RGVEDA 10


% EXCERPTS FROM README:

% The edition used was that of Aufrecht, 1877. Apparently the edition was
% compiled by H.S. Ananthanarayana and W. P. Lehman.
% It is a "research-only" text.
% Reputedly, it was verified against Grassmann, 1876-77.


THE MODIFIED VERSE NUMBERING:

two digits for Mandala.
three digits for Sukta.
two digits for verse.
one digit for line.
{two digits for varga}

e.g.: 01.001.01.1{01}




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







RV_10.001.01.1{29} agre bṛhannuṣasāmūrdhvo asthān nirjaganvān tamasojyotiṣāgāt
RV_10.001.01.2{29} agnirbhānunā ruśatā svaṅga ā jātoviśvā sadmānyaprāḥ
RV_10.001.02.1{29} sa jāto garbho asi rodasyoragne cārurvibhṛta oṣadhīṣu
RV_10.001.02.2{29} citraḥ śiśuḥ pari tamāṃsyaktūn pra mātṛbhyo adhikanikradat gāḥ
RV_10.001.03.1{29} viṣṇuritthā paramamasya vidvāñ jāto bṛhannabhi pātitṛtīyam
RV_10.001.03.2{29} āsā yadasya payo akrata svaṃ sacetaso abhyarcantyatra
RV_10.001.04.1{29} ata u tvā pitubhṛto janitrīrannāvṛdhaṃ prati carantyannaiḥ
RV_10.001.04.2{29} tā īṃ pratyeṣi punaranyarūpā asi tvaṃ vikṣumānuṣīṣu hotā
RV_10.001.05.1{29} hotāraṃ citrarathamadhvarasya yajñasya-yajñasya ketuṃruśantam
RV_10.001.05.2{29} pratyardhiṃ devasya-devasya mahnā śriyā tvagnimatithiṃ janānām
RV_10.001.06.1{29} sa tu vastrāṇyadha peśanāni vasāno agnirnābhāpṛthivyāḥ
RV_10.001.06.2{29} aruṣo jātaḥ pada iḷāyāḥ purohito rājanyakṣīha devān
RV_10.001.07.1{29} ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarātatantha
RV_10.001.07.2{29} pra yāhyachośato yaviṣṭhāthā vaha sahasyehadevān

RV_10.002.01.1{30} piprīhi devānuśato yaviṣṭha vidvān ṛtūnr{ṛ}tupateyajeha
RV_10.002.01.2{30} ye daivyā ṛtvijastebhiragne tvaṃ hotṝṇāmasyāyajiṣṭhaḥ
RV_10.002.02.1{30} veṣi hotramuta potraṃ janānāṃ mandhātāsi draviṇodāṛtāvā
RV_10.002.02.2{30} svāhā vayaṃ kṛṇavāmā havīṃṣi devo devānyajatvagnirarhan
RV_10.002.03.1{30} ā devānāmapi panthāmaganma yacchaknavāma tadanupravoḷum
RV_10.002.03.2{30} agnirvidvān sa yajāt sedu hotā so adhvarāṃsa ṛtūn kalpayāti
RV_10.002.04.1{30} yad vo vayaṃ pramināma vratāni viduṣaṃ devāaviduṣṭarāsaḥ
RV_10.002.04.2{30} agniṣ ṭad viśvamā pṛṇāti vidvānyebhirdevān ṛtubhiḥ kalpayāti
RV_10.002.05.1{30} yat pākatrā manasā dīnadakṣā na yajñasya manvatemartyāsaḥ
RV_10.002.05.2{30} agniṣ ṭad dhotā kratuvid vijānanyajiṣṭho devān ṛtuśo yajāti
RV_10.002.06.1{30} viśveṣāṃ hyadhvarāṇāmanīkaṃ citraṃ ketuṃ janitātvā jajāna
RV_10.002.06.2{30} sa ā yajasva nṛvatīranu kṣā spārhāiṣaḥ kṣumatīrviśvajanyāḥ
RV_10.002.07.1{30} yaṃ tvā dyāvāpṛthivī yaṃ tvāpastvaṣṭā yaṃ tvāsujanimā jajāna
RV_10.002.07.2{30} panthāmanu pravidvānpitṛyāṇaṃ dyumadagne samidhāno vi bhāhi

RV_10.003.01.1{31} ino rājannaratiḥ samiddho raudro dakṣāya suṣumānadarśi
RV_10.003.01.2{31} cikid vi bhāti bhāsā bṛhatāsiknīmeti ruśatīmapājan
RV_10.003.02.1{31} kṛṣṇāṃ yadenīmabhi varpasā bhūjjanayan yoṣāmbṛhataḥ piturjām
RV_10.003.02.2{31} ūrdhvaṃ bhānuṃ sūryasya stabhāyandivo vasubhiraratirvi bhāti
RV_10.003.03.1{31} bhadro bhadrayā sacamāna āgāt svasāraṃ jāro abhyetipaścāt
RV_10.003.03.2{31} supraketairdyubhiragnirvitiṣṭhan ruśadbhirvarṇairabhi rāmamasthāt
RV_10.003.04.1{31} asya yāmāso bṛhato na vagnūnindhānā agneḥ sakhyuḥśivasya
RV_10.003.04.2{31} iḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmannaktavaścikitre
RV_10.003.05.1{31} svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥsudivaḥ
RV_10.003.05.2{31} jyeṣṭhebhiryastejiṣṭhaiḥ krīḷumadbhirvarṣiṣṭhebhirbhānubhirnakṣati dyām
RV_10.003.06.1{31} asya śuṣmāso dadṛśānapaverjehamānasya svanayan niyudbhiḥ
RV_10.003.06.2{31} pratnebhiryo ruśadbhirdevatamo vi rebhadbhiraratirbhāti vibhvā
RV_10.003.07.1{31} sa ā vakṣi mahi na ā ca satsi divaspṛthivyoraratiryuvatyoḥ
RV_10.003.07.2{31} agniḥ sutukaḥ sutukebhiraśvai rabhasvadbhīrabhasvāneha gamyāḥ

RV_10.004.01.1{32} pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo nohaveṣu
RV_10.004.01.2{32} dhanvanniva prapā asi tvamagna iyakṣave pūravepratna rājan
RV_10.004.02.1{32} yaṃ tvā janāso abhi saṃcaranti gāva uṣṇamiva vrajaṃyaviṣṭha
RV_10.004.02.2{32} dūto devānāmasi martyānāmantarmahāṃścarasi rocanena
RV_10.004.03.1{32} śiśuṃ na tvā jenyaṃ vardhayantī mātā bibhartisacanasyamānā
RV_10.004.03.2{32} dhanoradhi pravatā yāsi haryañ jigīṣasepaśurivāvasṛṣṭaḥ
RV_10.004.04.1{32} mūrā amūra na vayaṃ cikitvo mahitvamagne tvamaṅga vitse
RV_10.004.04.2{32} śaye vavriścarati jihvayādan rerihyate yuvatiṃviśpatiḥ san
RV_10.004.05.1{32} kūcijjāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ
RV_10.004.05.2{32} asnātāpo vṛṣabho na pra veti sacetaso yaṃ parṇayantamartāḥ
RV_10.004.06.1{32} tanūtyajeva taskarā vanargu raśanābhirdaśabhirabhyadhītām
RV_10.004.06.2{32} iyaṃ te agne navyasī manīṣā yukṣvā rathaṃna śucayadbhiraṅgaiḥ
RV_10.004.07.1{32} brahma ca te jātavedo namaśceyaṃ ca gīḥ sadamidvardhanī bhūt
RV_10.004.07.2{32} rakṣā ṇo agne tanayāni tokā rakṣota nastanvo aprayuchan

