्त विश्वे स्वर् दृशीके ॥ RV_1,070.01 वनेम पूर्वीर् अर्यो मनीषा अग्निः सुशोको विश्वान्य् अश्याः ॥ RV_1,070.02 आ दैव्यानि व्रता चिकित्वान् आ मानुषस्य जनस्य जन्म ॥ RV_1,070.03 गर्भो यो अपां गर्भो वनानां गर्भश् च स्थातां गर्भश् चरथाम् ॥ RV_1,070.04 अद्रौ चिद् अस्मा अन्तर् दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥ RV_1,070.05 स हि क्षपावां अग्नी रयीणां दाशद् यो अस्मा अरं सूक्तैः ॥ RV_1,070.06 एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश् च विद्वान् ॥ RV_1,070.07 वर्धान् यम् पूर्वीः क्षपो विरूपा स्थातुश् च रथम् ऋतप्रवीतम् ॥ RV_1,070.08 अराधि होता स्वर् निषत्तः कृण्वन् विश्वान्य् अपांसि सत्या ॥ RV_1,070.09 गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर् णः ॥ RV_1,070.10 वि त्वा नरः पुरुत्रा सपर्यन् पितुर् न जिव्रेर् वि वेदो भरन्त ॥ RV_1,070.11 साधुर् न गृध्नुर् अस्तेव शूरो यातेव भीमस् त्वेषः समत्सु ॥ RV_1,071.01a उप प्र जिन्वन्न् उशतीर् उशन्तम् पतिं न नित्यं जनयः सनीळाः । RV_1,071.01c स्वसारः श्यावीम् अरुषीम् अजुष्रञ् चित्रम् उच्छन्तीम् उषसं न गावः ॥ RV_1,071.02a वीळु चिद् दृळ्हा पितरो न उक्थैर् अद्रिं रुजन्न् अङ्गिरसो रवेण । RV_1,071.02c चक्रुर् दिवो बृहतो गातुम् अस्मे अहः स्वर् विविदुः केतुम् उस्राः ॥ RV_1,071.03a दधन्न् ऋतं धनयन्न् अस्य धीतिम् आद् इद् अर्यो दिधिष्वो विभृत्राः । RV_1,071.03c अतृष्यन्तीर् अपसो यन्त्य् अच्छा devä जन्म प्रयसा वर्धयन्तीः ॥ RV_1,071.04a मथीद् यद् ईं विभृतो मातरिश्वा गृहे-गृहे श्येतो जेन्यो भूत् । RV_1,071.04c आद् ईं राज्ञे न सहीयसे सचा सन्न् आ दूत्यम् भृगवाणो विवाय ॥ RV_1,071.05a महे यत् पित्र ईं रसं दिवे कर् अव त्सरत् पृशन्यश् चिकित्वान् । RV_1,071.05c सृजद् अस्ता धृषता दिद्युम् अस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥ RV_1,071.06a स्व आ यस् तुभ्यं दम आ विभाति नमो वा दाशाद् उशतो अनु द्यून् । RV_1,071.06c वर्धो अग्ने वयो अस्य द्विबर्हा यासद् राया सरथं यं जुनासि ॥ RV_1,071.07a अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः । RV_1,071.07c न जामिभिर् वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥ RV_1,071.08a आ यद् इषे नृपतिं तेज आन छुचि रेतो निषिक्तं द्यौर् अभीके । RV_1,071.08c अग्निः शर्धम् अनवद्यं युवानं स्वाध्यं जनयत् सूदयच् च ॥ RV_1,071.09a मनो न यो ऽध्वनः सद्य एत्य् एकः सत्रा सूरो वस्व ईशे । RV_1,071.09c राजाना मित्रावरुणा सुपाणी गोषु प्रियम् अमृतं रक्षमाणा ॥ RV_1,071.10a मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष् कविः सन् । RV_1,071.10c नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेर् अधीहि ॥ RV_1,072.01a नि काव्या वेधसः शश्वतस् कर् हस्ते दधानो नर्या पुरूणि । RV_1,072.01c अग्निर् भुवद् रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥ RV_1,072.02a अस्मे वत्सम् परि षन्तं न विन्दन्न् इच्छन्तो विश्वे अमृता अमूराः । RV_1,072.02c श्रमयुवः पदव्यो धियन्धास् तस्थुः पदे परमे चार्व् अग्नेः ॥ RV_1,072.03a तिस्रो यद् अग्ने शरदस् त्वाम् इच् छुचिं घृतेन शुचयः सपर्यान् । RV_1,072.03c नामानि चिद् दधिरे यज्ञियान्य् असूदयन्त तन्वः सुजाताः ॥ RV_1,072.04a आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः । RV_1,072.04c विदन् मर्तो नेमधिता चिकित्वान् अग्निम् पदे परमे तस्थिवांसम् ॥ RV_1,072.05a संजानाना उप सीदन्न् अभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् । RV_1,072.05c रिरिक्वांसस् तन्वः कृण्वत स्वाः सखा सख्युर् निमिषि रक्षमाणाः ॥ RV_1,072.06a त्रिः सप्त यद् गुह्यानि त्वे इत् पदाविदन् निहिता यज्ञियासः । RV_1,072.06c तेभी रक्षन्ते अमृतं सजोषाः paÓƤ च sthÃt̤ चरथं च पाहि ॥ RV_1,072.07a विद्वां अग्ने वयुनानि क्षितीनां व्य् आनुषक् छुरुधो जीवसे धाः । RV_1,072.07c अन्तर्विद्वां अध्वनो देवयानान् अतन्द्रो दूतो अभवो हविर्वा॥ RV_1,072.08a स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्य् ऋतज्ञा अजानन् । RV_1,072.08c विदद् गव्यं सरमा दृळ्हम् ऊर्वं येना नु कम् मानुषी भोजते वि ॥ RV_1,072.09a आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् । RV_1,072.09c मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैर् अदितिर् धायसे वेः ॥ RV_1,072.10a अधि श्रियं नि दधुश् चारुम् अस्मिन् दिवो यद् अक्षी अमृता अकृण्वन् । RV_1,072.10c अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीर् अग्ने अरुषीर् अजानन् ॥ RV_1,073.01a रयिर् न यः पितृवित्तो वयोधाः सुप्रणीतिश् चिकितुषो न शासुः । RV_1,073.01c स्योनशीर् अतिथिर् न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥ RV_1,073.02a देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा । RV_1,073.02c पुरुप्रशस्तो अमतिर् न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥ RV_1,073.03a देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा । RV_1,073.03c पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥ RV_1,073.04a तं त्वा नरो दम आ नित्यम् इद्धम् अग्ने सचन्त क्षितिषु ध्रुवासु । RV_1,073.04c अधि द्युम्नं नि दधुर् भूर्य् अस्मिन् भवा विश्वायुर् धरुणो रयीणाम् ॥ RV_1,073.05a वि पृक्षो अग्ने मघवानो अश्युर् वि सूरयो ददतो विश्वम् आयुः । RV_1,073.05c सनेम वाजं समिथेष्व् अर्यो भागं देवेषु श्रवसे दधानाः ॥ RV_1,073.06a ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः । RV_1,073.06c परावतः सुमतिम् भिक्षमाणा वि सिन्धवः समया सस्रुर् अद्रिम् ॥ RV_1,073.07a त्वे अग्ने सुमतिम् भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः । RV_1,073.07c नक्ता च चक्रुर् उषसा विरूपे कृष्णं च वर्णम् अरुणं च सं धुः ॥ RV_1,073.08a यान् राये मर्तान् सुषूदो अग्ने ते स्याम मघवानो वयं च । RV_1,073.08c छायेव विश्वम् भुवनं सिसक्ष्य् आपप्रिवान् रोदसी अन्तरिक्षम् ॥ RV_1,073.09a अर्वद्भिर् अग्ने अर्वतो नृभिर् नॄन् वीरैर् वीरान् वनुयामा त्वोताः । RV_1,073.09c ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥ RV_1,073.10a एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च । RV_1,073.10c शकेम रायः सुधुरो यमं ते ऽधि श्रवो देवभक्तं दधानाः ॥ RV_1,074.01a उपप्रयन्तो अध्वरम् मन्त्रं वोचेमाग्नये । RV_1,074.01c आरे अस्मे च शृण्वते ॥ RV_1,074.02a यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु । RV_1,074.02c अरक्षद् दाशुषे गयम् ॥ RV_1,074.03a उत ब्रुवन्तु जन्तव उद् अग्निर् वृत्रहाजनि । RV_1,074.03c धनञ्जयो रणे-रणे ॥ RV_1,074.04a यस्य दूतो असि क्षये वेषि हव्यानि वीतये । RV_1,074.04c दस्मत् कृणोष्य् अध्वरम् ॥ RV_1,074.05a तम् इत् सुहव्यम् अङ्गिरः सुदेवं सहसो यहो । RV_1,074.05c जना आहुः सुबर्हिषम् ॥ RV_1,074.06a आ च वहासि तां इह देवां उप प्रशस्तये । RV_1,074.06c हव्या सुश्चन्द्र वीतये ॥ RV_1,074.07a न योर् उपब्दिर् अश्व्यः शृण्वे रथस्य कच् चन । RV_1,074.07c यद् अग्ने यासि दूत्यम् ॥ RV_1,074.08a त्वोतो वाज्य् अह्रयो ऽभि पूर्वस्माद् अपरः । RV_1,074.08c प्र दाश्वां अग्ने अस्थात् ॥ RV_1,074.09a उत द्युमत् सुवीर्यम् बृहद् अग्ने विवाससि । RV_1,074.09c देवेभ्यो देव दाशुषे ॥ RV_1,075.01a जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् । RV_1,075.01c हव्या जुह्वान आसनि ॥ RV_1,075.02a अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् । RV_1,075.02c वोचेम ब्रह्म सानसि ॥ RV_1,075.03a कस् ते जामिर् जनानाम् अग्ने को दाश्वध्वरः । RV_1,075.03c को ह कस्मिन्न् असि श्रितः ॥ RV_1,075.04a त्वं जामिर् जनानाम् अग्ने मित्रो असि प्रियः । RV_1,075.04c सखा सखिभ्य Ŭya÷ ॥ RV_1,075.05a यजा नो मित्रावरुणा यजा देवां ऋतम् बृहत् । RV_1,075.05c अग्ने यक्षि स्वं दमम् ॥ RV_1,076.01a का त उपेतिर् मनसो वराय भुवद् अग्ने शन्तमा का मनीषा । RV_1,076.01c को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥ RV_1,076.02a एह्य् अग्न इह होता नि षीदादब्धः सु पुरएता भवा नः । RV_1,076.02c अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥ RV_1,076.03a प्र सु विश्वान् रक्षसो धक्ष्य् अग्ने भवा यज्ञानाम् अभिशस्तिपावा । RV_1,076.03c अथा वह सोमपतिं हरिभ्याम् आतिथ्यम् अस्मै चकृमा सुदाव्ने ॥ RV_1,076.04a प्रजावता वचसा वह्निर् आसा च हुवे नि च सत्सीह देवैः । RV_1,076.04c वेषि होत्रम् उत पोत्रं यजत्र बोधि प्रयन्तर् जनितर् वसूनाम् ॥ RV_1,076.05a यथा विप्रस्य मनुषो हविर्भिर् देवां अयजः कविभिः कविः सन् । RV_1,076.05c एवा होतः सत्यतर त्वम् अद्याग्ने मन्द्रया जुह्वा यजस्व ॥ RV_1,077.01a कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः । RV_1,077.01c यो मर्त्येष्व् अमृत ऋतावा होता यजिष्ठ इत् कृणोति देवान् ॥ RV_1,077.02a यो अध्वरेषु शन्तम ऋतावा होता तम् ऊ नमोभिर् आ कृणुध्वम् । RV_1,077.02c agnir yad ver मर्ताय देवान् स चा बोधाति मनसा यजाति ॥ RV_1,077.03a स हि क्रतुः स मर्यः स साधुर् मित्रो न भूद् अद्भुतस्य रथीः । RV_1,077.03c तम् मेधेषु प्रथमं देवयन्तीर् विश उप ब्रुवते दस्मम् आरीः ॥ RV_1,077.04a स नो नृणां नृतमो रिशादा अग्निर् गिरो ऽवसा वेतु धीतिम् । RV_1,077.04c तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥ RV_1,077.05a एवाग्निर् गोतमेभिर् ऋतावा विप्रेभिर् अस्तोष्ट जातवेदाः । RV_1,077.05c स एषु द्युम्नम् पीपयत् स वाजं स पुष्टिं याति जोषम् आ चिकित्वान् ॥ RV_1,078.01a अभि त्वा गोतमा गिरा जातवेदो विचर्षणे । RV_1,078.01c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.02a तम् उ त्वा गोतमो गिरा रायस्कामो दुवस्यति । RV_1,078.02c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.03a तम् उ त्वा वाजसातमम् अङ्गिरस्वद् धवामहे । RV_1,078.03c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.04a तम् उ त्वा वृत्रहन्तमं यो दस्यूंर् अवधूनुषे । RV_1,078.04c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.05a अवोचाम रहूगणा अग्नये मधुमद् वचः । RV_1,078.05c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,079.01a हिरण्यकेशो रजसो विसारे ऽहिर् धुनिर् वात इव ध्रजीमान् । RV_1,079.01c शुचिभ्राजा उषसो नवेदा यशस्वतीर् अपस्युवो न सत्याः ॥ RV_1,079.02a आ ते सुपर्णा अमिनन्तं एवैः कृष्णो नोनाव वृषभो यदीदम् । RV_1,079.02c शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिह स्तनयन्त्य् अभ्रा ॥ RV_1,079.03a यद् ईम् ऋतस्य पयसा पियानो नयन्न् ऋतस्य पथिभी रजिष्ठैः । RV_1,079.03c अर्यमा मित्रो वरुणः परिज्मा त्वचम् पृञ्चन्त्य् उपरस्य योनौ ॥ RV_1,079.04a अग्ने वाजस्य गोमत ईशानः सहसो यहो । RV_1,079.04c अस्मे धेहि जातवेदो महि श्रवः ॥ RV_1,079.05a स इधानो वसुष् कविर् अग्निर् ईळेन्यो गिरा । RV_1,079.05c रेवद् अस्मभ्यम् पुर्वणीक दीदिहि ॥ RV_1,079.06a क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः । RV_1,079.06c स तिग्मजम्भ रक्षसो दह प्रति ॥ RV_1,079.07a अवा नो अग्न ऊतिभिर् गायत्रस्य प्रभर्मणि । RV_1,079.07c विश्वासु धीषु वन्द्य ॥ RV_1,079.08a आ नो अग्ने रयिम् भर सत्रासाहं वरेण्यम् । RV_1,079.08c विश्वासु पृत्सु दुष्टरम् ॥ RV_1,079.09a आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । RV_1,079.09c मार्डीकं धेहि जीवसे ॥ RV_1,079.10a प्र पूतास् तिग्मशोचिषे वाचो गोतमाग्नये । RV_1,079.10c भरस्व सुम्नयुर् गिरः ॥ RV_1,079.11a यो नो अग्ने ऽभिदासत्य् अन्ति दूरे पदीष्ट सः । RV_1,079.11c अस्माकम् इद् वृधे भव ॥ RV_1,079.12a सहस्राक्षो विचर्षणिर् अग्नी रक्षांसि सेधति । RV_1,079.12c होता गृणीत उक्थ्यः ॥ RV_1,080.01a इत्था हि सोम इन् मदे ब्रह्मा चकार वर्धनम् । RV_1,080.01c शविष्ठ वज्रिन्न् ओजसा पृथिव्या निः शशा अहिम् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.02a स त्वामदद् वृषा मदः सोमः श्येनाभृतः सुतः । RV_1,080.02c येना वृत्रं निर् अद्भ्यो जघन्थ वज्रिन्न् ओजसार्चन्न् अनु स्वराज्यम् ॥ RV_1,080.03a प्रेह्य् अभीहि धृष्णुहि न ते वज्रो नि यंसते । RV_1,080.03c इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपो ऽर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.04a निर् इन्द्र भूम्या अधि वृत्रं जघन्थ निर् दिवः । RV_1,080.04c सृजा मरुत्वतीर् अव जीवधन्या इमा अपो ऽर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.05a इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः । RV_1,080.05c अभिक्रम्याव जिघ्नते ऽपः सर्माय चोदयन्न् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.06a अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा । RV_1,080.06c मन्दान इन्द्रो अन्धसः सखिभ्यो गातुम् इच्छत्य् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.07a इन्द्र तुभ्यम् इद् अद्रिवो ऽनुत्तं वज्रिन् वीर्यम् । RV_1,080.07c यद् ध त्यम् मायिनम् मृगं तम् उ त्वम् माययावधीर् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.08a वि ते वज्रासो अस्थिरन् नवतिं नाव्या अनु । RV_1,080.08c महत् त इन्द्र वीर्यम् बाह्वोस् ते बलं हितम् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.09a सहस्रं साकम् अर्चत परि ष्टोभत विंशतिः । RV_1,080.09c शतैनम् अन्व् अनोनवुर् इन्द्राय ब्रह्मोद्यतम् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.10a इन्द्रो वृत्रस्य तविषीं निर् अहन् सहसा सहः । RV_1,080.10c महत् तद् अस्य पौंस्यं वृत्रं जघन्वां असृजद् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.11a इमे चित् तव मन्यवे वेपेते भियसा मही । RV_1,080.11c यद् इन्द्र वज्रिन्न् ओजसा वृत्रम् मरुत्वां अवधीर् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.12a न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् । RV_1,080.12c अभ्य् एनं वज्र आयसः सहस्रभृष्टिर् आयतार्चन्न् अनु स्वराज्यम् ॥ RV_1,080.13a यद् वृत्रं तव चाशनिं वज्रेण समयोधयः । RV_1,080.13c अहिम् इन्द्र जिघांसतो दिवि ते बद्बधे शवो ऽर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.14a अभिष्टने ते अद्रिवो यत् स्था जगच् च रेजते । RV_1,080.14c त्वष्टा चित् तव मन्यव इन्द्र वेविज्यते भियार्चन्न् अनु स्वराज्यम् ॥ RV_1,080.15a नहि नु याद् अधीमसीन्द्रं को वीर्या परः । RV_1,080.15c तस्मिन् नृम्णम् उत क्रतुं देवा ओजांसि सं दधुर् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.16a याम् अथर्वा मनुष् पिता दध्यङ् धियम् अत्नत । RV_1,080.16c तस्मिन् ब्रह्माणि पूर्वथेन्द्र उक्था सम् अग्मतार्चन्न् अनु स्वराज्यम् ॥ RV_1,081.01a इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । RV_1,081.01c तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो ऽविषत् ॥ RV_1,081.02a असि हि वीर सेन्यो ऽसि भूरि पराददिः । RV_1,081.02c असि दभ्रस्य चिद् वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥ RV_1,081.03a यद् उदीरत आजयो धृष्णवे धीयते धना । RV_1,081.03c युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मां इन्द्र वसौ दधः ॥ RV_1,081.04a क्रत्वा महां अनुष्वधम् भीम आ वावृधे शवः । RV_1,081.04c श्रिय ऋष्व उपाकयोर् नि शिप्री हरिवान् दधे हस्तयोर् वज्रम् आयसम् ॥ RV_1,081.05a आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि । RV_1,081.05c न त्वावां इन्द्र कश् चन न जातो न जनिष्यते ऽति विश्वं ववक्षिथ ॥ RV_1,081.06a यो अर्यो मर्तभोजनम् पराददाति दाशुषे । RV_1,081.06c इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥ RV_1,081.07a मदे-मदे हि नो ददिर् यूथा गवाम् ऋजुक्रतुः । RV_1,081.07c सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥ RV_1,081.08a मादयस्व सुते सचा शवसे शूर राधसे । RV_1,081.08c विद्मा हि त्वा पुरूवसुम् उप कामान् ससृज्महे ऽथा नो ऽविता भव ॥ RV_1,081.09a एते त इन्द्र जन्तवो विश्वम् पुष्यन्ति वार्यम् । RV_1,081.09c अन्तर् हि ख्यो जनानाम् अर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥ RV_1,082.01a उपो षु शृणुही गिरो मघवन् मातथा इव । RV_1,082.01c यदा नः सूनृतावतः कर आद् अर्थयास इद् योजा न्व् इन्द्र ते हरी ॥ RV_1,082.02a अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । RV_1,082.02c अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्व् इन्द्र ते हरी ॥ RV_1,082.03a सुसंदृशं त्वा वयम् मघवन् वन्दिषीमहि । RV_1,082.03c प्र नूनम् पूर्णवन्धुर स्तुतो याहि वशां अनु योजा न्व् इन्द्र ते हरी ॥ RV_1,082.04a स घा तं वृषणं रथम् अधि तिष्ठाति गोविदम् । RV_1,082.04c यः पात्रं हारियोजनम् पूर्णम् इन्द्र चिकेतति योजा न्व् इन्द्र ते हरी ॥ RV_1,082.05a युक्तस् ते अस्तु दक्षिण उत सव्यः शतक्रतो । RV_1,082.05c तेन जायाम् उप प्रियाम् मन्दानो याह्य् अन्धसो योजा न्व् इन्द्र ते हरी ॥ RV_1,082.06a युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः । RV_1,082.06c उत् त्वा सुतासो रभसा अमन्दिषुः पूषण्वान् वज्रिन् सम् उ पत्न्यामदः ॥ RV_1,083.01a अश्वावति प्रथमो गोषु गच्छति सुप्रावीर् इन्द्र मर्त्यस् तवोतिभिः । RV_1,083.01c तम् इत् पृणक्षि वसुना भवीयसा सिन्धुम् आपो यथाभितो विचेतसः ॥ RV_1,083.02a आपो न देवीर् उप यन्ति होत्रियम् अवः पश्यन्ति विततं यथा रजः । RV_1,083.02c प्राचैर् देवासः प्र णयन्ति देवयुम् ब्रह्मप्रियं जोषयन्ते वरा इव ॥ RV_1,083.03a अधि द्वयोर् अदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः । RV_1,083.03c असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर् यजमानाय सुन्वते ॥ RV_1,083.04a आद् अङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया । RV_1,083.04c सर्वम् पणेः सम् अविन्दन्त भोजनम् अश्वावन्तं गोमन्तम् आ पशुं नरः ॥ RV_1,083.05a यज्ञैर् अथर्वा प्रथमः पथस् तते ततः सूर्यो व्रतपा वेन आजनि । RV_1,083.05c आ गा आजद् उशना काव्यः सचा यमस्य जातम् अमृतं यजामहे ॥ RV_1,083.06a बर्हिर् वा यत् स्वपत्याय वृज्यते ऽर्को वा श्लोकम् आघोषते दिवि । RV_1,083.06c ग्रावा यत्र वदति कारुर् उक्थ्यस् तस्येद् इन्द्रो अभिपित्वेषु रण्यति ॥ RV_1,084.01a असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि । RV_1,084.01c आ त्वा पृणक्त्व् इन्द्रियं रजः सूर्यो न रश्मिभिः ॥ RV_1,084.02a इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् । RV_1,084.02c ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ॥ RV_1,084.03a आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । RV_1,084.03c अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥ RV_1,084.04a इमम् इन्द्र सुतम् पिब ज्येष्ठम् अमर्त्यम् मदम् । RV_1,084.04c शुक्रस्य त्वाभ्य् अक्षरन् धारा ऋतस्य सादने ॥ RV_1,084.05a इन्द्राय नूनम् अर्चतोक्थानि च ब्रवीतन । RV_1,084.05c सुता अमत्सुर् इन्दवो ज्येष्ठं नमस्यता सहः ॥ RV_1,084.06a नकिष् ट्वद् रथीतरो हरी यद् इन्द्र यच्छसे । RV_1,084.06c नकिष् ट्वानु मज्मना नकिः स्वश्व आनशे ॥ RV_1,084.07a य एक इद् विदयते वसु मर्ताय दाशुषे । RV_1,084.07c ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥ RV_1,084.08a कदा मर्तम् अराधसम् पदा क्षुम्पम् इव स्फुरत् । RV_1,084.08c कदा नः शुश्रवद् गिर इन्द्रो अङ्ग ॥ RV_1,084.09a यश् चिद् धि त्वा बहुभ्य आ सुतावां आविवासति । RV_1,084.09c उग्रं तत् पत्यते शव इन्द्रो अङ्ग ॥ RV_1,084.10a स्वादोर् इत्था विषूवतो मध्वः पिबन्ति गौर्यः । RV_1,084.10c या इन्द्रेण सयावरीर् वृष्णा मदन्ति शोभसे वस्वीर् अनु स्वराज्यम् ॥ RV_1,084.11a ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः । RV_1,084.11c प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर् अनु स्वराज्यम् ॥ RV_1,084.12a ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । RV_1,084.12c व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु स्वराज्यम् ॥ RV_1,084.13a इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः । RV_1,084.13c जघान नवतीर् नव ॥ RV_1,084.14a इच्छन्न् अश्वस्य यच् छिरः पर्वतेष्व् अपश्रितम् । RV_1,084.14c तद् विदच् छर्यणावति ॥ RV_1,084.15a अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् । RV_1,084.15c इत्था चन्द्रमसो गृहे ॥ RV_1,084.16a को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । RV_1,084.16c आसन्निषून् हृत्स्वसो मयोभून् य एषाम् भृत्याम् ऋणधत् स जीवात् ॥ RV_1,084.17a क ईषते तुज्यते को बिभाय को मंसते सन्तम् इन्द्रं को अन्ति । RV_1,084.17c कस् तोकाय क इभायोत राये ऽधि ब्रवत् तन्वे को जनाय ॥ RV_1,084.18a को अग्निम् ईट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर् ध्रुवेभिः । RV_1,084.18c कस्मै देवा आ वहान् आशु होम को मंसते वीतिहोत्रः सुदेवः ॥ RV_1,084.19a त्वम् अङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् । RV_1,084.19c न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ RV_1,084.20a मा ते राधांसि मा त ऊतयो वसो ऽस्मान् कदा चना दभन् । RV_1,084.20c विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥ RV_1,085.01a प्र ये शुम्भन्ते जनयो न सप्तयो यामन् रुद्रस्य सूनवः सुदंससः । RV_1,085.01c रोदसी हि मरुतश् चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ॥ RV_1,085.02a त उक्षितासो महिमानम् आशत दिवि रुद्रासो अधि चक्रिरे सदः । RV_1,085.02c अर्चन्तो अर्कं जनयन्त इन्द्रियम् अधि श्रियो दधिरे पृश्निमातरः ॥ RV_1,085.03a गोमातरो यच् छुभयन्ते अञ्जिभिस् तनूषु शुभ्रा दधिरे विरुक्मतः । RV_1,085.03c बाधन्ते विश्वम् अभिमातिनम् अप वर्त्मान्य् एषाम् अनु रीयते घृतम् ॥ RV_1,085.04a वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिद् ओजसा । RV_1,085.04c मनोजुवो यन् मरुतो रथेष्व् आ वृषव्रातासः पृषतीर् अयुग्ध्वम् ॥ RV_1,085.05a प्र यद् रथेषु पृषतीर् अयुग्ध्वं वाजे अद्रिम् मरुतो रंहयन्तः । RV_1,085.05c उतारुषस्य वि ष्यन्ति धाराश् चर्मेवोदभिर् व्य् उन्दन्ति भूम ॥ RV_1,085.06a आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः । RV_1,085.06c सीदता बर्हिर् उरु वः सदस् कृतम् मादयध्वम् मरुतो मध्वो अन्धसः ॥ RV_1,085.07a ते ऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुर् उरु चक्रिरे सदः । RV_1,085.07c विष्णुर् यद् धावद् वृषणम् मदच्युतं वयो न सीदन्न् अधि बर्हिषि प्रिये ॥ RV_1,085.08a शूरा इवेद् युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे । RV_1,085.08c भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः ॥ RV_1,085.09a त्वष्टा यद् वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् । RV_1,085.09c धत्त इन्द्रो नर्य् अपांसि कर्तवे ऽहन् वृत्रं निर् अपाम् औब्जद् अर्णवम् ॥ RV_1,085.10a ऊर्ध्वं नुनुद्रे ऽवतं त ओजसा दादृहाणं चिद् बिभिदुर् वि पर्वतम् । RV_1,085.10c धमन्तो वाणम् मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥ RV_1,085.11a जिह्मं नुनुद्रे ऽवतं तया दिशासिञ्चन्न् उत्सं गोतमाय तृष्णजे । RV_1,085.11c आ गच्छन्तीम् अवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥ RV_1,085.12a या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि । RV_1,085.12c अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ॥ RV_1,086.01a मरुतो यस्य हि क्षये पाथा दिवो विमहसः । RV_1,086.01c स सुगोपातमो जनः ॥ RV_1,086.02a यज्ञैर् वा यज्ञवाहसो विप्रस्य वा मतीनाम् । RV_1,086.02c मरुतः शृणुता हवम् ॥ RV_1,086.03a उत वा यस्य वाजिनो ऽनु विप्रम् अतक्षत । RV_1,086.03c स गन्ता गोमति व्रजे ॥ RV_1,086.04a अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु । RV_1,086.04c उक्थम् मदश् च शस्यते ॥ RV_1,086.05a अस्य श्रोषन्त्व् आ भुवो विश्वा यश् चर्षणीर् अभि । RV_1,086.05c सूरं चित् सस्रुषीर् इषः ॥ RV_1,086.06a पूर्वीभिर् हि ददाशिम शरद्भिर् मरुतो वयम् । RV_1,086.06c अवोभिश् चर्षणीनाम् ॥ RV_1,086.07a सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः । RV_1,086.07c यस्य प्रयांसि पर्षथ ॥ RV_1,086.08a शशमानस्य वा नरः स्वेदस्य सत्यशवसः । RV_1,086.08c विदा कामस्य वेनतः ॥ RV_1,086.09a यूयं तत् सत्यशवस आविष् कर्त महित्वना । RV_1,086.09c विध्यता विद्युता रक्षः ॥ RV_1,086.10a गूहता गुह्यं तमो वि यात विश्वम् अत्रिणम् । RV_1,086.10c ज्योतिष् कर्ता यद् उश्मसि ॥ RV_1,087.01a प्रत्वक्षसः प्रतवसो विरप्शिनो ऽनानता अविथुरा ऋजीषिणः । RV_1,087.01c जुष्टतमासो नृतमासो अञ्जिभिर् व्य् आनज्रे के चिद् उस्रा इव स्तृभिः ॥ RV_1,087.02a उपह्वरेषु यद् अचिध्वं ययिं वय इव मरुतः केन चित् पथा । RV_1,087.02c श्चोतन्ति कोशा उप वो रथेष्व् आ घृतम् उक्षता मधुवर्णम् अर्चते ॥ RV_1,087.03a प्रैषाम् अज्मेषु विथुरेव रेजते भूमिर् यामेषु यद् ध युञ्जते शुभे । RV_1,087.03c ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयम् महित्वम् पनयन्त धूतयः ॥ RV_1,087.04a स हि स्वसृत् पृषदश्वो युवा गणो ऽया ईशानस् तविषीभिर् आवृतः । RV_1,087.04c असि सत्य ऋणयावानेद्यो ऽस्या धियः प्राविताथा वृषा गणः ॥ RV_1,087.05a पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा । RV_1,087.05c यद् ईम् इन्द्रं शम्य् ऋक्वाण आशताद् इन् नामानि यज्ञियानि दधिरे ॥ RV_1,087.06a श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । RV_1,087.06c ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥ RV_1,088.01a आ विद्युन्मद्भिर् मरुतः स्वर्कै रथेभिर् यात ऋष्टिमद्भिर् अश्वपर्णैः । RV_1,088.01c आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥ RV_1,088.02a ते ऽरुणेभिर् वरम् आ पिशङ्गैः शुभे कं यान्ति रथतूर्भिर् अश्वैः । RV_1,088.02c रुक्मो न चित्रः स्वधितीवान् पव्या रथस्य जङ्घनन्त भूम ॥ RV_1,088.03a श्रिये कं वो अधि तनूषु वाशीर् मेधा वना न कृणवन्त ऊर्ध्वा । RV_1,088.03c युष्मभ्यं कम् मरुतः सुजातास् तुविद्युम्नासो धनयन्ते अद्रिम् ॥ RV_1,088.04a अहानि गृध्राः pary à va आगुर् इमां धियं वार्कार्यां च देवीम् । RV_1,088.04c ब्रह्म कृण्वन्तो गोतमासो अर्कैर् ऊर्ध्वं नुनुद्र उत्सधिम् पिबध्यै ॥ RV_1,088.05a एतत् त्यन् न योजनम् अचेति सस्वर् ह यन् मरुतो गोतमो वः । RV_1,088.05c पश्यन् हिरण्यचक्रान् अयोदंष्ट्रान् विधावतो वराहून् ॥ RV_1,088.06a एषा स्या वो मरुतो ऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी । RV_1,088.06c अस्तोभयद् वृथासाम् अनु स्वधां गभस्त्योः ॥ RV_1,089.01a आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धासो अपरीतास उद्भिदः । RV_1,089.01c देवा नो यथा सदम् इद् वृधे असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ॥ RV_1,089.02a देवानाम् भद्रा सुमतिर् ऋजूयतां देवानां रातिर् अभि नो नि वर्तताम् । RV_1,089.02c देवानां सख्यम् उप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥ RV_1,089.03a तान् पूर्वया निविदा हूमहे वयम् भगम् मित्रम् अदितिं दक्षम् अस्रिधम् । RV_1,089.03c अर्यमणं वरुणं सोमम् अश्विना सरस्वती नः सुभगा मयस् करत् ॥ RV_1,089.04a तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः । RV_1,089.04c तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना ӭणुतं धिष्ण्या युवम् ॥ RV_1,089.05a तम् ईशानं जगतस् तस्थुषस् पतिं धियञ्जिन्वम् अवसे हूमहे वयम् । RV_1,089.05c पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये ॥ RV_1,089.06a स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । RV_1,089.06c स्वस्ति नस् तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥ RV_1,089.07a पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । RV_1,089.07c अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्न् इह ॥ RV_1,089.08a भद्रं कर्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभिर् यजत्राः । RV_1,089.08c स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्य् अशेम देवहितं यद् आयुः ॥ RV_1,089.09a शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् । RV_1,089.09c पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ॥ RV_1,089.10a अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः । RV_1,089.10c विश्वे देवा अदितिः पञ्च जना अदितिर् जातम् अदितिर् जनित्वम् ॥ RV_1,090.01a ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् । RV_1,090.01c अर्यमा देवैः सजोषाः ॥ RV_1,090.02a ते हि वस्वो वसवानास् ते अप्रमूरा महोभिः । RV_1,090.02c व्रता रक्षन्ते विश्वाहा ॥ RV_1,090.03a ते अस्मभ्यं शर्म यंसन्न् अमृता मर्त्येभ्यः । RV_1,090.03c बाधमाना अप द्विषः ॥ RV_1,090.04a वि नः पथः सुविताय चियन्त्व् इन्द्रो मरुतः । RV_1,090.04c पूषा भगो वन्द्यासः ॥ RV_1,090.05a उत नो धियो गोअग्राः पूषन् विष्णव् एवयावः । RV_1,090.05c कर्ता नः स्वस्तिमतः ॥ RV_1,090.06a मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । RV_1,090.06c माध्वीर् नः सन्त्व् ओषधीः ॥ RV_1,090.07a मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः । RV_1,090.07c मधु द्यौर् अस्तु नः पिता ॥ RV_1,090.08a मधुमान् नो वनस्पतिर् मधुमां अस्तु सूर्यः । RV_1,090.08c माध्वीर् गावो भवन्तु नः ॥ RV_1,090.09a शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा । RV_1,090.09c शं न इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः ॥ RV_1,091.01a त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठम् अनु नेषि पन्थाम् । RV_1,091.01c तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः ॥ RV_1,091.02a त्वं सोम क्रतुभिः सुक्रतुर् भूस् त्वं दक्षैः सुदक्षो विश्ववेदाः । RV_1,091.02c त्वं वृषा वृषत्वेभिर् महित्वा द्युम्नेभिर् द्युम्न्य् अभवो नृचक्षाः ॥ RV_1,091.03a राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम । RV_1,091.03c शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ RV_1,091.04a या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व् अप्सु । RV_1,091.04c तेभिर् नो विश्वैः सुमना अहेळन् राजन् सोम प्रति हव्या गृभाय ॥ RV_1,091.05a त्वं सोमासि सत्पतिस् त्वं राजोत वृत्रहा । RV_1,091.05c त्वम् भद्रो असि क्रतुः ॥ RV_1,091.06a त्वं च सोम नो वशो जीवातुं न मरामहे । RV_1,091.06c प्रियस्तोत्रो वनस्पतिः ॥ RV_1,091.07a त्वं सोम महे भगं त्वं यून ऋतायते । RV_1,091.07c दक्षं दधासि जीवसे ॥ RV_1,091.08a त्वं नः सोम विश्वतो रक्षा राजन्न् अघायतः । RV_1,091.08c न रिष्येत् त्वावतः सखा ॥ RV_1,091.09a सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे । RV_1,091.09c ताभिर् नो ऽविता भव ॥ RV_1,091.10a इमं यज्ञम् इदं वचो जुजुषाण उपागहि । RV_1,091.10c सोम त्वं नो वृधे भव ॥ RV_1,091.11a सोम गीर्भिष् ट्वा वयं वर्धयामो वचोविदः । RV_1,091.11c सुमृळीको न आ विश ॥ RV_1,091.12a गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । RV_1,091.12c सुमित्रः सोम नो भव ॥ RV_1,091.13a सोम रारन्धि नो हृदि गावो न यवसेष्व् आ । RV_1,091.13c मर्य इव स्व ओक्ये ॥ RV_1,091.14a यः सोम सख्ये तव रारणद् देव मर्त्यः । RV_1,091.14c तं दक्षः सचते कविः ॥ RV_1,091.15a उरुष्या णो अभिशस्तेः सोम नि पाह्य् अंहसः । RV_1,091.15c सखा सुशेव एधि नः ॥ RV_1,091.16a आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । RV_1,091.16c भवा वाजस्य संगथे ॥ RV_1,091.17a आ प्यायस्व मदिन्तम सोम विश्वेभिर् अंशुभिः । RV_1,091.17c भवा नः सुश्रवस्तमः सखा वृधे ॥ RV_1,091.18a सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः । RV_1,091.18c आप्यायमानो अमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व ॥ RV_1,091.19a या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् । RV_1,091.19c गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान् ॥ RV_1,091.20a सोमो धेनुं सोमो अर्वन्तम् आशुं सोमो वीरं कर्मण्यं ददाति । RV_1,091.20c सादन्यं विदथ्यं सभेयम् पितृश्रवणं यो ददाशद् अस्मै ॥ RV_1,091.21a अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षाम् अप्सां वृजनस्य गोपाम् । RV_1,091.21c भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वाम् अनु मदेम सोम ॥ RV_1,091.22a त्वम् इमा ओषधीः सोम विश्वास् त्वम् अपो अजनयस् त्वं गाः । RV_1,091.22c त्वम् आ ततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥ RV_1,091.23a देवेन नो मनसा देव सोम रायो भागं सहसावन्न् अभि युध्य । RV_1,091.23c मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥ RV_1,092.01a एता उ त्या उषसः केतुम् अक्रत पूर्वे अर्धे रजसो भानुम् अञ्जते । RV_1,092.01c निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावो ऽरुषीर् यन्ति मातरः ॥ RV_1,092.02a उद् अपप्तन्न् अरुणा भानवो वृथा स्वायुजो अरुषीर् गा अयुक्षत । RV_1,092.02c अक्रन्न् उषासो वयुनानि पूर्वथा रुशन्तम् भानुम् अरुषीर् अशिश्रयुः ॥ RV_1,092.03a अर्चन्ति नारीर् अपसो न विष्टिभिः समानेन योजनेना परावतः । RV_1,092.03c इषं वहन्तीः सुकृते सुदानवे विश्वेद् अह यजमानाय सुन्वते ॥ RV_1,092.04a अधि पेशांसि वपते नृतूर् इवापोर्णुते वक्ष उस्रेव बर्जहम् । RV_1,092.04c ज्योतिर् विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्य् उषा आवर् तमः ॥ RV_1,092.05a प्रत्य् अर्ची रुशद् अस्या अदर्शि वि तिष्ठते बाधते कृष्णम् अभ्वम् । RV_1,092.05c स्वरुं न पेशो विदथेष्व् अञ्जञ् चित्रं दिवो दुहिता भानुम् अश्रेत् ॥ RV_1,092.06a अतारिष्म तमसस् पारम् अस्योषा उच्छन्ती वयुना कृणोति । RV_1,092.06c श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥ RV_1,092.07a भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः । RV_1,092.07c प्रजावतो नृवतो अश्वबुध्यान् उषो गोअग्रां उप मासि वाजान् ॥ RV_1,092.08a उषस् तम् अश्यां यशसं सुवीरं दासप्रवर्गं रयिम् अश्वबुध्यम् । RV_1,092.08c सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥ RV_1,092.09a विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुर् उर्विया वि भाति । RV_1,092.09c विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचम् अविदन् मनायोः ॥ RV_1,092.10a पुनः-पुनर् जायमाना पुराणी समानं वर्णम् अभि शुम्भमाना । RV_1,092.10c श्वघ्नीव कृत्नुर् विज आमिनाना मर्तस्य देवी जरयन्त्य् आयुः ॥ RV_1,092.11a व्यूर्ण्वती दिवो अन्तां अबोध्य् अप स्वसारं सनुतर् युयोति । RV_1,092.11c प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥ RV_1,092.12a पशून् न चित्रा सुभगा प्रथाना सिन्धुर् न क्षोद उर्विया व्य् अश्वैत् । RV_1,092.12c अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर् दृशाना ॥ RV_1,092.13a उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति । RV_1,092.13c येन तोकं च तनयं च धामहे ॥ RV_1,092.14a उषो अद्येह गोमत्य् अश्वावति विभावरि । RV_1,092.14c रेवद् अस्मे व्य् उच्छ सूनृतावति ॥ RV_1,092.15a युक्ष्वा हि वाजिनीवत्य् अश्वां अद्यारुणां उषः । RV_1,092.15c अथा नो विश्वा सौभगान्य् आ वह ॥ RV_1,092.16a अश्विना वर्तिर् अस्मद् आ गोमद् दस्रा हिरण्यवत् । RV_1,092.16c अर्वाग् रथं समनसा नि यच्छतम् ॥ RV_1,092.17a याव् इत्था श्लोकम् आ दिवो ज्योतिर् जनाय चक्रथुः । RV_1,092.17c आ न ऊर्जं वहतम् अश्विना युवम् ॥ RV_1,092.18a एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । RV_1,092.18c उषर्बुधो वहन्तु सोमपीतये ॥ RV_1,093.01a अग्नीषोमाव् इमं सु मे शृणुतं वृषणा हवम् । RV_1,093.01c प्रति सूक्तानि हर्यतम् भवतं दाशुषे मयः ॥ RV_1,093.02a अग्नीषोमा यो अद्य वाम् इदं वचः सपर्यति । RV_1,093.02c तस्मै धत्तं सुवीर्यं गवाम् पोषं स्वश्व्यम् ॥ RV_1,093.03a अग्नीषोमा य आहुतिं यो वां दाशाद् धविष्कृतिम् । RV_1,093.03c स प्रजया सुवीर्यं विश्वम् आयुर् व्य् अश्नवत् ॥ RV_1,093.04a अग्नीषोमा चेति तद् वीर्यं वां यद् अमुष्णीतम् अवसम् पणिं गाः । RV_1,093.04c अवातिरतम् बृसयस्य शेषो ऽविन्दतं ज्योतिर् एकम् बहुभ्यः ॥ RV_1,093.05a युवम् एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् । RV_1,093.05c युवं सिन्धूंर् अभिशस्तेर् अवद्याद् अग्नीषोमाव् अमुञ्चतं गृभीतान् ॥ RV_1,093.06a आन्यं दिवो मातरिश्वा जभारामथ्नाद् अन्यम् परि श्येनो अद्रेः । RV_1,093.06c अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुर् उ लोकम् ॥ RV_1,093.07a अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् । RV_1,093.07c सुशर्माणा स्ववसा हि भूतम् अथा धत्तं यजमानाय शं योः ॥ RV_1,093.08a यो अग्नीषोमा हविषा सपर्याद् देवद्रीचा मनसा यो घृतेन । RV_1,093.08c तस्य व्रतं रक्षतम् पातम् अंहसो विशे जनाय महि शर्म यच्छतम् ॥ RV_1,093.09a अग्नीषोमा सवेदसा सहूती वनतं गिरः । RV_1,093.09c सं देवत्रा बभूवथुः ॥ RV_1,093.10a अग्नीषोमाव् अनेन वां यो वां घृतेन दाशति । RV_1,093.10c तस्मै दीदयतम् बृहत् ॥ RV_1,093.11a अग्नीषोमाव् इमानि नो युवं हव्या जुजोषतम् । RV_1,093.11c आ यातम् उप नः सचा ॥ RV_1,093.12a अग्नीषोमा पिपृतम् अर्वतो न आ प्यायन्ताम् उस्रिया हव्यसूदः । RV_1,093.12c अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ॥ RV_1,094.01a इमं स्तोमम् अर्हते जातवेदसे रथम् इव सम् महेमा मनीषया । RV_1,094.01c भद्रा हि नः प्रमतिर् अस्य संसद्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.02a यस्मै त्वम् आयजसे स साधत्य् अनर्वा क्षेति दधते सुवीर्यम् । RV_1,094.02c स तूताव नैनम् अश्नोत्य् अंहतिर् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.03a शकेम त्वा समिधं साधया धियस् त्वे देवा हविर् अदन्त्य् आहुतम् । RV_1,094.03c त्वम् आदित्यां आ वह तान् ह्य् उश्मस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.04a भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम् । RV_1,094.04c जीवातवे प्रतरं साधया धियो ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.05a विशां गोपा अस्य चरन्ति जन्तवो द्विपच् च यद् उत चतुष्पद् अक्तुभिः । RV_1,094.05c चित्रः प्रकेत उषसो महां अस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.06a त्वम् अध्वर्युर् उत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः । RV_1,094.06c विश्वा विद्वां आर्त्विज्या धीर पुष्यस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.07a यो विश्वतः सुप्रतीकः सदृङ्ङ् असि दूरे चित् सन् तळिद् इवाति रोचसे । RV_1,094.07c रात्र्याश् चिद् अन्धो अति देव पश्यस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.08a पूर्वो देवा भवतु सुन्वतो रथो ऽस्माकं शंसो अभ्य् अस्तु dƬhya÷ | RV_1,094.08c तद् आ जानीतोत पुष्यता वचो ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.09a वधैर् दुःशंसां अप dƬhyo जहि दूरे वा ये अन्ति वा के चिद् अत्रिणः । RV_1,094.09c अथा यज्ञाय गृणते सुगं कृध्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.10a यद् अयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः । RV_1,094.10c आद् इन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.11a अध स्वनाद् उत बिभ्युः पतत्रिणो द्रप्सा यत् ते यवसादो व्य् अस्थिरन् । RV_1,094.11c सुगं तत् ते तावकेभ्यो रथेभ्यो ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.12a अयम् मित्रस्य वरुणस्य धायसे ऽवयाताम् मरुतां हेळो अद्भुतः । RV_1,094.12c मृळा सु नो भूत्व् एषाम् मनः पुनर् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.13a देवो देवानाम् असि मित्रो अद्भुतो वसुर् वसूनाम् असि चारुर् अध्वरे । RV_1,094.13c शर्मन् स्याम तव सप्रथस्तमे ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.14a तत् ते भद्रं यत् समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः । RV_1,094.14c दधासि रत्नं द्रविणं च दाशुषे ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.15a यस्मै त्वं सुद्रविणो ददाशो ऽनागास्त्वम् अदिते सर्वताता । RV_1,094.15c यम् भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥ RV_1,094.16a स त्वम् अग्ने सौभगत्वस्य विद्वान् अस्माकम् आयुः प्र तिरेह देव । RV_1,094.16c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,095.01a द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्सम् उप धापयेते । RV_1,095.01c हरिर् अन्यस्याम् भवति svadhÃvä छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥ RV_1,095.02a दशेमं त्वष्टुर् जनयन्त गर्भम् अतन्द्रासो युवतयो विभृत्रम् । RV_1,095.02c तिग्मानीकं स्वयशसं जनेषु विरोचमानम् परि षीं नयन्ति ॥ RV_1,095.03a त्रीणि जाना परि भूषन्त्य् अस्य समुद्र एकं दिव्य् एकम् अप्सु । RV_1,095.03c पूर्वाम् अनु प्र दिशम् पार्थिवानाम् ऋतून् प्रशासद् वि दधाव् अनुष्ठु ॥ RV_1,095.04a क इमं वो निण्यम् आ चिकेत वत्सो मातॄर् जनयत स्वधाभिः । RV_1,095.04c बह्वीनां गर्भो अपसाम् उपस्थान् महान् कविर् निश् चरति स्वधावान् ॥ RV_1,095.05a आविष्ट्यो वर्धते चारुर् आसु जिह्मानाम् ऊर्ध्वः स्वयशा उपस्थे । RV_1,095.05c उभे त्वष्टुर् बिभ्यतुर् जायमानात् प्रतीची सिंहम् प्रति जोषयेते ॥ RV_1,095.06a उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुर् एवैः । RV_1,095.06c स दक्षाणां दक्षपतिर् babhÆväjanti यं दक्षिणतो हविर्भिः ॥ RV_1,095.07a उद् यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् । RV_1,095.07c उच् छुक्रम् अत्कम् अजते सिमस्मान् नवा मातृभ्यो वसना जहाति ॥ RV_1,095.08a त्वेषं रूपं कृणुत उत्तरं यत् सम्पृञ्चानः सदने गोभिर् अद्भिः । RV_1,095.08c कविर् बुध्नम् परि मर्मृज्यते धीः सा देवताता समितिर् बभूव ॥ RV_1,095.09a उरु ते ज्रयः पर्य् एति बुध्नं विरोचमानम् महिषस्य धाम । RV_1,095.09c विश्वेभिर् अग्ने स्वयशोभिर् इद्धो ऽदब्धेभिः पायुभिः पाह्य् अस्मान् ॥ RV_1,095.10a धन्वन् स्रोतः कृणुते गातुम् ऊर्मिं शुक्रैर् ऊर्मिभिर् अभि नक्षति क्षाम् । RV_1,095.10c विश्वा सनानि जठरेषु धत्ते ऽन्तर् नवासु चरति प्रसूषु ॥ RV_1,095.11a एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि । RV_1,095.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,096.01a स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बऌ अधत्त विश्वा । RV_1,096.01c आपश् च मित्रं धिषणा च साधन् देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.02a स पूर्वया निविदा कव्यतायोर् इमाः प्रजा अजनयन् मनूनाम् । RV_1,096.02c विवस्वता चक्षसा द्याम् अपश् च देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.03a तम् ईळत प्रथमं यज्ञसाधं विश आरीर् आहुतम् ऋञ्जसानम् । RV_1,096.03c ऊर्जः पुत्रम् भरतं सृप्रदानुं देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.04a स मातरिश्वा पुरुवारपुष्टिर् विदद् गातुं तनयाय स्वर्वित् । RV_1,096.04c विशां गोपा जनिता रोदस्योर् देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.05a नक्तोषासा वर्णम् आमेम्याने धापयेते शिशुम् एकं समीची । RV_1,096.05c द्यावाक्षामा रुक्मो अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.06a रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर् मन्मसाधनो वेः । RV_1,096.06c अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.07a नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् । RV_1,096.07c सतश् च गोपाम् भवतश् च भूरेर् देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.08a द्रविणोदा द्रविणसस् तुरस्य द्रविणोदाः सनरस्य प्र यंसत् । RV_1,096.08c द्रविणोदा वीरवतीम् इषं नो द्रविणोदा रासते दीर्घम् आयुः ॥ RV_1,096.09a एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि । RV_1,096.09c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,097.01a अप नः शोशुचद् अघम् अग्ने शुशुग्ध्य् आ रयिम् । RV_1,097.01c अप नः शोशुचद् अघम् ॥ RV_1,097.02a सुक्षेत्रिया सुगातुया वसूया च यजामहे । RV_1,097.02c अप नः शोशुचद् अघम् ॥ RV_1,097.03a प्र यद् भन्दिष्ठ एषाम् प्रास्माकासश् च सूरयः । RV_1,097.03c अप नः शोशुचद् अघम् ॥ RV_1,097.04a प्र यत् ते अग्ने सूरयो जायेमहि प्र ते वयम् । RV_1,097.04c अप नः शोशुचद् अघम् ॥ RV_1,097.05a प्र यद् अग्नेः सहस्वतो विश्वतो यन्ति भानवः । RV_1,097.05c अप नः शोशुचद् अघम् ॥ RV_1,097.06a त्वं हि विश्वतोमुख विश्वतः परिभूर् असि । RV_1,097.06c अप नः शोशुचद् अघम् ॥ RV_1,097.07a द्विषो नो विश्वतोमुखाति नावेव पारय । RV_1,097.07c अप नः शोशुचद् अघम् ॥ RV_1,097.08a स नः सिन्धुम् इव नावयाति पर्षा स्वस्तये । RV_1,097.08c अप नः शोशुचद् अघम् ॥ RV_1,098.01a वैश्वानरस्य सुमतौ स्याम राजा हि कम् भुवनानाम् अभिश्रीः । RV_1,098.01c इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ॥ RV_1,098.02a पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीर् आ विवेश । RV_1,098.02c वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥ RV_1,098.03a वैश्वानर तव तत् सत्यम् अस्त्व् अस्मान् रायो मघवानः सचन्ताम् । RV_1,098.03c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,099.01a जातवेदसे सुनवाम सोमम् अरातीयतो नि दहाति वेदः । RV_1,099.01c स नः पर्षद् अति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्य् अग्निः ॥ RV_1,100.01a स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश् च सम्रा। RV_1,100.01c सतीनसत्वा हव्यो भरेषु मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.02a यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वृत्रहा शुष्मो अस्ति । RV_1,100.02c वृषन्तमः सखिभिः स्वेभिर् एवैर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.03a दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः । RV_1,100.03c तरद्द्वेषाः सासहिः पौंस्येभिर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.04a सो अङ्गिरोभिर् अङ्गिरस्तमो भूद् वृषा वृषभिः सखिभिः सखा सन् । RV_1,100.04c ऋग्मिभिर् ऋग्मी गातुभिर् ज्येष्ठो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.05a स सूनुभिर् न रुद्रेभिर् ऋभ्वा नृषाह्ये सासह्वां अमित्रान् । RV_1,100.05c सनीळेभिः श्रवस्यानि तूर्वन् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.06a स मन्युमीः समदनस्य कर्तास्माकेभिर् नृभिः सूर्यं सनत् । RV_1,100.06c अस्मिन्न् अहन् सत्पतिः पुरुहूतो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.07a तम् ऊतयो रणयञ् छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् । RV_1,100.07c स विश्वस्य करुणस्येश एको मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.08a तम् अप्सन्त शवस उत्सवेषु नरो नरम् अवसे तं धनाय । RV_1,100.08c सो अन्धे चित् तमसि ज्योतिर् विदन् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.09a स सव्येन यमति व्राधतश् चित् स दक्षिणे संगृभीता कृतानि । RV_1,100.09c स कीरिणा चित् सनिता धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.10a स ग्रामेभिः सनिता स रथेभिर् विदे विश्वाभिः कृष्टिभिर् न्व् अद्य । RV_1,100.10c स पौंस्येभिर् अभिभूर् अशस्तीर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.11a स जामिभिर् यत् समजाति मीळ्हे ऽजामिभिर् वा पुरुहूत एवैः । RV_1,100.11c अपां तोकस्य तनयस्य जेषे मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.12a स वज्रभृद् दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा । RV_1,100.12c चम्रीषो न शवसा päcajanyo मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.13a तस्य वज्रः क्रन्दति स्मत् स्वर्षा दिवो न त्वेषो रवथः शिमीवान् । RV_1,100.13c तं सचन्ते सनयस् तं धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.14a यस्याजस्रं शवसा मानम् उक्थम् परिभुजद् रोदसी विश्वतः सीम् । RV_1,100.14c स पारिषत् क्रतुभिर् मन्दसानो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.15a न यस्य देवा देवता न मर्ता आपश् चन शवसो अन्तम् आपुः । RV_1,100.15c स प्ररिक्वा त्वक्षसा क्ष्मो दिवश् च मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.16a रोहिच् छ्यावा सुमदंशुर् ललामीर् द्युक्षा राय ऋज्राश्वस्य । RV_1,100.16c वृषण्वन्तम् बिभ्रती धूर्षु रथम् मन्द्रा चिकेत नाहुषीषु विक्षु ॥ RV_1,100.17a एतत् त्यत् त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः । RV_1,100.17c ऋज्राश्वः प्रष्टिभिर् अम्बरीषः सहदेवो भयमानः सुराधाः ॥ RV_1,100.18a dasyƤ छिम्यूंश् च पुरुहूत एवैर् हत्वा पृथिव्यां शर्वा नि बर्हीत् । RV_1,100.18c सनत् क्षेत्रं सखिभिः श्वित्न्येभिः सनत् सूर्यं सनद् अपः सुवज्रः ॥ RV_1,100.19a विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् । RV_1,100.19c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,101.01a प्र मन्दिने पितुमद् अर्चता वचो यः कृष्णगर्भा निरहन्न् ऋजिश्वना । RV_1,101.01c अवस्यवो वृषणं वज्रदक्षिणम् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.02a यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन् पिप्रुम् अव्रतम् । RV_1,101.02c इन्द्रो यः शुष्णम् अशुषं न्य् आवृणङ् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.03a यस्य द्यावापृथिवी पौंस्यम् महद् यस्य व्रते वरुणो यस्य सूर्यः । RV_1,101.03c यस्येन्द्रस्य सिन्धवः सश्चति व्रतम् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.04a यो अश्वानां यो गवां गोपतिर् वशी य आरितः कर्मणि-कर्मणि स्थिरः । RV_1,101.04c वीळोश् चिद् इन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.05a यो विश्वस्य जगतः प्राणतस् पतिर् यो ब्रह्मणे प्रथमो गा अविन्दत् । RV_1,101.05c इन्द्रो यो दस्यूंर् अधरां अवातिरन् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.06a यः शूरेभिर् हव्यो यश् च भीरुभिर् यो धावद्भिर् हूयते यश् च जिग्युभिः । RV_1,101.06c इन्द्रं यं विश्वा भुवनाभि संदधुर् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.07a रुद्राणाम् एति प्रदिशा विचक्षणो रुद्रेभिर् योषा तनुते पृथु ज्रयः । RV_1,101.07c इन्द्रम् मनीषा अभ्य् अर्चति श्रुतम् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.08a यद् वा मरुत्वः परमे सधस्थे यद् वावमे वृजने मादयासे । RV_1,101.08c अत आ याह्य् अध्वरं नो अच्छा त्वाया हविश् चकृमा सत्यराधः ॥ RV_1,101.09a त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश् चकृमा ब्रह्मवाहः । RV_1,101.09c अधा नियुत्वः सगणो मरुद्भिर् अस्मिन् यज्ञे बर्हिषि मादयस्व ॥ RV_1,101.10a मादयस्व हरिभिर् ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने । RV_1,101.10c आ त्वा सुशिप्र हरयो वहन्तूशन् हव्यानि प्रति नो जुषस्व ॥ RV_1,101.11a मरुत्स्तोत्रस्य वृजनस्य गोपा वयम् इन्द्रेण सनुयाम वाजम् । RV_1,101.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,102.01a इमां ते धियम् प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त आनजे । RV_1,102.01c तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु ॥ RV_1,102.02a अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः । RV_1,102.02c अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो वितर्तुरम् ॥ RV_1,102.03a तं स्मा रथम् मघवन् प्राव सातये जैत्रं यं ते अनुमदाम संगमे । RV_1,102.03c आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ् छर्म यच्छ नः ॥ RV_1,102.04a वयं जयेम त्वया युजा वृतम् अस्माकम् अंशम् उद् अवा भरे-भरे । RV_1,102.04c अस्मभ्यम् इन्द्र वरिवः सुगं कृधि प्र शत्रूणाम् मघवन् वृष्ण्या रुज ॥ RV_1,102.05a नाना हि त्वा हवमाना जना इमे धनानां धर्तर् अवसा विपन्यवः । RV_1,102.05c अस्माकं स्मा रथम् आ तिष्ठ सातये जैत्रं हीन्द्र निभृतम् मनस् तव ॥ RV_1,102.06a गोजिता बाहू अमितक्रतुः सिमः कर्मन्-कर्मञ् छतमूतिः खजङ्करः । RV_1,102.06c अकल्प इन्द्रः प्रतिमानम् ओजसाथा जना वि ह्वयन्ते सिषासवः ॥ RV_1,102.07a उत् ते शतान् मघवन्न् उच् च भूयस उत् सहस्राद् रिरिचे कृष्टिषु श्रवः । RV_1,102.07c अमात्रं त्वा धिषणा तित्विषे मह्य् अधा वृत्राणि जिघ्नसे पुरन्दर ॥ RV_1,102.08a त्रिविष्टिधातु प्रतिमानम् ओजसस् तिस्रो भूमीर् नृपते त्रीणि रोचना । RV_1,102.08c अतीदं विश्वम् भुवनं ववक्षिथाशत्रुर् इन्द्र जनुषा सनाद् असि ॥ RV_1,102.09a त्वां देवेषु प्रथमं हवामहे त्वम् बभूथ पृतनासु सासहिः । RV_1,102.09c सेमं नः कारुम् उपमन्युम् उद्भिदम् इन्द्रः कृणोतु प्रसवे रथम् पुरः ॥ RV_1,102.10a त्वं जिगेथ न धना रुरोधिथार्भेष्व् आजा मघवन् महत्सु च । RV_1,102.10c त्वाम् उग्रम् अवसे सं शिशीमस्य् अथा न इन्द्र हवनेषु चोदय ॥ RV_1,102.11a विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् । RV_1,102.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,103.01a तत् त इन्द्रियम् परमम् पराचैर् अधारयन्त कवयः पुरेदम् । RV_1,103.01c क्षमेदम् अन्यद् दिव्य् अन्यद् अस्य सम् ई पृच्यते समनेव केतुः ॥ RV_1,103.02a स धारयत् पृथिवीम् पप्रथच् च वज्रेण हत्वा निर् अपः ससर्ज । RV_1,103.02c अहन्न् अहिम् अभिनद् रौहिणं व्य् अहन् व्यंसम् मघवा शचीभिः ॥ RV_1,103.03a स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्न् अचरद् वि दासीः । RV_1,103.03c विद्वान् वज्रिन् दस्यवे हेतिम् अस्यार्यं सहो वर्धया द्युम्नम् इन्द्र ॥ RV_1,103.04a तद् ऊचुषे मानुषेमा युगानि कीर्तेन्यम् मघवा नाम बिभ्रत् । RV_1,103.04c उपप्रयन् दस्युहत्याय वज्री यद् ध सूनुः श्रवसे नाम दधे ॥ RV_1,103.05a तद् अस्येदम् पश्यता भूरि पुष्टं श्रद् इन्द्रस्य धत्तन वीर्याय । RV_1,103.05c स गा अविन्दत् सो अविन्दद् अश्वान् स ओषधीः सो अपः स वनानि ॥ RV_1,103.06a भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् । RV_1,103.06c य आदृत्या परिपन्थीव शूरो ऽयज्वनो विभजन्न् एति वेदः ॥ RV_1,103.07a तद् इन्द्र प्रेव वीर्यं चकर्थ यत् ससन्तं वज्रेणाबोधयो ऽहिम् । RV_1,103.07c अनु त्वा पत्नीर् हृषितं वयश् च विश्वे देवासो अमदन्न् अनु त्वा ॥ RV_1,103.08a शुष्णम् पिप्रुं कुयवं वृत्रम् इन्द्र यदावधीर् वि पुरः शम्बरस्य । RV_1,103.08c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,104.01a योनिष् ट इन्द्र निषदे अकारि तम् आ नि षीद स्वानो नार्वा । RV_1,104.01c विमुच्या वयो ऽवसायाश्वान् दोषा वस्तोर् वहीयसः प्रपित्वे ॥ RV_1,104.02a ओ त्ये नर इन्द्रम् ऊतये गुर् नू चित् तान् सद्यो अध्वनो जगम्यात् । RV_1,104.02c देवासो मन्युं दासस्य श्चम्नन् ते न आ वक्षन् सुविताय वर्णम् ॥ RV_1,104.03a अव त्मना भरते केतवेदा अव त्मना भरते फेनम् उदन् । RV_1,104.03c क्षीरेण स्नातः कुयवस्य योषे हते ते स्याताम् प्रवणे शिफायाः ॥ RV_1,104.04a युयोप नाभिर् उपरस्यायोः प्र पूर्वाभिस् तिरते rëÂi शूरः । RV_1,104.04c अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर् भरन्ते ॥ RV_1,104.05a प्रति यत् स्या नीथादर्शि दस्योर् ओको नाच्छा सदनं जानती गात् । RV_1,104.05c अध स्मा नो मघवञ् चर्कृताद् इन् मा नो मघेव निष्षपी परा दाः ॥ RV_1,104.06a स त्वं न इन्द्र सूर्ये सो अप्स्व् अनागास्त्व आ भज जीवशंसे । RV_1,104.06c मान्तराम् भुजम् आ रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥ RV_1,104.07a अधा मन्ये श्रत् ते अस्मा अधायि वृषा चोदस्व महते धनाय । RV_1,104.07c मा नो अकृते पुरुहूत योनाव् इन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥ RV_1,104.08a मा नो वधीर् इन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः । RV_1,104.08c आण्डा मा नो मघवञ् छक्र निर् भेन् मा नः पात्रा भेत् सहजानुषाणि ॥ RV_1,104.09a अर्वाङ् एहि सोमकामं त्वाहुर् अयं सुतस् तस्य पिबा मदाय । RV_1,104.09c उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥ RV_1,105.01a चन्द्रमा अप्स्व् अन्तर् आ सुपर्णो धावते दिवि । RV_1,105.01c न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तम् मे अस्य रोदसी ॥ RV_1,105.02a अर्थम् इद् वा उ अर्थिन आ जाया युवते पतिम् । RV_1,105.02c तुञ्जाते वृष्ण्यम् पयः परिदाय रसं दुहे वित्तम् मे अस्य रोदसी ॥ RV_1,105.03a मो षु देवा अदः स्वर् अव पादि दिवस् परि । RV_1,105.03c मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम् मे अस्य रोदसी ॥ RV_1,105.04a यज्ञम् पृच्छाम्य् अवमं स तद् दूतो वि वोचति । RV_1,105.04c क्व ऋतम् पूर्व्यं गतं कस् तद् बिभर्ति नूतनो वित्तम् मे अस्य रोदसी ॥ RV_1,105.05a अमी ये देवा स्थन त्रिष्व् आ रोचने दिवः । RV_1,105.05c कद् व ऋतं कद् अनृतं क्व प्रत्ना व आहुतिर् वित्तम् मे अस्य रोदसी ॥ RV_1,105.06a कद् व ऋतस्य धर्णसि कद् वरुणस्य चक्षणम् । RV_1,105.06c कद् अर्यम्णो महस् पथाति क्रामेम dƬhyo वित्तम् मे अस्य रोदसी ॥ RV_1,105.07a अहं सो अस्मि यः पुरा सुते वदामि कानि चित् । RV_1,105.07c तम् मा व्यन्त्य् आध्यो वृको न तृष्णजम् मृगं वित्तम् मे अस्य रोदसी ॥ RV_1,105.08a सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः । RV_1,105.08c मूषो न शिश्ना व्य् अदन्ति माध्य स्तोतारं ते शतक्रतो वित्तम् मे अस्य रोदसी ॥ RV_1,105.09a अमी ये सप्त रश्मयस् तत्रा मे नाभिर् आतता । RV_1,105.09c त्रितस् तद् वेदाप्त्यः स जामित्वाय रेभति वित्तम् मे अस्य रोदसी ॥ RV_1,105.10a अमी ये पञ्चोक्षणो मध्ये तस्थुर् महो दिवः । RV_1,105.10c देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर् वित्तम् मे अस्य रोदसी ॥ RV_1,105.11a सुपर्णा एत आसते मध्य आरोधने दिवः । RV_1,105.11c ते सेधन्ति पथो वृकं तरन्तं यह्वतीर् अपो वित्तम् मे अस्य रोदसी ॥ RV_1,105.12a नव्यं तद् उक्थ्यं हितं देवासः सुप्रवाचनम् । RV_1,105.12c ऋतम् अर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तम् मे अस्य रोदसी ॥ RV_1,105.13a अग्ने तव त्यद् उक्थ्यं देवेष्व् अस्त्य् आप्यम् । RV_1,105.13c स नः सत्तो मनुष्वद् आ देवान् यक्षि विदुष्टरो वित्तम् मे अस्य रोदसी ॥ RV_1,105.14a सत्तो होता मनुष्वद् आ देवां अच्छा विदुष्टरः । RV_1,105.14c अग्निर् हव्या सुषूदति देवो देवेषु मेधिरो वित्तम् मे अस्य रोदसी ॥ RV_1,105.15a ब्रह्मा कृणोति वरुणो गातुविदं तम् ईमहे । RV_1,105.15c व्य् ऊर्णोति हृदा मतिं नव्यो जायताम् ऋतं वित्तम् मे अस्य रोदसी ॥ RV_1,105.16a असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः । RV_1,105.16c न स देवा अतिक्रमे तम् मर्तासो न पश्यथ वित्तम् मे अस्य रोदसी ॥ RV_1,105.17a त्रितः कूपे ऽवहितो देवान् हवत ऊतये । RV_1,105.17c तच् छुश्राव बृहस्पतिः कृण्वन्न् अंहूरणाद् उरु वित्तम् मे अस्य रोदसी ॥ RV_1,105.18a अरुणो मा सकृद् वृकः पथा यन्तं ददर्श हि । RV_1,105.18c उज् जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तम् मे अस्य रोदसी ॥ RV_1,105.19a एनाङ्गूषेण वयम् इन्द्रवन्तो ऽभि ष्याम वृजने सर्ववीराः । RV_1,105.19c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,106.01a इन्द्रम् मित्रं वरुणम् अग्निम् ऊतये मारुतं शर्धो अदितिं हवामहे । RV_1,106.01c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.02a त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः । RV_1,106.02c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.03a अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा । RV_1,106.03c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.04a नराशंसं वाजिनं वाजयन्न् इह क्षयद्वीरम् पूषणं सुम्नैर् ईमहे । RV_1,106.04c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.05a बृहस्पते सदम् इन् नः सुगं कृधि शं योर् यत् ते मनुर्हितं तद् ईमहे । RV_1,106.05c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.06a इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिर् अह्वद् ऊतये । RV_1,106.06c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.07a देवैर् नो देव्य् अदितिर् नि पातु देवस् त्राता त्रायताम् अप्रयुच्छन् । RV_1,106.07c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,107.01a यज्ञो देवानाम् प्रत्य् एति सुम्नम् आदित्यासो भवता मृळयन्तः । RV_1,107.01c आ वो ऽर्वाची सुमतिर् ववृत्याद् अंहोश् चिद् या वरिवोवित्तरासत् ॥ RV_1,107.02a उप नो देवा अवसा गमन्त्व् अङ्गिरसां सामभि स्तूयमानाः । RV_1,107.02c इन्द्र इन्द्रियैर् मरुतो मरुद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ॥ RV_1,107.03a तन् न इन्द्रस् तद् वरुणस् तद् अग्निस् तद् अर्यमा तत् सविता चनो धात् । RV_1,107.03c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,108.01a य इन्द्राग्नी चित्रतमो रथो वाम् अभि विश्वानि भुवनानि चष्टे । RV_1,108.01c तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.02a यावद् इदम् भुवनं विश्वम् अस्त्य् उरुव्यचा वरिमता गभीरम् । RV_1,108.02c तावां अयम् पातवे सोमो अस्त्व् अरम् इन्द्राग्नी मनसे युवभ्याम् ॥ RV_1,108.03a चक्राथे हि सध्र्यङ् नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः । RV_1,108.03c ताव् इन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥ RV_1,108.04a समिद्धेष्व् अग्निष्व् आनजाना यतस्रुचा बर्हिर् उ तिस्तिराणा । RV_1,108.04c तीव्रैः सोमैः परिषिक्तेभिर् अर्वाग् एन्द्राग्नी सौमनसाय यातम् ॥ RV_1,108.05a यानीन्द्राग्नी चक्रथुर् वीर्याणि यानि रूपाण्य् उत वृष्ण्यानि । RV_1,108.05c या वाम् प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥ RV_1,108.06a यद् अब्रवम् प्रथमं वां वृणानो ऽयं सोमो असुरैर् नो विहव्यः । RV_1,108.06c तां सत्यां श्रद्धाम् अभ्य् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.07a यद् इन्द्राग्नी मदथः स्वे दुरोणे यद् ब्रह्मणि राजनि वा यजत्रा । RV_1,108.07c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.08a यद् इन्द्राग्नी यदुषु तुर्वशेषु यद् द्रुह्युष्व् अनुषु पूरुषु स्थः । RV_1,108.08c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.09a यद् इन्द्राग्नी अवमस्याम् पृथिव्याम् मध्यमस्याम् परमस्याम् उत स्थः । RV_1,108.09c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.10a यद् इन्द्राग्नी परमस्याम् पृथिव्याम् मध्यमस्याम् अवमस्याम् उत स्थः । RV_1,108.10c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.11a यद् इन्द्राग्नी दिवि ष्ठो यत् पृथिव्यां यत् पर्वतेष्व् ओषधीष्व् अप्सु । RV_1,108.11c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.12a यद् इन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे । RV_1,108.12c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.13a एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि । RV_1,108.13c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,109.01a वि ह्य् अख्यम् मनसा वस्य इच्छन्न् इन्द्राग्नी ज्ञास उत वा सजातान् । RV_1,109.01c नान्या युवत् प्रमतिर् अस्ति मह्यं स वां धियं वाजयन्तीम् अतक्षम् ॥ RV_1,109.02a अश्रवं हि भूरिदावत्तरा वां विजामातुर् उत वा घा स्यालात् । RV_1,109.02c अथा सोमस्य प्रयती युवभ्याम् इन्द्राग्नी स्तोमं जनयामि नव्यम् ॥ RV_1,109.03a मा च्छेद्म रश्मींर् इति नाधमानाः पितॄणां शक्तीर् अनुयच्छमानाः । RV_1,109.03c इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्य् अद्री धिषणाया उपस्थे ॥ RV_1,109.04a युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोमम् उशती सुनोति । RV_1,109.04c ताव् अश्विना भद्रहस्ता सुपाणी आ धावतम् मधुना पृङ्क्तम् अप्सु ॥ RV_1,109.05a युवाम् इन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये । RV_1,109.05c ताव् आसद्या बर्हिषि यज्ञे अस्मिन् प्र चर्षणी मादयेथां सुतस्य ॥ RV_1,109.06a प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश् च । RV_1,109.06c प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या ॥ RV_1,109.07a आ भरतं शिक्षतं वज्रबाहू अस्मां इन्द्राग्नी अवतं शचीभिः । RV_1,109.07c इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वम् पितरो न आसन् ॥ RV_1,109.08a पुरन्दरा शिक्षतं वज्रहस्तास्मां इन्द्राग्नी अवतम् भरेषु । RV_1,109.08c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,110.01a ततम् मे अपस् तद् उ तायते पुनः स्वादिष्ठा धीतिर् उचथाय शस्यते । RV_1,110.01c अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य सम् उ तृप्णुत ऋभवः ॥ RV_1,110.02a आभोगयम् प्र यद् इच्छन्त ऐतनापाकाः präco मम के चिद् आपयः । RV_1,110.02c सौधन्वनासश् चरितस्य भूमनागच्छत सवितुर् दाशुषो गृहम् ॥ RV_1,110.03a तत् सविता वो ऽमृतत्वम् आसुवद् अगोह्यं यच् छ्रवयन्त ऐतन । RV_1,110.03c त्यं चिच् चमसम् असुरस्य भक्षणम् एकं सन्तम् अकृणुता चतुर्वयम् ॥ RV_1,110.04a विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वम् आनशुः । RV_1,110.04c सौधन्वना ऋभवः सूरचक्षसः संवत्सरे सम् अपृच्यन्त धीतिभिः ॥ RV_1,110.05a क्षेत्रम् इव वि ममुस् तेजनेनं एकम् पात्रम् ऋभवो जेहमानम् । RV_1,110.05c उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥ RV_1,110.06a आ मनीषाम् अन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना । RV_1,110.06c तरणित्वा ये पितुर् अस्य सश्चिर ऋभवो वाजम् अरुहन् दिवो रजः ॥ RV_1,110.07a ऋभुर् न इन्द्रः शवसा नवीयान् ऋभुर् वाजेभिर् वसुभिर् वसुर् ददिः । RV_1,110.07c युष्माकं देवा अवसाहनि प्रिये ऽभि तिष्ठेम पृत्सुतीर् असुन्वताम् ॥ RV_1,110.08a निश् चर्मण ऋभवो गाम् अपिंशत सं वत्सेनासृजता मातरम् पुनः । RV_1,110.08c सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ॥ RV_1,110.09a वाजेभिर् नो वाजसाताव् अविड्ढ्य् ऋभुमां इन्द्र चित्रम् आ दर्षि राधः । RV_1,110.09c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,111.01a तक्षन् रथं सुवृतं विद्मनापसस् तक्षन् हरी इन्द्रवाहा वृषण्वसू । RV_1,111.01c तक्षन् पितृभ्याम् ऋभवो युवद् वयस् तक्षन् वत्साय मातरं सचाभुवम् ॥ RV_1,111.02a आ नो यज्ञाय तक्षत ऋभुमद् वयः क्रत्वे दक्षाय सुप्रजावतीम् इषम् । RV_1,111.02c यथा क्षयाम सर्ववीरया विशा तन् नः शर्धाय धासथा स्व् इन्द्रियम् ॥ RV_1,111.03a आ तक्षत सातिम् अस्मभ्यम् ऋभवः सातिं रथाय सातिम् अर्वते नरः । RV_1,111.03c सातिं नो जैत्रीं सम् महेत विश्वहा जामिम् अजामिम् पृतनासु सक्षणिम् ॥ RV_1,111.04a ऋभुक्षणम् इन्द्रम् आ हुव ऊतय ऋभून् वाजान् मरुतः सोमपीतये । RV_1,111.04c उभा मित्रावरुणा नूनम् अश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥ RV_1,111.05a ऋभुर् भराय सं शिशातु सातिं समर्यजिद् वाजो अस्मां अविष्टु । RV_1,111.05c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,112.01a ईळे द्यावापृथिवी पूर्वचित्तये ऽग्निं घर्मं सुरुचं यामन्न् इष्टये । RV_1,112.01c याभिर् भरे कारम् अंशाय जिन्वथस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.02a युवोर् दानाय सुभरा असश्चतो रथम् आ तस्थुर् वचसं न मन्तवे । RV_1,112.02c याभिर् धियो ऽवथः कर्मन्न् इष्टये ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.03a युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना । RV_1,112.03c याभिर् धेनुम् अस्वम् पिन्वथो नरा ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.04a याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर् विभूषति । RV_1,112.04c याभिस् त्रिमन्तुर् अभवद् विचक्षणस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.05a याभी रेभं निवृतं सितम् अद्भ्य उद् वन्दनम् ऐरयतं स्वर् दृशे । RV_1,112.05c याभिः कण्वम् प्र सिषासन्तम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.06a याभिर् अन्तकं जसमानम् आरणे भुज्युं याभिर् अव्यथिभिर् जिजिन्वथुः । RV_1,112.06c याभिः कर्कन्धुं वय्यं च जिन्वथस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.07a याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्मम् ओम्यावन्तम् अत्रये । RV_1,112.07c याभिः पृश्निगुम् पुरुकुत्सम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.08a याभिः शचीभिर् वृषणा परावृजम् प्रान्धं श्रोणं चक्षस एतवे कृथः । RV_1,112.08c याभिर् वर्तिकां ग्रसिताम् अमुञ्चतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.09a याभिः सिन्धुम् मधुमन्तम् असश्चतं वसिष्ठं याभिर् अजराव् अजिन्वतम् । RV_1,112.09c याभिः कुत्सं श्रुतर्यं नर्यम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.10a याभिर् विश्पलां धनसाम् अथर्व्यं सहस्रमीळ्ह आजाव् अजिन्वतम् । RV_1,112.10c याभिर् वशम् अश्व्यम् प्रेणिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.11a याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् । RV_1,112.11c कक्षीवन्तं स्तोतारं याभिर् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.12a याभी रसां क्षोदसोद्नः पिपिन्वथुर् अनश्वं याभी रथम् आवतं जिषे । RV_1,112.12c याभिस् त्रिशोक उस्रिया उदाजत ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.13a याभिः सूर्यम् परियाथः परावति मन्धातारं क्षैत्रपत्येष्व् आवतम् । RV_1,112.13c याभिर् विप्रम् प्र भरद्वाजम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.14a याभिर् महाम् अतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् । RV_1,112.14c याभिः पूर्भिद्ये त्रसदस्युम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.15a याभिर् वम्रं विपिपानम् उपस्तुतं कलिं याभिर् वित्तजानिं दुवस्यथः । RV_1,112.15c याभिर् व्यश्वम् उत पृथिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.16a याभिर् नरा शयवे याभिर् अत्रये याभिः पुरा मनवे गातुम् ईषथुः । RV_1,112.16c याभिः शारीर् आजतं स्यूमरश्मये ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.17a याभिः पठर्वा जठरस्य मज्मनाग्निर् नादीदेच् चित इद्धो अज्मन्न् आ । RV_1,112.17c याभिः शर्यातम् अवथो महाधने ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.18a याभिर् अङ्गिरो मनसा निरण्यथो ऽग्रं गच्छथो विवरे गोअर्णसः । RV_1,112.18c याभिर् मनुं शूरम् इषा समावतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.19a याभिः पत्नीर् विमदाय न्यूहथुर् आ घ वा याभिर् अरुणीर् अशिक्षतम् । RV_1,112.19c याभिः सुदास ऊहथुः सुदेव्यं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.20a याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिर् अवथो याभिर् अध्रिगुम् । RV_1,112.20c ओम्यावतीं सुभराम् ऋतस्तुभं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.21a याभिः कृशानुम् असने दुवस्यथो जवे याभिर् यूनो अर्वन्तम् आवतम् । RV_1,112.21c मधु प्रियम् भरथो यत् सरड्भ्यस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.22a याभिर् नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः । RV_1,112.22c याभी रथां अवथो याभिर् अर्वतस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.23a याभिः कुत्सम् आर्जुनेयं शतक्रतू प्र तुर्वीतिम् प्र च दभीतिम् आवतम् । RV_1,112.23c याभिर् ध्वसन्तिम् पुरुषन्तिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.24a अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा मनीषाम् । RV_1,112.24c अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥ RV_1,112.25a द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः । RV_1,112.25c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,113.01a इदं श्रेष्ठं ज्योतिषां ज्योतिर् आगाच् चित्रः प्रकेतो अजनिष्ट विभ्वा । RV_1,113.01c यथा प्रसूता सवितुः सवायं एवा रात्र्य् उषसे योनिम् आरैक् ॥ RV_1,113.02a रुशद्वत्सा रुशती श्वेत्यागाद् आरैग् उ कृष्णा सदनान्य् अस्याः । RV_1,113.02c समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ RV_1,113.03a समानो अध्वा स्वस्रोर् अनन्तस् तम् अन्यान्या चरतो देवशिष्टे । RV_1,113.03c न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥ RV_1,113.04a भास्वती नेत्री सूनृतानाम् अचेति चित्रा वि दुरो न आवः । RV_1,113.04c प्रार्प्या जगद् व्य् उ नो रायो अख्यद् उषा अजीगर् भुवनानि विश्वा ॥ RV_1,113.05a जिह्मश्ये चरितवे मघोन्य् आभोगय इष्टये राय उ त्वम् । RV_1,113.05c दभ्रम् पश्यद्भ्य उर्विया विचक्ष उषा अजीगर् भुवनानि विश्वा ॥ RV_1,113.06a क्षत्राय त्वं श्रवसे त्वम् महीया इष्टये त्वम् अर्थम् इव त्वम् इत्यै । RV_1,113.06c विसदृशा जीविताभिप्रचक्ष उषा अजीगर् भुवनानि विश्वा ॥ RV_1,113.07a एषा दिवो दुहिता प्रत्य् अदर्शि व्युच्छन्ती युवतिः शुक्रवासाः । RV_1,113.07c विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्य् उच्छ ॥ RV_1,113.08a परायतीनाम् अन्व् एति पाथ आयतीनाम् प्रथमा शश्वतीनाम् । RV_1,113.08c व्युच्छन्ती जीवम् उदीरयन्त्य् उषा मृतं कं चन बोधयन्ती ॥ RV_1,113.09a उषो यद् अग्निं समिधे चकर्थ वि यद् आवश् चक्षसा सूर्यस्य । RV_1,113.09c यन् मानुषान् यक्ष्यमाणां अजीगस् तद् देवेषु चकृषे भद्रम् अप्नः ॥ RV_1,113.10a कियात्य् आ यत् समया भवाति या व्यूषुर् याश् च नूनं व्युच्छान् । RV_1,113.10c अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषम् अन्याभिर् एति ॥ RV_1,113.11a ईयुष् टे ये पूर्वतराम् अपश्यन् व्युच्छन्तीम् उषसम् मर्त्यासः । RV_1,113.11c अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ॥ RV_1,113.12a यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती । RV_1,113.12c सुमङ्गलीर् बिभ्रती देववीतिम् इहाद्योषः श्रेष्ठतमा व्य् उच्छ ॥ RV_1,113.13a शश्वत् पुरोषा व्य् उवास देव्य् अथो अद्येदं व्य् आवो मघोनी । RV_1,113.13c अथो व्य् उच्छाद् उत्तरां अनु द्यून् अजरामृता चरति स्वधाभिः ॥ RV_1,113.14a व्य् अञ्जिभिर् दिव आतास्व् अद्यौद् अप कृष्णां निर्णिजं देव्य् आवः । RV_1,113.14c प्रबोधयन्त्य् अरुणेभिर् अश्वैर् ओषा याति सुयुजा रथेन ॥ RV_1,113.15a आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना । RV_1,113.15c ईयुषीणाम् उपमा शश्वतीनां विभातीनाम् प्रथमोषा व्य् अश्वैत् ॥ RV_1,113.16a उद् ईर्ध्वं जीवो असुर् न आगाद् अप प्रागात् तम आ ज्योतिर् एति । RV_1,113.16c आरैक् पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥ RV_1,113.17a स्यूमना वाच उद् इयर्ति वह्नि स्तवानो रेभ उषसो विभातीः । RV_1,113.17c अद्या तद् उच्छ गृणते मघोन्य् अस्मे आयुर् नि दिदीहि प्रजावत् ॥ RV_1,113.18a या गोमतीर् उषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय । RV_1,113.18c वायोर् इव सूनृतानाम् उदर्के ता अश्वदा अश्नवत् सोमसुत्वा ॥ RV_1,113.19a माता देवानाम् अदितेर् अनीकं यज्ञस्य केतुर् बृहती वि भाहि । RV_1,113.19c प्रशस्तिकृद् ब्रह्मणे नो व्य् उच्छा नो जने जनय विश्ववारे ॥ RV_1,113.20a यच् चित्रम् अप्न उषसो वहन्तीजानाय शशमानाय भद्रम् । RV_1,113.20c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,114.01a इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । RV_1,114.01c यथा शम् असद् द्विपदे चतुष्पदे विश्वम् पुष्टं ग्रामे अस्मिन्न् अनातुरम् ॥ RV_1,114.02a मृळा नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा विधेम ते । RV_1,114.02c यच् छं च योश् च मनुर् आयेजे पिता तद् अश्याम तव रुद्र प्रणीतिषु ॥ RV_1,114.03a अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र mŬhva÷ | RV_1,114.03c सुम्नायन्न् इद् विशो अस्माकम् आ चरारिष्टवीरा जुहवाम ते हविः ॥ RV_1,114.04a त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविम् अवसे नि ह्वयामहे । RV_1,114.04c आरे अस्मद् दैव्यं हेळो अस्यतु सुमतिम् इद् वयम् अस्या वृणीमहे ॥ RV_1,114.05a दिवो वराहम् अरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे । RV_1,114.05c हस्ते बिभ्रद् भेषजा वार्याणि शर्म वर्म च्छर्दिर् अस्मभ्यं यंसत् ॥ RV_1,114.06a इदम् पित्रे मरुताम् उच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् । RV_1,114.06c रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥ RV_1,114.07a मा नो महान्तम् उत मा नो अर्भकम् मा न उक्षन्तम् उत मा न उक्षितम् । RV_1,114.07c मा नो वधीः पितरम् मोत मातरम् मा नः प्रियास् तन्वो रुद्र रीरिषः ॥ RV_1,114.08a मा नस् तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः । RV_1,114.08c वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥ RV_1,114.09a उप ते स्तोमान् पशुपा इवाकरं रास्वा पितर् मरुतां सुम्नम् अस्मे । RV_1,114.09c भद्रा हि ते सुमतिर् मृळयत्तमाथा वयम् अव इत् ते वृणीमहे ॥ RV_1,114.10a आरे ते गोघ्नम् उत पूरुषघ्नं क्षयद्वीर सुम्नम् अस्मे ते अस्तु । RV_1,114.10c मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥ RV_1,114.11a अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् । RV_1,114.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,115.01a चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । RV_1,115.01c आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥ RV_1,115.02a सूर्यो देवीम् उषसं रोचमानाम् मर्यो न योषाम् अभ्य् एति पश्चात् । RV_1,115.02c यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥ RV_1,115.03a भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः । RV_1,115.03c नमस्यन्तो दिव आ पृष्ठम् अस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥ RV_1,115.04a तत् सूर्यस्य देवत्वं तन् महित्वम् मध्या कर्तोर् विततं सं जभार । RV_1,115.04c यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥ RV_1,115.05a तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे । RV_1,115.05c अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सम् भरन्ति ॥ RV_1,115.06a अद्या देवा उदिता सूर्यस्य निर् अंहसः पिपृता निर् अवद्यात् । RV_1,115.06c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,116.01a नासत्याभ्याम् बर्हिर् इव प्र वृञ्जे स्तोमां इयर्म्य् अभ्रियेव वातः । RV_1,116.01c याव् अर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥ RV_1,116.02a वीळुपत्मभिर् आशुहेमभिर् वा देवानां वा जूतिभिः शाशदाना । RV_1,116.02c तद् रासभो नासत्या सहस्रम् आजा यमस्य प्रधने जिगाय ॥ RV_1,116.03a तुग्रो ह भुज्युम् अश्विनोदमेघे रयिं न कश् चिन् ममृवां अवाहाः । RV_1,116.03c तम् ऊहथुर् नौभिर् आत्मन्वतीभिर् अन्तरिक्षप्रुद्भिर् अपोदकाभिः ॥ RV_1,116.04a तिस्रः क्षपस् त्रिर् अहातिव्रजद्भिर् नासत्या भुज्युम् ऊहथुः पतङ्गैः । RV_1,116.04c समुद्रस्य धन्वन्न् आर्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥ RV_1,116.05a अनारम्भणे तद् अवीरयेथाम् अनास्थाने अग्रभणे समुद्रे । RV_1,116.05c यद् अश्विना ऊहथुर् भुज्युम् अस्तं शतारित्रां नावम् आतस्थिवांसम् ॥ RV_1,116.06a यम् अश्विना ददथुः श्वेतम् अश्वम् अघाश्वाय शश्वद् इत् स्वस्ति । RV_1,116.06c तद् वां दात्रम् महि कीर्तेन्यम् भूत् पैद्वो वाजी सदम् इद् धव्यो अर्यः ॥ RV_1,116.07a युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतम् पुरन्धिम् । RV_1,116.07c कारोतराच् छफाद् अश्वस्य वृष्णः शतं कुम्भां असिञ्चतं सुरायाः ॥ RV_1,116.08a हिमेनाग्निं घ्रंसम् अवारयेथाम् पितुमतीम् ऊर्जम् अस्मा अधत्तम् । RV_1,116.08c ऋबीसे अत्रिम् अश्विनावनीतम् उन् निन्यथुः सर्वगणं स्वस्ति ॥ RV_1,116.09a परावतं नासत्यानुदेथाम् उच्चाबुध्नं चक्रथुर् जिह्मबारम् । RV_1,116.09c क्षरन्न् आपो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥ RV_1,116.10a जुजुरुषो नासत्योत वव्रिम् प्रामुञ्चतं द्रापिम् इव च्यवानात् । RV_1,116.10c प्रातिरतं जहितस्यायुर् दस्राद् इत् पतिम् अकृणुतं कनीनाम् ॥ RV_1,116.11a तद् वां नरा शंस्यं राध्यं चाभिष्टिमन् नासत्या वरूथम् । RV_1,116.11c यद् विद्वांसा निधिम् इवापगूळ्हम् उद् दर्शताद् ऊपथुर् वन्दनाय ॥ RV_1,116.12a तद् वां नरा सनये दंस उग्रम् आविष् कृणोमि तन्यतुर् न वृष्टिम् । RV_1,116.12c दध्यङ् ह यन् मध्व् आथर्वणो वाम् अश्वस्य शीर्ष्णा प्र यद् ईम् उवाच ॥ RV_1,116.13a अजोहवीन् नासत्या करा वाम् महे यामन् पुरुभुजा पुरन्धिः । RV_1,116.13c श्रुतं तच् छासुर् इव वध्रिमत्या हिरण्यहस्तम् अश्विनाव् अदत्तम् ॥ RV_1,116.14a आस्नो वृकस्य वर्तिकाम् अभीके युवं नरा नासत्यामुमुक्तम् । RV_1,116.14c उतो कविम् पुरुभुजा युवं ह कृपमाणम् अकृणुतं विचक्षे ॥ RV_1,116.15a चरित्रं हि वेर् इवाच्छेदि पर्णम् आजा खेलस्य परितक्म्यायाम् । RV_1,116.15c सद्यो जङ्घाम् आयसीं विश्पलायै धने हिते सर्तवे प्रत्य् अधत्तम् ॥ RV_1,116.16a शतम् मेषान् वृक्ये चक्षदानम् ऋज्राश्वं तम् पितान्धं चकार । RV_1,116.16c तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजाव् अनर्वन् ॥ RV_1,116.17a आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठद् अर्वता जयन्ती । RV_1,116.17c विश्वे देवा अन्व् अमन्यन्त हृद्भिः सम् उ श्रिया नासत्या सचेथे ॥ RV_1,116.18a यद् अयातं दिवोदासाय वर्तिर् भरद्वाजायाश्विना हयन्ता । RV_1,116.18c रेवद् उवाह सचनो रथो वां वृषभश् च शिंशुमारश् च युक्ता ॥ RV_1,116.19a रयिं सुक्षत्रं स्वपत्यम् आयुः सुवीर्यं नासत्या वहन्ता । RV_1,116.19c आ जह्नावीं समनसोप वाजैस् त्रिर् अह्नो भागं दधतीम् अयातम् ॥ RV_1,116.20a परिविष्टं जाहुषं विश्वतः सीं सुगेभिर् नक्तम् ऊहथू रजोभिः । RV_1,116.20c विभिन्दुना नासत्या रथेन वि पर्वतां अजरयू अयातम् ॥ RV_1,116.21a एकस्या वस्तोर् आवतं रणाय वशम् अश्विना सनये सहस्रा । RV_1,116.21c निर् अहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणाव् अरातीः ॥ RV_1,116.22a शरस्य चिद् आर्चत्कस्यावताद् आ नीचाद् उच्चा चक्रथुः पातवे वाः । RV_1,116.22c शयवे चिन् नासत्या शचीभिर् जसुरये स्तर्यम् पिप्यथुर् गाम् ॥ RV_1,116.23a अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः । RV_1,116.23c पशुं न नष्टम् इव दर्शनाय विष्णाप्वं ददथुर् विश्वकाय ॥ RV_1,116.24a दश रात्रीर् अशिवेना नव द्यून् अवनद्धं श्नथितम् अप्स्व् अन्तः । RV_1,116.24c विप्रुतं रेभम् उदनि प्रवृक्तम् उन् निन्यथुः सोमम् इव स्रुवेण ॥ RV_1,116.25a प्र वां दंसांस्य् अश्विनाव् अवोचम् अस्य पतिः स्यां सुगवः सुवीरः । RV_1,116.25c उत पश्यन्न् अश्नुवन् दीर्घम् आयुर् अस्तम् इवेज् जरिमाणं जगम्याम् ॥ RV_1,117.01a मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् । RV_1,117.01c बर्हिष्मती रातिर् विश्रिता गीर् इषा यातं नासत्योप वाजैः ॥ RV_1,117.02a यो वाम् अश्विना मनसो जवीयान् रथः स्वश्वो विश आजिगाति । RV_1,117.02c येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिर् अस्मभ्यं यातम् ॥ RV_1,117.03a ऋषिं नराव् अंहसः päcajanyam ऋबीसाद् अत्रिम् मुञ्चथो गणेन । RV_1,117.03c मिनन्ता दस्योर् अशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥ RV_1,117.04a अश्वं न गूळ्हम् अश्विना दुरेवैर् ऋषिं नरा वृषणा रेभम् अप्सु । RV_1,117.04c सं तं रिणीथो विप्रुतं दंसोभिर् न वां जूर्यन्ति पूर्व्या कृतानि ॥ RV_1,117.05a सुषुप्वांसं न निरृतेर् उपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् । RV_1,117.05c शुभे रुक्मं न दर्शतं निखातम् उद् ऊपथुर् अश्विना वन्दनाय ॥ RV_1,117.06a तद् वां नरा शंस्यम् पज्रियेण कक्षीवता नासत्या परिज्मन् । RV_1,117.06c शफाद् अश्वस्य वाजिनो जनाय शतं कुम्भां असिञ्चतम् मधूनाम् ॥ RV_1,117.07a युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर् विश्वकाय । RV_1,117.07c घोषायै चित् पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनाव् अदत्तम् ॥ RV_1,117.08a युवं श्यावाय रुशतीम् अदत्तम् महः क्षोणस्याश्विना कण्वाय । RV_1,117.08c प्रवाच्यं तद् वृषणा कृतं वां यन् नार्षदाय श्रवो अध्यधत्तम् ॥ RV_1,117.09a पुरू वर्पांस्य् अश्विना दधाना नि पेदव ऊहथुर् आशुम् अश्वम् । RV_1,117.09c सहस्रसां वाजिनम् अप्रतीतम् अहिहनं श्रवस्यं तरुत्रम् ॥ RV_1,117.10a एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः । RV_1,117.10c यद् वाम् पज्रासो अश्विना हवन्ते यातम् इषा च विदुषे च वाजम् ॥ RV_1,117.11a सूनोर् मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता । RV_1,117.11c अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥ RV_1,117.12a कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा । RV_1,117.12c हिरण्यस्येव कलशं निखातम् उद् ऊपथुर् दशमे अश्विनाहन् ॥ RV_1,117.13a युवं च्यवानम् अश्विना जरन्तम् पुनर् युवानं चक्रथुः शचीभिः । RV_1,117.13c युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥ RV_1,117.14a युवं तुग्राय पूर्व्येभिर् एवैः पुनर्मन्याव् अभवतं युवाना । RV_1,117.14c युवम् भुज्युम् अर्णसो निः समुद्राद् विभिर् ऊहथुर् ऋज्रेभिर् अश्वैः ॥ RV_1,117.15a अजोहवीद् अश्विना तउग्र्यो वाम् प्रोळ्हः समुद्रम् अव्यथिर् जगन्वान् । RV_1,117.15c निष् टम् ऊहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥ RV_1,117.16a अजोहवीद् अश्विना वर्तिका वाम् आस्नो यत् सीम् अमुञ्चतं वृकस्य । RV_1,117.16c वि जयुषा ययथुः सान्व् अद्रेर् जातं विष्वाचो अहतं विषेण ॥ RV_1,117.17a शतम् मेषान् वृक्ये मामहानं तमः प्रणीतम् अशिवेन पित्रा । RV_1,117.17c आक्षी ऋज्राश्वे अश्विनाव् अधत्तं ज्योतिर् अन्धाय चक्रथुर् विचक्षे ॥ RV_1,117.18a शुनम् अन्धाय भरम् अह्वयत् सा वृकीर् अश्विना वृषणा नरेति । RV_1,117.18c जारः कनीन इव चक्षदान ऋज्राश्वः शतम् एकं च मेषान् ॥ RV_1,117.19a मही वाम् ऊतिर् अश्विना मयोभूर् उत स्रामं धिष्ण्या सं रिणीथः । RV_1,117.19c अथा युवाम् इद् अह्वयत् पुरन्धिर् आगच्छतं सीं वृषणाव् अवोभिः ॥ RV_1,117.20a अधेनुं दस्रा स्तर्यं विषक्ताम् अपिन्वतं शयवे अश्विना गाम् । RV_1,117.20c युवं शचीभिर् विमदाय जायां न्य् ऊहथुः पुरुमित्रस्य योषाम् ॥ RV_1,117.21a यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा । RV_1,117.21c अभि दस्युम् बकुरेणा धमन्तोरु ज्योतिश् चक्रथुर् आर्याय ॥ RV_1,117.22a आथर्वणायाश्विना दधीचे ऽश्व्यं शिरः प्रत्य् ऐरयतम् । RV_1,117.22c स वाम् मधु प्र वोचद् ऋतायन् tvëÂraæ यद् दस्राव् अपिकक्ष्यं वाम् ॥ RV_1,117.23a सदा कवी सुमतिम् आ चके वां विश्वा धियो अश्विना प्रावतम् मे । RV_1,117.23c अस्मे रयिं नासत्या बृहन्तम् अपत्यसाचं श्रुत्यं रराथाम् ॥ RV_1,117.24a हिरण्यहस्तम् अश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् । RV_1,117.24c त्रिधा ह श्यावम् अश्विना विकस्तम् उज् जीवस ऐरयतं सुदानू ॥ RV_1,117.25a एतानि वाम् अश्विना वीर्याणि प्र पूर्व्याण्य् आयवो ऽवोचन् । RV_1,117.25c ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथम् आ वदेम ॥ RV_1,118.01a आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववां यात्व् अर्वाङ् । RV_1,118.01c यो मर्त्यस्य मनसो जवीयान् त्रिवन्धुरो वृषणा वातरंहाः ॥ RV_1,118.02a त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातम् अर्वाक् । RV_1,118.02c पिन्वतं गा जिन्वतम् अर्वतो नो वर्धयतम् अश्विना वीरम् अस्मे ॥ RV_1,118.03a प्रवद्यामना सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम् अद्रेः । RV_1,118.03c किम् अङ्ग वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना पुराजाः ॥ RV_1,118.04a आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतङ्गाः । RV_1,118.04c ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥ RV_1,118.05a आ वां रथं युवतिस् तिष्ठद् अत्र जुष्ट्वी नरा दुहिता सूर्यस्य । RV_1,118.05c परि वाम् अश्वा वपुषः पतङ्गा वयो वहन्त्व् अरुषा अभीके ॥ RV_1,118.06a उद् वन्दनम् ऐरतं दंसनाभिर् उद् रेभं दस्रा वृषणा शचीभिः । RV_1,118.06c निष् टौग्र्यम् पारयथः समुद्रात् पुनश् च्यवानं चक्रथुर् युवानम् ॥ RV_1,118.07a युवम् अत्रये ऽवनीताय तप्तम् ऊर्जम् ओमानम् अश्विनाव् अधत्तम् । RV_1,118.07c युवं कण्वायापिरिप्ताय चक्षुः प्रत्य् अधत्तं सुष्टुतिं जुजुषाणा ॥ RV_1,118.08a युवं धेनुं शयवे नाधितायापिन्वतम् अश्विना पूर्व्याय । RV_1,118.08c अमुञ्चतं वर्तिकाम् अंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥ RV_1,118.09a युवं श्वेतम् पेदव इन्द्रजूतम् अहिहनम् अश्विनादत्तम् अश्वम् । RV_1,118.09c जोहूत्रम् अर्यो अभिभूतिम् उग्रं सहस्रसां वृषणं vŬvaÇgam ॥ RV_1,118.10a ता वां नरा स्व् अवसे सुजाता हवामहे अश्विना नाधमानाः । RV_1,118.10c आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥ RV_1,118.11a आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः । RV_1,118.11c हवे हि वाम् अश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥ RV_1,119.01a आ वां रथम् पुरुमायम् मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे । RV_1,119.01c सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधाम् अभि प्रयः ॥ RV_1,119.02a ऊर्ध्वा धीतिः प्रत्य् अस्य प्रयामन्य् अधायि शस्मन् सम् अयन्त आ दिशः । RV_1,119.02c स्वदामि घर्मम् प्रति यन्त्य् ऊतय आ वाम् ऊर्जानी रथम् अश्विनारुहत् ॥ RV_1,119.03a सं यन् मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे । RV_1,119.03c युवोर् अह प्रवणे चेकिते रथो यद् अश्विना वहथः सूरिम् आ वरम् ॥ RV_1,119.04a युवम् भुज्युम् भुरमाणं विभिर् गतं स्वयुक्तिभिर् निवहन्ता पितृभ्य आ । RV_1,119.04c यासिष्टं वर्तिर् वृषणा विजेन्यं दिवोदासाय महि चेति वाम् अवः ॥ RV_1,119.05a युवोर् अश्विना वपुषे युवायुजं रथं वाणी येमतुर् अस्य शर्ध्यम् । RV_1,119.05c आ वाम् पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवाम् पती ॥ RV_1,119.06a युवं रेभम् परिषूतेर् उरुष्यथो हिमेन घर्मम् परितप्तम् अत्रये । RV_1,119.06c युवं शयोर् अवसम् पिप्यथुर् गवि प्र दीर्घेण वन्दनस् तार्य् आयुषा ॥ RV_1,119.07a युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा सम् इन्वथः । RV_1,119.07c क्षेत्राद् आ विप्रं जनथो विपन्यया प्र वाम् अत्र विधते दंसना भुवत् ॥ RV_1,119.08a अगच्छतं कृपमाणम् परावति पितुः स्वस्य त्यजसा निबाधितम् । RV_1,119.08c स्वर्वतीर् इत ऊतीर् युवोर् अह चित्रा अभीके अभवन्न् अभिष्टयः ॥ RV_1,119.09a उत स्या वाम् मधुमन् मक्षिकारपन् मदे सोमस्यौशिजो हुवन्यति । RV_1,119.09c युवं दधीचो मन आ विवासथो ऽथा शिरः प्रति वाम् अश्व्यं वदत् ॥ RV_1,119.10a युवम् पेदवे पुरुवारम् अश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः । RV_1,119.10c शर्यैर् अभिद्युम् पृतनासु दुष्टरं चर्कृत्यम् इन्द्रम् इव चर्षणीसहम् ॥ RV_1,120.01a का राधद् धोत्राश्विना वां को वां जोष उभयोः । RV_1,120.01c कथा विधात्य् अप्रचेताः ॥ RV_1,120.02a विद्वांसाव् इद् दुरः पृच्छेद् अविद्वान् इत्थापरो अचेताः । RV_1,120.02c नू चिन् नु मर्ते अक्रौ ॥ RV_1,120.03a ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतम् अद्य । RV_1,120.03c प्रार्चद् दयमानो युवाकुः ॥ RV_1,120.04a वि पृच्छामि पाक्या न देवान् वषट्कृतस्याद्भुतस्य दस्रा । RV_1,120.04c पातं च सह्यसो युवं च रभ्यसो नः ॥ RV_1,120.05a प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् । RV_1,120.05c प्रैषयुर् न विद्वान् ॥ RV_1,120.06a श्रुतं गायत्रं तकवानस्याहं चिद् धि रिरेभाश्विना वाम् । RV_1,120.06c आक्षी शुभस् पती दन् ॥ RV_1,120.07a युवं ह्य् आस्तम् महो रन् युवं वा यन् निरततंसतम् । RV_1,120.07c ता नो वसू सुगोपा स्यातम् पातं नो वृकाद् अघायोः ॥ RV_1,120.08a मा कस्मै धातम् अभ्य् अमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः । RV_1,120.08c स्तनाभुजो अशिश्वीः ॥ RV_1,120.09a दुहीयन् मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै । RV_1,120.09c इषे च नो मिमीतं धेनुमत्यै ॥ RV_1,120.10a अश्विनोर् असनं रथम् अनश्वं वाजिनीवतोः । RV_1,120.10c तेनाहम् भूरि चाकन ॥ RV_1,120.11a अयं समह मा तनूह्याते जनां अनु । RV_1,120.11c सोमपेयं सुखो रथः ॥ RV_1,120.12a अध स्वप्नस्य निर् विदे ऽभुञ्जतश् च रेवतः । RV_1,120.12c उभा ता बस्रि नश्यतः ॥ RV_1,121.01a कद् इत्था नॄंः पात्रं देवयतां श्रवद् गिरो अङ्गिरसां तुरण्यन् । RV_1,121.01c प्र यद् आनड् विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥ RV_1,121.02a स्तम्भीद् ध द्यां स धरुणम् प्रुषायद् ऋभुर् वाजाय द्रविणं नरो गोः । RV_1,121.02c अनु स्वजाम् महिषश् चक्षत व्राम् मेनाम् अश्वस्य परि मातरं गोः ॥ RV_1,121.03a नक्षद् धवम् अरुणीः पूर्व्यं रातुरो विशाम् अङ्गिरसाम् अनु द्यून् । RV_1,121.03c तक्षद् वज्रं नियुतं तस्तम्भद् द्यां चतुष्पदे नर्याय द्विपादे ॥ RV_1,121.04a अस्य मदे स्वर्यं दा ऋतायापीवृतम् उस्रियाणाम् अनीकम् । RV_1,121.04c यद् ध प्रसर्गे त्रिककुम् निवर्तद् अप द्रुहो मानुषस्य दुरो वः ॥ RV_1,121.05a तुभ्यम् पयो यत् पितराव् अनीतां राधः सुरेतस् तुरणे भुरण्यू । RV_1,121.05c शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥ RV_1,121.06a अध प्र जज्ञे तरणिर् ममत्तु प्र रोच्य् अस्या उषसो न सूरः । RV_1,121.06c इन्दुर् येभिर् ëÂa स्वेदुहव्यैः स्रुवेण सिञ्चञ् जरणाभि धाम ॥ RV_1,121.07a स्विध्मा यद् वनधितिर् अपस्यात् सूरो अध्वरे परि रोधना गोः । RV_1,121.07c यद् ध प्रभासि कृत्व्यां अनु द्यून् अनर्विशे पश्विषे तुराय ॥ RV_1,121.08a अष्टा महो दिव आदो हरी इह द्युम्नासाहम् अभि योधान उत्सम् । RV_1,121.08c हरिं यत् ते मन्दिनं दुक्षन् वृधे गोरभसम् अद्रिभिर् वाताप्यम् ॥ RV_1,121.09a त्वम् आयसम् प्रति वर्तयो गोर् दिवो अश्मानम् उपनीतम् ऋभ्वा । RV_1,121.09c कुत्साय यत्र पुरुहूत वन्वञ् छुष्णम् अनन्तैः परियासि वधैः ॥ RV_1,121.10a पुरा यत् सूरस् तमसो अपीतेस् तम् अद्रिवः फलिगं हेतिम् अस्य । RV_1,121.10c शुष्णस्य चित् परिहितं यद् ओजो दिवस् परि सुग्रथितं तद् आदः ॥ RV_1,121.11a अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदताम् इन्द्र कर्मन् । RV_1,121.11c त्वं वृत्रम् आशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥ RV_1,121.12a त्वम् इन्द्र नर्यो यां अवो नॄन् तिष्ठा वातस्य सुयुजो वहिष्ठान् । RV_1,121.12c यं ते काव्य उशना मन्दिनं दाद् वृत्रहणम् पार्यं ततक्ष वज्रम् ॥ RV_1,121.13a त्वं सूरो हरितो रामयो नॄन् भरच् चक्रम् एतशो नायम् इन्द्र । RV_1,121.13c प्रास्य पारं नवतिं नाव्यानाम् अपि कर्तम् अवर्तयो ऽयज्यून् ॥ RV_1,121.14a त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरिताद् अभीके । RV_1,121.14c प्र नो वाजान् रथ्यो अश्वबुध्यान् इषे यन्धि श्रवसे सूनृतायै ॥ RV_1,121.15a मा सा ते अस्मत् सुमतिर् वि दसद् वाजप्रमहः सम् इषो वरन्त । RV_1,121.15c आ नो भज मघवन् गोष्व् अर्यो मंहिष्ठास् ते सधमादः स्याम ॥ RV_1,122.01a प्र वः पान्तं रघुमन्यवो ऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् । RV_1,122.01c दिवो अस्तोष्य् असुरस्य वीरैर् इषुध्येव मरुतो रोदस्योः ॥ RV_1,122.02a पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने । RV_1,122.02c स्तरीर् नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥ RV_1,122.03a ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् । RV_1,122.03c शिशीतम् इन्द्रापर्वता युवं नस् तन् नो विश्वे वरिवस्यन्तु देवाः ॥ RV_1,122.04a उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै । RV_1,122.04c प्र वो नपातम् अपां कृणुध्वम् प्र मातरा रास्पिनस्यायोः ॥ RV_1,122.05a आ वो रुवण्युम् औशिजो हुवध्यै घोषेव शंसम् अर्जुनस्य नंशे । RV_1,122.05c प्र वः पूष्णे दावन आं अच्छा वोचेय वसुतातिम् अग्नेः ॥ RV_1,122.06a श्रुतम् मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् । RV_1,122.06c श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुर् अद्भिः ॥ RV_1,122.07a स्तुषे सा वां वरुण मित्र रातिर् गवां शता पृक्षयामेषु पज्रे । RV_1,122.07c श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥ RV_1,122.08a अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः । RV_1,122.08c जनो यः पज्रेभ्यो वाजिनीवान् अश्वावतो रथिनो मह्यं सूरिः ॥ RV_1,122.09a जनो यो मित्रावरुणाव् अभिध्रुग् अपो न वां सुनोत्य् अक्ष्णयाध्रुक् । RV_1,122.09c स्वयं स यक्ष्मं हृदये नि धत्त आप यद् ईं होत्राभिर् ऋतावा ॥ RV_1,122.10a स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः । RV_1,122.10c विसृष्टरातिर् याति बाळ्हसृत्वा विश्वासु पृत्सु सदम् इच् छूरः ॥ RV_1,122.11a अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः । RV_1,122.11c नभोजुवो यन् निरवस्य राधः प्रशस्तये महिना रथवते ॥ RV_1,122.12a एतं शर्धं धाम यस्य सूरेर् इत्य् अवोचन् दशतयस्य नंशे । RV_1,122.12c द्युम्नानि येषु वसुताती रारन् विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥ RV_1,122.13a मन्दामहे दशतयस्य धासेर् द्विर् यत् पञ्च बिभ्रतो यन्त्य् अन्ना । RV_1,122.13c किम् इष्टाश्व इष्टरश्मिर् एत ईशानासस् तरुष ऋञ्जते नॄन् ॥ RV_1,122.14a हिरण्यकर्णम् मणिग्रीवम् अर्णस् तन् नो विश्वे वरिवस्यन्तु देवाः । RV_1,122.14c अर्यो गिरः सद्य आ जग्मुषीर् ओस्राश् चाकन्तूभयेष्व् अस्मे ॥ RV_1,122.15a चत्वारो मा मशर्शारस्य शिश्वस् त्रयो राज्ञ आयवसस्य जिष्णोः । RV_1,122.15c रथो वाम् मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥ RV_1,123.01a पृथू रथो दक्षिणाया अयोज्य् ऐनं देवासो अमृतासो अस्थुः । RV_1,123.01c कृष्णाद् उद् अस्थाद् अर्या विहायाश् चिकित्सन्ती मानुषाय क्षयाय ॥ RV_1,123.02a पूर्वा विश्वस्माद् भुवनाद् अबोधि जयन्ती वाजम् बृहती सनुत्री । RV_1,123.02c उच्चा व्य् अख्यद् युवतिः पुनर्भूर् ओषा अगन् प्रथमा पूर्वहूतौ ॥ RV_1,123.03a यद् अद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते । RV_1,123.03c देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥ RV_1,123.04a गृहं-गृहम् अहना यात्य् अच्छा दिवे-दिवे अधि नामा दधाना । RV_1,123.04c सिषासन्ती द्योतना शश्वद् आगाद् अग्रम्-अग्रम् इद् भजते वसूनाम् ॥ RV_1,123.05a भगस्य स्वसा वरुणस्य जामिर् उषः सूनृते प्रथमा जरस्व । RV_1,123.05c पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥ RV_1,123.06a उद् ईरतां सूनृता उत् पुरन्धीर् उद् अग्नयः शुशुचानासो अस्थुः । RV_1,123.06c स्पार्हा वसूनि तमसापगूळ्हाविष् कृण्वन्त्य् उषसो विभातीः ॥ RV_1,123.07a अपान्यद् एत्य् अभ्य् अन्यद् एति विषुरूपे अहनी सं चरेते । RV_1,123.07c परिक्षितोस् तमो अन्या गुहाकर् अद्यौद् उषाः शोशुचता रथेन ॥ RV_1,123.08a सदृशीर् अद्य सदृशीर् इद् उ श्वो दीर्घं सचन्ते वरुणस्य धाम । RV_1,123.08c अनवद्यास् त्रिंशतं योजनान्य् एकैका क्रतुम् परि यन्ति सद्यः ॥ RV_1,123.09a जानत्य् अह्नः प्रथमस्य नाम शुक्रा कृष्णाद् अजनिष्ट श्वितीची । RV_1,123.09c ऋतस्य योषा न मिनाति धामाहर्-अहर् निष्कृतम् आचरन्ती ॥ RV_1,123.10a कन्येव तन्वा शाशदानां एषि देवि देवम् इयक्षमाणम् । RV_1,123.10c संस्मयमाना युवतिः पुरस्ताद् आविर् वक्षांसि कृणुषे विभाती ॥ RV_1,123.11a सुसंकाशा मातृमृष्टेव योषाविस् तन्वं कृणुषे दृशे कम् । RV_1,123.11c भद्रा त्वम् उषो वितरं व्य् उच्छ न तत् ते अन्या उषसो नशन्त ॥ RV_1,123.12a अश्वावतीर् गोमतीर् विश्ववारा यतमाना रश्मिभिः सूर्यस्य । RV_1,123.12c परा च यन्ति पुनर् आ च यन्ति भद्रा नाम वहमाना उषासः ॥ RV_1,123.13a ऋतस्य रश्मिम् अनुयच्छमाना भद्रम्-भद्रं क्रतुम् अस्मासु धेहि । RV_1,123.13c उषो नो अद्य सुहवा व्य् उच्छास्मासु रायो मघवत्सु च स्युः ॥ RV_1,124.01a उषा उच्छन्ती समिधाने अग्ना उद्यन् सूर्य उर्विया ज्योतिर् अश्रेत् । RV_1,124.01c देवो नो अत्र सविता न्व् अर्थम् प्रासावीद् द्विपत् प्र चतुष्पद् इत्यै ॥ RV_1,124.02a अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि । RV_1,124.02c ईयुषीणाम् उपमा शश्वतीनाम् आयतीनाम् प्रथमोषा व्य् अद्यौत् ॥ RV_1,124.03a एषा दिवो दुहिता प्रत्य् अदर्शि ज्योतिर् वसाना समना पुरस्तात् । RV_1,124.03c ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति ॥ RV_1,124.04a उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविर् अकृत प्रियाणि । RV_1,124.04c अद्मसन् न ससतो बोधयन्ती शश्वत्तमागात् पुनर् एयुषीणाम् ॥ RV_1,124.05a पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्य् अकृत प्र केतुम् । RV_1,124.05c व्य् उ प्रथते वितरं वरीय ओभा पृणन्ती पित्रोर् उपस्था ॥ RV_1,124.06a एवेद् एषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् । RV_1,124.06c अरेपसा तन्वा शाशदाना नार्भाद् ईषते न महो विभाती ॥ RV_1,124.07a अभ्रातेव पुंस एति प्रतीची गर्तारुग् इव सनये धनानाम् । RV_1,124.07c जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥ RV_1,124.08a स्वसा स्वस्रे ज्यायस्यै योनिम् आरैग् अपैत्य् अस्याः प्रतिचक्ष्येव । RV_1,124.08c व्युच्छन्ती रश्मिभिः sÆryasyäjy अङ्क्ते समनगा इव व्राः ॥ RV_1,124.09a आसाम् पूर्वासाम् अहसु स्वसॄणाम् अपरा पूर्वाम् अभ्य् एति पश्चात् । RV_1,124.09c ताः प्रत्नवन् नव्यसीर् नूनम् अस्मे रेवद् उच्छन्तु सुदिना उषासः ॥ RV_1,124.10a प्र बोधयोषः पृणतो मघोन्य् अबुध्यमानाः पणयः ससन्तु । RV_1,124.10c रेवद् उच्छ मघवद्भ्यो मघोनि रेवत् स्तोत्रे सूनृते जारयन्ती ॥ RV_1,124.11a अवेयम् अश्वैद् युवतिः पुरस्ताद् युङ्क्ते गवाम् अरुणानाम् अनीकम् । RV_1,124.11c वि नूनम् उच्छाद् असति प्र केतुर् गृहं-गृहम् उप तिष्ठाते अग्निः ॥ RV_1,124.12a उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ । RV_1,124.12c अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ॥ RV_1,124.13a अस्तोढ्वं स्तोम्या ब्रह्मणा मे ऽवीवृधध्वम् उशतीर् उषासः । RV_1,124.13c युष्माकं देवीर् अवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥ RV_1,125.01a प्राता रत्नम् प्रातरित्वा दधाति तं चिकित्वान् प्रतिगृह्या नि धत्ते । RV_1,125.01c तेन प्रजां वर्धयमान आयू रायस् पोषेण सचते सुवीरः ॥ RV_1,125.02a सुगुर् असत् सुहिरण्यः स्वश्वो बृहद् अस्मै वय इन्द्रो दधाति । RV_1,125.02c यस् त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिम् उत्सिनाति ॥ RV_1,125.03a आयम् अद्य सुकृतम् प्रातर् इच्छन्न् इष्टेः पुत्रं वसुमता रथेन । RV_1,125.03c अंशोः सुतम् पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥ RV_1,125.04a उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । RV_1,125.04c पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥ RV_1,125.05a नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति । RV_1,125.05c तस्मा आपो घृतम् अर्षन्ति सिन्धवस् तस्मा इयं दक्षिणा पिन्वते सदा ॥ RV_1,125.06a दक्षिणावताम् इद् इमानि चित्रा दक्षिणावतां दिवि सूर्यासः । RV_1,125.06c दक्षिणावन्तो अमृतम् भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥ RV_1,125.07a मा पृणन्तो दुरितम् एन आरन् मा जारिषुः सूरयः सुव्रतासः । RV_1,125.07c अन्यस् तेषाम् परिधिर् अस्तु कश् चिद् अपृणन्तम् अभि सं यन्तु शोकाः ॥ RV_1,126.01a अमन्दान् स्तोमान् प्र भरे मनीषा सिन्धाव् अधि क्षियतो भाव्यस्य । RV_1,126.01c यो मे सहस्रम् अमिमीत सवान् अतूर्तो राजा श्रव इच्छमानः ॥ RV_1,126.02a शतं राज्ञो नाधमानस्य ni«kä छतम् अश्वान् प्रयतान् सद्य आदम् । RV_1,126.02c शतं कक्षीवां असुरस्य गोनां दिवि श्रवो ऽजरम् आ ततान ॥ RV_1,126.03a उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः । RV_1,126.03c षष्टिः सहस्रम् अनु गव्यम् आगात् सनत् कक्षीवां अभिपित्वे अह्नाम् ॥ RV_1,126.04a चत्वारिंशद् दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति । RV_1,126.04c मदच्युतः कृशनावतो अत्यान् कक्षीवन्त उद् अमृक्षन्त पज्राः ॥ RV_1,126.05a पूर्वाम् अनु प्रयतिम् आ ददे वस् त्रीन् युक्तां अष्टाव् अरिधायसो गाः । RV_1,126.05c सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥ RV_1,126.06a आगधिता परिगधिता या कशीकेव जङ्गहे । RV_1,126.06c ददाति मह्यं यादुरी याशूनाम् भोज्या शता ॥ RV_1,126.07a उपोप मे परा मृश मा मे दभ्राणि मन्यथाः । RV_1,126.07c सर्वाहम् अस्मि रोमशा गन्धारीणाम् इवाविका ॥ RV_1,127.01a अग्निं होतारम् मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । RV_1,127.01d य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । RV_1,127.01f घृतस्य vibhrëÂim अनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥ RV_1,127.02a यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठम् अङ्गिरसां विप्र मन्मभिर् विप्रेभिः शुक्र मन्मभिः । RV_1,127.02d परिज्मानम् इव द्यां होतारं चर्षणीनाम् । RV_1,127.02f शोचिष्केशं वृषणं यम् इमा विशः प्रावन्तु जूतये विशः ॥ RV_1,127.03a स हि पुरू चिद् ओजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर् न द्रुहन्तरः । RV_1,127.03d वीळु चिद् यस्य समृतौ श्रुवद् वनेव यत् स्थिरम् । RV_1,127.03f निःषहमाणो यमते नायते धन्वासहा नायते ॥ RV_1,127.04a दृळ्हा चिद् अस्मा अनु दुर् यथा विदे तेजिष्ठाभिर् अरणिभिर् dëÂy अवसे ऽग्नये dëÂy अवसे । RV_1,127.04d प्र यः पुरूणि गाहते तक्षद् वनेव शोचिषा । RV_1,127.04f स्थिरा चिद् अन्ना नि रिणात्य् ओजसा नि स्थिराणि चिद् ओजसा ॥ RV_1,127.05a तम् अस्य पृक्षम् उपरासु धीमहि नक्तं यः सुदर्शतरो दिवातराद् अप्रायुषे दिवातरात् । RV_1,127.05d आद् अस्यायुर् ग्रभणवद् वीळु शर्म न सूनवे । RV_1,127.05f भक्तम् अभक्तम् अवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥ RV_1,127.06a स हि शर्धो न मारुतं तुविष्वणिर् अप्नस्वतीषूर्वरास्व् इष्टनिर् आर्तनास्व् इष्टनिः । RV_1,127.06d आदद् धव्यान्य् आददिर् यज्ञस्य केतुर् अर्हणा । RV_1,127.06f अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥ RV_1,127.07a द्विता यद् ईं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः । RV_1,127.07d अग्निर् ईशे वसूनां शुचिर् यो धर्णिर् एषाम् । RV_1,127.07f प्रियां अपिधींर् वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥ RV_1,127.08a विश्वासां त्वा विशाम् पतिं हवामहे सर्वासां समानं दम्पतिम् भुजे सत्यगिर्वाहसम् भुजे । RV_1,127.08d अतिथिम् मानुषाणाम् पितुर् न यस्यासया । RV_1,127.08f अमी च विश्वे अमृतास आ वयो हव्या देवेष्व् आ वयः ॥ RV_1,127.09a त्वम् अग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर् न देवतातये । RV_1,127.09d शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । RV_1,127.09f अध स्मा ते परि चरन्त्य् अजर श्रुष्टीवानो नाजर ॥ RV_1,127.10a प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्व् अग्नये । RV_1,127.10d प्रति यद् ईं हविष्मान् विश्वासु क्षासु जोगुवे । RV_1,127.10f अग्रे रेभो न जरत ऋषूणां जूर्णिर् होत ऋषूणाम् ॥ RV_1,127.11a स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना । RV_1,127.11d महि शविष्ठ नस् कृधि संचक्षे भुजे अस्यै । RV_1,127.11f महि स्तोतृभ्यो मघवन् सुवीर्यम् मथीर् उग्रो न शवसा ॥ RV_1,128.01a अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजाम् अनु व्रतम् अग्निः स्वम् अनु व्रतम् । RV_1,128.01d विश्वश्रुष्टिः सखीयते रयिर् इव श्रवस्यते । RV_1,128.01f अदब्धो होता नि षदद् इळस् पदे परिवीत इळस् पदे ॥ RV_1,128.02a तं यज्ञसाधम् अपि वातयामस्य् ऋतस्य पथा नमसा हविष्मता देवताता हविष्मता । RV_1,128.02d स न ऊर्जाम् उपाभृत्य् अया कृपा न जूर्यति । RV_1,128.02f यम् मातरिश्वा मनवे परावतो देवम् भाः परावतः ॥ RV_1,128.03a एवेन सद्यः पर्य् एति पार्थिवम् मुहुर्गी रेतो वृषभः कनिक्रदद् दधद् रेतः कनिक्रदत् । RV_1,128.03d शतं चक्षाणो अक्षभिर् देवो वनेषु तुर्वणिः । RV_1,128.03f सदो दधान उपरेषु सानुष्व् अग्निः परेषु सानुषु ॥ RV_1,128.04a स सुक्रतुः पुरोहितो दमे-दमे ऽग्निर् यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति । RV_1,128.04d क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे । RV_1,128.04f यतो घृतश्रीर् अतिथिर् अजायत वह्निर् वेधा अजायत ॥ RV_1,128.05a क्रत्वा यद् अस्य तविषीषु पृञ्चते ऽग्नेर् अवेण मरुतां न भोज्येषिराय न भोज्या । RV_1,128.05d स हि ष्मा दानम् इन्वति वसूनां च मज्मना । RV_1,128.05f स नस् त्रासते दुरिताद् अभिह्रुतः शंसाद् अघाद् अभिह्रुतः ॥ RV_1,128.06a विश्वो विहाया अरतिर् वसुर् दधे हस्ते दक्षिणे तरणिर् न शिश्रथच् छ्रवस्यया न शिश्रथत् । RV_1,128.06d विश्वस्मा इद् इषुध्यते देवत्रा हव्यम् ओहिषे । RV_1,128.06f विश्वस्मा इत् सुकृते वारम् ऋण्वत्य् अग्निर् द्वारा व्य् ऋण्वति ॥ RV_1,128.07a स मानुषे वृजने शन्तमो हितो ऽग्निर् यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः । RV_1,128.07d स हव्या मानुषाणाम् इळा कृतानि पत्यते । RV_1,128.07f स नस् त्रासते वरुणस्य धूर्तेर् महो देवस्य धूर्तेः ॥ RV_1,128.08a अग्निं होतारम् ईळते वसुधितिम् प्रियं चेतिष्ठम् अरतिं न्य् एरिरे हव्यवाहं न्य् एरिरे । RV_1,128.08d विश्वायुं विश्ववेदसं होतारं यजतं कविम् । RV_1,128.08f देवासो रण्वम् अवसे वसूयवो गीर्भी रण्वं वसूयवः ॥ RV_1,129.01a यं त्वं रथम् इन्द्र मेधसातये ऽपाका सन्तम् इषिर प्रणयसि प्रानवद्य नयसि । RV_1,129.01d सद्यश् चित् तम् अभिष्टये करो वशश् च वाजिनम् । RV_1,129.01f सास्माकम् अनवद्य तूतुजान वेधसाम् इमां वाचं न वेधसाम् ॥ RV_1,129.02a स श्रुधि यः स्मा पृतनासु कासु चिद् दक्षाय्य इन्द्र भरहूतये नृभिर् असि प्रतूर्तये नृभिः । RV_1,129.02d यः शूरैः स्वः सनिता यो विप्रैर् वाजं तरुता । RV_1,129.02f तम् ईशानास इरधन्त वाजिनम् पृक्षम् अत्यं न वाजिनम् ॥ RV_1,129.03a दस्मो हि ष्मा वृषणम् पिन्वसि त्वचं कं चिद् यावीर् अररुं शूर मर्त्यम् परिवृणक्षि मर्त्यम् । RV_1,129.03d इन्द्रोत तुभ्यं तद् दिवे तद् रुद्राय स्वयशसे । RV_1,129.03f मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥ RV_1,129.04a अस्माकं व इन्द्रम् उश्मसीष्टये सखायं विश्वायुम् प्रासहं युजं वाजेषु प्रासहं युजम् । RV_1,129.04d अस्माकम् ब्रह्मोतये ऽवा पृत्सुषु कासु चित् । RV_1,129.04f नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥ RV_1,129.05a नि षू नमातिमतिं कयस्य चित् तेजिष्ठाभिर् अरणिभिर् नोतिभिर् उग्राभिर् उग्रोतिभिः । RV_1,129.05d नेषि णो यथा पुरानेनाः शूर मन्यसे । RV_1,129.05f विश्वानि पूरोर् अप पर्षि वह्निर् आसा वह्निर् नो अच्छ ॥ RV_1,129.06a प्र तद् वोचेयम् भव्यायेन्दवे हव्यो न य इषवान् मन्म रेजति रक्षोहा मन्म रेजति । RV_1,129.06d स्वयं सो अस्मद् आ निदो वधैर् अजेत दुर्मतिम् । RV_1,129.06f अव स्रवेद् अघशंसो ऽवतरम् अव क्षुद्रम् इव स्रवेत् ॥ RV_1,129.07a वनेम तद् धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम् । RV_1,129.07d दुर्मन्मानं सुमन्तुभिर् एम् इषा पृचीमहि । RV_1,129.07f आ सत्याभिर् इन्द्रं द्युम्नहूतिभिर् यजत्रं द्युम्नहूतिभिः ॥ RV_1,129.08a प्र-प्रा वो अस्मे स्वयशोभिर् ऊती परिवर्ग इन्द्रो दुर्मतीनां दरीमन् दुर्मतीनाम् । RV_1,129.08d स्वयं सा रिषयध्यै या न उपेषे अत्रैः । RV_1,129.08f हतेम् असन् न वक्षति क्षिप्ता जूर्णिर् न वक्षति ॥ RV_1,129.09a त्वं न इन्द्र राया परीणसा याहि पथां अनेहसा पुरो याह्य् अरक्षसा । RV_1,129.09d सचस्व नः पराक आ सचस्वास्तमीक आ । RV_1,129.09f पाहि नो दूराद् आराद् अभिष्टिभिः सदा पाह्य् अभिष्टिभिः ॥ RV_1,129.10a त्वं न इन्द्र राया तरूषसोग्रं चित् त्वा महिमा सक्षद् अवसे महे मित्रं नावसे । RV_1,129.10d ओजिष्ठ त्रातर् अविता रथं कं चिद् अमर्त्य । RV_1,129.10f अन्यम् अस्मद् रिरिषेः कं चिद् अद्रिवो रिरिक्षन्तं चिद् अद्रिवः ॥ RV_1,129.11a पाहि न इन्द्र सुष्टुत स्रिधो ऽवयाता सदम् इद् दुर्मतीनां देवः सन् दुर्मतीनाम् । RV_1,129.11d हन्ता पापस्य रक्षसस् त्राता विप्रस्य मावतः । RV_1,129.11f अधा हि त्वा जनिता जीजनद् वसो रक्षोहणं त्वा जीजनद् वसो ॥ RV_1,130.01a एन्द्र याह्य् उप नः परावतो नायम् अच्छा विदथानीव सत्पतिर् अस्तं राजेव सत्पतिः । RV_1,130.01d हवामहे त्वा वयम् प्रयस्वन्तः सुते सचा । RV_1,130.01f पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥ RV_1,130.02a पिबा सोमम् इन्द्र सुवानम् अद्रिभिः कोशेन सिक्तम् अवतं न वंसगस् तातृषाणो न वंसगः । RV_1,130.02d मदाय हर्यताय ते तुविष्टमाय धायसे । RV_1,130.02f आ त्वा यच्छन्तु हरितो न सूर्यम् अहा विश्वेव सूर्यम् ॥ RV_1,130.03a अविन्दद् दिवो निहितं गुहा निधिं वेर् न गर्भम् परिवीतम् अश्मन्य् अनन्ते अन्तर् अश्मनि । RV_1,130.03d व्रजं वज्री गवाम् इव सिषासन्न् अङ्गिरस्तमः । RV_1,130.03f अपावृणोद् इष इन्द्रः परीवृता द्वार इषः परीवृताः ॥ RV_1,130.04a दादृहाणो वज्रम् इन्द्रो गभस्त्योः क्षद्मेव तिग्मम् असनाय सं श्यद् अहिहत्याय सं श्यत् । RV_1,130.04d संविव्यान ओजसा शवोभिर् इन्द्र मज्मना । RV_1,130.04f तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ॥ RV_1,130.05a त्वं वृथा नद्य इन्द्र सर्तवे ऽच्छा समुद्रम् असृजो रथां इव वाजयतो रथां इव । RV_1,130.05d इत ऊतीर् अयुञ्जत समानम् अर्थम् अक्षितम् । RV_1,130.05f धेनूर् इव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥ RV_1,130.06a इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वाम् अतक्षिषुः । RV_1,130.06d शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् । RV_1,130.06f अत्यम् इव शवसे सातये धना विश्वा धनानि सातये ॥ RV_1,130.07a भिनत् पुरो नवतिम् इन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो । RV_1,130.07d अतिथिग्वाय शम्बरं गिरेर् उग्रो अवाभरत् । RV_1,130.07f महो धनानि दयमान ओजसा विश्वा धनान्य् ओजसा ॥ RV_1,130.08a इन्द्रः समत्सु यजमानम् आर्यम् प्रावद् विश्वेषु शतमूतिर् आजिषु स्वर्मीळ्हेष्व् आजिषु । RV_1,130.08d मनवे शासद् अव्रतान् त्वचं कृष्णाम् अरन्धयत् । RV_1,130.08f दक्षन् न विश्वं ततृषाणम् ओषति न्य् अर्शसानम् ओषति ॥ RV_1,130.09a सूरश् चक्रम् प्र वृहज् जात ओजसा प्रपित्वे वाचम् अरुणो मुषायतीशान आ मुषायति । RV_1,130.09d उशना यत् परावतो ऽजगन्न् ऊतये कवे । RV_1,130.09f सुम्नानि विश्वा मनुषेव तुर्वणिर् अहा विश्वेव तुर्वणिः ॥ RV_1,130.10a स नो नव्येभिर् वृषकर्मन्न् उक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः । RV_1,130.10b दिवोदासेभिर् इन्द्र स्तवानो वावृधीथा अहोभिर् इव द्यौः ॥ RV_1,131.01a इन्द्राय हि द्यौर् असुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर् द्युम्नसाता वरीमभिः । RV_1,131.01d इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः । RV_1,131.01f इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥ RV_1,131.02a विश्वेषु हि त्वा सवनेषु तुञ्जते समानम् एकं वृषमण्यवः पृथक् स्वः सनिष्यवः पृथक् । RV_1,131.02d तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि । RV_1,131.02f इन्द्रं न यज्ञैश् चितयन्त आयव स्तोमेभिर् इन्द्रम् आयवः ॥ RV_1,131.03a वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । RV_1,131.03d यद् गव्यन्ता द्वा जना स्वर् यन्ता समूहसि । RV_1,131.03f आविष् करिक्रद् वृषणं सचाभुवं वज्रम् इन्द्र सचाभुवम् ॥ RV_1,131.04a विदुष् टे अस्य वीर्यस्य पूरवः पुरो यद् इन्द्र शारदीर् अवातिरः सासहानो अवातिरः । RV_1,131.04d शासस् तम् इन्द्र मर्त्यम् अयज्युं शवसस् पते । RV_1,131.04f महीम् अमुष्णाः पृथिवीम् इमा अपो मन्दसान इमा अपः ॥ RV_1,131.05a आद् इत् ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यद् आविथ सखीयतो यद् आविथ । RV_1,131.05d चकर्थ कारम् एभ्यः पृतनासु प्रवन्तवे । RV_1,131.05f ते अन्याम्-अन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥ RV_1,131.06a उतो नो अस्या उषसो जुषेत ह्य् अर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः । RV_1,131.06d यद् इन्द्र हन्तवे मृधो वृषा वज्रिञ् चिकेतसि । RV_1,131.06f आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥ RV_1,131.07a त्वं तम् इन्द्र वावृधानो अस्मयुर् अमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् । RV_1,131.07d जहि यो नो अघायति शृणुष्व सुश्रवस्तमः । RV_1,131.07f रिष्टं न यामन्न् अप भूतु दुर्मतिर् विश्वाप भूतु दुर्मतिः ॥ RV_1,132.01a त्वया वयम् मघवन् पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः । RV_1,132.01d नेदिष्ठे अस्मिन्न् अहन्य् अधि वोचा नु सुन्वते । RV_1,132.01f अस्मिन् यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥ RV_1,132.02a स्वर्जेषे भर आप्रस्य वक्मन्य् उषर्बुधः स्वस्मिन्न् अञ्जसि क्राणस्य स्वस्मिन्न् अञ्जसि । RV_1,132.02d अहन्न् इन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः । RV_1,132.02f अस्मत्रा ते सध्र्यक् सन्तु रातयो भद्रा भद्रस्य रातयः ॥ RV_1,132.03a तत् तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन् यज्ञे वारम् अकृण्वत क्षयम् ऋतस्य वार् असि क्षयम् । RV_1,132.03d वि तद् वोचेर् अध द्वितान्तः पश्यन्ति रश्मिभिः । RV_1,132.03f स घा विदे अन्व् इन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥ RV_1,132.04a नू इत्था ते पूर्वथा च प्रवाच्यं यद् अङ्गिरोभ्यो ऽवृणोर् अप व्रजम् इन्द्र शिक्षन्न् अप व्रजम् । RV_1,132.04d ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च । RV_1,132.04f सुन्वद्भ्यो रन्धया कं चिद् अव्रतं हृणायन्तं चिद् अव्रतम् ॥ RV_1,132.05a सं यज् जनान् क्रतुभिः शूर ईक्षयद् धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः । RV_1,132.05d तस्मा आयुः प्रजावद् इद् बाधे अर्चन्त्य् ओजसा । RV_1,132.05f इन्द्र ओक्यं दिधिषन्त धीतयो देवां अच्छा न धीतयः ॥ RV_1,132.06a युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् । RV_1,132.06d दूरे चत्ताय च्छन्त्सद् गहनं यद् इनक्षत् । RV_1,132.06f अस्माकं शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥ RV_1,133.01a उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सम् महीर् अनिन्द्राः । RV_1,133.01c अभिव्लग्य यत्र हता अमित्रा वैलस्थानम् परि तृळ्हा अशेरन् ॥ RV_1,133.02a अभिव्लग्या चिद् अद्रिवः शीर्षा यातुमतीनाम् । RV_1,133.02c छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥ RV_1,133.03a अवासाम् मघवञ् जहि शर्धो यातुमतीनाम् । RV_1,133.03c वैलस्थानके अर्मके महावैलस्थे अर्मके ॥ RV_1,133.04a यासां तिस्रः पञ्चाशतो ऽभिव्लङ्गैर् अपावपः । RV_1,133.04c तत् सु ते मनायति तकत् सु ते मनायति ॥ RV_1,133.05a पिशङ्गभृष्टिम् अम्भृणम् पिशाचिम् इन्द्र सम् मृण । RV_1,133.05c सर्वं रक्षो नि बर्हय ॥ RV_1,133.06a अवर् मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषां अद्रिवो घृणान् न भीषां अद्रिवः । RV_1,133.06d शुष्मिन्तमो हि शुष्मिभिर् वधैर् उग्रेभिर् ईयसे । RV_1,133.06f अपूरुषघ्नो अप्रतीत शूर सत्वभिस् त्रिसप्तैः शूर सत्वभिः ॥ RV_1,133.07a वनोति हि सुन्वन् क्षयम् परीणसः सुन्वानो हि ष्मा यजत्य् अव द्विषो देवानाम् अव द्विषः । RV_1,133.07d सुन्वान इत् सिषासति सहस्रा वाज्य् अवृतः । RV_1,133.07f सुन्वानायेन्द्रो ददात्य् आभुवं रयिं ददात्य् आभुवम् ॥ RV_1,134.01a आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्व् इह पूर्वपीतये सोमस्य पूर्वपीतये । RV_1,134.01d ऊर्ध्वा ते अनु सूनृता मनस् तिष्ठतु जानती । RV_1,134.01f नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥ RV_1,134.02a मन्दन्तु त्वा मन्दिनो वायव् इन्दवो ऽस्मत् क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः । RV_1,134.02d यद् ध क्राणा इरध्यै दक्षं सचन्त ऊतयः । RV_1,134.02f सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥ RV_1,134.03a वायुर् युङ्क्ते रोहिता वायुर् अरुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे । RV_1,134.03d प्र बोधया पुरन्धिं जार आ ससतीम् इव । RV_1,134.03f प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥ RV_1,134.04a तुभ्यम् उषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु । RV_1,134.04d तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते । RV_1,134.04f अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥ RV_1,134.05a तुभ्यं शुक्रासः शुचयस् तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्य् अपाम् इषन्त भुर्वणि । RV_1,134.05d त्वां त्सारी दसमानो भगम् ईट्टे तक्ववीये । RV_1,134.05f त्वं विश्वस्माद् भुवनात् पासि धर्मणासुर्यात् पासि धर्मणा ॥ RV_1,134.06a त्वं नो वायव् एषाम् अपूर्व्यः सोमानाम् प्रथमः पीतिम् अर्हसि सुतानाम् पीतिम् अर्हसि । RV_1,134.06d उतो विहुत्मतीनां विशां ववर्जुषीणाम् । RV_1,134.06f विश्वा इत् ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥ RV_1,135.01a स्तीर्णम् बर्हिर् उप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर् नियुत्वते । RV_1,135.01d तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे । RV_1,135.01f प्र ते सुतासो मधुमन्तो अस्थिरन् मदाय क्रत्वे अस्थिरन् ॥ RV_1,135.02a तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशम् अर्षति शुक्रा वसानो अर्षति । RV_1,135.02d तवायम् भाग आयुषु सोमो देवेषु हूयते । RV_1,135.02f वह वायो नियुतो याह्य् अस्मयुर् जुषाणो याह्य् अस्मयुः ॥ RV_1,135.03a आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप याहि वीतये वायो हव्यानि वीतये । RV_1,135.03d तवायम् भाग ऋत्वियः सरश्मिः सूर्ये सचा । RV_1,135.03f अध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत ॥ RV_1,135.04a आ वां रथो नियुत्वान् वक्षद् अवसे ऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये । RV_1,135.04d पिबतम् मध्वो अन्धसः पूर्वपेयं हि वां हितम् । RV_1,135.04f वायव् आ चन्द्रेण राधसा गतम् इन्द्रश् च राधसा गतम् ॥ RV_1,135.05a आ वां धियो ववृत्युर् अध्वरां उपेमम् इन्दुम् मर्मृजन्त वाजिनम् आशुम् अत्यं न वाजिनम् । RV_1,135.05d तेषाम् पिबतम् अस्मयू आ नो गन्तम् इहोत्या । RV_1,135.05f इन्द्रवायू सुतानाम् अद्रिभिर् युवम् मदाय वाजदा युवम् ॥ RV_1,135.06a इमे वां सोमा अप्स्व् आ सुता इहाध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत । RV_1,135.06d एते वाम् अभ्य् असृक्षत तिरः पवित्रम् आशवः । RV_1,135.06f युवायवो ऽति रोमाण्य् अव्यया सोमासो अत्य् अव्यया ॥ RV_1,135.07a अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहम् इन्द्रश् च गच्छतम् । RV_1,135.07d वि सूनृता ददृशे रीयते घृतम् आ पूर्णया नियुता याथो अध्वरम् इन्द्रश् च याथो अध्वरम् ॥ RV_1,135.08a अत्राह तद् वहेथे मध्व आहुतिं यम् अश्वत्थम् उपतिष्ठन्त जायवो ऽस्मे ते सन्तु जायवः । RV_1,135.08d साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥ RV_1,135.09a इमे ये ते सु वायो बाह्वोजसो ऽन्तर् नदी ते पतयन्त्य् उक्षणो महि व्राधन्त उक्षणः । RV_1,135.09d धन्वञ् चिद् ये अनाशवो जीराश् चिद् अगिरौकसः । RV_1,135.09f सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर् दुर्नियन्तवः ॥ RV_1,136.01a प्र सु ज्येष्ठं निचिराभ्याम् बृहन् नमो हव्यम् मतिम् भरता मृळयद्भ्यां स्वादिष्ठम् मृळयद्भ्याम् । RV_1,136.01d ता सम्राजा घृतासुती यज्ञे-यज्ञ उपस्तुता । RV_1,136.01f अथैनोः क्षत्रं न कुतश् चनाधृषे देवत्वं नू चिद् आधृषे ॥ RV_1,136.02a अदर्शि गातुर् उरवे वरीयसी पन्था ऋतस्य सम् अयंस्त रश्मिभिश् चक्षुर् भगस्य रश्मिभिः । RV_1,136.02d द्युक्षम् मित्रस्य सादनम् अर्यम्णो वरुणस्य च । RV_1,136.02f अथा दधाते बृहद् उक्थ्यं वय उपस्तुत्यम् बृहद् वयः ॥ RV_1,136.03a ज्योतिष्मतीम् अदितिं धारयत्क्षितिं स्वर्वतीम् à sacete dive-dive jÃg­vÃæsà dive-dive | RV_1,136.03d ज्योतिष्मत् क्षत्रम् आशाते आदित्या दानुनस् पती । RV_1,136.03f मित्रस् तयोर् वरुणो यातयज्जनो ऽर्यमा यातयज्जनः ॥ RV_1,136.04a अयम् मित्राय वरुणाय शन्तमः सोमो भूत्व् अवपानेष्व् आभगो देवो देवेष्व् आभगः । RV_1,136.04d तं देवासो जुषेरत विश्वे अद्य सजोषसः । RV_1,136.04f तथा राजाना करथो यद् ईमह ऋतावाना यद् ईमहे ॥ RV_1,136.05a यो मित्राय वरुणायाविधज् जनो ऽनर्वाणं तम् परि पातो अंहसो दाश्वांसम् मर्तम् अंहसः । RV_1,136.05d तम् अर्यमाभि रक्षत्य् ऋजूयन्तम् अनु व्रतम् । RV_1,136.05f उक्थैर् य एनोः परिभूषति व्रतं स्तोमैर् आभूषति व्रतम् ॥ RV_1,136.06a नमो दिवे बृहते रोदसीभ्याम् मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे । RV_1,136.06d इन्द्रम् अग्निम् उप स्तुहि द्युक्षम् अर्यमणम् भगम् । RV_1,136.06f ज्योग् जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥ RV_1,136.07a ऊती देवानां वयम् इन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः । RV_1,136.07c अग्निर् मित्रो वरुणः शर्म यंसन् तद् अश्याम मघवानो वयं च ॥ RV_1,137.01a सुषुमा यातम् अद्रिभिर् गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे । RV_1,137.01d आ राजाना दिविस्पृशास्मत्रा गन्तम् उप नः । RV_1,137.01f इमे वाम् मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥ RV_1,137.02a इम आ यातम् इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः । RV_1,137.02d उत वाम् उषसो बुधि साकं सूर्यस्य रश्मिभिः । RV_1,137.02f सुतो मित्राय वरुणाय पीतये चारुर् ऋताय पीतये ॥ RV_1,137.03a तां वां धेनुं न वासरीम् अंशुं दुहन्त्य् अद्रिभिः सोमं दुहन्त्य् अद्रिभिः । RV_1,137.03d अस्मत्रा गन्तम् उप नो 'rväcà सोमपीतये । RV_1,137.03f अयं वाम् मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥ RV_1,138.01a प्र-प्र पूष्णस् तुविजातस्य शस्यते महित्वम् अस्य तवसो न तन्दते स्तोत्रम् अस्य न तन्दते । RV_1,138.01d अर्चामि सुम्नयन्न् अहम् अन्त्यूतिम् मयोभुवम् । RV_1,138.01f विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥ RV_1,138.02a प्र हि त्वा पूषन्न् अजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः । RV_1,138.02d हुवे यत् त्वा मयोभुवं देवं सख्याय मर्त्यः । RV_1,138.02f अस्माकम् आङ्गूषान् द्युम्निनस् कृधि वाजेषु द्युम्निनस् कृधि ॥ RV_1,138.03a यस्य ते पूषन् सख्ये विपन्यवः क्रत्वा चित् सन्तो ऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे । RV_1,138.03d ताम् अनु त्वा नवीयसीं नियुतं राय ईमहे । RV_1,138.03f अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव ॥ RV_1,138.04a अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवां अजाश्व श्रवस्यताम् अजाश्व । RV_1,138.04d ओ षु त्वा ववृतीमहि स्तोमेभिर् दस्म साधुभिः । RV_1,138.04f नहि त्वा पूषन्न् अतिमन्य आघृणे न ते सख्यम् अपह्नुवे ॥ RV_1,139.01a अस्तु श्रौष पुरो अग्नीं धिया दध आ नु तच् छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे । RV_1,139.01d यद् ध क्राणा विवस्वति नाभा संदायि नव्यसी । RV_1,139.01f अध प्र सू न उप यन्तु धीतयो देवां अच्छा न धीतयः ॥ RV_1,139.02a यद् ध त्यन् मित्रावरुणाव् ऋताद् अध्य् आददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना । RV_1,139.02d युवोर् इत्थाधि सद्मस्व् अपश्याम हिरण्ययम् । RV_1,139.02f धीभिश् चन मनसा स्वेभिर् अक्षभिः सोमस्य स्वेभिर् अक्षभिः ॥ RV_1,139.03a युवां स्तोमेभिर् देवयन्तो अश्विनाश्रावयन्त इव श्लोकम् आयवो युवां हव्याभ्य् आयवः । RV_1,139.03d युवोर् विश्वा अधि श्रियः पृक्षश् च विश्ववेदसा । RV_1,139.03f प्रुषायन्ते वाम् पवयो हिरण्यये रथे दस्रा हिरण्यये ॥ RV_1,139.04a अचेति दस्रा व्य् उ नाकम् ऋण्वथो युञ्जते वां रथयुजो दिविष्टिष्व् अध्वस्मानो दिविष्टिषु । RV_1,139.04d अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये । RV_1,139.04f पथेव यन्ताव् अनुशासता रजो ऽञ्जसा शासता रजः ॥ RV_1,139.05a शचीभिर् नः शचीवसू दिवा नक्तं दशस्यतम् । RV_1,139.05c मा वां रातिर् उप दसत् कदा चनास्मद् रातिः कदा चन ॥ RV_1,139.06a वृषन्न् इन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस् तुभ्यं सुतास उद्भिदः । RV_1,139.06d ते त्वा मन्दन्तु दावने महे चित्राय राधसे । RV_1,139.06f गीर्भिर् गिर्वाह स्तवमान आ गहि सुमृळीको न आ गहि ॥ RV_1,139.07a ओ षू णो अग्ने शृणुहि त्वम् ईळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः । RV_1,139.07d यद् ध त्याम् अङ्गिरोभ्यो धेनुं देवा अदत्तन । RV_1,139.07f वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥ RV_1,139.08a मो षु वो अस्मद् अभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुर् अस्मत् पुरोत जारिषुः । RV_1,139.08d यद् वश् चित्रं युगे-युगे नव्यं घोषाद् अमर्त्यम् । RV_1,139.08f अस्मासु तन् मरुतो यच् च दुष्टरं दिधृता यच् च दुष्टरम् ॥ RV_1,139.09a दध्यङ् ह मे जनुषम् पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर् मनुर् विदुस् ते मे पूर्वे मनुर् विदुः । RV_1,139.09d तेषां देवेष्व् आयतिर् अस्माकं तेषु नाभयः । RV_1,139.09f तेषाम् पदेन मह्य् आ नमे गिरेन्द्राग्नी आ नमे गिरा ॥ RV_1,139.10a होता यक्षद् वनिनो वन्त वार्यम् बृहस्पतिर् यजति वेन उक्षभिः पुरुवारेभिर् उक्षभिः । RV_1,139.10d जगृभ्मा दूरआदिशं श्लोकम् अद्रेर् अध त्मना । RV_1,139.10f अधारयद् अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥ RV_1,139.11a ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ । RV_1,139.11c अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥ RV_1,140.01a वेदिषदे प्रियधामाय सुद्युते धासिम् इव प्र भरा योनिम् अग्नये । RV_1,140.01c वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥ RV_1,140.02a अभि द्विजन्मा त्रिवृद् अन्नम् ऋज्यते संवत्सरे वावृधे जग्धम् ई पुनः । RV_1,140.02c अन्यस्यासा जिह्वया जेन्यो वृषा न्य् अन्येन वनिनो मृष्ट वारणः ॥ RV_1,140.03a कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् । RV_1,140.03c प्राचाजिह्वं ध्वसयन्तं तृषुच्युतम् आ साच्यं कुपयं वर्धनम् पितुः ॥ RV_1,140.04a मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः । RV_1,140.04c असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥ RV_1,140.05a आद् अस्य ते ध्वसयन्तो वृथेरते कृष्णम् अभ्वम् महि वर्पः करिक्रतः । RV_1,140.05c यत् सीम् महीम् अवनिम् प्राभि मर्मृशद् अभिश्वसन् स्तनयन्न् एति नानदत् ॥ RV_1,140.06a भूषन् न यो ऽधि बभ्रूषु नम्नते वृषेव पत्नीर् अभ्य् एति रोरुवत् । RV_1,140.06c ओजायमानस् तन्वश् च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥ RV_1,140.07a स संस्तिरो विष्टिरः सं गृभायति जानन्न् एव जानतीर् नित्य आ शये । RV_1,140.07c पुनर् वर्धन्ते अपि यन्ति देव्यम् अन्यद् वर्पः पित्रोः कृण्वते सचा ॥ RV_1,140.08a तम् अग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास् तस्थुर् मम्रुषीः प्रायवे पुनः । RV_1,140.08c तासां जराम् प्रमुञ्चन्न् एति नानदद् असुम् परं जनयञ् जीवम् अस्तृतम् ॥ RV_1,140.09a अधीवासम् परि मातू रिहन्न् अह तुविग्रेभिः सत्वभिर् याति वि ज्रयः । RV_1,140.09c वयो दधत् पद्वते रेरिहत् सदानु श्येनी सचते वर्तनीर् अह ॥ RV_1,140.10a अस्माकम् अग्ने मघवत्सु दीदिह्य् अध श्वसीवान् वृषभो दमूनाः । RV_1,140.10c अवास्या शिशुमतीर् अदीदेर् वर्मेव युत्सु परिजर्भुराणः ॥ RV_1,140.11a इदम् अग्ने सुधितं दुर्धिताद् अधि प्रियाद् उ चिन् मन्मनः प्रेयो अस्तु ते । RV_1,140.11c यत् ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नम् आ त्वम् ॥ RV_1,140.12a रथाय नावम् उत नो गृहाय नित्यारित्राम् पद्वतीं रास्य् अग्ने । RV_1,140.12c अस्माकं वीरां उत नो मघोनो जनांश् च या पारयाच् छर्म या च ॥ RV_1,140.13a अभी नो अग्न उक्थम् इज् जुगुर्या द्यावाक्षामा सिन्धवश् च स्वगूर्ताः । RV_1,140.13c गव्यं यव्यं यन्तो दीर्घाहेषं वरम् अरुण्यो वरन्त ॥ RV_1,141.01a बऌ इत्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । RV_1,141.01c यद् ईम् उप ह्वरते साधते मतिर् ऋतस्य धेना अनयन्त सस्रुतः ॥ RV_1,141.02a पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयम् आ सप्तशिवासु मातृषु । RV_1,141.02c तृतीयम् अस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥ RV_1,141.03a निर् यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । RV_1,141.03c यद् ईम् अनु प्रदिवो मध्व आधवे गुहा सन्तम् मातरिश्वा मथायति ॥ RV_1,141.04a प्र यत् पितुः परमान् नीयते pary à पृक्षुधो वीरुधो दंसु रोहति । RV_1,141.04c उभा यद् अस्य जनुषं यद् इन्वत आद् इद् यविष्ठो अभवद् घृणा शुचिः ॥ RV_1,141.05a आद् इन् मातॄर् आविशद् यास्व् आ शुचिर् अहिंस्यमान उर्विया वि वावृधे । RV_1,141.05c अनु यत् पूर्वा अरुहत् सनाजुवो नि नव्यसीष्व् अवरासु धावते ॥ RV_1,141.06a आद् इद् धोतारं वृणते दिविष्टिषु भगम् इव पपृचानास ऋञ्जते । RV_1,141.06c देवान् यत् क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥ RV_1,141.07a वि यद् अस्थाद् यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः । RV_1,141.07c तस्य पत्मन् दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥ RV_1,141.08a रथो न यातः शिक्वभिः कृतो द्याम् अङ्गेभिर् अरुषेभिर् ईयते । RV_1,141.08c आद् अस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथाद् ईषते वयः ॥ RV_1,141.09a त्वया ह्य् अग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः । RV_1,141.09c यत् सीम् अनु क्रतुना विश्वथा विभुर् अरान् न नेमिः परिभूर् अजायथाः ॥ RV_1,141.10a त्वम् अग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिम् इन्वसि । RV_1,141.10c तं त्वा नु नव्यं सहसो युवन् वयम् भगं न कारे महिरत्न धीमहि ॥ RV_1,141.11a अस्मे रयिं न स्वर्थं दमूनसम् भगं दक्षं न पपृचासि धर्णसिम् । RV_1,141.11c रश्मींर् इव यो यमति जन्मनी उभे देवानां शंसम् ऋत आ च सुक्रतुः ॥ RV_1,141.12a उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच् चन्द्ररथः । RV_1,141.12c स नो नेषन् नेषतमैर् अमूरो ऽग्निर् वामं सुवितं वस्यो अच्छ ॥ RV_1,141.13a अस्ताव्य् अग्निः शिमीवद्भिर् अर्कैः साम्राज्याय प्रतरं दधानः । RV_1,141.13c अमी च ये मघवानो वयं च मिहं न सूरो अति निष् टतन्युः ॥ RV_1,142.01a समिद्धो अग्न आ वह देवां अद्य यतस्रुचे । RV_1,142.01c तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥ RV_1,142.02a घृतवन्तम् उप मासि मधुमन्तं तनूनपात् । RV_1,142.02c यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥ RV_1,142.03a शुचिः पावको अद्भुतो मध्वा यज्ञम् मिमिक्षति । RV_1,142.03c नराशंसस् त्रिर् आ दिवो देवो देवेषु यज्ञियः ॥ RV_1,142.04a ईळितो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् । RV_1,142.04c इयं हि त्वा मतिर् ममाच्छा सुजिह्व वच्यते ॥ RV_1,142.05a स्तृणानासो यतस्रुचो बर्हिर् यज्ञे स्वध्वरे । RV_1,142.05c वृञ्जे देवव्यचस्तमम् इन्द्राय शर्म सप्रथः ॥ RV_1,142.06a वि श्रयन्ताम् ऋतावृधः प्रयै देवेभ्यो महीः । RV_1,142.06c पावकासः पुरुस्पृहो द्वारो देवीर् असश्चतः ॥ RV_1,142.07a आ भन्दमाने उपाके नक्तोषासा सुपेशसा । RV_1,142.07c यह्वी ऋतस्य मातरा सीदताम् बर्हिर् आ सुमत् ॥ RV_1,142.08a मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी । RV_1,142.08c यज्ञं नो यक्षताम् इमं सिध्रम् अद्य दिविस्पृशम् ॥ RV_1,142.09a शुचिर् देवेष्व् अर्पिता होत्रा मरुत्सु भारती । RV_1,142.09c इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥ RV_1,142.10a तन् नस् तुरीपम् अद्भुतम् पुरु वारम् पुरु त्मना । RV_1,142.10c त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥ RV_1,142.11a अवसृजन्न् उप त्मना देवान् यक्षि वनस्पते । RV_1,142.11c अग्निर् हव्या सुषूदति देवो देवेषु मेधिरः ॥ RV_1,142.12a पूषण्वते मरुत्वते विश्वदेवाय वायवे । RV_1,142.12c स्वाहा गायत्रवेपसे हव्यम् इन्द्राय कर्तन ॥ RV_1,142.13a स्वाहाकृतान्य् आ गह्य् उप हव्यानि वीतये । RV_1,142.13c इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥ RV_1,143.01a प्र तव्यसीं नव्यसीं धीतिम् अग्नये वाचो मतिं सहसः सूनवे भरे । RV_1,143.01c अपां नपाद् यो वसुभिः सह प्रियो होता पृथिव्यां न्य् असीदद् ऋत्वियः ॥ RV_1,143.02a स जायमानः परमे व्योमन्य् आविर् अग्निर् अभवन् मातरिश्वने । RV_1,143.02c अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥ RV_1,143.03a अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः । RV_1,143.03c भात्वक्षसो अत्य् अक्तुर् न सिन्धवो ऽग्ने रेजन्ते अससन्तो अजराः ॥ RV_1,143.04a यम् एरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना । RV_1,143.04c अग्निं तं गीर्भिर् हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥ RV_1,143.05a न यो वराय मरुताम् इव स्वनः सेनेव सृष्टा दिव्या यथाशनिः । RV_1,143.05c अग्निर् जम्भैस् तिगितैर् अत्ति भर्वति योधो न शत्रून् स वना न्य् ऋञ्जते ॥ RV_1,143.06a कुविन् नो अग्निर् उचथस्य वीर् असद् वसुष् कुविद् वसुभिः कामम् आवरत् । RV_1,143.06c चोदः कुवित् तुतुज्यात् सातये धियः शुचिप्रतीकं तम् अया धिया गृणे ॥ RV_1,143.07a घृतप्रतीकं व ऋतस्य धूर्षदम् अग्निम् मित्रं न समिधान ऋञ्जते । RV_1,143.07c इन्धानो अक्रो विदथेषु दीद्यच् छुक्रवर्णाम् उद् उ नो यंसते धियम् ॥ RV_1,143.08a अप्रयुच्छन्न् अप्रयुच्छद्भिर् अग्ने शिवेभिर् नः पायुभिः पाहि शग्मैः । RV_1,143.08c अदब्धेभिर् अदृपितेभिर् इष्टे ऽनिमिषद्भिः परि पाहि नो जाः ॥ RV_1,144.01a एति प्र होता व्रतम् अस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् । RV_1,144.01c अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥ RV_1,144.02a अभीम् ऋतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः । RV_1,144.02c अपाम् उपस्थे विभृतो यद् आवसद् अध स्वधा अधयद् याभिर् ईयते ॥ RV_1,144.03a युयूषतः सवयसा तद् इद् वपुः समानम् अर्थं वितरित्रता मिथः । RV_1,144.03c आद् ईम् भगो न हव्यः सम् अस्मद् आ वोळ्हुर् न रश्मीन् सम् अयंस्त सारथिः ॥ RV_1,144.04a यम् ईं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा । RV_1,144.04c दिवा न नक्तम् पलितो युवाजनि पुरू चरन्न् अजरो मानुषा युगा ॥ RV_1,144.05a तम् ईं हिन्वन्ति धीतयो दश व्रिशो देवम् मर्तास ऊतये हवामहे । RV_1,144.05c धनोर् अधि प्रवत आ स ऋण्वत्य् अभिव्रजद्भिर् वयुना नवाधित ॥ RV_1,144.06a त्वं ह्य् अग्ने दिव्यस्य राजसि त्वम् पार्थिवस्य पशुपा इव त्मना । RV_1,144.06c एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिर् आशाते ॥ RV_1,144.07a अग्ने जुषस्व प्रति हर्य तद् वचो मन्द्र स्वधाव ऋतजात सुक्रतो । RV_1,144.07c यो विश्वतः प्रत्यङ्ङ् असि दर्शतो रण्वः संदृष्टौ पितुमां इव क्षयः ॥ RV_1,145.01a तम् पृच्छता स जगामा स वेद स चिकित्वां ईयते सा न्व् ईयते । RV_1,145.01c तस्मिन् सन्ति प्रशिषस् तस्मिन्न् इष्टयः स वाजस्य शवसः शुष्मिणस् पतिः ॥ RV_1,145.02a तम् इत् पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यद् अग्रभीत् । RV_1,145.02c न मृष्यते प्रथमं नापरं वचो ऽस्य क्रत्वा सचते अप्रदृपितः ॥ RV_1,145.03a तम् इद् गच्छन्ति जुह्वस् तम् अर्वतीर् विश्वान्य् एकः शृणवद् वचांसि मे । RV_1,145.03c पुरुप्रैषस् ततुरिर् यज्ञसाधनो ऽच्छिद्रोतिः शिशुर् आदत्त सं रभः ॥ RV_1,145.04a उपस्थायं चरति यत् समारत सद्यो जातस् तत्सार युज्येभिः । RV_1,145.04c अभि श्वान्तम् मृशते नान्द्ये मुदे यद् ईं गच्छन्त्य् उशतीर् अपिष्ठितम् ॥ RV_1,145.05a स ईम् मृगो अप्यो वनर्गुर् उप त्वच्य् उपमस्यां नि धायि । RV_1,145.05c व्य् अब्रवीद् वयुना मर्त्येभ्यो ऽग्निर् विद्वां ऋतचिद् धि सत्यः ॥ RV_1,146.01a त्रिमूर्धानं सप्तरश्मिं गृणीषे ऽनूनम् अग्निम् पित्रोर् उपस्थे । RV_1,146.01c निषत्तम् अस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥ RV_1,146.02a उक्षा महां अभि ववक्ष एने अजरस् तस्थाव् इतऊतिर् ऋष्वः । RV_1,146.02c उर्व्याः पदो नि दधाति सानौ रिहन्त्य् ऊधो अरुषासो अस्य ॥ RV_1,146.03a समानं वत्सम् अभि संचरन्ती विष्वग् धेनू वि चरतः सुमेके । RV_1,146.03c अनपवृज्यां अध्वनो मिमाने विश्वान् केतां अधि महो दधाने ॥ RV_1,146.04a धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् । RV_1,146.04c सिषासन्तः पर्य् अपश्यन्त सिन्धुम् आविर् एभ्यो अभवत् सूर्यो नॄन् ॥ RV_1,146.05a दिदृक्षेण्यः परि këÂhÃsu जेन्य ईळेन्यो महो अर्भाय जीवसे । RV_1,146.05c पुरुत्रा यद् अभवत् सूर् अहइभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥ RV_1,147.01a कथा ते अग्ने शुचयन्त आयोर् ददाशुर् वाजेभिर् आशुषाणाः । RV_1,147.01c उभे यत् तोके तनये दधाना ऋतस्य सामन् रणयन्त देवाः ॥ RV_1,147.02a बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः । RV_1,147.02c पीयति त्वो अनु त्वो गृणाति वन्दारुस् ते तन्वं वन्दे अग्ने ॥ RV_1,147.03a ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् । RV_1,147.03c ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः ॥ RV_1,147.04a यो नो अग्ने अररिवां अघायुर् अरातीवा मर्चयति द्वयेन । RV_1,147.04c मन्त्रो गुरुः पुनर् अस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥ RV_1,147.05a उत वा यः सहस्य प्रविद्वान् मर्तो मर्तम् मर्चयति द्वयेन । RV_1,147.05c अतः पाहि स्तवमान स्तुवन्तम् अग्ने माकिर् नो दुरिताय धायीः ॥ RV_1,148.01a मथीद् यद् ईं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् । RV_1,148.01c नि यं दधुर् मनुष्यासु विक्षु स्वर् ण चित्रं वपुषे विभावम् ॥ RV_1,148.02a ददानम् इन् न ददभन्त मन्माग्निर् वरूथम् मम तस्य चाकन् । RV_1,148.02c जुषन्त विश्वान्य् अस्य कर्मोपस्तुतिम् भरमाणस्य कारोः ॥ RV_1,148.03a नित्ये चिन् नु यं सदने जगृभ्रे प्रशस्तिभिर् दधिरे यज्ञियासः । RV_1,148.03c प्र सू नयन्त गृभयन्त इष्टाव् अश्वासो न रथ्यो रारहाणाः ॥ RV_1,148.04a पुरूणि दस्मो नि रिणाति जम्भैर् आद् रोचते वन आ विभावा । RV_1,148.04c आद् अस्य वातो अनु वाति शोचिर् अस्तुर् न शर्याम् असनाम् अनु द्यून् ॥ RV_1,148.05a न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति । RV_1,148.05c अन्धा अपश्या न दभन्न् अभिख्या नित्यास ईम् प्रेतारो अरक्षन् ॥ RV_1,149.01a महः स राय एषते पतिर् दन्न् इन इनस्य वसुनः पद आ । RV_1,149.01c उप ध्रजन्तम् अद्रयो विधन्न् इत् ॥ RV_1,149.02a स यो वृषा नरां न रोदस्योः श्रवोभिर् अस्ति जीवपीतसर्गः । RV_1,149.02c प्र यः सस्राणः शिश्रीत योनौ ॥ RV_1,149.03a आ यः पुरं नार्मिणीम् अदीदेद् अत्यः कविर् नभन्यो नार्वा । RV_1,149.03c सूरो न rurukvä छतात्मा ॥ RV_1,149.04a अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् । RV_1,149.04c होता यजिष्ठो अपां सधस्थे ॥ RV_1,149.05a अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या । RV_1,149.05c मर्तो यो अस्मै सुतुको ददाश ॥ RV_1,150.01a पुरु त्वा दाश्वान् वोचे ऽरिर् अग्ने तव स्विद् आ । RV_1,150.01c तोदस्येव शरण आ महस्य ॥ RV_1,150.02a व्य् अनिनस्य धनिनः प्रहोषे चिद् अररुषः । RV_1,150.02c कदा चन प्रजिगतो अदेवयोः ॥ RV_1,150.03a स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि । RV_1,150.03c प्र-प्रेत् ते अग्ने वनुषः स्याम ॥ RV_1,151.01a मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् । RV_1,151.01c अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषाम् अवः ॥ RV_1,151.02a यद् ध त्यद् वाम् पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः । RV_1,151.02c अध क्रतुं विदतं गातुम् अर्चत उत श्रुतं वृषणा पस्त्यावतः ॥ RV_1,151.03a आ वाम् भूषन् क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे । RV_1,151.03c यद् ईम् ऋताय भरथो यद् अर्वते प्र होत्रया शिम्या वीथो अध्वरम् ॥ RV_1,151.04a प्र सा क्षितिर् असुर या महि प्रिय ऋतावानाव् ऋतम् आ घोषथो बृहत् । RV_1,151.04c युवं दिवो बृहतो दक्षम् आभुवं गां न धुर्य् उप युञ्जाथे अपः ॥ RV_1,151.05a मही अत्र महिना वारम् ऋण्वथो ऽरेणवस् तुज आ सद्मन् धेनवः । RV_1,151.05c स्वरन्ति ता उपरताति सूर्यम् आ निम्रुच उषसस् तक्ववीर् इव ॥ RV_1,151.06a आ वाम् ऋताय केशिनीर् अनूषत मित्र यत्र वरुण गातुम् अर्चथः । RV_1,151.06c अव त्मना सृजतम् पिन्वतं धियो युवं विप्रस्य मन्मनाम् इरज्यथः ॥ RV_1,151.07a यो वां यज्ञैः शशमानो ह दाशति कविर् होता यजति मन्मसाधनः । RV_1,151.07c उपाह तं गच्छथो वीथो अध्वरम् अच्छा गिरः सुमतिं गन्तम् अस्मयू ॥ RV_1,151.08a युवां यज्ञैः प्रथमा गोभिर् अञ्जत ऋतावाना मनसो न प्रयुक्तिषु । RV_1,151.08c भरन्ति वाम् मन्मना संयता गिरो ऽदृप्यता मनसा रेवद् आशाथे ॥ RV_1,151.09a रेवद् वयो दधाथे रेवद् आशाथे नरा मायाभिर् इतऊति माहिनम् । RV_1,151.09c न वां द्यावो ऽहभिर् नोत सिन्धवो न देवत्वम् पणयो नानशुर् मघम् ॥ RV_1,152.01a युवं वस्त्राणि पीवसा वसाथे युवोर् अच्छिद्रा मन्तवो ह सर्गाः । RV_1,152.01c अवातिरतम् अनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥ RV_1,152.02a एतच् चन त्वो वि चिकेतद् एषां सत्यो मन्त्रः कविशस्त ऋघावान् । RV_1,152.02c त्रिरश्रिं हन्ति चतुरश्रिर् उग्रो देवनिदो ह प्रथमा अजूर्यन् ॥ RV_1,152.03a अपाद् एति प्रथमा पद्वतीनां कस् तद् वाम् मित्रावरुणा चिकेत । RV_1,152.03c गर्भो भारम् भरत्य् आ चिद् अस्य ऋतम् पिपर्त्य् अनृतं नि तारीत् ॥ RV_1,152.04a प्रयन्तम् इत् परि जारं कनीनाम् पश्यामसि नोपनिपद्यमानम् । RV_1,152.04c अनवपृग्णा वितता वसानम् प्रियम् मित्रस्य वरुणस्य धाम ॥ RV_1,152.05a अनश्वो जातो अनभीशुर् अर्वा कनिक्रदत् पतयद् ऊर्ध्वसानुः । RV_1,152.05c अचित्तम् ब्रह्म जुजुषुर् युवानः प्र मित्रे धाम वरुणे गृणन्तः ॥ RV_1,152.06a आ धेनवो मामतेयम् अवन्तीर् ब्रह्मप्रियम् पीपयन् सस्मिन्न् ऊधन् । RV_1,152.06c पित्वो भिक्षेत वयुनानि विद्वान् आसाविवासन्न् अदितिम् उरुष्येत् ॥ RV_1,152.07a आ वाम् मित्रावरुणा हव्यजुष्टिं नमसा देवाव् अवसा ववृत्याम् । RV_1,152.07c अस्माकम् ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर् दिव्या सुपारा ॥ RV_1,153.01a यजामहे वाम् महः सजोषा हव्येभिर् मित्रावरुणा नमोभिः । RV_1,153.01c घृतैर् घृतस्नू अध यद् वाम् अस्मे अध्वर्यवो न धीतिभिर् भरन्ति ॥ RV_1,153.02a प्रस्तुतिर् वां धाम न प्रयुक्तिर् अयामि मित्रावरुणा सुवृक्तिः । RV_1,153.02c अनक्ति यद् वां विदथेषु होता सुम्नं वां सूरिर् वृषणाव् इयक्षन् ॥ RV_1,153.03a पीपाय धेनुर् अदितिर् ऋताय जनाय मित्रावरुणा हविर्दे । RV_1,153.03c हिनोति यद् वां विदथे सपर्यन् स रातहव्यो मानुषो न होता ॥ RV_1,153.04a उत वां विक्षु मद्यास्व् अन्धो गाव आपश् च पीपयन्त देवीः । RV_1,153.04c उतो नो अस्य पूर्व्यः पतिर् दन् वीतम् पातम् पयस उस्रियायाः ॥ RV_1,154.01a विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि । RV_1,154.01c यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः ॥ RV_1,154.02a प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । RV_1,154.02c यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ॥ RV_1,154.03a प्र विष्णवे शूषम् एतु मन्म गिरिक्षित उरुगायाय वृष्णे । RV_1,154.03c य इदं दीर्घम् प्रयतं सधस्थम् एको विममे त्रिभिर् इत् पदेभिः ॥ RV_1,154.04a यस्य त्री पूर्णा मधुना पदान्य् अक्षीयमाणा स्वधया मदन्ति । RV_1,154.04c य उ त्रिधातु पृथिवीम् उत द्याम् एको दाधार भुवनानि विश्वा ॥ RV_1,154.05a तद् अस्य प्रियम् अभि पाथो अश्यां नरो यत्र देवयवो मदन्ति । RV_1,154.05c उरुक्रमस्य स हि बन्धुर् इत्था विष्णोः पदे परमे मध्व उत्सः ॥ RV_1,154.06a ता वां वास्तून्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । RV_1,154.06c अत्राह तद् उरुगायस्य वृष्णः परमम् पदम् अव भाति भूरि ॥ RV_1,155.01a प्र वः पान्तम् अन्धसो धियायते महे शूराय विष्णवे चार्चत । RV_1,155.01c या सानुनि पर्वतानाम् अदाभ्या महस् तस्थतुर् अर्वतेव साधुना ॥ RV_1,155.02a त्वेषम् इत्था समरणं शिमीवतोर् इन्द्राविष्णू सुतपा वाम् उरुष्यति । RV_1,155.02c या मर्त्याय प्रतिधीयमानम् इत् कृशानोर् अस्तुर् असनाम् उरुष्यथः ॥ RV_1,155.03a ता ईं वर्धन्ति मह्य् अस्य पौंस्यं नि मातरा नयति रेतसे भुजे । RV_1,155.03c दधाति पुत्रो ऽवरम् परम् पितुर् नाम तृतीयम् अधि रोचने दिवः ॥ RV_1,155.04a तत्-तद् इद् अस्य पौंस्यं गृणीमसीनस्य त्रातुर् अवृकस्य मीळ्हुषः । RV_1,155.04c यः पार्थिवानि त्रिभिर् इद् विगामभिर् उरु क्रमिष्टोरुगायाय जीवसे ॥ RV_1,155.05a द्वे इद् अस्य क्रमणे स्वर्दृशो ऽभिख्याय मर्त्यो भुरण्यति । RV_1,155.05c तृतीयम् अस्य नकिर् आ दधर्षति वयश् चन पतयन्तः पतत्रिणः ॥ RV_1,155.06a चतुर्भिः साकं नवतिं च नामभिश् चक्रं न वृत्तं व्यतींर् अवीविपत् । RV_1,155.06c बृहच्छरीरो विमिमान ऋक्वभिर् युवाकुमारः प्रत्य् एत्य् आहवम् ॥ RV_1,156.01a भवा मित्रो न शेव्यो घृतासुतिर् विभूतद्युम्न एवया उ सप्रथाः । RV_1,156.01c अधा ते विष्णो विदुषा चिद् अर्ध्य स्तोमो यज्ञश् च राध्यो हविष्मता ॥ RV_1,156.02a यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति । RV_1,156.02c यो जातम् अस्य महतो महि ब्रवत् सेद् उ श्रवोभिर् युज्यं चिद् अभ्य् असत् ॥ RV_1,156.03a तम् उ स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन । RV_1,156.03c आस्य जानन्तो नाम चिद् विवक्तन महस् ते विष्णो सुमतिम् भजामहे ॥ RV_1,156.04a तम् अस्य राजा वरुणस् तम् अश्विना क्रतुं सचन्त मारुतस्य वेधसः । RV_1,156.04c दाधार दक्षम् उत्तमम् अहर्विदं व्रजं च विष्णुः सखिवां अपोर्णुते ॥ RV_1,156.05a आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः । RV_1,156.05c वेधा अजिन्वत् त्रिषधस्थ आर्यम् ऋतस्य भागे यजमानम् आभजत् ॥ RV_1,157.01a अबोध्य् अग्निर् ज्म उद् एति सूर्यो व्य् उषाश् चन्द्रा मह्य् आवो अर्चिषा । RV_1,157.01c आयुक्षाताम् अश्विना यातवे रथम् प्रासावीद् देवः सविता जगत् पृथक् ॥ RV_1,157.02a यद् युञ्जाथे वृषणम् अश्विना रथं घृतेन नो मधुना क्षत्रम् उक्षतम् । RV_1,157.02c अस्माकम् ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥ RV_1,157.03a अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर् यातु सुष्टुतः । RV_1,157.03c त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद् द्विपदे चतुष्पदे ॥ RV_1,157.04a आ न ऊर्जं वहतम् अश्विना युवम् मधुमत्या नः कशया मिमिक्षतम् । RV_1,157.04c प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ RV_1,157.05a युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्व् अन्तः । RV_1,157.05c युवम् अग्निं च वृषणाव् अपश् च वनस्पतींर् अश्विनाव् ऐरयेथाम् ॥ RV_1,157.06a युवं ह स्थो भिषजा भेषजेभिर् अथो ह स्थो रथ्या राथ्येभिः । RV_1,157.06c अथो ह क्षत्रम् अधि धत्थ उग्रा यो वां हविष्मान् मनसा ददाश ॥ RV_1,158.01a वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणाव् अभिष्टौ । RV_1,158.01c दस्रा ह यद् रेक्ण औचथ्यो वाम् प्र यत् सस्राथे अकवाभिर् ऊती ॥ RV_1,158.02a को वां दाशत् सुमतये चिद् अस्यै वसू यद् धेथे नमसा पदे गोः । RV_1,158.02c जिगृतम् अस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ॥ RV_1,158.03a युक्तो ह यद् वां तउग्र्याय पेरुर् वि मध्ये अर्णसो धायि पज्रः । RV_1,158.03c उप वाम् अवः शरणं गमेयं शूरो नाज्म पतयद्भिर् एवैः ॥ RV_1,158.04a उपस्तुतिर् औचथ्यम् उरुष्येन् मा माम् इमे पतत्रिणी वि दुग्धाम् । RV_1,158.04c मा माम् एधो दशतयश् चितो धाक् प्र यद् वाम् बद्धस् त्मनि खादति क्षाम् ॥ RV_1,158.05a न मा गरन् नद्यो मातृतमा दासा यद् ईं सुसमुब्धम् अवाधुः । RV_1,158.05c शिरो यद् अस्य त्रैतनो वितक्षत् स्वयं दास उरो अंसाव् अपि ग्ध ॥ RV_1,158.06a दीर्घतमा मामतेयो जुजुर्वान् दशमे युगे । RV_1,158.06c अपाम् अर्थं यतीनाम् ब्रह्मा भवति सारथिः ॥ RV_1,159.01a प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा । RV_1,159.01c देवेभिर् ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥ RV_1,159.02a उत मन्ये पितुर् अद्रुहो मनो मातुर् महि स्वतवस् तद् धवीमभिः । RV_1,159.02c सुरेतसा पितरा भूम चक्रतुर् उरु प्रजाया अमृतं वरीमभिः ॥ RV_1,159.03a ते सूनवः स्वपसः सुदंससो मही जज्ञुर् मातरा पूर्वचित्तये । RV_1,159.03c स्थातुश् च सत्यं जगतश् च धर्मणि पुत्रस्य पाथः पदम् अद्वयाविनः ॥ RV_1,159.04a ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा । RV_1,159.04c नव्यं-नव्यं तन्तुम् आ तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥ RV_1,159.05a तद् राधो अद्य सवितुर् वरेण्यं वयं देवस्य प्रसवे मनामहे । RV_1,159.05c अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥ RV_1,160.01a ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी । RV_1,160.01c सुजन्मनी धिषणे अन्तर् ईयते देवो देवी धर्मणा सूर्यः शुचिः ॥ RV_1,160.02a उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः । RV_1,160.02c सुधृष्टमे वपुष्ये न रोदसी पिता यत् सीम् अभि रूपैर् अवासयत् ॥ RV_1,160.03a स वह्निः पुत्रः पित्रोः पवित्रवान् पुनाति धीरो भुवनानि मायया । RV_1,160.03c धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रम् पयो अस्य दुक्षत ॥ RV_1,160.04a अयं देवानाम् अपसाम् अपस्तमो यो जजान रोदसी विश्वशम्भुवा । RV_1,160.04c वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः सम् आनृचे ॥ RV_1,160.05a ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् । RV_1,160.05c येनाभि कृष्टीस् ततनाम विश्वहा पनाय्यम् ओजो अस्मे सम् इन्वतम् ॥ RV_1,161.01a किम् उ श्रेष्ठः किं यविष्ठो न आजगन् किम् ईयते दूत्यं कद् यद् ऊचिम । RV_1,161.01c न निन्दिम चमसं यो महाकुलो ऽग्ने भ्रातर् द्रुण इद् भूतिम् ऊदिम ॥ RV_1,161.02a एकं चमसं चतुरः कृणोतन तद् वो देवा अब्रुवन् तद् व आगमम् । RV_1,161.02c सौधन्वना यद्य् एवा करिष्यथ साकं देवैर् यज्ञियासो भविष्यथ ॥ RV_1,161.03a अग्निं दूतम् प्रति यद् अब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः । RV_1,161.03c धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातर् अनु वः कृत्व्य् एमसि ॥ RV_1,161.04a चकृवांस ऋभवस् तद् अपृच्छत क्वेद् अभूद् यः स्य दूतो न आजगन् । RV_1,161.04c यदावाख्यच् camasä चतुरः कृतान् आद् इत् त्वष्टा ग्नास्व् अन्तर् न्य् आनजे ॥ RV_1,161.05a हनामैनां इति त्वष्टा यद् अब्रवीच् चमसं ये देवपानम् अनिन्दिषुः । RV_1,161.05c अन्या नामानि कृण्वते सुते सचां अन्यैर् एनान् कन्या नामभि स्परत् ॥ RV_1,161.06a इन्द्रो हरी युयुजे अश्विना रथम् बृहस्पतिर् विश्वरूपाम् उपाजत । RV_1,161.06c ऋभुर् विभ्वा वाजो देवां अगच्छत स्वपसो यज्ञियम् भागम् ऐतन ॥ RV_1,161.07a निश् चर्मणो गाम् अरिणीत धीतिभिर् या जरन्ता युवशा ताकृणोतन । RV_1,161.07c सौधन्वना अश्वाद् अश्वम् अतक्षत युक्त्वा रथम् उप देवां अयातन ॥ RV_1,161.08a इदम् उदकम् पिबतेत्य् अब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् । RV_1,161.08c सौधन्वना यदि तन् नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥ RV_1,161.09a आपो भूयिष्ठा इत्य् एको अब्रवीद् अग्निर् भूयिष्ठ इत्य् अन्यो अब्रवीत् । RV_1,161.09c वधर्यन्तीम् बहुभ्यः प्रैको अब्रवीद् ऋता वदन्तश् चमसां अपिंशत ॥ RV_1,161.10a श्रोणाम् एक उदकं गाम् अवाजति मांसम् एकः पिंशति सूनयाभृतम् । RV_1,161.10c आ निम्रुचः शकृद् एको अपाभरत् किं स्वित् पुत्रेभ्यः पितरा उपावतुः ॥ RV_1,161.11a उद्वत्स्व् अस्मा अकृणोतना तृणं निवत्स्व् अपः स्वपस्यया नरः । RV_1,161.11c अगोह्यस्य यद् असस्तना गृहे तद् अद्येदम् ऋभवो नानु गच्छथ ॥ RV_1,161.12a सम्मील्य यद् भुवना पर्यसर्पत क्व स्वित् तात्या पितरा व आसतुः । RV_1,161.12c अशपत यः करस्नं व आददे यः प्राब्रवीत् प्रो तस्मा अब्रवीतन ॥ RV_1,161.13a सुषुप्वांस ऋभवस् तद् अपृच्छतागोह्य क इदं नो अबूबुधत् । RV_1,161.13c श्वानम् बस्तो बोधयितारम् अब्रवीत् संवत्सर इदम् अद्या व्य् अख्यत ॥ RV_1,161.14a दिवा यान्ति मरुतो भूम्याग्निर् अयं वातो अन्तरिक्षेण याति । RV_1,161.14c अद्भिर् याति वरुणः समुद्रैर् युष्मां इच्छन्तः शवसो नपातः ॥ RV_1,162.01a मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परि ख्यन् । RV_1,162.01c यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥ RV_1,162.02a यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीताम् मुखतो नयन्ति । RV_1,162.02c सुप्राङ् अजो मेम्यद् विश्वरूप इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥ RV_1,162.03a एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । RV_1,162.03c अभिप्रियं यत् पुरोळाशम् अर्वता त्वष्टेद् एनं सौश्रवसाय जिन्वति ॥ RV_1,162.04a यद् धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति । RV_1,162.04c अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥ RV_1,162.05a होताध्वर्युर् आवया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः । RV_1,162.05c तेन यज्ञेन स्वरङ्कृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥ RV_1,162.06a यूपव्रस्का उत ये यूपवाहाश् चषालं ये अश्वयूपाय तक्षति । RV_1,162.06c ये चार्वते पचनं सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥ RV_1,162.07a उप प्रागात् सुमन् मे ऽधायि मन्म देवानाम् आशा उप वीतपृष्ठः । RV_1,162.07c अन्व् एनं विप्रा ऋषयो मदन्ति देवानाम् पुष्टे चकृमा सुबन्धुम् ॥ RV_1,162.08a यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य । RV_1,162.08c यद् वा घास्य प्रभृतम् आस्ये तृणं सर्वा ता ते अपि देवेष्व् अस्तु ॥ RV_1,162.09a यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति । RV_1,162.09c यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व् अस्तु ॥ RV_1,162.10a यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । RV_1,162.10c सुकृता तच् छमितारः कृण्वन्तूत मेधं शृतपाकम् पचन्तु ॥ RV_1,162.11a यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति । RV_1,162.11c मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥ RV_1,162.12a ये वाजिनम् परिपश्यन्ति पक्वं य ईम् आहुः सुरभिर् निर् हरेति । RV_1,162.12c ये चार्वतो मांसभिक्षाम् उपासत उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥ RV_1,162.13a यन् नीक्षणम् मांस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि । RV_1,162.13c ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥ RV_1,162.14a निक्रमणं निषदनं विवर्तनं यच् च पड्बीशम् अर्वतः । RV_1,162.14c यच् च पपौ यच् च घासिं जघास सर्वा ता ते अपि देवेष्व् अस्तु ॥ RV_1,162.15a मा त्वाग्निर् ध्वनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः । RV_1,162.15c इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्य् अश्वम् ॥ RV_1,162.16a यद् अश्वाय वास उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै । RV_1,162.16c संदानम् अर्वन्तम् पड्बीशम् प्रिया देवेष्व् आ यामयन्ति ॥ RV_1,162.17a यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद । RV_1,162.17c स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥ RV_1,162.18a चतुस्त्रिंशद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति । RV_1,162.18c अच्छिद्रा गात्रा वयुना कृणोत परुष्-परुर् अनुघुष्या वि शस्त ॥ RV_1,162.19a एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथ ऋतुः । RV_1,162.19c या ते गात्राणाम् ऋतुथा कृणोमि ता-ता पिण्डानाम् प्र जुहोम्य् अग्नौ ॥ RV_1,162.20a मा त्वा तपत् प्रिय आत्मापियन्तम् मा स्वधितिस् तन्व आ तिष्ठिपत् ते । RV_1,162.20c मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥ RV_1,162.21a न वा उ एतन् म्रियसे न रिष्यसि देवां इद् एषि पथिभिः सुगेभिः । RV_1,162.21c हरी ते युञ्जा पृषती अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥ RV_1,162.22a सुगव्यं नो वाजी स्वश्व्यम् पुंसः पुत्रां उत विश्वापुषं रयिम् । RV_1,162.22c अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥ RV_1,163.01a यद् अक्रन्दः प्रथमं जायमान उद्यन् समुद्राद् उत वा पुरीषात् । RV_1,163.01c श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातं ते अर्वन् ॥ RV_1,163.02a यमेन दत्तं त्रित एनम् आयुनग् इन्द्र एणम् प्रथमो अध्य् अतिष्ठत् । RV_1,163.02c गन्धर्वो अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥ RV_1,163.03a असि यमो अस्य् आदित्यो अर्वन्न् असि त्रितो गुह्येन व्रतेन । RV_1,163.03c असि सोमेन समया विपृक्त आहुस् ते त्रीणि दिवि बन्धनानि ॥ RV_1,163.04a त्रीणि त आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे । RV_1,163.04c उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त आहुः परमं जनित्रम् ॥ RV_1,163.05a इमा ते वाजिन्न् अवमार्जनानीमा शफानां सनितुर् निधाना । RV_1,163.05c अत्रा ते भद्रा रशना अपश्यम् ऋतस्य या अभिरक्षन्ति गोपाः ॥ RV_1,163.06a आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तम् पतङ्गम् । RV_1,163.06c शिरो अपश्यम् पथिभिः सुगेभिर् अरेणुभिर् जेहमानम् पतत्रि ॥ RV_1,163.07a अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष आ पदे गोः । RV_1,163.07c यदा ते मर्तो अनु भोगम् आनऌ आद् इद् ग्रसिष्ठ ओषधीर् अजीगः ॥ RV_1,163.08a अनु त्वा रथो अनु मर्यो अर्वन्न् अनु गावो ऽनु भगः कनीनाम् । RV_1,163.08c अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते ॥ RV_1,163.09a हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् । RV_1,163.09c देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो अध्यतिष्ठत् ॥ RV_1,163.10a ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः । RV_1,163.10c हंसा इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥ RV_1,163.11a तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तं वात इव ध्रजीमान् । RV_1,163.11c तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥ RV_1,163.12a उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः । RV_1,163.12c अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥ RV_1,163.13a उप प्रागात् परमं यत् सधस्थम् अर्वां अच्छा पितरम् मातरं च । RV_1,163.13c अद्या devä जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥ RV_1,164.01a अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः । RV_1,164.01c तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥ RV_1,164.02a सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा । RV_1,164.02c त्रिनाभि चक्रम् अजरम् अनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥ RV_1,164.03a इमं रथम् अधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्य् अश्वाः । RV_1,164.03c सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥ RV_1,164.04a को ददर्श प्रथमं जायमानम् अस्थन्वन्तं यद् अनस्था बिभर्ति । RV_1,164.04c भूम्या असुर् असृग् आत्मा क्व स्वित् को विद्वांसम् उप गात् प्रष्टुम् एतत् ॥ RV_1,164.05a पाकः पृच्छामि मनसाविजानन् देवानाम् एना निहिता पदानि । RV_1,164.05c वत्से बष्कये ऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥ RV_1,164.06a acikitvä चिकितुषश् चिद् अत्र कवीन् पृच्छामि विद्मने न विद्वान् । RV_1,164.06c वि यस् तस्तम्भ षऌ इमा रजांस्य् अजस्य रूपे किम् अपि स्विद् एकम् ॥ RV_1,164.07a इह ब्रवीतु य ईम् अङ्ग वेदास्य वामस्य निहितम् पदं वेः । RV_1,164.07c शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकम् पदापुः ॥ RV_1,164.08a माता पितरम् ऋत आ बभाज धीत्य् अग्रे मनसा सं हि जग्मे । RV_1,164.08c सा बीभत्सुर् गर्भरसा निविद्धा नमस्वन्त इद् उपवाकम् ईयुः ॥ RV_1,164.09a युक्ता मातासीद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्व् अन्तः । RV_1,164.09c अमीमेद् वत्सो अनु गाम् अपश्यद् विश्वरूप्यं त्रिषु योजनेषु ॥ RV_1,164.10a तिस्रो मातॄस् त्रीन् पितॄन् बिभ्रद् एक ऊर्ध्वस् तस्थौ नेम् अव ग्लापयन्ति । RV_1,164.10c मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचम् अविश्वमिन्वाम् ॥ RV_1,164.11a द्वादशारं नहि तज् जराय वर्वर्ति चक्रम् परि द्याम् ऋतस्य । RV_1,164.11c आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश् च तस्थुः ॥ RV_1,164.12a पञ्चपादम् पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । RV_1,164.12c अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुर् अर्पितम् ॥ RV_1,164.13a पञ्चारे चक्रे परिवर्तमाने तस्मिन्न् आ तस्थुर् भुवनानि विश्वा । RV_1,164.13c तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न शीर्यते सनाभिः ॥ RV_1,164.14a सनेमि चक्रम् अजरं वि वावृत उत्तानायां दश युक्ता वहन्ति । RV_1,164.14c सूर्यस्य चक्षू रजसैत्य् आवृतं तस्मिन्न् आर्पिता भुवनानि विश्वा ॥ RV_1,164.15a साकञ्जानां सप्तथम् आहुर् एकजं षऌ इद् यमा ऋषयो देवजा इति । RV_1,164.15c तेषाम् इष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥ RV_1,164.16a स्त्रियः सतीस् तां उ मे पुंस आहुः पश्यद् अक्षण्वान् न वि चेतद् अन्धः । RV_1,164.16c कविर् यः पुत्रः स ईम् आ चिकेत यस् ता विजानात् स पितुष् पितासत् ॥ RV_1,164.17a अवः परेण पर एनावरेण पदा वत्सम् बिभ्रती गौर् उद् अस्थात् । RV_1,164.17c सा कद्रीची कं स्विद् अर्धम् परागात् क्व स्वित् सूते नहि यूथे अन्तः ॥ RV_1,164.18a अवः परेण पितरं यो अस्यानुवेद पर एनावरेण । RV_1,164.18c कवीयमानः क इह प्र वोचद् देवम् मनः कुतो अधि प्रजातम् ॥ RV_1,164.19a ये arväcas तां उ पराच आहुर् ये paräcas तां उ अर्वाच आहुः । RV_1,164.19c इन्द्रश् च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥ RV_1,164.20a द्वा सुपर्णा सयुजा सखाया समानं वृक्षम् परि षस्वजाते । RV_1,164.20c तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभि चाकशीति ॥ RV_1,164.21a यत्रा सुपर्णा अमृतस्य भागम् अनिमेषं विदथाभिस्वरन्ति । RV_1,164.21c इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकम् अत्रा विवेश ॥ RV_1,164.22a यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । RV_1,164.22c तस्येद् आहुः पिप्पलं स्वाद्व् अग्रे तन् नोन् नशद् यः पितरं न वेद ॥ RV_1,164.23a यद् गायत्रे अधि गायत्रम् आहितं त्रैष्टुभाद् वा त्रैष्टुभं निरतक्षत । RV_1,164.23c यद् वा जगज् जगत्य् आहितम् पदं य इत् तद् विदुस् ते अमृतत्वम् आनशुः ॥ RV_1,164.24a गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन वाकम् । RV_1,164.24c वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥ RV_1,164.25a जगता सिन्धुं दिव्य् अस्तभायद् रथन्तरे सूर्यम् पर्य् अपश्यत् । RV_1,164.25c गायत्रस्य समिधस् तिस्र आहुस् ततो मह्ना प्र रिरिचे महित्वा ॥ RV_1,164.26a उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद् एनाम् । RV_1,164.26c श्रेष्ठं सवं सविता साविषन् नो ऽभीद्धो घर्मस् तद् उ षु प्र वोचम् ॥ RV_1,164.27a हिङ्कृण्वती वसुपत्नी वसूनां वत्सम् इच्छन्ती मनसाभ्य् आगात् । RV_1,164.27c दुहाम् अश्विभ्याम् पयो अघ्न्येयं सा वर्धताम् महते सौभगाय ॥ RV_1,164.28a गौर् अमीमेद् अनु वत्सम् मिषन्तम् मूर्धानं हिङ्ङ् अकृणोन् मातवा उ । RV_1,164.28c सृक्वाणं घर्मम् अभि वावशाना मिमाति मायुम् पयते पयोभिः ॥ RV_1,164.29a अयं स शिङ्क्ते येन गौर् अभीवृता मिमाति मायुं ध्वसनाव् अधि श्रिता । RV_1,164.29c सा चित्तिभिर् नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिम् औहत ॥ RV_1,164.30a अनच् छये तुरगातु जीवम् एजद् ध्रुवम् मध्य आ पस्त्यानाम् । RV_1,164.30c जीवो मृतस्य चरति स्वधाभिर् अमर्त्यो मर्त्येना सयोनिः ॥ RV_1,164.31a अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । RV_1,164.31c स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥ RV_1,164.32a य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुग् इन् नु तस्मात् । RV_1,164.32c स मातुर् योना परिवीतो अन्तर् बहुप्रजा निरृतिम् आ विवेश ॥ RV_1,164.33a द्यौर् मे पिता जनिता नाभिर् अत्र बन्धुर् मे माता पृथिवी महीयम् । RV_1,164.33c उत्तानयोश् चम्वोर् योनिर् अन्तर् अत्रा पिता दुहितुर् गर्भम् आधात् ॥ RV_1,164.34a पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । RV_1,164.34c पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥ RV_1,164.35a इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । RV_1,164.35c अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥ RV_1,164.36a सप्तार्धगर्भा भुवनस्य रेतो विष्णोस् तिष्ठन्ति प्रदिशा विधर्मणि । RV_1,164.36c ते धीतिभिर् मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥ RV_1,164.37a न वि जानामि यद् इवेदम् अस्मि निण्यः संनद्धो मनसा चरामि । RV_1,164.37c यदा मागन् प्रथमजा ऋतस्याद् इद् वाचो अश्नुवे भागम् अस्याः ॥ RV_1,164.38a अपाङ् प्राङ् एति स्वधया गृभीतो ऽमर्त्यो मर्त्येना सयोनिः । RV_1,164.38c ता शश्वन्ता विषूचीना वियन्ता न्य् अन्यं चिक्युर् न नि चिक्युर् अन्यम् ॥ RV_1,164.39a ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । RV_1,164.39c यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे सम् आसते ॥ RV_1,164.40a सूयवसाद् भगवती हि भूया अथो वयम् भगवन्तः स्याम । RV_1,164.40c अद्धि तृणम् अघ्न्ये विश्वदानीम् पिब शुद्धम् उदकम् आचरन्ती ॥ RV_1,164.41a गौरीर् मिमाय सलिलानि तक्षत्य् एकपदी द्विपदी सा चतुष्पदी । RV_1,164.41c अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ RV_1,164.42a तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश् चतस्रः । RV_1,164.42c ततः क्षरत्य् अक्षरं तद् विश्वम् उप जीवति ॥ RV_1,164.43a शकमयं धूमम् आराद् अपश्यं विषूवता पर एनावरेण । RV_1,164.43c उक्षाणम् पृश्निम् अपचन्त वीरास् तानि धर्माणि प्रथमान्य् आसन् ॥ RV_1,164.44a त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । RV_1,164.44c विश्वम् एको अभि चष्टे शचीभिर् ध्राजिर् एकस्य ददृशे न रूपम् ॥ RV_1,164.45a चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः । RV_1,164.45c गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ RV_1,164.46a इन्द्रम् मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् । RV_1,164.46c एकं सद् विप्रा बहुधा वदन्त्य् अग्निं यमम् मातरिश्वानम् आहुः ॥ RV_1,164.47a कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति । RV_1,164.47c त आववृत्रन् सदनाद् ऋतस्याद् इद् घृतेन पृथिवी व्य् उद्यते ॥ RV_1,164.48a द्वादश प्रधयश् चक्रम् एकं त्रीणि नभ्यानि क उ तच् चिकेत । RV_1,164.48c तस्मिन् साकं त्रिशता न शङ्कवो ऽर्पिताः षष्टिर् न चलाचलासः ॥ RV_1,164.49a यस् ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि वार्याणि । RV_1,164.49c यो रत्नधा वसुविद् यः सुदत्रः सरस्वति तम् इह धातवे कः ॥ RV_1,164.50a यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । RV_1,164.50c ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ RV_1,164.51a समानम् एतद् उदकम् उच् चैत्य् अव चाहभिः । RV_1,164.51c भूमिम् पर्जन्या जिन्वन्ति दिवं जिन्वन्त्य् अग्नयः ॥ RV_1,164.52a दिव्यं सुपर्णं वायसम् बृहन्तम् अपां गर्भं दर्शतम् ओषधीनाम् । RV_1,164.52c अभीपतो वृष्टिभिस् तर्पयन्तं सरस्वन्तम् अवसे जोहवीमि ॥ RV_1,165.01a कया शुभा सवयसः सनीळाः समान्या मरुतः सम् मिमिक्षुः । RV_1,165.01c कया मती कुत एतास एते ऽर्चन्ति शुष्मं वृषणो वसूया ॥ RV_1,165.02a कस्य ब्रह्माणि जुजुषुर् युवानः को अध्वरे मरुत आ ववर्त । RV_1,165.02c श्येनां इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥ RV_1,165.03a कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त इत्था । RV_1,165.03c सम् पृच्छसे समराणः शुभानैर् voces tan no harivo yat te asme || RV_1,165.04a ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः । RV_1,165.04c आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो अच्छ ॥ RV_1,165.05a अतो वयम् अन्तमेभिर् युजानाः स्वक्षत्रेभिस् तन्वः शुम्भमानाः । RV_1,165.05c महोभिर् एतां उप युज्महे न्व् इन्द्र स्वधाम् अनु हि नो बभूथ ॥ RV_1,165.06a क्व स्या वो मरुतः स्वधासीद् यन् माम् एकं समधत्ताहिहत्ये । RV_1,165.06c अहं ह्य् उग्रस् तविषस् तुविष्मान् विश्वस्य शत्रोर् अनमं वधस्नैः ॥ RV_1,165.07a भूरि चकर्थ युज्येभिर् अस्मे समानेभिर् वृषभ पौंस्येभिः । RV_1,165.07c भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद् वशाम ॥ RV_1,165.08a वधीं वृत्रम् मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् । RV_1,165.08c अहम् एता मनवे विश्वश्चन्द्राः सुगा अपश् चकर वज्रबाहुः ॥ RV_1,165.09a अनुत्तम् आ ते मघवन् नकिर् नु न त्वावां अस्ति देवता विदानः । RV_1,165.09c न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥ RV_1,165.10a एकस्य चिन् मे विभ्व् अस्त्व् ओजो या नु दधृष्वान् कृणवै मनीषा । RV_1,165.10c अहं ह्य् उग्रो मरुतो विदानो यानि च्यवम् इन्द्र इद् ईश एषाम् ॥ RV_1,165.11a अमन्दन् मा मरुत स्तोमो अत्र यन् मे नरः श्रुत्यम् ब्रह्म चक्र । RV_1,165.11c इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस् तन्वे तनूभिः ॥ RV_1,165.12a एवेद् एते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः । RV_1,165.12c संचक्ष्या मरुतश् चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ॥ RV_1,165.13a को न्व् अत्र मरुतो मामहे वः प्र यातन सखींर् अच्छा सखायः । RV_1,165.13c मन्मानि चित्रा अपिवातयन्त एषाम् भूत नवेदा म ऋतानाम् ॥ RV_1,165.14a आ यद् दुवस्याद् दुवसे न कारुर् asmä चक्रे मान्यस्य मेधा । RV_1,165.14c ओ षु वर्त्त मरुतो विप्रम् अच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥ RV_1,165.15a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,165.15c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,166.01a तन् नु वोचाम रभसाय जन्मने पूर्वम् महित्वं वृषभस्य केतवे । RV_1,166.01c ऐधेव यामन् मरुतस् तुविष्वणो युधेव शक्रास् तविषाणि कर्तन ॥ RV_1,166.02a नित्यं न सूनुम् मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः । RV_1,166.02c नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥ RV_1,166.03a यस्मा ऊमासो अमृता अरासत रायस् पोषं च हविषा ददाशुषे । RV_1,166.03c उक्षन्त्य् अस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥ RV_1,166.04a आ ये रजांसि तविषीभिर् अव्यत प्र व एवासः स्वयतासो अध्रजन् । RV_1,166.04c भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्व् ऋष्टिषु ॥ RV_1,166.05a यत् त्वेषयामा नदयन्त पर्वतान् दिवो वा पृष्ठं नर्या अचुच्यवुः । RV_1,166.05c विश्वो वो अज्मन् भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥ RV_1,166.06a यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिम् पिपर्तन । RV_1,166.06c यत्रा वो दिद्युद् रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥ RV_1,166.07a प्र स्कम्भदेष्णा अनवभ्रराधसो ऽलातृणासो विदथेषु सुष्टुताः । RV_1,166.07c अर्चन्त्य् अर्कम् मदिरस्य पीतये विदुर् वीरस्य प्रथमानि पौंस्या ॥ RV_1,166.08a शतभुजिभिस् तम् अभिह्रुतेर् अघात् पूर्भी रक्षता मरुतो यम् आवत । RV_1,166.08c जनं यम् उग्रास् तवसो विरप्शिनः पाथना शंसात् तनयस्य पुष्टिषु ॥ RV_1,166.09a विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्य् आहिता । RV_1,166.09c अंसेष्व् आ वः प्रपथेषु खादयो ऽक्षो वश् चक्रा समया वि वावृते ॥ RV_1,166.10a भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः । RV_1,166.10c अंसेष्व् एताः पविषु क्षुरा अधि वयो न पक्षान् व्य् अनु श्रियो धिरे ॥ RV_1,166.11a महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः । RV_1,166.11c मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥ RV_1,166.12a तद् वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रम् अदितेर् इव व्रतम् । RV_1,166.12c इन्द्रश् चन त्यजसा वि ह्रुणाति तज् जनाय यस्मै सुकृते अराध्वम् ॥ RV_1,166.13a तद् वो जामित्वम् मरुतः परे युगे पुरू यच् छंसम् अमृतास आवत । RV_1,166.13c अया धिया मनवे श्रुष्टिम् आव्या साकं नरो दंसनैर् आ चिकित्रिरे ॥ RV_1,166.14a येन दीर्घम् मरुतः शूशवाम युष्माकेन परीणसा तुरासः । RV_1,166.14c आ यत् ततनन् वृजने जनास एभिर् यज्ञेभिस् तद् अभीष्टिम् अश्याम् ॥ RV_1,166.15a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,166.15c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,167.01a सहस्रं त इन्द्रोतयो नः सहस्रम् इषो हरिवो गूर्ततमाः । RV_1,167.01c सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥ RV_1,167.02a आ नो ऽवोभिर् मरुतो यान्त्व् अच्छा ज्येष्ठेभिर् वा बृहद्दिवैः सुमायाः । RV_1,167.02c अध यद् एषां नियुतः परमाः समुद्रस्य चिद् धनयन्त पारे ॥ RV_1,167.03a मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिग् उपरा न ऋष्टिः । RV_1,167.03c गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥ RV_1,167.04a परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः । RV_1,167.04c न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः ॥ RV_1,167.05a जोषद् यद् ईम् असुर्या सचध्यै विषितस्तुका रोदसी नृमणाः । RV_1,167.05c आ सूर्येव विधतो रथं गात् त्वेषप्रतीका नभसो नेत्या ॥ RV_1,167.06a आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् । RV_1,167.06c अर्को यद् वो मरुतो हविष्मान् गायद् गाथं सुतसोमो दुवस्यन् ॥ RV_1,167.07a प्र तं विवक्मि वक्म्यो य एषाम् मरुताम् महिमा सत्यो अस्ति । RV_1,167.07c सचा यद् ईं वृषमणा अहंयु स्थिरा चिज् जनीर् वहते सुभागाः ॥ RV_1,167.08a पान्ति मित्रावरुणाव् अवद्याच् चयत ईम् अर्यमो अप्रशस्तान् । RV_1,167.08c उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईम् मरुतो दातिवारः ॥ RV_1,167.09a नही नु वो मरुतो अन्त्य् अस्मे आरात्ताच् चिच् छवसो अन्तम् आपुः । RV_1,167.09c ते धृष्णुना शवसा शूशुवांसो ऽर्णो न द्वेषो धृषता परि ष्ठुः ॥ RV_1,167.10a वयम् अद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये । RV_1,167.10c वयम् पुरा महि च नो अनु द्यून् तन् न ऋभुक्षा नराम् अनु ष्यात् ॥ RV_1,167.11a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,167.11c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,168.01a यज्ञा-यज्ञा वः समना तुतुर्वणिर् धियं-धियं वो देवया उ दधिध्वे । RV_1,168.01c आ वो ऽर्वाचः सुविताय रोदस्योर् महे ववृत्याम् अवसे सुवृक्तिभिः ॥ RV_1,168.02a वव्रासो न ये स्वजाः स्वतवस इषं स्वर् अभिजायन्त धूतयः । RV_1,168.02c सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥ RV_1,168.03a सोमासो न ये सुतास् तृप्तांशवो हृत्सु पीतासो दुवसो नासते । RV_1,168.03c ऐषाम् अंसेषु रम्भिणीव रारभे हस्तेषु खादिश् च कृतिश् च सं दधे ॥ RV_1,168.04a अव स्वयुक्ता दिव आ वृथा ययुर् अमर्त्याः कशया चोदत त्मना । RV_1,168.04c अरेणवस् तुविजाता अचुच्यवुर् दृळ्हानि चिन् मरुतो भ्राजदृष्टयः ॥ RV_1,168.05a को वो ऽन्तर् मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया । RV_1,168.05c धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ॥ RV_1,168.06a क्व स्विद् अस्य रजसो महस् परं क्वावरम् मरुतो यस्मिन्न् आयय । RV_1,168.06c यच् च्यावयथ विथुरेव संहितं व्य् अद्रिणा पतथ त्वेषम् अर्णवम् ॥ RV_1,168.07a सातिर् न वो ऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती । RV_1,168.07c भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥ RV_1,168.08a प्रति ष्टोभन्ति सिन्धवः पविभ्यो यद् अभ्रियां वाचम् उदीरयन्ति । RV_1,168.08c अव स्मयन्त विद्युतः पृथिव्यां यदी घृतम् मरुतः प्रुष्णुवन्ति ॥ RV_1,168.09a असूत पृश्निर् महते रणाय त्वेषम् अयासाम् मरुताम् अनीकम् । RV_1,168.09c ते सप्सरासो ऽजनयन्ताभ्वम् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ॥ RV_1,168.10a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,168.10c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,169.01a महश् चित् त्वम् इन्द्र यत एतान् महश् चिद् असि त्यजसो वरूता । RV_1,169.01c स नो वेधो मरुतां चिकित्वान् सुम्ना वनुष्व तव हि प्रेष्ठा ॥ RV_1,169.02a अयुज्रन् त इन्द्र विश्वकृष्टीर् विदानासो निष्षिधो मर्त्यत्रा । RV_1,169.02c मरुताम् पृत्सुतिर् हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥ RV_1,169.03a अम्यक् सा त इन्द्र ऋष्टिर् अस्मे सनेम्य् अभ्वम् मरुतो जुनन्ति । RV_1,169.03c अग्निश् चिद् धि ष्मातसे शुशुक्वान् आपो न द्वीपं दधति प्रयांसि ॥ RV_1,169.04a त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् । RV_1,169.04c स्तुतश् च यास् ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः ॥ RV_1,169.05a त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिद् ऋतायोः । RV_1,169.05c ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥ RV_1,169.06a प्रति प्र याहीन्द्र मीळ्हुषो नॄन् महः पार्थिवे सदने यतस्व । RV_1,169.06c अध यद् एषाम् पृथुबुध्नास एतास् तीर्थे नार्यः पौंस्यानि तस्थुः ॥ RV_1,169.07a प्रति घोराणाम् एतानाम् अयासाम् मरुतां शृण्व आयताम् उपब्दिः । RV_1,169.07c ये मर्त्यम् पृतनायन्तम् ऊमैर् ऋणावानं न पतयन्त सर्गैः ॥ RV_1,169.08a त्वम् मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः । RV_1,169.08c स्तवानेभि स्तवसे देव देवैर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,170.01a न नूनम् अस्ति नो श्वः कस् तद् वेद यद् अद्भुतम् । RV_1,170.01c अन्यस्य चित्तम् अभि संचरेण्यम् उताधीतं वि नश्यति ॥ RV_1,170.02a किं न इन्द्र जिघांससि भ्रातरो मरुतस् तव । RV_1,170.02c तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥ RV_1,170.03a किं नो भ्रातर् अगस्त्य सखा सन्न् अति मन्यसे । RV_1,170.03c विद्मा हि ते यथा मनो ऽस्मभ्यम् इन् न दित्ससि ॥ RV_1,170.04a अरं कृण्वन्तु वेदिं सम् अग्निम् इन्धताम् पुरः । RV_1,170.04c तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥ RV_1,170.05a त्वम् ईशिषे वसुपते वसूनां त्वम् मित्राणाम् मित्रपते धेष्ठः । RV_1,170.05c इन्द्र त्वम् मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ॥ RV_1,171.01a प्रति व एना नमसाहम् एमि सूक्तेन भिक्षे सुमतिं तुराणाम् । RV_1,171.01c रराणता मरुतो वेद्याभिर् नि हेळो धत्त वि मुचध्वम् अश्वान् ॥ RV_1,171.02a एष व स्तोमो मरुतो नमस्वान् हृदा तष्टो मनसा धायि देवाः । RV_1,171.02c उपेम् आ यात मनसा जुषाणा यूयं हि ष्ठा नमस इद् वृधासः ॥ RV_1,171.03a स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः । RV_1,171.03c ऊर्ध्वा नः सन्तु कोम्या वनान्य् अहानि विश्वा मरुतो जिगीषा ॥ RV_1,171.04a अस्माद् अहं तविषाद् ईषमाण इन्द्राद् भिया मरुतो रेजमानः । RV_1,171.04c युष्मभ्यं हव्या निशितान्य् आसन् तान्य् आरे चकृमा मृळता नः ॥ RV_1,171.05a येन मानासश् चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् । RV_1,171.05c स नो मरुद्भिर् वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः ॥ RV_1,171.06a त्वम् पाहीन्द्र सहीयसो नॄन् भवा मरुद्भिर् अवयातहेळाः । RV_1,171.06c सुप्रकेतेभिः सासहिर् दधानो विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,172.01a चित्रो वो ऽस्तु यामश् चित्र ऊती सुदानवः । RV_1,172.01c मरुतो अहिभानवः ॥ RV_1,172.02a आरे सा वः सुदानवो मरुत ऋञ्जती शरुः । RV_1,172.02c आरे अश्मा यम् अस्यथ ॥ RV_1,172.03a तृणस्कन्दस्य नु विशः परि वृङ्क्त सुदानवः । RV_1,172.03c ऊर्ध्वान् नः कर्त जीवसे ॥ RV_1,173.01a गायत् साम नभन्यं यथा वेर् अर्चाम तद् वावृधानं स्वर्वत् । RV_1,173.01c गावो धेनवो बर्हिष्य् अदब्धा आ यत् सद्मानं दिव्यं विवासान् ॥ RV_1,173.02a अर्चद् वृषा वृषभिः स्वेदुहव्यैर् मृगो नाश्नो अति यज् जुगुर्यात् । RV_1,173.02c प्र मन्दयुर् मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ॥ RV_1,173.03a नक्षद् धोता परि सद्म मिता यन् भरद् गर्भम् आ शरदः पृथिव्याः । RV_1,173.03c क्रन्दद् अश्वो नयमानो रुवद् गौर् अन्तर् दूतो न रोदसी चरद् वाक् ॥ RV_1,173.04a ता karmëatarÃsmai प्र च्यौत्नानि देवयन्तो भरन्ते । RV_1,173.04c जुजोषद् इन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥ RV_1,173.05a तम् उ ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः । RV_1,173.05c प्रतीचश् चिद् योधीयान् वृषण्वान् ववव्रुषश् चित् तमसो विहन्ता ॥ RV_1,173.06a प्र यद् इत्था महिना नृभ्यो अस्त्य् अरं रोदसी कक्ष्ये नास्मै । RV_1,173.06c सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावां ओपशम् इव द्याम् ॥ RV_1,173.07a समत्सु त्वा शूर सताम् उराणम् प्रपथिन्तमम् परितंसयध्यै । RV_1,173.07c सजोषस इन्द्रम् मदे क्षोणीः सूरिं चिद् ये अनुमदन्ति वाजैः ॥ RV_1,173.08a एवा हि ते शं सवना समुद्र आपो यत् त आसु मदन्ति देवीः । RV_1,173.08c विश्वा ते अनु जोष्या भूद् गौः सूरींश् चिद् यदि धिषा वेषि जनान् ॥ RV_1,173.09a असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः । RV_1,173.09c असद् यथा न इन्द्रो वन्दनेष्ठास् तुरो न कर्म नयमान उक्था ॥ RV_1,173.10a विष्पर्धसो नरां न शंसैर् अस्माकासद् इन्द्रो वज्रहस्तः । RV_1,173.10c मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥ RV_1,173.11a यज्ञो हि ष्मेन्द्रं कश् चिद् ऋन्धञ् जुहुराणश् चिन् मनसा परियन् । RV_1,173.11c तीर्थे नाच्छा तातृषाणम् ओको दीर्घो न सिध्रम् आ कृणोत्य् अध्वा ॥ RV_1,173.12a मो षू ण इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न् अवयाः । RV_1,173.12c महश् चिद् यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥ RV_1,173.13a एष स्तोम इन्द्र तुभ्यम् अस्मे एतेन गातुं हरिवो विदो नः । RV_1,173.13c आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,174.01a त्वं राजेन्द्र ये च देवा रक्षा नॄन् पाह्य् असुर त्वम् अस्मान् । RV_1,174.01c त्वं सत्पतिर् मघवा नस् तरुत्रस् त्वं सत्यो वसवानः सहोदाः ॥ RV_1,174.02a दनो विश इन्द्र मृध्रवाचः सप्त यत् पुरः शर्म शारदीर् दर्त् । RV_1,174.02c ऋणोर् अपो अनवद्यार्णा यूने वृत्रम् पुरुकुत्साय रन्धीः ॥ RV_1,174.03a अजा वृत इन्द्र शूरपत्नीर् द्यां च येभिः पुरुहूत नूनम् । RV_1,174.03c रक्षो अग्निम् अशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥ RV_1,174.04a शेषन् नु त इन्द्र सस्मिन् योनौ प्रशस्तये पवीरवस्य मह्ना । RV_1,174.04c सृजद् अर्णांस्य् अव यद् युधा गास् तिष्ठद् धरी धृषता मृष्ट वाजान् ॥ RV_1,174.05a वह कुत्सम् इन्द्र यस्मिञ् चाकन् स्यूमन्यू ऋज्रा वातस्याश्वा । RV_1,174.05c प्र सूरश् चक्रं वृहताद् अभीके ऽभि स्पृधो यासिषद् वज्रबाहुः ॥ RV_1,174.06a जघन्वां इन्द्र mitrerƤ चोदप्रवृद्धो हरिवो अदाशून् । RV_1,174.06c प्र ये पश्यन्न् अर्यमणं सचायोस् त्वया शूर्ता वहमाना अपत्यम् ॥ RV_1,174.07a रपत् कविर् इन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः । RV_1,174.07c करत् तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचम् मृधि श्रेत् ॥ RV_1,174.08a सना ता त इन्द्र नव्या आगुः सहो नभो ऽविरणाय पूर्वीः । RV_1,174.08c भिनत् पुरो न भिदो अदेवीर् ननमो वधर् अदेवस्य पीयोः ॥ RV_1,174.09a त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः । RV_1,174.09c प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥ RV_1,174.10a त्वम् अस्माकम् इन्द्र विश्वध स्या अवृकतमो नरां नृपाता । RV_1,174.10c स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,175.01a मत्स्य् अपायि ते महः पात्रस्येव हरिवो मत्सरो मदः । RV_1,175.01c वृषा ते वृष्ण इन्दुर् वाजी सहस्रसातमः ॥ RV_1,175.02a आ नस् ते गन्तु मत्सरो वृषा मदो वरेण्यः । RV_1,175.02c सहावां इन्द्र सानसिः p­tanëÃÊ अमर्त्यः ॥ RV_1,175.03a त्वं हि शूरः सनिता चोदयो मनुषो रथम् । RV_1,175.03c सहावान् दस्युम् अव्रतम् ओषः पात्रं न शोचिषा ॥ RV_1,175.04a मुषाय सूर्यं कवे चक्रम् ईशान ओजसा । RV_1,175.04c वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥ RV_1,175.05a शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । RV_1,175.05c वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥ RV_1,175.06a यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । RV_1,175.06c ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,176.01a मत्सि नो वस्यैष्टय इन्द्रम् इन्दो वृषा विश । RV_1,176.01c ऋघायमाण इन्वसि शत्रुम् अन्ति न विन्दसि ॥ RV_1,176.02a तस्मिन्न् आ वेशया गिरो य एकश् चर्षणीनाम् । RV_1,176.02c अनु स्वधा यम् उप्यते यवं न चर्कृषद् वृषा ॥ RV_1,176.03a यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु । RV_1,176.03c स्पाशयस्व यो अस्मध्रुग् दिव्येवाशनिर् जहि ॥ RV_1,176.04a असुन्वन्तं समं जहि दूणाशं यो न ते मयः । RV_1,176.04c अस्मभ्यम् अस्य वेदनं दद्धि सूरिश् चिद् ओहते ॥ RV_1,176.05a आवो यस्य द्विबर्हसो ऽर्केषु सानुषग् असत् । RV_1,176.05c आजाव् इन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥ RV_1,176.06a यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । RV_1,176.06c ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,177.01a आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनाम् पुरुहूत इन्द्रः । RV_1,177.01c स्तुतः श्रवस्यन्न् अवसोप मद्रिग् युक्त्वा हरी वृषणा याह्य् अर्वाङ् ॥ RV_1,177.02a ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो अत्याः । RV_1,177.02c तां आ तिष्ठ तेभिर् आ याह्य् अर्वाङ् हवामहे त्वा सुत इन्द्र सोमे ॥ RV_1,177.03a आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि । RV_1,177.03c युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥ RV_1,177.04a अयं यज्ञो देवया अयम् मियेध इमा ब्रह्माण्य् अयम् इन्द्र सोमः । RV_1,177.04c स्तीर्णम् बर्हिर् आ तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ॥ RV_1,177.05a ओ सुष्टुत इन्द्र याह्य् अर्वाङ् उप ब्रह्माणि मान्यस्य कारोः । RV_1,177.05c विद्याम वस्तोर् अवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,178.01a यद् ध स्या त इन्द्र श्रुष्टिर् अस्ति यया बभूथ जरितृभ्य ऊती । RV_1,178.01c मा नः कामम् महयन्तम् आ धग् विश्वा ते अश्याम् पर्य् आप आयोः ॥ RV_1,178.02a न घा राजेन्द्र आ दभन् नो या नु स्वसारा कृणवन्त योनौ । RV_1,178.02c आपश् चिद् अस्मै सुतुका अवेषन् गमन् न इन्द्रः सख्या वयश् च ॥ RV_1,178.03a जेता नृभिर् इन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः । RV_1,178.03c प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥ RV_1,178.04a एवा नृभिर् इन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् । RV_1,178.04c समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥ RV_1,178.05a त्वया वयम् मघवन्न् इन्द्र शत्रून् अभि ष्याम महतो मन्यमानान् । RV_1,178.05c त्वं त्राता त्वम् उ नो वृधे भूर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,179.01a पूर्वीर् अहं शरदः शश्रमाणा दोषा वस्तोर् उषसो जरयन्तीः । RV_1,179.01c मिनाति श्रियं जरिमा तनूनाम् अप्य् ऊ नु पत्नीर् वृषणो जगम्युः ॥ RV_1,179.02a ये चिद् धि पूर्व ऋतसाप आसन् साकं देवेभिर् अवदन्न् ऋतानि । RV_1,179.02c ते चिद् अवासुर् नह्य् अन्तम् आपुः सम् ऊ नु पत्नीर् वृषभिर् जगम्युः ॥ RV_1,179.03a न मृषा श्रान्तं यद् अवन्ति देवा विश्वा इत् स्पृधो अभ्य् अश्नवाव । RV_1,179.03c जयावेद् अत्र शतनीथम् आजिं यत् सम्यञ्चा मिथुनाव् अभ्य् अजाव ॥ RV_1,179.04a नदस्य मा रुधतः काम आगन्न् इत आजातो अमुतः कुतश् चित् । RV_1,179.04c लोपामुद्रा वृषणं नी रिणाति धीरम् अधीरा धयति श्वसन्तम् ॥ RV_1,179.05a इमं नु सोमम् अन्तितो हृत्सु पीतम् उप ब्रुवे । RV_1,179.05c यत् सीम् आगश् चकृमा तत् सु मृळतु पुलुकामो हि मर्त्यः ॥ RV_1,179.06a अगस्त्यः खनमानः खनित्रैः प्रजाम् अपत्यम् बलम् इच्छमानः । RV_1,179.06c उभौ वर्णाव् ऋषिर् उग्रः पुपोष सत्या देवेष्व् आशिषो जगाम ॥ RV_1,180.01a युवो रजांसि सुयमासो अश्वा रथो यद् वाम् पर्य् अर्णांसि दीयत् । RV_1,180.01c हिरण्यया वाम् पवयः प्रुषायन् मध्वः पिबन्ता उषसः सचेथे ॥ RV_1,180.02a युवम् अत्यस्याव नक्षथो यद् विपत्मनो नर्यस्य प्रयज्योः । RV_1,180.02c स्वसा यद् वां विश्वगूर्ती भराति वाजायेट्टे मधुपाव् इषे च ॥ RV_1,180.03a युवम् पय उस्रियायाम् अधत्तम् पक्वम् आमायाम् अव पूर्व्यं गोः । RV_1,180.03c अन्तर् यद् वनिनो वाम् ऋतप्सू ह्वारो न शुचिर् यजते हविष्मान् ॥ RV_1,180.04a युवं ह घर्मम् मधुमन्तम् अत्रये ऽपो न क्षोदो ऽवृणीतम् एषे । RV_1,180.04c तद् वां नराव् अश्विना पश्वैष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥ RV_1,180.05a आ वां दानाय ववृतीय दस्रा गोर् ओहेण तउग्र्यो न जिव्रिः । RV_1,180.05c अपः क्षोणी सचते माहिना वां जूर्णो वाम् अक्षुर् अंहसो यजत्रा ॥ RV_1,180.06a नि यद् युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरन्धिम् । RV_1,180.06c प्रेषद् वेषद् वातो न सूरिर् आ महे ददे सुव्रतो न वाजम् ॥ RV_1,180.07a वयं चिद् धि वां जरितारः सत्या विपन्यामहे वि पणिर् हितावान् । RV_1,180.07c अधा चिद् धि ष्माश्विनाव् अनिन्द्या पाथो हि ष्मा वृषणाव् अन्तिदेवम् ॥ RV_1,180.08a युवां चिद् धि ष्माश्विनाव् अनु द्यून् विरुद्रस्य प्रस्रवणस्य सातौ । RV_1,180.08c अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत् सहस्रैः ॥ RV_1,180.09a प्र यद् वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता । RV_1,180.09c धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ॥ RV_1,180.10a तं वां रथं वयम् अद्या हुवेम स्तोमैर् अश्विना सुविताय नव्यम् । RV_1,180.10c अरिष्टनेमिम् परि द्याम् इयानं विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,181.01a कद् उ प्रेष्टाव् इषां रयीणाम् अध्वर्यन्ता यद् उन्निनीथो अपाम् । RV_1,181.01c अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥ RV_1,181.02a आ वाम् अश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः । RV_1,181.02c मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ॥ RV_1,181.03a आ वां रथो ऽवनिर् न प्रवत्वान् सृप्रवन्धुरः सुविताय गम्याः । RV_1,181.03c वृष्ण स्थातारा मनसो जवीयान् अहम्पूर्वो यजतो धिष्ण्या यः ॥ RV_1,181.04a इहेह जाता सम् अवावशीताम् अरेपसा तन्वा नामभिः स्वैः । RV_1,181.04c जिष्णुर् वाम् अन्यः सुमखस्य सूरिर् दिवो अन्यः सुभगः पुत्र ऊहे ॥ RV_1,181.05a प्र वां निचेरुः ककुहो वशां अनु पिशङ्गरूपः सदनानि गम्याः । RV_1,181.05c हरी अन्यस्य पीपयन्त वाजैर् मथ्रा रजांस्य् अश्विना वि घोषैः ॥ RV_1,181.06a प्र वां शरद्वान् वृषभो न निष्षा पूर्वीर् इषश् चरति मध्व इष्णन् । RV_1,181.06c एवैर् अन्यस्य पीपयन्त वाजैर् वेषन्तीर् ऊर्ध्वा नद्यो न आगुः ॥ RV_1,181.07a असर्जि वां स्थविरा वेधसा गीर् बाळ्हे अश्विना त्रेधा क्षरन्ती । RV_1,181.07c उपस्तुताव् अवतं नाधमानं यामन्न् अयामञ् छृणुतं हवम् मे ॥ RV_1,181.08a उत स्या वां रुशतो वप्ससो गीस् त्रिबर्हिषि सदसि पिन्वते नॄन् । RV_1,181.08c वृषा वाम् मेघो वृषणा पीपाय गोर् न सेके मनुषो दशस्यन् ॥ RV_1,181.09a युवाम् पूषेवाश्विना पुरन्धिर् अग्निम् उषां न जरते हविष्मान् । RV_1,181.09c हुवे यद् वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,182.01a अभूद् इदं वयुनम् ओ षु भूषता रथो वृषण्वान् मदता मनीषिणः । RV_1,182.01c धियञ्जिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥ RV_1,182.02a इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा । RV_1,182.02c पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसम् उप याथो अश्विना ॥ RV_1,182.03a किम् अत्र दस्रा कृणुथः किम् आसाथे जनो यः कश् चिद् अहविर् महीयते । RV_1,182.03c अति क्रमिष्टं जुरतम् पणेर् असुं ज्योतिर् विप्राय कृणुतं वचस्यवे ॥ RV_1,182.04a जम्भयतम् अभितो रायतः शुनो हतम् मृधो विदथुस् तान्य् अश्विना । RV_1,182.04c वाचं-वाचं जरितू रत्निनीं कृतम् उभा शंसं नासत्यावतम् मम ॥ RV_1,182.05a युवम् एतं चक्रथुः सिन्धुषु प्लवम् आत्मन्वन्तम् पक्षिणं तउग्र्याय कम् । RV_1,182.05c येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥ RV_1,182.06a अवविद्धं तउग्र्यम् अप्स्व् अन्तर् अनारम्भणे तमसि प्रविद्धम् । RV_1,182.06c चतस्रो नावो जठलस्य जुष्टा उद् अश्विभ्याम् इषिताः पारयन्ति ॥ RV_1,182.07a कः स्विद् वृक्षो निष्ठितो मध्ये अर्णसो यं तउग्र्यो नाधितः पर्यषस्वजत् । RV_1,182.07c पर्णा मृगस्य पतरोर् इवारभ उद् अश्विना ऊहथुः श्रोमताय कम् ॥ RV_1,182.08a तद् वां नरा नासत्याव् अनु ष्याद् यद् वाम् मानास उचथम् अवोचन् । RV_1,182.08c अस्माद् अद्य सदसः सोम्याद् आ विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,183.01a तं युञ्जाथाम् मनसो यो जवीयान् त्रिवन्धुरो वृषणा यस् त्रिचक्रः । RV_1,183.01c येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर् न पर्णैः ॥ RV_1,183.02a सुवृद् रथो वर्तते यन्न् अभि क्षां यत् तिष्ठथः क्रतुमन्तानु पृक्षे । RV_1,183.02c वपुर् वपुष्या सचताम् इयं गीर् दिवो दुहित्रोषसा सचेथे ॥ RV_1,183.03a आ तिष्ठतं सुवृतं यो रथो वाम् अनु व्रतानि वर्तते हविष्मान् । RV_1,183.03c येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ॥ RV_1,183.04a मा वां वृको मा वृकीर् आ दधर्षीन् मा परि वर्क्तम् उत माति धक्तम् । RV_1,183.04c अयं वाम् भागो निहित इयं गीर् दस्राव् इमे वां निधयो मधूनाम् ॥ RV_1,183.05a युवां गोतमः पुरुमीळ्हो अत्रिर् दस्रा हवते ऽवसे हविष्मान् । RV_1,183.05c दिशं न दिष्टाम् ऋजूयेव यन्ता मे हवं नासत्योप यातम् ॥ RV_1,183.06a अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव् अधायि । RV_1,183.06c एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,184.01a ता वाम् अद्य ताव् अपरं हुवेमोच्छन्त्याम् उषसि वह्निर् उक्थैः । RV_1,184.01c नासत्या कुह चित् सन्ताव् अर्यो दिवो नपाता सुदास्तराय ॥ RV_1,184.02a अस्मे ऊ षु वृषणा मादयेथाम् उत् पणींर् हतम् ऊर्म्या मदन्ता । RV_1,184.02c श्रुतम् मे अच्छोक्तिभिर् मतीनाम् एष्टा नरा निचेतारा च कर्णैः ॥ RV_1,184.03a श्रिये पूषन्न् इषुकृतेव देवा नासत्या वहतुं सूर्यायाः । RV_1,184.03c वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥ RV_1,184.04a अस्मे सा वाम् माध्वी रातिर् अस्तु स्तोमं हिनोतम् मान्यस्य कारोः । RV_1,184.04c अनु यद् वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥ RV_1,184.05a एष वां स्तोमो अश्विनाव् अकारि मानेभिर् मघवाना सुवृक्ति । RV_1,184.05c यातं वर्तिस् तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥ RV_1,184.06a अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव् अधायि । RV_1,184.06c एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,185.01a कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद । RV_1,185.01c विश्वं त्मना बिभृतो यद् ध नाम वि वर्तेते अहनी चक्रियेव ॥ RV_1,185.02a भूरिं द्वे अचरन्ती चरन्तम् पद्वन्तं गर्भम् अपदी दधाते । RV_1,185.02c नित्यं न सूनुम् पित्रोर् उपस्थे द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.03a अनेहो दात्रम् अदितेर् अनर्वं हुवे स्वर्वद् अवधं नमस्वत् । RV_1,185.03c तद् रोदसी जनयतं जरित्रे द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.04a अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे । RV_1,185.04c उभे देवानाम् उभयेभिर् अह्नां द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.05a संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोर् उपस्थे । RV_1,185.05c अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.06a उर्वी सद्मनी बृहती ऋतेन हुवे देवानाम् अवसा जनित्री । RV_1,185.06c दधाते ये अमृतं सुप्रतीके द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.07a उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् । RV_1,185.07c दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.08a देवान् वा यच् चकृमा कच् चिद् आगः सखायं वा सदम् इज् जास्पतिं वा । RV_1,185.08c इयं धीर् भूया अवयानम् एषां द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.09a उभा शंसा नर्या माम् अविष्टाम् उभे माम् ऊती अवसा सचेताम् । RV_1,185.09c भूरि चिद् अर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥ RV_1,185.10a ऋतं दिवे तद् अवोचम् पृथिव्या अभिश्रावाय प्रथमं सुमेधाः । RV_1,185.10c पाताम् अवद्याद् दुरिताद् अभीके पिता माता च रक्षताम् अवोभिः ॥ RV_1,185.11a इदं द्यावापृथिवी सत्यम् अस्तु पितर् मातर् यद् इहोपब्रुवे वाम् । RV_1,185.11c भूतं देवानाम् अवमे अवोभिर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,186.01a आ न इळाभिर् विदथे सुशस्ति विश्वानरः सविता देव एतु । RV_1,186.01c अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे मनीषा ॥ RV_1,186.02a आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः । RV_1,186.02c भुवन् यथा नो विश्वे वृधासः करन् सुषाहा विथुरं न शवः ॥ RV_1,186.03a प्रेष्ठं वो अतिथिं गृणीषे ऽग्निं शस्तिभिस् तुर्वणिः सजोषाः । RV_1,186.03c असद् यथा नो वरुणः सुकीर्तिर् इषश् च पर्षद् अरिगूर्तः सूरिः ॥ RV_1,186.04a उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः । RV_1,186.04c समाने अहन् विमिमानो अर्कं विषुरूपे पयसि सस्मिन्न् ऊधन् ॥ RV_1,186.05a उत नो ऽहिर् बुध्न्यो मयस् कः शिशुं न पिप्युषीव वेति सिन्धुः । RV_1,186.05c येन नपातम् अपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥ RV_1,186.06a उत न ईं त्वष्टा गन्त्व् अच्छा स्मत् सूरिभिर् अभिपित्वे सजोषाः । RV_1,186.06c आ वृत्रहेन्द्रश् चर्षणिप्रास् तुविष्टमो नरां न इह गम्याः ॥ RV_1,186.07a उत न ईम् मतयो ऽश्वयोगाः शिशुं न गावस् तरुणं रिहन्ति । RV_1,186.07c तम् ईं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ॥ RV_1,186.08a उत न ईम् मरुतो वृद्धसेनाः स्मद् रोदसी समनसः सदन्तु । RV_1,186.08c पृषदश्वासो ऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥ RV_1,186.09a प्र नु यद् एषाम् महिना चिकित्रे प्र युञ्जते प्रयुजस् ते सुवृक्ति । RV_1,186.09c अध यद् एषां सुदिने न शरुर् विश्वम् एरिणम् प्रुषायन्त सेनाः ॥ RV_1,186.10a प्रो अश्विनाव् अवसे कृणुध्वम् प्र पूषणं स्वतवसो हि सन्ति । RV_1,186.10c अद्वेषो विष्णुर् वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥ RV_1,186.11a इयं सा वो अस्मे दीधितिर् यजत्रा अपिप्राणी च सदनी च भूयाः । RV_1,186.11c नि या देवेषु यतते वसूयुर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,187.01a पितुं नु स्तोषम् महो धर्माणं तविषीम् । RV_1,187.01c यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ॥ RV_1,187.02a स्वादो पितो मधो पितो वयं त्वा ववृमहे । RV_1,187.02c अस्माकम् अविता भव ॥ RV_1,187.03a उप नः पितव् आ चर शिवः शिवाभिर् ऊतिभिः । RV_1,187.03c मयोभुर् अद्विषेण्यः सखा सुशेवो अद्वयाः ॥ RV_1,187.04a तव त्ये पितो रसा रजांस्य् अनु विष्ठिताः । RV_1,187.04c दिवि वाता इव श्रिताः ॥ RV_1,187.05a तव त्ये पितो ददतस् तव स्वादिष्ठ ते पितो । RV_1,187.05c प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥ RV_1,187.06a त्वे पितो महानां देवानाम् मनो हितम् । RV_1,187.06c अकारि चारु केतुना तवाहिम् अवसावधीत् ॥ RV_1,187.07a यद् अदो पितो अजगन् विवस्व पर्वतानाम् । RV_1,187.07c अत्रा चिन् नो मधो पितो ऽरम् भक्षाय गम्याः ॥ RV_1,187.08a यद् अपाम् ओषधीनाम् परिंशम् आरिशामहे । RV_1,187.08c वातापे पीव इद् भव ॥ RV_1,187.09a यत् ते सोम गवाशिरो यवाशिरो भजामहे । RV_1,187.09c वातापे पीव इद् भव ॥ RV_1,187.10a करम्भ ओषधे भव पीवो वृक्क उदारथिः । RV_1,187.10c वातापे पीव इद् भव ॥ RV_1,187.11a तं त्वा वयम् पितो वचोभिर् गावो न हव्या सुषूदिम । RV_1,187.11c देवेभ्यस् त्वा सधमादम् अस्मभ्यं त्वा सधमादम् ॥ RV_1,188.01a समिद्धो अद्य राजसि देवो देवैः सहस्रजित् । RV_1,188.01c दूतो हव्या कविर् वह ॥ RV_1,188.02a तनूनपाद् ऋतं यते मध्वा यज्ञः सम् अज्यते । RV_1,188.02c दधत् सहस्रिणीर् इषः ॥ RV_1,188.03a आजुह्वानो न Ŭyo देवां आ वक्षि यज्ञियान् । RV_1,188.03c अग्ने सहस्रसा असि ॥ RV_1,188.04a प्राचीनम् बर्हिर् ओजसा सहस्रवीरम् अस्तृणन् । RV_1,188.04c यत्रादित्या विराजथ ॥ RV_1,188.05a viràsamrì विभ्वीः प्रभ्वीर् बह्वीश् च भूयसीश् च याः । RV_1,188.05c दुरो घृतान्य् अक्षरन् ॥ RV_1,188.06a सुरुक्मे हि सुपेशसाधि श्रिया विराजतः । RV_1,188.06c उषासाव् एह सीदताम् ॥ RV_1,188.07a प्रथमा हि सुवाचसा होतारा दैव्या कवी । RV_1,188.07c यज्ञं नो यक्षताम् इमम् ॥ RV_1,188.08a भारतीळे सरस्वति या वः सर्वा उपब्रुवे । RV_1,188.08c ता नश् चोदयत श्रिये ॥ RV_1,188.09a त्वष्टा रूपाणि हि प्रभुः पशून् विश्वान् समानजे । RV_1,188.09c तेषां न स्फातिम् आ यज ॥ RV_1,188.10a उप त्मन्या वनस्पते पाथो देवेभ्यः सृज । RV_1,188.10c अग्निर् हव्यानि सिष्वदत् ॥ RV_1,188.11a पुरोगा अग्निर् देवानां गायत्रेण सम् अज्यते । RV_1,188.11c स्वाहाकृतीषु रोचते ॥ RV_1,189.01a अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । RV_1,189.01c युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमौक्तिं विधेम ॥ RV_1,189.02a अग्ने त्वम् पारया नव्यो अस्मान् स्वस्तिभिर् अति दुर्गाणि विश्वा । RV_1,189.02c पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥ RV_1,189.03a अग्ने त्वम् अस्मद् युयोध्य् अमीवा अनग्नित्रा अभ्य् अमन्त कृष्टीः । RV_1,189.03c पुनर् अस्मभ्यं सुविताय देव क्षां विश्वेभिर् अमृतेभिर् यजत्र ॥ RV_1,189.04a पाहि नो अग्ने पायुभिर् अजस्रैर् उत प्रिये सदन आ शुशुक्वान् । RV_1,189.04c मा ते भयं जरितारं यविष्ठ नूनं विदन् मापरं सहस्वः ॥ RV_1,189.05a मा नो अग्ने ऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै । RV_1,189.05c मा दत्वते दशते मादते नो मा रीषते सहसावन् परा दाः ॥ RV_1,189.06a वि घ त्वावां ऋतजात यंसद् गृणानो अग्ने तन्वे वरूथम् । RV_1,189.06c विश्वाद् रिरिक्षोर् उत वा निनित्सोर् अभिह्रुताम् असि हि देव विष्प ॥ RV_1,189.07a त्वं तां अग्न उभयान् वि विद्वान् वेषि प्रपित्वे मनुषो यजत्र । RV_1,189.07c अभिपित्वे मनवे शास्यो भूर् मर्मृजेन्य उशिग्भिर् नाक्रः ॥ RV_1,189.08a अवोचाम निवचनान्य् अस्मिन् मानस्य सूनुः सहसाने अग्नौ । RV_1,189.08c वयं सहस्रम् ऋषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,190.01a अनर्वाणं वृषभम् मन्द्रजिह्वम् बृहस्पतिं वर्धया नव्यम् अर्कैः । RV_1,190.01c गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥ RV_1,190.02a तम् ऋत्विया उप वाचः सचन्ते सर्गो न यो देवयताम् असर्जि । RV_1,190.02c बृहस्पतिः स ह्य् अञ्जो वरांसि विभ्वाभवत् सम् ऋते मातरिश्वा ॥ RV_1,190.03a उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत् सवितेव प्र बाहू । RV_1,190.03c अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस् तुविष्मान् ॥ RV_1,190.04a अस्य श्लोको दिवीयते पृथिव्याम् अत्यो न यंसद् यक्षभृद् विचेताः । RV_1,190.04c मृगाणां न हेतयो यन्ति चेमा बृहस्पतेर् अहिमायां अभि द्यून् ॥ RV_1,190.05a ये त्वा देवोस्रिकम् मन्यमानाः पापा भद्रम् उपजीवन्ति पज्राः । RV_1,190.05c न dƬhye अनु ददासि वामम् बृहस्पते चयस इत् पियारुम् ॥ RV_1,190.06a सुप्रइतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः । RV_1,190.06c अनर्वाणो अभि ये चक्षते नो ऽपीवृता अपोर्णुवन्तो अस्थुः ॥ RV_1,190.07a सं यं स्तुभो ऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः । RV_1,190.07c स विद्वां उभयं चष्टे अन्तर् बृहस्पतिस् तर आपश् च गृध्रः ॥ RV_1,190.08a एवा महस् तुविजातस् तुविष्मान् बृहस्पतिर् वृषभो धायि देवः । RV_1,190.08c स न स्तुतो वीरवद् धातु गोमद् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,191.01a कङ्कतो न कङ्कतो ऽथो सतीनकङ्कतः । RV_1,191.01c द्वाव् इति प्लुषी इति न्य् अदृष्टा अलिप्सत ॥ RV_1,191.02a अदृष्टान् हन्त्य् आयत्य् अथो हन्ति परायती । RV_1,191.02c अथो अवघ्नती हन्त्य् अथो पिनष्टि पिंषती ॥ RV_1,191.03a शरासः कुशरासो दर्भासः सैर्या उत । RV_1,191.03c मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्य् अलिप्सत ॥ RV_1,191.04a नि गावो गोष्ठे असदन् नि मृगासो अविक्षत । RV_1,191.04c नि केतवो जनानां न्य् अदृष्टा अलिप्सत ॥ RV_1,191.05a एत उ त्ये प्रत्य् अदृश्रन् प्रदोषं तस्करा इव । RV_1,191.05c अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥ RV_1,191.06a द्यौर् वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा । RV_1,191.06c अदृष्टा विश्वदृष्टास् तिष्ठतेलयता सु कम् ॥ RV_1,191.07a ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः । RV_1,191.07c अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥ RV_1,191.08a उत् पुरस्तात् सूर्य एति विश्वदृष्टो अदृष्टहा । RV_1,191.08c अदृष्टान् sarvä जम्भयन् सर्वाश् च यातुधान्यः ॥ RV_1,191.09a उद् अपप्तद् असौ सूर्यः पुरु विश्वानि जूर्वन् । RV_1,191.09c आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥ RV_1,191.10a सूर्ये विषम् आ सजामि दृतिं सुरावतो गृहे । RV_1,191.10c सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.11a इयत्तिका शकुन्तिका सका जघास ते विषम् । RV_1,191.11c सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.12a त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यम् अक्षन् । RV_1,191.12c ताश् चिन् नु न मरन्ति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.13a नवानां नवतीनां विषस्य रोपुषीणाम् । RV_1,191.13c सर्वासाम् अग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.14a त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः । RV_1,191.14c तास् ते विषं वि जभ्रिर उदकं कुम्भिनीर् इव ॥ RV_1,191.15a इयत्तकः कुषुम्भकस् तकम् भिनद्म्य् अश्मना । RV_1,191.15c ततो विषम् प्र वावृते पराचीर् अनु संवतः ॥ RV_1,191.16a कुषुम्भकस् तद् अब्रवीद् गिरेः प्रवर्तमानकः । RV_1,191.16c वृश्चिकस्यारसं विषम् अरसं वृश्चिक ते विषम् ॥