Rgveda, Mandala 1 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 1 RV_1,001.01a अग्निम् ईळे पुरोहितं यज्ञस्य देवम् ऋत्विजम् । RV_1,001.01c होतारं रत्नधातमम् ॥ RV_1,001.02a अग्निः पूर्वेभिर् ऋषिभिर् ईड्यो नूतनैर् उत । RV_1,001.02c स देवां एह वक्षति ॥ RV_1,001.03a अग्निना रयिम् अश्नवत् पोषम् एव दिवे-दिवे । RV_1,001.03c यशसं वीरवत्तमम् ॥ RV_1,001.04a अग्ने यं यज्ञम् अध्वरं विश्वतः परिभूर् असि । RV_1,001.04c स इद् देवेषु गच्छति ॥ RV_1,001.05a अग्निर् होता कविक्रतुः सत्यश् चित्रश्रवस्तमः । RV_1,001.05c देवो देवेभिर् आ गमत् ॥ RV_1,001.06a यद् अङ्ग दाशुषे त्वम् अग्ने भद्रं करिष्यसि । RV_1,001.06c तवेत् तत् सत्यम् अङ्गिरः ॥ RV_1,001.07a उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् । RV_1,001.07c नमो भरन्त एमसि ॥ RV_1,001.08a राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् । RV_1,001.08c वर्धमानं स्वे दमे ॥ RV_1,001.09a स नः पितेव सूनवे ऽग्ने सूपायनो भव । RV_1,001.09c सचस्वा नः स्वस्तये ॥ RV_1,002.01a वायव् आ याहि दर्शतेमे सोमा अरङ्कृताः । RV_1,002.01c तेषाम् पाहि श्रुधी हवम् ॥ RV_1,002.02a वाय उक्थेभिर् जरन्ते त्वाम् अच्छा जरितारः । RV_1,002.02c सुतसोमा अहर्विदः ॥ RV_1,002.03a वायो तव प्रपृञ्चती धेना जिगाति दाशुषे । RV_1,002.03c उरूची सोमपीतये ॥ RV_1,002.04a इन्द्रवायू इमे सुता उप प्रयोभिर् आ गतम् । RV_1,002.04c इन्दवो वाम् उशन्ति हि ॥ RV_1,002.05a वायव् इन्द्रश् च चेतथः सुतानां वाजिनीवसू । RV_1,002.05c ताव् आ यातम् उप द्रवत् ॥ RV_1,002.06a वायव् इन्द्रश् च सुन्वत आ यातम् उप निष्कृतम् । RV_1,002.06c मक्ष्व् इत्था धिया नरा ॥ RV_1,002.07a मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् । RV_1,002.07c धियं घृताचीं साधन्ता ॥ RV_1,002.08a ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा । RV_1,002.08c क्रतुम् बृहन्तम् आशाथे ॥ RV_1,002.09a कवी नो मित्रावरुणा तुविजाता उरुक्षया । RV_1,002.09c दक्षं दधाते अपसम् ॥ RV_1,003.01a अश्विना यज्वरीर् इषो द्रवत्पाणी शुभस् पती । RV_1,003.01c पुरुभुजा चनस्यतम् ॥ RV_1,003.02a अश्विना पुरुदंससा नरा शवीरया धिया । RV_1,003.02c धिष्ण्या वनतं गिरः ॥ RV_1,003.03a दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । RV_1,003.03c आ यातं रुद्रवर्तनी ॥ RV_1,003.04a इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । RV_1,003.04c अण्वीभिस् तना पूतासः ॥ RV_1,003.05a इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । RV_1,003.05c उप ब्रह्माणि वाघतः ॥ RV_1,003.06a इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । RV_1,003.06c सुते दधिष्व नश् चनः ॥ RV_1,003.07a ओमासश् चर्षणीधृतो विश्वे देवास आ गत । RV_1,003.07c दाश्वांसो दाशुषः सुतम् ॥ RV_1,003.08a विश्वे देवासो अप्तुरः सुतम् आ गन्त तूर्णयः । RV_1,003.08c उस्रा इव स्वसराणि ॥ RV_1,003.09a विश्वे देवासो अस्रिध एहिमायासो अद्रुहः । RV_1,003.09c मेधं जुषन्त वह्नयः ॥ RV_1,003.10a पावका नः सरस्वती वाजेभिर् वाजिनीवती । RV_1,003.10c यज्ञं वष्टु धियावसुः ॥ RV_1,003.11a चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । RV_1,003.11c यज्ञं दधे सरस्वती ॥ RV_1,003.12a महो अर्णः सरस्वती प्र चेतयति केतुना । RV_1,003.12c धियो विश्वा वि राजति ॥ RV_1,004.01a सुरूपकृत्नुम् ऊतये सुदुघाम् इव गोदुहे । RV_1,004.01c जुहूमसि द्यवि-द्यवि ॥ RV_1,004.02a उप नः सवना गहि सोमस्य सोमपाः पिब । RV_1,004.02c गोदा इद् रेवतो मदः ॥ RV_1,004.03a अथा ते अन्तमानां विद्याम सुमतीनाम् । RV_1,004.03c मा नो अति ख्य आ गहि ॥ RV_1,004.04a परेहि विग्रम् अस्तृतम् इन्द्रम् पृच्छा विपश्चितम् । RV_1,004.04c यस् ते सखिभ्य आ वरम् ॥ RV_1,004.05a उत ब्रुवन्तु नो निदो निर् अन्यतश् चिद् आरत । RV_1,004.05c दधाना इन्द्र इद् दुवः ॥ RV_1,004.06a उत नः सुभगां अरिर् वोचेयुर् दस्म कृष्टयः । RV_1,004.06c स्यामेद् इन्द्रस्य शर्मणि ॥ RV_1,004.07a एम् आशुम् आशवे भर यज्ञश्रियं नृमादनम् । RV_1,004.07c पतयन् मन्दयत्सखम् ॥ RV_1,004.08a अस्य पीत्वा शतक्रतो घनो वृत्राणाम् अभवः । RV_1,004.08c प्रावो वाजेषु वाजिनम् ॥ RV_1,004.09a तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो । RV_1,004.09c धनानाम् इन्द्र सातये ॥ RV_1,004.10a यो रायो ऽवनिर् महान् सुपारः सुन्वतः सखा । RV_1,004.10c तस्मा इन्द्राय गायत ॥ RV_1,005.01a आ त्व् एता नि षीदतेन्द्रम् अभि प्र गायत । RV_1,005.01c सखाय स्तोमवाहसः ॥ RV_1,005.02a पुरूतमम् पुरूणाम् ईशानं वार्याणाम् । RV_1,005.02c इन्द्रं सोमे सचा सुते ॥ RV_1,005.03a स घा नो योग आ भुवत् स राये स पुरन्ध्याम् । RV_1,005.03c गमद् वाजेभिर् आ स नः ॥ RV_1,005.04a यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । RV_1,005.04c तस्मा इन्द्राय गायत ॥ RV_1,005.05a सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । RV_1,005.05c सोमासो दध्याशिरः ॥ RV_1,005.06a त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः । RV_1,005.06c इन्द्र ज्यैष्ठ्याय सुक्रतो ॥ RV_1,005.07a आ त्वा विशन्त्व् आशवः सोमास इन्द्र गिर्वणः । RV_1,005.07c शं ते सन्तु प्रचेतसे ॥ RV_1,005.08a त्वां स्तोमा अवीवृधन् त्वाम् उक्था शतक्रतो । RV_1,005.08c त्वां वर्धन्तु नो गिरः ॥ RV_1,005.09a अक्षितोतिः सनेद् इमं वाजम् इन्द्रः सहस्रिणम् । RV_1,005.09c यस्मिन् विश्वानि पौंस्या ॥ RV_1,005.10a मा नो मर्ता अभि द्रुहन् तनूनाम् इन्द्र गिर्वणः । RV_1,005.10c ईशानो यवया वधम् ॥ RV_1,006.01a युञ्जन्ति ब्रध्नम् अरुषं चरन्तम् परि तस्थुषः । RV_1,006.01c रोचन्ते रोचना दिवि ॥ RV_1,006.02a युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । RV_1,006.02c शोणा धृष्णू नृवाहसा ॥ RV_1,006.03a केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । RV_1,006.03c सम् उषद्भिर् अजायथाः ॥ RV_1,006.04a आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिरे । RV_1,006.04c दधाना नाम यज्ञियम् ॥ RV_1,006.05a वीळु चिद् आरुजत्नुभिर् गुहा चिद् इन्द्र वह्निभिः । RV_1,006.05c अविन्द उस्रिया अनु ॥ RV_1,006.06a देवयन्तो यथा मतिम् अच्छा विदद्वसुं गिरः । RV_1,006.06c महाम् अनूषत श्रुतम् ॥ RV_1,006.07a इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । RV_1,006.07c मन्दू समानवर्चसा ॥ RV_1,006.08a अनवद्यैर् अभिद्युभिर् मखः सहस्वद् अर्चति । RV_1,006.08c गणैर् इन्द्रस्य काम्यैः ॥ RV_1,006.09a अतः परिज्मन्न् आ गहि दिवो वा रोचनाद् अधि । RV_1,006.09c सम् अस्मिन्न् ऋञ्जते गिरः ॥ RV_1,006.10a इतो वा सातिम् ईमहे दिवो वा पार्थिवाद् अधि । RV_1,006.10c इन्द्रम् महो वा रजसः ॥ RV_1,007.01a इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः । RV_1,007.01c इन्द्रं वाणीर् अनूषत ॥ RV_1,007.02a इन्द्र इद् धर्योः सचा सम्मिश्ल आ वचोयुजा । RV_1,007.02c इन्द्रो वज्री हिरण्ययः ॥ RV_1,007.03a इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि । RV_1,007.03c वि गोभिर् अद्रिम् ऐरयत् ॥ RV_1,007.04a इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च । RV_1,007.04c उग्र उग्राभिर् ऊतिभिः ॥ RV_1,007.05a इन्द्रं वयम् महाधन इन्द्रम् अर्भे हवामहे । RV_1,007.05c युजं वृत्रेषु वज्रिणम् ॥ RV_1,007.06a स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि । RV_1,007.06c अस्मभ्यम् अप्रतिष्कुतः ॥ RV_1,007.07a तुञ्जे-तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः । RV_1,007.07c न विन्धे अस्य सुष्टुतिम् ॥ RV_1,007.08a वृषा यूथेव वंसगः कृष्टीर् इयर्त्य् ओजसा । RV_1,007.08c ईशानो अप्रतिष्कुतः ॥ RV_1,007.09a य एकश् चर्षणीनां वसूनाम् इरज्यति । RV_1,007.09c इन्द्रः पञ्च क्षितीनाम् ॥ RV_1,007.10a इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः । RV_1,007.10c अस्माकम् अस्तु केवलः ॥ RV_1,008.01a एन्द्र सानसिं रयिं सजित्वानं सदासहम् । RV_1,008.01c वर्षिष्ठम् ऊतये भर ॥ RV_1,008.02a नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै । RV_1,008.02c त्वोतासो न्य् अर्वता ॥ RV_1,008.03a इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि । RV_1,008.03c जयेम सं युधि स्पृधः ॥ RV_1,008.04a वयं शूरेभिर् अस्तृभिर् इन्द्र त्वया युजा वयम् । RV_1,008.04c सासह्याम पृतन्यतः ॥ RV_1,008.05a महां इन्द्रः परश् च नु महित्वम् अस्तु वज्रिणे । RV_1,008.05c द्यौर् न प्रथिना शवः ॥ RV_1,008.06a समोहे वा य आशत नरस् तोकस्य सनितौ । RV_1,008.06c विप्रासो वा धियायवः ॥ RV_1,008.07a यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । RV_1,008.07c उर्वीर् आपो न काकुदः ॥ RV_1,008.08a एवा ह्य् अस्य सूनृता विरप्शी गोमती मही । RV_1,008.08c पक्वा शाखा न दाशुषे ॥ RV_1,008.09a एवा हि ते विभूतय ऊतय इन्द्र मावते । RV_1,008.09c सद्यश् चित् सन्ति दाशुषे ॥ RV_1,008.10a एवा ह्य् अस्य काम्या स्तोम उक्थं च शंस्या । RV_1,008.10c इन्द्राय सोमपीतये ॥ RV_1,009.01a इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः । RV_1,009.01c महां अभिष्टिर् ओजसा ॥ RV_1,009.02a एम् एनं सृजता सुते मन्दिम् इन्द्राय मन्दिने । RV_1,009.02c चक्रिं विश्वानि चक्रये ॥ RV_1,009.03a मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर् विश्वचर्षणे । RV_1,009.03c सचैषु सवनेष्व् आ ॥ RV_1,009.04a असृग्रम् इन्द्र ते गिरः प्रति त्वाम् उद् अहासत । RV_1,009.04c अजोषा वृषभम् पतिम् ॥ RV_1,009.05a सं चोदय चित्रम् अर्वाग् राध इन्द्र वरेण्यम् । RV_1,009.05c असद् इत् ते विभु प्रभु ॥ RV_1,009.06a अस्मान् सु तत्र चोदयेन्द्र राये रभस्वतः । RV_1,009.06c तुविद्युम्न यशस्वतः ॥ RV_1,009.07a सं गोमद् इन्द्र वाजवद् अस्मे पृथु श्रवो बृहत् । RV_1,009.07c विश्वायुर् धेह्य् अक्षितम् ॥ RV_1,009.08a अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् । RV_1,009.08c इन्द्र ता रथिनीर् इषः ॥ RV_1,009.09a वसोर् इन्द्रं वसुपतिं गीर्भिर् गृणन्त ऋग्मियम् । RV_1,009.09c होम गन्तारम् ऊतये ॥ RV_1,009.10a सुते-सुते न्योकसे बृहद् बृहत एद् अरिः । RV_1,009.10c इन्द्राय शूषम् अर्चति ॥ RV_1,010.01a गायन्ति त्वा गायत्रिणो ऽर्चन्त्य् अर्कम् अर्किणः । RV_1,010.01c ब्रह्माणस् त्वा शतक्रत उद् वंशम् इव येमिरे ॥ RV_1,010.02a यत् सानोः सानुम् आरुहद् भूर्य् अस्पष्ट कर्त्वम् । RV_1,010.02c तद् इन्द्रो अर्थं चेतति यूथेन वृष्णिर् एजति ॥ RV_1,010.03a युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । RV_1,010.03c अथा न इन्द्र सोमपा गिराम् उपश्रुतिं चर ॥ RV_1,010.04a एहि स्तोमां अभि स्वराभि गृणीह्य् आ रुव । RV_1,010.04c ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥ RV_1,010.05a उक्थम् इन्द्राय शंस्यं वर्धनम् पुरुनिष्षिधे । RV_1,010.05c शक्रो यथा सुतेषु णो रारणत् सख्येषु च ॥ RV_1,010.06a तम् इत् सखित्व ईमहे तं राये तं सुवीर्ये । RV_1,010.06c स शक्र उत नः शकद् इन्द्रो वसु दयमानः ॥ RV_1,010.07a सुविवृतं सुनिरजम् इन्द्र त्वादातम् इद् यशः । RV_1,010.07c गवाम् अप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥ RV_1,010.08a नहि त्वा रोदसी उभे ऋघायमाणम् इन्वतः । RV_1,010.08c जेषः स्वर्वतीर् अपः सं गा अस्मभ्यं धूनुहि ॥ RV_1,010.09a आश्रुत्कर्ण श्रुधी हवं नू चिद् दधिष्व मे गिरः । RV_1,010.09c इन्द्र स्तोमम् इमम् मम कृष्वा युजश् चिद् अन्तरम् ॥ RV_1,010.10a विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् । RV_1,010.10c वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥ RV_1,010.11a आ तू न इन्द्र कौशिक मन्दसानः सुतम् पिब । RV_1,010.11c नव्यम् आयुः प्र सू तिर कृधी सहस्रसाम् ऋषिम् ॥ RV_1,010.12a परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । RV_1,010.12c वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥ RV_1,011.01a इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसं गिरः । RV_1,011.01c रथीतमं रथीनां वाजानां सत्पतिम् पतिम् ॥ RV_1,011.02a सख्ये त इन्द्र वाजिनो मा भेम शवसस् पते । RV_1,011.02c त्वाम् अभि प्र णोनुमो जेतारम् अपराजितम् ॥ RV_1,011.03a पूर्वीर् इन्द्रस्य रातयो न वि दस्यन्त्य् ऊतयः । RV_1,011.03c यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥ RV_1,011.04a पुराम् भिन्दुर् युवा कविर् अमितौजा अजायत । RV_1,011.04c इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥ RV_1,011.05a त्वं वलस्य गोमतो ऽपावर् अद्रिवो बिलम् । RV_1,011.05c त्वां देवा अबिभ्युषस् तुज्यमानास आविषुः ॥ RV_1,011.06a तवाहं शूर रातिभिः प्रत्य् आयं सिन्धुम् आवदन् । RV_1,011.06c उपातिष्ठन्त गिर्वणो विदुष् टे तस्य कारवः ॥ RV_1,011.07a मायाभिर् इन्द्र मायिनं त्वं शुष्णम् अवातिरः । RV_1,011.07c विदुष् टे तस्य मेधिरास् तेषां श्रवांस्य् उत् तिर ॥ RV_1,011.08a इन्द्रम् ईशानम् ओजसाभि स्तोमा अनूषत । RV_1,011.08c सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ RV_1,012.01a अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । RV_1,012.01c अस्य यज्ञस्य सुक्रतुम् ॥ RV_1,012.02a अग्निम्-अग्निं हवीमभिः सदा हवन्त विश्पतिम् । RV_1,012.02c हव्यवाहम् पुरुप्रियम् ॥ RV_1,012.03a अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे । RV_1,012.03c असि होता न ईड्यः ॥ RV_1,012.04a तां उशतो वि बोधय यद् अग्ने यासि दूत्यम् । RV_1,012.04c देवैर् आ सत्सि बर्हिषि ॥ RV_1,012.05a घृताहवन दीदिवः प्रति ष्म रिषतो दह । RV_1,012.05c अग्ने त्वं रक्षस्विनः ॥ RV_1,012.06a अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा । RV_1,012.06c हव्यवाड् जुह्वास्यः ॥ RV_1,012.07a कविम् अग्निम् उप स्तुहि सत्यधर्माणम् अध्वरे । RV_1,012.07c देवम् अमीवचातनम् ॥ RV_1,012.08a यस् त्वाम् अग्ने हविष्पतिर् दूतं देव सपर्यति । RV_1,012.08c तस्य स्म प्राविता भव ॥ RV_1,012.09a यो अग्निं देववीतये हविष्मां आविवासति । RV_1,012.09c तस्मै पावक मृळय ॥ RV_1,012.10a स नः पावक दीदिवो ऽग्ने देवां इहा वह । RV_1,012.10c उप यज्ञं हविश् च नः ॥ RV_1,012.11a स न स्तवान आ भर गायत्रेण नवीयसा । RV_1,012.11c रयिं वीरवतीम् इषम् ॥ RV_1,012.12a अग्ने शुक्रेण शोचिषा विश्वाभिर् देवहूतिभिः । RV_1,012.12c इमं स्तोमं जुषस्व नः ॥ RV_1,013.01a सुसमिद्धो न आ वह देवां अग्ने हविष्मते । RV_1,013.01c होतः पावक यक्षि च ॥ RV_1,013.02a मधुमन्तं तनूनपाद् यज्ञं देवेषु नः कवे । RV_1,013.02c अद्या कृणुहि वीतये ॥ RV_1,013.03a नराशंसम् इह प्रियम् अस्मिन् यज्ञ उप ह्वये । RV_1,013.03c मधुजिह्वं हविष्कृतम् ॥ RV_1,013.04a अग्ने सुखतमे रथे देवां ईळित आ वह । RV_1,013.04c असि होता मनुर्हितः ॥ RV_1,013.05a स्तृणीत बर्हिर् आनुषग् घृतपृष्ठम् मनीषिणः । RV_1,013.05c यत्रामृतस्य चक्षणम् ॥ RV_1,013.06a वि श्रयन्ताम् ऋतावृधो द्वारो देवीर् असश्चतः । RV_1,013.06c अद्या नूनं च यष्टवे ॥ RV_1,013.07a नक्तोषासा सुपेशसास्मिन् यज्ञ उप ह्वये । RV_1,013.07c इदं नो बर्हिर् आसदे ॥ RV_1,013.08a ता सुजिह्वा उप ह्वये होतारा दैव्या कवी । RV_1,013.08c यज्ञं नो यक्षताम् इमम् ॥ RV_1,013.09a इळा सरस्वती मही तिस्रो देवीर् मयोभुवः । RV_1,013.09c बर्हिः सीदन्त्व् अस्रिधः ॥ RV_1,013.10a इह त्वष्टारम् अग्रियं विश्वरूपम् उप ह्वये । RV_1,013.10c अस्माकम् अस्तु केवलः ॥ RV_1,013.11a अव सृजा वनस्पते देव देवेभ्यो हविः । RV_1,013.11c प्र दातुर् अस्तु चेतनम् ॥ RV_1,013.12a स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे । RV_1,013.12c तत्र देवां उप ह्वये ॥ RV_1,014.01a ऐभिर् अग्ने दुवो गिरो विश्वेभिः सोमपीतये । RV_1,014.01c देवेभिर् याहि यक्षि च ॥ RV_1,014.02a आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः । RV_1,014.02c देवेभिर् अग्न आ गहि ॥ RV_1,014.03a इन्द्रवायू बृहस्पतिम् मित्राग्निम् पूषणम् भगम् । RV_1,014.03c आदित्यान् मारुतं गणम् ॥ RV_1,014.04a प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः । RV_1,014.04c द्रप्सा मध्वश् चमूषदः ॥ RV_1,014.05a ईळते त्वाम् अवस्यवः कण्वासो वृक्तबर्हिषः । RV_1,014.05c हविष्मन्तो अरङ्कृतः ॥ RV_1,014.06a घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः । RV_1,014.06c आ देवान् सोमपीतये ॥ RV_1,014.07a तान् यजत्रां ऋतावृधो ऽग्ने पत्नीवतस् कृधि । RV_1,014.07c मध्वः सुजिह्व पायय ॥ RV_1,014.08a ये यजत्रा य ईड्यास् ते ते पिबन्तु जिह्वया । RV_1,014.08c मधोर् अग्ने वषट्कृति ॥ RV_1,014.09a आकीं सूर्यस्य रोचनाद् विश्वान् देवां उषर्बुधः । RV_1,014.09c विप्रो होतेह वक्षति ॥ RV_1,014.10a विश्वेभिः सोम्यम् मध्व् अग्न इन्द्रेण वायुना । RV_1,014.10c पिबा मित्रस्य धामभिः ॥ RV_1,014.11a त्वं होता मनुर्हितो ऽग्ने यज्ञेषु सीदसि । RV_1,014.11c सेमं नो अध्वरं यज ॥ RV_1,014.12a युक्ष्वा ह्य् अरुषी रथे हरितो देव रोहितः । RV_1,014.12c ताभिर् देवां इहा वह ॥ RV_1,015.01a इन्द्र सोमम् पिब ऋतुना त्वा विशन्त्व् इन्दवः । RV_1,015.01c मत्सरासस् तदोकसः ॥ RV_1,015.02a मरुतः पिबत ऋतुना पोत्राद् यज्ञम् पुनीतन । RV_1,015.02c यूयं हि ष्ठा सुदानवः ॥ RV_1,015.03a अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना । RV_1,015.03c त्वं हि रत्नधा असि ॥ RV_1,015.04a अग्ने देवां इहा वह सादया योनिषु त्रिषु । RV_1,015.04c परि भूष पिब ऋतुना ॥ RV_1,015.05a ब्राह्मणाद् इन्द्र राधसः पिबा सोमम् ऋतूंर् अनु । RV_1,015.05c तवेद् धि सख्यम् अस्तृतम् ॥ RV_1,015.06a युवं दक्षं धृतव्रत मित्रावरुण दूळभम् । RV_1,015.06c ऋतुना यज्ञम् आशाथे ॥ RV_1,015.07a द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे । RV_1,015.07c यज्ञेषु देवम् ईळते ॥ RV_1,015.08a द्रविणोदा ददातु नो वसूनि यानि शृण्विरे । RV_1,015.08c देवेषु ता वनामहे ॥ RV_1,015.09a द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । RV_1,015.09c नेष्ट्राद् ऋतुभिर् इष्यत ॥ RV_1,015.10a यत् त्वा तुरीयम् ऋतुभिर् द्रविणोदो यजामहे । RV_1,015.10c अध स्मा नो ददिर् भव ॥ RV_1,015.11a अश्विना पिबतम् मधु दीद्यग्नी शुचिव्रता । RV_1,015.11c ऋतुना यज्ञवाहसा ॥ RV_1,015.12a गार्हपत्येन सन्त्य ऋतुना यज्ञनीर् असि । RV_1,015.12c देवान् देवयते यज ॥ RV_1,016.01a आ त्वा वहन्तु हरयो वृषणं सोमपीतये । RV_1,016.01c इन्द्र त्वा सूरचक्षसः ॥ RV_1,016.02a इमा धाना घृतस्नुवो हरी इहोप वक्षतः । RV_1,016.02c इन्द्रं सुखतमे रथे ॥ RV_1,016.03a इन्द्रम् प्रातर् हवामह इन्द्रम् प्रयत्य् अध्वरे । RV_1,016.03c इन्द्रं सोमस्य पीतये ॥ RV_1,016.04a उप नः सुतम् आ गहि हरिभिर् इन्द्र केशिभिः । RV_1,016.04c सुते हि त्वा हवामहे ॥ RV_1,016.05a सेमं न स्तोमम् आ गह्य् उपेदं सवनं सुतम् । RV_1,016.05c गौरो न तृषितः पिब ॥ RV_1,016.06a इमे सोमास इन्दवः सुतासो अधि बर्हिषि । RV_1,016.06c तां इन्द्र सहसे पिब ॥ RV_1,016.07a अयं ते स्तोमो अग्रियो हृदिस्पृग् अस्तु शन्तमः । RV_1,016.07c अथा सोमं सुतम् पिब ॥ RV_1,016.08a विश्वम् इत् सवनं सुतम् इन्द्रो मदाय गच्छति । RV_1,016.08c वृत्रहा सोमपीतये ॥ RV_1,016.09a सेमं नः कामम् आ पृण गोभिर् अश्वैः शतक्रतो । RV_1,016.09c स्तवाम त्वा स्वाध्यः ॥ RV_1,017.01a इन्द्रावरुणयोर् अहं सम्राजोर् अव आ वृणे । RV_1,017.01c ता नो मृळात ईदृशे ॥ RV_1,017.02a गन्तारा हि स्थो ऽवसे हवं विप्रस्य मावतः । RV_1,017.02c धर्तारा चर्षणीनाम् ॥ RV_1,017.03a अनुकामं तर्पयेथाम् इन्द्रावरुण राय आ । RV_1,017.03c ता वां नेदिष्ठम् ईमहे ॥ RV_1,017.04a युवाकु हि शचीनां युवाकु सुमतीनाम् । RV_1,017.04c भूयाम वाजदाव्नाम् ॥ RV_1,017.05a इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् । RV_1,017.05c क्रतुर् भवत्य् उक्थ्यः ॥ RV_1,017.06a तयोर् इद् अवसा वयं सनेम नि च धीमहि । RV_1,017.06c स्याद् उत प्ररेचनम् ॥ RV_1,017.07a इन्द्रावरुण वाम् अहं हुवे चित्राय राधसे । RV_1,017.07c अस्मान् सु जिग्युषस् कृतम् ॥ RV_1,017.08a इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्व् आ । RV_1,017.08c अस्मभ्यं शर्म यच्छतम् ॥ RV_1,017.09a प्र वाम् अश्नोतु सुष्टुतिर् इन्द्रावरुण यां हुवे । RV_1,017.09c याम् ऋधाथे सधस्तुतिम् ॥ RV_1,018.01a सोमानं स्वरणं कृणुहि ब्रह्मणस् पते । RV_1,018.01c कक्षीवन्तं य औशिजः ॥ RV_1,018.02a यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः । RV_1,018.02c स नः सिषक्तु यस् तुरः ॥ RV_1,018.03a मा नः शंसो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । RV_1,018.03c रक्षा णो ब्रह्मणस् पते ॥ RV_1,018.04a स घा वीरो न रिष्यति यम् इन्द्रो ब्रह्मणस् पतिः । RV_1,018.04c सोमो हिनोति मर्त्यम् ॥ RV_1,018.05a त्वं तम् ब्रह्मणस् पते सोम इन्द्रश् च मर्त्यम् । RV_1,018.05c दक्षिणा पात्व् अंहसः ॥ RV_1,018.06a सदसस् पतिम् अद्भुतम् प्रियम् इन्द्रस्य काम्यम् । RV_1,018.06c सनिम् मेधाम् अयासिषम् ॥ RV_1,018.07a यस्माद् ऋते न सिध्यति यज्ञो विपश्चितश् चन । RV_1,018.07c स धीनां योगम् इन्वति ॥ RV_1,018.08a आद् ऋध्नोति हविष्कृतिम् प्राञ्चं कृणोत्य् अध्वरम् । RV_1,018.08c होत्रा देवेषु गच्छति ॥ RV_1,018.09a नराशंसं सुधृष्टमम् अपश्यं सप्रथस्तमम् । RV_1,018.09c दिवो न सद्ममखसम् ॥ RV_1,019.01a प्रति त्यं चारुम् अध्वरं गोपीथाय प्र हूयसे । RV_1,019.01c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.02a नहि देवो न मर्त्यो महस् तव क्रतुम् परः । RV_1,019.02c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.03a ये महो रजसो विदुर् विश्वे देवासो अद्रुहः । RV_1,019.03c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.04a य उग्रा अर्कम् आनृचुर् अनाधृष्टास ओजसा । RV_1,019.04c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.05a ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः । RV_1,019.05c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.06a ये नाकस्याधि रोचने दिवि देवास आसते । RV_1,019.06c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.07a य ईङ्खयन्ति पर्वतान् तिरः समुद्रम् अर्णवम् । RV_1,019.07c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.08a आ ये तन्वन्ति रश्मिभिस् तिरः समुद्रम् ओजसा । RV_1,019.08c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.09a अभि त्वा पूर्वपीतये सृजामि सोम्यम् मधु । RV_1,019.09c मरुद्भिर् अग्न आ गहि ॥ RV_1,020.01a अयं देवाय जन्मने स्तोमो विप्रेभिर् आसया । RV_1,020.01c अकारि रत्नधातमः ॥ RV_1,020.02a य इन्द्राय वचोयुजा ततक्षुर् मनसा हरी । RV_1,020.02c शमीभिर् यज्ञम् आशत ॥ RV_1,020.03a तक्षन् नासत्याभ्याम् परिज्मानं सुखं रथम् । RV_1,020.03c तक्षन् धेनुं सबर्दुघाम् ॥ RV_1,020.04a युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः । RV_1,020.04c ऋभवो विष्ट्य् अक्रत ॥ RV_1,020.05a सं वो मदासो अग्मतेन्द्रेण च मरुत्वता । RV_1,020.05c आदित्येभिश् च राजभिः ॥ RV_1,020.06a उत त्यं चमसं नवं त्वष्टुर् देवस्य निष्कृतम् । RV_1,020.06c अकर्त चतुरः पुनः ॥ RV_1,020.07a ते नो रत्नानि धत्तन त्रिर् आ साप्तानि सुन्वते । RV_1,020.07c एकम्-एकं सुशस्तिभिः ॥ RV_1,020.08a अधारयन्त वह्नयो ऽभजन्त सुकृत्यया । RV_1,020.08c भागं देवेषु यज्ञियम् ॥ RV_1,021.01a इहेन्द्राग्नी उप ह्वये तयोर् इत् स्तोमम् उश्मसि । RV_1,021.01c ता सोमं सोमपातमा ॥ RV_1,021.02a ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः । RV_1,021.02c ता गायत्रेषु गायत ॥ RV_1,021.03a ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे । RV_1,021.03c सोमपा सोमपीतये ॥ RV_1,021.04a उग्रा सन्ता हवामह उपेदं सवनं सुतम् । RV_1,021.04c इन्द्राग्नी एह गच्छताम् ॥ RV_1,021.05a ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् । RV_1,021.05c अप्रजाः सन्त्व् अत्रिणः ॥ RV_1,021.06a तेन सत्येन जागृतम् अधि प्रचेतुने पदे । RV_1,021.06c इन्द्राग्नी शर्म यच्छतम् ॥ RV_1,022.01a प्रातर्युजा वि बोधयाश्विनाव् एह गच्छताम् । RV_1,022.01c अस्य सोमस्य पीतये ॥ RV_1,022.02a या सुरथा रथीतमोभा देवा दिविस्पृशा । RV_1,022.02c अश्विना ता हवामहे ॥ RV_1,022.03a या वां कशा मधुमत्य् अश्विना सूनृतावती । RV_1,022.03c तया यज्ञम् मिमिक्षतम् ॥ RV_1,022.04a नहि वाम् अस्ति दूरके यत्रा रथेन गच्छथः । RV_1,022.04c अश्विना सोमिनो गृहम् ॥ RV_1,022.05a हिरण्यपाणिम् ऊतये सवितारम् उप ह्वये । RV_1,022.05c स चेत्ता देवता पदम् ॥ RV_1,022.06a अपां नपातम् अवसे सवितारम् उप स्तुहि । RV_1,022.06c तस्य व्रतान्य् उश्मसि ॥ RV_1,022.07a विभक्तारं हवामहे वसोश् चित्रस्य राधसः । RV_1,022.07c सवितारं नृचक्षसम् ॥ RV_1,022.08a सखाय आ नि षीदत सविता स्तोम्यो नु नः । RV_1,022.08c दाता राधांसि शुम्भति ॥ RV_1,022.09a अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप । RV_1,022.09c त्वष्टारं सोमपीतये ॥ RV_1,022.10a आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् । RV_1,022.10c वरूत्रीं धिषणां वह ॥ RV_1,022.11a अभि नो देवीर् अवसा महः शर्मणा नृपत्नीः । RV_1,022.11c अच्छिन्नपत्राः सचन्ताम् ॥ RV_1,022.12a इहेन्द्राणीम् उप ह्वये वरुणानीं स्वस्तये । RV_1,022.12c अग्नायीं सोमपीतये ॥ RV_1,022.13a मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । RV_1,022.13c पिपृतां नो भरीमभिः ॥ RV_1,022.14a तयोर् इद् घृतवत् पयो विप्रा रिहन्ति धीतिभिः । RV_1,022.14c गन्धर्वस्य ध्रुवे पदे ॥ RV_1,022.15a स्योना पृथिवि भवानृक्षरा निवेशनी । RV_1,022.15c यच्छा नः शर्म सप्रथः ॥ RV_1,022.16a अतो देवा अवन्तु नो यतो विष्णुर् विचक्रमे । RV_1,022.16c पृथिव्याः सप्त धामभिः ॥ RV_1,022.17a इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदम् । RV_1,022.17c समूळ्हम् अस्य पांसुरे ॥ RV_1,022.18a त्रीणि पदा वि चक्रमे विष्णुर् गोपा अदाभ्यः । RV_1,022.18c अतो धर्माणि धारयन् ॥ RV_1,022.19a विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । RV_1,022.19c इन्द्रस्य युज्यः सखा ॥ RV_1,022.20a तद् विष्णोः परमम् पदं सदा पश्यन्ति सूरयः । RV_1,022.20c दिवीव चक्षुर् आततम् ॥ RV_1,022.21a तद् विप्रासो विपन्यवो जागृवांसः सम् इन्धते । RV_1,022.21c विष्णोर् यत् परमम् पदम् ॥ RV_1,023.01a तीव्राः सोमास आ गह्य् आशीर्वन्तः सुता इमे । RV_1,023.01c वायो तान् प्रस्थितान् पिब ॥ RV_1,023.02a उभा देवा दिविस्पृशेन्द्रवायू हवामहे । RV_1,023.02c अस्य सोमस्य पीतये ॥ RV_1,023.03a इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये । RV_1,023.03c सहस्राक्षा धियस् पती ॥ RV_1,023.04a मित्रं वयं हवामहे वरुणं सोमपीतये । RV_1,023.04c जज्ञाना पूतदक्षसा ॥ RV_1,023.05a ऋतेन याव् ऋतावृधाव् ऋतस्य ज्योतिषस् पती । RV_1,023.05c ता मित्रावरुणा हुवे ॥ RV_1,023.06a वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः । RV_1,023.06c करतां नः सुराधसः ॥ RV_1,023.07a मरुत्वन्तं हवामह इन्द्रम् आ सोमपीतये । RV_1,023.07c सजूर् गणेन तृम्पतु ॥ RV_1,023.08a इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । RV_1,023.08c विश्वे मम श्रुता हवम् ॥ RV_1,023.09a हत वृत्रं सुदानव इन्द्रेण सहसा युजा । RV_1,023.09c मा नो दुःशंस ईशत ॥ RV_1,023.10a विश्वान् देवान् हवामहे मरुतः सोमपीतये । RV_1,023.10c उग्रा हि पृश्निमातरः ॥ RV_1,023.11a जयताम् इव तन्यतुर् मरुताम् एति धृष्णुया । RV_1,023.11c यच् छुभं याथना नरः ॥ RV_1,023.12a हस्काराद् विद्युतस् पर्य् अतो जाता अवन्तु नः । RV_1,023.12c मरुतो मृळयन्तु नः ॥ RV_1,023.13a आ पूषञ् चित्रबर्हिषम् आघृणे धरुणं दिवः । RV_1,023.13c आजा नष्टं यथा पशुम् ॥ RV_1,023.14a पूषा राजानम् आघृणिर् अपगूळ्हं गुहा हितम् । RV_1,023.14c अविन्दच् चित्रबर्हिषम् ॥ RV_1,023.15a उतो स मह्यम् इन्दुभिः षड् युक्तां अनुसेषिधत् । RV_1,023.15c गोभिर् यवं न चर्कृषत् ॥ RV_1,023.16a अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम् । RV_1,023.16c पृञ्चतीर् मधुना पयः ॥ RV_1,023.17a अमूर् या उप सूर्ये याभिर् वा सूर्यः सह । RV_1,023.17c ता नो हिन्वन्त्व् अध्वरम् ॥ RV_1,023.18a अपो देवीर् उप ह्वये यत्र गावः पिबन्ति नः । RV_1,023.18c सिन्धुभ्यः कर्त्वं हविः ॥ RV_1,023.19a अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तये । RV_1,023.19c देवा भवत वाजिनः ॥ RV_1,023.20a अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा । RV_1,023.20c अग्निं च विश्वशम्भुवम् आपश् च विश्वभेषजीः ॥ RV_1,023.21a आपः पृणीत भेषजं वरूथं तन्वे मम । RV_1,023.21c ज्योक् च सूर्यं दृशे ॥ RV_1,023.22a इदम् आपः प्र वहत यत् किं च दुरितम् मयि । RV_1,023.22c यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ॥ RV_1,023.23a आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि । RV_1,023.23c पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ॥ RV_1,023.24a सम् माग्ने वर्चसा सृज सम् प्रजया सम् आयुषा । RV_1,023.24c विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥ RV_1,024.01a कस्य नूनं कतमस्यामृतानाम् मनामहे चारु देवस्य नाम । RV_1,024.01c को नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं च ॥ RV_1,024.02a अग्नेर् वयम् प्रथमस्यामृतानाम् मनामहे चारु देवस्य नाम । RV_1,024.02c स नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं च ॥ RV_1,024.03a अभि त्वा देव सवितर् ईशानं वार्याणाम् । RV_1,024.03c सदावन् भागम् ईमहे ॥ RV_1,024.04a यश् चिद् धि त इत्था भगः शशमानः पुरा निदः । RV_1,024.04c अद्वेषो हस्तयोर् दधे ॥ RV_1,024.05a भगभक्तस्य ते वयम् उद् अशेम तवावसा । RV_1,024.05c मूर्धानं राय आरभे ॥ RV_1,024.06a नहि ते क्षत्रं न सहो न मन्युं वयश् चनामी पतयन्त आपुः । RV_1,024.06c नेमा आपो अनिमिषं चरन्तीर् न ये वातस्य प्रमिनन्त्य् अभ्वम् ॥ RV_1,024.07a अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः । RV_1,024.07c नीचीना स्थुर् उपरि बुध्न एषाम् अस्मे अन्तर् निहिताः केतवः स्युः ॥ RV_1,024.08a उरुं हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ । RV_1,024.08c अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥ RV_1,024.09a शतं ते राजन् भिषजः सहस्रम् उर्वी गभीरा सुमतिष् टे अस्तु । RV_1,024.09c बाधस्व दूरे निरृतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत् ॥ RV_1,024.10a अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद् दिवेयुः । RV_1,024.10c अदब्धानि वरुणस्य व्रतानि विचाकशच् चन्द्रमा नक्तम् एति ॥ RV_1,024.11a तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । RV_1,024.11c अहेळमानो वरुणेह बोध्य् उरुशंस मा न आयुः प्र मोषीः ॥ RV_1,024.12a तद् इन् नक्तं तद् दिवा मह्यम् आहुस् तद् अयं केतो हृद आ वि चष्टे । RV_1,024.12c शुनःशेपो यम् अह्वद् गृभीतः सो अस्मान् राजा वरुणो मुमोक्तु ॥ RV_1,024.13a शुनःशेपो ह्य् अह्वद् गृभीतस् त्रिष्व् आदित्यं द्रुपदेषु बद्धः । RV_1,024.13c अवैनं राजा वरुणः ससृज्याद् विद्वां अदब्धो वि मुमोक्तु पाशान् ॥ RV_1,024.14a अव ते हेळो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः । RV_1,024.14c क्षयन्न् अस्मभ्यम् असुर प्रचेता राजन्न् एनांसि शिश्रथः कृतानि ॥ RV_1,024.15a उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय । RV_1,024.15c अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥ RV_1,025.01a यच् चिद् धि ते विशो यथा प्र देव वरुण व्रतम् । RV_1,025.01c मिनीमसि द्यवि-द्यवि ॥ RV_1,025.02a मा नो वधाय हत्नवे जिहीळानस्य रीरधः । RV_1,025.02c मा हृणानस्य मन्यवे ॥ RV_1,025.03a वि मृळीकाय ते मनो रथीर् अश्वं न संदितम् । RV_1,025.03c गीर्भिर् वरुण सीमहि ॥ RV_1,025.04a परा हि मे विमन्यवः पतन्ति वस्यैष्टये । RV_1,025.04c वयो न वसतीर् उप ॥ RV_1,025.05a कदा क्षत्रश्रियं नरम् आ वरुणं करामहे । RV_1,025.05c मृळीकायोरुचक्षसम् ॥ RV_1,025.06a तद् इत् समानम् आशाते वेनन्ता न प्र युच्छतः । RV_1,025.06c धृतव्रताय दाशुषे ॥ RV_1,025.07a वेदा यो वीनाम् पदम् अन्तरिक्षेण पतताम् । RV_1,025.07c वेद नावः समुद्रियः ॥ RV_1,025.08a वेद मासो धृतव्रतो द्वादश प्रजावतः । RV_1,025.08c वेदा य उपजायते ॥ RV_1,025.09a वेद वातस्य वर्तनिम् उरोर् ऋष्वस्य बृहतः । RV_1,025.09c वेदा ये अध्यासते ॥ RV_1,025.10a नि षसाद धृतव्रतो वरुणः पस्त्यास्व् आ । RV_1,025.10c साम्राज्याय सुक्रतुः ॥ RV_1,025.11a अतो विश्वान्य् अद्भुता चिकित्वां अभि पश्यति । RV_1,025.11c कृतानि या च कर्त्वा ॥ RV_1,025.12a स नो विश्वाहा सुक्रतुर् आदित्यः सुपथा करत् । RV_1,025.12c प्र ण आयूंषि तारिषत् ॥ RV_1,025.13a बिभ्रद् द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् । RV_1,025.13c परि स्पशो नि षेदिरे ॥ RV_1,025.14a न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् । RV_1,025.14c न देवम् अभिमातयः ॥ RV_1,025.15a उत यो मानुषेष्व् आ यशश् चक्रे असाम्य् आ । RV_1,025.15c अस्माकम् उदरेष्व् आ ॥ RV_1,025.16a परा मे यन्ति धीतयो गावो न गव्यूतीर् अनु । RV_1,025.16c इच्छन्तीर् उरुचक्षसम् ॥ RV_1,025.17a सं नु वोचावहै पुनर् यतो मे मध्व् आभृतम् । RV_1,025.17c होतेव क्षदसे प्रियम् ॥ RV_1,025.18a दर्शं नु विश्वदर्शतं दर्शं रथम् अधि क्षमि । RV_1,025.18c एता जुषत मे गिरः ॥ RV_1,025.19a इमम् मे वरुण श्रुधी हवम् अद्या च मृळय । RV_1,025.19c त्वाम् अवस्युर् आ चके ॥ RV_1,025.20a त्वं विश्वस्य मेधिर दिवश् च ग्मश् च राजसि । RV_1,025.20c स यामनि प्रति श्रुधि ॥ RV_1,025.21a उद् उत्तमम् मुमुग्धि नो वि पाशम् मध्यमं चृत । RV_1,025.21c अवाधमानि जीवसे ॥ RV_1,026.01a वसिष्वा हि मियेध्य वस्त्राण्य् ऊर्जाम् पते । RV_1,026.01c सेमं नो अध्वरं यज ॥ RV_1,026.02a नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः । RV_1,026.02c अग्ने दिवित्मता वचः ॥ RV_1,026.03a आ हि ष्मा सूनवे पितापिर् यजत्य् आपये । RV_1,026.03c सखा सख्ये वरेण्यः ॥ RV_1,026.04a आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा । RV_1,026.04c सीदन्तु मनुषो यथा ॥ RV_1,026.05a पूर्व्य होतर् अस्य नो मन्दस्व सख्यस्य च । RV_1,026.05c इमा उ षु श्रुधी गिरः ॥ RV_1,026.06a यच् चिद् धि शश्वता तना देवं-देवं यजामहे । RV_1,026.06c त्वे इद् धूयते हविः ॥ RV_1,026.07a प्रियो नो अस्तु विश्पतिर् होता मन्द्रो वरेण्यः । RV_1,026.07c प्रियाः स्वग्नयो वयम् ॥ RV_1,026.08a स्वग्नयो हि वार्यं देवासो दधिरे च नः । RV_1,026.08c स्वग्नयो मनामहे ॥ RV_1,026.09a अथा न उभयेषाम् अमृत मर्त्यानाम् । RV_1,026.09c मिथः सन्तु प्रशस्तयः ॥ RV_1,026.10a विश्वेभिर् अग्ने अग्निभिर् इमं यज्ञम् इदं वचः । RV_1,026.10c चनो धाः सहसो यहो ॥ RV_1,027.01a अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । RV_1,027.01c सम्राजन्तम् अध्वराणाम् ॥ RV_1,027.02a स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । RV_1,027.02c मीढ्वां अस्माकम् बभूयात् ॥ RV_1,027.03a स नो दूराच् चासाच् च नि मर्त्याद् अघायोः । RV_1,027.03c पाहि सदम् इद् विश्वायुः ॥ RV_1,027.04a इमम् ऊ षु त्वम् अस्माकं सनिं गायत्रं नव्यांसम् । RV_1,027.04c अग्ने देवेषु प्र वोचः ॥ RV_1,027.05a आ नो भज परमेष्व् आ वाजेषु मध्यमेषु । RV_1,027.05c शिक्षा वस्वो अन्तमस्य ॥ RV_1,027.06a विभक्तासि चित्रभानो सिन्धोर् ऊर्मा उपाक आ । RV_1,027.06c सद्यो दाशुषे क्षरसि ॥ RV_1,027.07a यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः । RV_1,027.07c स यन्ता शश्वतीर् इषः ॥ RV_1,027.08a नकिर् अस्य सहन्त्य पर्येता कयस्य चित् । RV_1,027.08c वाजो अस्ति श्रवाय्यः ॥ RV_1,027.09a स वाजं विश्वचर्षणिर् अर्वद्भिर् अस्तु तरुता । RV_1,027.09c विप्रेभिर् अस्तु सनिता ॥ RV_1,027.10a जराबोध तद् विविड्ढि विशे-विशे यज्ञियाय । RV_1,027.10c स्तोमं रुद्राय दृशीकम् ॥ RV_1,027.11a स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः । RV_1,027.11c धिये वाजाय हिन्वतु ॥ RV_1,027.12a स रेवां इव विश्पतिर् दैव्यः केतुः शृणोतु नः । RV_1,027.12c उक्थैर् अग्निर् बृहद्भानुः ॥ RV_1,027.13a नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । RV_1,027.13c यजाम देवान् यदि शक्नवाम मा ज्यायसः शंसम् आ वृक्षि देवाः ॥ RV_1,028.01a यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे । RV_1,028.01c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.02a यत्र द्वाव् इव जघनाधिषवण्या कृता । RV_1,028.02c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.03a यत्र नार्य् अपच्यवम् उपच्यवं च शिक्षते । RV_1,028.03c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.04a यत्र मन्थां विबध्नते रश्मीन् यमितवा इव । RV_1,028.04c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.05a यच् चिद् धि त्वं गृहे-गृह उलूखलक युज्यसे । RV_1,028.05c इह द्युमत्तमं वद जयताम् इव दुन्दुभिः ॥ RV_1,028.06a उत स्म ते वनस्पते वातो वि वात्य् अग्रम् इत् । RV_1,028.06c अथो इन्द्राय पातवे सुनु सोमम् उलूखल ॥ RV_1,028.07a आयजी वाजसातमा ता ह्य् उच्चा विजर्भृतः । RV_1,028.07c हरी इवान्धांसि बप्सता ॥ RV_1,028.08a ता नो अद्य वनस्पती ऋष्वाव् ऋष्वेभिः सोतृभिः । RV_1,028.08c इन्द्राय मधुमत् सुतम् ॥ RV_1,028.09a उच् छिष्टं चम्वोर् भर सोमम् पवित्र आ सृज । RV_1,028.09c नि धेहि गोर् अधि त्वचि ॥ RV_1,029.01a यच् चिद् धि सत्य सोमपा अनाशस्ता इव स्मसि । RV_1,029.01c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.02a शिप्रिन् वाजानाम् पते शचीवस् तव दंसना । RV_1,029.02c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.03a नि ष्वापया मिथूदृशा सस्ताम् अबुध्यमाने । RV_1,029.03c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.04a ससन्तु त्या अरातयो बोधन्तु शूर रातयः । RV_1,029.04c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.05a सम् इन्द्र गर्दभम् मृण नुवन्तम् पापयामुया । RV_1,029.05c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.06a पताति कुण्डृणाच्या दूरं वातो वनाद् अधि । RV_1,029.06c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.07a सर्वम् परिक्रोशं जहि जम्भया कृकदाश्वम् । RV_1,029.07c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,030.01a आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् । RV_1,030.01c मंहिष्ठं सिञ्च इन्दुभिः ॥ RV_1,030.02a शतं वा यः शुचीनां सहस्रं वा समाशिराम् । RV_1,030.02c एद् उ निम्नं न रीयते ॥ RV_1,030.03a सं यन् मदाय शुष्मिण एना ह्य् अस्योदरे । RV_1,030.03c समुद्रो न व्यचो दधे ॥ RV_1,030.04a अयम् उ ते सम् अतसि कपोत इव गर्भधिम् । RV_1,030.04c वचस् तच् चिन् न ओहसे ॥ RV_1,030.05a स्तोत्रं राधानाम् पते गिर्वाहो वीर यस्य ते । RV_1,030.05c विभूतिर् अस्तु सूनृता ॥ RV_1,030.06a ऊर्ध्वस् तिष्ठा न ऊतये ऽस्मिन् वाजे शतक्रतो । RV_1,030.06c सम् अन्येषु ब्रवावहै ॥ RV_1,030.07a योगे-योगे तवस्तरं वाजे-वाजे हवामहे । RV_1,030.07c सखाय इन्द्रम् ऊतये ॥ RV_1,030.08a आ घा गमद् यदि श्रवत् सहस्रिणीभिर् ऊतिभिः । RV_1,030.08c वाजेभिर् उप नो हवम् ॥ RV_1,030.09a अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । RV_1,030.09c यं ते पूर्वम् पिता हुवे ॥ RV_1,030.10a तं त्वा वयं विश्ववारा शास्महे पुरुहूत । RV_1,030.10c सखे वसो जरितृभ्यः ॥ RV_1,030.11a अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् । RV_1,030.11c सखे वज्रिन् सखीनाम् ॥ RV_1,030.12a तथा तद् अस्तु सोमपाः सखे वज्रिन् तथा कृणु । RV_1,030.12c यथा त उश्मसीष्टये ॥ RV_1,030.13a रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । RV_1,030.13c क्षुमन्तो याभिर् मदेम ॥ RV_1,030.14a आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णव् इयानः । RV_1,030.14c ऋणोर् अक्षं न चक्र्योः ॥ RV_1,030.15a आ यद् दुवः शतक्रतव् आ कामं जरितॄणाम् । RV_1,030.15c ऋणोर् अक्षं न शचीभिः ॥ RV_1,030.16a शश्वद् इन्द्रः पोप्रुथद्भिर् जिगाय नानदद्भिः शाश्वसद्भिर् धनानि । RV_1,030.16c स नो हिरण्यरथं दंसनावान् स नः सनिता सनये स नो ऽदात् ॥ RV_1,030.17a आश्विनाव् अश्वावत्येषा यातं शवीरया । RV_1,030.17c गोमद् दस्रा हिरण्यवत् ॥ RV_1,030.18a समानयोजनो हि वां रथो दस्राव् अमर्त्यः । RV_1,030.18c समुद्रे अश्विनेयते ॥ RV_1,030.19a न्य् अघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः । RV_1,030.19c परि द्याम् अन्यद् ईयते ॥ RV_1,030.20a कस् त उषः कधप्रिये भुजे मर्तो अमर्त्ये । RV_1,030.20c कं नक्षसे विभावरि ॥ RV_1,030.21a वयं हि ते अमन्मह्य् आन्ताद् आ पराकात् । RV_1,030.21c अश्वे न चित्रे अरुषि ॥ RV_1,030.22a त्वं त्येभिर् आ गहि वाजेभिर् दुहितर् दिवः । RV_1,030.22c अस्मे रयिं नि धारय ॥ RV_1,031.01a त्वम् अग्ने प्रथमो अङ्गिरा ऋषिर् देवो देवानाम् अभवः शिवः सखा । RV_1,031.01c तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः ॥ RV_1,031.02a त्वम् अग्ने प्रथमो अङ्गिरस्तमः कविर् देवानाम् परि भूषसि व्रतम् । RV_1,031.02c विभुर् विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिद् आयवे ॥ RV_1,031.03a त्वम् अग्ने प्रथमो मातरिश्वन आविर् भव सुक्रतूया विवस्वते । RV_1,031.03c अरेजेतां रोदसी होतृवूर्ये ऽसघ्नोर् भारम् अयजो महो वसो ॥ RV_1,031.04a त्वम् अग्ने मनवे द्याम् अवाशयः पुरूरवसे सुकृते सुकृत्तरः । RV_1,031.04c श्वात्रेण yat pitror mucyase pary à त्वा पूर्वम् अनयन्न् आपरम् पुनः ॥ RV_1,031.05a त्वम् अग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः । RV_1,031.05c य आहुतिम् परि वेदा वषट्कृतिम् एकायुर् अग्रे विश आविवाससि ॥ RV_1,031.06a त्वम् अग्ने वृजिनवर्तनिं नरं सक्मन् पिपर्षि विदथे विचर्षणे । RV_1,031.06c यः शूरसाता परितक्म्ये धने दभ्रेभिश् चित् समृता हंसि भूयसः ॥ RV_1,031.07a त्वं तम् अग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवे-दिवे । RV_1,031.07c यस् तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥ RV_1,031.08a त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः । RV_1,031.08c ऋध्याम कर्मापसा नवेन देवैर् द्यावापृथिवी प्रावतं नः ॥ RV_1,031.09a त्वं नो अग्ने पित्रोर् उपस्थ आ देवो देवेष्व् अनवद्य जागृविः । RV_1,031.09c तनूकृद् बोधि प्रमतिश् च कारवे त्वं कल्याण वसु विश्वम् ओपिषे ॥ RV_1,031.10a त्वम् अग्ने प्रमतिस् त्वम् पितासि नस् त्वं वयस्कृत् तव जामयो वयम् । RV_1,031.10c सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपाम् अदाभ्य ॥ RV_1,031.11a त्वाम् अग्ने प्रथमम् आयुम् आयवे देवा अकृण्वन् नहुषस्य विश्पतिम् । RV_1,031.11c इळाम् अकृण्वन् मनुषस्य शासनीम् पितुर् यत् पुत्रो ममकस्य जायते ॥ RV_1,031.12a त्वं नो अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य । RV_1,031.12c त्राता तोकस्य तनये गवाम् अस्य् अनिमेषं रक्षमाणस् तव व्रते ॥ RV_1,031.13a त्वम् अग्ने यज्यवे पायुर् अन्तरो ऽनिषङ्गाय चतुरक्ष इध्यसे । RV_1,031.13c यो रातहव्यो ऽवृकाय धायसे कीरेश् चिन् मन्त्रम् मनसा वनोषि तम् ॥ RV_1,031.14a त्वम् अग्न उरुशंसाय वाघते स्पार्हं यद् रेक्णः परमं वनोषि तत् । RV_1,031.14c आध्रस्य चित् प्रमतिर् उच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥ RV_1,031.15a त्वम् अग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतम् परि पासि विश्वतः । RV_1,031.15c स्वादुक्षद्मा यो वसतौ स्योनकृज् जीवयाजं यजते सोपमा दिवः ॥ RV_1,031.16a इमाम् अग्ने शरणिम् मीमृषो न इमम् अध्वानं यम् अगाम दूरात् । RV_1,031.16c आपिः पिता प्रमतिः सोम्यानाम् भृमिर् अस्य् ऋषिकृन् मर्त्यानाम् ॥ RV_1,031.17a मनुष्वद् अग्ने अङ्गिरस्वद् अङ्गिरो ययातिवत् सदने पूर्ववच् छुचे । RV_1,031.17c अच्छ याह्य् आ वहा दैव्यं जनम् आ सादय बर्हिषि यक्षि च प्रियम् ॥ RV_1,031.18a एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत् ते चकृमा विदा वा । RV_1,031.18c उत प्र णेष्य् अभि वस्यो अस्मान् सं नः सृज सुमत्या वाजवत्या ॥ RV_1,032.01a इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री । RV_1,032.01c अहन्न् अहिम् अन्व् अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ॥ RV_1,032.02a अहन्न् अहिम् पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । RV_1,032.02c वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अव जग्मुर् आपः ॥ RV_1,032.03a वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्व् अपिबत् सुतस्य । RV_1,032.03c आ सायकम् मघवादत्त वज्रम् अहन्न् एनम् प्रथमजाम् अहीनाम् ॥ RV_1,032.04a यद् इन्द्राहन् प्रथमजाम् अहीनाम् आन् मायिनाम् अमिनाः प्रोत मायाः । RV_1,032.04c आत् सूर्यं जनयन् द्याम् उषासं तादीत्ना शत्रुं न किला विवित्से ॥ RV_1,032.05a अहन् वृत्रं वृत्रतरं व्यंसम् इन्द्रो वज्रेण महता वधेन । RV_1,032.05c स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः ॥ RV_1,032.06a अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधम् ऋजीषम् । RV_1,032.06c नातारीद् अस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥ RV_1,032.07a अपाद् अहस्तो अपृतन्यद् इन्द्रम् आस्य वज्रम् अधि सानौ जघान । RV_1,032.07c वृष्णो वध्रिः प्रतिमानम् बुभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः ॥ RV_1,032.08a नदं न भिन्नम् अमुया शयानम् मनो रुहाणा अति यन्त्य् आपः । RV_1,032.08c याश् चिद् वृत्रो महिना पर्यतिष्ठत् तासाम् अहिः पत्सुतःशीर् बभूव ॥ RV_1,032.09a नीचावया अभवद् वृत्रपुत्रेन्द्रो अस्या अव वधर् जभार । RV_1,032.09c उत्तरा सूर् अधरः पुत्र आसीद् दानुः शये सहवत्सा न धेनुः ॥ RV_1,032.10a अतिष्ठन्तीनाम् अनिवेशनानां काष्ठानाम् मध्ये निहितं शरीरम् । RV_1,032.10c वृत्रस्य निण्यं वि चरन्त्य् आपो दीर्घं तम आशयद् इन्द्रशत्रुः ॥ RV_1,032.11a दासपत्नीर् अहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः । RV_1,032.11c अपाम् बिलम् अपिहितं यद् आसीद् वृत्रं जघन्वां अप तद् ववार ॥ RV_1,032.12a अश्व्यो वारो अभवस् तद् इन्द्र सृके यत् त्वा प्रत्यहन् देव एकः । RV_1,032.12c अजयो गा अजयः शूर सोमम् अवासृजः सर्तवे सप्त सिन्धून् ॥ RV_1,032.13a नास्मै विद्युन् न तन्यतुः सिषेध न याम् मिहम् अकिरद् ध्रादुनिं च । RV_1,032.13c इन्द्रश् च यद् युयुधाते अहिश् चोतापरीभ्यो मघवा वि जिग्ये ॥ RV_1,032.14a अहेर् यातारं कम् अपश्य इन्द्र हृदि यत् ते जघ्नुषो भीर् अगच्छत् । RV_1,032.14c नव च यन् नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥ RV_1,032.15a इन्द्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । RV_1,032.15c सेद् उ राजा क्षयति चर्षणीनाम् अरान् न नेमिः परि ता बभूव ॥ RV_1,033.01a एतायामोप गव्यन्त इन्द्रम् अस्माकं सु प्रमतिं वावृधाति । RV_1,033.01c अनामृणः कुविद् आद् अस्य रायो गवां केतम् परम् आवर्जते नः ॥ RV_1,033.02a उपेद् अहं धनदाम् अप्रतीतं जुष्टां न श्येनो वसतिम् पतामि । RV_1,033.02c इन्द्रं नमस्यन्न् उपमेभिर् अर्कैर् य स्तोतृभ्यो हव्यो अस्ति यामन् ॥ RV_1,033.03a नि सर्वसेन इषुधींर् असक्त सम् अर्यो गा अजति यस्य वष्टि । RV_1,033.03c चोष्कूयमाण इन्द्र भूरि वामम् मा पणिर् भूर् अस्मद् अधि प्रवृद्ध ॥ RV_1,033.04a वधीर् हि दस्युं धनिनं घनेनं एकश् चरन्न् उपशाकेभिर् इन्द्र । RV_1,033.04c धनोर् अधि विषुणक् ते व्य् आयन्न् अयज्वानः सनकाः प्रेतिम् ईयुः ॥ RV_1,033.05a परा चिच् छीर्षा ववृजुस् त इन्द्रायज्वानो यज्वभि स्पर्धमानाः । RV_1,033.05c प्र यद् दिवो हरिव स्थातर् उग्र निर् अव्रतां अधमो रोदस्योः ॥ RV_1,033.06a अयुयुत्सन्न् अनवद्यस्य सेनाम् अयातयन्त क्षितयो नवग्वाः । RV_1,033.06c वृषायुधो न वध्रयो निरष्टाः प्रवद्भिर् इन्द्राच् चितयन्त आयन् ॥ RV_1,033.07a त्वम् एतान् रुदतो जक्षतश् चायोधयो रजस इन्द्र पारे । RV_1,033.07c अवादहो दिव आ दस्युम् उच्चा प्र सुन्वत स्तुवतः शंसम् आवः ॥ RV_1,033.08a चक्राणासः परीणहम् पृथिव्या हिरण्येन मणिना शुम्भमानाः । RV_1,033.08c न हिन्वानासस् तितिरुस् त इन्द्रम् परि स्पशो अदधात् सूर्येण ॥ RV_1,033.09a परि यद् इन्द्र रोदसी उभे अबुभोजीर् महिना विश्वतः सीम् । RV_1,033.09c अमन्यमानां अभि मन्यमानैर् निर् ब्रह्मभिर् अधमो दस्युम् इन्द्र ॥ RV_1,033.10a न ये दिवः पृथिव्या अन्तम् आपुर् न मायाभिर् धनदाम् पर्यभूवन् । RV_1,033.10c युजं वज्रं वृषभश् चक्र इन्द्रो निर् ज्योतिषा तमसो गा अदुक्षत् ॥ RV_1,033.11a अनु स्वधाम् अक्षरन्न् आपो अस्यावर्धत मध्य आ नाव्यानाम् । RV_1,033.11c सध्रीचीनेन मनसा तम् इन्द्र ओजिष्ठेन हन्मनाहन्न् अभि द्यून् ॥ RV_1,033.12a न्य् आविध्यद् इलीबिशस्य दृळ्हा वि शृङ्गिणम् अभिनच् छुष्णम् इन्द्रः । RV_1,033.12c यावत् तरो मघवन् यावद् ओजो वज्रेण शत्रुम् अवधीः पृतन्युम् ॥ RV_1,033.13a अभि सिध्मो अजिगाद् अस्य शत्रून् वि तिग्मेन वृषभेणा पुरो ऽभेत् । RV_1,033.13c सं वज्रेणासृजद् वृत्रम् इन्द्रः प्र स्वाम् मतिम् अतिरच् छाशदानः ॥ RV_1,033.14a आवः कुत्सम् इन्द्र यस्मिञ् चाकन् प्रावो युध्यन्तं वृषभं दशद्युम् । RV_1,033.14c शफच्युतो रेणुर् नक्षत द्याम् उच् छ्वैत्रेयो नृषाह्याय तस्थौ ॥ RV_1,033.15a आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ् छ्वित्र्यं गाम् । RV_1,033.15c ज्योक् चिद् अत्र तस्थिवांसो अक्रञ् छत्रूयताम् अधरा वेदनाकः ॥ RV_1,034.01a त्रिश् चिन् नो अद्या भवतं नवेदसा विभुर् वां याम उत रातिर् अश्विना । RV_1,034.01c युवोर् हि यन्त्रं हिम्येव वाससो ऽभ्यायंसेन्या भवतम् मनीषिभिः ॥ RV_1,034.02a त्रयः पवयो मधुवाहने रथे सोमस्य वेनाम् अनु विश्व इद् विदुः । RV_1,034.02c त्रय स्कम्भास स्कभितास आरभे त्रिर् नक्तं याथस् त्रिर् v अश्विना दिवा ॥ RV_1,034.03a समाने अहन् त्रिर् अवद्यगोहना त्रिर् अद्य यज्ञम् मधुना मिमिक्षतम् । RV_1,034.03c त्रिर् वाजवतीर् इषो अश्विना युवं दोषा अस्मभ्यम् उषसश् च पिन्वतम् ॥ RV_1,034.04a त्रिर् वर्तिर् यातं त्रिर् अनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् । RV_1,034.04c त्रिर् नान्द्यं वहतम् अश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥ RV_1,034.05a त्रिर् नो रयिं वहतम् अश्विना युवं त्रिर् देवताता त्रिर् उतावतं धियः । RV_1,034.05c त्रिः सौभगत्वं त्रिर् उत श्रवांसि नस् त्रिष्ठं वां सूरे दुहिता रुहद् रथम् ॥ RV_1,034.06a त्रिर् नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिर् उ दत्तम् अद्भ्यः । RV_1,034.06c ओमानं शंयोर् ममकाय सूनवे त्रिधातु शर्म वहतं शुभस् पती ॥ RV_1,034.07a त्रिर् नो अश्विना यजता दिवे-दिवे परि त्रिधातु पृथिवीम् अशायतम् । RV_1,034.07c तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥ RV_1,034.08a त्रिर् अश्विना सिन्धुभिः सप्तमातृभिस् त्रय आहावास् त्रेधा हविष् कृतम् । RV_1,034.08c तिस्रः पृथिवीर् उपरि प्रवा दिवो नाकं रक्षेथे द्युभिर् अक्तुभिर् हितम् ॥ RV_1,034.09a क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः । RV_1,034.09c कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥ RV_1,034.10a आ नासत्या गच्छतं हूयते हविर् मध्वः पिबतम् मधुपेभिर् आसभिः । RV_1,034.10c युवोर् हि पूर्वं सवितोषसो रथम् ऋताय चित्रं घृतवन्तम् इष्यति ॥ RV_1,034.11a आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातम् मधुपेयम् अश्विना । RV_1,034.11c प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ RV_1,034.12a आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् । RV_1,034.12c शृण्वन्ता वाम् अवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥ RV_1,035.01a ह्वयाम्य् अग्निम् प्रथमं स्वस्तये ह्वयामि मित्रावरुणाव् इहावसे । RV_1,035.01c ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारम् ऊतये ॥ RV_1,035.02a आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च । RV_1,035.02c हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ RV_1,035.03a याति देवः प्रवता यात्य् उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् । RV_1,035.03c आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः ॥ RV_1,035.04a अभीवृतं कृशनैर् विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् । RV_1,035.04c आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥ RV_1,035.05a वि जन्ठछ्यावाः शितिपादो अख्यन् रथं हिरण्यप्रौगं वहन्तः । RV_1,035.05c शश्वद् विशः सवितुर् दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥ RV_1,035.06a तिस्रो द्यावः सवितुर् द्वा उपस्थां एका यमस्य भुवने विराषाट् । RV_1,035.06c आणिं न रथ्यम् अमृताधि तस्थुर् इह ब्रवीतु य उ तच् चिकेतत् ॥ RV_1,035.07a वि सुपर्णो अन्तरिक्षाण्य् अख्यद् गभीरवेपा असुरः सुनीथः । RV_1,035.07c क्वेदानीं सूर्यः कश् चिकेत कतमां द्यां रश्मिर् अस्या ततान ॥ RV_1,035.08a अष्टौ व्य् अख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् । RV_1,035.08c हिरण्याक्षः सविता देव आगाद् दधद् रत्ना दाशुषे वार्याणि ॥ RV_1,035.09a हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी अन्तर् ईयते । RV_1,035.09c अपामीवाम् बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ॥ RV_1,035.10a हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववां यात्व् अर्वाङ् । RV_1,035.10c अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं गृणानः ॥ RV_1,035.11a ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता अन्तरिक्षे । RV_1,035.11c तेभिर् नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥ RV_1,036.01a प्र वो यह्वम् पुरूणां विशां देवयतीनाम् । RV_1,036.01c अग्निं सूक्तेभिर् वचोभिर् ईमहे यं सीम् इद् अन्य ईळते ॥ RV_1,036.02a जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते । RV_1,036.02c स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥ RV_1,036.03a प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् । RV_1,036.03c महस् ते सतो वि चरन्त्य् अर्चयो दिवि स्पृशन्ति भानवः ॥ RV_1,036.04a देवासस् त्वा वरुणो मित्रो अर्यमा सं दूतम् प्रत्नम् इन्धते । RV_1,036.04c विश्वं सो अग्ने जयति त्वया धनं यस् ते ददाश मर्त्यः ॥ RV_1,036.05a मन्द्रो होता गृहपतिर् अग्ने दूतो विशाम् असि । RV_1,036.05c त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत ॥ RV_1,036.06a त्वे इद् अग्ने सुभगे यविष्ठ्य विश्वम् आ हूयते हविः । RV_1,036.06c स त्वं नो अद्य सुमना उतापरं यक्षि देवान् सुवीर्या ॥ RV_1,036.07a तं घेम् इत्था नमस्विन उप स्वराजम् आसते । RV_1,036.07c होत्राभिर् अग्निम् मनुषः सम् इन्धते तितिर्वांसो अति स्रिधः ॥ RV_1,036.08a घ्नन्तो वृत्रम् अतरन् रोदसी अप उरु क्षयाय चक्रिरे । RV_1,036.08c भुवत् कण्वे वृषा द्युम्न्य् आहुतः क्रन्दद् अश्वो गविष्टिषु ॥ RV_1,036.09a सं सीदस्व महां असि शोचस्व देववीतमः । RV_1,036.09c वि धूमम् अग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतम् ॥ RV_1,036.10a यं त्वा देवासो मनवे दधुर् इह यजिष्ठं हव्यवाहन । RV_1,036.10c यं कण्वो मेध्यातिथिर् धनस्पृतं यं वृषा यम् उपस्तुतः ॥ RV_1,036.11a यम् अग्निम् मेध्यातिथिः कण्व ईध ऋताद् अधि । RV_1,036.11c तस्य प्रेषो दीदियुस् तम् इमा ऋचस् तम् अग्निं वर्धयामसि ॥ RV_1,036.12a रायस् पूर्धि स्वधावो ऽस्ति हि ते ऽग्ने देवेष्व् आप्यम् । RV_1,036.12c त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महां असि ॥ RV_1,036.13a ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । RV_1,036.13c ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥ RV_1,036.14a ऊर्ध्वो नः पाह्य् अंहसो नि केतुना विश्वं सम् अत्रिणं दह । RV_1,036.14c कृधी न ऊर्ध्व्ठचरथाय जीवसे विदा देवेषु नो दुवः ॥ RV_1,036.15a पाहि नो अग्ने रक्षसः पाहि धूर्तेर् अराव्णः । RV_1,036.15c पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥ RV_1,036.16a घनेव विष्वग् वि जह्य् अराव्णस् तपुर्जम्भ यो अस्मध्रुक् । RV_1,036.16c यो मर्त्यः शिशीते अत्य् अक्तुभिर् मा नः स रिपुर् ईशत ॥ RV_1,036.17a अग्निर् वव्ने सुवीर्यम् अग्निः कण्वाय सौभगम् । RV_1,036.17c अग्निः प्रावन् मित्रोत मेध्यातिथिम् अग्निः साता उपस्तुतम् ॥ RV_1,036.18a अग्निना तुर्वशं यदुम् परावत उग्रादेवं हवामहे । RV_1,036.18c अग्निर् नयन् नववास्त्वम् बृहद्रथं तुर्वीतिं दस्यवे सहः ॥ RV_1,036.19a नि त्वाम् अग्ने मनुर् दधे ज्योतिर् जनाय शश्वते । RV_1,036.19c दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥ RV_1,036.20a त्वेषासो अग्नेर् अमवन्तो अर्चयो भीमासो न प्रतीतये । RV_1,036.20c रक्षस्विनः सदम् इद् यातुमावतो विश्वं सम् अत्रिणं दह ॥ RV_1,037.01a क्रीळं वः शर्धो मारुतम् अनर्वाणं रथेशुभम् । RV_1,037.01c कण्वा अभि प्र गायत ॥ RV_1,037.02a ये पृषतीभिर् ऋष्टिभिः साकं वाशीभिर् अञ्जिभिः । RV_1,037.02c अजायन्त स्वभानवः ॥ RV_1,037.03a इहेव शृण्व एषां कशा हस्तेषु यद् वदान् । RV_1,037.03c नि यामञ् चित्रम् ऋञ्जते ॥ RV_1,037.04a प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे । RV_1,037.04c देवत्तम् ब्रह्म गायत ॥ RV_1,037.05a प्र शंसा गोष्व् अघ्न्यं क्रीळं यच् छर्धो मारुतम् । RV_1,037.05c जम्भे रसस्य वावृधे ॥ RV_1,037.06a को वो वर्षिष्ठ आ नरो दिवश् च ग्मश् च धूतयः । RV_1,037.06c यत् सीम् अन्तं न धूनुथ ॥ RV_1,037.07a नि वो यामाय मानुषो दध्र उग्राय मन्यवे । RV_1,037.07c जिहीत पर्वतो गिरिः ॥ RV_1,037.08a येषाम् अज्मेषु पृथिवी जुजुर्वां इव विश्पतिः । RV_1,037.08c भिया यामेषु रेजते ॥ RV_1,037.09a स्थिरं हि जानम् एषां वयो मातुर् निरेतवे । RV_1,037.09c यत् सीम् अनु द्विता शवः ॥ RV_1,037.10a उद् उ त्ये सूनवो गिरः काष्ठा अज्मेष्व् अत्नत । RV_1,037.10c वाश्रा अभिज्ञु यातवे ॥ RV_1,037.11a त्यं चिद् घा दीर्घम् पृथुम् मिहो नपातम् अमृध्रम् । RV_1,037.11c प्र च्यावयन्ति यामभिः ॥ RV_1,037.12a मरुतो यद् ध वो बलं जनां अचुच्यवीतन । RV_1,037.12c गिरींर् अचुच्यवीतन ॥ RV_1,037.13a यद् ध यान्ति मरुतः सं ह ब्रुवते ऽध्वन्न् आ । RV_1,037.13c शृणोति कश् चिद् एषाम् ॥ RV_1,037.14a प्र यात शीभम् आशुभिः सन्ति कण्वेषु वो दुवः । RV_1,037.14c तत्रो षु मादयाध्वै ॥ RV_1,037.15a अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयम् एषाम् । RV_1,037.15c विश्वं चिद् आयुर् जीवसे ॥ RV_1,038.01a कद् ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः । RV_1,038.01c दधिध्वे वृक्तबर्हिषः ॥ RV_1,038.02a क्व नूनं कद् वो अर्थं गन्ता दिवो न पृथिव्याः । RV_1,038.02c क्व वो गावो न रण्यन्ति ॥ RV_1,038.03a क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता । RV_1,038.03c क्वो विश्वानि सौभगा ॥ RV_1,038.04a यद् यूयम् पृश्निमातरो मर्तासः स्यातन । RV_1,038.04c स्तोता वो अमृतः स्यात् ॥ RV_1,038.05a मा वो मृगो न यवसे जरिता भूद् अजोष्यः । RV_1,038.05c पथा यमस्य गाद् उप ॥ RV_1,038.06a मो षु णः परा-परा निरृतिर् दुर्हणा वधीत् । RV_1,038.06c पदीष्ट तृष्णया सह ॥ RV_1,038.07a सत्यं त्वेषा अमवन्तो धन्वञ् चिद् आ रुद्रियासः । RV_1,038.07c मिहं कृण्वन्त्य् अवाताम् ॥ RV_1,038.08a वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति । RV_1,038.08c यद् एषां वृष्टिर् असर्जि ॥ RV_1,038.09a दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन । RV_1,038.09c यत् पृथिवीं व्युन्दन्ति ॥ RV_1,038.10a अध स्वनान् मरुतां विश्वम् आ सद्म पार्थिवम् । RV_1,038.10c अरेजन्त प्र मानुषाः ॥ RV_1,038.11a मरुतो वीळुपाणिभिश् चित्रा रोधस्वतीर् अनु । RV_1,038.11c यातेम् अखिद्रयामभिः ॥ RV_1,038.12a स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् । RV_1,038.12c सुसंस्कृता अभीशवः ॥ RV_1,038.13a अच्छा वदा तना गिरा जरायै ब्रह्मणस् पतिम् । RV_1,038.13c अग्निम् मित्रं न दर्शतम् ॥ RV_1,038.14a मिमीहि श्लोकम् आस्ये पर्जन्य इव ततनः । RV_1,038.14c गाय गायत्रम् उक्थ्यम् ॥ RV_1,038.15a वन्दस्व मारुतं गणं त्वेषम् पनस्युम् अर्किणम् । RV_1,038.15c अस्मे वृद्धा असन्न् इह ॥ RV_1,039.01a प्र यद् इत्था परावतः शोचिर् न मानम् अस्यथ । RV_1,039.01c कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥ RV_1,039.02a स्थिरा वः सन्त्व् आयुधा पराणुदे वीळू उत प्रतिष्कभे । RV_1,039.02c युष्माकम् अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥ RV_1,039.03a परा ह यत् स्थिरं हथ नरो वर्तयथा गुरु । RV_1,039.03c वि याथन वनिनः पृथिव्या व्य् आशाः पर्वतानाम् ॥ RV_1,039.04a नहि वः शत्रुर् विविदे अधि द्यवि न भूम्यां रिशादसः । RV_1,039.04c युष्माकम् अस्तु तविषी तना युजा रुद्रासो नू चिद् आधृषे ॥ RV_1,039.05a प्र वेपयन्ति पर्वतान् वि विञ्चन्ति वनस्पतीन् । RV_1,039.05c प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥ RV_1,039.06a उपो रथेषु पृषतीर् अयुग्ध्वम् प्रष्टिर् वहति रोहितः । RV_1,039.06c आ वो यामाय पृथिवी चिद् अश्रोद् अबीभयन्त मानुषाः ॥ RV_1,039.07a आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे । RV_1,039.07c गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥ RV_1,039.08a युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते । RV_1,039.08c वि तं युयोत शवसा व्य् ओजसा वि युष्माकाभिर् ऊतिभिः ॥ RV_1,039.09a असामि हि प्रयज्यवः कण्वं दद प्रचेतसः । RV_1,039.09c असामिभिर् मरुत आ न ऊतिभिर् गन्ता वृष्टिं न विद्युतः ॥ RV_1,039.10a असाम्य् ओजो बिभृथा सुदानवो ऽसामि धूतयः शवः । RV_1,039.10c ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥ RV_1,040.01a उत् तिष्ठ ब्रह्मणस् पते देवयन्तस् त्वेमहे । RV_1,040.01c उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर् भवा सचा ॥ RV_1,040.02a त्वाम् इद् धि सहसस् पुत्र मर्त्य उपब्रूते धने हिते । RV_1,040.02c सुवीर्यम् मरुत आ स्वश्व्यं दधीत यो व आचके ॥ RV_1,040.03a प्रइतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता । RV_1,040.03c अच्छा वीरं नर्यम् पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥ RV_1,040.04a यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः । RV_1,040.04c तस्मा इळां सुवीराम् आ यजामहे सुप्रतूर्तिम् अनेहसम् ॥ RV_1,040.05a प्र नूनम् ब्रह्मणस् पतिर् मन्त्रं वदत्य् उक्थ्यम् । RV_1,040.05c यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥ RV_1,040.06a तम् इद् वोचेमा विदथेषु शम्भुवम् मन्त्रं देवा अनेहसम् । RV_1,040.06c इमां च वाचम् प्रतिहर्यथा नरो विश्वेद् वामा वो अश्नवत् ॥ RV_1,040.07a को देवयन्तम् अश्नवज् जनं को वृक्तबर्हिषम् । RV_1,040.07c प्र-प्र दाश्वान् पस्त्याभिर् अस्थितान्तर्वावत् क्षयं दधे ॥ RV_1,040.08a उप क्षत्रम् पृञ्चीत हन्ति राजभिर् भये चित् सुक्षितिं दधे । RV_1,040.08c नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥ RV_1,041.01a यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । RV_1,041.01c नू चित् स दभ्यते जनः ॥ RV_1,041.02a यम् बाहुतेव पिप्रति पान्ति मर्त्यं रिषः । RV_1,041.02c अरिष्टः सर्व एधते ॥ RV_1,041.03a वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् । RV_1,041.03c नयन्ति दुरिता तिरः ॥ RV_1,041.04a सुगः पन्था अनृक्षर आदित्यास ऋतं यते । RV_1,041.04c नात्रावखादो अस्ति वः ॥ RV_1,041.05a यं यज्ञं नयथा नर आदित्या ऋजुना पथा । RV_1,041.05c प्र वः स धीतये नशत् ॥ RV_1,041.06a स रत्नम् मर्त्यो वसु विश्वं तोकम् उत त्मना । RV_1,041.06c अच्छा गच्छत्य् अस्तृतः ॥ RV_1,041.07a कथा राधाम सखाय स्तोमम् मित्रस्यार्यम्णः । RV_1,041.07c महि प्सरो वरुणस्य ॥ RV_1,041.08a मा वो घ्नन्तम् मा शपन्तम् प्रति वोचे देवयन्तम् । RV_1,041.08c सुम्नैर् इद् व आ विवासे ॥ RV_1,041.09a चतुरश् चिद् ददमानाद् बिभीयाद् आ निधातोः । RV_1,041.09c न दुरुक्ताय स्पृहयेत् ॥ RV_1,042.01a सम् पूषन्न् अध्वनस् तिर व्य् अंहो विमुचो नपात् । RV_1,042.01c सक्ष्वा देव प्र णस् पुरः ॥ RV_1,042.02a यो नः पूषन्न् अघो वृको दुःशेव आदिदेशति । RV_1,042.02c अप स्म तम् पथो जहि ॥ RV_1,042.03a अप त्यम् परिपन्थिनम् मुषीवाणं हुरश्चितम् । RV_1,042.03c दूरम् अधि स्रुतेर् अज ॥ RV_1,042.04a त्वं तस्य द्वयाविनो ऽघशंसस्य कस्य चित् । RV_1,042.04c पदाभि तिष्ठ तपुषिम् ॥ RV_1,042.05a आ तत् ते दस्र मन्तुमः पूषन्न् अवो वृणीमहे । RV_1,042.05c येन पितॄन् अचोदयः ॥ RV_1,042.06a अधा नो विश्वसौभग हिरण्यवाशीमत्तम । RV_1,042.06c धनानि सुषणा कृधि ॥ RV_1,042.07a अति नः सश्चतो नय सुगा नः सुपथा कृणु । RV_1,042.07c पूषन्न् इह क्रतुं विदः ॥ RV_1,042.08a अभि सूयवसं नय न नवज्वारो अध्वने । RV_1,042.08c पूषन्न् इह क्रतुं विदः ॥ RV_1,042.09a शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्य् उदरम् । RV_1,042.09c पूषन्न् इह क्रतुं विदः ॥ RV_1,042.10a न पूषणम् मेथामसि सूक्तैर् अभि गृणीमसि । RV_1,042.10c वसूनि दस्मम् ईमहे ॥ RV_1,043.01a कद् रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे । RV_1,043.01c वोचेम शन्तमं हृदे ॥ RV_1,043.02a यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे । RV_1,043.02c यथा तोकाय रुद्रियम् ॥ RV_1,043.03a यथा नो मित्रो वरुणो यथा रुद्रश् चिकेतति । RV_1,043.03c यथा विश्वे सजोषसः ॥ RV_1,043.04a गाथपतिम् मेधपतिं रुद्रं जलाषभेषजम् । RV_1,043.04c तच् छंयोः सुम्नम् ईमहे ॥ RV_1,043.05a यः शुक्र इव सूर्यो हिरण्यम् इव रोचते । RV_1,043.05c श्रेष्ठो देवानां वसुः ॥ RV_1,043.06a शं नः करत्य् अर्वते सुगम् मेषाय मेष्ये । RV_1,043.06c नृभ्यो नारिभ्यो गवे ॥ RV_1,043.07a अस्मे सोम श्रियम् अधि नि धेहि शतस्य नृणाम् । RV_1,043.07c महि श्रवस् तुविनृम्णम् ॥ RV_1,043.08a मा नः सोमपरिबाधो मारातयो जुहुरन्त । RV_1,043.08c आ न इन्दो वाजे भज ॥ RV_1,043.09a यास् ते प्रजा अमृतस्य परस्मिन् धामन्न् ऋतस्य । RV_1,043.09c मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥ RV_1,044.01a अग्ने विवस्वद् उषसश् चित्रं राधो अमर्त्य । RV_1,044.01c आ दाशुषे जातवेदो वहा त्वम् अद्या देवां उषर्बुधः ॥ RV_1,044.02a जुष्टो हि दूतो असि हव्यवाहनो ऽग्ने रथीर् अध्वराणाम् । RV_1,044.02c सजूर् अश्विभ्याम् उषसा सुवीर्यम् अस्मे धेहि श्रवो बृहत् ॥ RV_1,044.03a अद्या दूतं वृणीमहे वसुम् अग्निम् पुरुप्रियम् । RV_1,044.03c धूमकेतुम् भाऋजीकं व्युष्टिषु यज्ञानाम् अध्वरश्रियम् ॥ RV_1,044.04a श्रेष्ठं यविष्ठम् अतिथिं स्वाहुतं जुष्टं जनाय दाशुषे । RV_1,044.04c देवां अच्छा यातवे जातवेदसम् अग्निम् ईळे व्युष्टिषु ॥ RV_1,044.05a स्तविष्यामि त्वाम् अहं विश्वस्यामृत भोजन । RV_1,044.05c अग्ने त्रातारम् अमृतम् मियेध्य यजिष्ठं हव्यवाहन ॥ RV_1,044.06a सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः । RV_1,044.06c प्रस्कण्वस्य प्रतिरन्न् आयुर् जीवसे नमस्या दैव्यं जनम् ॥ RV_1,044.07a होतारं विश्ववेदसं सं हि त्वा विश इन्धते । RV_1,044.07c स आ वह पुरुहूत प्रचेतसो ऽग्ने देवां इह द्रवत् ॥ RV_1,044.08a सवितारम् उषसम् अश्विना भगम् अग्निं व्युष्टिषु क्षपः । RV_1,044.08c कण्वासस् त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥ RV_1,044.09a पतिर् ह्य् अध्वराणाम् अग्ने दूतो विशाम् असि । RV_1,044.09c उषर्बुध आ वह सोमपीतये देवां अद्य स्वर्दृशः ॥ RV_1,044.10a अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः । RV_1,044.10c असि ग्रामेष्व् अविता पुरोहितो ऽसि यज्ञेषु मानुषः ॥ RV_1,044.11a नि त्वा यज्ञस्य साधनम् अग्ने होतारम् ऋत्विजम् । RV_1,044.11c मनुष्वद् देव धीमहि प्रचेतसं जीरं दूतम् अमर्त्यम् ॥ RV_1,044.12a यद् देवानाम् मित्रमहः पुरोहितो ऽन्तरो यासि दूत्यम् । RV_1,044.12c सिन्धोर् इव प्रस्वनितास ऊर्मयो ऽग्नेर् भ्राजन्ते अर्चयः ॥ RV_1,044.13a श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः । RV_1,044.13c आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥ RV_1,044.14a शृण्वन्तु स्तोमम् मरुतः सुदानवो ऽग्निजिह्वा ऋतावृधः । RV_1,044.14c पिबतु सोमं वरुणो धृतव्रतो ऽश्विभ्याम् उषसा सजूः ॥ RV_1,045.01a त्वम् अग्ने वसूंर् इह रुद्रां आदित्यां उत । RV_1,045.01c यजा स्वध्वरं जनम् मनुजातं घृतप्रुषम् ॥ RV_1,045.02a श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः । RV_1,045.02c तान् रोहिदश्व गिर्वणस् त्रयस्त्रिंशतम् आ वह ॥ RV_1,045.03a प्रियमेधवद् अत्रिवज् जातवेदो विरूपवत् । RV_1,045.03c अङ्गिरस्वन् महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥ RV_1,045.04a महिकेरव ऊतये प्रियमेधा अहूषत । RV_1,045.04c राजन्तम् अध्वराणाम् अग्निं शुक्रेण शोचिषा ॥ RV_1,045.05a घृताहवन सन्त्येमा उ षु श्रुधी गिरः । RV_1,045.05c याभिः कण्वस्य सूनवो हवन्ते ऽवसे त्वा ॥ RV_1,045.06a त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । RV_1,045.06c शोचिष्केशम् पुरुप्रियाग्ने हव्याय वोळ्हवे ॥ RV_1,045.07a नि त्वा होतारम् ऋत्विजं दधिरे वसुवित्तमम् । RV_1,045.07c श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥ RV_1,045.08a आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः । RV_1,045.08c बृहद् भा बिभ्रतो हविर् अग्ने मर्ताय दाशुषे ॥ RV_1,045.09a प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य । RV_1,045.09c इहाद्य दैव्यं जनम् बर्हिर् आ सादया वसो ॥ RV_1,045.10a अर्वाञ्चं दैव्यं जनम् अग्ने यक्ष्व सहूतिभिः । RV_1,045.10c अयं सोमः सुदानवस् तम् पात तिरोअह्न्यम् ॥ RV_1,046.01a एषो उषा अपूर्व्या व्य् उच्छति प्रिया दिवः । RV_1,046.01c स्तुषे वाम् अश्विना बृहत् ॥ RV_1,046.02a या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । RV_1,046.02c धिया देवा वसुविदा ॥ RV_1,046.03a वच्यन्ते वां ककुहासो जूर्णायाम् अधि विष्टपि । RV_1,046.03c यद् वां रथो विभिष् पतात् ॥ RV_1,046.04a हविषा जारो अपाम् पिपर्ति पपुरिर् नरा । RV_1,046.04c पिता कुटस्य चर्षणिः ॥ RV_1,046.05a आदारो वाम् मतीनां नासत्या मतवचसा । RV_1,046.05c पातं सोमस्य धृष्णुया ॥ RV_1,046.06a या नः पीपरद् अश्विना ज्योतिष्मती तमस् तिरः । RV_1,046.06c ताम् अस्मे रासाथाम् इषम् ॥ RV_1,046.07a आ नो नावा मतीनां यातम् पाराय गन्तवे । RV_1,046.07c युञ्जाथाम् अश्विना रथम् ॥ RV_1,046.08a अरित्रं वां दिवस् पृथु तीर्थे सिन्धूनां रथः । RV_1,046.08c धिया युयुज्र इन्दवः ॥ RV_1,046.09a दिवस् कण्वास इन्दवो वसु सिन्धूनाम् पदे । RV_1,046.09c स्वं वव्रिं कुह धित्सथः ॥ RV_1,046.10a अभूद् उ भा उ अंशवे हिरण्यम् प्रति सूर्यः । RV_1,046.10c व्य् अख्यज् जिह्वयासितः ॥ RV_1,046.11a अभूद् उ पारम् एतवे पन्था ऋतस्य साधुया । RV_1,046.11c अदर्शि वि स्रुतिर् दिवः ॥ RV_1,046.12a तत्-तद् इद् अश्विनोर् अवो जरिता प्रति भूषति । RV_1,046.12c मदे सोमस्य पिप्रतोः ॥ RV_1,046.13a वावसाना विवस्वति सोमस्य पीत्या गिरा । RV_1,046.13c मनुष्वच् छम्भू आ गतम् ॥ RV_1,046.14a युवोर् उषा अनु श्रियम् परिज्मनोर् उपाचरत् । RV_1,046.14c ऋता वनथो अक्तुभिः ॥ RV_1,046.15a उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् । RV_1,046.15c अविद्रियाभिर् ऊतिभिः ॥ RV_1,047.01a अयं वाम् मधुमत्तमः सुतः सोम ऋतावृधा । RV_1,047.01c तम् अश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥ RV_1,047.02a त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातम् अश्विना । RV_1,047.02c कण्वासो वाम् ब्रह्म कृण्वन्त्य् अध्वरे तेषां सु शृणुतं हवम् ॥ RV_1,047.03a अश्विना मधुमत्तमम् पातं सोमम् ऋतावृधा । RV_1,047.03c अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसम् उप गच्छतम् ॥ RV_1,047.04a त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञम् मिमिक्षतम् । RV_1,047.04c कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥ RV_1,047.05a याभिः कण्वम् अभिष्टिभिः प्रावतं युवम् अश्विना । RV_1,047.05c ताभिः ष्व् अस्मां अवतं शुभस् पती पातं सोमम् ऋतावृधा ॥ RV_1,047.06a सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतम् अश्विना । RV_1,047.06c रयिं समुद्राद् uta và divas pary asme dhattam पुरुस्पृहम् ॥ RV_1,047.07a यन् नासत्या परावति यद् वा स्थो अधि तुर्वशे । RV_1,047.07c अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥ RV_1,047.08a अर्वाञ्चा वां सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप । RV_1,047.08c इषम् पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥ RV_1,047.09a तेन नासत्या गतं रथेन सूर्यत्वचा । RV_1,047.09c येन शश्वद् ऊहथुर् दाशुषे वसु मध्वः सोमस्य पीतये ॥ RV_1,047.10a उक्थेभिर् अर्वाग् अवसे पुरूवसू अर्कैश् च नि ह्वयामहे । RV_1,047.10c शश्वत् कण्वानां सदसि प्रिये हि कं सोमम् पपथुर् अश्विना ॥ RV_1,048.01a सह वामेन न उषो व्य् उच्छा दुहितर् दिवः । RV_1,048.01c सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥ RV_1,048.02a अश्वावतीर् गोमतीर् विश्वसुविदो भूरि च्यवन्त वस्तवे । RV_1,048.02c उद् ईरय प्रति मा सूनृता उषश् चोद राधो मघोनाम् ॥ RV_1,048.03a उवासोषा उच्छाच् च नु देवी जीरा रथानाम् । RV_1,048.03c ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥ RV_1,048.04a उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः । RV_1,048.04c अत्राह तत् कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥ RV_1,048.05a आ घा योषेव सूनर्य् उषा याति प्रभुञ्जती । RV_1,048.05c जरयन्ती वृजनम् पद्वद् ईयत उत् पातयति पक्षिणः ॥ RV_1,048.06a वि या सृजति समनं व्य् अर्थिनः पदं न वेत्य् ओदती । RV_1,048.06c वयो नकिष् टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥ RV_1,048.07a एषायुक्त परावतः सूर्यस्योदयनाद् अधि । RV_1,048.07c शतं रथेभिः सुभगोषा इयं वि यात्य् अभि मानुषान् ॥ RV_1,048.08a विश्वम् अस्या नानाम चक्षसे जगज् ज्योतिष् कृणोति सूनरी । RV_1,048.08c अप द्वेषो मघोनी दुहिता दिव उषा उच्छद् अप स्रिधः ॥ RV_1,048.09a उष आ भाहि भानुना चन्द्रेण दुहितर् दिवः । RV_1,048.09c आवहन्ती भूर्य् अस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥ RV_1,048.10a विश्वस्य हि प्राणनं जीवनं त्वे वि यद् उच्छसि सूनरि । RV_1,048.10c सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥ RV_1,048.11a उषो वाजं हि वंस्व यश् चित्रो मानुषे जने । RV_1,048.11c तेना वह सुकृतो अध्वरां उप ये त्वा गृणन्ति वह्नयः ॥ RV_1,048.12a विश्वान् देवां आ वह सोमपीतये ऽन्तरिक्षाद् उषस् त्वम् । RV_1,048.12c सास्मासु धा गोमद् अश्वावद् उक्थ्यम् उषो वाजं सुवीर्यम् ॥ RV_1,048.13a यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत । RV_1,048.13c सा नो रयिं विश्ववारं सुपेशसम् उषा ददातु सुग्म्यम् ॥ RV_1,048.14a ये चिद् धि त्वाम् ऋषयः पूर्व ऊतये जुहूरे ऽवसे महि । RV_1,048.14c सा न स्तोमां अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥ RV_1,048.15a उषो यद् अद्य भानुना वि द्वाराव् ऋणवो दिवः । RV_1,048.15c प्र नो यच्छताद् अवृकम् पृथु च्छर्दिः प्र देवि गोमतीर् इषः ॥ RV_1,048.16a सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा सम् इळाभिर् आ । RV_1,048.16c सं द्युम्नेन विश्वतुरोषो महि सं वाजैर् वाजिनीवति ॥ RV_1,049.01a उषो भद्रेभिर् आ गहि दिवश् चिद् रोचनाद् अधि । RV_1,049.01c वहन्त्व् अरुणप्सव उप त्वा सोमिनो गृहम् ॥ RV_1,049.02a सुपेशसं सुखं रथं यम् अध्यस्था उषस् त्वम् । RV_1,049.02c तेना सुश्रवसं जनम् प्रावाद्य दुहितर् दिवः ॥ RV_1,049.03a वयश् चित् ते पतत्रिणो द्विपच् चतुष्पद् अर्जुनि । RV_1,049.03c उषः प्रारन्न् ऋतूंर् अनु दिवो अन्तेभ्यस् परि ॥ RV_1,049.04a व्युच्छन्ती हि रश्मिभिर् विश्वम् आभासि रोचनम् । RV_1,049.04c तां त्वाम् उषर् वसूयवो गीर्भिः कण्वा अहूषत ॥ RV_1,050.01a उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । RV_1,050.01c दृशे विश्वाय सूर्यम् ॥ RV_1,050.02a अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः । RV_1,050.02c सूराय विश्वचक्षसे ॥ RV_1,050.03a अदृश्रम् अस्य केतवो वि रश्मयो जनां अनु । RV_1,050.03c भ्राजन्तो अग्नयो यथा ॥ RV_1,050.04a तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । RV_1,050.04c विश्वम् आ भासि रोचनम् ॥ RV_1,050.05a प्रत्यङ् देवानां विशः प्रत्यङ्ङ् उद् एषि मानुषान् । RV_1,050.05c प्रत्यङ् विश्वं स्वर् दृशे ॥ RV_1,050.06a येना पावक चक्षसा भुरण्यन्तं जनां अनु । RV_1,050.06c त्वं वरुण पश्यसि ॥ RV_1,050.07a वि द्याम् एषि रजस् पृथ्व् अहा मिमानो अक्तुभिः । RV_1,050.07c पश्यञ् जन्मानि सूर्य ॥ RV_1,050.08a सप्त त्वा हरितो रथे वहन्ति देव सूर्य । RV_1,050.08c शोचिष्केशं विचक्षण ॥ RV_1,050.09a अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । RV_1,050.09c ताभिर् याति स्वयुक्तिभिः ॥ RV_1,050.10a उद् वयं तमसस् परि ज्योतिष् पश्यन्त उत्तरम् । RV_1,050.10c देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥ RV_1,050.11a उद्यन्न् अद्य मित्रमह आरोहन्न् उत्तरां दिवम् । RV_1,050.11c हृद्रोगम् मम सूर्य हरिमाणं च नाशय ॥ RV_1,050.12a शुकेषु मे हरिमाणं रोपणाकासु दध्मसि । RV_1,050.12c अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥ RV_1,050.13a उद् अगाद् अयम् आदित्यो विश्वेन सहसा सह । RV_1,050.13c द्विषन्तम् मह्यं रन्धयन् मो अहं द्विषते रधम् ॥ RV_1,051.01a अभि त्यम् मेषम् पुरुहूतम् ऋग्मियम् इन्द्रं गीर्भिर् मदता वस्वो अर्णवम् । RV_1,051.01c यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठम् अभि विप्रम् अर्चत ॥ RV_1,051.02a अभीम् अवन्वन् स्वभिष्टिम् ऊतयो ऽन्तरिक्षप्रां तविषीभिर् आवृतम् । RV_1,051.02c इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥ RV_1,051.03a त्वं गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अपोतात्रये शतदुरेषु गातुवित् । RV_1,051.03c ससेन चिद् विमदायावहो वस्व् आजाव् अद्रिं वावसानस्य नर्तयन् ॥ RV_1,051.04a त्वम् अपाम् अपिधानावृणोर् अपाधारयः पर्वते दानुमद् वसु । RV_1,051.04c वृत्रं यद् इन्द्र शवसावधीर् अहिम् आद् इत् सूर्यं दिव्य् आरोहयो दृशे ॥ RV_1,051.05a त्वम् मायाभिर् अप मायिनो ऽधमः स्वधाभिर् ये अधि शुप्ताव् अजुह्वत । RV_1,051.05c त्वम् पिप्रोर् नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्व् आविथ ॥ RV_1,051.06a त्वं कुत्सं शुष्णहत्येष्व् आविथारन्धयो ऽतिथिग्वाय शम्बरम् । RV_1,051.06c महान्तं चिद् अर्बुदं नि क्रमीः पदा सनाद् एव दस्युहत्याय जज्ञिषे ॥ RV_1,051.07a त्वे विश्वा तविषी सध्र्यग् घिता तव राधः सोमपीथाय हर्षते । RV_1,051.07c तव वज्रश् चिकिते बाह्वोर् हितो वृश्चा शत्रोर् अव विश्वानि वृष्ण्या ॥ RV_1,051.08a वि जानीह्य् आर्यान् ये च दस्यवो बर्हिष्मते रन्धया शासद् अव्रतान् । RV_1,051.08c शाकी भव यजमानस्य चोदिता विश्वेत् ता ते सधमादेषु चाकन ॥ RV_1,051.09a अनुव्रताय रन्धयन्न् अपव्रतान् आभूभिर् इन्द्रः श्नथयन्न् अनाभुवः । RV_1,051.09c वृद्धस्य चिद् वर्धतो द्याम् इनक्षत स्तवानो वम्रो वि जघान संदिहः ॥ RV_1,051.10a तक्षद् यत् त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः । RV_1,051.10c आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणम् अवहन्न् अभि श्रवः ॥ RV_1,051.11a मन्दिष्ट यद् उशने काव्ये सचां इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति । RV_1,051.11c उग्रो ययिं निर् अपः स्रोतसासृजद् वि शुष्णस्य दृंहिता ऐरयत् पुरः ॥ RV_1,051.12a आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे । RV_1,051.12c इन्द्र यथा सुतसोमेषु चाकनो ऽनर्वाणं श्लोकम् आ रोहसे दिवि ॥ RV_1,051.13a अददा अर्भाम् महते वचस्यवे कक्षीवते वृचयाम् इन्द्र सुन्वते । RV_1,051.13c मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत् ता ते सवनेषु प्रवाच्या ॥ RV_1,051.14a इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः । RV_1,051.14c अश्वयुर् गव्यू रथयुर् वसूयुर् इन्द्र इद् रायः क्षयति प्रयन्ता ॥ RV_1,051.15a इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसे ऽवाचि । RV_1,051.15c अस्मिन्न् इन्द्र वृजने सर्ववीराः स्मत् सूरिभिस् तव शर्मन् स्याम ॥ RV_1,052.01a त्यं सु मेषम् महया स्वर्विदं शतं यस्य सुभ्वः साकम् ईरते । RV_1,052.01c अत्यं न वाजं हवनस्यदं रथम् एन्द्रं ववृत्याम् अवसे सुवृक्तिभिः ॥ RV_1,052.02a स पर्वतो न धरुणेष्व् अच्युतः सहस्रमूतिस् तविषीषु वावृधे । RV_1,052.02c इन्द्रो यद् वृत्रम् अवधीन् नदीवृतम् उब्जन्न् अर्णांसि जर्हृषाणो अन्धसा ॥ RV_1,052.03a स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः । RV_1,052.03c इन्द्रं तम् अह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिर् अन्धसः ॥ RV_1,052.04a आ यम् पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः । RV_1,052.04c तं वृत्रहत्ये अनु तस्थुर् ऊतयः शुष्मा इन्द्रम् अवाता अह्रुतप्सवः ॥ RV_1,052.05a अभि स्ववृष्टिम् मदे अस्य युध्यतो रघ्वीर् इव प्रवणे सस्रुर् ऊतयः । RV_1,052.05c इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य परिधींर् इव त्रितः ॥ RV_1,052.06a परीं घृणा चरति तित्विषे शवो ऽपो वृत्वी रजसो बुध्नम् आशयत् । RV_1,052.06c वृत्रस्य यत् प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोर् इन्द्र तन्यतुम् ॥ RV_1,052.07a ह्रदं न हि त्वा न्यृषन्त्य् ऊर्मयो ब्रह्माणीन्द्र तव यानि वर्धना । RV_1,052.07c त्वष्टा चित् ते युज्यं वावृधे शवस् ततक्ष वज्रम् अभिभूत्योजसम् ॥ RV_1,052.08a जघन्वां उ हरिभिः सम्भृतक्रतव् इन्द्र वृत्रम् मनुषे गातुयन्न् अपः । RV_1,052.08c अयच्छथा बाह्वोर् वज्रम् आयसम् अधारयो दिव्य् आ सूर्यं दृशे ॥ RV_1,052.09a बृहत् स्वश्चन्द्रम् अमवद् यद् उक्थ्यम् अकृण्वत भियसा रोहणं दिवः । RV_1,052.09c यन् मानुषप्रधना इन्द्रम् ऊतयः स्वर् नृषाचो मरुतो ऽमदन्न् अनु ॥ RV_1,052.10a द्यौश् चिद् अस्यामवां अहेः स्वनाद् अयोयवीद् भियसा वज्र इन्द्र ते । RV_1,052.10c वृत्रस्य यद् बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच् छिरः ॥ RV_1,052.11a यद् इन् न्व् इन्द्र पृथिवी दशभुजिर् अहानि विश्वा ततनन्त कृष्टयः । RV_1,052.11c अत्राह ते मघवन् विश्रुतं सहो द्याम् अनु शवसा बर्हणा भुवत् ॥ RV_1,052.12a त्वम् अस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः । RV_1,052.12c चकृषे भूमिम् प्रतिमानम् ओजसो ऽपः स्वः परिभूर् एष्य् आ दिवम् ॥ RV_1,052.13a त्वम् भुवः प्रतिमानम् पृथिव्या ऋष्ववीरस्य बृहतः पतिर् भूः । RV_1,052.13c विश्वम् आप्रा अन्तरिक्षम् महित्वा सत्यम् अद्धा नकिर् अन्यस् त्वावान् ॥ RV_1,052.14a न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तम् आनशुः । RV_1,052.14c नोत स्ववृष्टिम् मदे अस्य युध्यत एको अन्यच् चकृषे विश्वम् आनुषक् ॥ RV_1,052.15a आर्चन्न् अत्र मरुतः सस्मिन्न् आजौ विश्वे देवासो अमदन्न् अनु त्वा । RV_1,052.15c वृत्रस्य यद् भृष्टिमता वधेन नि त्वम् इन्द्र प्रत्य् आनं जघन्थ ॥ RV_1,053.01a न्य् ऊ षु वाचम् प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः । RV_1,053.01c नू चिद् धि रत्नं ससताम् इवाविदन् न दुष्टुतिर् द्रविणोदेषु शस्यते ॥ RV_1,053.02a दुरो अश्वस्य दुर इन्द्र गोर् असि दुरो यवस्य वसुन इनस् पतिः । RV_1,053.02c शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस् तम् इदं गृणीमसि ॥ RV_1,053.03a शचीव इन्द्र पुरुकृद् द्युमत्तम तवेद् इदम् अभितश् चेकिते वसु । RV_1,053.03c अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः कामम् ऊनयीः ॥ RV_1,053.04a एभिर् द्युभिः सुमना एभिर् इन्दुभिर् निरुन्धानो अमतिं गोभिर् अश्विना । RV_1,053.04c इन्द्रेण दस्युं दरयन्त इन्दुभिर् युतद्वेषसः सम् इषा रभेमहि ॥ RV_1,053.05a सम् इन्द्र राया सम् इषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैर् अभिद्युभिः । RV_1,053.05c सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥ RV_1,053.06a ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते । RV_1,053.06c यत् कारवे दश वृत्राण्य् अप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥ RV_1,053.07a युधा युधम् उप घेद् एषि धृष्णुया पुरा पुरं सम् इदं हंस्य् ओजसा । RV_1,053.07c नम्या यद् इन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥ RV_1,053.08a त्वं करञ्जम् उत पर्णयं वधीस् तेजिष्ठयातिथिग्वस्य वर्तनी । RV_1,053.08c त्वं शता वङ्गृदस्याभिनत् पुरो ऽनानुदः परिषूता ऋजिश्वना ॥ RV_1,053.09a त्वम् एत्ठजनराज्ञो द्विर् दशाबन्धुना सुश्रवसोपजग्मुषः । RV_1,053.09c षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥ RV_1,053.10a त्वम् आविथ सुश्रवसं तवोतिभिस् तव त्रामभिर् इन्द्र तूर्वयाणम् । RV_1,053.10c त्वम् अस्मै कुत्सम् अतिथिग्वम् आयुम् महे राज्ञे यूने अरन्धनायः ॥ RV_1,053.11a य उदृचीन्द्र देवगोपाः सखायस् ते शिवतमा असाम । RV_1,053.11c त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥ RV_1,054.01a मा नो अस्मिन् मघवन् पृत्स्व् अंहसि नहि ते अन्तः शवसः परीणशे । RV_1,054.01c अक्रन्दयो नद्यो रोरुवद् वना कथा न क्षोणीर् भियसा सम् आरत ॥ RV_1,054.02a अर्चा शक्राय शाकिने शचीवते शृण्वन्तम् इन्द्रम् महयन्न् अभि ष्टुहि । RV_1,054.02c यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥ RV_1,054.03a अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन् मनः । RV_1,054.03c बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥ RV_1,054.04a त्वं दिवो बृहतः सानु कोपयो ऽव त्मना धृषता शम्बरम् भिनत् । RV_1,054.04c यन् मायिनो व्रन्दिनो मन्दिना धृषच् छितां गभस्तिम् अशनिम् पृतन्यसि ॥ RV_1,054.05a नि यद् वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद् व्रन्दिनो रोरुवद् वना । RV_1,054.05c प्राचीनेन मनसा बर्हणावता यद् अद्या चित् कृणवः कस् त्वा परि ॥ RV_1,054.06a त्वम् आविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो । RV_1,054.06c त्वं रथम् एतशं कृत्व्ये धने त्वम् पुरो नवतिं दम्भयो नव ॥ RV_1,054.07a स घा राजा सत्पतिः शूशुवज् जनो रातहव्यः प्रति यः शासम् इन्वति । RV_1,054.07c उक्था वा यो अभिगृणाति राधसा दानुर् अस्मा उपरा पिन्वते दिवः ॥ RV_1,054.08a असमं क्षत्रम् असमा मनीषा प्र सोमपा अपसा सन्तु नेमे । RV_1,054.08c ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ॥ RV_1,054.09a तुभ्येद् एते बहुला अद्रिदुग्धाश् चमूषदश् चमसा इन्द्रपानाः । RV_1,054.09c व्य् अश्नुहि तर्पया कामम् एषाम् अथा मनो वसुदेयाय कृष्व ॥ RV_1,054.10a अपाम् अतिष्ठद् धरुणह्वरं तमो ऽन्तर् वृत्रस्य जठरेषु पर्वतः । RV_1,054.10c अभीम् इन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ॥ RV_1,054.11a स शेवृधम् अधि धा द्युम्नम् अस्मे महि क्षत्रं जनाषाऌ इन्द्र तव्यम् । RV_1,054.11c रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या इषे धाः ॥ RV_1,055.01a दिवश् चिद् अस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति । RV_1,055.01c भीमस् तुविष्म्ठचर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥ RV_1,055.02a सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः । RV_1,055.02c इन्द्रः सोमस्य पीतये वृषायते सनात् स युध्म ओजसा पनस्यते ॥ RV_1,055.03a त्वं तम् इन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणाम् इरज्यसि । RV_1,055.03c प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥ RV_1,055.04a स इद् वने नमस्युभिर् वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् । RV_1,055.04c वृषा छन्दुर् भवति हर्यतो वृषा क्षेमेण धेनाम् मघवा यद् इन्वति ॥ RV_1,055.05a स इन् महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः । RV_1,055.05c अधा चन श्रद् दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥ RV_1,055.06a स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् । RV_1,055.06c ज्योतींषि कृण्वन्न् अवृकाणि यज्यवे ऽव सुक्रतुः सर्तवा अपः सृजत् ॥ RV_1,055.07a दानाय मनः सोमपावन्न् अस्तु ते ऽर्वाञ्चा हरी वन्दनश्रुद् आ कृधि । RV_1,055.07c यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥ RV_1,055.08a अप्रक्षितं वसु बिभर्षि हस्तयोर् अषाळ्हं सहस् तन्वि श्रुतो दधे । RV_1,055.08c आवृतासो ऽवतासो न कर्तृभिस् तनूषु ते क्रतव इन्द्र भूरयः ॥ RV_1,056.01a एष प्र पूर्वीर् अव तस्य चम्रिषो ऽत्यो न योषाम् उद् अयंस्त भुर्वणिः । RV_1,056.01c दक्षम् महे पाययते हिरण्ययं रथम् आवृत्या हरियोगम् ऋभ्वसम् ॥ RV_1,056.02a तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः । RV_1,056.02c पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥ RV_1,056.03a स तुर्वणिर् महां अरेणु पौंस्ये गिरेर् भृष्टिर् न भ्राजते तुजा शवः । RV_1,056.03c येन शुष्णम् मायिनम् आयसो मदे दुध्र आभूषु रामयन् नि दामनि ॥ RV_1,056.04a देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्य् उषसं न सूर्यः । RV_1,056.04c यो धृष्णुना शवसा बाधते तम इयर्ति रेणुम् बृहद् अर्हरिष्वणिः ॥ RV_1,056.05a वि यत् तिरो धरुणम् अच्युतं रजो ऽतिष्ठिपो दिव आतासु बर्हणा । RV_1,056.05c स्वर्मीळ्हे यन् मद इन्द्र हर्ष्याहन् वृत्रं निर् अपाम् औब्जो अर्णवम् ॥ RV_1,056.06a त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः । RV_1,056.06c त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः ॥ RV_1,057.01a प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिम् भरे । RV_1,057.01c अपाम् इव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥ RV_1,057.02a अध ते विश्वम् अनु हासद् इष्टय आपो निम्नेव सवना हविष्मतः । RV_1,057.02c यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥ RV_1,057.03a अस्मै भीमाय नमसा सम् अध्वर उषो न शुभ्र आ भरा पनीयसे । RV_1,057.03c यस्य धाम श्रवसे नामेन्द्रियं ज्योतिर् अकारि हरितो नायसे ॥ RV_1,057.04a इमे त इन्द्र ते वयम् पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । RV_1,057.04c नहि त्वद् अन्यो गिर्वणो गिरः सघत् क्षोणीर् इव प्रति नो हर्य तद् वचः ॥ RV_1,057.05a भूरि त इन्द्र वीर्यं तव स्मस्य् अस्य स्तोतुर् मघवन् कामम् आ पृण । RV_1,057.05c अनु ते द्यौर् बृहती वीर्यम् मम इयं च ते पृथिवी नेम ओजसे ॥ RV_1,057.06a त्वं तम् इन्द्र पर्वतम् महाम् उरुं वज्रेण वज्रिन् पर्वशश् चकर्तिथ । RV_1,057.06c अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥ RV_1,058.01a नू चित् सहोजा अमृतो नि तुन्दते होता यद् दूतो अभवद् विवस्वतः । RV_1,058.01c वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥ RV_1,058.02a आ स्वम् अद्म युवमानो अजरस् तृष्व् अविष्यन्न् अतसेषु तिष्ठति । RV_1,058.02c अत्यो न पृष्ठम् प्रुषितस्य रोचते दिवो न सानु स्तनयन्न् अचिक्रदत् ॥ RV_1,058.03a क्राणा रुद्रेभिर् वसुभिः पुरोहितो होता निषत्तो रयिषाऌ अमर्त्यः । RV_1,058.03c रथो न विक्ष्व् ऋञ्जसान आयुषु व्य् आनुषग् वार्या देव ऋण्वति ॥ RV_1,058.04a वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः । RV_1,058.04c तृषु यद् अग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥ RV_1,058.05a तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वां अव वाति वंसगः । RV_1,058.05c अभिव्रजन्न् अक्षितम् पाजसा रज स्थातुश् चरथम् भयते पतत्रिणः ॥ RV_1,058.06a दधुष् ट्वा भृगवो मानुषेष्व् आ रयिं न चारुं सुहवं जनेभ्यः । RV_1,058.06c होतारम् अग्ने अतिथिं वरेण्यम् मित्रं न शेवं दिव्याय जन्मने ॥ RV_1,058.07a होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु । RV_1,058.07c अग्निं विश्वेषाम् अरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥ RV_1,058.08a अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ । RV_1,058.08c अग्ने गृणन्तम् अंहस उरुष्योर्जो नपात् पूर्भिर् आयसीभिः ॥ RV_1,058.09a भवा वरूथं गृणते विभावो भवा मघवन् मघवद्भ्यः शर्म । RV_1,058.09c उरुष्याग्ने अंहसो गृणन्तम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,059.01a वया इद् अग्ने अग्नयस् ते अन्ये त्वे विश्वे अमृता मादयन्ते । RV_1,059.01c वैश्वानर नाभिर् असि क्षितीनां स्थूणेव जनां उपमिद् ययन्थ ॥ RV_1,059.02a मूर्धा दिवो नाभिर् अग्निः पृथिव्या अथाभवद् अरती रोदस्योः । RV_1,059.02c तं त्वा देवासो ऽजनयन्त देवं वैश्वानर ज्योतिर् इद् आर्याय ॥ RV_1,059.03a आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरे ऽग्ना वसूनि । RV_1,059.03c या पर्वतेष्व् ओषधीष्व् अप्सु या मानुषेष्व् असि तस्य राजा ॥ RV_1,059.04a बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः । RV_1,059.04c स्वर्वते सत्यशुष्माय पूर्वीर् वैश्वानराय नृतमाय यह्वीः ॥ RV_1,059.05a दिवश् चित् ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् । RV_1,059.05c राजा कृष्टीनाम् असि मानुषीणां युधा देवेभ्यो वरिवश् चकर्थ ॥ RV_1,059.06a प्र नू महित्वं वृषभस्य वोचं यम् पूरवो वृत्रहणं सचन्ते । RV_1,059.06c वैश्वानरो दस्युम् अग्निर् जघन्वां अधूनोत् काष्ठा अव शम्बरम् भेत् ॥ RV_1,059.07a वैश्वानरो महिम्ना विश्वकृष्टिर् भरद्वाजेषु यजतो विभावा । RV_1,059.07c शातवनेये शतिनीभिर् अग्निः पुरुणीथे जरते सूनृतावान् ॥ RV_1,060.01a वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् । RV_1,060.01c द्विजन्मानं रयिम् इव प्रशस्तं रातिम् भरद् भृगवे मातरिश्वा ॥ RV_1,060.02a अस्य शासुर् उभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः । RV_1,060.02c दिवश् चित् पूर्वो न्य् असादि होतापृच्छ्यो विश्पतिर् विक्षु वेधाः ॥ RV_1,060.03a तं नव्यसी हृद आ जायमानम् अस्मत् सुकीर्तिर् मधुजिह्वम् अश्याः । RV_1,060.03c यम् ऋत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ॥ RV_1,060.04a उशिक् पावको वसुर् मानुषेषु वरेण्यो होताधायि विक्षु । RV_1,060.04c दमूना गृहपतिर् दम आं अग्निर् भुवद् रयिपती रयीणाम् ॥ RV_1,060.05a तं त्वा वयम् पतिम् अग्ने रयीणाम् प्र शंसामो मतिभिर् गोतमासः । RV_1,060.05c आशुं न वाजम्भरम् मर्जयन्तः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,061.01a अस्मा इद् उ प्र तवसे तुराय प्रयो न हर्मि स्तोमम् माहिनाय । RV_1,061.01c ऋचीषमायाध्रिगव ओहम् इन्द्राय ब्रह्माणि राततमा ॥ RV_1,061.02a अस्मा इद् उ प्रय इव प्र यंसि भराम्य् आङ्गूषम् बाधे सुवृक्ति । RV_1,061.02c इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥ RV_1,061.03a अस्मा इद् उ त्यम् उपमं स्वर्षाम् भराम्य् आङ्गूषम् आस्येन । RV_1,061.03c मंहिष्ठम् अच्छोक्तिभिर् मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥ RV_1,061.04a अस्मा इद् उ स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय । RV_1,061.04c गिरश् च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वम् मेधिराय ॥ RV_1,061.05a अस्मा इद् उ सप्तिम् इव श्रवस्येन्द्रायार्कं जुह्वा सम् अञ्जे । RV_1,061.05c वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥ RV_1,061.06a अस्मा इद् उ त्वष्टा तक्षद् वज्रं स्वपस्तमं स्वर्यं रणाय । RV_1,061.06c वृत्रस्य चिद् विदद् येन मर्म तुजन्न् ईशानस् तुजता कियेधाः ॥ RV_1,061.07a अस्येद् उ मातुः सवनेषु सद्यो महः पितुम् पपिव्ठचार्व् अन्ना । RV_1,061.07c मुषायद् विष्णुः पचतं सहीयान् विध्यद् वराहं तिरो अद्रिम् अस्ता ॥ RV_1,061.08a अस्मा इद् उ ग्नाश् चिद् देवपत्नीर् इन्द्रायार्कम् अहिहत्य ऊवुः । RV_1,061.08c परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानम् परि ष्टः ॥ RV_1,061.09a अस्येद् एव प्र रिरिचे महित्वं दिवस् पृथिव्याः पर्य् अन्तरिक्षात् । RV_1,061.09c स्वराऌ इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ॥ RV_1,061.10a अस्येद् एव शवसा शुषन्तं वि वृश्चद् वज्रेण वृत्रम् इन्द्रः । RV_1,061.10c गा न व्राणा अवनीर् अमुञ्चद् अभि श्रवो दावने सचेताः ॥ RV_1,061.11a अस्येद् उ त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीम् अयच्छत् । RV_1,061.11c ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥ RV_1,061.12a अस्मा इद् उ प्र भरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः । RV_1,061.12c गोर् न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै ॥ RV_1,061.13a अस्येद् उ प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः । RV_1,061.13c युधे यद् इष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून् ॥ RV_1,061.14a अस्येद् उ भिया गिरयश् च दृळ्हा द्यावा च भूमा जनुषस् तुजेते । RV_1,061.14c उपो वेनस्य जोगुवान ओणिं सद्यो भुवद् वीर्याय नोधाः ॥ RV_1,061.15a अस्मा इद् उ त्यद् अनु दाय्य् एषाम् एको यद् वव्ने भूरेर् ईशानः । RV_1,061.15c प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विम् आवद् इन्द्रः ॥ RV_1,061.16a एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् । RV_1,061.16c ऐषु विश्वपेशसं धियं धाः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,062.01a प्र मन्महे शवसानाय शूषम् आङ्गूषं गिर्वणसे अङ्गिरस्वत् । RV_1,062.01c सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥ RV_1,062.02a प्र वो महे महि नमो भरध्वम् आङ्गूष्यं शवसानाय साम । RV_1,062.02c येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ॥ RV_1,062.03a इन्द्रस्याङ्गिरसां चेष्टौ विदत् सरमा तनयाय धासिम् । RV_1,062.03c बृहस्पतिर् भिनद् अद्रिं विदद् गाः सम् उस्रियाभिर् वावशन्त नरः ॥ RV_1,062.04a स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः । RV_1,062.04c सरण्युभिः फलिगम् इन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥ RV_1,062.05a गृणानो अङ्गिरोभिर् दस्म वि वर् उषसा सूर्येण गोभिर् अन्धः । RV_1,062.05c वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरम् अस्तभायः ॥ RV_1,062.06a तद् उ प्रयक्षतमम् अस्य कर्म दस्मस्य चारुतमम् अस्ति दंसः । RV_1,062.06c उपह्वरे यद् उपरा अपिन्वन् मध्वर्णसो नद्यश् चतस्रः ॥ RV_1,062.07a द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिर् अर्कैः । RV_1,062.07c भगो न मेने परमे व्योमन्न् अधारयद् रोदसी सुदंसाः ॥ RV_1,062.08a सनाद् दिवम् परि भूमा विरूपे पुनर्भुवा युवती स्वेभिर् एवैः । RV_1,062.08c कृष्णेभिर् अक्तोषा रुशद्भिर् वपुर्भिर् आ चरतो अन्यान्या ॥ RV_1,062.09a सनेमि सख्यं स्वपस्यमानः सूनुर् दाधार शवसा सुदंसाः । RV_1,062.09c आमासु चिद् दधिषे पक्वम् अन्तः पयः कृष्णासु रुशद् रोहिणीषु ॥ RV_1,062.10a सनात् सनीळा अवनीर् अवाता व्रता रक्षन्ते अमृताः सहोभिः । RV_1,062.10c पुरू सहस्रा जनयो न पत्नीर् दुवस्यन्ति स्वसारो अह्रयाणम् ॥ RV_1,062.11a सनायुवो नमसा नव्यो अर्कैर् वसूयवो मतयो दस्म दद्रुः । RV_1,062.11c पतिं न पत्नीर् उशतीर् उशन्तं स्पृशन्ति त्वा शवसावन् मनीषाः ॥ RV_1,062.12a सनाद् एव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म । RV_1,062.12c द्युमां असि क्रतुमां इन्द्र धीरः शिक्षा शचीवस् तव नः शचीभिः ॥ RV_1,062.13a सनायते गोतम इन्द्र नव्यम् अतक्षद् ब्रह्म हरियोजनाय । RV_1,062.13c सुनीथाय नः शवसान नोधाः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,063.01a त्वम् महां इन्द्र यो ह शुष्मैर् द्यावा जज्ञानः पृथिवी अमे धाः । RV_1,063.01c यद् ध ते विश्वा गिरयश् चिद् अभ्वा भिया दृळ्हासः किरणा नैजन् ॥ RV_1,063.02a आ यद् धरी इन्द्र विव्रता ver à te वज्रं जरिता बाह्वोर् धात् । RV_1,063.02c येनाविहर्यतक्रतो अमित्रान् पुर इष्णासि पुरुहूत पूर्वीः ॥ RV_1,063.03a त्वं सत्य इन्द्र धृष्णुर् एतान् त्वम् ऋभुक्षा नर्यस् त्वं षाट् । RV_1,063.03c त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥ RV_1,063.04a त्वं ह त्यद् इन्द्र चोदीः सखा वृत्रं यद् वज्रिन् वृषकर्मन्न् उभ्नाः । RV_1,063.04c यद् ध शूर वृषमणः पराचैर् वि दस्यूंर् योनाव् अकृतो वृथाषाट् ॥ RV_1,063.05a त्वं ह त्यद् इन्द्रारिषण्यन् दृळ्हस्य चिन् मर्तानाम् अजुष्टौ । RV_1,063.05c व्य् अस्मद् आ काष्ठा अर्वते वर् घनेव वज्रिञ् chnathihy अमित्रान् ॥ RV_1,063.06a त्वां ह त्यद् इन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते । RV_1,063.06c तव स्वधाव इयम् आ समर्य ऊतिर् वाजेष्व् अतसाय्या भूत् ॥ RV_1,063.07a त्वं ह त्यद् इन्द्र सप्त युध्यन् पुरो वज्रिन् पुरुकुत्साय दर्दः । RV_1,063.07c बर्हिर् न यत् सुदासे वृथा वर्ग् अंहो राजन् वरिवः पूरवे कः ॥ RV_1,063.08a त्वं त्यां न इन्द्र देव चित्राम् इषम् आपो न पीपयः परिज्मन् । RV_1,063.08c यया शूर प्रत्य् अस्मभ्यं यंसि त्मनम् ऊर्जं न विश्वध क्षरध्यै ॥ RV_1,063.09a अकारि त इन्द्र गोतमेभिर् ब्रह्माण्य् ओक्ता नमसा हरिभ्याम् । RV_1,063.09c सुपेशसं वाजम् आ भरा नः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,064.01a वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिम् प्र भरा मरुद्भ्यः । RV_1,064.01c अपो न धीरो मनसा सुहस्त्यो गिरः सम् अञ्जे विदथेष्व् आभुवः ॥ RV_1,064.02a ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः । RV_1,064.02c पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः ॥ RV_1,064.03a युवानो रुद्रा अजरा अभोग्घनो ववक्षुर् अध्रिगावः पर्वता इव । RV_1,064.03c दृळ्हा चिद् विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥ RV_1,064.04a चित्रैर् अञ्जिभिर् वपुषे व्य् अञ्जते वक्षस्सु रुक्मां अधि येतिरे शुभे । RV_1,064.04c अंसेष्व् एषां नि मिमृक्षुर् ऋष्टयः साकं जज्ञिरे स्वधया दिवो नरः ॥ RV_1,064.05a ईशानकृतो धुनयो रिशादसो वातान् विद्युतस् तविषीभिर् अक्रत । RV_1,064.05c दुहन्त्य् ऊधर् दिव्यानि धूतयो भूमिम् पिन्वन्ति पयसा परिज्रयः ॥ RV_1,064.06a पिन्वन्त्य् अपो मरुतः सुदानवः पयो घृतवद् विदथेष्व् आभुवः । RV_1,064.06c अत्यं न मिहे वि नयन्ति वाजिनम् उत्सं दुहन्ति स्तनयन्तम् अक्षितम् ॥ RV_1,064.07a महिषासो मायिनश् चित्रभानवो गिरयो न स्वतवसो रघुष्यदः । RV_1,064.07c मृगा इव हस्तिनः खादथा वना यद् आरुणीषु तविषीर् अयुग्ध्वम् ॥ RV_1,064.08a सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः । RV_1,064.08c क्षपो जिन्वन्तः पृषतीभिर् ऋष्टिभिः सम् इत् सबाधः शवसाहिमन्यवः ॥ RV_1,064.09a रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः । RV_1,064.09c आ वन्धुरेष्व् अमतिर् न दर्शता विद्युन् न तस्थौ मरुतो रथेषु वः ॥ RV_1,064.10a विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस् तविषीभिर् विरप्शिनः । RV_1,064.10c अस्तार इषुं दधिरे गभस्त्योर् अनन्तशुष्मा वृषखादयो नरः ॥ RV_1,064.11a हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् । RV_1,064.11c मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः ॥ RV_1,064.12a घृषुम् पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि । RV_1,064.12c रजस्तुरं तवसम् मारुतं गणम् ऋजीषिणं वृषणं सश्चत श्रिये ॥ RV_1,064.13a प्र नू स मर्तः शवसा जनां अति तस्थौ व ऊती मरुतो यम् आवत । RV_1,064.13c अर्वद्भिर् वाजम् भरते धना नृभिर् आपृच्छ्यं क्रतुम् आ क्षेति पुष्यति ॥ RV_1,064.14a चर्कृत्यम् मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मम् मघवत्सु धत्तन । RV_1,064.14c धनस्पृतम् उक्थ्यं विश्वचर्षणिं तोकम् पुष्येम तनयं शतं हिमाः ॥ RV_1,064.15a नू ष्ठिरम् मरुतो वीरवन्तम् ऋतीषाहं रयिम् अस्मासु धत्त । RV_1,064.15c सहस्रिणं शतिनं शूशुवांसम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,065.01 पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् ॥ RV_1,065.02 सजोषा धीराः पदैर् अनु ग्मन्न् उप त्वा सीदन् विश्वे यजत्राः ॥ RV_1,065.03 ऋतस्य देवा अनु व्रता गुर् भुवत् परिष्टिर् द्यौर् न भूम ॥ RV_1,065.04 वर्धन्तीम् आपः पन्वा सुशिश्विम् ऋतस्य योना गर्भे सुजातम् ॥ RV_1,065.05 पुष्टिर् न रण्वा क्षितिर् न पृथ्वी गिरिर् न भुज्म क्षोदो न शम्भु ॥ RV_1,065.06 अत्यो नाज्मन् सर्गप्रतक्तः सिन्धुर् न क्षोदः क ईं वराते ॥ RV_1,065.07 जामिः सिन्धूनाम् भ्रातेव स्वस्राम् इभ्यान् न राजा वनान्य् अत्ति ॥ RV_1,065.08 यद् वातजूतो वना व्य् अस्थाद् अग्निर् ह दाति रोमा पृथिव्याः ॥ RV_1,065.09 श्वसित्य् अप्सु हंसो न सीदन् क्रत्वा चेतिष्ठो विशाम् उषर्भुत् ॥ RV_1,065.10 सोमो न वेधा ऋतप्रजातः पशुर् न शिश्वा विभुर् दूरेभाः ॥ RV_1,066.01 रयिर् न चित्रा सूरो न संदृग् आयुर् न प्राणो नित्यो न सूनुः ॥ RV_1,066.02 तक्वा न भूर्णिर् वना सिषक्ति पयो न धेनुः शुचिर् विभावा ॥ RV_1,066.03 दाधार क्षेमम् ओको न रण्वो यवो न पक्वो जेता जनानाम् ॥ RV_1,066.04 ऋषिर् न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥ RV_1,066.05 दुरोकशोचिः क्रतुर् न नित्यो जायेव योनाव् अरं विश्वस्मै ॥ RV_1,066.06 चित्रो यद् अभ्राट् छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु ॥ RV_1,066.07 सेनेव सृष्टामं दधात्य् अस्तुर् न दिद्युत् त्वेषप्रतीका ॥ RV_1,066.08 यमो ह जातो यमो जनित्वं जारः कनीनाम् पतिर् जनीनाम् ॥ RV_1,066.09 तं वश् चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥ RV_1,066.10 सिन्धुर् न क्षोदः प्र नीचीर् ऐनोन् नवन्त गावः स्वर् दृशीके ॥ RV_1,067.01 वनेषु जायुर् मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥ RV_1,067.02 क्षेमो न साधुः क्रतुर् न भद्रो भुवत् स्वाधीर् होता हव्यवाट् ॥ RV_1,067.03 हस्ते दधानो नृम्णा विश्वान्य् अमे देवान् धाद् गुहा निषीदन् ॥ RV_1,067.04 विदन्तीम् अत्र नरो धियन्धा हृदा यत् तष्टान् मन्त्रां अशंसन् ॥ RV_1,067.05 अजो न क्षां दाधार पृथिवीं तस्तम्भ द्याम् मन्त्रेभिः सत्यैः ॥ RV_1,067.06 प्रिया पदानि पश्वो नि पाहि विश्वायुर् अग्ने गुहा गुहं गाः ॥ RV_1,067.07 य ईं चिकेत गुहा भवन्तम् आ यः ससाद धाराम् ऋतस्य ॥ RV_1,067.08 वि ये चृतन्त्य् ऋता सपन्त आद् इद् वसूनि प्र ववाचास्मै ॥ RV_1,067.09 वि यो वीरुत्सु रोधन् महित्वोत प्रजा उत प्रसूष्व् अन्तः ॥ RV_1,067.10 चित्तिर् अपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥ RV_1,068.01 श्रीणन्न् उप स्थाद् दिवम् भुरण्यु स्थातुश् चरथम् अक्तून् व्य् ऊर्णोत् ॥ RV_1,068.02 परि यद् एषाम् एको विश्वेषाम् भुवद् देवो देवानाम् महित्वा ॥ RV_1,068.03 आद् इत् ते विश्वे क्रतुं जुषन्त शुष्काद् यद् देव जीवो जनिष्ठाः ॥ RV_1,068.04 भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतम् एवैः ॥ RV_1,068.05 ऋतस्य प्रेषा ऋतस्य धीतिर् विश्वायुर् विश्वे अपांसि चक्रुः ॥ RV_1,068.06 यस् तुभ्यं दाशाद् यो वा ते शिक्षात् तस्मै चिकित्वान् रयिं दयस्व ॥ RV_1,068.07 होता निषत्तो मनोर् अपत्ये स चिन् न्व् आसाम् पती रयीणाम् ॥ RV_1,068.08 इच्छन्त रेतो मिथस् तनूषु सं जानत स्वैर् दक्षैर् अमूराः ॥ RV_1,068.09 पितुर् न पुत्राः क्रतुं जुषन्त श्रोषन् ये अस्य शासं तुरासः ॥ RV_1,068.10 वि राय और्णोद् दुरः पुरुक्षुः पिपेश नाकं स्तृभिर् दमूनाः ॥ RV_1,069.01 शुक्रः शुशुक्वां उषो न जारः पप्रा समीची दिवो न ज्योतिः ॥ RV_1,069.02 परि प्रजातः क्रत्वा बभूथ भुवो देवानाम् पिता पुत्रः सन् ॥ RV_1,069.03 वेधा अदृप्तो अग्निर् विजानन्न् ऊधर् न गोनां स्वाद्मा पितूनाम् ॥ RV_1,069.04 जने न शेव आहूर्यः सन् मध्ये निषत्तो रण्वो दुरोणे ॥ RV_1,069.05 पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ॥ RV_1,069.06 विशो यद् अह्वे नृभिः सनीळा अग्निर् देवत्वा विश्वान्य् अश्याः ॥ RV_1,069.07 नकिष् ट एता व्रता मिनन्ति नृभ्यो यद् एभ्यः श्रुष्टिं चकर्थ ॥ RV_1,069.08 तत् तु ते दंसो यद् अहन् समानैर् नृभिर् यद् युक्तो विवे रपांसि ॥ RV_1,069.09 उषो न जारो विभावोस्रः संज्ञातरूपश् चिकेतद् अस्मै ॥ RV_1,069.10 त्मना वहन्तो दुरो व्य् ऋण्वन् नवन्त विश्वे स्वर् दृशीके ॥ RV_1,070.01 वनेम पूर्वीर् अर्यो मनीषा अग्निः सुशोको विश्वान्य् अश्याः ॥ RV_1,070.02 आ दैव्यानि व्रता चिकित्वान् आ मानुषस्य जनस्य जन्म ॥ RV_1,070.03 गर्भो यो अपां गर्भो वनानां गर्भश् च स्थातां गर्भश् चरथाम् ॥ RV_1,070.04 अद्रौ चिद् अस्मा अन्तर् दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥ RV_1,070.05 स हि क्षपावां अग्नी रयीणां दाशद् यो अस्मा अरं सूक्तैः ॥ RV_1,070.06 एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश् च विद्वान् ॥ RV_1,070.07 वर्धान् यम् पूर्वीः क्षपो विरूपा स्थातुश् च रथम् ऋतप्रवीतम् ॥ RV_1,070.08 अराधि होता स्वर् निषत्तः कृण्वन् विश्वान्य् अपांसि सत्या ॥ RV_1,070.09 गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर् णः ॥ RV_1,070.10 वि त्वा नरः पुरुत्रा सपर्यन् पितुर् न जिव्रेर् वि वेदो भरन्त ॥ RV_1,070.11 साधुर् न गृध्नुर् अस्तेव शूरो यातेव भीमस् त्वेषः समत्सु ॥ RV_1,071.01a उप प्र जिन्वन्न् उशतीर् उशन्तम् पतिं न नित्यं जनयः सनीळाः । RV_1,071.01c स्वसारः श्यावीम् अरुषीम् अजुष्रञ् चित्रम् उच्छन्तीम् उषसं न गावः ॥ RV_1,071.02a वीळु चिद् दृळ्हा पितरो न उक्थैर् अद्रिं रुजन्न् अङ्गिरसो रवेण । RV_1,071.02c चक्रुर् दिवो बृहतो गातुम् अस्मे अहः स्वर् विविदुः केतुम् उस्राः ॥ RV_1,071.03a दधन्न् ऋतं धनयन्न् अस्य धीतिम् आद् इद् अर्यो दिधिष्वो विभृत्राः । RV_1,071.03c अतृष्यन्तीर् अपसो यन्त्य् अच्छा देव्ठजन्म प्रयसा वर्धयन्तीः ॥ RV_1,071.04a मथीद् यद् ईं विभृतो मातरिश्वा गृहे-गृहे श्येतो जेन्यो भूत् । RV_1,071.04c आद् ईं राज्ञे न सहीयसे सचा सन्न् आ दूत्यम् भृगवाणो विवाय ॥ RV_1,071.05a महे यत् पित्र ईं रसं दिवे कर् अव त्सरत् पृशन्यश् चिकित्वान् । RV_1,071.05c सृजद् अस्ता धृषता दिद्युम् अस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥ RV_1,071.06a स्व आ यस् तुभ्यं दम आ विभाति नमो वा दाशाद् उशतो अनु द्यून् । RV_1,071.06c वर्धो अग्ने वयो अस्य द्विबर्हा यासद् राया सरथं यं जुनासि ॥ RV_1,071.07a अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः । RV_1,071.07c न जामिभिर् वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥ RV_1,071.08a आ यद् इषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौर् अभीके । RV_1,071.08c अग्निः शर्धम् अनवद्यं युवानं स्वाध्यं जनयत् सूदयच् च ॥ RV_1,071.09a मनो न यो ऽध्वनः सद्य एत्य् एकः सत्रा सूरो वस्व ईशे । RV_1,071.09c राजाना मित्रावरुणा सुपाणी गोषु प्रियम् अमृतं रक्षमाणा ॥ RV_1,071.10a मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष् कविः सन् । RV_1,071.10c नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेर् अधीहि ॥ RV_1,072.01a नि काव्या वेधसः शश्वतस् कर् हस्ते दधानो नर्या पुरूणि । RV_1,072.01c अग्निर् भुवद् रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥ RV_1,072.02a अस्मे वत्सम् परि षन्तं न विन्दन्न् इच्छन्तो विश्वे अमृता अमूराः । RV_1,072.02c श्रमयुवः पदव्यो धियन्धास् तस्थुः पदे परमे चार्व् अग्नेः ॥ RV_1,072.03a तिस्रो यद् अग्ने शरदस् त्वाम् इच् छुचिं घृतेन शुचयः सपर्यान् । RV_1,072.03c नामानि चिद् दधिरे यज्ञियान्य् असूदयन्त तन्वः सुजाताः ॥ RV_1,072.04a आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः । RV_1,072.04c विदन् मर्तो नेमधिता चिकित्वान् अग्निम् पदे परमे तस्थिवांसम् ॥ RV_1,072.05a संजानाना उप सीदन्न् अभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् । RV_1,072.05c रिरिक्वांसस् तन्वः कृण्वत स्वाः सखा सख्युर् निमिषि रक्षमाणाः ॥ RV_1,072.06a त्रिः सप्त यद् गुह्यानि त्वे इत् पदाविदन् निहिता यज्ञियासः । RV_1,072.06c तेभी रक्षन्ते अमृतं सजोषाः पशूञ् च स्थातॄञ् चरथं च पाहि ॥ RV_1,072.07a विद्वां अग्ने वयुनानि क्षितीनां व्य् आनुषक् छुरुधो जीवसे धाः । RV_1,072.07c अन्तर्विद्वां अध्वनो देवयानान् अतन्द्रो दूतो अभवो हविर्वाट् ॥ RV_1,072.08a स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्य् ऋतज्ञा अजानन् । RV_1,072.08c विदद् गव्यं सरमा दृळ्हम् ऊर्वं येना नु कम् मानुषी भोजते विट् ॥ RV_1,072.09a आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् । RV_1,072.09c मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैर् अदितिर् धायसे वेः ॥ RV_1,072.10a अधि श्रियं नि दधुश् चारुम् अस्मिन् दिवो यद् अक्षी अमृता अकृण्वन् । RV_1,072.10c अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीर् अग्ने अरुषीर् अजानन् ॥ RV_1,073.01a रयिर् न यः पितृवित्तो वयोधाः सुप्रणीतिश् चिकितुषो न शासुः । RV_1,073.01c स्योनशीर् अतिथिर् न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥ RV_1,073.02a देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा । RV_1,073.02c पुरुप्रशस्तो अमतिर् न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥ RV_1,073.03a देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा । RV_1,073.03c पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥ RV_1,073.04a तं त्वा नरो दम आ नित्यम् इद्धम् अग्ने सचन्त क्षितिषु ध्रुवासु । RV_1,073.04c अधि द्युम्नं नि दधुर् भूर्य् अस्मिन् भवा विश्वायुर् धरुणो रयीणाम् ॥ RV_1,073.05a वि पृक्षो अग्ने मघवानो अश्युर् वि सूरयो ददतो विश्वम् आयुः । RV_1,073.05c सनेम वाजं समिथेष्व् अर्यो भागं देवेषु श्रवसे दधानाः ॥ RV_1,073.06a ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः । RV_1,073.06c परावतः सुमतिम् भिक्षमाणा वि सिन्धवः समया सस्रुर् अद्रिम् ॥ RV_1,073.07a त्वे अग्ने सुमतिम् भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः । RV_1,073.07c नक्ता च चक्रुर् उषसा विरूपे कृष्णं च वर्णम् अरुणं च सं धुः ॥ RV_1,073.08a यान् राये मर्तान् सुषूदो अग्ने ते स्याम मघवानो वयं च । RV_1,073.08c छायेव विश्वम् भुवनं सिसक्ष्य् आपप्रिवान् रोदसी अन्तरिक्षम् ॥ RV_1,073.09a अर्वद्भिर् अग्ने अर्वतो नृभिर् नॄन् वीरैर् वीरान् वनुयामा त्वोताः । RV_1,073.09c ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥ RV_1,073.10a एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च । RV_1,073.10c शकेम रायः सुधुरो यमं ते ऽधि श्रवो देवभक्तं दधानाः ॥ RV_1,074.01a उपप्रयन्तो अध्वरम् मन्त्रं वोचेमाग्नये । RV_1,074.01c आरे अस्मे च शृण्वते ॥ RV_1,074.02a यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु । RV_1,074.02c अरक्षद् दाशुषे गयम् ॥ RV_1,074.03a उत ब्रुवन्तु जन्तव उद् अग्निर् वृत्रहाजनि । RV_1,074.03c धनञ्जयो रणे-रणे ॥ RV_1,074.04a यस्य दूतो असि क्षये वेषि हव्यानि वीतये । RV_1,074.04c दस्मत् कृणोष्य् अध्वरम् ॥ RV_1,074.05a तम् इत् सुहव्यम् अङ्गिरः सुदेवं सहसो यहो । RV_1,074.05c जना आहुः सुबर्हिषम् ॥ RV_1,074.06a आ च वहासि तां इह देवां उप प्रशस्तये । RV_1,074.06c हव्या सुश्चन्द्र वीतये ॥ RV_1,074.07a न योर् उपब्दिर् अश्व्यः शृण्वे रथस्य कच् चन । RV_1,074.07c यद् अग्ने यासि दूत्यम् ॥ RV_1,074.08a त्वोतो वाज्य् अह्रयो ऽभि पूर्वस्माद् अपरः । RV_1,074.08c प्र दाश्वां अग्ने अस्थात् ॥ RV_1,074.09a उत द्युमत् सुवीर्यम् बृहद् अग्ने विवाससि । RV_1,074.09c देवेभ्यो देव दाशुषे ॥ RV_1,075.01a जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् । RV_1,075.01c हव्या जुह्वान आसनि ॥ RV_1,075.02a अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् । RV_1,075.02c वोचेम ब्रह्म सानसि ॥ RV_1,075.03a कस् ते जामिर् जनानाम् अग्ने को दाश्वध्वरः । RV_1,075.03c को ह कस्मिन्न् असि श्रितः ॥ RV_1,075.04a त्वं जामिर् जनानाम् अग्ने मित्रो असि प्रियः । RV_1,075.04c सखा सखिभ्य ईड्यः ॥ RV_1,075.05a यजा नो मित्रावरुणा यजा देवां ऋतम् बृहत् । RV_1,075.05c अग्ने यक्षि स्वं दमम् ॥ RV_1,076.01a का त उपेतिर् मनसो वराय भुवद् अग्ने शन्तमा का मनीषा । RV_1,076.01c को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥ RV_1,076.02a एह्य् अग्न इह होता नि षीदादब्धः सु पुरएता भवा नः । RV_1,076.02c अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥ RV_1,076.03a प्र सु विश्वान् रक्षसो धक्ष्य् अग्ने भवा यज्ञानाम् अभिशस्तिपावा । RV_1,076.03c अथा वह सोमपतिं हरिभ्याम् आतिथ्यम् अस्मै चकृमा सुदाव्ने ॥ RV_1,076.04a प्रजावता वचसा वह्निर् आसा च हुवे नि च सत्सीह देवैः । RV_1,076.04c वेषि होत्रम् उत पोत्रं यजत्र बोधि प्रयन्तर् जनितर् वसूनाम् ॥ RV_1,076.05a यथा विप्रस्य मनुषो हविर्भिर् देवां अयजः कविभिः कविः सन् । RV_1,076.05c एवा होतः सत्यतर त्वम् अद्याग्ने मन्द्रया जुह्वा यजस्व ॥ RV_1,077.01a कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः । RV_1,077.01c यो मर्त्येष्व् अमृत ऋतावा होता यजिष्ठ इत् कृणोति देवान् ॥ RV_1,077.02a यो अध्वरेषु शन्तम ऋतावा होता तम् ऊ नमोभिर् आ कृणुध्वम् । RV_1,077.02c agnir yad ver मर्ताय देवान् स चा बोधाति मनसा यजाति ॥ RV_1,077.03a स हि क्रतुः स मर्यः स साधुर् मित्रो न भूद् अद्भुतस्य रथीः । RV_1,077.03c तम् मेधेषु प्रथमं देवयन्तीर् विश उप ब्रुवते दस्मम् आरीः ॥ RV_1,077.04a स नो नृणां नृतमो रिशादा अग्निर् गिरो ऽवसा वेतु धीतिम् । RV_1,077.04c तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥ RV_1,077.05a एवाग्निर् गोतमेभिर् ऋतावा विप्रेभिर् अस्तोष्ट जातवेदाः । RV_1,077.05c स एषु द्युम्नम् पीपयत् स वाजं स पुष्टिं याति जोषम् आ चिकित्वान् ॥ RV_1,078.01a अभि त्वा गोतमा गिरा जातवेदो विचर्षणे । RV_1,078.01c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.02a तम् उ त्वा गोतमो गिरा रायस्कामो दुवस्यति । RV_1,078.02c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.03a तम् उ त्वा वाजसातमम् अङ्गिरस्वद् धवामहे । RV_1,078.03c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.04a तम् उ त्वा वृत्रहन्तमं यो दस्यूंर् अवधूनुषे । RV_1,078.04c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.05a अवोचाम रहूगणा अग्नये मधुमद् वचः । RV_1,078.05c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,079.01a हिरण्यकेशो रजसो विसारे ऽहिर् धुनिर् वात इव ध्रजीमान् । RV_1,079.01c शुचिभ्राजा उषसो नवेदा यशस्वतीर् अपस्युवो न सत्याः ॥ RV_1,079.02a आ ते सुपर्णा अमिनन्तं एवैः कृष्णो नोनाव वृषभो यदीदम् । RV_1,079.02c शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिह स्तनयन्त्य् अभ्रा ॥ RV_1,079.03a यद् ईम् ऋतस्य पयसा पियानो नयन्न् ऋतस्य पथिभी रजिष्ठैः । RV_1,079.03c अर्यमा मित्रो वरुणः परिज्मा त्वचम् पृञ्चन्त्य् उपरस्य योनौ ॥ RV_1,079.04a अग्ने वाजस्य गोमत ईशानः सहसो यहो । RV_1,079.04c अस्मे धेहि जातवेदो महि श्रवः ॥ RV_1,079.05a स इधानो वसुष् कविर् अग्निर् ईळेन्यो गिरा । RV_1,079.05c रेवद् अस्मभ्यम् पुर्वणीक दीदिहि ॥ RV_1,079.06a क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः । RV_1,079.06c स तिग्मजम्भ रक्षसो दह प्रति ॥ RV_1,079.07a अवा नो अग्न ऊतिभिर् गायत्रस्य प्रभर्मणि । RV_1,079.07c विश्वासु धीषु वन्द्य ॥ RV_1,079.08a आ नो अग्ने रयिम् भर सत्रासाहं वरेण्यम् । RV_1,079.08c विश्वासु पृत्सु दुष्टरम् ॥ RV_1,079.09a आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । RV_1,079.09c मार्डीकं धेहि जीवसे ॥ RV_1,079.10a प्र पूतास् तिग्मशोचिषे वाचो गोतमाग्नये । RV_1,079.10c भरस्व सुम्नयुर् गिरः ॥ RV_1,079.11a यो नो अग्ने ऽभिदासत्य् अन्ति दूरे पदीष्ट सः । RV_1,079.11c अस्माकम् इद् वृधे भव ॥ RV_1,079.12a सहस्राक्षो विचर्षणिर् अग्नी रक्षांसि सेधति । RV_1,079.12c होता गृणीत उक्थ्यः ॥ RV_1,080.01a इत्था हि सोम इन् मदे ब्रह्मा चकार वर्धनम् । RV_1,080.01c शविष्ठ वज्रिन्न् ओजसा पृथिव्या निः शशा अहिम् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.02a स त्वामदद् वृषा मदः सोमः श्येनाभृतः सुतः । RV_1,080.02c येना वृत्रं निर् अद्भ्यो जघन्थ वज्रिन्न् ओजसार्चन्न् अनु स्वराज्यम् ॥ RV_1,080.03a प्रेह्य् अभीहि धृष्णुहि न ते वज्रो नि यंसते । RV_1,080.03c इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपो ऽर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.04a निर् इन्द्र भूम्या अधि वृत्रं जघन्थ निर् दिवः । RV_1,080.04c सृजा मरुत्वतीर् अव जीवधन्या इमा अपो ऽर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.05a इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः । RV_1,080.05c अभिक्रम्याव जिघ्नते ऽपः सर्माय चोदयन्न् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.06a अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा । RV_1,080.06c मन्दान इन्द्रो अन्धसः सखिभ्यो गातुम् इच्छत्य् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.07a इन्द्र तुभ्यम् इद् अद्रिवो ऽनुत्तं वज्रिन् वीर्यम् । RV_1,080.07c यद् ध त्यम् मायिनम् मृगं तम् उ त्वम् माययावधीर् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.08a वि ते वज्रासो अस्थिरन् नवतिं नाव्या अनु । RV_1,080.08c महत् त इन्द्र वीर्यम् बाह्वोस् ते बलं हितम् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.09a सहस्रं साकम् अर्चत परि ष्टोभत विंशतिः । RV_1,080.09c शतैनम् अन्व् अनोनवुर् इन्द्राय ब्रह्मोद्यतम् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.10a इन्द्रो वृत्रस्य तविषीं निर् अहन् सहसा सहः । RV_1,080.10c महत् तद् अस्य पौंस्यं वृत्रं जघन्वां असृजद् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.11a इमे चित् तव मन्यवे वेपेते भियसा मही । RV_1,080.11c यद् इन्द्र वज्रिन्न् ओजसा वृत्रम् मरुत्वां अवधीर् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.12a न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् । RV_1,080.12c अभ्य् एनं वज्र आयसः सहस्रभृष्टिर् आयतार्चन्न् अनु स्वराज्यम् ॥ RV_1,080.13a यद् वृत्रं तव चाशनिं वज्रेण समयोधयः । RV_1,080.13c अहिम् इन्द्र जिघांसतो दिवि ते बद्बधे शवो ऽर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.14a अभिष्टने ते अद्रिवो यत् स्था जगच् च रेजते । RV_1,080.14c त्वष्टा चित् तव मन्यव इन्द्र वेविज्यते भियार्चन्न् अनु स्वराज्यम् ॥ RV_1,080.15a नहि नु याद् अधीमसीन्द्रं को वीर्या परः । RV_1,080.15c तस्मिन् नृम्णम् उत क्रतुं देवा ओजांसि सं दधुर् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.16a याम् अथर्वा मनुष् पिता दध्यङ् धियम् अत्नत । RV_1,080.16c तस्मिन् ब्रह्माणि पूर्वथेन्द्र उक्था सम् अग्मतार्चन्न् अनु स्वराज्यम् ॥ RV_1,081.01a इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । RV_1,081.01c तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो ऽविषत् ॥ RV_1,081.02a असि हि वीर सेन्यो ऽसि भूरि पराददिः । RV_1,081.02c असि दभ्रस्य चिद् वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥ RV_1,081.03a यद् उदीरत आजयो धृष्णवे धीयते धना । RV_1,081.03c युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मां इन्द्र वसौ दधः ॥ RV_1,081.04a क्रत्वा महां अनुष्वधम् भीम आ वावृधे शवः । RV_1,081.04c श्रिय ऋष्व उपाकयोर् नि शिप्री हरिवान् दधे हस्तयोर् वज्रम् आयसम् ॥ RV_1,081.05a आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि । RV_1,081.05c न त्वावां इन्द्र कश् चन न जातो न जनिष्यते ऽति विश्वं ववक्षिथ ॥ RV_1,081.06a यो अर्यो मर्तभोजनम् पराददाति दाशुषे । RV_1,081.06c इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥ RV_1,081.07a मदे-मदे हि नो ददिर् यूथा गवाम् ऋजुक्रतुः । RV_1,081.07c सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥ RV_1,081.08a मादयस्व सुते सचा शवसे शूर राधसे । RV_1,081.08c विद्मा हि त्वा पुरूवसुम् उप कामान् ससृज्महे ऽथा नो ऽविता भव ॥ RV_1,081.09a एते त इन्द्र जन्तवो विश्वम् पुष्यन्ति वार्यम् । RV_1,081.09c अन्तर् हि ख्यो जनानाम् अर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥ RV_1,082.01a उपो षु शृणुही गिरो मघवन् मातथा इव । RV_1,082.01c यदा नः सूनृतावतः कर आद् अर्थयास इद् योजा न्व् इन्द्र ते हरी ॥ RV_1,082.02a अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । RV_1,082.02c अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्व् इन्द्र ते हरी ॥ RV_1,082.03a सुसंदृशं त्वा वयम् मघवन् वन्दिषीमहि । RV_1,082.03c प्र नूनम् पूर्णवन्धुर स्तुतो याहि वशां अनु योजा न्व् इन्द्र ते हरी ॥ RV_1,082.04a स घा तं वृषणं रथम् अधि तिष्ठाति गोविदम् । RV_1,082.04c यः पात्रं हारियोजनम् पूर्णम् इन्द्र चिकेतति योजा न्व् इन्द्र ते हरी ॥ RV_1,082.05a युक्तस् ते अस्तु दक्षिण उत सव्यः शतक्रतो । RV_1,082.05c तेन जायाम् उप प्रियाम् मन्दानो याह्य् अन्धसो योजा न्व् इन्द्र ते हरी ॥ RV_1,082.06a युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः । RV_1,082.06c उत् त्वा सुतासो रभसा अमन्दिषुः पूषण्वान् वज्रिन् सम् उ पत्न्यामदः ॥ RV_1,083.01a अश्वावति प्रथमो गोषु गच्छति सुप्रावीर् इन्द्र मर्त्यस् तवोतिभिः । RV_1,083.01c तम् इत् पृणक्षि वसुना भवीयसा सिन्धुम् आपो यथाभितो विचेतसः ॥ RV_1,083.02a आपो न देवीर् उप यन्ति होत्रियम् अवः पश्यन्ति विततं यथा रजः । RV_1,083.02c प्राचैर् देवासः प्र णयन्ति देवयुम् ब्रह्मप्रियं जोषयन्ते वरा इव ॥ RV_1,083.03a अधि द्वयोर् अदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः । RV_1,083.03c असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर् यजमानाय सुन्वते ॥ RV_1,083.04a आद् अङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया । RV_1,083.04c सर्वम् पणेः सम् अविन्दन्त भोजनम् अश्वावन्तं गोमन्तम् आ पशुं नरः ॥ RV_1,083.05a यज्ञैर् अथर्वा प्रथमः पथस् तते ततः सूर्यो व्रतपा वेन आजनि । RV_1,083.05c आ गा आजद् उशना काव्यः सचा यमस्य जातम् अमृतं यजामहे ॥ RV_1,083.06a बर्हिर् वा यत् स्वपत्याय वृज्यते ऽर्को वा श्लोकम् आघोषते दिवि । RV_1,083.06c ग्रावा यत्र वदति कारुर् उक्थ्यस् तस्येद् इन्द्रो अभिपित्वेषु रण्यति ॥ RV_1,084.01a असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि । RV_1,084.01c आ त्वा पृणक्त्व् इन्द्रियं रजः सूर्यो न रश्मिभिः ॥ RV_1,084.02a इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् । RV_1,084.02c ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ॥ RV_1,084.03a आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । RV_1,084.03c अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥ RV_1,084.04a इमम् इन्द्र सुतम् पिब ज्येष्ठम् अमर्त्यम् मदम् । RV_1,084.04c शुक्रस्य त्वाभ्य् अक्षरन् धारा ऋतस्य सादने ॥ RV_1,084.05a इन्द्राय नूनम् अर्चतोक्थानि च ब्रवीतन । RV_1,084.05c सुता अमत्सुर् इन्दवो ज्येष्ठं नमस्यता सहः ॥ RV_1,084.06a नकिष् ट्वद् रथीतरो हरी यद् इन्द्र यच्छसे । RV_1,084.06c नकिष् ट्वानु मज्मना नकिः स्वश्व आनशे ॥ RV_1,084.07a य एक इद् विदयते वसु मर्ताय दाशुषे । RV_1,084.07c ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥ RV_1,084.08a कदा मर्तम् अराधसम् पदा क्षुम्पम् इव स्फुरत् । RV_1,084.08c कदा नः शुश्रवद् गिर इन्द्रो अङ्ग ॥ RV_1,084.09a यश् चिद् धि त्वा बहुभ्य आ सुतावां आविवासति । RV_1,084.09c उग्रं तत् पत्यते शव इन्द्रो अङ्ग ॥ RV_1,084.10a स्वादोर् इत्था विषूवतो मध्वः पिबन्ति गौर्यः । RV_1,084.10c या इन्द्रेण सयावरीर् वृष्णा मदन्ति शोभसे वस्वीर् अनु स्वराज्यम् ॥ RV_1,084.11a ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः । RV_1,084.11c प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर् अनु स्वराज्यम् ॥ RV_1,084.12a ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । RV_1,084.12c व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु स्वराज्यम् ॥ RV_1,084.13a इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः । RV_1,084.13c जघान नवतीर् नव ॥ RV_1,084.14a इच्छन्न् अश्वस्य यच् छिरः पर्वतेष्व् अपश्रितम् । RV_1,084.14c तद् विदच् छर्यणावति ॥ RV_1,084.15a अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् । RV_1,084.15c इत्था चन्द्रमसो गृहे ॥ RV_1,084.16a को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । RV_1,084.16c आसन्निषून् हृत्स्वसो मयोभून् य एषाम् भृत्याम् ऋणधत् स जीवात् ॥ RV_1,084.17a क ईषते तुज्यते को बिभाय को मंसते सन्तम् इन्द्रं को अन्ति । RV_1,084.17c कस् तोकाय क इभायोत राये ऽधि ब्रवत् तन्वे को जनाय ॥ RV_1,084.18a को अग्निम् ईट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर् ध्रुवेभिः । RV_1,084.18c कस्मै देवा आ वहान् आशु होम को मंसते वीतिहोत्रः सुदेवः ॥ RV_1,084.19a त्वम् अङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् । RV_1,084.19c न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ RV_1,084.20a मा ते राधांसि मा त ऊतयो वसो ऽस्मान् कदा चना दभन् । RV_1,084.20c विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥ RV_1,085.01a प्र ये शुम्भन्ते जनयो न सप्तयो यामन् रुद्रस्य सूनवः सुदंससः । RV_1,085.01c रोदसी हि मरुतश् चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ॥ RV_1,085.02a त उक्षितासो महिमानम् आशत दिवि रुद्रासो अधि चक्रिरे सदः । RV_1,085.02c अर्चन्तो अर्कं जनयन्त इन्द्रियम् अधि श्रियो दधिरे पृश्निमातरः ॥ RV_1,085.03a गोमातरो यच् छुभयन्ते अञ्जिभिस् तनूषु शुभ्रा दधिरे विरुक्मतः । RV_1,085.03c बाधन्ते विश्वम् अभिमातिनम् अप वर्त्मान्य् एषाम् अनु रीयते घृतम् ॥ RV_1,085.04a वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिद् ओजसा । RV_1,085.04c मनोजुवो यन् मरुतो रथेष्व् आ वृषव्रातासः पृषतीर् अयुग्ध्वम् ॥ RV_1,085.05a प्र यद् रथेषु पृषतीर् अयुग्ध्वं वाजे अद्रिम् मरुतो रंहयन्तः । RV_1,085.05c उतारुषस्य वि ष्यन्ति धाराश् चर्मेवोदभिर् व्य् उन्दन्ति भूम ॥ RV_1,085.06a आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः । RV_1,085.06c सीदता बर्हिर् उरु वः सदस् कृतम् मादयध्वम् मरुतो मध्वो अन्धसः ॥ RV_1,085.07a ते ऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुर् उरु चक्रिरे सदः । RV_1,085.07c विष्णुर् यद् धावद् वृषणम् मदच्युतं वयो न सीदन्न् अधि बर्हिषि प्रिये ॥ RV_1,085.08a शूरा इवेद् युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे । RV_1,085.08c भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः ॥ RV_1,085.09a त्वष्टा यद् वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् । RV_1,085.09c धत्त इन्द्रो नर्य् अपांसि कर्तवे ऽहन् वृत्रं निर् अपाम् औब्जद् अर्णवम् ॥ RV_1,085.10a ऊर्ध्वं नुनुद्रे ऽवतं त ओजसा दादृहाणं चिद् बिभिदुर् वि पर्वतम् । RV_1,085.10c धमन्तो वाणम् मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥ RV_1,085.11a जिह्मं नुनुद्रे ऽवतं तया दिशासिञ्चन्न् उत्सं गोतमाय तृष्णजे । RV_1,085.11c आ गच्छन्तीम् अवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥ RV_1,085.12a या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि । RV_1,085.12c अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ॥ RV_1,086.01a मरुतो यस्य हि क्षये पाथा दिवो विमहसः । RV_1,086.01c स सुगोपातमो जनः ॥ RV_1,086.02a यज्ञैर् वा यज्ञवाहसो विप्रस्य वा मतीनाम् । RV_1,086.02c मरुतः शृणुता हवम् ॥ RV_1,086.03a उत वा यस्य वाजिनो ऽनु विप्रम् अतक्षत । RV_1,086.03c स गन्ता गोमति व्रजे ॥ RV_1,086.04a अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु । RV_1,086.04c उक्थम् मदश् च शस्यते ॥ RV_1,086.05a अस्य श्रोषन्त्व् आ भुवो विश्वा यश् चर्षणीर् अभि । RV_1,086.05c सूरं चित् सस्रुषीर् इषः ॥ RV_1,086.06a पूर्वीभिर् हि ददाशिम शरद्भिर् मरुतो वयम् । RV_1,086.06c अवोभिश् चर्षणीनाम् ॥ RV_1,086.07a सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः । RV_1,086.07c यस्य प्रयांसि पर्षथ ॥ RV_1,086.08a शशमानस्य वा नरः स्वेदस्य सत्यशवसः । RV_1,086.08c विदा कामस्य वेनतः ॥ RV_1,086.09a यूयं तत् सत्यशवस आविष् कर्त महित्वना । RV_1,086.09c विध्यता विद्युता रक्षः ॥ RV_1,086.10a गूहता गुह्यं तमो वि यात विश्वम् अत्रिणम् । RV_1,086.10c ज्योतिष् कर्ता यद् उश्मसि ॥ RV_1,087.01a प्रत्वक्षसः प्रतवसो विरप्शिनो ऽनानता अविथुरा ऋजीषिणः । RV_1,087.01c जुष्टतमासो नृतमासो अञ्जिभिर् व्य् आनज्रे के चिद् उस्रा इव स्तृभिः ॥ RV_1,087.02a उपह्वरेषु यद् अचिध्वं ययिं वय इव मरुतः केन चित् पथा । RV_1,087.02c श्चोतन्ति कोशा उप वो रथेष्व् आ घृतम् उक्षता मधुवर्णम् अर्चते ॥ RV_1,087.03a प्रैषाम् अज्मेषु विथुरेव रेजते भूमिर् यामेषु यद् ध युञ्जते शुभे । RV_1,087.03c ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयम् महित्वम् पनयन्त धूतयः ॥ RV_1,087.04a स हि स्वसृत् पृषदश्वो युवा गणो ऽया ईशानस् तविषीभिर् आवृतः । RV_1,087.04c असि सत्य ऋणयावानेद्यो ऽस्या धियः प्राविताथा वृषा गणः ॥ RV_1,087.05a पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा । RV_1,087.05c यद् ईम् इन्द्रं शम्य् ऋक्वाण आशताद् इन् नामानि यज्ञियानि दधिरे ॥ RV_1,087.06a श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । RV_1,087.06c ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥ RV_1,088.01a आ विद्युन्मद्भिर् मरुतः स्वर्कै रथेभिर् यात ऋष्टिमद्भिर् अश्वपर्णैः । RV_1,088.01c आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥ RV_1,088.02a ते ऽरुणेभिर् वरम् आ पिशङ्गैः शुभे कं यान्ति रथतूर्भिर् अश्वैः । RV_1,088.02c रुक्मो न चित्रः स्वधितीवान् पव्या रथस्य जङ्घनन्त भूम ॥ RV_1,088.03a श्रिये कं वो अधि तनूषु वाशीर् मेधा वना न कृणवन्त ऊर्ध्वा । RV_1,088.03c युष्मभ्यं कम् मरुतः सुजातास् तुविद्युम्नासो धनयन्ते अद्रिम् ॥ RV_1,088.04a अहानि गृध्राः pary à va आगुर् इमां धियं वार्कार्यां च देवीम् । RV_1,088.04c ब्रह्म कृण्वन्तो गोतमासो अर्कैर् ऊर्ध्वं नुनुद्र उत्सधिम् पिबध्यै ॥ RV_1,088.05a एतत् त्यन् न योजनम् अचेति सस्वर् ह यन् मरुतो गोतमो वः । RV_1,088.05c पश्यन् हिरण्यचक्रान् अयोदंष्ट्रान् विधावतो वराहून् ॥ RV_1,088.06a एषा स्या वो मरुतो ऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी । RV_1,088.06c अस्तोभयद् वृथासाम् अनु स्वधां गभस्त्योः ॥ RV_1,089.01a आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धासो अपरीतास उद्भिदः । RV_1,089.01c देवा नो यथा सदम् इद् वृधे असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ॥ RV_1,089.02a देवानाम् भद्रा सुमतिर् ऋजूयतां देवानां रातिर् अभि नो नि वर्तताम् । RV_1,089.02c देवानां सख्यम् उप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥ RV_1,089.03a तान् पूर्वया निविदा हूमहे वयम् भगम् मित्रम् अदितिं दक्षम् अस्रिधम् । RV_1,089.03c अर्यमणं वरुणं सोमम् अश्विना सरस्वती नः सुभगा मयस् करत् ॥ RV_1,089.04a तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः । RV_1,089.04c तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं धिष्ण्या युवम् ॥ RV_1,089.05a तम् ईशानं जगतस् तस्थुषस् पतिं धियञ्जिन्वम् अवसे हूमहे वयम् । RV_1,089.05c पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये ॥ RV_1,089.06a स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । RV_1,089.06c स्वस्ति नस् तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥ RV_1,089.07a पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । RV_1,089.07c अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्न् इह ॥ RV_1,089.08a भद्रं कर्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभिर् यजत्राः । RV_1,089.08c स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्य् अशेम देवहितं यद् आयुः ॥ RV_1,089.09a शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् । RV_1,089.09c पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ॥ RV_1,089.10a अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः । RV_1,089.10c विश्वे देवा अदितिः पञ्च जना अदितिर् जातम् अदितिर् जनित्वम् ॥ RV_1,090.01a ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् । RV_1,090.01c अर्यमा देवैः सजोषाः ॥ RV_1,090.02a ते हि वस्वो वसवानास् ते अप्रमूरा महोभिः । RV_1,090.02c व्रता रक्षन्ते विश्वाहा ॥ RV_1,090.03a ते अस्मभ्यं शर्म यंसन्न् अमृता मर्त्येभ्यः । RV_1,090.03c बाधमाना अप द्विषः ॥ RV_1,090.04a वि नः पथः सुविताय चियन्त्व् इन्द्रो मरुतः । RV_1,090.04c पूषा भगो वन्द्यासः ॥ RV_1,090.05a उत नो धियो गोअग्राः पूषन् विष्णव् एवयावः । RV_1,090.05c कर्ता नः स्वस्तिमतः ॥ RV_1,090.06a मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । RV_1,090.06c माध्वीर् नः सन्त्व् ओषधीः ॥ RV_1,090.07a मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः । RV_1,090.07c मधु द्यौर् अस्तु नः पिता ॥ RV_1,090.08a मधुमान् नो वनस्पतिर् मधुमां अस्तु सूर्यः । RV_1,090.08c माध्वीर् गावो भवन्तु नः ॥ RV_1,090.09a शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा । RV_1,090.09c शं न इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः ॥ RV_1,091.01a त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठम् अनु नेषि पन्थाम् । RV_1,091.01c तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः ॥ RV_1,091.02a त्वं सोम क्रतुभिः सुक्रतुर् भूस् त्वं दक्षैः सुदक्षो विश्ववेदाः । RV_1,091.02c त्वं वृषा वृषत्वेभिर् महित्वा द्युम्नेभिर् द्युम्न्य् अभवो नृचक्षाः ॥ RV_1,091.03a राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम । RV_1,091.03c शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ RV_1,091.04a या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व् अप्सु । RV_1,091.04c तेभिर् नो विश्वैः सुमना अहेळन् राजन् सोम प्रति हव्या गृभाय ॥ RV_1,091.05a त्वं सोमासि सत्पतिस् त्वं राजोत वृत्रहा । RV_1,091.05c त्वम् भद्रो असि क्रतुः ॥ RV_1,091.06a त्वं च सोम नो वशो जीवातुं न मरामहे । RV_1,091.06c प्रियस्तोत्रो वनस्पतिः ॥ RV_1,091.07a त्वं सोम महे भगं त्वं यून ऋतायते । RV_1,091.07c दक्षं दधासि जीवसे ॥ RV_1,091.08a त्वं नः सोम विश्वतो रक्षा राजन्न् अघायतः । RV_1,091.08c न रिष्येत् त्वावतः सखा ॥ RV_1,091.09a सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे । RV_1,091.09c ताभिर् नो ऽविता भव ॥ RV_1,091.10a इमं यज्ञम् इदं वचो जुजुषाण उपागहि । RV_1,091.10c सोम त्वं नो वृधे भव ॥ RV_1,091.11a सोम गीर्भिष् ट्वा वयं वर्धयामो वचोविदः । RV_1,091.11c सुमृळीको न आ विश ॥ RV_1,091.12a गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । RV_1,091.12c सुमित्रः सोम नो भव ॥ RV_1,091.13a सोम रारन्धि नो हृदि गावो न यवसेष्व् आ । RV_1,091.13c मर्य इव स्व ओक्ये ॥ RV_1,091.14a यः सोम सख्ये तव रारणद् देव मर्त्यः । RV_1,091.14c तं दक्षः सचते कविः ॥ RV_1,091.15a उरुष्या णो अभिशस्तेः सोम नि पाह्य् अंहसः । RV_1,091.15c सखा सुशेव एधि नः ॥ RV_1,091.16a आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । RV_1,091.16c भवा वाजस्य संगथे ॥ RV_1,091.17a आ प्यायस्व मदिन्तम सोम विश्वेभिर् अंशुभिः । RV_1,091.17c भवा नः सुश्रवस्तमः सखा वृधे ॥ RV_1,091.18a सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः । RV_1,091.18c आप्यायमानो अमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व ॥ RV_1,091.19a या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् । RV_1,091.19c गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान् ॥ RV_1,091.20a सोमो धेनुं सोमो अर्वन्तम् आशुं सोमो वीरं कर्मण्यं ददाति । RV_1,091.20c सादन्यं विदथ्यं सभेयम् पितृश्रवणं यो ददाशद् अस्मै ॥ RV_1,091.21a अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षाम् अप्सां वृजनस्य गोपाम् । RV_1,091.21c भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वाम् अनु मदेम सोम ॥ RV_1,091.22a त्वम् इमा ओषधीः सोम विश्वास् त्वम् अपो अजनयस् त्वं गाः । RV_1,091.22c त्वम् आ ततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥ RV_1,091.23a देवेन नो मनसा देव सोम रायो भागं सहसावन्न् अभि युध्य । RV_1,091.23c मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥ RV_1,092.01a एता उ त्या उषसः केतुम् अक्रत पूर्वे अर्धे रजसो भानुम् अञ्जते । RV_1,092.01c निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावो ऽरुषीर् यन्ति मातरः ॥ RV_1,092.02a उद् अपप्तन्न् अरुणा भानवो वृथा स्वायुजो अरुषीर् गा अयुक्षत । RV_1,092.02c अक्रन्न् उषासो वयुनानि पूर्वथा रुशन्तम् भानुम् अरुषीर् अशिश्रयुः ॥ RV_1,092.03a अर्चन्ति नारीर् अपसो न विष्टिभिः समानेन योजनेना परावतः । RV_1,092.03c इषं वहन्तीः सुकृते सुदानवे विश्वेद् अह यजमानाय सुन्वते ॥ RV_1,092.04a अधि पेशांसि वपते नृतूर् इवापोर्णुते वक्ष उस्रेव बर्जहम् । RV_1,092.04c ज्योतिर् विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्य् उषा आवर् तमः ॥ RV_1,092.05a प्रत्य् अर्ची रुशद् अस्या अदर्शि वि तिष्ठते बाधते कृष्णम् अभ्वम् । RV_1,092.05c स्वरुं न पेशो विदथेष्व् अञ्जञ् चित्रं दिवो दुहिता भानुम् अश्रेत् ॥ RV_1,092.06a अतारिष्म तमसस् पारम् अस्योषा उच्छन्ती वयुना कृणोति । RV_1,092.06c श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥ RV_1,092.07a भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः । RV_1,092.07c प्रजावतो नृवतो अश्वबुध्यान् उषो गोअग्रां उप मासि वाजान् ॥ RV_1,092.08a उषस् तम् अश्यां यशसं सुवीरं दासप्रवर्गं रयिम् अश्वबुध्यम् । RV_1,092.08c सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥ RV_1,092.09a विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुर् उर्विया वि भाति । RV_1,092.09c विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचम् अविदन् मनायोः ॥ RV_1,092.10a पुनः-पुनर् जायमाना पुराणी समानं वर्णम् अभि शुम्भमाना । RV_1,092.10c श्वघ्नीव कृत्नुर् विज आमिनाना मर्तस्य देवी जरयन्त्य् आयुः ॥ RV_1,092.11a व्यूर्ण्वती दिवो अन्तां अबोध्य् अप स्वसारं सनुतर् युयोति । RV_1,092.11c प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥ RV_1,092.12a पशून् न चित्रा सुभगा प्रथाना सिन्धुर् न क्षोद उर्विया व्य् अश्वैत् । RV_1,092.12c अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर् दृशाना ॥ RV_1,092.13a उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति । RV_1,092.13c येन तोकं च तनयं च धामहे ॥ RV_1,092.14a उषो अद्येह गोमत्य् अश्वावति विभावरि । RV_1,092.14c रेवद् अस्मे व्य् उच्छ सूनृतावति ॥ RV_1,092.15a युक्ष्वा हि वाजिनीवत्य् अश्वां अद्यारुणां उषः । RV_1,092.15c अथा नो विश्वा सौभगान्य् आ वह ॥ RV_1,092.16a अश्विना वर्तिर् अस्मद् आ गोमद् दस्रा हिरण्यवत् । RV_1,092.16c अर्वाग् रथं समनसा नि यच्छतम् ॥ RV_1,092.17a याव् इत्था श्लोकम् आ दिवो ज्योतिर् जनाय चक्रथुः । RV_1,092.17c आ न ऊर्जं वहतम् अश्विना युवम् ॥ RV_1,092.18a एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । RV_1,092.18c उषर्बुधो वहन्तु सोमपीतये ॥ RV_1,093.01a अग्नीषोमाव् इमं सु मे शृणुतं वृषणा हवम् । RV_1,093.01c प्रति सूक्तानि हर्यतम् भवतं दाशुषे मयः ॥ RV_1,093.02a अग्नीषोमा यो अद्य वाम् इदं वचः सपर्यति । RV_1,093.02c तस्मै धत्तं सुवीर्यं गवाम् पोषं स्वश्व्यम् ॥ RV_1,093.03a अग्नीषोमा य आहुतिं यो वां दाशाद् धविष्कृतिम् । RV_1,093.03c स प्रजया सुवीर्यं विश्वम् आयुर् व्य् अश्नवत् ॥ RV_1,093.04a अग्नीषोमा चेति तद् वीर्यं वां यद् अमुष्णीतम् अवसम् पणिं गाः । RV_1,093.04c अवातिरतम् बृसयस्य शेषो ऽविन्दतं ज्योतिर् एकम् बहुभ्यः ॥ RV_1,093.05a युवम् एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् । RV_1,093.05c युवं सिन्धूंर् अभिशस्तेर् अवद्याद् अग्नीषोमाव् अमुञ्चतं गृभीतान् ॥ RV_1,093.06a आन्यं दिवो मातरिश्वा जभारामथ्नाद् अन्यम् परि श्येनो अद्रेः । RV_1,093.06c अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुर् उ लोकम् ॥ RV_1,093.07a अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् । RV_1,093.07c सुशर्माणा स्ववसा हि भूतम् अथा धत्तं यजमानाय शं योः ॥ RV_1,093.08a यो अग्नीषोमा हविषा सपर्याद् देवद्रीचा मनसा यो घृतेन । RV_1,093.08c तस्य व्रतं रक्षतम् पातम् अंहसो विशे जनाय महि शर्म यच्छतम् ॥ RV_1,093.09a अग्नीषोमा सवेदसा सहूती वनतं गिरः । RV_1,093.09c सं देवत्रा बभूवथुः ॥ RV_1,093.10a अग्नीषोमाव् अनेन वां यो वां घृतेन दाशति । RV_1,093.10c तस्मै दीदयतम् बृहत् ॥ RV_1,093.11a अग्नीषोमाव् इमानि नो युवं हव्या जुजोषतम् । RV_1,093.11c आ यातम् उप नः सचा ॥ RV_1,093.12a अग्नीषोमा पिपृतम् अर्वतो न आ प्यायन्ताम् उस्रिया हव्यसूदः । RV_1,093.12c अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ॥ RV_1,094.01a इमं स्तोमम् अर्हते जातवेदसे रथम् इव सम् महेमा मनीषया । RV_1,094.01c भद्रा हि नः प्रमतिर् अस्य संसद्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.02a यस्मै त्वम् आयजसे स साधत्य् अनर्वा क्षेति दधते सुवीर्यम् । RV_1,094.02c स तूताव नैनम् अश्नोत्य् अंहतिर् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.03a शकेम त्वा समिधं साधया धियस् त्वे देवा हविर् अदन्त्य् आहुतम् । RV_1,094.03c त्वम् आदित्यां आ वह तान् ह्य् उश्मस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.04a भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम् । RV_1,094.04c जीवातवे प्रतरं साधया धियो ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.05a विशां गोपा अस्य चरन्ति जन्तवो द्विपच् च यद् उत चतुष्पद् अक्तुभिः । RV_1,094.05c चित्रः प्रकेत उषसो महां अस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.06a त्वम् अध्वर्युर् उत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः । RV_1,094.06c विश्वा विद्वां आर्त्विज्या धीर पुष्यस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.07a यो विश्वतः सुप्रतीकः सदृङ्ङ् असि दूरे चित् सन् तळिद् इवाति रोचसे । RV_1,094.07c रात्र्याश् चिद् अन्धो अति देव पश्यस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.08a पूर्वो देवा भवतु सुन्वतो रथो ऽस्माकं शंसो अभ्य् अस्तु दूढ्यः । RV_1,094.08c तद् आ जानीतोत पुष्यता वचो ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.09a वधैर् दुःशंसां अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिद् अत्रिणः । RV_1,094.09c अथा यज्ञाय गृणते सुगं कृध्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.10a यद् अयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः । RV_1,094.10c आद् इन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.11a अध स्वनाद् उत बिभ्युः पतत्रिणो द्रप्सा यत् ते यवसादो व्य् अस्थिरन् । RV_1,094.11c सुगं तत् ते तावकेभ्यो रथेभ्यो ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.12a अयम् मित्रस्य वरुणस्य धायसे ऽवयाताम् मरुतां हेळो अद्भुतः । RV_1,094.12c मृळा सु नो भूत्व् एषाम् मनः पुनर् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.13a देवो देवानाम् असि मित्रो अद्भुतो वसुर् वसूनाम् असि चारुर् अध्वरे । RV_1,094.13c शर्मन् स्याम तव सप्रथस्तमे ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.14a तत् ते भद्रं यत् समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः । RV_1,094.14c दधासि रत्नं द्रविणं च दाशुषे ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.15a यस्मै त्वं सुद्रविणो ददाशो ऽनागास्त्वम् अदिते सर्वताता । RV_1,094.15c यम् भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥ RV_1,094.16a स त्वम् अग्ने सौभगत्वस्य विद्वान् अस्माकम् आयुः प्र तिरेह देव । RV_1,094.16c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,095.01a द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्सम् उप धापयेते । RV_1,095.01c हरिर् अन्यस्याम् भवति स्वधाव्ठछुक्रो अन्यस्यां ददृशे सुवर्चाः ॥ RV_1,095.02a दशेमं त्वष्टुर् जनयन्त गर्भम् अतन्द्रासो युवतयो विभृत्रम् । RV_1,095.02c तिग्मानीकं स्वयशसं जनेषु विरोचमानम् परि षीं नयन्ति ॥ RV_1,095.03a त्रीणि जाना परि भूषन्त्य् अस्य समुद्र एकं दिव्य् एकम् अप्सु । RV_1,095.03c पूर्वाम् अनु प्र दिशम् पार्थिवानाम् ऋतून् प्रशासद् वि दधाव् अनुष्ठु ॥ RV_1,095.04a क इमं वो निण्यम् आ चिकेत वत्सो मातॄर् जनयत स्वधाभिः । RV_1,095.04c बह्वीनां गर्भो अपसाम् उपस्थान् महान् कविर् निश् चरति स्वधावान् ॥ RV_1,095.05a आविष्ट्यो वर्धते चारुर् आसु जिह्मानाम् ऊर्ध्वः स्वयशा उपस्थे । RV_1,095.05c उभे त्वष्टुर् बिभ्यतुर् जायमानात् प्रतीची सिंहम् प्रति जोषयेते ॥ RV_1,095.06a उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुर् एवैः । RV_1,095.06c स दक्षाणां दक्षपतिर् बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ॥ RV_1,095.07a उद् यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् । RV_1,095.07c उच् छुक्रम् अत्कम् अजते सिमस्मान् नवा मातृभ्यो वसना जहाति ॥ RV_1,095.08a त्वेषं रूपं कृणुत उत्तरं यत् सम्पृञ्चानः सदने गोभिर् अद्भिः । RV_1,095.08c कविर् बुध्नम् परि मर्मृज्यते धीः सा देवताता समितिर् बभूव ॥ RV_1,095.09a उरु ते ज्रयः पर्य् एति बुध्नं विरोचमानम् महिषस्य धाम । RV_1,095.09c विश्वेभिर् अग्ने स्वयशोभिर् इद्धो ऽदब्धेभिः पायुभिः पाह्य् अस्मान् ॥ RV_1,095.10a धन्वन् स्रोतः कृणुते गातुम् ऊर्मिं शुक्रैर् ऊर्मिभिर् अभि नक्षति क्षाम् । RV_1,095.10c विश्वा सनानि जठरेषु धत्ते ऽन्तर् नवासु चरति प्रसूषु ॥ RV_1,095.11a एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि । RV_1,095.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,096.01a स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बऌ अधत्त विश्वा । RV_1,096.01c आपश् च मित्रं धिषणा च साधन् देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.02a स पूर्वया निविदा कव्यतायोर् इमाः प्रजा अजनयन् मनूनाम् । RV_1,096.02c विवस्वता चक्षसा द्याम् अपश् च देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.03a तम् ईळत प्रथमं यज्ञसाधं विश आरीर् आहुतम् ऋञ्जसानम् । RV_1,096.03c ऊर्जः पुत्रम् भरतं सृप्रदानुं देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.04a स मातरिश्वा पुरुवारपुष्टिर् विदद् गातुं तनयाय स्वर्वित् । RV_1,096.04c विशां गोपा जनिता रोदस्योर् देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.05a नक्तोषासा वर्णम् आमेम्याने धापयेते शिशुम् एकं समीची । RV_1,096.05c द्यावाक्षामा रुक्मो अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.06a रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर् मन्मसाधनो वेः । RV_1,096.06c अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.07a नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् । RV_1,096.07c सतश् च गोपाम् भवतश् च भूरेर् देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.08a द्रविणोदा द्रविणसस् तुरस्य द्रविणोदाः सनरस्य प्र यंसत् । RV_1,096.08c द्रविणोदा वीरवतीम् इषं नो द्रविणोदा रासते दीर्घम् आयुः ॥ RV_1,096.09a एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि । RV_1,096.09c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,097.01a अप नः शोशुचद् अघम् अग्ने शुशुग्ध्य् आ रयिम् । RV_1,097.01c अप नः शोशुचद् अघम् ॥ RV_1,097.02a सुक्षेत्रिया सुगातुया वसूया च यजामहे । RV_1,097.02c अप नः शोशुचद् अघम् ॥ RV_1,097.03a प्र यद् भन्दिष्ठ एषाम् प्रास्माकासश् च सूरयः । RV_1,097.03c अप नः शोशुचद् अघम् ॥ RV_1,097.04a प्र यत् ते अग्ने सूरयो जायेमहि प्र ते वयम् । RV_1,097.04c अप नः शोशुचद् अघम् ॥ RV_1,097.05a प्र यद् अग्नेः सहस्वतो विश्वतो यन्ति भानवः । RV_1,097.05c अप नः शोशुचद् अघम् ॥ RV_1,097.06a त्वं हि विश्वतोमुख विश्वतः परिभूर् असि । RV_1,097.06c अप नः शोशुचद् अघम् ॥ RV_1,097.07a द्विषो नो विश्वतोमुखाति नावेव पारय । RV_1,097.07c अप नः शोशुचद् अघम् ॥ RV_1,097.08a स नः सिन्धुम् इव नावयाति पर्षा स्वस्तये । RV_1,097.08c अप नः शोशुचद् अघम् ॥ RV_1,098.01a वैश्वानरस्य सुमतौ स्याम राजा हि कम् भुवनानाम् अभिश्रीः । RV_1,098.01c इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ॥ RV_1,098.02a पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीर् आ विवेश । RV_1,098.02c वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥ RV_1,098.03a वैश्वानर तव तत् सत्यम् अस्त्व् अस्मान् रायो मघवानः सचन्ताम् । RV_1,098.03c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,099.01a जातवेदसे सुनवाम सोमम् अरातीयतो नि दहाति वेदः । RV_1,099.01c स नः पर्षद् अति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्य् अग्निः ॥ RV_1,100.01a स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश् च सम्राट् । RV_1,100.01c सतीनसत्वा हव्यो भरेषु मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.02a यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वृत्रहा शुष्मो अस्ति । RV_1,100.02c वृषन्तमः सखिभिः स्वेभिर् एवैर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.03a दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः । RV_1,100.03c तरद्द्वेषाः सासहिः पौंस्येभिर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.04a सो अङ्गिरोभिर् अङ्गिरस्तमो भूद् वृषा वृषभिः सखिभिः सखा सन् । RV_1,100.04c ऋग्मिभिर् ऋग्मी गातुभिर् ज्येष्ठो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.05a स सूनुभिर् न रुद्रेभिर् ऋभ्वा नृषाह्ये सासह्वां अमित्रान् । RV_1,100.05c सनीळेभिः श्रवस्यानि तूर्वन् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.06a स मन्युमीः समदनस्य कर्तास्माकेभिर् नृभिः सूर्यं सनत् । RV_1,100.06c अस्मिन्न् अहन् सत्पतिः पुरुहूतो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.07a तम् ऊतयो रणयञ् छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् । RV_1,100.07c स विश्वस्य करुणस्येश एको मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.08a तम् अप्सन्त शवस उत्सवेषु नरो नरम् अवसे तं धनाय । RV_1,100.08c सो अन्धे चित् तमसि ज्योतिर् विदन् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.09a स सव्येन यमति व्राधतश् चित् स दक्षिणे संगृभीता कृतानि । RV_1,100.09c स कीरिणा चित् सनिता धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.10a स ग्रामेभिः सनिता स रथेभिर् विदे विश्वाभिः कृष्टिभिर् न्व् अद्य । RV_1,100.10c स पौंस्येभिर् अभिभूर् अशस्तीर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.11a स जामिभिर् यत् समजाति मीळ्हे ऽजामिभिर् वा पुरुहूत एवैः । RV_1,100.11c अपां तोकस्य तनयस्य जेषे मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.12a स वज्रभृद् दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा । RV_1,100.12c चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.13a तस्य वज्रः क्रन्दति स्मत् स्वर्षा दिवो न त्वेषो रवथः शिमीवान् । RV_1,100.13c तं सचन्ते सनयस् तं धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.14a यस्याजस्रं शवसा मानम् उक्थम् परिभुजद् रोदसी विश्वतः सीम् । RV_1,100.14c स पारिषत् क्रतुभिर् मन्दसानो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.15a न यस्य देवा देवता न मर्ता आपश् चन शवसो अन्तम् आपुः । RV_1,100.15c स प्ररिक्वा त्वक्षसा क्ष्मो दिवश् च मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.16a रोहिच् छ्यावा सुमदंशुर् ललामीर् द्युक्षा राय ऋज्राश्वस्य । RV_1,100.16c वृषण्वन्तम् बिभ्रती धूर्षु रथम् मन्द्रा चिकेत नाहुषीषु विक्षु ॥ RV_1,100.17a एतत् त्यत् त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः । RV_1,100.17c ऋज्राश्वः प्रष्टिभिर् अम्बरीषः सहदेवो भयमानः सुराधाः ॥ RV_1,100.18a दस्यूञ् छिम्यूंश् च पुरुहूत एवैर् हत्वा पृथिव्यां शर्वा नि बर्हीत् । RV_1,100.18c सनत् क्षेत्रं सखिभिः श्वित्न्येभिः सनत् सूर्यं सनद् अपः सुवज्रः ॥ RV_1,100.19a विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् । RV_1,100.19c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,101.01a प्र मन्दिने पितुमद् अर्चता वचो यः कृष्णगर्भा निरहन्न् ऋजिश्वना । RV_1,101.01c अवस्यवो वृषणं वज्रदक्षिणम् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.02a यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन् पिप्रुम् अव्रतम् । RV_1,101.02c इन्द्रो यः शुष्णम् अशुषं न्य् आवृणङ् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.03a यस्य द्यावापृथिवी पौंस्यम् महद् यस्य व्रते वरुणो यस्य सूर्यः । RV_1,101.03c यस्येन्द्रस्य सिन्धवः सश्चति व्रतम् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.04a यो अश्वानां यो गवां गोपतिर् वशी य आरितः कर्मणि-कर्मणि स्थिरः । RV_1,101.04c वीळोश् चिद् इन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.05a यो विश्वस्य जगतः प्राणतस् पतिर् यो ब्रह्मणे प्रथमो गा अविन्दत् । RV_1,101.05c इन्द्रो यो दस्यूंर् अधरां अवातिरन् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.06a यः शूरेभिर् हव्यो यश् च भीरुभिर् यो धावद्भिर् हूयते यश् च जिग्युभिः । RV_1,101.06c इन्द्रं यं विश्वा भुवनाभि संदधुर् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.07a रुद्राणाम् एति प्रदिशा विचक्षणो रुद्रेभिर् योषा तनुते पृथु ज्रयः । RV_1,101.07c इन्द्रम् मनीषा अभ्य् अर्चति श्रुतम् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.08a यद् वा मरुत्वः परमे सधस्थे यद् वावमे वृजने मादयासे । RV_1,101.08c अत आ याह्य् अध्वरं नो अच्छा त्वाया हविश् चकृमा सत्यराधः ॥ RV_1,101.09a त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश् चकृमा ब्रह्मवाहः । RV_1,101.09c अधा नियुत्वः सगणो मरुद्भिर् अस्मिन् यज्ञे बर्हिषि मादयस्व ॥ RV_1,101.10a मादयस्व हरिभिर् ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने । RV_1,101.10c आ त्वा सुशिप्र हरयो वहन्तूशन् हव्यानि प्रति नो जुषस्व ॥ RV_1,101.11a मरुत्स्तोत्रस्य वृजनस्य गोपा वयम् इन्द्रेण सनुयाम वाजम् । RV_1,101.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,102.01a इमां ते धियम् प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त आनजे । RV_1,102.01c तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु ॥ RV_1,102.02a अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः । RV_1,102.02c अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो वितर्तुरम् ॥ RV_1,102.03a तं स्मा रथम् मघवन् प्राव सातये जैत्रं यं ते अनुमदाम संगमे । RV_1,102.03c आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ् छर्म यच्छ नः ॥ RV_1,102.04a वयं जयेम त्वया युजा वृतम् अस्माकम् अंशम् उद् अवा भरे-भरे । RV_1,102.04c अस्मभ्यम् इन्द्र वरिवः सुगं कृधि प्र शत्रूणाम् मघवन् वृष्ण्या रुज ॥ RV_1,102.05a नाना हि त्वा हवमाना जना इमे धनानां धर्तर् अवसा विपन्यवः । RV_1,102.05c अस्माकं स्मा रथम् आ तिष्ठ सातये जैत्रं हीन्द्र निभृतम् मनस् तव ॥ RV_1,102.06a गोजिता बाहू अमितक्रतुः सिमः कर्मन्-कर्मञ् छतमूतिः खजङ्करः । RV_1,102.06c अकल्प इन्द्रः प्रतिमानम् ओजसाथा जना वि ह्वयन्ते सिषासवः ॥ RV_1,102.07a उत् ते शतान् मघवन्न् उच् च भूयस उत् सहस्राद् रिरिचे कृष्टिषु श्रवः । RV_1,102.07c अमात्रं त्वा धिषणा तित्विषे मह्य् अधा वृत्राणि जिघ्नसे पुरन्दर ॥ RV_1,102.08a त्रिविष्टिधातु प्रतिमानम् ओजसस् तिस्रो भूमीर् नृपते त्रीणि रोचना । RV_1,102.08c अतीदं विश्वम् भुवनं ववक्षिथाशत्रुर् इन्द्र जनुषा सनाद् असि ॥ RV_1,102.09a त्वां देवेषु प्रथमं हवामहे त्वम् बभूथ पृतनासु सासहिः । RV_1,102.09c सेमं नः कारुम् उपमन्युम् उद्भिदम् इन्द्रः कृणोतु प्रसवे रथम् पुरः ॥ RV_1,102.10a त्वं जिगेथ न धना रुरोधिथार्भेष्व् आजा मघवन् महत्सु च । RV_1,102.10c त्वाम् उग्रम् अवसे सं शिशीमस्य् अथा न इन्द्र हवनेषु चोदय ॥ RV_1,102.11a विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् । RV_1,102.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,103.01a तत् त इन्द्रियम् परमम् पराचैर् अधारयन्त कवयः पुरेदम् । RV_1,103.01c क्षमेदम् अन्यद् दिव्य् अन्यद् अस्य सम् ई पृच्यते समनेव केतुः ॥ RV_1,103.02a स धारयत् पृथिवीम् पप्रथच् च वज्रेण हत्वा निर् अपः ससर्ज । RV_1,103.02c अहन्न् अहिम् अभिनद् रौहिणं व्य् अहन् व्यंसम् मघवा शचीभिः ॥ RV_1,103.03a स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्न् अचरद् वि दासीः । RV_1,103.03c विद्वान् वज्रिन् दस्यवे हेतिम् अस्यार्यं सहो वर्धया द्युम्नम् इन्द्र ॥ RV_1,103.04a तद् ऊचुषे मानुषेमा युगानि कीर्तेन्यम् मघवा नाम बिभ्रत् । RV_1,103.04c उपप्रयन् दस्युहत्याय वज्री यद् ध सूनुः श्रवसे नाम दधे ॥ RV_1,103.05a तद् अस्येदम् पश्यता भूरि पुष्टं श्रद् इन्द्रस्य धत्तन वीर्याय । RV_1,103.05c स गा अविन्दत् सो अविन्दद् अश्वान् स ओषधीः सो अपः स वनानि ॥ RV_1,103.06a भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् । RV_1,103.06c य आदृत्या परिपन्थीव शूरो ऽयज्वनो विभजन्न् एति वेदः ॥ RV_1,103.07a तद् इन्द्र प्रेव वीर्यं चकर्थ यत् ससन्तं वज्रेणाबोधयो ऽहिम् । RV_1,103.07c अनु त्वा पत्नीर् हृषितं वयश् च विश्वे देवासो अमदन्न् अनु त्वा ॥ RV_1,103.08a शुष्णम् पिप्रुं कुयवं वृत्रम् इन्द्र यदावधीर् वि पुरः शम्बरस्य । RV_1,103.08c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,104.01a योनिष् ट इन्द्र निषदे अकारि तम् आ नि षीद स्वानो नार्वा । RV_1,104.01c विमुच्या वयो ऽवसायाश्वान् दोषा वस्तोर् वहीयसः प्रपित्वे ॥ RV_1,104.02a ओ त्ये नर इन्द्रम् ऊतये गुर् नू चित् तान् सद्यो अध्वनो जगम्यात् । RV_1,104.02c देवासो मन्युं दासस्य श्चम्नन् ते न आ वक्षन् सुविताय वर्णम् ॥ RV_1,104.03a अव त्मना भरते केतवेदा अव त्मना भरते फेनम् उदन् । RV_1,104.03c क्षीरेण स्नातः कुयवस्य योषे हते ते स्याताम् प्रवणे शिफायाः ॥ RV_1,104.04a युयोप नाभिर् उपरस्यायोः प्र पूर्वाभिस् तिरते राष्टि शूरः । RV_1,104.04c अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर् भरन्ते ॥ RV_1,104.05a प्रति यत् स्या नीथादर्शि दस्योर् ओको नाच्छा सदनं जानती गात् । RV_1,104.05c अध स्मा नो मघवञ् चर्कृताद् इन् मा नो मघेव निष्षपी परा दाः ॥ RV_1,104.06a स त्वं न इन्द्र सूर्ये सो अप्स्व् अनागास्त्व आ भज जीवशंसे । RV_1,104.06c मान्तराम् भुजम् आ रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥ RV_1,104.07a अधा मन्ये श्रत् ते अस्मा अधायि वृषा चोदस्व महते धनाय । RV_1,104.07c मा नो अकृते पुरुहूत योनाव् इन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥ RV_1,104.08a मा नो वधीर् इन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः । RV_1,104.08c आण्डा मा नो मघवञ् छक्र निर् भेन् मा नः पात्रा भेत् सहजानुषाणि ॥ RV_1,104.09a अर्वाङ् एहि सोमकामं त्वाहुर् अयं सुतस् तस्य पिबा मदाय । RV_1,104.09c उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥ RV_1,105.01a चन्द्रमा अप्स्व् अन्तर् आ सुपर्णो धावते दिवि । RV_1,105.01c न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तम् मे अस्य रोदसी ॥ RV_1,105.02a अर्थम् इद् वा उ अर्थिन आ जाया युवते पतिम् । RV_1,105.02c तुञ्जाते वृष्ण्यम् पयः परिदाय रसं दुहे वित्तम् मे अस्य रोदसी ॥ RV_1,105.03a मो षु देवा अदः स्वर् अव पादि दिवस् परि । RV_1,105.03c मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम् मे अस्य रोदसी ॥ RV_1,105.04a यज्ञम् पृच्छाम्य् अवमं स तद् दूतो वि वोचति । RV_1,105.04c क्व ऋतम् पूर्व्यं गतं कस् तद् बिभर्ति नूतनो वित्तम् मे अस्य रोदसी ॥ RV_1,105.05a अमी ये देवा स्थन त्रिष्व् आ रोचने दिवः । RV_1,105.05c कद् व ऋतं कद् अनृतं क्व प्रत्ना व आहुतिर् वित्तम् मे अस्य रोदसी ॥ RV_1,105.06a कद् व ऋतस्य धर्णसि कद् वरुणस्य चक्षणम् । RV_1,105.06c कद् अर्यम्णो महस् पथाति क्रामेम दूढ्यो वित्तम् मे अस्य रोदसी ॥ RV_1,105.07a अहं सो अस्मि यः पुरा सुते वदामि कानि चित् । RV_1,105.07c तम् मा व्यन्त्य् आध्यो वृको न तृष्णजम् मृगं वित्तम् मे अस्य रोदसी ॥ RV_1,105.08a सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः । RV_1,105.08c मूषो न शिश्ना व्य् अदन्ति माध्य स्तोतारं ते शतक्रतो वित्तम् मे अस्य रोदसी ॥ RV_1,105.09a अमी ये सप्त रश्मयस् तत्रा मे नाभिर् आतता । RV_1,105.09c त्रितस् तद् वेदाप्त्यः स जामित्वाय रेभति वित्तम् मे अस्य रोदसी ॥ RV_1,105.10a अमी ये पञ्चोक्षणो मध्ये तस्थुर् महो दिवः । RV_1,105.10c देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर् वित्तम् मे अस्य रोदसी ॥ RV_1,105.11a सुपर्णा एत आसते मध्य आरोधने दिवः । RV_1,105.11c ते सेधन्ति पथो वृकं तरन्तं यह्वतीर् अपो वित्तम् मे अस्य रोदसी ॥ RV_1,105.12a नव्यं तद् उक्थ्यं हितं देवासः सुप्रवाचनम् । RV_1,105.12c ऋतम् अर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तम् मे अस्य रोदसी ॥ RV_1,105.13a अग्ने तव त्यद् उक्थ्यं देवेष्व् अस्त्य् आप्यम् । RV_1,105.13c स नः सत्तो मनुष्वद् आ देवान् यक्षि विदुष्टरो वित्तम् मे अस्य रोदसी ॥ RV_1,105.14a सत्तो होता मनुष्वद् आ देवां अच्छा विदुष्टरः । RV_1,105.14c अग्निर् हव्या सुषूदति देवो देवेषु मेधिरो वित्तम् मे अस्य रोदसी ॥ RV_1,105.15a ब्रह्मा कृणोति वरुणो गातुविदं तम् ईमहे । RV_1,105.15c व्य् ऊर्णोति हृदा मतिं नव्यो जायताम् ऋतं वित्तम् मे अस्य रोदसी ॥ RV_1,105.16a असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः । RV_1,105.16c न स देवा अतिक्रमे तम् मर्तासो न पश्यथ वित्तम् मे अस्य रोदसी ॥ RV_1,105.17a त्रितः कूपे ऽवहितो देवान् हवत ऊतये । RV_1,105.17c तच् छुश्राव बृहस्पतिः कृण्वन्न् अंहूरणाद् उरु वित्तम् मे अस्य रोदसी ॥ RV_1,105.18a अरुणो मा सकृद् वृकः पथा यन्तं ददर्श हि । RV_1,105.18c उज् जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तम् मे अस्य रोदसी ॥ RV_1,105.19a एनाङ्गूषेण वयम् इन्द्रवन्तो ऽभि ष्याम वृजने सर्ववीराः । RV_1,105.19c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,106.01a इन्द्रम् मित्रं वरुणम् अग्निम् ऊतये मारुतं शर्धो अदितिं हवामहे । RV_1,106.01c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.02a त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः । RV_1,106.02c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.03a अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा । RV_1,106.03c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.04a नराशंसं वाजिनं वाजयन्न् इह क्षयद्वीरम् पूषणं सुम्नैर् ईमहे । RV_1,106.04c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.05a बृहस्पते सदम् इन् नः सुगं कृधि शं योर् यत् ते मनुर्हितं तद् ईमहे । RV_1,106.05c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.06a इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिर् अह्वद् ऊतये । RV_1,106.06c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.07a देवैर् नो देव्य् अदितिर् नि पातु देवस् त्राता त्रायताम् अप्रयुच्छन् । RV_1,106.07c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,107.01a यज्ञो देवानाम् प्रत्य् एति सुम्नम् आदित्यासो भवता मृळयन्तः । RV_1,107.01c आ वो ऽर्वाची सुमतिर् ववृत्याद् अंहोश् चिद् या वरिवोवित्तरासत् ॥ RV_1,107.02a उप नो देवा अवसा गमन्त्व् अङ्गिरसां सामभि स्तूयमानाः । RV_1,107.02c इन्द्र इन्द्रियैर् मरुतो मरुद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ॥ RV_1,107.03a तन् न इन्द्रस् तद् वरुणस् तद् अग्निस् तद् अर्यमा तत् सविता चनो धात् । RV_1,107.03c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,108.01a य इन्द्राग्नी चित्रतमो रथो वाम् अभि विश्वानि भुवनानि चष्टे । RV_1,108.01c तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.02a यावद् इदम् भुवनं विश्वम् अस्त्य् उरुव्यचा वरिमता गभीरम् । RV_1,108.02c तावां अयम् पातवे सोमो अस्त्व् अरम् इन्द्राग्नी मनसे युवभ्याम् ॥ RV_1,108.03a चक्राथे हि सध्र्यङ् नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः । RV_1,108.03c ताव् इन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥ RV_1,108.04a समिद्धेष्व् अग्निष्व् आनजाना यतस्रुचा बर्हिर् उ तिस्तिराणा । RV_1,108.04c तीव्रैः सोमैः परिषिक्तेभिर् अर्वाग् एन्द्राग्नी सौमनसाय यातम् ॥ RV_1,108.05a यानीन्द्राग्नी चक्रथुर् वीर्याणि यानि रूपाण्य् उत वृष्ण्यानि । RV_1,108.05c या वाम् प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥ RV_1,108.06a यद् अब्रवम् प्रथमं वां वृणानो ऽयं सोमो असुरैर् नो विहव्यः । RV_1,108.06c तां सत्यां श्रद्धाम् अभ्य् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.07a यद् इन्द्राग्नी मदथः स्वे दुरोणे यद् ब्रह्मणि राजनि वा यजत्रा । RV_1,108.07c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.08a यद् इन्द्राग्नी यदुषु तुर्वशेषु यद् द्रुह्युष्व् अनुषु पूरुषु स्थः । RV_1,108.08c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.09a यद् इन्द्राग्नी अवमस्याम् पृथिव्याम् मध्यमस्याम् परमस्याम् उत स्थः । RV_1,108.09c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.10a यद् इन्द्राग्नी परमस्याम् पृथिव्याम् मध्यमस्याम् अवमस्याम् उत स्थः । RV_1,108.10c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.11a यद् इन्द्राग्नी दिवि ष्ठो यत् पृथिव्यां यत् पर्वतेष्व् ओषधीष्व् अप्सु । RV_1,108.11c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.12a यद् इन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे । RV_1,108.12c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.13a एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि । RV_1,108.13c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,109.01a वि ह्य् अख्यम् मनसा वस्य इच्छन्न् इन्द्राग्नी ज्ञास उत वा सजातान् । RV_1,109.01c नान्या युवत् प्रमतिर् अस्ति मह्यं स वां धियं वाजयन्तीम् अतक्षम् ॥ RV_1,109.02a अश्रवं हि भूरिदावत्तरा वां विजामातुर् उत वा घा स्यालात् । RV_1,109.02c अथा सोमस्य प्रयती युवभ्याम् इन्द्राग्नी स्तोमं जनयामि नव्यम् ॥ RV_1,109.03a मा च्छेद्म रश्मींर् इति नाधमानाः पितॄणां शक्तीर् अनुयच्छमानाः । RV_1,109.03c इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्य् अद्री धिषणाया उपस्थे ॥ RV_1,109.04a युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोमम् उशती सुनोति । RV_1,109.04c ताव् अश्विना भद्रहस्ता सुपाणी आ धावतम् मधुना पृङ्क्तम् अप्सु ॥ RV_1,109.05a युवाम् इन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये । RV_1,109.05c ताव् आसद्या बर्हिषि यज्ञे अस्मिन् प्र चर्षणी मादयेथां सुतस्य ॥ RV_1,109.06a प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश् च । RV_1,109.06c प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या ॥ RV_1,109.07a आ भरतं शिक्षतं वज्रबाहू अस्मां इन्द्राग्नी अवतं शचीभिः । RV_1,109.07c इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वम् पितरो न आसन् ॥ RV_1,109.08a पुरन्दरा शिक्षतं वज्रहस्तास्मां इन्द्राग्नी अवतम् भरेषु । RV_1,109.08c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,110.01a ततम् मे अपस् तद् उ तायते पुनः स्वादिष्ठा धीतिर् उचथाय शस्यते । RV_1,110.01c अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य सम् उ तृप्णुत ऋभवः ॥ RV_1,110.02a आभोगयम् प्र यद् इच्छन्त ऐतनापाकाः प्राञ्चो मम के चिद् आपयः । RV_1,110.02c सौधन्वनासश् चरितस्य भूमनागच्छत सवितुर् दाशुषो गृहम् ॥ RV_1,110.03a तत् सविता वो ऽमृतत्वम् आसुवद् अगोह्यं यच् छ्रवयन्त ऐतन । RV_1,110.03c त्यं चिच् चमसम् असुरस्य भक्षणम् एकं सन्तम् अकृणुता चतुर्वयम् ॥ RV_1,110.04a विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वम् आनशुः । RV_1,110.04c सौधन्वना ऋभवः सूरचक्षसः संवत्सरे सम् अपृच्यन्त धीतिभिः ॥ RV_1,110.05a क्षेत्रम् इव वि ममुस् तेजनेनं एकम् पात्रम् ऋभवो जेहमानम् । RV_1,110.05c उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥ RV_1,110.06a आ मनीषाम् अन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना । RV_1,110.06c तरणित्वा ये पितुर् अस्य सश्चिर ऋभवो वाजम् अरुहन् दिवो रजः ॥ RV_1,110.07a ऋभुर् न इन्द्रः शवसा नवीयान् ऋभुर् वाजेभिर् वसुभिर् वसुर् ददिः । RV_1,110.07c युष्माकं देवा अवसाहनि प्रिये ऽभि तिष्ठेम पृत्सुतीर् असुन्वताम् ॥ RV_1,110.08a निश् चर्मण ऋभवो गाम् अपिंशत सं वत्सेनासृजता मातरम् पुनः । RV_1,110.08c सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ॥ RV_1,110.09a वाजेभिर् नो वाजसाताव् अविड्ढ्य् ऋभुमां इन्द्र चित्रम् आ दर्षि राधः । RV_1,110.09c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,111.01a तक्षन् रथं सुवृतं विद्मनापसस् तक्षन् हरी इन्द्रवाहा वृषण्वसू । RV_1,111.01c तक्षन् पितृभ्याम् ऋभवो युवद् वयस् तक्षन् वत्साय मातरं सचाभुवम् ॥ RV_1,111.02a आ नो यज्ञाय तक्षत ऋभुमद् वयः क्रत्वे दक्षाय सुप्रजावतीम् इषम् । RV_1,111.02c यथा क्षयाम सर्ववीरया विशा तन् नः शर्धाय धासथा स्व् इन्द्रियम् ॥ RV_1,111.03a आ तक्षत सातिम् अस्मभ्यम् ऋभवः सातिं रथाय सातिम् अर्वते नरः । RV_1,111.03c सातिं नो जैत्रीं सम् महेत विश्वहा जामिम् अजामिम् पृतनासु सक्षणिम् ॥ RV_1,111.04a ऋभुक्षणम् इन्द्रम् आ हुव ऊतय ऋभून् वाजान् मरुतः सोमपीतये । RV_1,111.04c उभा मित्रावरुणा नूनम् अश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥ RV_1,111.05a ऋभुर् भराय सं शिशातु सातिं समर्यजिद् वाजो अस्मां अविष्टु । RV_1,111.05c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,112.01a ईळे द्यावापृथिवी पूर्वचित्तये ऽग्निं घर्मं सुरुचं यामन्न् इष्टये । RV_1,112.01c याभिर् भरे कारम् अंशाय जिन्वथस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.02a युवोर् दानाय सुभरा असश्चतो रथम् आ तस्थुर् वचसं न मन्तवे । RV_1,112.02c याभिर् धियो ऽवथः कर्मन्न् इष्टये ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.03a युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना । RV_1,112.03c याभिर् धेनुम् अस्वम् पिन्वथो नरा ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.04a याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर् विभूषति । RV_1,112.04c याभिस् त्रिमन्तुर् अभवद् विचक्षणस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.05a याभी रेभं निवृतं सितम् अद्भ्य उद् वन्दनम् ऐरयतं स्वर् दृशे । RV_1,112.05c याभिः कण्वम् प्र सिषासन्तम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.06a याभिर् अन्तकं जसमानम् आरणे भुज्युं याभिर् अव्यथिभिर् जिजिन्वथुः । RV_1,112.06c याभिः कर्कन्धुं वय्यं च जिन्वथस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.07a याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्मम् ओम्यावन्तम् अत्रये । RV_1,112.07c याभिः पृश्निगुम् पुरुकुत्सम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.08a याभिः शचीभिर् वृषणा परावृजम् प्रान्धं श्रोणं चक्षस एतवे कृथः । RV_1,112.08c याभिर् वर्तिकां ग्रसिताम् अमुञ्चतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.09a याभिः सिन्धुम् मधुमन्तम् असश्चतं वसिष्ठं याभिर् अजराव् अजिन्वतम् । RV_1,112.09c याभिः कुत्सं श्रुतर्यं नर्यम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.10a याभिर् विश्पलां धनसाम् अथर्व्यं सहस्रमीळ्ह आजाव् अजिन्वतम् । RV_1,112.10c याभिर् वशम् अश्व्यम् प्रेणिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.11a याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् । RV_1,112.11c कक्षीवन्तं स्तोतारं याभिर् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.12a याभी रसां क्षोदसोद्नः पिपिन्वथुर् अनश्वं याभी रथम् आवतं जिषे । RV_1,112.12c याभिस् त्रिशोक उस्रिया उदाजत ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.13a याभिः सूर्यम् परियाथः परावति मन्धातारं क्षैत्रपत्येष्व् आवतम् । RV_1,112.13c याभिर् विप्रम् प्र भरद्वाजम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.14a याभिर् महाम् अतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् । RV_1,112.14c याभिः पूर्भिद्ये त्रसदस्युम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.15a याभिर् वम्रं विपिपानम् उपस्तुतं कलिं याभिर् वित्तजानिं दुवस्यथः । RV_1,112.15c याभिर् व्यश्वम् उत पृथिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.16a याभिर् नरा शयवे याभिर् अत्रये याभिः पुरा मनवे गातुम् ईषथुः । RV_1,112.16c याभिः शारीर् आजतं स्यूमरश्मये ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.17a याभिः पठर्वा जठरस्य मज्मनाग्निर् नादीदेच् चित इद्धो अज्मन्न् आ । RV_1,112.17c याभिः शर्यातम् अवथो महाधने ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.18a याभिर् अङ्गिरो मनसा निरण्यथो ऽग्रं गच्छथो विवरे गोअर्णसः । RV_1,112.18c याभिर् मनुं शूरम् इषा समावतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.19a याभिः पत्नीर् विमदाय न्यूहथुर् आ घ वा याभिर् अरुणीर् अशिक्षतम् । RV_1,112.19c याभिः सुदास ऊहथुः सुदेव्यं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.20a याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिर् अवथो याभिर् अध्रिगुम् । RV_1,112.20c ओम्यावतीं सुभराम् ऋतस्तुभं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.21a याभिः कृशानुम् असने दुवस्यथो जवे याभिर् यूनो अर्वन्तम् आवतम् । RV_1,112.21c मधु प्रियम् भरथो यत् सरड्भ्यस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.22a याभिर् नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः । RV_1,112.22c याभी रथां अवथो याभिर् अर्वतस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.23a याभिः कुत्सम् आर्जुनेयं शतक्रतू प्र तुर्वीतिम् प्र च दभीतिम् आवतम् । RV_1,112.23c याभिर् ध्वसन्तिम् पुरुषन्तिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.24a अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा मनीषाम् । RV_1,112.24c अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥ RV_1,112.25a द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः । RV_1,112.25c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,113.01a इदं श्रेष्ठं ज्योतिषां ज्योतिर् आगाच् चित्रः प्रकेतो अजनिष्ट विभ्वा । RV_1,113.01c यथा प्रसूता सवितुः सवायं एवा रात्र्य् उषसे योनिम् आरैक् ॥ RV_1,113.02a रुशद्वत्सा रुशती श्वेत्यागाद् आरैग् उ कृष्णा सदनान्य् अस्याः । RV_1,113.02c समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ RV_1,113.03a समानो अध्वा स्वस्रोर् अनन्तस् तम् अन्यान्या चरतो देवशिष्टे । RV_1,113.03c न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥ RV_1,113.04a भास्वती नेत्री सूनृतानाम् अचेति चित्रा वि दुरो न आवः । RV_1,113.04c प्रार्प्या जगद् व्य् उ नो रायो अख्यद् उषा अजीगर् भुवनानि विश्वा ॥ RV_1,113.05a जिह्मश्ये चरितवे मघोन्य् आभोगय इष्टये राय उ त्वम् । RV_1,113.05c दभ्रम् पश्यद्भ्य उर्विया विचक्ष उषा अजीगर् भुवनानि विश्वा ॥ RV_1,113.06a क्षत्राय त्वं श्रवसे त्वम् महीया इष्टये त्वम् अर्थम् इव त्वम् इत्यै । RV_1,113.06c विसदृशा जीविताभिप्रचक्ष उषा अजीगर् भुवनानि विश्वा ॥ RV_1,113.07a एषा दिवो दुहिता प्रत्य् अदर्शि व्युच्छन्ती युवतिः शुक्रवासाः । RV_1,113.07c विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्य् उच्छ ॥ RV_1,113.08a परायतीनाम् अन्व् एति पाथ आयतीनाम् प्रथमा शश्वतीनाम् । RV_1,113.08c व्युच्छन्ती जीवम् उदीरयन्त्य् उषा मृतं कं चन बोधयन्ती ॥ RV_1,113.09a उषो यद् अग्निं समिधे चकर्थ वि यद् आवश् चक्षसा सूर्यस्य । RV_1,113.09c यन् मानुषान् यक्ष्यमाणां अजीगस् तद् देवेषु चकृषे भद्रम् अप्नः ॥ RV_1,113.10a कियात्य् आ यत् समया भवाति या व्यूषुर् याश् च नूनं व्युच्छान् । RV_1,113.10c अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषम् अन्याभिर् एति ॥ RV_1,113.11a ईयुष् टे ये पूर्वतराम् अपश्यन् व्युच्छन्तीम् उषसम् मर्त्यासः । RV_1,113.11c अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ॥ RV_1,113.12a यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती । RV_1,113.12c सुमङ्गलीर् बिभ्रती देववीतिम् इहाद्योषः श्रेष्ठतमा व्य् उच्छ ॥ RV_1,113.13a शश्वत् पुरोषा व्य् उवास देव्य् अथो अद्येदं व्य् आवो मघोनी । RV_1,113.13c अथो व्य् उच्छाद् उत्तरां अनु द्यून् अजरामृता चरति स्वधाभिः ॥ RV_1,113.14a व्य् अञ्जिभिर् दिव आतास्व् अद्यौद् अप कृष्णां निर्णिजं देव्य् आवः । RV_1,113.14c प्रबोधयन्त्य् अरुणेभिर् अश्वैर् ओषा याति सुयुजा रथेन ॥ RV_1,113.15a आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना । RV_1,113.15c ईयुषीणाम् उपमा शश्वतीनां विभातीनाम् प्रथमोषा व्य् अश्वैत् ॥ RV_1,113.16a उद् ईर्ध्वं जीवो असुर् न आगाद् अप प्रागात् तम आ ज्योतिर् एति । RV_1,113.16c आरैक् पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥ RV_1,113.17a स्यूमना वाच उद् इयर्ति वह्नि स्तवानो रेभ उषसो विभातीः । RV_1,113.17c अद्या तद् उच्छ गृणते मघोन्य् अस्मे आयुर् नि दिदीहि प्रजावत् ॥ RV_1,113.18a या गोमतीर् उषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय । RV_1,113.18c वायोर् इव सूनृतानाम् उदर्के ता अश्वदा अश्नवत् सोमसुत्वा ॥ RV_1,113.19a माता देवानाम् अदितेर् अनीकं यज्ञस्य केतुर् बृहती वि भाहि । RV_1,113.19c प्रशस्तिकृद् ब्रह्मणे नो व्य् उच्छा नो जने जनय विश्ववारे ॥ RV_1,113.20a यच् चित्रम् अप्न उषसो वहन्तीजानाय शशमानाय भद्रम् । RV_1,113.20c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,114.01a इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । RV_1,114.01c यथा शम् असद् द्विपदे चतुष्पदे विश्वम् पुष्टं ग्रामे अस्मिन्न् अनातुरम् ॥ RV_1,114.02a मृळा नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा विधेम ते । RV_1,114.02c यच् छं च योश् च मनुर् आयेजे पिता तद् अश्याम तव रुद्र प्रणीतिषु ॥ RV_1,114.03a अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । RV_1,114.03c सुम्नायन्न् इद् विशो अस्माकम् आ चरारिष्टवीरा जुहवाम ते हविः ॥ RV_1,114.04a त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविम् अवसे नि ह्वयामहे । RV_1,114.04c आरे अस्मद् दैव्यं हेळो अस्यतु सुमतिम् इद् वयम् अस्या वृणीमहे ॥ RV_1,114.05a दिवो वराहम् अरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे । RV_1,114.05c हस्ते बिभ्रद् भेषजा वार्याणि शर्म वर्म च्छर्दिर् अस्मभ्यं यंसत् ॥ RV_1,114.06a इदम् पित्रे मरुताम् उच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् । RV_1,114.06c रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥ RV_1,114.07a मा नो महान्तम् उत मा नो अर्भकम् मा न उक्षन्तम् उत मा न उक्षितम् । RV_1,114.07c मा नो वधीः पितरम् मोत मातरम् मा नः प्रियास् तन्वो रुद्र रीरिषः ॥ RV_1,114.08a मा नस् तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः । RV_1,114.08c वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥ RV_1,114.09a उप ते स्तोमान् पशुपा इवाकरं रास्वा पितर् मरुतां सुम्नम् अस्मे । RV_1,114.09c भद्रा हि ते सुमतिर् मृळयत्तमाथा वयम् अव इत् ते वृणीमहे ॥ RV_1,114.10a आरे ते गोघ्नम् उत पूरुषघ्नं क्षयद्वीर सुम्नम् अस्मे ते अस्तु । RV_1,114.10c मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥ RV_1,114.11a अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् । RV_1,114.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,115.01a चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । RV_1,115.01c आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥ RV_1,115.02a सूर्यो देवीम् उषसं रोचमानाम् मर्यो न योषाम् अभ्य् एति पश्चात् । RV_1,115.02c यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥ RV_1,115.03a भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः । RV_1,115.03c नमस्यन्तो दिव आ पृष्ठम् अस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥ RV_1,115.04a तत् सूर्यस्य देवत्वं तन् महित्वम् मध्या कर्तोर् विततं सं जभार । RV_1,115.04c यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥ RV_1,115.05a तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे । RV_1,115.05c अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सम् भरन्ति ॥ RV_1,115.06a अद्या देवा उदिता सूर्यस्य निर् अंहसः पिपृता निर् अवद्यात् । RV_1,115.06c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,116.01a नासत्याभ्याम् बर्हिर् इव प्र वृञ्जे स्तोमां इयर्म्य् अभ्रियेव वातः । RV_1,116.01c याव् अर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥ RV_1,116.02a वीळुपत्मभिर् आशुहेमभिर् वा देवानां वा जूतिभिः शाशदाना । RV_1,116.02c तद् रासभो नासत्या सहस्रम् आजा यमस्य प्रधने जिगाय ॥ RV_1,116.03a तुग्रो ह भुज्युम् अश्विनोदमेघे रयिं न कश् चिन् ममृवां अवाहाः । RV_1,116.03c तम् ऊहथुर् नौभिर् आत्मन्वतीभिर् अन्तरिक्षप्रुद्भिर् अपोदकाभिः ॥ RV_1,116.04a तिस्रः क्षपस् त्रिर् अहातिव्रजद्भिर् नासत्या भुज्युम् ऊहथुः पतङ्गैः । RV_1,116.04c समुद्रस्य धन्वन्न् आर्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥ RV_1,116.05a अनारम्भणे तद् अवीरयेथाम् अनास्थाने अग्रभणे समुद्रे । RV_1,116.05c यद् अश्विना ऊहथुर् भुज्युम् अस्तं शतारित्रां नावम् आतस्थिवांसम् ॥ RV_1,116.06a यम् अश्विना ददथुः श्वेतम् अश्वम् अघाश्वाय शश्वद् इत् स्वस्ति । RV_1,116.06c तद् वां दात्रम् महि कीर्तेन्यम् भूत् पैद्वो वाजी सदम् इद् धव्यो अर्यः ॥ RV_1,116.07a युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतम् पुरन्धिम् । RV_1,116.07c कारोतराच् छफाद् अश्वस्य वृष्णः शतं कुम्भां असिञ्चतं सुरायाः ॥ RV_1,116.08a हिमेनाग्निं घ्रंसम् अवारयेथाम् पितुमतीम् ऊर्जम् अस्मा अधत्तम् । RV_1,116.08c ऋबीसे अत्रिम् अश्विनावनीतम् उन् निन्यथुः सर्वगणं स्वस्ति ॥ RV_1,116.09a परावतं नासत्यानुदेथाम् उच्चाबुध्नं चक्रथुर् जिह्मबारम् । RV_1,116.09c क्षरन्न् आपो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥ RV_1,116.10a जुजुरुषो नासत्योत वव्रिम् प्रामुञ्चतं द्रापिम् इव च्यवानात् । RV_1,116.10c प्रातिरतं जहितस्यायुर् दस्राद् इत् पतिम् अकृणुतं कनीनाम् ॥ RV_1,116.11a तद् वां नरा शंस्यं राध्यं चाभिष्टिमन् नासत्या वरूथम् । RV_1,116.11c यद् विद्वांसा निधिम् इवापगूळ्हम् उद् दर्शताद् ऊपथुर् वन्दनाय ॥ RV_1,116.12a तद् वां नरा सनये दंस उग्रम् आविष् कृणोमि तन्यतुर् न वृष्टिम् । RV_1,116.12c दध्यङ् ह यन् मध्व् आथर्वणो वाम् अश्वस्य शीर्ष्णा प्र यद् ईम् उवाच ॥ RV_1,116.13a अजोहवीन् नासत्या करा वाम् महे यामन् पुरुभुजा पुरन्धिः । RV_1,116.13c श्रुतं तच् छासुर् इव वध्रिमत्या हिरण्यहस्तम् अश्विनाव् अदत्तम् ॥ RV_1,116.14a आस्नो वृकस्य वर्तिकाम् अभीके युवं नरा नासत्यामुमुक्तम् । RV_1,116.14c उतो कविम् पुरुभुजा युवं ह कृपमाणम् अकृणुतं विचक्षे ॥ RV_1,116.15a चरित्रं हि वेर् इवाच्छेदि पर्णम् आजा खेलस्य परितक्म्यायाम् । RV_1,116.15c सद्यो जङ्घाम् आयसीं विश्पलायै धने हिते सर्तवे प्रत्य् अधत्तम् ॥ RV_1,116.16a शतम् मेषान् वृक्ये चक्षदानम् ऋज्राश्वं तम् पितान्धं चकार । RV_1,116.16c तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजाव् अनर्वन् ॥ RV_1,116.17a आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठद् अर्वता जयन्ती । RV_1,116.17c विश्वे देवा अन्व् अमन्यन्त हृद्भिः सम् उ श्रिया नासत्या सचेथे ॥ RV_1,116.18a यद् अयातं दिवोदासाय वर्तिर् भरद्वाजायाश्विना हयन्ता । RV_1,116.18c रेवद् उवाह सचनो रथो वां वृषभश् च शिंशुमारश् च युक्ता ॥ RV_1,116.19a रयिं सुक्षत्रं स्वपत्यम् आयुः सुवीर्यं नासत्या वहन्ता । RV_1,116.19c आ जह्नावीं समनसोप वाजैस् त्रिर् अह्नो भागं दधतीम् अयातम् ॥ RV_1,116.20a परिविष्टं जाहुषं विश्वतः सीं सुगेभिर् नक्तम् ऊहथू रजोभिः । RV_1,116.20c विभिन्दुना नासत्या रथेन वि पर्वतां अजरयू अयातम् ॥ RV_1,116.21a एकस्या वस्तोर् आवतं रणाय वशम् अश्विना सनये सहस्रा । RV_1,116.21c निर् अहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणाव् अरातीः ॥ RV_1,116.22a शरस्य चिद् आर्चत्कस्यावताद् आ नीचाद् उच्चा चक्रथुः पातवे वाः । RV_1,116.22c शयवे चिन् नासत्या शचीभिर् जसुरये स्तर्यम् पिप्यथुर् गाम् ॥ RV_1,116.23a अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः । RV_1,116.23c पशुं न नष्टम् इव दर्शनाय विष्णाप्वं ददथुर् विश्वकाय ॥ RV_1,116.24a दश रात्रीर् अशिवेना नव द्यून् अवनद्धं श्नथितम् अप्स्व् अन्तः । RV_1,116.24c विप्रुतं रेभम् उदनि प्रवृक्तम् उन् निन्यथुः सोमम् इव स्रुवेण ॥ RV_1,116.25a प्र वां दंसांस्य् अश्विनाव् अवोचम् अस्य पतिः स्यां सुगवः सुवीरः । RV_1,116.25c उत पश्यन्न् अश्नुवन् दीर्घम् आयुर् अस्तम् इवेज् जरिमाणं जगम्याम् ॥ RV_1,117.01a मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् । RV_1,117.01c बर्हिष्मती रातिर् विश्रिता गीर् इषा यातं नासत्योप वाजैः ॥ RV_1,117.02a यो वाम् अश्विना मनसो जवीयान् रथः स्वश्वो विश आजिगाति । RV_1,117.02c येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिर् अस्मभ्यं यातम् ॥ RV_1,117.03a ऋषिं नराव् अंहसः पाञ्चजन्यम् ऋबीसाद् अत्रिम् मुञ्चथो गणेन । RV_1,117.03c मिनन्ता दस्योर् अशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥ RV_1,117.04a अश्वं न गूळ्हम् अश्विना दुरेवैर् ऋषिं नरा वृषणा रेभम् अप्सु । RV_1,117.04c सं तं रिणीथो विप्रुतं दंसोभिर् न वां जूर्यन्ति पूर्व्या कृतानि ॥ RV_1,117.05a सुषुप्वांसं न निरृतेर् उपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् । RV_1,117.05c शुभे रुक्मं न दर्शतं निखातम् उद् ऊपथुर् अश्विना वन्दनाय ॥ RV_1,117.06a तद् वां नरा शंस्यम् पज्रियेण कक्षीवता नासत्या परिज्मन् । RV_1,117.06c शफाद् अश्वस्य वाजिनो जनाय शतं कुम्भां असिञ्चतम् मधूनाम् ॥ RV_1,117.07a युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर् विश्वकाय । RV_1,117.07c घोषायै चित् पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनाव् अदत्तम् ॥ RV_1,117.08a युवं श्यावाय रुशतीम् अदत्तम् महः क्षोणस्याश्विना कण्वाय । RV_1,117.08c प्रवाच्यं तद् वृषणा कृतं वां यन् नार्षदाय श्रवो अध्यधत्तम् ॥ RV_1,117.09a पुरू वर्पांस्य् अश्विना दधाना नि पेदव ऊहथुर् आशुम् अश्वम् । RV_1,117.09c सहस्रसां वाजिनम् अप्रतीतम् अहिहनं श्रवस्यं तरुत्रम् ॥ RV_1,117.10a एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः । RV_1,117.10c यद् वाम् पज्रासो अश्विना हवन्ते यातम् इषा च विदुषे च वाजम् ॥ RV_1,117.11a सूनोर् मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता । RV_1,117.11c अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥ RV_1,117.12a कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा । RV_1,117.12c हिरण्यस्येव कलशं निखातम् उद् ऊपथुर् दशमे अश्विनाहन् ॥ RV_1,117.13a युवं च्यवानम् अश्विना जरन्तम् पुनर् युवानं चक्रथुः शचीभिः । RV_1,117.13c युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥ RV_1,117.14a युवं तुग्राय पूर्व्येभिर् एवैः पुनर्मन्याव् अभवतं युवाना । RV_1,117.14c युवम् भुज्युम् अर्णसो निः समुद्राद् विभिर् ऊहथुर् ऋज्रेभिर् अश्वैः ॥ RV_1,117.15a अजोहवीद् अश्विना तउग्र्यो वाम् प्रोळ्हः समुद्रम् अव्यथिर् जगन्वान् । RV_1,117.15c निष् टम् ऊहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥ RV_1,117.16a अजोहवीद् अश्विना वर्तिका वाम् आस्नो यत् सीम् अमुञ्चतं वृकस्य । RV_1,117.16c वि जयुषा ययथुः सान्व् अद्रेर् जातं विष्वाचो अहतं विषेण ॥ RV_1,117.17a शतम् मेषान् वृक्ये मामहानं तमः प्रणीतम् अशिवेन पित्रा । RV_1,117.17c आक्षी ऋज्राश्वे अश्विनाव् अधत्तं ज्योतिर् अन्धाय चक्रथुर् विचक्षे ॥ RV_1,117.18a शुनम् अन्धाय भरम् अह्वयत् सा वृकीर् अश्विना वृषणा नरेति । RV_1,117.18c जारः कनीन इव चक्षदान ऋज्राश्वः शतम् एकं च मेषान् ॥ RV_1,117.19a मही वाम् ऊतिर् अश्विना मयोभूर् उत स्रामं धिष्ण्या सं रिणीथः । RV_1,117.19c अथा युवाम् इद् अह्वयत् पुरन्धिर् आगच्छतं सीं वृषणाव् अवोभिः ॥ RV_1,117.20a अधेनुं दस्रा स्तर्यं विषक्ताम् अपिन्वतं शयवे अश्विना गाम् । RV_1,117.20c युवं शचीभिर् विमदाय जायां न्य् ऊहथुः पुरुमित्रस्य योषाम् ॥ RV_1,117.21a यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा । RV_1,117.21c अभि दस्युम् बकुरेणा धमन्तोरु ज्योतिश् चक्रथुर् आर्याय ॥ RV_1,117.22a आथर्वणायाश्विना दधीचे ऽश्व्यं शिरः प्रत्य् ऐरयतम् । RV_1,117.22c स वाम् मधु प्र वोचद् ऋतायन् त्वाष्ट्रं यद् दस्राव् अपिकक्ष्यं वाम् ॥ RV_1,117.23a सदा कवी सुमतिम् आ चके वां विश्वा धियो अश्विना प्रावतम् मे । RV_1,117.23c अस्मे रयिं नासत्या बृहन्तम् अपत्यसाचं श्रुत्यं रराथाम् ॥ RV_1,117.24a हिरण्यहस्तम् अश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् । RV_1,117.24c त्रिधा ह श्यावम् अश्विना विकस्तम् उज् जीवस ऐरयतं सुदानू ॥ RV_1,117.25a एतानि वाम् अश्विना वीर्याणि प्र पूर्व्याण्य् आयवो ऽवोचन् । RV_1,117.25c ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथम् आ वदेम ॥ RV_1,118.01a आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववां यात्व् अर्वाङ् । RV_1,118.01c यो मर्त्यस्य मनसो जवीयान् त्रिवन्धुरो वृषणा वातरंहाः ॥ RV_1,118.02a त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातम् अर्वाक् । RV_1,118.02c पिन्वतं गा जिन्वतम् अर्वतो नो वर्धयतम् अश्विना वीरम् अस्मे ॥ RV_1,118.03a प्रवद्यामना सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम् अद्रेः । RV_1,118.03c किम् अङ्ग वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना पुराजाः ॥ RV_1,118.04a आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतङ्गाः । RV_1,118.04c ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥ RV_1,118.05a आ वां रथं युवतिस् तिष्ठद् अत्र जुष्ट्वी नरा दुहिता सूर्यस्य । RV_1,118.05c परि वाम् अश्वा वपुषः पतङ्गा वयो वहन्त्व् अरुषा अभीके ॥ RV_1,118.06a उद् वन्दनम् ऐरतं दंसनाभिर् उद् रेभं दस्रा वृषणा शचीभिः । RV_1,118.06c निष् टौग्र्यम् पारयथः समुद्रात् पुनश् च्यवानं चक्रथुर् युवानम् ॥ RV_1,118.07a युवम् अत्रये ऽवनीताय तप्तम् ऊर्जम् ओमानम् अश्विनाव् अधत्तम् । RV_1,118.07c युवं कण्वायापिरिप्ताय चक्षुः प्रत्य् अधत्तं सुष्टुतिं जुजुषाणा ॥ RV_1,118.08a युवं धेनुं शयवे नाधितायापिन्वतम् अश्विना पूर्व्याय । RV_1,118.08c अमुञ्चतं वर्तिकाम् अंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥ RV_1,118.09a युवं श्वेतम् पेदव इन्द्रजूतम् अहिहनम् अश्विनादत्तम् अश्वम् । RV_1,118.09c जोहूत्रम् अर्यो अभिभूतिम् उग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥ RV_1,118.10a ता वां नरा स्व् अवसे सुजाता हवामहे अश्विना नाधमानाः । RV_1,118.10c आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥ RV_1,118.11a आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः । RV_1,118.11c हवे हि वाम् अश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥ RV_1,119.01a आ वां रथम् पुरुमायम् मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे । RV_1,119.01c सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधाम् अभि प्रयः ॥ RV_1,119.02a ऊर्ध्वा धीतिः प्रत्य् अस्य प्रयामन्य् अधायि शस्मन् सम् अयन्त आ दिशः । RV_1,119.02c स्वदामि घर्मम् प्रति यन्त्य् ऊतय आ वाम् ऊर्जानी रथम् अश्विनारुहत् ॥ RV_1,119.03a सं यन् मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे । RV_1,119.03c युवोर् अह प्रवणे चेकिते रथो यद् अश्विना वहथः सूरिम् आ वरम् ॥ RV_1,119.04a युवम् भुज्युम् भुरमाणं विभिर् गतं स्वयुक्तिभिर् निवहन्ता पितृभ्य आ । RV_1,119.04c यासिष्टं वर्तिर् वृषणा विजेन्यं दिवोदासाय महि चेति वाम् अवः ॥ RV_1,119.05a युवोर् अश्विना वपुषे युवायुजं रथं वाणी येमतुर् अस्य शर्ध्यम् । RV_1,119.05c आ वाम् पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवाम् पती ॥ RV_1,119.06a युवं रेभम् परिषूतेर् उरुष्यथो हिमेन घर्मम् परितप्तम् अत्रये । RV_1,119.06c युवं शयोर् अवसम् पिप्यथुर् गवि प्र दीर्घेण वन्दनस् तार्य् आयुषा ॥ RV_1,119.07a युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा सम् इन्वथः । RV_1,119.07c क्षेत्राद् आ विप्रं जनथो विपन्यया प्र वाम् अत्र विधते दंसना भुवत् ॥ RV_1,119.08a अगच्छतं कृपमाणम् परावति पितुः स्वस्य त्यजसा निबाधितम् । RV_1,119.08c स्वर्वतीर् इत ऊतीर् युवोर् अह चित्रा अभीके अभवन्न् अभिष्टयः ॥ RV_1,119.09a उत स्या वाम् मधुमन् मक्षिकारपन् मदे सोमस्यौशिजो हुवन्यति । RV_1,119.09c युवं दधीचो मन आ विवासथो ऽथा शिरः प्रति वाम् अश्व्यं वदत् ॥ RV_1,119.10a युवम् पेदवे पुरुवारम् अश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः । RV_1,119.10c शर्यैर् अभिद्युम् पृतनासु दुष्टरं चर्कृत्यम् इन्द्रम् इव चर्षणीसहम् ॥ RV_1,120.01a का राधद् धोत्राश्विना वां को वां जोष उभयोः । RV_1,120.01c कथा विधात्य् अप्रचेताः ॥ RV_1,120.02a विद्वांसाव् इद् दुरः पृच्छेद् अविद्वान् इत्थापरो अचेताः । RV_1,120.02c नू चिन् नु मर्ते अक्रौ ॥ RV_1,120.03a ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतम् अद्य । RV_1,120.03c प्रार्चद् दयमानो युवाकुः ॥ RV_1,120.04a वि पृच्छामि पाक्या न देवान् वषट्कृतस्याद्भुतस्य दस्रा । RV_1,120.04c पातं च सह्यसो युवं च रभ्यसो नः ॥ RV_1,120.05a प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् । RV_1,120.05c प्रैषयुर् न विद्वान् ॥ RV_1,120.06a श्रुतं गायत्रं तकवानस्याहं चिद् धि रिरेभाश्विना वाम् । RV_1,120.06c आक्षी शुभस् पती दन् ॥ RV_1,120.07a युवं ह्य् आस्तम् महो रन् युवं वा यन् निरततंसतम् । RV_1,120.07c ता नो वसू सुगोपा स्यातम् पातं नो वृकाद् अघायोः ॥ RV_1,120.08a मा कस्मै धातम् अभ्य् अमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः । RV_1,120.08c स्तनाभुजो अशिश्वीः ॥ RV_1,120.09a दुहीयन् मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै । RV_1,120.09c इषे च नो मिमीतं धेनुमत्यै ॥ RV_1,120.10a अश्विनोर् असनं रथम् अनश्वं वाजिनीवतोः । RV_1,120.10c तेनाहम् भूरि चाकन ॥ RV_1,120.11a अयं समह मा तनूह्याते जनां अनु । RV_1,120.11c सोमपेयं सुखो रथः ॥ RV_1,120.12a अध स्वप्नस्य निर् विदे ऽभुञ्जतश् च रेवतः । RV_1,120.12c उभा ता बस्रि नश्यतः ॥ RV_1,121.01a कद् इत्था नॄंः पात्रं देवयतां श्रवद् गिरो अङ्गिरसां तुरण्यन् । RV_1,121.01c प्र यद् आनड् विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥ RV_1,121.02a स्तम्भीद् ध द्यां स धरुणम् प्रुषायद् ऋभुर् वाजाय द्रविणं नरो गोः । RV_1,121.02c अनु स्वजाम् महिषश् चक्षत व्राम् मेनाम् अश्वस्य परि मातरं गोः ॥ RV_1,121.03a नक्षद् धवम् अरुणीः पूर्व्यं राट् तुरो विशाम् अङ्गिरसाम् अनु द्यून् । RV_1,121.03c तक्षद् वज्रं नियुतं तस्तम्भद् द्यां चतुष्पदे नर्याय द्विपादे ॥ RV_1,121.04a अस्य मदे स्वर्यं दा ऋतायापीवृतम् उस्रियाणाम् अनीकम् । RV_1,121.04c यद् ध प्रसर्गे त्रिककुम् निवर्तद् अप द्रुहो मानुषस्य दुरो वः ॥ RV_1,121.05a तुभ्यम् पयो यत् पितराव् अनीतां राधः सुरेतस् तुरणे भुरण्यू । RV_1,121.05c शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥ RV_1,121.06a अध प्र जज्ञे तरणिर् ममत्तु प्र रोच्य् अस्या उषसो न सूरः । RV_1,121.06c इन्दुर् येभिर् आष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ् जरणाभि धाम ॥ RV_1,121.07a स्विध्मा यद् वनधितिर् अपस्यात् सूरो अध्वरे परि रोधना गोः । RV_1,121.07c यद् ध प्रभासि कृत्व्यां अनु द्यून् अनर्विशे पश्विषे तुराय ॥ RV_1,121.08a अष्टा महो दिव आदो हरी इह द्युम्नासाहम् अभि योधान उत्सम् । RV_1,121.08c हरिं यत् ते मन्दिनं दुक्षन् वृधे गोरभसम् अद्रिभिर् वाताप्यम् ॥ RV_1,121.09a त्वम् आयसम् प्रति वर्तयो गोर् दिवो अश्मानम् उपनीतम् ऋभ्वा । RV_1,121.09c कुत्साय यत्र पुरुहूत वन्वञ् छुष्णम् अनन्तैः परियासि वधैः ॥ RV_1,121.10a पुरा यत् सूरस् तमसो अपीतेस् तम् अद्रिवः फलिगं हेतिम् अस्य । RV_1,121.10c शुष्णस्य चित् परिहितं यद् ओजो दिवस् परि सुग्रथितं तद् आदः ॥ RV_1,121.11a अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदताम् इन्द्र कर्मन् । RV_1,121.11c त्वं वृत्रम् आशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥ RV_1,121.12a त्वम् इन्द्र नर्यो यां अवो नॄन् तिष्ठा वातस्य सुयुजो वहिष्ठान् । RV_1,121.12c यं ते काव्य उशना मन्दिनं दाद् वृत्रहणम् पार्यं ततक्ष वज्रम् ॥ RV_1,121.13a त्वं सूरो हरितो रामयो नॄन् भरच् चक्रम् एतशो नायम् इन्द्र । RV_1,121.13c प्रास्य पारं नवतिं नाव्यानाम् अपि कर्तम् अवर्तयो ऽयज्यून् ॥ RV_1,121.14a त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरिताद् अभीके । RV_1,121.14c प्र नो वाजान् रथ्यो अश्वबुध्यान् इषे यन्धि श्रवसे सूनृतायै ॥ RV_1,121.15a मा सा ते अस्मत् सुमतिर् वि दसद् वाजप्रमहः सम् इषो वरन्त । RV_1,121.15c आ नो भज मघवन् गोष्व् अर्यो मंहिष्ठास् ते सधमादः स्याम ॥ RV_1,122.01a प्र वः पान्तं रघुमन्यवो ऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् । RV_1,122.01c दिवो अस्तोष्य् असुरस्य वीरैर् इषुध्येव मरुतो रोदस्योः ॥ RV_1,122.02a पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने । RV_1,122.02c स्तरीर् नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥ RV_1,122.03a ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् । RV_1,122.03c शिशीतम् इन्द्रापर्वता युवं नस् तन् नो विश्वे वरिवस्यन्तु देवाः ॥ RV_1,122.04a उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै । RV_1,122.04c प्र वो नपातम् अपां कृणुध्वम् प्र मातरा रास्पिनस्यायोः ॥ RV_1,122.05a आ वो रुवण्युम् औशिजो हुवध्यै घोषेव शंसम् अर्जुनस्य नंशे । RV_1,122.05c प्र वः पूष्णे दावन आं अच्छा वोचेय वसुतातिम् अग्नेः ॥ RV_1,122.06a श्रुतम् मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् । RV_1,122.06c श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुर् अद्भिः ॥ RV_1,122.07a स्तुषे सा वां वरुण मित्र रातिर् गवां शता पृक्षयामेषु पज्रे । RV_1,122.07c श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥ RV_1,122.08a अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः । RV_1,122.08c जनो यः पज्रेभ्यो वाजिनीवान् अश्वावतो रथिनो मह्यं सूरिः ॥ RV_1,122.09a जनो यो मित्रावरुणाव् अभिध्रुग् अपो न वां सुनोत्य् अक्ष्णयाध्रुक् । RV_1,122.09c स्वयं स यक्ष्मं हृदये नि धत्त आप यद् ईं होत्राभिर् ऋतावा ॥ RV_1,122.10a स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः । RV_1,122.10c विसृष्टरातिर् याति बाळ्हसृत्वा विश्वासु पृत्सु सदम् इच् छूरः ॥ RV_1,122.11a अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः । RV_1,122.11c नभोजुवो यन् निरवस्य राधः प्रशस्तये महिना रथवते ॥ RV_1,122.12a एतं शर्धं धाम यस्य सूरेर् इत्य् अवोचन् दशतयस्य नंशे । RV_1,122.12c द्युम्नानि येषु वसुताती रारन् विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥ RV_1,122.13a मन्दामहे दशतयस्य धासेर् द्विर् यत् पञ्च बिभ्रतो यन्त्य् अन्ना । RV_1,122.13c किम् इष्टाश्व इष्टरश्मिर् एत ईशानासस् तरुष ऋञ्जते नॄन् ॥ RV_1,122.14a हिरण्यकर्णम् मणिग्रीवम् अर्णस् तन् नो विश्वे वरिवस्यन्तु देवाः । RV_1,122.14c अर्यो गिरः सद्य आ जग्मुषीर् ओस्राश् चाकन्तूभयेष्व् अस्मे ॥ RV_1,122.15a चत्वारो मा मशर्शारस्य शिश्वस् त्रयो राज्ञ आयवसस्य जिष्णोः । RV_1,122.15c रथो वाम् मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥ RV_1,123.01a पृथू रथो दक्षिणाया अयोज्य् ऐनं देवासो अमृतासो अस्थुः । RV_1,123.01c कृष्णाद् उद् अस्थाद् अर्या विहायाश् चिकित्सन्ती मानुषाय क्षयाय ॥ RV_1,123.02a पूर्वा विश्वस्माद् भुवनाद् अबोधि जयन्ती वाजम् बृहती सनुत्री । RV_1,123.02c उच्चा व्य् अख्यद् युवतिः पुनर्भूर् ओषा अगन् प्रथमा पूर्वहूतौ ॥ RV_1,123.03a यद् अद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते । RV_1,123.03c देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥ RV_1,123.04a गृहं-गृहम् अहना यात्य् अच्छा दिवे-दिवे अधि नामा दधाना । RV_1,123.04c सिषासन्ती द्योतना शश्वद् आगाद् अग्रम्-अग्रम् इद् भजते वसूनाम् ॥ RV_1,123.05a भगस्य स्वसा वरुणस्य जामिर् उषः सूनृते प्रथमा जरस्व । RV_1,123.05c पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥ RV_1,123.06a उद् ईरतां सूनृता उत् पुरन्धीर् उद् अग्नयः शुशुचानासो अस्थुः । RV_1,123.06c स्पार्हा वसूनि तमसापगूळ्हाविष् कृण्वन्त्य् उषसो विभातीः ॥ RV_1,123.07a अपान्यद् एत्य् अभ्य् अन्यद् एति विषुरूपे अहनी सं चरेते । RV_1,123.07c परिक्षितोस् तमो अन्या गुहाकर् अद्यौद् उषाः शोशुचता रथेन ॥ RV_1,123.08a सदृशीर् अद्य सदृशीर् इद् उ श्वो दीर्घं सचन्ते वरुणस्य धाम । RV_1,123.08c अनवद्यास् त्रिंशतं योजनान्य् एकैका क्रतुम् परि यन्ति सद्यः ॥ RV_1,123.09a जानत्य् अह्नः प्रथमस्य नाम शुक्रा कृष्णाद् अजनिष्ट श्वितीची । RV_1,123.09c ऋतस्य योषा न मिनाति धामाहर्-अहर् निष्कृतम् आचरन्ती ॥ RV_1,123.10a कन्येव तन्वा शाशदानां एषि देवि देवम् इयक्षमाणम् । RV_1,123.10c संस्मयमाना युवतिः पुरस्ताद् आविर् वक्षांसि कृणुषे विभाती ॥ RV_1,123.11a सुसंकाशा मातृमृष्टेव योषाविस् तन्वं कृणुषे दृशे कम् । RV_1,123.11c भद्रा त्वम् उषो वितरं व्य् उच्छ न तत् ते अन्या उषसो नशन्त ॥ RV_1,123.12a अश्वावतीर् गोमतीर् विश्ववारा यतमाना रश्मिभिः सूर्यस्य । RV_1,123.12c परा च यन्ति पुनर् आ च यन्ति भद्रा नाम वहमाना उषासः ॥ RV_1,123.13a ऋतस्य रश्मिम् अनुयच्छमाना भद्रम्-भद्रं क्रतुम् अस्मासु धेहि । RV_1,123.13c उषो नो अद्य सुहवा व्य् उच्छास्मासु रायो मघवत्सु च स्युः ॥ RV_1,124.01a उषा उच्छन्ती समिधाने अग्ना उद्यन् सूर्य उर्विया ज्योतिर् अश्रेत् । RV_1,124.01c देवो नो अत्र सविता न्व् अर्थम् प्रासावीद् द्विपत् प्र चतुष्पद् इत्यै ॥ RV_1,124.02a अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि । RV_1,124.02c ईयुषीणाम् उपमा शश्वतीनाम् आयतीनाम् प्रथमोषा व्य् अद्यौत् ॥ RV_1,124.03a एषा दिवो दुहिता प्रत्य् अदर्शि ज्योतिर् वसाना समना पुरस्तात् । RV_1,124.03c ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति ॥ RV_1,124.04a उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविर् अकृत प्रियाणि । RV_1,124.04c अद्मसन् न ससतो बोधयन्ती शश्वत्तमागात् पुनर् एयुषीणाम् ॥ RV_1,124.05a पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्य् अकृत प्र केतुम् । RV_1,124.05c व्य् उ प्रथते वितरं वरीय ओभा पृणन्ती पित्रोर् उपस्था ॥ RV_1,124.06a एवेद् एषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् । RV_1,124.06c अरेपसा तन्वा शाशदाना नार्भाद् ईषते न महो विभाती ॥ RV_1,124.07a अभ्रातेव पुंस एति प्रतीची गर्तारुग् इव सनये धनानाम् । RV_1,124.07c जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥ RV_1,124.08a स्वसा स्वस्रे ज्यायस्यै योनिम् आरैग् अपैत्य् अस्याः प्रतिचक्ष्येव । RV_1,124.08c व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्य् अङ्क्ते समनगा इव व्राः ॥ RV_1,124.09a आसाम् पूर्वासाम् अहसु स्वसॄणाम् अपरा पूर्वाम् अभ्य् एति पश्चात् । RV_1,124.09c ताः प्रत्नवन् नव्यसीर् नूनम् अस्मे रेवद् उच्छन्तु सुदिना उषासः ॥ RV_1,124.10a प्र बोधयोषः पृणतो मघोन्य् अबुध्यमानाः पणयः ससन्तु । RV_1,124.10c रेवद् उच्छ मघवद्भ्यो मघोनि रेवत् स्तोत्रे सूनृते जारयन्ती ॥ RV_1,124.11a अवेयम् अश्वैद् युवतिः पुरस्ताद् युङ्क्ते गवाम् अरुणानाम् अनीकम् । RV_1,124.11c वि नूनम् उच्छाद् असति प्र केतुर् गृहं-गृहम् उप तिष्ठाते अग्निः ॥ RV_1,124.12a उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ । RV_1,124.12c अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ॥ RV_1,124.13a अस्तोढ्वं स्तोम्या ब्रह्मणा मे ऽवीवृधध्वम् उशतीर् उषासः । RV_1,124.13c युष्माकं देवीर् अवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥ RV_1,125.01a प्राता रत्नम् प्रातरित्वा दधाति तं चिकित्वान् प्रतिगृह्या नि धत्ते । RV_1,125.01c तेन प्रजां वर्धयमान आयू रायस् पोषेण सचते सुवीरः ॥ RV_1,125.02a सुगुर् असत् सुहिरण्यः स्वश्वो बृहद् अस्मै वय इन्द्रो दधाति । RV_1,125.02c यस् त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिम् उत्सिनाति ॥ RV_1,125.03a आयम् अद्य सुकृतम् प्रातर् इच्छन्न् इष्टेः पुत्रं वसुमता रथेन । RV_1,125.03c अंशोः सुतम् पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥ RV_1,125.04a उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । RV_1,125.04c पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥ RV_1,125.05a नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति । RV_1,125.05c तस्मा आपो घृतम् अर्षन्ति सिन्धवस् तस्मा इयं दक्षिणा पिन्वते सदा ॥ RV_1,125.06a दक्षिणावताम् इद् इमानि चित्रा दक्षिणावतां दिवि सूर्यासः । RV_1,125.06c दक्षिणावन्तो अमृतम् भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥ RV_1,125.07a मा पृणन्तो दुरितम् एन आरन् मा जारिषुः सूरयः सुव्रतासः । RV_1,125.07c अन्यस् तेषाम् परिधिर् अस्तु कश् चिद् अपृणन्तम् अभि सं यन्तु शोकाः ॥ RV_1,126.01a अमन्दान् स्तोमान् प्र भरे मनीषा सिन्धाव् अधि क्षियतो भाव्यस्य । RV_1,126.01c यो मे सहस्रम् अमिमीत सवान् अतूर्तो राजा श्रव इच्छमानः ॥ RV_1,126.02a शतं राज्ञो नाधमानस्य निष्क्ठछतम् अश्वान् प्रयतान् सद्य आदम् । RV_1,126.02c शतं कक्षीवां असुरस्य गोनां दिवि श्रवो ऽजरम् आ ततान ॥ RV_1,126.03a उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः । RV_1,126.03c षष्टिः सहस्रम् अनु गव्यम् आगात् सनत् कक्षीवां अभिपित्वे अह्नाम् ॥ RV_1,126.04a चत्वारिंशद् दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति । RV_1,126.04c मदच्युतः कृशनावतो अत्यान् कक्षीवन्त उद् अमृक्षन्त पज्राः ॥ RV_1,126.05a पूर्वाम् अनु प्रयतिम् आ ददे वस् त्रीन् युक्तां अष्टाव् अरिधायसो गाः । RV_1,126.05c सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥ RV_1,126.06a आगधिता परिगधिता या कशीकेव जङ्गहे । RV_1,126.06c ददाति मह्यं यादुरी याशूनाम् भोज्या शता ॥ RV_1,126.07a उपोप मे परा मृश मा मे दभ्राणि मन्यथाः । RV_1,126.07c सर्वाहम् अस्मि रोमशा गन्धारीणाम् इवाविका ॥ RV_1,127.01a अग्निं होतारम् मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । RV_1,127.01d य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । RV_1,127.01f घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥ RV_1,127.02a यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठम् अङ्गिरसां विप्र मन्मभिर् विप्रेभिः शुक्र मन्मभिः । RV_1,127.02d परिज्मानम् इव द्यां होतारं चर्षणीनाम् । RV_1,127.02f शोचिष्केशं वृषणं यम् इमा विशः प्रावन्तु जूतये विशः ॥ RV_1,127.03a स हि पुरू चिद् ओजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर् न द्रुहन्तरः । RV_1,127.03d वीळु चिद् यस्य समृतौ श्रुवद् वनेव यत् स्थिरम् । RV_1,127.03f निःषहमाणो यमते नायते धन्वासहा नायते ॥ RV_1,127.04a दृळ्हा चिद् अस्मा अनु दुर् यथा विदे तेजिष्ठाभिर् अरणिभिर् दाष्ट्य् अवसे ऽग्नये दाष्ट्य् अवसे । RV_1,127.04d प्र यः पुरूणि गाहते तक्षद् वनेव शोचिषा । RV_1,127.04f स्थिरा चिद् अन्ना नि रिणात्य् ओजसा नि स्थिराणि चिद् ओजसा ॥ RV_1,127.05a तम् अस्य पृक्षम् उपरासु धीमहि नक्तं यः सुदर्शतरो दिवातराद् अप्रायुषे दिवातरात् । RV_1,127.05d आद् अस्यायुर् ग्रभणवद् वीळु शर्म न सूनवे । RV_1,127.05f भक्तम् अभक्तम् अवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥ RV_1,127.06a स हि शर्धो न मारुतं तुविष्वणिर् अप्नस्वतीषूर्वरास्व् इष्टनिर् आर्तनास्व् इष्टनिः । RV_1,127.06d आदद् धव्यान्य् आददिर् यज्ञस्य केतुर् अर्हणा । RV_1,127.06f अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥ RV_1,127.07a द्विता यद् ईं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः । RV_1,127.07d अग्निर् ईशे वसूनां शुचिर् यो धर्णिर् एषाम् । RV_1,127.07f प्रियां अपिधींर् वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥ RV_1,127.08a विश्वासां त्वा विशाम् पतिं हवामहे सर्वासां समानं दम्पतिम् भुजे सत्यगिर्वाहसम् भुजे । RV_1,127.08d अतिथिम् मानुषाणाम् पितुर् न यस्यासया । RV_1,127.08f अमी च विश्वे अमृतास आ वयो हव्या देवेष्व् आ वयः ॥ RV_1,127.09a त्वम् अग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर् न देवतातये । RV_1,127.09d शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । RV_1,127.09f अध स्मा ते परि चरन्त्य् अजर श्रुष्टीवानो नाजर ॥ RV_1,127.10a प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्व् अग्नये । RV_1,127.10d प्रति यद् ईं हविष्मान् विश्वासु क्षासु जोगुवे । RV_1,127.10f अग्रे रेभो न जरत ऋषूणां जूर्णिर् होत ऋषूणाम् ॥ RV_1,127.11a स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना । RV_1,127.11d महि शविष्ठ नस् कृधि संचक्षे भुजे अस्यै । RV_1,127.11f महि स्तोतृभ्यो मघवन् सुवीर्यम् मथीर् उग्रो न शवसा ॥ RV_1,128.01a अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजाम् अनु व्रतम् अग्निः स्वम् अनु व्रतम् । RV_1,128.01d विश्वश्रुष्टिः सखीयते रयिर् इव श्रवस्यते । RV_1,128.01f अदब्धो होता नि षदद् इळस् पदे परिवीत इळस् पदे ॥ RV_1,128.02a तं यज्ञसाधम् अपि वातयामस्य् ऋतस्य पथा नमसा हविष्मता देवताता हविष्मता । RV_1,128.02d स न ऊर्जाम् उपाभृत्य् अया कृपा न जूर्यति । RV_1,128.02f यम् मातरिश्वा मनवे परावतो देवम् भाः परावतः ॥ RV_1,128.03a एवेन सद्यः पर्य् एति पार्थिवम् मुहुर्गी रेतो वृषभः कनिक्रदद् दधद् रेतः कनिक्रदत् । RV_1,128.03d शतं चक्षाणो अक्षभिर् देवो वनेषु तुर्वणिः । RV_1,128.03f सदो दधान उपरेषु सानुष्व् अग्निः परेषु सानुषु ॥ RV_1,128.04a स सुक्रतुः पुरोहितो दमे-दमे ऽग्निर् यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति । RV_1,128.04d क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे । RV_1,128.04f यतो घृतश्रीर् अतिथिर् अजायत वह्निर् वेधा अजायत ॥ RV_1,128.05a क्रत्वा यद् अस्य तविषीषु पृञ्चते ऽग्नेर् अवेण मरुतां न भोज्येषिराय न भोज्या । RV_1,128.05d स हि ष्मा दानम् इन्वति वसूनां च मज्मना । RV_1,128.05f स नस् त्रासते दुरिताद् अभिह्रुतः शंसाद् अघाद् अभिह्रुतः ॥ RV_1,128.06a विश्वो विहाया अरतिर् वसुर् दधे हस्ते दक्षिणे तरणिर् न शिश्रथच् छ्रवस्यया न शिश्रथत् । RV_1,128.06d विश्वस्मा इद् इषुध्यते देवत्रा हव्यम् ओहिषे । RV_1,128.06f विश्वस्मा इत् सुकृते वारम् ऋण्वत्य् अग्निर् द्वारा व्य् ऋण्वति ॥ RV_1,128.07a स मानुषे वृजने शन्तमो हितो ऽग्निर् यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः । RV_1,128.07d स हव्या मानुषाणाम् इळा कृतानि पत्यते । RV_1,128.07f स नस् त्रासते वरुणस्य धूर्तेर् महो देवस्य धूर्तेः ॥ RV_1,128.08a अग्निं होतारम् ईळते वसुधितिम् प्रियं चेतिष्ठम् अरतिं न्य् एरिरे हव्यवाहं न्य् एरिरे । RV_1,128.08d विश्वायुं विश्ववेदसं होतारं यजतं कविम् । RV_1,128.08f देवासो रण्वम् अवसे वसूयवो गीर्भी रण्वं वसूयवः ॥ RV_1,129.01a यं त्वं रथम् इन्द्र मेधसातये ऽपाका सन्तम् इषिर प्रणयसि प्रानवद्य नयसि । RV_1,129.01d सद्यश् चित् तम् अभिष्टये करो वशश् च वाजिनम् । RV_1,129.01f सास्माकम् अनवद्य तूतुजान वेधसाम् इमां वाचं न वेधसाम् ॥ RV_1,129.02a स श्रुधि यः स्मा पृतनासु कासु चिद् दक्षाय्य इन्द्र भरहूतये नृभिर् असि प्रतूर्तये नृभिः । RV_1,129.02d यः शूरैः स्वः सनिता यो विप्रैर् वाजं तरुता । RV_1,129.02f तम् ईशानास इरधन्त वाजिनम् पृक्षम् अत्यं न वाजिनम् ॥ RV_1,129.03a दस्मो हि ष्मा वृषणम् पिन्वसि त्वचं कं चिद् यावीर् अररुं शूर मर्त्यम् परिवृणक्षि मर्त्यम् । RV_1,129.03d इन्द्रोत तुभ्यं तद् दिवे तद् रुद्राय स्वयशसे । RV_1,129.03f मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥ RV_1,129.04a अस्माकं व इन्द्रम् उश्मसीष्टये सखायं विश्वायुम् प्रासहं युजं वाजेषु प्रासहं युजम् । RV_1,129.04d अस्माकम् ब्रह्मोतये ऽवा पृत्सुषु कासु चित् । RV_1,129.04f नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥ RV_1,129.05a नि षू नमातिमतिं कयस्य चित् तेजिष्ठाभिर् अरणिभिर् नोतिभिर् उग्राभिर् उग्रोतिभिः । RV_1,129.05d नेषि णो यथा पुरानेनाः शूर मन्यसे । RV_1,129.05f विश्वानि पूरोर् अप पर्षि वह्निर् आसा वह्निर् नो अच्छ ॥ RV_1,129.06a प्र तद् वोचेयम् भव्यायेन्दवे हव्यो न य इषवान् मन्म रेजति रक्षोहा मन्म रेजति । RV_1,129.06d स्वयं सो अस्मद् आ निदो वधैर् अजेत दुर्मतिम् । RV_1,129.06f अव स्रवेद् अघशंसो ऽवतरम् अव क्षुद्रम् इव स्रवेत् ॥ RV_1,129.07a वनेम तद् धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम् । RV_1,129.07d दुर्मन्मानं सुमन्तुभिर् एम् इषा पृचीमहि । RV_1,129.07f आ सत्याभिर् इन्द्रं द्युम्नहूतिभिर् यजत्रं द्युम्नहूतिभिः ॥ RV_1,129.08a प्र-प्रा वो अस्मे स्वयशोभिर् ऊती परिवर्ग इन्द्रो दुर्मतीनां दरीमन् दुर्मतीनाम् । RV_1,129.08d स्वयं सा रिषयध्यै या न उपेषे अत्रैः । RV_1,129.08f हतेम् असन् न वक्षति क्षिप्ता जूर्णिर् न वक्षति ॥ RV_1,129.09a त्वं न इन्द्र राया परीणसा याहि पथां अनेहसा पुरो याह्य् अरक्षसा । RV_1,129.09d सचस्व नः पराक आ सचस्वास्तमीक आ । RV_1,129.09f पाहि नो दूराद् आराद् अभिष्टिभिः सदा पाह्य् अभिष्टिभिः ॥ RV_1,129.10a त्वं न इन्द्र राया तरूषसोग्रं चित् त्वा महिमा सक्षद् अवसे महे मित्रं नावसे । RV_1,129.10d ओजिष्ठ त्रातर् अविता रथं कं चिद् अमर्त्य । RV_1,129.10f अन्यम् अस्मद् रिरिषेः कं चिद् अद्रिवो रिरिक्षन्तं चिद् अद्रिवः ॥ RV_1,129.11a पाहि न इन्द्र सुष्टुत स्रिधो ऽवयाता सदम् इद् दुर्मतीनां देवः सन् दुर्मतीनाम् । RV_1,129.11d हन्ता पापस्य रक्षसस् त्राता विप्रस्य मावतः । RV_1,129.11f अधा हि त्वा जनिता जीजनद् वसो रक्षोहणं त्वा जीजनद् वसो ॥ RV_1,130.01a एन्द्र याह्य् उप नः परावतो नायम् अच्छा विदथानीव सत्पतिर् अस्तं राजेव सत्पतिः । RV_1,130.01d हवामहे त्वा वयम् प्रयस्वन्तः सुते सचा । RV_1,130.01f पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥ RV_1,130.02a पिबा सोमम् इन्द्र सुवानम् अद्रिभिः कोशेन सिक्तम् अवतं न वंसगस् तातृषाणो न वंसगः । RV_1,130.02d मदाय हर्यताय ते तुविष्टमाय धायसे । RV_1,130.02f आ त्वा यच्छन्तु हरितो न सूर्यम् अहा विश्वेव सूर्यम् ॥ RV_1,130.03a अविन्दद् दिवो निहितं गुहा निधिं वेर् न गर्भम् परिवीतम् अश्मन्य् अनन्ते अन्तर् अश्मनि । RV_1,130.03d व्रजं वज्री गवाम् इव सिषासन्न् अङ्गिरस्तमः । RV_1,130.03f अपावृणोद् इष इन्द्रः परीवृता द्वार इषः परीवृताः ॥ RV_1,130.04a दादृहाणो वज्रम् इन्द्रो गभस्त्योः क्षद्मेव तिग्मम् असनाय सं श्यद् अहिहत्याय सं श्यत् । RV_1,130.04d संविव्यान ओजसा शवोभिर् इन्द्र मज्मना । RV_1,130.04f तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ॥ RV_1,130.05a त्वं वृथा नद्य इन्द्र सर्तवे ऽच्छा समुद्रम् असृजो रथां इव वाजयतो रथां इव । RV_1,130.05d इत ऊतीर् अयुञ्जत समानम् अर्थम् अक्षितम् । RV_1,130.05f धेनूर् इव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥ RV_1,130.06a इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वाम् अतक्षिषुः । RV_1,130.06d शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् । RV_1,130.06f अत्यम् इव शवसे सातये धना विश्वा धनानि सातये ॥ RV_1,130.07a भिनत् पुरो नवतिम् इन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो । RV_1,130.07d अतिथिग्वाय शम्बरं गिरेर् उग्रो अवाभरत् । RV_1,130.07f महो धनानि दयमान ओजसा विश्वा धनान्य् ओजसा ॥ RV_1,130.08a इन्द्रः समत्सु यजमानम् आर्यम् प्रावद् विश्वेषु शतमूतिर् आजिषु स्वर्मीळ्हेष्व् आजिषु । RV_1,130.08d मनवे शासद् अव्रतान् त्वचं कृष्णाम् अरन्धयत् । RV_1,130.08f दक्षन् न विश्वं ततृषाणम् ओषति न्य् अर्शसानम् ओषति ॥ RV_1,130.09a सूरश् चक्रम् प्र वृहज् जात ओजसा प्रपित्वे वाचम् अरुणो मुषायतीशान आ मुषायति । RV_1,130.09d उशना यत् परावतो ऽजगन्न् ऊतये कवे । RV_1,130.09f सुम्नानि विश्वा मनुषेव तुर्वणिर् अहा विश्वेव तुर्वणिः ॥ RV_1,130.10a स नो नव्येभिर् वृषकर्मन्न् उक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः । RV_1,130.10b दिवोदासेभिर् इन्द्र स्तवानो वावृधीथा अहोभिर् इव द्यौः ॥ RV_1,131.01a इन्द्राय हि द्यौर् असुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर् द्युम्नसाता वरीमभिः । RV_1,131.01d इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः । RV_1,131.01f इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥ RV_1,131.02a विश्वेषु हि त्वा सवनेषु तुञ्जते समानम् एकं वृषमण्यवः पृथक् स्वः सनिष्यवः पृथक् । RV_1,131.02d तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि । RV_1,131.02f इन्द्रं न यज्ञैश् चितयन्त आयव स्तोमेभिर् इन्द्रम् आयवः ॥ RV_1,131.03a वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । RV_1,131.03d यद् गव्यन्ता द्वा जना स्वर् यन्ता समूहसि । RV_1,131.03f आविष् करिक्रद् वृषणं सचाभुवं वज्रम् इन्द्र सचाभुवम् ॥ RV_1,131.04a विदुष् टे अस्य वीर्यस्य पूरवः पुरो यद् इन्द्र शारदीर् अवातिरः सासहानो अवातिरः । RV_1,131.04d शासस् तम् इन्द्र मर्त्यम् अयज्युं शवसस् पते । RV_1,131.04f महीम् अमुष्णाः पृथिवीम् इमा अपो मन्दसान इमा अपः ॥ RV_1,131.05a आद् इत् ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यद् आविथ सखीयतो यद् आविथ । RV_1,131.05d चकर्थ कारम् एभ्यः पृतनासु प्रवन्तवे । RV_1,131.05f ते अन्याम्-अन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥ RV_1,131.06a उतो नो अस्या उषसो जुषेत ह्य् अर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः । RV_1,131.06d यद् इन्द्र हन्तवे मृधो वृषा वज्रिञ् चिकेतसि । RV_1,131.06f आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥ RV_1,131.07a त्वं तम् इन्द्र वावृधानो अस्मयुर् अमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् । RV_1,131.07d जहि यो नो अघायति शृणुष्व सुश्रवस्तमः । RV_1,131.07f रिष्टं न यामन्न् अप भूतु दुर्मतिर् विश्वाप भूतु दुर्मतिः ॥ RV_1,132.01a त्वया वयम् मघवन् पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः । RV_1,132.01d नेदिष्ठे अस्मिन्न् अहन्य् अधि वोचा नु सुन्वते । RV_1,132.01f अस्मिन् यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥ RV_1,132.02a स्वर्जेषे भर आप्रस्य वक्मन्य् उषर्बुधः स्वस्मिन्न् अञ्जसि क्राणस्य स्वस्मिन्न् अञ्जसि । RV_1,132.02d अहन्न् इन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः । RV_1,132.02f अस्मत्रा ते सध्र्यक् सन्तु रातयो भद्रा भद्रस्य रातयः ॥ RV_1,132.03a तत् तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन् यज्ञे वारम् अकृण्वत क्षयम् ऋतस्य वार् असि क्षयम् । RV_1,132.03d वि तद् वोचेर् अध द्वितान्तः पश्यन्ति रश्मिभिः । RV_1,132.03f स घा विदे अन्व् इन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥ RV_1,132.04a नू इत्था ते पूर्वथा च प्रवाच्यं यद् अङ्गिरोभ्यो ऽवृणोर् अप व्रजम् इन्द्र शिक्षन्न् अप व्रजम् । RV_1,132.04d ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च । RV_1,132.04f सुन्वद्भ्यो रन्धया कं चिद् अव्रतं हृणायन्तं चिद् अव्रतम् ॥ RV_1,132.05a सं यज् जनान् क्रतुभिः शूर ईक्षयद् धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः । RV_1,132.05d तस्मा आयुः प्रजावद् इद् बाधे अर्चन्त्य् ओजसा । RV_1,132.05f इन्द्र ओक्यं दिधिषन्त धीतयो देवां अच्छा न धीतयः ॥ RV_1,132.06a युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् । RV_1,132.06d दूरे चत्ताय च्छन्त्सद् गहनं यद् इनक्षत् । RV_1,132.06f अस्माकं शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥ RV_1,133.01a उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सम् महीर् अनिन्द्राः । RV_1,133.01c अभिव्लग्य यत्र हता अमित्रा वैलस्थानम् परि तृळ्हा अशेरन् ॥ RV_1,133.02a अभिव्लग्या चिद् अद्रिवः शीर्षा यातुमतीनाम् । RV_1,133.02c छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥ RV_1,133.03a अवासाम् मघवञ् जहि शर्धो यातुमतीनाम् । RV_1,133.03c वैलस्थानके अर्मके महावैलस्थे अर्मके ॥ RV_1,133.04a यासां तिस्रः पञ्चाशतो ऽभिव्लङ्गैर् अपावपः । RV_1,133.04c तत् सु ते मनायति तकत् सु ते मनायति ॥ RV_1,133.05a पिशङ्गभृष्टिम् अम्भृणम् पिशाचिम् इन्द्र सम् मृण । RV_1,133.05c सर्वं रक्षो नि बर्हय ॥ RV_1,133.06a अवर् मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषां अद्रिवो घृणान् न भीषां अद्रिवः । RV_1,133.06d शुष्मिन्तमो हि शुष्मिभिर् वधैर् उग्रेभिर् ईयसे । RV_1,133.06f अपूरुषघ्नो अप्रतीत शूर सत्वभिस् त्रिसप्तैः शूर सत्वभिः ॥ RV_1,133.07a वनोति हि सुन्वन् क्षयम् परीणसः सुन्वानो हि ष्मा यजत्य् अव द्विषो देवानाम् अव द्विषः । RV_1,133.07d सुन्वान इत् सिषासति सहस्रा वाज्य् अवृतः । RV_1,133.07f सुन्वानायेन्द्रो ददात्य् आभुवं रयिं ददात्य् आभुवम् ॥ RV_1,134.01a आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्व् इह पूर्वपीतये सोमस्य पूर्वपीतये । RV_1,134.01d ऊर्ध्वा ते अनु सूनृता मनस् तिष्ठतु जानती । RV_1,134.01f नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥ RV_1,134.02a मन्दन्तु त्वा मन्दिनो वायव् इन्दवो ऽस्मत् क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः । RV_1,134.02d यद् ध क्राणा इरध्यै दक्षं सचन्त ऊतयः । RV_1,134.02f सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥ RV_1,134.03a वायुर् युङ्क्ते रोहिता वायुर् अरुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे । RV_1,134.03d प्र बोधया पुरन्धिं जार आ ससतीम् इव । RV_1,134.03f प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥ RV_1,134.04a तुभ्यम् उषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु । RV_1,134.04d तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते । RV_1,134.04f अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥ RV_1,134.05a तुभ्यं शुक्रासः शुचयस् तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्य् अपाम् इषन्त भुर्वणि । RV_1,134.05d त्वां त्सारी दसमानो भगम् ईट्टे तक्ववीये । RV_1,134.05f त्वं विश्वस्माद् भुवनात् पासि धर्मणासुर्यात् पासि धर्मणा ॥ RV_1,134.06a त्वं नो वायव् एषाम् अपूर्व्यः सोमानाम् प्रथमः पीतिम् अर्हसि सुतानाम् पीतिम् अर्हसि । RV_1,134.06d उतो विहुत्मतीनां विशां ववर्जुषीणाम् । RV_1,134.06f विश्वा इत् ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥ RV_1,135.01a स्तीर्णम् बर्हिर् उप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर् नियुत्वते । RV_1,135.01d तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे । RV_1,135.01f प्र ते सुतासो मधुमन्तो अस्थिरन् मदाय क्रत्वे अस्थिरन् ॥ RV_1,135.02a तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशम् अर्षति शुक्रा वसानो अर्षति । RV_1,135.02d तवायम् भाग आयुषु सोमो देवेषु हूयते । RV_1,135.02f वह वायो नियुतो याह्य् अस्मयुर् जुषाणो याह्य् अस्मयुः ॥ RV_1,135.03a आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप याहि वीतये वायो हव्यानि वीतये । RV_1,135.03d तवायम् भाग ऋत्वियः सरश्मिः सूर्ये सचा । RV_1,135.03f अध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत ॥ RV_1,135.04a आ वां रथो नियुत्वान् वक्षद् अवसे ऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये । RV_1,135.04d पिबतम् मध्वो अन्धसः पूर्वपेयं हि वां हितम् । RV_1,135.04f वायव् आ चन्द्रेण राधसा गतम् इन्द्रश् च राधसा गतम् ॥ RV_1,135.05a आ वां धियो ववृत्युर् अध्वरां उपेमम् इन्दुम् मर्मृजन्त वाजिनम् आशुम् अत्यं न वाजिनम् । RV_1,135.05d तेषाम् पिबतम् अस्मयू आ नो गन्तम् इहोत्या । RV_1,135.05f इन्द्रवायू सुतानाम् अद्रिभिर् युवम् मदाय वाजदा युवम् ॥ RV_1,135.06a इमे वां सोमा अप्स्व् आ सुता इहाध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत । RV_1,135.06d एते वाम् अभ्य् असृक्षत तिरः पवित्रम् आशवः । RV_1,135.06f युवायवो ऽति रोमाण्य् अव्यया सोमासो अत्य् अव्यया ॥ RV_1,135.07a अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहम् इन्द्रश् च गच्छतम् । RV_1,135.07d वि सूनृता ददृशे रीयते घृतम् आ पूर्णया नियुता याथो अध्वरम् इन्द्रश् च याथो अध्वरम् ॥ RV_1,135.08a अत्राह तद् वहेथे मध्व आहुतिं यम् अश्वत्थम् उपतिष्ठन्त जायवो ऽस्मे ते सन्तु जायवः । RV_1,135.08d साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥ RV_1,135.09a इमे ये ते सु वायो बाह्वोजसो ऽन्तर् नदी ते पतयन्त्य् उक्षणो महि व्राधन्त उक्षणः । RV_1,135.09d धन्वञ् चिद् ये अनाशवो जीराश् चिद् अगिरौकसः । RV_1,135.09f सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर् दुर्नियन्तवः ॥ RV_1,136.01a प्र सु ज्येष्ठं निचिराभ्याम् बृहन् नमो हव्यम् मतिम् भरता मृळयद्भ्यां स्वादिष्ठम् मृळयद्भ्याम् । RV_1,136.01d ता सम्राजा घृतासुती यज्ञे-यज्ञ उपस्तुता । RV_1,136.01f अथैनोः क्षत्रं न कुतश् चनाधृषे देवत्वं नू चिद् आधृषे ॥ RV_1,136.02a अदर्शि गातुर् उरवे वरीयसी पन्था ऋतस्य सम् अयंस्त रश्मिभिश् चक्षुर् भगस्य रश्मिभिः । RV_1,136.02d द्युक्षम् मित्रस्य सादनम् अर्यम्णो वरुणस्य च । RV_1,136.02f अथा दधाते बृहद् उक्थ्यं वय उपस्तुत्यम् बृहद् वयः ॥ RV_1,136.03a ज्योतिष्मतीम् अदितिं धारयत्क्षितिं स्वर्वतीम् à sacete dive-dive jàgçvàüsà dive-dive | RV_1,136.03d ज्योतिष्मत् क्षत्रम् आशाते आदित्या दानुनस् पती । RV_1,136.03f मित्रस् तयोर् वरुणो यातयज्जनो ऽर्यमा यातयज्जनः ॥ RV_1,136.04a अयम् मित्राय वरुणाय शन्तमः सोमो भूत्व् अवपानेष्व् आभगो देवो देवेष्व् आभगः । RV_1,136.04d तं देवासो जुषेरत विश्वे अद्य सजोषसः । RV_1,136.04f तथा राजाना करथो यद् ईमह ऋतावाना यद् ईमहे ॥ RV_1,136.05a यो मित्राय वरुणायाविधज् जनो ऽनर्वाणं तम् परि पातो अंहसो दाश्वांसम् मर्तम् अंहसः । RV_1,136.05d तम् अर्यमाभि रक्षत्य् ऋजूयन्तम् अनु व्रतम् । RV_1,136.05f उक्थैर् य एनोः परिभूषति व्रतं स्तोमैर् आभूषति व्रतम् ॥ RV_1,136.06a नमो दिवे बृहते रोदसीभ्याम् मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे । RV_1,136.06d इन्द्रम् अग्निम् उप स्तुहि द्युक्षम् अर्यमणम् भगम् । RV_1,136.06f ज्योग् जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥ RV_1,136.07a ऊती देवानां वयम् इन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः । RV_1,136.07c अग्निर् मित्रो वरुणः शर्म यंसन् तद् अश्याम मघवानो वयं च ॥ RV_1,137.01a सुषुमा यातम् अद्रिभिर् गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे । RV_1,137.01d आ राजाना दिविस्पृशास्मत्रा गन्तम् उप नः । RV_1,137.01f इमे वाम् मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥ RV_1,137.02a इम आ यातम् इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः । RV_1,137.02d उत वाम् उषसो बुधि साकं सूर्यस्य रश्मिभिः । RV_1,137.02f सुतो मित्राय वरुणाय पीतये चारुर् ऋताय पीतये ॥ RV_1,137.03a तां वां धेनुं न वासरीम् अंशुं दुहन्त्य् अद्रिभिः सोमं दुहन्त्य् अद्रिभिः । RV_1,137.03d अस्मत्रा गन्तम् उप नो ऽर्वाञ्चा सोमपीतये । RV_1,137.03f अयं वाम् मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥ RV_1,138.01a प्र-प्र पूष्णस् तुविजातस्य शस्यते महित्वम् अस्य तवसो न तन्दते स्तोत्रम् अस्य न तन्दते । RV_1,138.01d अर्चामि सुम्नयन्न् अहम् अन्त्यूतिम् मयोभुवम् । RV_1,138.01f विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥ RV_1,138.02a प्र हि त्वा पूषन्न् अजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः । RV_1,138.02d हुवे यत् त्वा मयोभुवं देवं सख्याय मर्त्यः । RV_1,138.02f अस्माकम् आङ्गूषान् द्युम्निनस् कृधि वाजेषु द्युम्निनस् कृधि ॥ RV_1,138.03a यस्य ते पूषन् सख्ये विपन्यवः क्रत्वा चित् सन्तो ऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे । RV_1,138.03d ताम् अनु त्वा नवीयसीं नियुतं राय ईमहे । RV_1,138.03f अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव ॥ RV_1,138.04a अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवां अजाश्व श्रवस्यताम् अजाश्व । RV_1,138.04d ओ षु त्वा ववृतीमहि स्तोमेभिर् दस्म साधुभिः । RV_1,138.04f नहि त्वा पूषन्न् अतिमन्य आघृणे न ते सख्यम् अपह्नुवे ॥ RV_1,139.01a अस्तु श्रौषट् पुरो अग्नीं धिया दध आ नु तच् छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे । RV_1,139.01d यद् ध क्राणा विवस्वति नाभा संदायि नव्यसी । RV_1,139.01f अध प्र सू न उप यन्तु धीतयो देवां अच्छा न धीतयः ॥ RV_1,139.02a यद् ध त्यन् मित्रावरुणाव् ऋताद् अध्य् आददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना । RV_1,139.02d युवोर् इत्थाधि सद्मस्व् अपश्याम हिरण्ययम् । RV_1,139.02f धीभिश् चन मनसा स्वेभिर् अक्षभिः सोमस्य स्वेभिर् अक्षभिः ॥ RV_1,139.03a युवां स्तोमेभिर् देवयन्तो अश्विनाश्रावयन्त इव श्लोकम् आयवो युवां हव्याभ्य् आयवः । RV_1,139.03d युवोर् विश्वा अधि श्रियः पृक्षश् च विश्ववेदसा । RV_1,139.03f प्रुषायन्ते वाम् पवयो हिरण्यये रथे दस्रा हिरण्यये ॥ RV_1,139.04a अचेति दस्रा व्य् उ नाकम् ऋण्वथो युञ्जते वां रथयुजो दिविष्टिष्व् अध्वस्मानो दिविष्टिषु । RV_1,139.04d अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये । RV_1,139.04f पथेव यन्ताव् अनुशासता रजो ऽञ्जसा शासता रजः ॥ RV_1,139.05a शचीभिर् नः शचीवसू दिवा नक्तं दशस्यतम् । RV_1,139.05c मा वां रातिर् उप दसत् कदा चनास्मद् रातिः कदा चन ॥ RV_1,139.06a वृषन्न् इन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस् तुभ्यं सुतास उद्भिदः । RV_1,139.06d ते त्वा मन्दन्तु दावने महे चित्राय राधसे । RV_1,139.06f गीर्भिर् गिर्वाह स्तवमान आ गहि सुमृळीको न आ गहि ॥ RV_1,139.07a ओ षू णो अग्ने शृणुहि त्वम् ईळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः । RV_1,139.07d यद् ध त्याम् अङ्गिरोभ्यो धेनुं देवा अदत्तन । RV_1,139.07f वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥ RV_1,139.08a मो षु वो अस्मद् अभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुर् अस्मत् पुरोत जारिषुः । RV_1,139.08d यद् वश् चित्रं युगे-युगे नव्यं घोषाद् अमर्त्यम् । RV_1,139.08f अस्मासु तन् मरुतो यच् च दुष्टरं दिधृता यच् च दुष्टरम् ॥ RV_1,139.09a दध्यङ् ह मे जनुषम् पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर् मनुर् विदुस् ते मे पूर्वे मनुर् विदुः । RV_1,139.09d तेषां देवेष्व् आयतिर् अस्माकं तेषु नाभयः । RV_1,139.09f तेषाम् पदेन मह्य् आ नमे गिरेन्द्राग्नी आ नमे गिरा ॥ RV_1,139.10a होता यक्षद् वनिनो वन्त वार्यम् बृहस्पतिर् यजति वेन उक्षभिः पुरुवारेभिर् उक्षभिः । RV_1,139.10d जगृभ्मा दूरआदिशं श्लोकम् अद्रेर् अध त्मना । RV_1,139.10f अधारयद् अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥ RV_1,139.11a ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ । RV_1,139.11c अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥ RV_1,140.01a वेदिषदे प्रियधामाय सुद्युते धासिम् इव प्र भरा योनिम् अग्नये । RV_1,140.01c वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥ RV_1,140.02a अभि द्विजन्मा त्रिवृद् अन्नम् ऋज्यते संवत्सरे वावृधे जग्धम् ई पुनः । RV_1,140.02c अन्यस्यासा जिह्वया जेन्यो वृषा न्य् अन्येन वनिनो मृष्ट वारणः ॥ RV_1,140.03a कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् । RV_1,140.03c प्राचाजिह्वं ध्वसयन्तं तृषुच्युतम् आ साच्यं कुपयं वर्धनम् पितुः ॥ RV_1,140.04a मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः । RV_1,140.04c असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥ RV_1,140.05a आद् अस्य ते ध्वसयन्तो वृथेरते कृष्णम् अभ्वम् महि वर्पः करिक्रतः । RV_1,140.05c यत् सीम् महीम् अवनिम् प्राभि मर्मृशद् अभिश्वसन् स्तनयन्न् एति नानदत् ॥ RV_1,140.06a भूषन् न यो ऽधि बभ्रूषु नम्नते वृषेव पत्नीर् अभ्य् एति रोरुवत् । RV_1,140.06c ओजायमानस् तन्वश् च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥ RV_1,140.07a स संस्तिरो विष्टिरः सं गृभायति जानन्न् एव जानतीर् नित्य आ शये । RV_1,140.07c पुनर् वर्धन्ते अपि यन्ति देव्यम् अन्यद् वर्पः पित्रोः कृण्वते सचा ॥ RV_1,140.08a तम् अग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास् तस्थुर् मम्रुषीः प्रायवे पुनः । RV_1,140.08c तासां जराम् प्रमुञ्चन्न् एति नानदद् असुम् परं जनयञ् जीवम् अस्तृतम् ॥ RV_1,140.09a अधीवासम् परि मातू रिहन्न् अह तुविग्रेभिः सत्वभिर् याति वि ज्रयः । RV_1,140.09c वयो दधत् पद्वते रेरिहत् सदानु श्येनी सचते वर्तनीर् अह ॥ RV_1,140.10a अस्माकम् अग्ने मघवत्सु दीदिह्य् अध श्वसीवान् वृषभो दमूनाः । RV_1,140.10c अवास्या शिशुमतीर् अदीदेर् वर्मेव युत्सु परिजर्भुराणः ॥ RV_1,140.11a इदम् अग्ने सुधितं दुर्धिताद् अधि प्रियाद् उ चिन् मन्मनः प्रेयो अस्तु ते । RV_1,140.11c यत् ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नम् आ त्वम् ॥ RV_1,140.12a रथाय नावम् उत नो गृहाय नित्यारित्राम् पद्वतीं रास्य् अग्ने । RV_1,140.12c अस्माकं वीरां उत नो मघोनो जनांश् च या पारयाच् छर्म या च ॥ RV_1,140.13a अभी नो अग्न उक्थम् इज् जुगुर्या द्यावाक्षामा सिन्धवश् च स्वगूर्ताः । RV_1,140.13c गव्यं यव्यं यन्तो दीर्घाहेषं वरम् अरुण्यो वरन्त ॥ RV_1,141.01a बऌ इत्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । RV_1,141.01c यद् ईम् उप ह्वरते साधते मतिर् ऋतस्य धेना अनयन्त सस्रुतः ॥ RV_1,141.02a पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयम् आ सप्तशिवासु मातृषु । RV_1,141.02c तृतीयम् अस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥ RV_1,141.03a निर् यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । RV_1,141.03c यद् ईम् अनु प्रदिवो मध्व आधवे गुहा सन्तम् मातरिश्वा मथायति ॥ RV_1,141.04a प्र यत् पितुः परमान् नीयते pary à पृक्षुधो वीरुधो दंसु रोहति । RV_1,141.04c उभा यद् अस्य जनुषं यद् इन्वत आद् इद् यविष्ठो अभवद् घृणा शुचिः ॥ RV_1,141.05a आद् इन् मातॄर् आविशद् यास्व् आ शुचिर् अहिंस्यमान उर्विया वि वावृधे । RV_1,141.05c अनु यत् पूर्वा अरुहत् सनाजुवो नि नव्यसीष्व् अवरासु धावते ॥ RV_1,141.06a आद् इद् धोतारं वृणते दिविष्टिषु भगम् इव पपृचानास ऋञ्जते । RV_1,141.06c देवान् यत् क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥ RV_1,141.07a वि यद् अस्थाद् यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः । RV_1,141.07c तस्य पत्मन् दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥ RV_1,141.08a रथो न यातः शिक्वभिः कृतो द्याम् अङ्गेभिर् अरुषेभिर् ईयते । RV_1,141.08c आद् अस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथाद् ईषते वयः ॥ RV_1,141.09a त्वया ह्य् अग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः । RV_1,141.09c यत् सीम् अनु क्रतुना विश्वथा विभुर् अरान् न नेमिः परिभूर् अजायथाः ॥ RV_1,141.10a त्वम् अग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिम् इन्वसि । RV_1,141.10c तं त्वा नु नव्यं सहसो युवन् वयम् भगं न कारे महिरत्न धीमहि ॥ RV_1,141.11a अस्मे रयिं न स्वर्थं दमूनसम् भगं दक्षं न पपृचासि धर्णसिम् । RV_1,141.11c रश्मींर् इव यो यमति जन्मनी उभे देवानां शंसम् ऋत आ च सुक्रतुः ॥ RV_1,141.12a उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच् चन्द्ररथः । RV_1,141.12c स नो नेषन् नेषतमैर् अमूरो ऽग्निर् वामं सुवितं वस्यो अच्छ ॥ RV_1,141.13a अस्ताव्य् अग्निः शिमीवद्भिर् अर्कैः साम्राज्याय प्रतरं दधानः । RV_1,141.13c अमी च ये मघवानो वयं च मिहं न सूरो अति निष् टतन्युः ॥ RV_1,142.01a समिद्धो अग्न आ वह देवां अद्य यतस्रुचे । RV_1,142.01c तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥ RV_1,142.02a घृतवन्तम् उप मासि मधुमन्तं तनूनपात् । RV_1,142.02c यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥ RV_1,142.03a शुचिः पावको अद्भुतो मध्वा यज्ञम् मिमिक्षति । RV_1,142.03c नराशंसस् त्रिर् आ दिवो देवो देवेषु यज्ञियः ॥ RV_1,142.04a ईळितो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् । RV_1,142.04c इयं हि त्वा मतिर् ममाच्छा सुजिह्व वच्यते ॥ RV_1,142.05a स्तृणानासो यतस्रुचो बर्हिर् यज्ञे स्वध्वरे । RV_1,142.05c वृञ्जे देवव्यचस्तमम् इन्द्राय शर्म सप्रथः ॥ RV_1,142.06a वि श्रयन्ताम् ऋतावृधः प्रयै देवेभ्यो महीः । RV_1,142.06c पावकासः पुरुस्पृहो द्वारो देवीर् असश्चतः ॥ RV_1,142.07a आ भन्दमाने उपाके नक्तोषासा सुपेशसा । RV_1,142.07c यह्वी ऋतस्य मातरा सीदताम् बर्हिर् आ सुमत् ॥ RV_1,142.08a मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी । RV_1,142.08c यज्ञं नो यक्षताम् इमं सिध्रम् अद्य दिविस्पृशम् ॥ RV_1,142.09a शुचिर् देवेष्व् अर्पिता होत्रा मरुत्सु भारती । RV_1,142.09c इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥ RV_1,142.10a तन् नस् तुरीपम् अद्भुतम् पुरु वारम् पुरु त्मना । RV_1,142.10c त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥ RV_1,142.11a अवसृजन्न् उप त्मना देवान् यक्षि वनस्पते । RV_1,142.11c अग्निर् हव्या सुषूदति देवो देवेषु मेधिरः ॥ RV_1,142.12a पूषण्वते मरुत्वते विश्वदेवाय वायवे । RV_1,142.12c स्वाहा गायत्रवेपसे हव्यम् इन्द्राय कर्तन ॥ RV_1,142.13a स्वाहाकृतान्य् आ गह्य् उप हव्यानि वीतये । RV_1,142.13c इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥ RV_1,143.01a प्र तव्यसीं नव्यसीं धीतिम् अग्नये वाचो मतिं सहसः सूनवे भरे । RV_1,143.01c अपां नपाद् यो वसुभिः सह प्रियो होता पृथिव्यां न्य् असीदद् ऋत्वियः ॥ RV_1,143.02a स जायमानः परमे व्योमन्य् आविर् अग्निर् अभवन् मातरिश्वने । RV_1,143.02c अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥ RV_1,143.03a अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः । RV_1,143.03c भात्वक्षसो अत्य् अक्तुर् न सिन्धवो ऽग्ने रेजन्ते अससन्तो अजराः ॥ RV_1,143.04a यम् एरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना । RV_1,143.04c अग्निं तं गीर्भिर् हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥ RV_1,143.05a न यो वराय मरुताम् इव स्वनः सेनेव सृष्टा दिव्या यथाशनिः । RV_1,143.05c अग्निर् जम्भैस् तिगितैर् अत्ति भर्वति योधो न शत्रून् स वना न्य् ऋञ्जते ॥ RV_1,143.06a कुविन् नो अग्निर् उचथस्य वीर् असद् वसुष् कुविद् वसुभिः कामम् आवरत् । RV_1,143.06c चोदः कुवित् तुतुज्यात् सातये धियः शुचिप्रतीकं तम् अया धिया गृणे ॥ RV_1,143.07a घृतप्रतीकं व ऋतस्य धूर्षदम् अग्निम् मित्रं न समिधान ऋञ्जते । RV_1,143.07c इन्धानो अक्रो विदथेषु दीद्यच् छुक्रवर्णाम् उद् उ नो यंसते धियम् ॥ RV_1,143.08a अप्रयुच्छन्न् अप्रयुच्छद्भिर् अग्ने शिवेभिर् नः पायुभिः पाहि शग्मैः । RV_1,143.08c अदब्धेभिर् अदृपितेभिर् इष्टे ऽनिमिषद्भिः परि पाहि नो जाः ॥ RV_1,144.01a एति प्र होता व्रतम् अस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् । RV_1,144.01c अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥ RV_1,144.02a अभीम् ऋतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः । RV_1,144.02c अपाम् उपस्थे विभृतो यद् आवसद् अध स्वधा अधयद् याभिर् ईयते ॥ RV_1,144.03a युयूषतः सवयसा तद् इद् वपुः समानम् अर्थं वितरित्रता मिथः । RV_1,144.03c आद् ईम् भगो न हव्यः सम् अस्मद् आ वोळ्हुर् न रश्मीन् सम् अयंस्त सारथिः ॥ RV_1,144.04a यम् ईं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा । RV_1,144.04c दिवा न नक्तम् पलितो युवाजनि पुरू चरन्न् अजरो मानुषा युगा ॥ RV_1,144.05a तम् ईं हिन्वन्ति धीतयो दश व्रिशो देवम् मर्तास ऊतये हवामहे । RV_1,144.05c धनोर् अधि प्रवत आ स ऋण्वत्य् अभिव्रजद्भिर् वयुना नवाधित ॥ RV_1,144.06a त्वं ह्य् अग्ने दिव्यस्य राजसि त्वम् पार्थिवस्य पशुपा इव त्मना । RV_1,144.06c एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिर् आशाते ॥ RV_1,144.07a अग्ने जुषस्व प्रति हर्य तद् वचो मन्द्र स्वधाव ऋतजात सुक्रतो । RV_1,144.07c यो विश्वतः प्रत्यङ्ङ् असि दर्शतो रण्वः संदृष्टौ पितुमां इव क्षयः ॥ RV_1,145.01a तम् पृच्छता स जगामा स वेद स चिकित्वां ईयते सा न्व् ईयते । RV_1,145.01c तस्मिन् सन्ति प्रशिषस् तस्मिन्न् इष्टयः स वाजस्य शवसः शुष्मिणस् पतिः ॥ RV_1,145.02a तम् इत् पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यद् अग्रभीत् । RV_1,145.02c न मृष्यते प्रथमं नापरं वचो ऽस्य क्रत्वा सचते अप्रदृपितः ॥ RV_1,145.03a तम् इद् गच्छन्ति जुह्वस् तम् अर्वतीर् विश्वान्य् एकः शृणवद् वचांसि मे । RV_1,145.03c पुरुप्रैषस् ततुरिर् यज्ञसाधनो ऽच्छिद्रोतिः शिशुर् आदत्त सं रभः ॥ RV_1,145.04a उपस्थायं चरति यत् समारत सद्यो जातस् तत्सार युज्येभिः । RV_1,145.04c अभि श्वान्तम् मृशते नान्द्ये मुदे यद् ईं गच्छन्त्य् उशतीर् अपिष्ठितम् ॥ RV_1,145.05a स ईम् मृगो अप्यो वनर्गुर् उप त्वच्य् उपमस्यां नि धायि । RV_1,145.05c व्य् अब्रवीद् वयुना मर्त्येभ्यो ऽग्निर् विद्वां ऋतचिद् धि सत्यः ॥ RV_1,146.01a त्रिमूर्धानं सप्तरश्मिं गृणीषे ऽनूनम् अग्निम् पित्रोर् उपस्थे । RV_1,146.01c निषत्तम् अस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥ RV_1,146.02a उक्षा महां अभि ववक्ष एने अजरस् तस्थाव् इतऊतिर् ऋष्वः । RV_1,146.02c उर्व्याः पदो नि दधाति सानौ रिहन्त्य् ऊधो अरुषासो अस्य ॥ RV_1,146.03a समानं वत्सम् अभि संचरन्ती विष्वग् धेनू वि चरतः सुमेके । RV_1,146.03c अनपवृज्यां अध्वनो मिमाने विश्वान् केतां अधि महो दधाने ॥ RV_1,146.04a धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् । RV_1,146.04c सिषासन्तः पर्य् अपश्यन्त सिन्धुम् आविर् एभ्यो अभवत् सूर्यो नॄन् ॥ RV_1,146.05a दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे । RV_1,146.05c पुरुत्रा यद् अभवत् सूर् अहइभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥ RV_1,147.01a कथा ते अग्ने शुचयन्त आयोर् ददाशुर् वाजेभिर् आशुषाणाः । RV_1,147.01c उभे यत् तोके तनये दधाना ऋतस्य सामन् रणयन्त देवाः ॥ RV_1,147.02a बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः । RV_1,147.02c पीयति त्वो अनु त्वो गृणाति वन्दारुस् ते तन्वं वन्दे अग्ने ॥ RV_1,147.03a ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् । RV_1,147.03c ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः ॥ RV_1,147.04a यो नो अग्ने अररिवां अघायुर् अरातीवा मर्चयति द्वयेन । RV_1,147.04c मन्त्रो गुरुः पुनर् अस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥ RV_1,147.05a उत वा यः सहस्य प्रविद्वान् मर्तो मर्तम् मर्चयति द्वयेन । RV_1,147.05c अतः पाहि स्तवमान स्तुवन्तम् अग्ने माकिर् नो दुरिताय धायीः ॥ RV_1,148.01a मथीद् यद् ईं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् । RV_1,148.01c नि यं दधुर् मनुष्यासु विक्षु स्वर् ण चित्रं वपुषे विभावम् ॥ RV_1,148.02a ददानम् इन् न ददभन्त मन्माग्निर् वरूथम् मम तस्य चाकन् । RV_1,148.02c जुषन्त विश्वान्य् अस्य कर्मोपस्तुतिम् भरमाणस्य कारोः ॥ RV_1,148.03a नित्ये चिन् नु यं सदने जगृभ्रे प्रशस्तिभिर् दधिरे यज्ञियासः । RV_1,148.03c प्र सू नयन्त गृभयन्त इष्टाव् अश्वासो न रथ्यो रारहाणाः ॥ RV_1,148.04a पुरूणि दस्मो नि रिणाति जम्भैर् आद् रोचते वन आ विभावा । RV_1,148.04c आद् अस्य वातो अनु वाति शोचिर् अस्तुर् न शर्याम् असनाम् अनु द्यून् ॥ RV_1,148.05a न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति । RV_1,148.05c अन्धा अपश्या न दभन्न् अभिख्या नित्यास ईम् प्रेतारो अरक्षन् ॥ RV_1,149.01a महः स राय एषते पतिर् दन्न् इन इनस्य वसुनः पद आ । RV_1,149.01c उप ध्रजन्तम् अद्रयो विधन्न् इत् ॥ RV_1,149.02a स यो वृषा नरां न रोदस्योः श्रवोभिर् अस्ति जीवपीतसर्गः । RV_1,149.02c प्र यः सस्राणः शिश्रीत योनौ ॥ RV_1,149.03a आ यः पुरं नार्मिणीम् अदीदेद् अत्यः कविर् नभन्यो नार्वा । RV_1,149.03c सूरो न रुरुक्व्ठछतात्मा ॥ RV_1,149.04a अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् । RV_1,149.04c होता यजिष्ठो अपां सधस्थे ॥ RV_1,149.05a अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या । RV_1,149.05c मर्तो यो अस्मै सुतुको ददाश ॥ RV_1,150.01a पुरु त्वा दाश्वान् वोचे ऽरिर् अग्ने तव स्विद् आ । RV_1,150.01c तोदस्येव शरण आ महस्य ॥ RV_1,150.02a व्य् अनिनस्य धनिनः प्रहोषे चिद् अररुषः । RV_1,150.02c कदा चन प्रजिगतो अदेवयोः ॥ RV_1,150.03a स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि । RV_1,150.03c प्र-प्रेत् ते अग्ने वनुषः स्याम ॥ RV_1,151.01a मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् । RV_1,151.01c अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषाम् अवः ॥ RV_1,151.02a यद् ध त्यद् वाम् पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः । RV_1,151.02c अध क्रतुं विदतं गातुम् अर्चत उत श्रुतं वृषणा पस्त्यावतः ॥ RV_1,151.03a आ वाम् भूषन् क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे । RV_1,151.03c यद् ईम् ऋताय भरथो यद् अर्वते प्र होत्रया शिम्या वीथो अध्वरम् ॥ RV_1,151.04a प्र सा क्षितिर् असुर या महि प्रिय ऋतावानाव् ऋतम् आ घोषथो बृहत् । RV_1,151.04c युवं दिवो बृहतो दक्षम् आभुवं गां न धुर्य् उप युञ्जाथे अपः ॥ RV_1,151.05a मही अत्र महिना वारम् ऋण्वथो ऽरेणवस् तुज आ सद्मन् धेनवः । RV_1,151.05c स्वरन्ति ता उपरताति सूर्यम् आ निम्रुच उषसस् तक्ववीर् इव ॥ RV_1,151.06a आ वाम् ऋताय केशिनीर् अनूषत मित्र यत्र वरुण गातुम् अर्चथः । RV_1,151.06c अव त्मना सृजतम् पिन्वतं धियो युवं विप्रस्य मन्मनाम् इरज्यथः ॥ RV_1,151.07a यो वां यज्ञैः शशमानो ह दाशति कविर् होता यजति मन्मसाधनः । RV_1,151.07c उपाह तं गच्छथो वीथो अध्वरम् अच्छा गिरः सुमतिं गन्तम् अस्मयू ॥ RV_1,151.08a युवां यज्ञैः प्रथमा गोभिर् अञ्जत ऋतावाना मनसो न प्रयुक्तिषु । RV_1,151.08c भरन्ति वाम् मन्मना संयता गिरो ऽदृप्यता मनसा रेवद् आशाथे ॥ RV_1,151.09a रेवद् वयो दधाथे रेवद् आशाथे नरा मायाभिर् इतऊति माहिनम् । RV_1,151.09c न वां द्यावो ऽहभिर् नोत सिन्धवो न देवत्वम् पणयो नानशुर् मघम् ॥ RV_1,152.01a युवं वस्त्राणि पीवसा वसाथे युवोर् अच्छिद्रा मन्तवो ह सर्गाः । RV_1,152.01c अवातिरतम् अनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥ RV_1,152.02a एतच् चन त्वो वि चिकेतद् एषां सत्यो मन्त्रः कविशस्त ऋघावान् । RV_1,152.02c त्रिरश्रिं हन्ति चतुरश्रिर् उग्रो देवनिदो ह प्रथमा अजूर्यन् ॥ RV_1,152.03a अपाद् एति प्रथमा पद्वतीनां कस् तद् वाम् मित्रावरुणा चिकेत । RV_1,152.03c गर्भो भारम् भरत्य् आ चिद् अस्य ऋतम् पिपर्त्य् अनृतं नि तारीत् ॥ RV_1,152.04a प्रयन्तम् इत् परि जारं कनीनाम् पश्यामसि नोपनिपद्यमानम् । RV_1,152.04c अनवपृग्णा वितता वसानम् प्रियम् मित्रस्य वरुणस्य धाम ॥ RV_1,152.05a अनश्वो जातो अनभीशुर् अर्वा कनिक्रदत् पतयद् ऊर्ध्वसानुः । RV_1,152.05c अचित्तम् ब्रह्म जुजुषुर् युवानः प्र मित्रे धाम वरुणे गृणन्तः ॥ RV_1,152.06a आ धेनवो मामतेयम् अवन्तीर् ब्रह्मप्रियम् पीपयन् सस्मिन्न् ऊधन् । RV_1,152.06c पित्वो भिक्षेत वयुनानि विद्वान् आसाविवासन्न् अदितिम् उरुष्येत् ॥ RV_1,152.07a आ वाम् मित्रावरुणा हव्यजुष्टिं नमसा देवाव् अवसा ववृत्याम् । RV_1,152.07c अस्माकम् ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर् दिव्या सुपारा ॥ RV_1,153.01a यजामहे वाम् महः सजोषा हव्येभिर् मित्रावरुणा नमोभिः । RV_1,153.01c घृतैर् घृतस्नू अध यद् वाम् अस्मे अध्वर्यवो न धीतिभिर् भरन्ति ॥ RV_1,153.02a प्रस्तुतिर् वां धाम न प्रयुक्तिर् अयामि मित्रावरुणा सुवृक्तिः । RV_1,153.02c अनक्ति यद् वां विदथेषु होता सुम्नं वां सूरिर् वृषणाव् इयक्षन् ॥ RV_1,153.03a पीपाय धेनुर् अदितिर् ऋताय जनाय मित्रावरुणा हविर्दे । RV_1,153.03c हिनोति यद् वां विदथे सपर्यन् स रातहव्यो मानुषो न होता ॥ RV_1,153.04a उत वां विक्षु मद्यास्व् अन्धो गाव आपश् च पीपयन्त देवीः । RV_1,153.04c उतो नो अस्य पूर्व्यः पतिर् दन् वीतम् पातम् पयस उस्रियायाः ॥ RV_1,154.01a विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि । RV_1,154.01c यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः ॥ RV_1,154.02a प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । RV_1,154.02c यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ॥ RV_1,154.03a प्र विष्णवे शूषम् एतु मन्म गिरिक्षित उरुगायाय वृष्णे । RV_1,154.03c य इदं दीर्घम् प्रयतं सधस्थम् एको विममे त्रिभिर् इत् पदेभिः ॥ RV_1,154.04a यस्य त्री पूर्णा मधुना पदान्य् अक्षीयमाणा स्वधया मदन्ति । RV_1,154.04c य उ त्रिधातु पृथिवीम् उत द्याम् एको दाधार भुवनानि विश्वा ॥ RV_1,154.05a तद् अस्य प्रियम् अभि पाथो अश्यां नरो यत्र देवयवो मदन्ति । RV_1,154.05c उरुक्रमस्य स हि बन्धुर् इत्था विष्णोः पदे परमे मध्व उत्सः ॥ RV_1,154.06a ता वां वास्तून्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । RV_1,154.06c अत्राह तद् उरुगायस्य वृष्णः परमम् पदम् अव भाति भूरि ॥ RV_1,155.01a प्र वः पान्तम् अन्धसो धियायते महे शूराय विष्णवे चार्चत । RV_1,155.01c या सानुनि पर्वतानाम् अदाभ्या महस् तस्थतुर् अर्वतेव साधुना ॥ RV_1,155.02a त्वेषम् इत्था समरणं शिमीवतोर् इन्द्राविष्णू सुतपा वाम् उरुष्यति । RV_1,155.02c या मर्त्याय प्रतिधीयमानम् इत् कृशानोर् अस्तुर् असनाम् उरुष्यथः ॥ RV_1,155.03a ता ईं वर्धन्ति मह्य् अस्य पौंस्यं नि मातरा नयति रेतसे भुजे । RV_1,155.03c दधाति पुत्रो ऽवरम् परम् पितुर् नाम तृतीयम् अधि रोचने दिवः ॥ RV_1,155.04a तत्-तद् इद् अस्य पौंस्यं गृणीमसीनस्य त्रातुर् अवृकस्य मीळ्हुषः । RV_1,155.04c यः पार्थिवानि त्रिभिर् इद् विगामभिर् उरु क्रमिष्टोरुगायाय जीवसे ॥ RV_1,155.05a द्वे इद् अस्य क्रमणे स्वर्दृशो ऽभिख्याय मर्त्यो भुरण्यति । RV_1,155.05c तृतीयम् अस्य नकिर् आ दधर्षति वयश् चन पतयन्तः पतत्रिणः ॥ RV_1,155.06a चतुर्भिः साकं नवतिं च नामभिश् चक्रं न वृत्तं व्यतींर् अवीविपत् । RV_1,155.06c बृहच्छरीरो विमिमान ऋक्वभिर् युवाकुमारः प्रत्य् एत्य् आहवम् ॥ RV_1,156.01a भवा मित्रो न शेव्यो घृतासुतिर् विभूतद्युम्न एवया उ सप्रथाः । RV_1,156.01c अधा ते विष्णो विदुषा चिद् अर्ध्य स्तोमो यज्ञश् च राध्यो हविष्मता ॥ RV_1,156.02a यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति । RV_1,156.02c यो जातम् अस्य महतो महि ब्रवत् सेद् उ श्रवोभिर् युज्यं चिद् अभ्य् असत् ॥ RV_1,156.03a तम् उ स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन । RV_1,156.03c आस्य जानन्तो नाम चिद् विवक्तन महस् ते विष्णो सुमतिम् भजामहे ॥ RV_1,156.04a तम् अस्य राजा वरुणस् तम् अश्विना क्रतुं सचन्त मारुतस्य वेधसः । RV_1,156.04c दाधार दक्षम् उत्तमम् अहर्विदं व्रजं च विष्णुः सखिवां अपोर्णुते ॥ RV_1,156.05a आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः । RV_1,156.05c वेधा अजिन्वत् त्रिषधस्थ आर्यम् ऋतस्य भागे यजमानम् आभजत् ॥ RV_1,157.01a अबोध्य् अग्निर् ज्म उद् एति सूर्यो व्य् उषाश् चन्द्रा मह्य् आवो अर्चिषा । RV_1,157.01c आयुक्षाताम् अश्विना यातवे रथम् प्रासावीद् देवः सविता जगत् पृथक् ॥ RV_1,157.02a यद् युञ्जाथे वृषणम् अश्विना रथं घृतेन नो मधुना क्षत्रम् उक्षतम् । RV_1,157.02c अस्माकम् ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥ RV_1,157.03a अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर् यातु सुष्टुतः । RV_1,157.03c त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद् द्विपदे चतुष्पदे ॥ RV_1,157.04a आ न ऊर्जं वहतम् अश्विना युवम् मधुमत्या नः कशया मिमिक्षतम् । RV_1,157.04c प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ RV_1,157.05a युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्व् अन्तः । RV_1,157.05c युवम् अग्निं च वृषणाव् अपश् च वनस्पतींर् अश्विनाव् ऐरयेथाम् ॥ RV_1,157.06a युवं ह स्थो भिषजा भेषजेभिर् अथो ह स्थो रथ्या राथ्येभिः । RV_1,157.06c अथो ह क्षत्रम् अधि धत्थ उग्रा यो वां हविष्मान् मनसा ददाश ॥ RV_1,158.01a वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणाव् अभिष्टौ । RV_1,158.01c दस्रा ह यद् रेक्ण औचथ्यो वाम् प्र यत् सस्राथे अकवाभिर् ऊती ॥ RV_1,158.02a को वां दाशत् सुमतये चिद् अस्यै वसू यद् धेथे नमसा पदे गोः । RV_1,158.02c जिगृतम् अस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ॥ RV_1,158.03a युक्तो ह यद् वां तउग्र्याय पेरुर् वि मध्ये अर्णसो धायि पज्रः । RV_1,158.03c उप वाम् अवः शरणं गमेयं शूरो नाज्म पतयद्भिर् एवैः ॥ RV_1,158.04a उपस्तुतिर् औचथ्यम् उरुष्येन् मा माम् इमे पतत्रिणी वि दुग्धाम् । RV_1,158.04c मा माम् एधो दशतयश् चितो धाक् प्र यद् वाम् बद्धस् त्मनि खादति क्षाम् ॥ RV_1,158.05a न मा गरन् नद्यो मातृतमा दासा यद् ईं सुसमुब्धम् अवाधुः । RV_1,158.05c शिरो यद् अस्य त्रैतनो वितक्षत् स्वयं दास उरो अंसाव् अपि ग्ध ॥ RV_1,158.06a दीर्घतमा मामतेयो जुजुर्वान् दशमे युगे । RV_1,158.06c अपाम् अर्थं यतीनाम् ब्रह्मा भवति सारथिः ॥ RV_1,159.01a प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा । RV_1,159.01c देवेभिर् ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥ RV_1,159.02a उत मन्ये पितुर् अद्रुहो मनो मातुर् महि स्वतवस् तद् धवीमभिः । RV_1,159.02c सुरेतसा पितरा भूम चक्रतुर् उरु प्रजाया अमृतं वरीमभिः ॥ RV_1,159.03a ते सूनवः स्वपसः सुदंससो मही जज्ञुर् मातरा पूर्वचित्तये । RV_1,159.03c स्थातुश् च सत्यं जगतश् च धर्मणि पुत्रस्य पाथः पदम् अद्वयाविनः ॥ RV_1,159.04a ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा । RV_1,159.04c नव्यं-नव्यं तन्तुम् आ तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥ RV_1,159.05a तद् राधो अद्य सवितुर् वरेण्यं वयं देवस्य प्रसवे मनामहे । RV_1,159.05c अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥ RV_1,160.01a ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी । RV_1,160.01c सुजन्मनी धिषणे अन्तर् ईयते देवो देवी धर्मणा सूर्यः शुचिः ॥ RV_1,160.02a उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः । RV_1,160.02c सुधृष्टमे वपुष्ये न रोदसी पिता यत् सीम् अभि रूपैर् अवासयत् ॥ RV_1,160.03a स वह्निः पुत्रः पित्रोः पवित्रवान् पुनाति धीरो भुवनानि मायया । RV_1,160.03c धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रम् पयो अस्य दुक्षत ॥ RV_1,160.04a अयं देवानाम् अपसाम् अपस्तमो यो जजान रोदसी विश्वशम्भुवा । RV_1,160.04c वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः सम् आनृचे ॥ RV_1,160.05a ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् । RV_1,160.05c येनाभि कृष्टीस् ततनाम विश्वहा पनाय्यम् ओजो अस्मे सम् इन्वतम् ॥ RV_1,161.01a किम् उ श्रेष्ठः किं यविष्ठो न आजगन् किम् ईयते दूत्यं कद् यद् ऊचिम । RV_1,161.01c न निन्दिम चमसं यो महाकुलो ऽग्ने भ्रातर् द्रुण इद् भूतिम् ऊदिम ॥ RV_1,161.02a एकं चमसं चतुरः कृणोतन तद् वो देवा अब्रुवन् तद् व आगमम् । RV_1,161.02c सौधन्वना यद्य् एवा करिष्यथ साकं देवैर् यज्ञियासो भविष्यथ ॥ RV_1,161.03a अग्निं दूतम् प्रति यद् अब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः । RV_1,161.03c धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातर् अनु वः कृत्व्य् एमसि ॥ RV_1,161.04a चकृवांस ऋभवस् तद् अपृच्छत क्वेद् अभूद् यः स्य दूतो न आजगन् । RV_1,161.04c यदावाख्यच् चमस्ठचतुरः कृतान् आद् इत् त्वष्टा ग्नास्व् अन्तर् न्य् आनजे ॥ RV_1,161.05a हनामैनां इति त्वष्टा यद् अब्रवीच् चमसं ये देवपानम् अनिन्दिषुः । RV_1,161.05c अन्या नामानि कृण्वते सुते सचां अन्यैर् एनान् कन्या नामभि स्परत् ॥ RV_1,161.06a इन्द्रो हरी युयुजे अश्विना रथम् बृहस्पतिर् विश्वरूपाम् उपाजत । RV_1,161.06c ऋभुर् विभ्वा वाजो देवां अगच्छत स्वपसो यज्ञियम् भागम् ऐतन ॥ RV_1,161.07a निश् चर्मणो गाम् अरिणीत धीतिभिर् या जरन्ता युवशा ताकृणोतन । RV_1,161.07c सौधन्वना अश्वाद् अश्वम् अतक्षत युक्त्वा रथम् उप देवां अयातन ॥ RV_1,161.08a इदम् उदकम् पिबतेत्य् अब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् । RV_1,161.08c सौधन्वना यदि तन् नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥ RV_1,161.09a आपो भूयिष्ठा इत्य् एको अब्रवीद् अग्निर् भूयिष्ठ इत्य् अन्यो अब्रवीत् । RV_1,161.09c वधर्यन्तीम् बहुभ्यः प्रैको अब्रवीद् ऋता वदन्तश् चमसां अपिंशत ॥ RV_1,161.10a श्रोणाम् एक उदकं गाम् अवाजति मांसम् एकः पिंशति सूनयाभृतम् । RV_1,161.10c आ निम्रुचः शकृद् एको अपाभरत् किं स्वित् पुत्रेभ्यः पितरा उपावतुः ॥ RV_1,161.11a उद्वत्स्व् अस्मा अकृणोतना तृणं निवत्स्व् अपः स्वपस्यया नरः । RV_1,161.11c अगोह्यस्य यद् असस्तना गृहे तद् अद्येदम् ऋभवो नानु गच्छथ ॥ RV_1,161.12a सम्मील्य यद् भुवना पर्यसर्पत क्व स्वित् तात्या पितरा व आसतुः । RV_1,161.12c अशपत यः करस्नं व आददे यः प्राब्रवीत् प्रो तस्मा अब्रवीतन ॥ RV_1,161.13a सुषुप्वांस ऋभवस् तद् अपृच्छतागोह्य क इदं नो अबूबुधत् । RV_1,161.13c श्वानम् बस्तो बोधयितारम् अब्रवीत् संवत्सर इदम् अद्या व्य् अख्यत ॥ RV_1,161.14a दिवा यान्ति मरुतो भूम्याग्निर् अयं वातो अन्तरिक्षेण याति । RV_1,161.14c अद्भिर् याति वरुणः समुद्रैर् युष्मां इच्छन्तः शवसो नपातः ॥ RV_1,162.01a मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परि ख्यन् । RV_1,162.01c यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥ RV_1,162.02a यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीताम् मुखतो नयन्ति । RV_1,162.02c सुप्राङ् अजो मेम्यद् विश्वरूप इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥ RV_1,162.03a एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । RV_1,162.03c अभिप्रियं यत् पुरोळाशम् अर्वता त्वष्टेद् एनं सौश्रवसाय जिन्वति ॥ RV_1,162.04a यद् धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति । RV_1,162.04c अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥ RV_1,162.05a होताध्वर्युर् आवया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः । RV_1,162.05c तेन यज्ञेन स्वरङ्कृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥ RV_1,162.06a यूपव्रस्का उत ये यूपवाहाश् चषालं ये अश्वयूपाय तक्षति । RV_1,162.06c ये चार्वते पचनं सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥ RV_1,162.07a उप प्रागात् सुमन् मे ऽधायि मन्म देवानाम् आशा उप वीतपृष्ठः । RV_1,162.07c अन्व् एनं विप्रा ऋषयो मदन्ति देवानाम् पुष्टे चकृमा सुबन्धुम् ॥ RV_1,162.08a यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य । RV_1,162.08c यद् वा घास्य प्रभृतम् आस्ये तृणं सर्वा ता ते अपि देवेष्व् अस्तु ॥ RV_1,162.09a यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति । RV_1,162.09c यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व् अस्तु ॥ RV_1,162.10a यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । RV_1,162.10c सुकृता तच् छमितारः कृण्वन्तूत मेधं शृतपाकम् पचन्तु ॥ RV_1,162.11a यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति । RV_1,162.11c मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥ RV_1,162.12a ये वाजिनम् परिपश्यन्ति पक्वं य ईम् आहुः सुरभिर् निर् हरेति । RV_1,162.12c ये चार्वतो मांसभिक्षाम् उपासत उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥ RV_1,162.13a यन् नीक्षणम् मांस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि । RV_1,162.13c ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥ RV_1,162.14a निक्रमणं निषदनं विवर्तनं यच् च पड्बीशम् अर्वतः । RV_1,162.14c यच् च पपौ यच् च घासिं जघास सर्वा ता ते अपि देवेष्व् अस्तु ॥ RV_1,162.15a मा त्वाग्निर् ध्वनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः । RV_1,162.15c इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्य् अश्वम् ॥ RV_1,162.16a यद् अश्वाय वास उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै । RV_1,162.16c संदानम् अर्वन्तम् पड्बीशम् प्रिया देवेष्व् आ यामयन्ति ॥ RV_1,162.17a यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद । RV_1,162.17c स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥ RV_1,162.18a चतुस्त्रिंशद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति । RV_1,162.18c अच्छिद्रा गात्रा वयुना कृणोत परुष्-परुर् अनुघुष्या वि शस्त ॥ RV_1,162.19a एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथ ऋतुः । RV_1,162.19c या ते गात्राणाम् ऋतुथा कृणोमि ता-ता पिण्डानाम् प्र जुहोम्य् अग्नौ ॥ RV_1,162.20a मा त्वा तपत् प्रिय आत्मापियन्तम् मा स्वधितिस् तन्व आ तिष्ठिपत् ते । RV_1,162.20c मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥ RV_1,162.21a न वा उ एतन् म्रियसे न रिष्यसि देवां इद् एषि पथिभिः सुगेभिः । RV_1,162.21c हरी ते युञ्जा पृषती अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥ RV_1,162.22a सुगव्यं नो वाजी स्वश्व्यम् पुंसः पुत्रां उत विश्वापुषं रयिम् । RV_1,162.22c अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥ RV_1,163.01a यद् अक्रन्दः प्रथमं जायमान उद्यन् समुद्राद् उत वा पुरीषात् । RV_1,163.01c श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातं ते अर्वन् ॥ RV_1,163.02a यमेन दत्तं त्रित एनम् आयुनग् इन्द्र एणम् प्रथमो अध्य् अतिष्ठत् । RV_1,163.02c गन्धर्वो अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥ RV_1,163.03a असि यमो अस्य् आदित्यो अर्वन्न् असि त्रितो गुह्येन व्रतेन । RV_1,163.03c असि सोमेन समया विपृक्त आहुस् ते त्रीणि दिवि बन्धनानि ॥ RV_1,163.04a त्रीणि त आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे । RV_1,163.04c उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त आहुः परमं जनित्रम् ॥ RV_1,163.05a इमा ते वाजिन्न् अवमार्जनानीमा शफानां सनितुर् निधाना । RV_1,163.05c अत्रा ते भद्रा रशना अपश्यम् ऋतस्य या अभिरक्षन्ति गोपाः ॥ RV_1,163.06a आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तम् पतङ्गम् । RV_1,163.06c शिरो अपश्यम् पथिभिः सुगेभिर् अरेणुभिर् जेहमानम् पतत्रि ॥ RV_1,163.07a अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष आ पदे गोः । RV_1,163.07c यदा ते मर्तो अनु भोगम् आनऌ आद् इद् ग्रसिष्ठ ओषधीर् अजीगः ॥ RV_1,163.08a अनु त्वा रथो अनु मर्यो अर्वन्न् अनु गावो ऽनु भगः कनीनाम् । RV_1,163.08c अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते ॥ RV_1,163.09a हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् । RV_1,163.09c देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो अध्यतिष्ठत् ॥ RV_1,163.10a ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः । RV_1,163.10c हंसा इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥ RV_1,163.11a तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तं वात इव ध्रजीमान् । RV_1,163.11c तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥ RV_1,163.12a उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः । RV_1,163.12c अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥ RV_1,163.13a उप प्रागात् परमं यत् सधस्थम् अर्वां अच्छा पितरम् मातरं च । RV_1,163.13c अद्या देव्ठजुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥ RV_1,164.01a अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः । RV_1,164.01c तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥ RV_1,164.02a सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा । RV_1,164.02c त्रिनाभि चक्रम् अजरम् अनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥ RV_1,164.03a इमं रथम् अधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्य् अश्वाः । RV_1,164.03c सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥ RV_1,164.04a को ददर्श प्रथमं जायमानम् अस्थन्वन्तं यद् अनस्था बिभर्ति । RV_1,164.04c भूम्या असुर् असृग् आत्मा क्व स्वित् को विद्वांसम् उप गात् प्रष्टुम् एतत् ॥ RV_1,164.05a पाकः पृच्छामि मनसाविजानन् देवानाम् एना निहिता पदानि । RV_1,164.05c वत्से बष्कये ऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥ RV_1,164.06a अचिकित्व्ठचिकितुषश् चिद् अत्र कवीन् पृच्छामि विद्मने न विद्वान् । RV_1,164.06c वि यस् तस्तम्भ षऌ इमा रजांस्य् अजस्य रूपे किम् अपि स्विद् एकम् ॥ RV_1,164.07a इह ब्रवीतु य ईम् अङ्ग वेदास्य वामस्य निहितम् पदं वेः । RV_1,164.07c शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकम् पदापुः ॥ RV_1,164.08a माता पितरम् ऋत आ बभाज धीत्य् अग्रे मनसा सं हि जग्मे । RV_1,164.08c सा बीभत्सुर् गर्भरसा निविद्धा नमस्वन्त इद् उपवाकम् ईयुः ॥ RV_1,164.09a युक्ता मातासीद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्व् अन्तः । RV_1,164.09c अमीमेद् वत्सो अनु गाम् अपश्यद् विश्वरूप्यं त्रिषु योजनेषु ॥ RV_1,164.10a तिस्रो मातॄस् त्रीन् पितॄन् बिभ्रद् एक ऊर्ध्वस् तस्थौ नेम् अव ग्लापयन्ति । RV_1,164.10c मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचम् अविश्वमिन्वाम् ॥ RV_1,164.11a द्वादशारं नहि तज् जराय वर्वर्ति चक्रम् परि द्याम् ऋतस्य । RV_1,164.11c आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश् च तस्थुः ॥ RV_1,164.12a पञ्चपादम् पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । RV_1,164.12c अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुर् अर्पितम् ॥ RV_1,164.13a पञ्चारे चक्रे परिवर्तमाने तस्मिन्न् आ तस्थुर् भुवनानि विश्वा । RV_1,164.13c तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न शीर्यते सनाभिः ॥ RV_1,164.14a सनेमि चक्रम् अजरं वि वावृत उत्तानायां दश युक्ता वहन्ति । RV_1,164.14c सूर्यस्य चक्षू रजसैत्य् आवृतं तस्मिन्न् आर्पिता भुवनानि विश्वा ॥ RV_1,164.15a साकञ्जानां सप्तथम् आहुर् एकजं षऌ इद् यमा ऋषयो देवजा इति । RV_1,164.15c तेषाम् इष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥ RV_1,164.16a स्त्रियः सतीस् तां उ मे पुंस आहुः पश्यद् अक्षण्वान् न वि चेतद् अन्धः । RV_1,164.16c कविर् यः पुत्रः स ईम् आ चिकेत यस् ता विजानात् स पितुष् पितासत् ॥ RV_1,164.17a अवः परेण पर एनावरेण पदा वत्सम् बिभ्रती गौर् उद् अस्थात् । RV_1,164.17c सा कद्रीची कं स्विद् अर्धम् परागात् क्व स्वित् सूते नहि यूथे अन्तः ॥ RV_1,164.18a अवः परेण पितरं यो अस्यानुवेद पर एनावरेण । RV_1,164.18c कवीयमानः क इह प्र वोचद् देवम् मनः कुतो अधि प्रजातम् ॥ RV_1,164.19a ये अर्वाञ्चस् तां उ पराच आहुर् ये पराञ्चस् तां उ अर्वाच आहुः । RV_1,164.19c इन्द्रश् च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥ RV_1,164.20a द्वा सुपर्णा सयुजा सखाया समानं वृक्षम् परि षस्वजाते । RV_1,164.20c तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभि चाकशीति ॥ RV_1,164.21a यत्रा सुपर्णा अमृतस्य भागम् अनिमेषं विदथाभिस्वरन्ति । RV_1,164.21c इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकम् अत्रा विवेश ॥ RV_1,164.22a यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । RV_1,164.22c तस्येद् आहुः पिप्पलं स्वाद्व् अग्रे तन् नोन् नशद् यः पितरं न वेद ॥ RV_1,164.23a यद् गायत्रे अधि गायत्रम् आहितं त्रैष्टुभाद् वा त्रैष्टुभं निरतक्षत । RV_1,164.23c यद् वा जगज् जगत्य् आहितम् पदं य इत् तद् विदुस् ते अमृतत्वम् आनशुः ॥ RV_1,164.24a गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन वाकम् । RV_1,164.24c वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥ RV_1,164.25a जगता सिन्धुं दिव्य् अस्तभायद् रथन्तरे सूर्यम् पर्य् अपश्यत् । RV_1,164.25c गायत्रस्य समिधस् तिस्र आहुस् ततो मह्ना प्र रिरिचे महित्वा ॥ RV_1,164.26a उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद् एनाम् । RV_1,164.26c श्रेष्ठं सवं सविता साविषन् नो ऽभीद्धो घर्मस् तद् उ षु प्र वोचम् ॥ RV_1,164.27a हिङ्कृण्वती वसुपत्नी वसूनां वत्सम् इच्छन्ती मनसाभ्य् आगात् । RV_1,164.27c दुहाम् अश्विभ्याम् पयो अघ्न्येयं सा वर्धताम् महते सौभगाय ॥ RV_1,164.28a गौर् अमीमेद् अनु वत्सम् मिषन्तम् मूर्धानं हिङ्ङ् अकृणोन् मातवा उ । RV_1,164.28c सृक्वाणं घर्मम् अभि वावशाना मिमाति मायुम् पयते पयोभिः ॥ RV_1,164.29a अयं स शिङ्क्ते येन गौर् अभीवृता मिमाति मायुं ध्वसनाव् अधि श्रिता । RV_1,164.29c सा चित्तिभिर् नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिम् औहत ॥ RV_1,164.30a अनच् छये तुरगातु जीवम् एजद् ध्रुवम् मध्य आ पस्त्यानाम् । RV_1,164.30c जीवो मृतस्य चरति स्वधाभिर् अमर्त्यो मर्त्येना सयोनिः ॥ RV_1,164.31a अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । RV_1,164.31c स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥ RV_1,164.32a य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुग् इन् नु तस्मात् । RV_1,164.32c स मातुर् योना परिवीतो अन्तर् बहुप्रजा निरृतिम् आ विवेश ॥ RV_1,164.33a द्यौर् मे पिता जनिता नाभिर् अत्र बन्धुर् मे माता पृथिवी महीयम् । RV_1,164.33c उत्तानयोश् चम्वोर् योनिर् अन्तर् अत्रा पिता दुहितुर् गर्भम् आधात् ॥ RV_1,164.34a पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । RV_1,164.34c पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥ RV_1,164.35a इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । RV_1,164.35c अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥ RV_1,164.36a सप्तार्धगर्भा भुवनस्य रेतो विष्णोस् तिष्ठन्ति प्रदिशा विधर्मणि । RV_1,164.36c ते धीतिभिर् मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥ RV_1,164.37a न वि जानामि यद् इवेदम् अस्मि निण्यः संनद्धो मनसा चरामि । RV_1,164.37c यदा मागन् प्रथमजा ऋतस्याद् इद् वाचो अश्नुवे भागम् अस्याः ॥ RV_1,164.38a अपाङ् प्राङ् एति स्वधया गृभीतो ऽमर्त्यो मर्त्येना सयोनिः । RV_1,164.38c ता शश्वन्ता विषूचीना वियन्ता न्य् अन्यं चिक्युर् न नि चिक्युर् अन्यम् ॥ RV_1,164.39a ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । RV_1,164.39c यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे सम् आसते ॥ RV_1,164.40a सूयवसाद् भगवती हि भूया अथो वयम् भगवन्तः स्याम । RV_1,164.40c अद्धि तृणम् अघ्न्ये विश्वदानीम् पिब शुद्धम् उदकम् आचरन्ती ॥ RV_1,164.41a गौरीर् मिमाय सलिलानि तक्षत्य् एकपदी द्विपदी सा चतुष्पदी । RV_1,164.41c अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ RV_1,164.42a तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश् चतस्रः । RV_1,164.42c ततः क्षरत्य् अक्षरं तद् विश्वम् उप जीवति ॥ RV_1,164.43a शकमयं धूमम् आराद् अपश्यं विषूवता पर एनावरेण । RV_1,164.43c उक्षाणम् पृश्निम् अपचन्त वीरास् तानि धर्माणि प्रथमान्य् आसन् ॥ RV_1,164.44a त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । RV_1,164.44c विश्वम् एको अभि चष्टे शचीभिर् ध्राजिर् एकस्य ददृशे न रूपम् ॥ RV_1,164.45a चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः । RV_1,164.45c गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ RV_1,164.46a इन्द्रम् मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् । RV_1,164.46c एकं सद् विप्रा बहुधा वदन्त्य् अग्निं यमम् मातरिश्वानम् आहुः ॥ RV_1,164.47a कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति । RV_1,164.47c त आववृत्रन् सदनाद् ऋतस्याद् इद् घृतेन पृथिवी व्य् उद्यते ॥ RV_1,164.48a द्वादश प्रधयश् चक्रम् एकं त्रीणि नभ्यानि क उ तच् चिकेत । RV_1,164.48c तस्मिन् साकं त्रिशता न शङ्कवो ऽर्पिताः षष्टिर् न चलाचलासः ॥ RV_1,164.49a यस् ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि वार्याणि । RV_1,164.49c यो रत्नधा वसुविद् यः सुदत्रः सरस्वति तम् इह धातवे कः ॥ RV_1,164.50a यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । RV_1,164.50c ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ RV_1,164.51a समानम् एतद् उदकम् उच् चैत्य् अव चाहभिः । RV_1,164.51c भूमिम् पर्जन्या जिन्वन्ति दिवं जिन्वन्त्य् अग्नयः ॥ RV_1,164.52a दिव्यं सुपर्णं वायसम् बृहन्तम् अपां गर्भं दर्शतम् ओषधीनाम् । RV_1,164.52c अभीपतो वृष्टिभिस् तर्पयन्तं सरस्वन्तम् अवसे जोहवीमि ॥ RV_1,165.01a कया शुभा सवयसः सनीळाः समान्या मरुतः सम् मिमिक्षुः । RV_1,165.01c कया मती कुत एतास एते ऽर्चन्ति शुष्मं वृषणो वसूया ॥ RV_1,165.02a कस्य ब्रह्माणि जुजुषुर् युवानः को अध्वरे मरुत आ ववर्त । RV_1,165.02c श्येनां इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥ RV_1,165.03a कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त इत्था । RV_1,165.03c सम् पृच्छसे समराणः शुभानैर् voces tan no harivo yat te asme || RV_1,165.04a ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः । RV_1,165.04c आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो अच्छ ॥ RV_1,165.05a अतो वयम् अन्तमेभिर् युजानाः स्वक्षत्रेभिस् तन्वः शुम्भमानाः । RV_1,165.05c महोभिर् एतां उप युज्महे न्व् इन्द्र स्वधाम् अनु हि नो बभूथ ॥ RV_1,165.06a क्व स्या वो मरुतः स्वधासीद् यन् माम् एकं समधत्ताहिहत्ये । RV_1,165.06c अहं ह्य् उग्रस् तविषस् तुविष्मान् विश्वस्य शत्रोर् अनमं वधस्नैः ॥ RV_1,165.07a भूरि चकर्थ युज्येभिर् अस्मे समानेभिर् वृषभ पौंस्येभिः । RV_1,165.07c भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद् वशाम ॥ RV_1,165.08a वधीं वृत्रम् मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् । RV_1,165.08c अहम् एता मनवे विश्वश्चन्द्राः सुगा अपश् चकर वज्रबाहुः ॥ RV_1,165.09a अनुत्तम् आ ते मघवन् नकिर् नु न त्वावां अस्ति देवता विदानः । RV_1,165.09c न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥ RV_1,165.10a एकस्य चिन् मे विभ्व् अस्त्व् ओजो या नु दधृष्वान् कृणवै मनीषा । RV_1,165.10c अहं ह्य् उग्रो मरुतो विदानो यानि च्यवम् इन्द्र इद् ईश एषाम् ॥ RV_1,165.11a अमन्दन् मा मरुत स्तोमो अत्र यन् मे नरः श्रुत्यम् ब्रह्म चक्र । RV_1,165.11c इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस् तन्वे तनूभिः ॥ RV_1,165.12a एवेद् एते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः । RV_1,165.12c संचक्ष्या मरुतश् चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ॥ RV_1,165.13a को न्व् अत्र मरुतो मामहे वः प्र यातन सखींर् अच्छा सखायः । RV_1,165.13c मन्मानि चित्रा अपिवातयन्त एषाम् भूत नवेदा म ऋतानाम् ॥ RV_1,165.14a आ यद् दुवस्याद् दुवसे न कारुर् अस्म्ठचक्रे मान्यस्य मेधा । RV_1,165.14c ओ षु वर्त्त मरुतो विप्रम् अच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥ RV_1,165.15a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,165.15c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,166.01a तन् नु वोचाम रभसाय जन्मने पूर्वम् महित्वं वृषभस्य केतवे । RV_1,166.01c ऐधेव यामन् मरुतस् तुविष्वणो युधेव शक्रास् तविषाणि कर्तन ॥ RV_1,166.02a नित्यं न सूनुम् मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः । RV_1,166.02c नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥ RV_1,166.03a यस्मा ऊमासो अमृता अरासत रायस् पोषं च हविषा ददाशुषे । RV_1,166.03c उक्षन्त्य् अस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥ RV_1,166.04a आ ये रजांसि तविषीभिर् अव्यत प्र व एवासः स्वयतासो अध्रजन् । RV_1,166.04c भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्व् ऋष्टिषु ॥ RV_1,166.05a यत् त्वेषयामा नदयन्त पर्वतान् दिवो वा पृष्ठं नर्या अचुच्यवुः । RV_1,166.05c विश्वो वो अज्मन् भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥ RV_1,166.06a यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिम् पिपर्तन । RV_1,166.06c यत्रा वो दिद्युद् रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥ RV_1,166.07a प्र स्कम्भदेष्णा अनवभ्रराधसो ऽलातृणासो विदथेषु सुष्टुताः । RV_1,166.07c अर्चन्त्य् अर्कम् मदिरस्य पीतये विदुर् वीरस्य प्रथमानि पौंस्या ॥ RV_1,166.08a शतभुजिभिस् तम् अभिह्रुतेर् अघात् पूर्भी रक्षता मरुतो यम् आवत । RV_1,166.08c जनं यम् उग्रास् तवसो विरप्शिनः पाथना शंसात् तनयस्य पुष्टिषु ॥ RV_1,166.09a विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्य् आहिता । RV_1,166.09c अंसेष्व् आ वः प्रपथेषु खादयो ऽक्षो वश् चक्रा समया वि वावृते ॥ RV_1,166.10a भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः । RV_1,166.10c अंसेष्व् एताः पविषु क्षुरा अधि वयो न पक्षान् व्य् अनु श्रियो धिरे ॥ RV_1,166.11a महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः । RV_1,166.11c मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥ RV_1,166.12a तद् वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रम् अदितेर् इव व्रतम् । RV_1,166.12c इन्द्रश् चन त्यजसा वि ह्रुणाति तज् जनाय यस्मै सुकृते अराध्वम् ॥ RV_1,166.13a तद् वो जामित्वम् मरुतः परे युगे पुरू यच् छंसम् अमृतास आवत । RV_1,166.13c अया धिया मनवे श्रुष्टिम् आव्या साकं नरो दंसनैर् आ चिकित्रिरे ॥ RV_1,166.14a येन दीर्घम् मरुतः शूशवाम युष्माकेन परीणसा तुरासः । RV_1,166.14c आ यत् ततनन् वृजने जनास एभिर् यज्ञेभिस् तद् अभीष्टिम् अश्याम् ॥ RV_1,166.15a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,166.15c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,167.01a सहस्रं त इन्द्रोतयो नः सहस्रम् इषो हरिवो गूर्ततमाः । RV_1,167.01c सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥ RV_1,167.02a आ नो ऽवोभिर् मरुतो यान्त्व् अच्छा ज्येष्ठेभिर् वा बृहद्दिवैः सुमायाः । RV_1,167.02c अध यद् एषां नियुतः परमाः समुद्रस्य चिद् धनयन्त पारे ॥ RV_1,167.03a मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिग् उपरा न ऋष्टिः । RV_1,167.03c गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥ RV_1,167.04a परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः । RV_1,167.04c न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः ॥ RV_1,167.05a जोषद् यद् ईम् असुर्या सचध्यै विषितस्तुका रोदसी नृमणाः । RV_1,167.05c आ सूर्येव विधतो रथं गात् त्वेषप्रतीका नभसो नेत्या ॥ RV_1,167.06a आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् । RV_1,167.06c अर्को यद् वो मरुतो हविष्मान् गायद् गाथं सुतसोमो दुवस्यन् ॥ RV_1,167.07a प्र तं विवक्मि वक्म्यो य एषाम् मरुताम् महिमा सत्यो अस्ति । RV_1,167.07c सचा यद् ईं वृषमणा अहंयु स्थिरा चिज् जनीर् वहते सुभागाः ॥ RV_1,167.08a पान्ति मित्रावरुणाव् अवद्याच् चयत ईम् अर्यमो अप्रशस्तान् । RV_1,167.08c उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईम् मरुतो दातिवारः ॥ RV_1,167.09a नही नु वो मरुतो अन्त्य् अस्मे आरात्ताच् चिच् छवसो अन्तम् आपुः । RV_1,167.09c ते धृष्णुना शवसा शूशुवांसो ऽर्णो न द्वेषो धृषता परि ष्ठुः ॥ RV_1,167.10a वयम् अद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये । RV_1,167.10c वयम् पुरा महि च नो अनु द्यून् तन् न ऋभुक्षा नराम् अनु ष्यात् ॥ RV_1,167.11a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,167.11c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,168.01a यज्ञा-यज्ञा वः समना तुतुर्वणिर् धियं-धियं वो देवया उ दधिध्वे । RV_1,168.01c आ वो ऽर्वाचः सुविताय रोदस्योर् महे ववृत्याम् अवसे सुवृक्तिभिः ॥ RV_1,168.02a वव्रासो न ये स्वजाः स्वतवस इषं स्वर् अभिजायन्त धूतयः । RV_1,168.02c सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥ RV_1,168.03a सोमासो न ये सुतास् तृप्तांशवो हृत्सु पीतासो दुवसो नासते । RV_1,168.03c ऐषाम् अंसेषु रम्भिणीव रारभे हस्तेषु खादिश् च कृतिश् च सं दधे ॥ RV_1,168.04a अव स्वयुक्ता दिव आ वृथा ययुर् अमर्त्याः कशया चोदत त्मना । RV_1,168.04c अरेणवस् तुविजाता अचुच्यवुर् दृळ्हानि चिन् मरुतो भ्राजदृष्टयः ॥ RV_1,168.05a को वो ऽन्तर् मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया । RV_1,168.05c धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ॥ RV_1,168.06a क्व स्विद् अस्य रजसो महस् परं क्वावरम् मरुतो यस्मिन्न् आयय । RV_1,168.06c यच् च्यावयथ विथुरेव संहितं व्य् अद्रिणा पतथ त्वेषम् अर्णवम् ॥ RV_1,168.07a सातिर् न वो ऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती । RV_1,168.07c भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥ RV_1,168.08a प्रति ष्टोभन्ति सिन्धवः पविभ्यो यद् अभ्रियां वाचम् उदीरयन्ति । RV_1,168.08c अव स्मयन्त विद्युतः पृथिव्यां यदी घृतम् मरुतः प्रुष्णुवन्ति ॥ RV_1,168.09a असूत पृश्निर् महते रणाय त्वेषम् अयासाम् मरुताम् अनीकम् । RV_1,168.09c ते सप्सरासो ऽजनयन्ताभ्वम् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ॥ RV_1,168.10a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,168.10c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,169.01a महश् चित् त्वम् इन्द्र यत एतान् महश् चिद् असि त्यजसो वरूता । RV_1,169.01c स नो वेधो मरुतां चिकित्वान् सुम्ना वनुष्व तव हि प्रेष्ठा ॥ RV_1,169.02a अयुज्रन् त इन्द्र विश्वकृष्टीर् विदानासो निष्षिधो मर्त्यत्रा । RV_1,169.02c मरुताम् पृत्सुतिर् हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥ RV_1,169.03a अम्यक् सा त इन्द्र ऋष्टिर् अस्मे सनेम्य् अभ्वम् मरुतो जुनन्ति । RV_1,169.03c अग्निश् चिद् धि ष्मातसे शुशुक्वान् आपो न द्वीपं दधति प्रयांसि ॥ RV_1,169.04a त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् । RV_1,169.04c स्तुतश् च यास् ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः ॥ RV_1,169.05a त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिद् ऋतायोः । RV_1,169.05c ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥ RV_1,169.06a प्रति प्र याहीन्द्र मीळ्हुषो नॄन् महः पार्थिवे सदने यतस्व । RV_1,169.06c अध यद् एषाम् पृथुबुध्नास एतास् तीर्थे नार्यः पौंस्यानि तस्थुः ॥ RV_1,169.07a प्रति घोराणाम् एतानाम् अयासाम् मरुतां शृण्व आयताम् उपब्दिः । RV_1,169.07c ये मर्त्यम् पृतनायन्तम् ऊमैर् ऋणावानं न पतयन्त सर्गैः ॥ RV_1,169.08a त्वम् मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः । RV_1,169.08c स्तवानेभि स्तवसे देव देवैर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,170.01a न नूनम् अस्ति नो श्वः कस् तद् वेद यद् अद्भुतम् । RV_1,170.01c अन्यस्य चित्तम् अभि संचरेण्यम् उताधीतं वि नश्यति ॥ RV_1,170.02a किं न इन्द्र जिघांससि भ्रातरो मरुतस् तव । RV_1,170.02c तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥ RV_1,170.03a किं नो भ्रातर् अगस्त्य सखा सन्न् अति मन्यसे । RV_1,170.03c विद्मा हि ते यथा मनो ऽस्मभ्यम् इन् न दित्ससि ॥ RV_1,170.04a अरं कृण्वन्तु वेदिं सम् अग्निम् इन्धताम् पुरः । RV_1,170.04c तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥ RV_1,170.05a त्वम् ईशिषे वसुपते वसूनां त्वम् मित्राणाम् मित्रपते धेष्ठः । RV_1,170.05c इन्द्र त्वम् मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ॥ RV_1,171.01a प्रति व एना नमसाहम् एमि सूक्तेन भिक्षे सुमतिं तुराणाम् । RV_1,171.01c रराणता मरुतो वेद्याभिर् नि हेळो धत्त वि मुचध्वम् अश्वान् ॥ RV_1,171.02a एष व स्तोमो मरुतो नमस्वान् हृदा तष्टो मनसा धायि देवाः । RV_1,171.02c उपेम् आ यात मनसा जुषाणा यूयं हि ष्ठा नमस इद् वृधासः ॥ RV_1,171.03a स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः । RV_1,171.03c ऊर्ध्वा नः सन्तु कोम्या वनान्य् अहानि विश्वा मरुतो जिगीषा ॥ RV_1,171.04a अस्माद् अहं तविषाद् ईषमाण इन्द्राद् भिया मरुतो रेजमानः । RV_1,171.04c युष्मभ्यं हव्या निशितान्य् आसन् तान्य् आरे चकृमा मृळता नः ॥ RV_1,171.05a येन मानासश् चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् । RV_1,171.05c स नो मरुद्भिर् वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः ॥ RV_1,171.06a त्वम् पाहीन्द्र सहीयसो नॄन् भवा मरुद्भिर् अवयातहेळाः । RV_1,171.06c सुप्रकेतेभिः सासहिर् दधानो विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,172.01a चित्रो वो ऽस्तु यामश् चित्र ऊती सुदानवः । RV_1,172.01c मरुतो अहिभानवः ॥ RV_1,172.02a आरे सा वः सुदानवो मरुत ऋञ्जती शरुः । RV_1,172.02c आरे अश्मा यम् अस्यथ ॥ RV_1,172.03a तृणस्कन्दस्य नु विशः परि वृङ्क्त सुदानवः । RV_1,172.03c ऊर्ध्वान् नः कर्त जीवसे ॥ RV_1,173.01a गायत् साम नभन्यं यथा वेर् अर्चाम तद् वावृधानं स्वर्वत् । RV_1,173.01c गावो धेनवो बर्हिष्य् अदब्धा आ यत् सद्मानं दिव्यं विवासान् ॥ RV_1,173.02a अर्चद् वृषा वृषभिः स्वेदुहव्यैर् मृगो नाश्नो अति यज् जुगुर्यात् । RV_1,173.02c प्र मन्दयुर् मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ॥ RV_1,173.03a नक्षद् धोता परि सद्म मिता यन् भरद् गर्भम् आ शरदः पृथिव्याः । RV_1,173.03c क्रन्दद् अश्वो नयमानो रुवद् गौर् अन्तर् दूतो न रोदसी चरद् वाक् ॥ RV_1,173.04a ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते । RV_1,173.04c जुजोषद् इन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥ RV_1,173.05a तम् उ ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः । RV_1,173.05c प्रतीचश् चिद् योधीयान् वृषण्वान् ववव्रुषश् चित् तमसो विहन्ता ॥ RV_1,173.06a प्र यद् इत्था महिना नृभ्यो अस्त्य् अरं रोदसी कक्ष्ये नास्मै । RV_1,173.06c सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावां ओपशम् इव द्याम् ॥ RV_1,173.07a समत्सु त्वा शूर सताम् उराणम् प्रपथिन्तमम् परितंसयध्यै । RV_1,173.07c सजोषस इन्द्रम् मदे क्षोणीः सूरिं चिद् ये अनुमदन्ति वाजैः ॥ RV_1,173.08a एवा हि ते शं सवना समुद्र आपो यत् त आसु मदन्ति देवीः । RV_1,173.08c विश्वा ते अनु जोष्या भूद् गौः सूरींश् चिद् यदि धिषा वेषि जनान् ॥ RV_1,173.09a असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः । RV_1,173.09c असद् यथा न इन्द्रो वन्दनेष्ठास् तुरो न कर्म नयमान उक्था ॥ RV_1,173.10a विष्पर्धसो नरां न शंसैर् अस्माकासद् इन्द्रो वज्रहस्तः । RV_1,173.10c मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥ RV_1,173.11a यज्ञो हि ष्मेन्द्रं कश् चिद् ऋन्धञ् जुहुराणश् चिन् मनसा परियन् । RV_1,173.11c तीर्थे नाच्छा तातृषाणम् ओको दीर्घो न सिध्रम् आ कृणोत्य् अध्वा ॥ RV_1,173.12a मो षू ण इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न् अवयाः । RV_1,173.12c महश् चिद् यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥ RV_1,173.13a एष स्तोम इन्द्र तुभ्यम् अस्मे एतेन गातुं हरिवो विदो नः । RV_1,173.13c आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,174.01a त्वं राजेन्द्र ये च देवा रक्षा नॄन् पाह्य् असुर त्वम् अस्मान् । RV_1,174.01c त्वं सत्पतिर् मघवा नस् तरुत्रस् त्वं सत्यो वसवानः सहोदाः ॥ RV_1,174.02a दनो विश इन्द्र मृध्रवाचः सप्त यत् पुरः शर्म शारदीर् दर्त् । RV_1,174.02c ऋणोर् अपो अनवद्यार्णा यूने वृत्रम् पुरुकुत्साय रन्धीः ॥ RV_1,174.03a अजा वृत इन्द्र शूरपत्नीर् द्यां च येभिः पुरुहूत नूनम् । RV_1,174.03c रक्षो अग्निम् अशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥ RV_1,174.04a शेषन् नु त इन्द्र सस्मिन् योनौ प्रशस्तये पवीरवस्य मह्ना । RV_1,174.04c सृजद् अर्णांस्य् अव यद् युधा गास् तिष्ठद् धरी धृषता मृष्ट वाजान् ॥ RV_1,174.05a वह कुत्सम् इन्द्र यस्मिञ् चाकन् स्यूमन्यू ऋज्रा वातस्याश्वा । RV_1,174.05c प्र सूरश् चक्रं वृहताद् अभीके ऽभि स्पृधो यासिषद् वज्रबाहुः ॥ RV_1,174.06a जघन्वां इन्द्र मित्रेरूञ् चोदप्रवृद्धो हरिवो अदाशून् । RV_1,174.06c प्र ये पश्यन्न् अर्यमणं सचायोस् त्वया शूर्ता वहमाना अपत्यम् ॥ RV_1,174.07a रपत् कविर् इन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः । RV_1,174.07c करत् तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचम् मृधि श्रेत् ॥ RV_1,174.08a सना ता त इन्द्र नव्या आगुः सहो नभो ऽविरणाय पूर्वीः । RV_1,174.08c भिनत् पुरो न भिदो अदेवीर् ननमो वधर् अदेवस्य पीयोः ॥ RV_1,174.09a त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः । RV_1,174.09c प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥ RV_1,174.10a त्वम् अस्माकम् इन्द्र विश्वध स्या अवृकतमो नरां नृपाता । RV_1,174.10c स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,175.01a मत्स्य् अपायि ते महः पात्रस्येव हरिवो मत्सरो मदः । RV_1,175.01c वृषा ते वृष्ण इन्दुर् वाजी सहस्रसातमः ॥ RV_1,175.02a आ नस् ते गन्तु मत्सरो वृषा मदो वरेण्यः । RV_1,175.02c सहावां इन्द्र सानसिः pçtanàùàë अमर्त्यः ॥ RV_1,175.03a त्वं हि शूरः सनिता चोदयो मनुषो रथम् । RV_1,175.03c सहावान् दस्युम् अव्रतम् ओषः पात्रं न शोचिषा ॥ RV_1,175.04a मुषाय सूर्यं कवे चक्रम् ईशान ओजसा । RV_1,175.04c वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥ RV_1,175.05a शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । RV_1,175.05c वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥ RV_1,175.06a यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । RV_1,175.06c ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,176.01a मत्सि नो वस्यैष्टय इन्द्रम् इन्दो वृषा विश । RV_1,176.01c ऋघायमाण इन्वसि शत्रुम् अन्ति न विन्दसि ॥ RV_1,176.02a तस्मिन्न् आ वेशया गिरो य एकश् चर्षणीनाम् । RV_1,176.02c अनु स्वधा यम् उप्यते यवं न चर्कृषद् वृषा ॥ RV_1,176.03a यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु । RV_1,176.03c स्पाशयस्व यो अस्मध्रुग् दिव्येवाशनिर् जहि ॥ RV_1,176.04a असुन्वन्तं समं जहि दूणाशं यो न ते मयः । RV_1,176.04c अस्मभ्यम् अस्य वेदनं दद्धि सूरिश् चिद् ओहते ॥ RV_1,176.05a आवो यस्य द्विबर्हसो ऽर्केषु सानुषग् असत् । RV_1,176.05c आजाव् इन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥ RV_1,176.06a यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । RV_1,176.06c ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,177.01a आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनाम् पुरुहूत इन्द्रः । RV_1,177.01c स्तुतः श्रवस्यन्न् अवसोप मद्रिग् युक्त्वा हरी वृषणा याह्य् अर्वाङ् ॥ RV_1,177.02a ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो अत्याः । RV_1,177.02c तां आ तिष्ठ तेभिर् आ याह्य् अर्वाङ् हवामहे त्वा सुत इन्द्र सोमे ॥ RV_1,177.03a आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि । RV_1,177.03c युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥ RV_1,177.04a अयं यज्ञो देवया अयम् मियेध इमा ब्रह्माण्य् अयम् इन्द्र सोमः । RV_1,177.04c स्तीर्णम् बर्हिर् आ तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ॥ RV_1,177.05a ओ सुष्टुत इन्द्र याह्य् अर्वाङ् उप ब्रह्माणि मान्यस्य कारोः । RV_1,177.05c विद्याम वस्तोर् अवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,178.01a यद् ध स्या त इन्द्र श्रुष्टिर् अस्ति यया बभूथ जरितृभ्य ऊती । RV_1,178.01c मा नः कामम् महयन्तम् आ धग् विश्वा ते अश्याम् पर्य् आप आयोः ॥ RV_1,178.02a न घा राजेन्द्र आ दभन् नो या नु स्वसारा कृणवन्त योनौ । RV_1,178.02c आपश् चिद् अस्मै सुतुका अवेषन् गमन् न इन्द्रः सख्या वयश् च ॥ RV_1,178.03a जेता नृभिर् इन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः । RV_1,178.03c प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥ RV_1,178.04a एवा नृभिर् इन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् । RV_1,178.04c समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥ RV_1,178.05a त्वया वयम् मघवन्न् इन्द्र शत्रून् अभि ष्याम महतो मन्यमानान् । RV_1,178.05c त्वं त्राता त्वम् उ नो वृधे भूर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,179.01a पूर्वीर् अहं शरदः शश्रमाणा दोषा वस्तोर् उषसो जरयन्तीः । RV_1,179.01c मिनाति श्रियं जरिमा तनूनाम् अप्य् ऊ नु पत्नीर् वृषणो जगम्युः ॥ RV_1,179.02a ये चिद् धि पूर्व ऋतसाप आसन् साकं देवेभिर् अवदन्न् ऋतानि । RV_1,179.02c ते चिद् अवासुर् नह्य् अन्तम् आपुः सम् ऊ नु पत्नीर् वृषभिर् जगम्युः ॥ RV_1,179.03a न मृषा श्रान्तं यद् अवन्ति देवा विश्वा इत् स्पृधो अभ्य् अश्नवाव । RV_1,179.03c जयावेद् अत्र शतनीथम् आजिं यत् सम्यञ्चा मिथुनाव् अभ्य् अजाव ॥ RV_1,179.04a नदस्य मा रुधतः काम आगन्न् इत आजातो अमुतः कुतश् चित् । RV_1,179.04c लोपामुद्रा वृषणं नी रिणाति धीरम् अधीरा धयति श्वसन्तम् ॥ RV_1,179.05a इमं नु सोमम् अन्तितो हृत्सु पीतम् उप ब्रुवे । RV_1,179.05c यत् सीम् आगश् चकृमा तत् सु मृळतु पुलुकामो हि मर्त्यः ॥ RV_1,179.06a अगस्त्यः खनमानः खनित्रैः प्रजाम् अपत्यम् बलम् इच्छमानः । RV_1,179.06c उभौ वर्णाव् ऋषिर् उग्रः पुपोष सत्या देवेष्व् आशिषो जगाम ॥ RV_1,180.01a युवो रजांसि सुयमासो अश्वा रथो यद् वाम् पर्य् अर्णांसि दीयत् । RV_1,180.01c हिरण्यया वाम् पवयः प्रुषायन् मध्वः पिबन्ता उषसः सचेथे ॥ RV_1,180.02a युवम् अत्यस्याव नक्षथो यद् विपत्मनो नर्यस्य प्रयज्योः । RV_1,180.02c स्वसा यद् वां विश्वगूर्ती भराति वाजायेट्टे मधुपाव् इषे च ॥ RV_1,180.03a युवम् पय उस्रियायाम् अधत्तम् पक्वम् आमायाम् अव पूर्व्यं गोः । RV_1,180.03c अन्तर् यद् वनिनो वाम् ऋतप्सू ह्वारो न शुचिर् यजते हविष्मान् ॥ RV_1,180.04a युवं ह घर्मम् मधुमन्तम् अत्रये ऽपो न क्षोदो ऽवृणीतम् एषे । RV_1,180.04c तद् वां नराव् अश्विना पश्वैष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥ RV_1,180.05a आ वां दानाय ववृतीय दस्रा गोर् ओहेण तउग्र्यो न जिव्रिः । RV_1,180.05c अपः क्षोणी सचते माहिना वां जूर्णो वाम् अक्षुर् अंहसो यजत्रा ॥ RV_1,180.06a नि यद् युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरन्धिम् । RV_1,180.06c प्रेषद् वेषद् वातो न सूरिर् आ महे ददे सुव्रतो न वाजम् ॥ RV_1,180.07a वयं चिद् धि वां जरितारः सत्या विपन्यामहे वि पणिर् हितावान् । RV_1,180.07c अधा चिद् धि ष्माश्विनाव् अनिन्द्या पाथो हि ष्मा वृषणाव् अन्तिदेवम् ॥ RV_1,180.08a युवां चिद् धि ष्माश्विनाव् अनु द्यून् विरुद्रस्य प्रस्रवणस्य सातौ । RV_1,180.08c अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत् सहस्रैः ॥ RV_1,180.09a प्र यद् वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता । RV_1,180.09c धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ॥ RV_1,180.10a तं वां रथं वयम् अद्या हुवेम स्तोमैर् अश्विना सुविताय नव्यम् । RV_1,180.10c अरिष्टनेमिम् परि द्याम् इयानं विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,181.01a कद् उ प्रेष्टाव् इषां रयीणाम् अध्वर्यन्ता यद् उन्निनीथो अपाम् । RV_1,181.01c अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥ RV_1,181.02a आ वाम् अश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः । RV_1,181.02c मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ॥ RV_1,181.03a आ वां रथो ऽवनिर् न प्रवत्वान् सृप्रवन्धुरः सुविताय गम्याः । RV_1,181.03c वृष्ण स्थातारा मनसो जवीयान् अहम्पूर्वो यजतो धिष्ण्या यः ॥ RV_1,181.04a इहेह जाता सम् अवावशीताम् अरेपसा तन्वा नामभिः स्वैः । RV_1,181.04c जिष्णुर् वाम् अन्यः सुमखस्य सूरिर् दिवो अन्यः सुभगः पुत्र ऊहे ॥ RV_1,181.05a प्र वां निचेरुः ककुहो वशां अनु पिशङ्गरूपः सदनानि गम्याः । RV_1,181.05c हरी अन्यस्य पीपयन्त वाजैर् मथ्रा रजांस्य् अश्विना वि घोषैः ॥ RV_1,181.06a प्र वां शरद्वान् वृषभो न निष्षाट् पूर्वीर् इषश् चरति मध्व इष्णन् । RV_1,181.06c एवैर् अन्यस्य पीपयन्त वाजैर् वेषन्तीर् ऊर्ध्वा नद्यो न आगुः ॥ RV_1,181.07a असर्जि वां स्थविरा वेधसा गीर् बाळ्हे अश्विना त्रेधा क्षरन्ती । RV_1,181.07c उपस्तुताव् अवतं नाधमानं यामन्न् अयामञ् छृणुतं हवम् मे ॥ RV_1,181.08a उत स्या वां रुशतो वप्ससो गीस् त्रिबर्हिषि सदसि पिन्वते नॄन् । RV_1,181.08c वृषा वाम् मेघो वृषणा पीपाय गोर् न सेके मनुषो दशस्यन् ॥ RV_1,181.09a युवाम् पूषेवाश्विना पुरन्धिर् अग्निम् उषां न जरते हविष्मान् । RV_1,181.09c हुवे यद् वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,182.01a अभूद् इदं वयुनम् ओ षु भूषता रथो वृषण्वान् मदता मनीषिणः । RV_1,182.01c धियञ्जिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥ RV_1,182.02a इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा । RV_1,182.02c पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसम् उप याथो अश्विना ॥ RV_1,182.03a किम् अत्र दस्रा कृणुथः किम् आसाथे जनो यः कश् चिद् अहविर् महीयते । RV_1,182.03c अति क्रमिष्टं जुरतम् पणेर् असुं ज्योतिर् विप्राय कृणुतं वचस्यवे ॥ RV_1,182.04a जम्भयतम् अभितो रायतः शुनो हतम् मृधो विदथुस् तान्य् अश्विना । RV_1,182.04c वाचं-वाचं जरितू रत्निनीं कृतम् उभा शंसं नासत्यावतम् मम ॥ RV_1,182.05a युवम् एतं चक्रथुः सिन्धुषु प्लवम् आत्मन्वन्तम् पक्षिणं तउग्र्याय कम् । RV_1,182.05c येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥ RV_1,182.06a अवविद्धं तउग्र्यम् अप्स्व् अन्तर् अनारम्भणे तमसि प्रविद्धम् । RV_1,182.06c चतस्रो नावो जठलस्य जुष्टा उद् अश्विभ्याम् इषिताः पारयन्ति ॥ RV_1,182.07a कः स्विद् वृक्षो निष्ठितो मध्ये अर्णसो यं तउग्र्यो नाधितः पर्यषस्वजत् । RV_1,182.07c पर्णा मृगस्य पतरोर् इवारभ उद् अश्विना ऊहथुः श्रोमताय कम् ॥ RV_1,182.08a तद् वां नरा नासत्याव् अनु ष्याद् यद् वाम् मानास उचथम् अवोचन् । RV_1,182.08c अस्माद् अद्य सदसः सोम्याद् आ विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,183.01a तं युञ्जाथाम् मनसो यो जवीयान् त्रिवन्धुरो वृषणा यस् त्रिचक्रः । RV_1,183.01c येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर् न पर्णैः ॥ RV_1,183.02a सुवृद् रथो वर्तते यन्न् अभि क्षां यत् तिष्ठथः क्रतुमन्तानु पृक्षे । RV_1,183.02c वपुर् वपुष्या सचताम् इयं गीर् दिवो दुहित्रोषसा सचेथे ॥ RV_1,183.03a आ तिष्ठतं सुवृतं यो रथो वाम् अनु व्रतानि वर्तते हविष्मान् । RV_1,183.03c येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ॥ RV_1,183.04a मा वां वृको मा वृकीर् आ दधर्षीन् मा परि वर्क्तम् उत माति धक्तम् । RV_1,183.04c अयं वाम् भागो निहित इयं गीर् दस्राव् इमे वां निधयो मधूनाम् ॥ RV_1,183.05a युवां गोतमः पुरुमीळ्हो अत्रिर् दस्रा हवते ऽवसे हविष्मान् । RV_1,183.05c दिशं न दिष्टाम् ऋजूयेव यन्ता मे हवं नासत्योप यातम् ॥ RV_1,183.06a अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव् अधायि । RV_1,183.06c एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,184.01a ता वाम् अद्य ताव् अपरं हुवेमोच्छन्त्याम् उषसि वह्निर् उक्थैः । RV_1,184.01c नासत्या कुह चित् सन्ताव् अर्यो दिवो नपाता सुदास्तराय ॥ RV_1,184.02a अस्मे ऊ षु वृषणा मादयेथाम् उत् पणींर् हतम् ऊर्म्या मदन्ता । RV_1,184.02c श्रुतम् मे अच्छोक्तिभिर् मतीनाम् एष्टा नरा निचेतारा च कर्णैः ॥ RV_1,184.03a श्रिये पूषन्न् इषुकृतेव देवा नासत्या वहतुं सूर्यायाः । RV_1,184.03c वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥ RV_1,184.04a अस्मे सा वाम् माध्वी रातिर् अस्तु स्तोमं हिनोतम् मान्यस्य कारोः । RV_1,184.04c अनु यद् वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥ RV_1,184.05a एष वां स्तोमो अश्विनाव् अकारि मानेभिर् मघवाना सुवृक्ति । RV_1,184.05c यातं वर्तिस् तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥ RV_1,184.06a अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव् अधायि । RV_1,184.06c एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,185.01a कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद । RV_1,185.01c विश्वं त्मना बिभृतो यद् ध नाम वि वर्तेते अहनी चक्रियेव ॥ RV_1,185.02a भूरिं द्वे अचरन्ती चरन्तम् पद्वन्तं गर्भम् अपदी दधाते । RV_1,185.02c नित्यं न सूनुम् पित्रोर् उपस्थे द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.03a अनेहो दात्रम् अदितेर् अनर्वं हुवे स्वर्वद् अवधं नमस्वत् । RV_1,185.03c तद् रोदसी जनयतं जरित्रे द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.04a अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे । RV_1,185.04c उभे देवानाम् उभयेभिर् अह्नां द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.05a संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोर् उपस्थे । RV_1,185.05c अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.06a उर्वी सद्मनी बृहती ऋतेन हुवे देवानाम् अवसा जनित्री । RV_1,185.06c दधाते ये अमृतं सुप्रतीके द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.07a उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् । RV_1,185.07c दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.08a देवान् वा यच् चकृमा कच् चिद् आगः सखायं वा सदम् इज् जास्पतिं वा । RV_1,185.08c इयं धीर् भूया अवयानम् एषां द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.09a उभा शंसा नर्या माम् अविष्टाम् उभे माम् ऊती अवसा सचेताम् । RV_1,185.09c भूरि चिद् अर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥ RV_1,185.10a ऋतं दिवे तद् अवोचम् पृथिव्या अभिश्रावाय प्रथमं सुमेधाः । RV_1,185.10c पाताम् अवद्याद् दुरिताद् अभीके पिता माता च रक्षताम् अवोभिः ॥ RV_1,185.11a इदं द्यावापृथिवी सत्यम् अस्तु पितर् मातर् यद् इहोपब्रुवे वाम् । RV_1,185.11c भूतं देवानाम् अवमे अवोभिर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,186.01a आ न इळाभिर् विदथे सुशस्ति विश्वानरः सविता देव एतु । RV_1,186.01c अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे मनीषा ॥ RV_1,186.02a आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः । RV_1,186.02c भुवन् यथा नो विश्वे वृधासः करन् सुषाहा विथुरं न शवः ॥ RV_1,186.03a प्रेष्ठं वो अतिथिं गृणीषे ऽग्निं शस्तिभिस् तुर्वणिः सजोषाः । RV_1,186.03c असद् यथा नो वरुणः सुकीर्तिर् इषश् च पर्षद् अरिगूर्तः सूरिः ॥ RV_1,186.04a उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः । RV_1,186.04c समाने अहन् विमिमानो अर्कं विषुरूपे पयसि सस्मिन्न् ऊधन् ॥ RV_1,186.05a उत नो ऽहिर् बुध्न्यो मयस् कः शिशुं न पिप्युषीव वेति सिन्धुः । RV_1,186.05c येन नपातम् अपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥ RV_1,186.06a उत न ईं त्वष्टा गन्त्व् अच्छा स्मत् सूरिभिर् अभिपित्वे सजोषाः । RV_1,186.06c आ वृत्रहेन्द्रश् चर्षणिप्रास् तुविष्टमो नरां न इह गम्याः ॥ RV_1,186.07a उत न ईम् मतयो ऽश्वयोगाः शिशुं न गावस् तरुणं रिहन्ति । RV_1,186.07c तम् ईं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ॥ RV_1,186.08a उत न ईम् मरुतो वृद्धसेनाः स्मद् रोदसी समनसः सदन्तु । RV_1,186.08c पृषदश्वासो ऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥ RV_1,186.09a प्र नु यद् एषाम् महिना चिकित्रे प्र युञ्जते प्रयुजस् ते सुवृक्ति । RV_1,186.09c अध यद् एषां सुदिने न शरुर् विश्वम् एरिणम् प्रुषायन्त सेनाः ॥ RV_1,186.10a प्रो अश्विनाव् अवसे कृणुध्वम् प्र पूषणं स्वतवसो हि सन्ति । RV_1,186.10c अद्वेषो विष्णुर् वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥ RV_1,186.11a इयं सा वो अस्मे दीधितिर् यजत्रा अपिप्राणी च सदनी च भूयाः । RV_1,186.11c नि या देवेषु यतते वसूयुर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,187.01a पितुं नु स्तोषम् महो धर्माणं तविषीम् । RV_1,187.01c यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ॥ RV_1,187.02a स्वादो पितो मधो पितो वयं त्वा ववृमहे । RV_1,187.02c अस्माकम् अविता भव ॥ RV_1,187.03a उप नः पितव् आ चर शिवः शिवाभिर् ऊतिभिः । RV_1,187.03c मयोभुर् अद्विषेण्यः सखा सुशेवो अद्वयाः ॥ RV_1,187.04a तव त्ये पितो रसा रजांस्य् अनु विष्ठिताः । RV_1,187.04c दिवि वाता इव श्रिताः ॥ RV_1,187.05a तव त्ये पितो ददतस् तव स्वादिष्ठ ते पितो । RV_1,187.05c प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥ RV_1,187.06a त्वे पितो महानां देवानाम् मनो हितम् । RV_1,187.06c अकारि चारु केतुना तवाहिम् अवसावधीत् ॥ RV_1,187.07a यद् अदो पितो अजगन् विवस्व पर्वतानाम् । RV_1,187.07c अत्रा चिन् नो मधो पितो ऽरम् भक्षाय गम्याः ॥ RV_1,187.08a यद् अपाम् ओषधीनाम् परिंशम् आरिशामहे । RV_1,187.08c वातापे पीव इद् भव ॥ RV_1,187.09a यत् ते सोम गवाशिरो यवाशिरो भजामहे । RV_1,187.09c वातापे पीव इद् भव ॥ RV_1,187.10a करम्भ ओषधे भव पीवो वृक्क उदारथिः । RV_1,187.10c वातापे पीव इद् भव ॥ RV_1,187.11a तं त्वा वयम् पितो वचोभिर् गावो न हव्या सुषूदिम । RV_1,187.11c देवेभ्यस् त्वा सधमादम् अस्मभ्यं त्वा सधमादम् ॥ RV_1,188.01a समिद्धो अद्य राजसि देवो देवैः सहस्रजित् । RV_1,188.01c दूतो हव्या कविर् वह ॥ RV_1,188.02a तनूनपाद् ऋतं यते मध्वा यज्ञः सम् अज्यते । RV_1,188.02c दधत् सहस्रिणीर् इषः ॥ RV_1,188.03a आजुह्वानो न ईड्यो देवां आ वक्षि यज्ञियान् । RV_1,188.03c अग्ने सहस्रसा असि ॥ RV_1,188.04a प्राचीनम् बर्हिर् ओजसा सहस्रवीरम् अस्तृणन् । RV_1,188.04c यत्रादित्या विराजथ ॥ RV_1,188.05a विराट् सम्राड् विभ्वीः प्रभ्वीर् बह्वीश् च भूयसीश् च याः । RV_1,188.05c दुरो घृतान्य् अक्षरन् ॥ RV_1,188.06a सुरुक्मे हि सुपेशसाधि श्रिया विराजतः । RV_1,188.06c उषासाव् एह सीदताम् ॥ RV_1,188.07a प्रथमा हि सुवाचसा होतारा दैव्या कवी । RV_1,188.07c यज्ञं नो यक्षताम् इमम् ॥ RV_1,188.08a भारतीळे सरस्वति या वः सर्वा उपब्रुवे । RV_1,188.08c ता नश् चोदयत श्रिये ॥ RV_1,188.09a त्वष्टा रूपाणि हि प्रभुः पशून् विश्वान् समानजे । RV_1,188.09c तेषां न स्फातिम् आ यज ॥ RV_1,188.10a उप त्मन्या वनस्पते पाथो देवेभ्यः सृज । RV_1,188.10c अग्निर् हव्यानि सिष्वदत् ॥ RV_1,188.11a पुरोगा अग्निर् देवानां गायत्रेण सम् अज्यते । RV_1,188.11c स्वाहाकृतीषु रोचते ॥ RV_1,189.01a अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । RV_1,189.01c युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमौक्तिं विधेम ॥ RV_1,189.02a अग्ने त्वम् पारया नव्यो अस्मान् स्वस्तिभिर् अति दुर्गाणि विश्वा । RV_1,189.02c पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥ RV_1,189.03a अग्ने त्वम् अस्मद् युयोध्य् अमीवा अनग्नित्रा अभ्य् अमन्त कृष्टीः । RV_1,189.03c पुनर् अस्मभ्यं सुविताय देव क्षां विश्वेभिर् अमृतेभिर् यजत्र ॥ RV_1,189.04a पाहि नो अग्ने पायुभिर् अजस्रैर् उत प्रिये सदन आ शुशुक्वान् । RV_1,189.04c मा ते भयं जरितारं यविष्ठ नूनं विदन् मापरं सहस्वः ॥ RV_1,189.05a मा नो अग्ने ऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै । RV_1,189.05c मा दत्वते दशते मादते नो मा रीषते सहसावन् परा दाः ॥ RV_1,189.06a वि घ त्वावां ऋतजात यंसद् गृणानो अग्ने तन्वे वरूथम् । RV_1,189.06c विश्वाद् रिरिक्षोर् उत वा निनित्सोर् अभिह्रुताम् असि हि देव विष्पट् ॥ RV_1,189.07a त्वं तां अग्न उभयान् वि विद्वान् वेषि प्रपित्वे मनुषो यजत्र । RV_1,189.07c अभिपित्वे मनवे शास्यो भूर् मर्मृजेन्य उशिग्भिर् नाक्रः ॥ RV_1,189.08a अवोचाम निवचनान्य् अस्मिन् मानस्य सूनुः सहसाने अग्नौ । RV_1,189.08c वयं सहस्रम् ऋषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,190.01a अनर्वाणं वृषभम् मन्द्रजिह्वम् बृहस्पतिं वर्धया नव्यम् अर्कैः । RV_1,190.01c गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥ RV_1,190.02a तम् ऋत्विया उप वाचः सचन्ते सर्गो न यो देवयताम् असर्जि । RV_1,190.02c बृहस्पतिः स ह्य् अञ्जो वरांसि विभ्वाभवत् सम् ऋते मातरिश्वा ॥ RV_1,190.03a उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत् सवितेव प्र बाहू । RV_1,190.03c अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस् तुविष्मान् ॥ RV_1,190.04a अस्य श्लोको दिवीयते पृथिव्याम् अत्यो न यंसद् यक्षभृद् विचेताः । RV_1,190.04c मृगाणां न हेतयो यन्ति चेमा बृहस्पतेर् अहिमायां अभि द्यून् ॥ RV_1,190.05a ये त्वा देवोस्रिकम् मन्यमानाः पापा भद्रम् उपजीवन्ति पज्राः । RV_1,190.05c न दूढ्ये अनु ददासि वामम् बृहस्पते चयस इत् पियारुम् ॥ RV_1,190.06a सुप्रइतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः । RV_1,190.06c अनर्वाणो अभि ये चक्षते नो ऽपीवृता अपोर्णुवन्तो अस्थुः ॥ RV_1,190.07a सं यं स्तुभो ऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः । RV_1,190.07c स विद्वां उभयं चष्टे अन्तर् बृहस्पतिस् तर आपश् च गृध्रः ॥ RV_1,190.08a एवा महस् तुविजातस् तुविष्मान् बृहस्पतिर् वृषभो धायि देवः । RV_1,190.08c स न स्तुतो वीरवद् धातु गोमद् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,191.01a कङ्कतो न कङ्कतो ऽथो सतीनकङ्कतः । RV_1,191.01c द्वाव् इति प्लुषी इति न्य् अदृष्टा अलिप्सत ॥ RV_1,191.02a अदृष्टान् हन्त्य् आयत्य् अथो हन्ति परायती । RV_1,191.02c अथो अवघ्नती हन्त्य् अथो पिनष्टि पिंषती ॥ RV_1,191.03a शरासः कुशरासो दर्भासः सैर्या उत । RV_1,191.03c मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्य् अलिप्सत ॥ RV_1,191.04a नि गावो गोष्ठे असदन् नि मृगासो अविक्षत । RV_1,191.04c नि केतवो जनानां न्य् अदृष्टा अलिप्सत ॥ RV_1,191.05a एत उ त्ये प्रत्य् अदृश्रन् प्रदोषं तस्करा इव । RV_1,191.05c अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥ RV_1,191.06a द्यौर् वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा । RV_1,191.06c अदृष्टा विश्वदृष्टास् तिष्ठतेलयता सु कम् ॥ RV_1,191.07a ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः । RV_1,191.07c अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥ RV_1,191.08a उत् पुरस्तात् सूर्य एति विश्वदृष्टो अदृष्टहा । RV_1,191.08c अदृष्टान् सर्व्ठजम्भयन् सर्वाश् च यातुधान्यः ॥ RV_1,191.09a उद् अपप्तद् असौ सूर्यः पुरु विश्वानि जूर्वन् । RV_1,191.09c आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥ RV_1,191.10a सूर्ये विषम् आ सजामि दृतिं सुरावतो गृहे । RV_1,191.10c सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.11a इयत्तिका शकुन्तिका सका जघास ते विषम् । RV_1,191.11c सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.12a त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यम् अक्षन् । RV_1,191.12c ताश् चिन् नु न मरन्ति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.13a नवानां नवतीनां विषस्य रोपुषीणाम् । RV_1,191.13c सर्वासाम् अग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.14a त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः । RV_1,191.14c तास् ते विषं वि जभ्रिर उदकं कुम्भिनीर् इव ॥ RV_1,191.15a इयत्तकः कुषुम्भकस् तकम् भिनद्म्य् अश्मना । RV_1,191.15c ततो विषम् प्र वावृते पराचीर् अनु संवतः ॥ RV_1,191.16a कुषुम्भकस् तद् अब्रवीद् गिरेः प्रवर्तमानकः । RV_1,191.16c वृश्चिकस्यारसं विषम् अरसं वृश्चिक ते विषम् ॥