RV_10.005.01.1{33} ekaḥ samudro dharuṇo rayīṇāmasmad dhṛdo bhūrijanmā vicaṣṭe
RV_10.005.01.2{33} siṣaktyūdharniṇyorupastha utsasya madhyenihitaṃ padaṃ veḥ
RV_10.005.02.1{33} samānaṃ nīḷaṃ vṛṣaṇo vasānāḥ saṃ jagmire mahiṣāarvatībhiḥ
RV_10.005.02.2{33} ṛtasya padaṃ kavayo ni pānti guhā nāmānidadhire parāṇi
RV_10.005.03.1{33} ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñaturvardhayantī
RV_10.005.03.2{33} viśvasya nābhiṃ carato dhruvasya kaveścittantuṃ manasā viyantaḥ
RV_10.005.04.1{33} ṛtasya hi vartanayaḥ sujātamiṣo vājāya pradivaḥsacante
RV_10.005.04.2{33} adhīvāsaṃ rodasī vāvasāne ghṛtairannairvāvṛdhāte madhūnām
RV_10.005.05.1{33} sapta svasṝraruṣīrvāvaśāno vidvān madhva ujjabhārādṛśe kam
RV_10.005.05.2{33} antaryeme antarikṣe purājā ichan vavrimavidatpūṣaṇasya
RV_10.005.06.1{33} sapta maryādāḥ kavayastatakṣustāsāmekāmidabhyaṃhuro gāt
RV_10.005.06.2{33} āyorha skambha upamasya nīḷe pathāṃvisarge dharuṇeṣu tasthau
RV_10.005.07.1{33} asacca sacca parame vyoman dakṣasya janmannaditerupasthe
RV_10.005.07.2{33} agnirha naḥ pra thamajā ṛtasya pūrva āyuni vṛṣabhaścadhenuḥ

RV_10.006.01.1{01} ayaṃ sa yasya śarmannavobhiragneredhate jaritābhiṣṭau
RV_10.006.01.2{01} jyeṣṭhebhiryo bhānubhir{ṛ}ṣūṇāṃ paryeti parivītovibhāvā
RV_10.006.02.1{01} yo bhanubhirvibhāvā vibhātyagnirdevebhir{ṛ}tāvājasraḥ
RV_10.006.02.2{01} ā yo vivāya sakhyā sakhibhyo 'parihvṛto atyo na saptiḥ
RV_10.006.03.1{01} īśe yo viśvasyā devavīterīśe viśvāyuruṣasovyuṣṭau
RV_10.006.03.2{01} ā yasmin manā havīṃṣyagnāvariṣṭarathaskabhnāti śūṣaiḥ
RV_10.006.04.1{01} śūṣebhirvṛdho juṣāṇo arkairdevānachā raghupatvājigāti
RV_10.006.04.2{01} mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnirā jigharti devān
RV_10.006.05.1{01} tamusrāmindraṃ na rejamānamagniṃ gīrbhirnamobhirākṛṇudhvam
RV_10.006.05.2{01} ā yaṃ viprāso matibhirgṛṇanti jātavedasaṃjuhvaṃ sahānām
RV_10.006.06.1{01} saṃ yasmin viśvā vasūni jagmurvāje nāśvāḥsaptīvanta evaiḥ
RV_10.006.06.2{01} asme ūtīrindravātatamā arvācīnāagna ā kṛṇuṣva
RV_10.006.07.1{01} adhā hyagne mahnā niṣadyā sadyo jajñāno havyo babhūtha
RV_10.006.07.2{01} taṃ te devāso anu ketamāyannadhāvardhanta prathamāsaūmāḥ

RV_10.007.01.1{02} svasti no divo agne pṛthivyā viśvāyurdhehi yajathāya deva
RV_10.007.01.2{02} sacemahi tava dasma praketairuruṣyā ṇa urubhirdevaśaṃsaiḥ
RV_10.007.02.1{02} imā agne matayastubhyaṃ jātā gobhiraśvairabhi gṛṇantiradhaḥ
RV_10.007.02.2{02} yadā te marto anu bhogamānaḍ vaso dadhānomatibhiḥ sujāta
RV_10.007.03.1{02} agniṃ manye pitaramagnimāpimagniṃ bhrātaraṃ sadamitsakhāyam
RV_10.007.03.2{02} agneranīkaṃ bṛhataḥ saparyaṃ divi śukraṃyajataṃ sūryasya
RV_10.007.04.1{02} sidhrā agne dhiyo asme sanutrīryaṃ trāyase dama ānityahotā
RV_10.007.04.2{02} ṛtavā sa rohidaśvaḥ purukṣurdyubhirasmāahabhirvāmamastu
RV_10.007.05.1{02} dyubhirhitaṃ mitramiva prayogaṃ pratnam ṛtvijamadhvarasyajāram
RV_10.007.05.2{02} bāhubhyāmagnimāyavo 'jananta vikṣu hotāraṃ nyasādayanta
RV_10.007.06.1{02} svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavadapracetāḥ
RV_10.007.06.2{02} yathāyaja ṛtubhirdeva devānevā yajasvatanvaṃ sujāta
RV_10.007.07.1{02} bhavā no agne 'vitota gopā bhavā vayaskṛduta novayodhāḥ
RV_10.007.07.2{02} rāsvā ca naḥ sumaho havyadātiṃ trāsvota nastanvo aprayuchan

RV_10.008.01.1{03} pra ketunā bṛhatā yātyagnirā rodasī vṛṣabho roravīti
RV_10.008.01.2{03} divaścidantānupamānudānaḷ apāmupasthe mahiṣovavardha
RV_10.008.02.1{03} mumoda garbho vṛṣabhaḥ kakudmānasremā vatsaḥ śimīvānarāvīt
RV_10.008.02.2{03} sa devatātyudyatāni kṛṇvan sveṣu kṣayeṣuprathamo jigāti
RV_10.008.03.1{03} ā yo mūrdhānaṃ pitrorarabdha nyadhvare dadhire sūroarṇaḥ
RV_10.008.03.2{03} asya patmannaruṣīraśvabhudhnā ṛtasya yonautanvo juṣanta
RV_10.008.04.1{03} uṣa-uṣo hi vaso agrameṣi tvaṃ yamayorabhavo vibhāvā
RV_10.008.04.2{03} ṛtāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai
RV_10.008.05.1{03} bhuvaścakṣurmaha ṛtasya gopā bhuvo varuṇo yad ṛtāyaveṣi
RV_10.008.05.2{03} bhuvo apāṃ napājjātavedo bhuvo dūto yasyahavyaṃ jujoṣaḥ
RV_10.008.06.1{04} bhuvo yajñasya rajasaśca netā yatrā niyudbhiḥ sacaseśivābhiḥ
RV_10.008.06.2{04} divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvāmagnecakṛṣe havyavāham
RV_10.008.07.1{04} asya tritaḥ kratunā vavre antarichan dhītiṃ piturevaiḥparasya
RV_10.008.07.2{04} sacasyamānaḥ pitrorupasthe jāmi bruvāṇaāyudhāni veti
RV_10.008.08.1{04} sa pitryāṇyāyudhani vidvanindreṣita āptyo abhyayudhyat
RV_10.008.08.2{04} triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cinniḥ sasṛje trito gāḥ
RV_10.008.09.1{04} bhūrīdindra udinakṣantamojo 'vābhinat satpatirmanyamānam
RV_10.008.09.2{04} tvāṣṭrasya cid viśvarūpasya gonāmācakraṇastrīṇi śīrṣā parā vark

RV_10.009.01.1{05} āpo hi ṣṭhā mayobhuvastā na ūrje dadhātana
RV_10.009.01.2{05} maheraṇāya cakṣase
RV_10.009.02.1{05} yo vaḥ śivatamo rasastasya bhajayateha naḥ
RV_10.009.02.2{05} uśatīrivamātaraḥ
RV_10.009.03.1{05} tasmā araṃ gamāma vo yasya kṣayāya jinvatha
RV_10.009.03.2{05} āpojanayathā ca naḥ
RV_10.009.04.1{05} śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye
RV_10.009.04.2{05} śaṃ yorabhi sravantu naḥ
RV_10.009.05.1{05} īśānā vāryāṇāṃ kṣayantīścarṣaṇīnām
RV_10.009.05.2{05} apoyācāmi bheṣajam
RV_10.009.06.1{05} apsu me somo abravīdantarviśvāni bheṣajā
RV_10.009.06.2{05} agniṃ caviśvaśambhuvam
RV_10.009.07.1{05} āpaḥ pṛṇīta bheṣajāṃ varūthaṃ tanve mama
RV_10.009.07.2{05} jyok casūryaṃ dṛśe
RV_10.009.08.1{05} idamāpaḥ pra vahata yat kiṃ ca duritaṃ mayi
RV_10.009.08.2{05} yad vāhamabhidudroha yad va śepa utānṛtam
RV_10.009.09.1{05} āpo adyānvacāriṣaṃ rasena samagasmahi
RV_10.009.09.2{05} payasvānagnaā gahi taṃ mā saṃ sṛja varcasā

RV_10.010.01.1{06} o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cidarṇavaṃjaganvan
RV_10.010.01.2{06} piturnapātamā dadhīta vedhā adhi kṣamiprataraṃ didhyānaḥ
RV_10.010.02.1{06} na te sakhā sakhyaṃ vaṣṭyetat salakṣmā yad viṣurūpābhavāti
RV_10.010.02.2{06} mahas putraso asurasya vīrā divo dhartāraurviyā pari khyan
RV_10.010.03.1{06} uśanti ghā te amṛtāsa etadekasya cit tyajasaṃ martyasya
RV_10.010.03.2{06} ni te mano manasi dhāyyasme janyuḥ patistanvamāviviśyāḥ
RV_10.010.04.1{06} na yat purā cakṛmā kad dha nūnam ṛtā vadanto anṛtaṃrapema
RV_10.010.04.2{06} gandharvo apsvapyā ca yoṣā sā no nābhiḥparamaṃ jāmi tan nau
RV_10.010.05.1{06} garbhe nu nau janitā dampatī kardevāstvaṣṭā savitāviśvarūpaḥ
RV_10.010.05.2{06} nākirasya pra minanti vratāni veda nāvasyapṛthivi uta dyauḥ
RV_10.010.06.1{07} ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat
RV_10.010.06.2{07} bṛhan mitrasya varuṇasya dhāma kadu brava āhanovīcyā nṝn
RV_10.010.07.1{07} yamasya mā yamyaṃ kāma āgan samāne yonau sahaśeyyāya
RV_10.010.07.2{07} jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā
RV_10.010.08.1{07} na tiṣṭhanti na ni miṣantyete devānāṃ spaśa iha yecaranti
RV_10.010.08.2{07} anyena madāhano yāhi tuyaṃ tena vi vṛha rathyevacakrā
RV_10.010.09.1{07} rātrībhirasmā ahabhirdaśasyet sūryasya cakṣurmuhurunmimīyāt
RV_10.010.09.2{07} divā pṛthivyā mithunā sabandhū yamīryamasyabibhṛyādajāmi
RV_10.010.10.1{07} ā ghā tā gachānuttarā yugāni yatra jāmayaḥ kṛṇavannajāmi
RV_10.010.10.2{07} upa barbṛhi vṛṣabhāya bāhumanyamichasva subhagepatiṃ mat
RV_10.010.11.1{08} kiṃ bhratāsad yadanāthaṃ bhavāti kimu svasā yan nir{ṛ}tirnigachat
RV_10.010.11.2{08} kāmamūtā bahvetad rapāmi tanvā me tanvaṃ sampipṛgdhi
RV_10.010.12.1{08} na vā u te tanvā tanvaṃ saṃ papṛcyāṃ pāpamāhuryaḥsvasāraṃ nigachāt
RV_10.010.12.2{08} anyena mat pramudaḥ kalpayasva na tebhrāta subhage vaṣṭyetat
RV_10.010.13.1{08} bato batasi yama naiva te mano hṛdayaṃ cāvidāma
RV_10.010.13.2{08} anyā kilatvāṃ kakṣyeva yuktaṃ pari ṣvajāte libujeva vṛkṣam
RV_10.010.14.1{08} anyamū ṣu tvaṃ yamyanya u tvāṃ pari ṣvajāte libujevavṛkṣam
RV_10.010.14.2{08} tasya vā tvaṃ mana ichā sa vā tavādhā kṛṇuṣvasaṃvidaṃ subhadrām

RV_10.011.01.1{09} vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditeradābhyaḥ
RV_10.011.01.2{09} viśvaṃ sa veda varuṇo yathā dhiyā sayajñiyo yajatu yajñiyān ṛtūn
RV_10.011.02.1{09} rapad gandharvīrapyā ca yoṣaṇā nadasya nāde pari pātume manaḥ
RV_10.011.02.2{09} iṣṭasya madhye aditirni dhātu no bhrātā nojyeṣṭhaḥ prathamo vi vocati
RV_10.011.03.1{09} so cin nu bhadrā kṣumatī yaśasvatyuṣā uvāsa manavesvarvatī
RV_10.011.03.2{09} yadīmuśantamuśatāmanu kratumagniṃhotāraṃ vidathāya jījanan
RV_10.011.04.1{09} adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ virābharadiṣitaḥ śyeno adhvare
RV_10.011.04.2{09} yadī viśo vṛṇate dasmamāryāagniṃ hotāramadha dhīrajāyata
RV_10.011.05.1{09} sadāsi raṇvo yavaseva puṣyate hotrābhiragne manuṣaḥsvadhvaraḥ
RV_10.011.05.2{09} viprasya vā yacchaśamāna ukthyaṃ vājaṃsasavānupayāsi bhūribhiḥ
RV_10.011.06.1{10} udīraya pitarā jāra ā bhagamiyakṣati haryato hṛttaiṣyati
RV_10.011.06.2{10} vivakti vahniḥ svapasyate makhastaviṣyate asurovepate matī
RV_10.011.07.1{10} yaste agne sumatiṃ marto akṣat sahasaḥ sūno ati sa praśṛṇve
RV_10.011.07.2{10} iṣaṃ dadhāno vahamāno aśvairā sa dyumānamavān bhūṣati dyūn
RV_10.011.08.1{10} yadagna eṣā samitirbhavāti devī deveṣu yajatā yajatra
RV_10.011.08.2{10} ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃvītāt
RV_10.011.09.1{10} śrudhī no agne sadane sadhasthe yukṣvā rathamamṛtasyadravitnum
RV_10.011.09.2{10} ā no vaha rodasī devaputre mākirdevānāmapabhūriha syāḥ

RV_10.012.01.1{11} dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥsatyavācā
RV_10.012.01.2{11} devo yan martān yajathāya kṛṇvan sīdaddhotā pratyaṃ svamasuṃ yan
RV_10.012.02.1{11} devo devān paribhūr{ṛ}tena vahā no havyaṃ prathamaścikitvān
RV_10.012.02.2{11} dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityovācā yajīyān
RV_10.012.03.1{11} svāvṛg devasyāmṛtaṃ yadī gorato jātāso dhārayantaurvī
RV_10.012.03.2{11} viśve devā anu tat te yajurgurduhe yadenīdivyaṃ ghṛtaṃ vāḥ
RV_10.012.04.1{11} arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃrodasī me
RV_10.012.04.2{11} ahā yad dyāvo 'sunītimayan madhvā no atrapitarā śiśītām
RV_10.012.05.1{11} kiṃ svin no rājā jagṛhe kadasyāti vrataṃ cakṛmā ko viveda
RV_10.012.05.2{11} mitraścid dhi ṣmā juhurāṇo devāñchloko nayātāmapi vājo asti
RV_10.012.06.1{12} durmantvatrāmṛtasya nāma salakṣmā yad viṣurūpābhavāti
RV_10.012.06.2{12} yamasya yo manavate sumantvagne tam ṛṣva pāhyaprayuchan
RV_10.012.07.1{12} yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante
RV_10.012.07.2{12} sūrye jyotiradadhurmāsyaktūn pari dyotaniṃ caratoajasrā
RV_10.012.08.1{12} yasmin devā manmani saṃcarantyapīcye na vayamasya vidma
RV_10.012.08.2{12} mitro no atrāditiranāgān savitā devo varuṇāya vocat
RV_10.012.09.1{12} śrudhī no agne sadane sadhasthe yukṣvā ...

RV_10.013.01.1{13} yuje vāṃ brahma pūrvyaṃ namobhirvi śloka etu pathyevasūreḥ
RV_10.013.01.2{13} śṛṇvantu viśve amṛtasya putrā ā ye dhāmānidivyāni tasthuḥ
RV_10.013.02.1{13} yame iva yatamāne yadaitaṃ pra vāṃ bharan mānuṣādevayantaḥ
RV_10.013.02.2{13} ā sīdataṃ svamu lokaṃ vidāne svāsasthebhavatamindave naḥ
RV_10.013.03.1{13} pañca padāni rupo anvarohaṃ catuṣpadīmanvemi vratena
RV_10.013.03.2{13} akṣareṇa prati mima etām ṛtasya nābhāvadhi saṃ punāmi
RV_10.013.04.1{13} devebhyaḥ kamavṛṇīta mṛtyuṃ prajāyai kamamṛtaṃnāvṛṇīta
RV_10.013.04.2{13} bṛhaspatiṃ yajñamakṛṇvata ṛṣiṃ priyāṃyamastanvaṃ prārirecīt
RV_10.013.05.1{13} sapta kṣaranti śiśave marutvate pitre putrāso apyavīvatannṛtam
RV_10.013.05.2{13} ubhe idasyobhayasya rājata ubhe yatete ubhayasyapuṣyataḥ

RV_10.014.01.1{14} pareyivāṃsaṃ pravato mahīranu bahubhyaḥ panthāmanupaspaśanam
RV_10.014.01.2{14} vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃrājānaṃ haviṣā duvasya
RV_10.014.02.1{14} yamo no gātuṃ prathamo viveda naiṣa gavyūtirapabhartavā u
RV_10.014.02.2{14} yatrā naḥ pūrve pitaraḥ pareyurenā jajñānāḥpathyā anu svāḥ
RV_10.014.03.1{14} mātalī kavyairyamo aṅgirobhirbṛhaspatir{ṛ}kvabhirvāvṛdhānaḥ
RV_10.014.03.2{14} yāṃśca devā vāvṛdhurye ca devāṃsvāhānye svadhayānye madanti
RV_10.014.04.1{14} imaṃ yama prastaramā hi sīdāṅgirobhiḥ pitṛbhiḥsaṃvidānaḥ
RV_10.014.04.2{14} ā tvā mantrāḥ kaviśastā vahantvenā rājanhaviṣā mādayasva
RV_10.014.05.1{14} aṅgirobhirā gahi yajñiyebhiryama vairūpairiha mādayasva
RV_10.014.05.2{14} vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣyāniṣadya
RV_10.014.06.1{15} aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ
RV_10.014.06.2{15} teṣāṃ vayaṃ sumatau yajñiyānāmapi bhadre saumanasesyāma
RV_10.014.07.1{15} prehi prehi pathibhiḥ pūrvyebhiryatrā naḥ pūrve pitaraḥpareyuḥ
RV_10.014.07.2{15} ubhā rājānā svadhayā madantā yamaṃ paśyāsivaruṇaṃ ca devam
RV_10.014.08.1{15} saṃ gachasva pitṛbhiḥ saṃ yameneṣṭāpūrtena paramevyoman
RV_10.014.08.2{15} hitvāyāvadyaṃ punarastamehi saṃ gachasva tanvāsuvarcāḥ
RV_10.014.09.1{15} apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokamakran
RV_10.014.09.2{15} ahobhiradbhiraktubhirvyaktaṃ yamo dadātyavasānamasmai
RV_10.014.10.1{15} ati drava sārameyau śvānau caturakṣau śabalau sādhunāpathā
RV_10.014.10.2{15} athā pitṝn suvidatrānupehi yamena ye sadhamādammadanti
RV_10.014.11.1{16} yau te śvānau yama rakṣitārau caturakṣau pathirakṣīnṛcakṣasau
RV_10.014.11.2{16} tābhyāmenaṃ pari dehi rājan svasti cāsmāanamīvaṃ ca dhehi
RV_10.014.12.1{16} urūṇasāvasutṛpā udumbalau yamasya dūtau carato janānanu
RV_10.014.12.2{16} tāvasmabhyaṃ dṛśaye sūryāya punardātāmasumadyeha bhadram
RV_10.014.13.1{16} yamāya somaṃ sunuta yamaya juhutā haviḥ
RV_10.014.13.2{16} yamaṃ ha yajñogachatyagnidūto araṃkṛtaḥ
RV_10.014.14.1{16} yamāya ghṛtavad dhavirjuhota pra ca tiṣṭhata
RV_10.014.14.2{16} sa nodeveṣvā yamad dīrghamāyuḥ pra jīvase
RV_10.014.15.1{16} yamāya madhumattamaṃ rājñe havyaṃ juhotana
RV_10.014.15.2{16} idaṃ namaṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ
RV_10.014.16.1{16} trikadrukebhiḥ patati ṣaḷ urvīrekamid bṛhat
RV_10.014.16.2{16} triṣṭubgāyatrī chandāṃsi sarvā tā yama āhitā

RV_10.015.01.1{17} udīratāmavara ut parāsa un madhyamāḥ pitaraḥsomyāsaḥ
RV_10.015.01.2{17} asuṃ ya īyuravṛkā ṛtajñāste no 'vantupitaro haveṣu
RV_10.015.02.1{17} idaṃ pitṛbhyo namo astvadya ye pūrvāso ya uparāsa īyuḥ
RV_10.015.02.2{17} ye pārthive rajasyā niṣattā ye vā nūnaṃ suvṛjanāsuvikṣu
RV_10.015.03.1{17} āhaṃ pitṝn suvidatrānavitsi napātaṃ ca vikramaṇaṃ caviṣṇoḥ
RV_10.015.03.2{17} barhiṣado ye svadhayā sutasya bhajanta pitvastaihāgamiṣṭhāḥ
RV_10.015.04.1{17} barhiṣadaḥ pitara ūtyarvāgimā vo havyā cakṛmā juṣadhvam
RV_10.015.04.2{17} ta ā gatāvasā śantamenāthā naḥ śaṃ yorarapodadhāta
RV_10.015.05.1{17} upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu
RV_10.015.05.2{17} ta ā gamantu ta iha śruvantvadhi bruvantu te 'vantvasmān
RV_10.015.06.1{18} ācyā jānu dakṣiṇato niṣadyemaṃ yajñamabhi gṛṇītaviśve
RV_10.015.06.2{18} mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥpuruṣatā karāma
RV_10.015.07.1{18} āsīnāso aruṇīnāmupasthe rayiṃ dhatta dāśuṣe martyāya
RV_10.015.07.2{18} putrebhyaḥ pitarastasya vasvaḥ pra yachata ta ihorjandadhāta
RV_10.015.08.1{18} ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃvasiṣṭhāḥ
RV_10.015.08.2{18} tebhiryamaḥ saṃrarāṇo havīṃṣyuśannuśadbhiḥ pratikāmamattu
RV_10.015.09.1{18} ye tātṛṣurdevatrā jehamānā hotrāvida stomataṣṭāsoarkaiḥ
RV_10.015.09.2{18} āgne yāhi suvidatrebhirarvāṃ satyaiḥ kavyaiḥpitṛbhirgharmasadbhiḥ
RV_10.015.10.1{18} ye satyāso havirado haviṣpā idreṇa devaiḥ sarathandadhānāḥ
RV_10.015.10.2{18} āgne yāhi sahasraṃ devavandaiḥ paraiḥpūrvaiḥ pitṛbhirgharmasadbhiḥ
RV_10.015.11.1{19} agniṣvāttāḥ pitara eha gachata sadaḥ-sadaḥ sadatasupraṇītayaḥ
RV_10.015.11.2{19} attā havīṃṣi prayatāni barhiṣyathārayiṃ sarvavīraṃ dadhātana
RV_10.015.12.1{19} tvamagna īḷito jātavedo 'vāḍ ḍhavyāni surabhīṇikṛtvī
RV_10.015.12.2{19} prādāḥ pitṛbhyaḥ svadhayā te akṣannaddhi tvandeva prayatā havīṃṣi
RV_10.015.13.1{19} ye ceha pitaro ye ca neha yāṃśca vidma yānu ca napravidma
RV_10.015.13.2{19} tvaṃ vettha yati te jātavedaḥ svadhābhiryajñaṃ sukṛtaṃ juṣasva
RV_10.015.14.1{19} ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayāmādayante
RV_10.015.14.2{19} tebhiḥ svarāḷ asunītimetāṃ yathāvaśantanvaṃ kalpayasva

RV_10.016.01.1{20} mainamagne vi daho mābhi śoco māsya tvacaṃ cikṣipo māśarīram
RV_10.016.01.2{20} yadā śṛtaṃ kṛṇavo jātavedo 'themenaṃ prahiṇutāt pitṛbhyaḥ
RV_10.016.02.1{20} śṛtaṃ yadā karasi jātavedo 'theme:naṃ pari dattātpitṛbhyaḥ
RV_10.016.02.2{20} yadā gachātyasunītimetāmathā devānāṃvaśanīrbhavāti
RV_10.016.03.1{20} sūryaṃ cakṣurgachatu vātamātmā dyāṃ ca gachapṛthivīṃ ca dharmaṇā
RV_10.016.03.2{20} apo vā gacha yadi tatra te hitamoṣadhīṣu prati tiṣṭhā śarīraiḥ
RV_10.016.04.1{20} ajo bhāgastapasā taṃ tapasva taṃ te śocistapatu taṃ tearciḥ
RV_10.016.04.2{20} yāste śivāstanvo jātavedastābhirvahainaṃsukṛtāmu lokam
RV_10.016.05.1{20} ava sṛja punaragne pitṛbhyo yasta āhutaścaratisvadhābhiḥ
RV_10.016.05.2{20} ayurvasāna upa vetu śeṣaḥ saṃ gachatāntanvā jātavedaḥ
RV_10.016.06.1{21} yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vāśvāpadaḥ
RV_10.016.06.2{21} agniṣ ṭad viśvādagadaṃ kṛṇotu somaśca yobrāhmaṇānāviveśa
RV_10.016.07.1{21} agnervarma pari gobhirvyayasva saṃ prorṇuṣva pīvasāmedasā ca
RV_10.016.07.2{21} net tvā dhṛṣṇurharasā jarhṛṣāṇo dadhṛgvidhakṣyan paryaṅkhayāte
RV_10.016.08.1{21} imamagne camasaṃ mā vi jihvaraḥ priyo devānāmutasomyānām
RV_10.016.08.2{21} eṣa yaścamaso devapānastasmin devā amṛtāmādayante
RV_10.016.09.1{21} kravyādamagniṃ pra hiṇomi dūraṃ yamarājño gachaturipravāhaḥ
RV_10.016.09.2{21} ihaivāyamitaro jātavedā devebhyo havyaṃvahatu prajānan
RV_10.016.10.1{21} yo agniḥ kravyāt praviveśa vo gṛhamimaṃ paśyannitaraṃjātavedasam
RV_10.016.10.2{21} taṃ harāmi pitṛyajñāya devaṃ sa gharmaminvāt parame sadhasthe
RV_10.016.11.1{22} yo agniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ
RV_10.016.11.2{22} preduhavyāni vocati devebhyaśca pitṛbhya ā
RV_10.016.12.1{22} uśantastvā ni dhīmahyuśantaḥ samidhīmahi
RV_10.016.12.2{22} uśannuśata ā vaha pitṝn haviṣe attave
RV_10.016.13.1{22} yaṃ tvamagne samadahastamu nirvāpayā punaḥ
RV_10.016.13.2{22} kiyāmbvatra rohatu pākadūrvā vyalkaśā
RV_10.016.14.1{22} śītike śītikāvati hlādike hlādikāvati
RV_10.016.14.2{22} maṇḍūkyā susaṃ gama imaṃ svagniṃ harṣaya

RV_10.017.01.1{23} tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvaṃ bhuvanaṃsameti
RV_10.017.01.2{23} yamasya mātā paryuhyamānā maho jāyā vivasvatonanāśa
RV_10.017.02.1{23} apāgūhannamṛtāṃ martyebhyaḥ kṛtvī savarṇāmadadurvivasvate
RV_10.017.02.2{23} utāśvināvabharad yat tadasīdajahādu dvāmithunā saraṇyūḥ
RV_10.017.03.1{23} pūṣā tvetaścyāvayatu pra vidvānanaṣṭapaśurbhuvanasya gopāḥ
RV_10.017.03.2{23} sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnirdevebhyaḥ suvidatriyebhyaḥ
RV_10.017.04.1{23} āyurviśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathepurastāt
RV_10.017.04.2{23} yatrasate sukṛto yatra te yayustatra tvādevaḥ savitā dadhātu
RV_10.017.05.1{23} pūṣemā āśā anu veda sarvāḥ so asmānabhayatamenaneṣat
RV_10.017.05.2{23} svastidā āghṛṇiḥ sarvavīro 'prayuchan pura etuprajānan
RV_10.017.06.1{24} prapathe pathamajaniṣṭa pūṣā prapathe divaḥ prapathepṛthivyāḥ
RV_10.017.06.2{24} ubhe abhi priyatame sadhasthe ā ca parā cacarati prajānan
RV_10.017.07.1{24} sarasvatīṃ devayanto havante sarasvatīmadhvare tāyamāne
RV_10.017.07.2{24} sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt
RV_10.017.08.1{24} sarasvati yā sarathaṃ yayatha svadhābhirdevi pitṛbhirmadantī
RV_10.017.08.2{24} āsadyāsmin barhiṣi mādayasvānamīvā iṣa ādhehyasme
RV_10.017.09.1{24} sarasvatīṃ yāṃ pitaro havante dakṣiṇā yajñamabhinakṣamāṇāḥ
RV_10.017.09.2{24} sahasrārghamiḷo atra bhāgaṃ rāyaspoṣaṃ yajamāneṣu dhehi
RV_10.017.10.1{24} apo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu
RV_10.017.10.2{24} viśvaṃ hi ripraṃ pravahanti devirudidābhyaḥ śucirāpūta emi
RV_10.017.11.1{25} drapsaścaskanda prathamānanu dyūnimaṃ ca yonimanu yaśca purvaḥ
RV_10.017.11.2{25} samānaṃ yonimanu saṃcarantaṃ drapsaṃ juhomyanu sapta hotrāḥ
RV_10.017.12.1{25} yaste drapsa skandati yaste aṃśurbāhucyuto dhiṣaṇāyāupasthāt
RV_10.017.12.2{25} adhvaryorvā pari vā yaḥ pavitrāt taṃ te juhomimanasā vaṣaṭkṛtam
RV_10.017.13.1{25} yaste drapsa skanno yaste aṃśuravaśca yaḥ paraḥsrucā
RV_10.017.13.2{25} ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase
RV_10.017.14.1{25} payasvatīroṣadhayaḥ payasvan māmakaṃ vacaḥ
RV_10.017.14.2{25} apāmpayasvadit payastena mā saha śundhata

RV_10.018.01.1{26} paraṃ mṛtyo anu parehi panthāṃ yaste sva itaro devayānāt
RV_10.018.01.2{26} cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣomota vīrān
RV_10.018.02.1{26} mṛtyoḥ padaṃ yopayanto yadaita drāghīya āyuḥ pratarandadhānāḥ
RV_10.018.02.2{26} āpyāyamānāḥ prajayā dhanena śuddhāḥpūtā bhavata yajñiyāsaḥ
RV_10.018.03.1{26} ime jīvā vi mṛtairāvavṛtrannabhūd bhadrā devahūtirnoadya
RV_10.018.03.2{26} prāñco agāma nṛtaye hasāya drāghīya āyuḥprataraṃ dadhānāḥ
RV_10.018.04.1{26} imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gādaparoarthametam
RV_10.018.04.2{26} śataṃ jīvantu śaradaḥ purūcīrantarmṛtyuṃ dadhatāṃ parvatena
RV_10.018.05.1{26} yathāhānyanupūrvaṃ bhavanti yatha ṛtava ṛtubhiryantisādhu
RV_10.018.05.2{26} yathā na pūrvamaparo jahātyevā dhātarāyūṃṣi kalpayaiṣām
RV_10.018.06.1{27} ā rohatāyurjarasaṃ vṛṇānā anupūrvaṃ yatamānā yatiṣṭha
RV_10.018.06.2{27} iha tvaṣṭā sujanimā sajoṣā dīrghamāyuḥkarati jīvase vaḥ
RV_10.018.07.1{27} imā nārīravidhavāḥ supatnīrāñjanena sarpiṣā saṃviśantu
RV_10.018.07.2{27} anaśravo 'namīvāḥ suratnā ā rohantu janayoyonimagre
RV_10.018.08.1{27} udīrṣva nāryabhi jīvalokaṃ gatāsumetamupa śeṣa ehi
RV_10.018.08.2{27} hastagrābhasya didhiṣostavedaṃ patyurjanitvamabhi sambabhūtha
RV_10.018.09.1{27} dhanurhastādādadāno mṛtasyāsme kṣatrāya varcasebalāya
RV_10.018.09.2{27} atraiva tvamiha vayaṃ suvīrā viśvā spṛdhoabhimātīrjayema
RV_10.018.10.1{27} upa sarpa mātaraṃ bhūmimetāmuruvyacasaṃ pṛthivīṃsuśevām
RV_10.018.10.2{27} ūrṇamradā yuvatirdakṣiṇāvata eṣā tvā pātunir{ṛ}terupasthāt
RV_10.018.11.1{28} ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhavasūpavañcanā
RV_10.018.11.2{28} mātā putraṃ yathā sicābhyenaṃ bhūmaūrṇuhi
RV_10.018.12.1{28} ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hiśrayantām
RV_10.018.12.2{28} te gṛhāso ghṛtaścuto bhavantu viśvāhāsmaiśaraṇāḥ santvatra
RV_10.018.13.1{28} ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan moahaṃ riṣam
RV_10.018.13.2{28} etāṃ sthūṇāṃ pitaro dhārayantu te 'trāyamaḥ sādanā te minotu
RV_10.018.14.1{28} pratīcīne māmahanīṣvāḥ parṇamivā dadhuḥ
RV_10.018.14.2{28} pratīcīṃ jagrabhā vācamaśvaṃ raśanayā yathā

RV_10.019.01.1{01} ni vartadhvaṃ mānu gātāsmān siṣakta revatīḥ
RV_10.019.01.2{01} agnīṣomāpunarvasū asme dhārayataṃ rayim
RV_10.019.02.1{01} punarenā ni vartaya punarenā nyā kuru
RV_10.019.02.2{01} indra eṇā niyachatvagnirenā upājatu
RV_10.019.03.1{01} punaretā ni vartantāmasmin puṣyantu gopatau
RV_10.019.03.2{01} ihaivāgneni dhārayeha tiṣṭhatu yā rayiḥ
RV_10.019.04.1{01} yan niyānaṃ nyayanaṃ saṃjñānaṃ yat parāyaṇam
RV_10.019.04.2{01} āvartanaṃ nivartanaṃ yo gopā api taṃ huve
RV_10.019.05.1{01} ya udānaḍ vyayanaṃ ya udānaṭ parāyaṇam
RV_10.019.05.2{01} āvartanaṃnivartanamapi gopā ni vartatām
RV_10.019.06.1{01} ā nivarta ni vartaya punarna indra gā dehi
RV_10.019.06.2{01} jīvābhirbhunajāmahai
RV_10.019.07.1{01} pari vo viśvato dadha ūrjā ghṛtena payasā
RV_10.019.07.2{01} ye devāḥ keca yajñiyāste rayyā saṃ sṛjantu naḥ
RV_10.019.08.1{01} ā nivartana vartaya ni nivartana vartaya
RV_10.019.08.2{01} bhūmyāścatasraḥpradiśastābhya enā ni vartaya

RV_10.020.01.1{02} bhadraṃ no api vātaya manaḥ
RV_10.020.02.1{02} agnimīḷe bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum
RV_10.020.02.2{02} yasya dharman svarenīḥ saparyanti māturūdhaḥ
RV_10.020.03.1{02} yamāsā kṛpanīḷaṃ bhāsāketuṃ vardhayanti
RV_10.020.03.2{02} bhrājateśreṇidan
RV_10.020.04.1{02} aryo viśāṃ gātureti pra yadānaḍ divo antān
RV_10.020.04.2{02} kavirabhraṃ didyānaḥ
RV_10.020.05.1{02} juṣad dhavyā mānuṣasyordhvastasthāv ṛbhvā yajñe
RV_10.020.05.2{02} minvan sadma pura eti
RV_10.020.06.1{02} sa hi kṣemo haviryajñaḥ śruṣṭīdasya gātureti
RV_10.020.06.2{02} agniṃ devā vāśīmantam
RV_10.020.07.1{03} yajñāsāhaṃ duva iṣe 'gniṃ pūrvasya śevasya
RV_10.020.07.2{03} adreḥsūnumāyumāhuḥ
RV_10.020.08.1{03} naro ye ke cāsmadā viśvet te vāma ā syuḥ
RV_10.020.08.2{03} agniṃhaviṣā vardhantaḥ
RV_10.020.09.1{03} kṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇoyaśasvān
RV_10.020.09.2{03} hiraṇyarūpaṃ janitā jajāna
RV_10.020.10.1{03} evā te agne vimado manīṣāmūrjo napādamṛtebhiḥsajoṣāḥ
RV_10.020.10.2{03} gira ā vakṣat sumatīriyāna iṣamūrjaṃsukṣitiṃ viśvamābhāḥ

RV_10.021.01.1{04} āgniṃ na svavṛktibhirhotāraṃ tvā vṛṇīmahe
RV_10.021.01.2{04} yajñāyastīrṇabarhiṣe vi vo made śīraṃ pāvakaśociṣaṃvivakṣase
RV_10.021.02.1{04} tvāmu te svābhuvaḥ śumbhantyaśvarādhasaḥ
RV_10.021.02.2{04} veti tvāmupasecanī vi vo mada ṛjītiragna āhutirvivakṣase
RV_10.021.03.1{04} tve dharmāṇa āsate juhūbhiḥ siñcatīriva
RV_10.021.03.2{04} kṛṣṇārūpāṇyarjunā vi vo made viśvā adhi śriyo dhiṣevivakṣase
RV_10.021.04.1{04} yamagne manyase rayiṃ sahasāvannamartya
RV_10.021.04.2{04} tamā novājasātaye vi vo made yajñeṣu citramā bharā vivakṣase
RV_10.021.05.1{04} agnirjāto atharvaṇā vidad viśvāni kāvyā
RV_10.021.05.2{04} bhuvad dūtovivasvato vi vo made priyo yamasya kāmyo vivakṣase
RV_10.021.06.1{05} tvāṃ yajñeṣvīḷate 'gne prayatyadhvare
RV_10.021.06.2{05} tvaṃ vasūnikāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase
RV_10.021.07.1{05} tvāṃ yajñeṣv ṛtvijaṃ cārumagne ni ṣedire
RV_10.021.07.2{05} ghṛtapratīkaṃ manuṣo vi vo made śukraṃ cetiṣṭhamakṣabhirvivakṣase
RV_10.021.08.1{05} agne śukreṇa śociṣoru prathayase bṛhat
RV_10.021.08.2{05} abhikrandanvṛṣāyase vi vo made garbhaṃ dadhāsi jāmiṣu vivakṣase

RV_10.022.01.1{06} kuha śruta indraḥ kasminnadya jane mitro na śruyate
RV_10.022.01.2{06} ṛṣīṇāṃ vā yaḥ kṣaye guhā va carkṛṣe gira
RV_10.022.02.1{06} iha śruta indro asme adya stave vajry ṛcīṣamaḥ
RV_10.022.02.2{06} mitro nayo janeṣvā yaśaścakre asāmyā
RV_10.022.03.1{06} maho yas patiḥ śavaso asāmyā maho nṛmṇasya tūtujiḥ
RV_10.022.03.2{06} bhartā vajrasya dhṛṣṇoḥ pitā putramiva priyam
RV_10.022.04.1{06} yujāno aśva vātasya dhunī devo devasya vajrivaḥ
RV_10.022.04.2{06} syantapathā virukmatā sṛjāna stoṣyadhvanaḥ
RV_10.022.05.1{06} tvaṃ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai
RV_10.022.05.2{06} yayordevo na martyo yantā nakirvidāyyaḥ
RV_10.022.06.1{07} adha gmantośanā pṛchate vāṃ kadarthā na ā gṛham
RV_10.022.06.2{07} ājagmathuḥ parākād divaśca gmaśca martyam
RV_10.022.07.1{07} ā na indra pṛkṣase 'smākaṃ brahmodyatam
RV_10.022.07.2{07} tat tvāyācāmahe 'vaḥ śuṣṇaṃ yad dhannamānuṣam
RV_10.022.08.1{07} akarmā dasyurabhi no amanturanyavrato amānuṣaḥ
RV_10.022.08.2{07} tvantasyāmitrahan vadhardāsasya dambhaya
RV_10.022.09.1{07} tvaṃ na indra śūra śūrairuta tvotāso barhaṇā
RV_10.022.09.2{07} purutrāte vi pūrtayo navanta kṣoṇayo yathā
RV_10.022.10.1{07} tvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ
RV_10.022.10.2{07} guhā yadī kavīnāṃ viśāṃ nakṣatraśavasām
RV_10.022.11.1{08} makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ
RV_10.022.11.2{08} yad dha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ
RV_10.022.12.1{08} mākudhryagindra śūra vasvīrasme bhūvannabhiṣṭayaḥ
RV_10.022.12.2{08} vayaṃ-vayaṃ ta āsāṃ sumne syāma vajrivaḥ
RV_10.022.13.1{08} asme tā ta indra santu satyāhiṃsantīrupaspṛśaḥ
RV_10.022.13.2{08} vidyāmayāsāṃ bhujo dhenūnāṃ na vajrivaḥ
RV_10.022.14.1{08} ahastā yadapadī vardhata kṣāḥ śacībhirvedyānām
RV_10.022.14.2{08} śuṣṇaṃ pari pradakṣiṇid viśvāyave ni śiśnathaḥ
RV_10.022.15.1{08} pibā-pibedindra śūra somaṃ mā riṣaṇyo vasavāna vasuḥsan
RV_10.022.15.2{08} uta trāyasva gṛṇato maghono mahaśca rāyo revataskṛdhī naḥ

RV_10.023.01.1{09} yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃvivratānām
RV_10.023.01.2{09} pra śmaśru dodhuvadūrdhvathā bhūd visenābhirdayamāno vi rādhasā
RV_10.023.02.1{09} harī nvasya yā vane vide vasvindro maghairmaghavāvṛtrahā bhuvat
RV_10.023.02.2{09} ṛbhurvāja ṛbhukṣāḥ patyate śavo 'vakṣṇaumi dāsasya nāma cit
RV_10.023.03.1{09} yadā vajraṃ hiraṇyamidathā rathaṃ harī yamasyavahato vi sūribhiḥ
RV_10.023.03.2{09} ā tiṣṭhati maghavā sanaśruta indrovājasya dīrghaśravasas patiḥ
RV_10.023.04.1{09} so cin nu vṛṣṭiryūthyā svā sacānindraḥ śmaśrūṇiharitābhi pruṣṇute
RV_10.023.04.2{09} ava veti sukṣayaṃ sute madhūdiddhūnoti vāto yathā vanam
RV_10.023.05.1{09} yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna
RV_10.023.05.2{09} tat-tadidasya pauṃsyaṃ gṛṇīmasi piteva yastaviṣīṃvāvṛdhe śavaḥ
RV_10.023.06.1{09} stomaṃ ta indra vimadā ajījanannapūrvyaṃ purutamaṃsudānave
RV_10.023.06.2{09} vidmā hyasya bhojanaminasya yadā paśuṃ nagopāḥ karāmahe
RV_10.023.07.1{09} mākirna enā sakhyā vi yauśustava cendra vimadasya caṛśeḥ
RV_10.023.07.2{09} vidmā hi te pramatiṃ deva jāmivadasme te santusakhyā śivāni

RV_10.024.01.1{10} indra somamimaṃ piba madhumantaṃ camū sutam
RV_10.024.01.2{10} asme rayiṃni dhāraya vi vo made sahasriṇaṃ purūvaso vivakṣase
RV_10.024.02.1{10} tvāṃ yajñebhirukthairupa havyebhirīmahe
RV_10.024.02.2{10} śacīpateśacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase
RV_10.024.03.1{10} yas patirvāryāṇāmasi radhrasya coditā
RV_10.024.03.2{10} indrastotṝṇāmavitā vi vo made dviṣo naḥ pāhyaṃhasovivakṣase
RV_10.024.04.1{10} yuvaṃ śakrā māyāvinā samīcī nīramanthatam
RV_10.024.04.2{10} vimadenayadiḷita nasatya niramanthatam
RV_10.024.05.1{10} viśve devā akṛpanta samicyorniṣpatantyoḥ
RV_10.024.05.2{10} nasatyavabruvandevaḥ punarā vahataditi
RV_10.024.06.1{10} madhuman me parāyaṇaṃ madhumat punarayanam
RV_10.024.06.2{10} ta no devadevataya yuvaṃ madhumatas kṛtam

RV_10.025.01.1{11} bhadraṃ no api vātaya mano dakṣamuta kratum
RV_10.025.01.2{11} adhā tesakhye andhaso vi vo made raṇan gavo na yavase vivakṣase
RV_10.025.02.1{11} hṛdispṛśasta asate viśveṣu soma dha masu
RV_10.025.02.2{11} adhā kāmā imemama vi vo made vi tiṣṭhante vasūyavo vivakṣase
RV_10.025.03.1{11} uta vratani soma te prahaṃ mināmi pākyā
RV_10.025.03.2{11} adhā pitevasūnave vi vo made mṛḷa no abhi cid vadhād vivakṣase
RV_10.025.04.1{11} samu pra yanti dhītayaḥ sargāso 'vatāniva
RV_10.025.04.2{11} kratuṃ naḥsoma jivase vi vo made dharayā camasāniva vivakṣase
RV_10.025.05.1{11} tava tye soma śaktibhirnikāmāso vy ṛṇvire
RV_10.025.05.2{11} gṛtsasyadhirastavaso vi vo made vrajaṃ gomantamaśvinaṃ vivakṣase
RV_10.025.06.1{12} paśuṃ naḥ soma rakṣasi purutra viṣṭhitaṃ jagat
RV_10.025.06.2{12} samākṛṇoṣi jīvase vi vo made viśvā sampaśyan bhuvanavivakṣase
RV_10.025.07.1{12} tvaṃ naḥ soma viśvato gopa adabhyo bhava
RV_10.025.07.2{12} sedha rājannapasridho vi vo made ma no duḥ śaṃsa īśatā vivakṣase
RV_10.025.08.1{12} tvaṃ naḥ soma sukraturva yodheyāya jāgṛhi
RV_10.025.08.2{12} kṣetravittaromanuṣo vi vo made druho naḥ pāhyaṃhaso vivakṣase
RV_10.025.09.1{12} tvaṃ no vṛtra hantamendrasyendo śivaḥ sakhā
RV_10.025.09.2{12} yat siṃhavante samithe vi vo made yudhyamanastokasātauvivakṣase
RV_10.025.10.1{12} ayaṃ gha sa turo mada indrasya vardhata priyaḥ
RV_10.025.10.2{12} ayaṃkakṣīvato maho vi vo made matiṃ viprasya vardhayadvivakṣase
RV_10.025.11.1{12} ayaṃ vipraya daśuṣe vajaniyarti gomataḥ
RV_10.025.11.2{12} ayaṃsaptabhya ā varaṃ vi vo made prandhaṃ śroṇaṃ catariṣad vivakṣase

RV_10.026.01.1{13} pra hyachā manīṣā spārha yanti niyutaḥ
RV_10.026.01.2{13} pra dasrāniyudrathaḥ pūṣā aviṣṭu māhinaḥ
RV_10.026.02.1{13} yasya tyan mahitvaṃ vatāpyamayaṃ janaḥ
RV_10.026.02.2{13} vipra ā vaṃsaddhītibhiściketa suṣṭutīnām
RV_10.026.03.1{13} sa veda suṣṭutīnāmindurna pūṣa vṛṣā
RV_10.026.03.2{13} abhi psuraḥpruṣāyati vrajaṃ na ā pruṣāyati
RV_10.026.04.1{13} maṃsīmahi tvā vayamasmākaṃ deva pūṣan
RV_10.026.04.2{13} matmāṃ casādhanaṃ viprāṇāṃ cādhavam
RV_10.026.05.1{13} pratyardhiryajñanāmaśvahayo rathānām
RV_10.026.05.2{13} ṛṣiḥ sa yomanurhito viprasya yāvayatsakhaḥ
RV_10.026.06.1{14} adhīṣamāṇāyāḥ patiḥ śucāyāśca śucasya ca
RV_10.026.06.2{14} vāsovayo 'vīnāmā vāsāṃsi marmṛjat
RV_10.026.07.1{14} ino vājānāṃ patirinaḥ puṣṭīnaṃ sakha
RV_10.026.07.2{14} pra śmaśruharyato dūdhod vi vṛtha yo adābhyaḥ
RV_10.026.08.1{14} ā te rathasya pūṣannajā dhuraṃ vavṛtyuḥ
RV_10.026.08.2{14} viśvasyārthinaḥ sakhā sanojā anapacyutaḥ
RV_10.026.09.1{14} asmakamurjā rathaṃ pūṣā aviṣṭu māhinaḥ
RV_10.026.09.2{14} bhuvadvajanāṃ vṛdha imaṃ naḥ śṛṇavad dhavam

RV_10.027.01.1{15} asat su me jaritaḥ sābhivego yat sunvate yajamanaya śikṣam
RV_10.027.01.2{15} anāśīrdāmahamasmi prahantā satyadhvṛtaṃ vṛjināyantamābhum
RV_10.027.02.1{15} yadīdahaṃ yudhaye saṃnayānyadevayūn tanvāśūśujānān
RV_10.027.02.2{15} amā te tumraṃ vṛṣabhaṃ pacāni tīvraṃsutaṃ pañcadaśaṃ ni ṣiñcam
RV_10.027.03.1{15} nāhaṃ taṃ veda ya iti bravītyadevayūn samaraṇejaghanvān
RV_10.027.03.2{15} yadāvākhyat samaraṇam ṛghāvadādid dha mevṛṣabhā pra bruvanti
RV_10.027.04.1{15} yadajñāteṣu vṛjaneṣvāsaṃ viśve sato maghavāno maāsan
RV_10.027.04.2{15} jināmi vet kṣema ā santamābhuṃ pra taṃkṣiṇāṃ parvate pādagṛhya
RV_10.027.05.1{15} na vā u māṃ vṛjane vārayante na parvatāso yadahammanasye
RV_10.027.05.2{15} mama svanāt kṛdhukarṇo bhayāta evedanu dyūnkiraṇaḥ samejāt
RV_10.027.06.1{16} darśan nvatra śṛtapānanindrān bāhukṣadaḥ śaravepatyamānān
RV_10.027.06.2{16} ghṛṣuṃ vā ye niniduḥ sakhāyamadhyū nveṣu pavayo vavṛtyuḥ
RV_10.027.07.1{16} abhūrvaukṣīrvyu āyurānaḍ darṣan nu pūrvo aparonu darṣat
RV_10.027.07.2{16} dve pavaste pari taṃ na bhūto yo asya pārerajaso viveṣa
RV_10.027.08.1{16} gāvo yavaṃ prayutā aryo akṣan tā apaśyaṃ sahagopāścarantīḥ
RV_10.027.08.2{16} havā idaryo abhitaḥ samāyan kiyadāsusvapatiśchandayāte
RV_10.027.09.1{16} saṃ yad vayaṃ yavasādo janānāmahaṃ yavāda urvajreantaḥ
RV_10.027.09.2{16} atrā yukto 'vasātāramichādatho ayuktaṃ yunajadvavanvān
RV_10.027.10.1{16} atredu me maṃsase satyamuktaṃ dvipācca yaccatuṣpātsaṃsṛjāni
RV_10.027.10.2{16} strībhiryo atra vṛṣaṇaṃ pṛtanyādayuddhoasya vi bhajāni vedaḥ
RV_10.027.11.1{17} yasyānakṣā duhitā jātvāsa kastāṃ vidvānabhimanyāte andhām
RV_10.027.11.2{17} kataro meniṃ prati taṃ mucāte ya īṃvahāte ya īṃ vā vareyāt
RV_10.027.12.1{17} kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasāvāryeṇa
RV_10.027.12.2{17} bhadrā vadhūrbhavati yat supeśāḥ svayaṃ sāmitraṃ vanute jane cit
RV_10.027.13.1{17} patto jagāra pratyañcamatti śīrṣṇā śiraḥ prati dadhauvarūtham
RV_10.027.13.2{17} āsīna ūrdhvāmupasi kṣiṇāti nyaṃṃ uttānāmanveti bhūmim
RV_10.027.14.1{17} bṛhannachāyo apalāśo arvā tasthau mātā viṣito attigarbhaḥ
RV_10.027.14.2{17} anyasyā vatsaṃ rihatī mimāya kayā bhuvā nidadhe dhenurūdhaḥ
RV_10.027.15.1{17} sapta vīrāso adharādudāyannaṣṭottarāttāt samajagmiran te
RV_10.027.15.2{17} nava paścātāt sthivimanta āyan daśa prāksānu vi tirantyaśnaḥ
RV_10.027.16.1{18} daśānāmekaṃ kapilaṃ samānaṃ taṃ hinvanti kratavepāryāya
RV_10.027.16.2{18} garbhaṃ mātā sudhitaṃ vakṣaṇāsvavenantantuṣayantī bibharti
RV_10.027.17.1{18} pīvānaṃ meṣamapacanta vīrā nyuptā akṣā anu dīvaāsan
RV_10.027.17.2{18} dvā dhanuṃ bṛhatīmapsvantaḥ pavitravantā carataḥpunantā
RV_10.027.18.1{18} vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣadardhaḥ
RV_10.027.18.2{18} ayaṃ me devaḥ savitā tadāha drvanna id vanavatsarpirannaḥ
RV_10.027.19.1{18} apaśyaṃ grāmaṃ vahamānamārādacakrayā svadhayāvartamānam
RV_10.027.19.2{18} siṣaktyaryaḥ pra yugā janānāṃ sadyaḥśiśnā pramināno navīyān
RV_10.027.20.1{18} etau me gāvau pramarasya yuktau mo ṣu pra sedhīrmuhurinmamandhi
RV_10.027.20.2{18} āpaścidasya vi naśantyarthaṃ sūraśca markauparo babhūvān
RV_10.027.21.1{19} ayaṃ yo vajraḥ purudhā vivṛtto 'vaḥ sūryasya bṛhataḥpurīṣāt
RV_10.027.21.2{19} śrava idenā paro anyadasti tadavyathījarimāṇastaranti
RV_10.027.22.1{19} vṛkṣe-vṛkṣe niyatā mīmayad gaustato vayaḥ pra patānpuruṣādaḥ
RV_10.027.22.2{19} athedaṃ viśvaṃ bhuvanaṃ bhayāta idrāyasunvad ṛṣaye ca śikṣat
RV_10.027.23.1{19} devānāṃ māne prathamā atiṣṭhan kṛntatradeṣamupara udāyan
RV_10.027.23.2{19} trayastapanti pṛthivimanūpa dva bṛbūkaṃ vahataḥpurīṣam
RV_10.027.24.1{19} sā te jīvāturuta tasya viddhi ma smaitādṛgapa gūhaḥsamarye
RV_10.027.24.2{19} aviḥ svaḥ kṛṇute gūhate busaṃ sa pādurasyanirṇijo na mucyate

RV_10.028.01.1{20} viśvo hyanyo arirājagāma mamedaha śvaśuro na jagāma
RV_10.028.01.2{20} jakṣīyād dhanā uta somaṃ papīyāt svāśitaḥ punarastaṃ jagāyāt
RV_10.028.02.1{20} sa roruvad vṛṣabhastigmaśṛngo varṣman tasthāu varimannāpṛthivyāḥ
RV_10.028.02.2{20} viśveṣvenaṃ vṛjaneṣu pāmi yo me kukṣisutasomaḥ pṛṇāti
RV_10.028.03.1{20} adriṇā te mandina indra tūyān sunvanti somān pibasi tvameśām
RV_10.028.03.2{20} pacanti te vṛṣabhānatsi teṣāṃ pṛkṣeṇa yanmaghavan hūyamānaḥ
RV_10.028.04.1{20} idaṃ su me jaritarā cikiddhi pratīpaṃ śāpaṃ nadyovahanti
RV_10.028.04.2{20} lopāśaḥ siṃhaṃ pratyañcamatsāḥ kroṣṭāvarāhaṃ niratakta kakṣāt
RV_10.028.05.1{20} katha ta etadahamā ciketaṃ gṛtsasya pākastavasomanīṣām
RV_10.028.05.2{20} tvaṃ no vidvān ṛtuthā vi voco yamardhaṃ temaghavan kṣemyā dhūḥ
RV_10.028.06.1{20} evā hi māṃ tavasaṃ vardhayanti divaścin me bṛhatauttarā dhuḥ
RV_10.028.06.2{20} purū sahasrā ni śiśāmi sākamaśatruṃhi ma janitā jajāna
RV_10.028.07.1{21} evā hi māṃ tavasaṃ jajñurugraṃ karman-karman vṛṣaṇamindra devāḥ
RV_10.028.07.2{21} vadhīṃ vṛtraṃ vajreṇa mandasano 'pa vrajammahinā dāśuṣe vam
RV_10.028.08.1{21} devāsa āyan paraśūnrabibhran vanā vṛścanto abhi viḍbhirāyan
RV_10.028.08.2{21} ni sudrvaṃ dadhato vakṣaṇāsu yatrā kṛpīṭamanutad dahanti
RV_10.028.09.1{21} śaśaḥ kṣuraṃ pratyañcaṃ jagārādriṃ logena vyabhedamārāt
RV_10.028.09.2{21} bṛhantaṃ cid ṛhate randhayāni vayad vatso vṛṣabhaṃśūśuvānaḥ
RV_10.028.10.1{21} suparṇa itthā nakhamā siṣāyāvaruddhaḥ paripadaṃ nasiṃhaḥ
RV_10.028.10.2{21} niruddhaścin mahiṣastarṣyāvān godhā tasmāayathaṃ karṣadetat
RV_10.028.11.1{21} tebhyo godhā ayathaṃ karṣadetad ye brahmaṇaḥ pratipiyantyannaiḥ
RV_10.028.11.2{21} sima ukṣṇo 'vasṛṣṭānadanti svayaṃ balānitanvaḥ śṛṇānāḥ
RV_10.028.12.1{21} ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ somaukthaiḥ
RV_10.028.12.2{21} nṛvad vadannupa no māhi vājān divi śravodadhiṣe nāma vīraḥ

RV_10.029.01.1{22} vane na vā yo nyadhāyi cākañchucirvāṃ stomo bhuraṇāvajīgaḥ
RV_10.029.01.2{22} yasyedindraḥ purudineṣu hotā nṛṇāṃ naryonṛtamaḥ kṣapāvān
RV_10.029.02.1{22} pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasyanṛṇām
RV_10.029.02.2{22} anu triśokaḥ śatamāvahan nṝn kutsena ratho yoasat sasavān
RV_10.029.03.1{22} kaste mada indra rantyo bhūd duro giro abhyugro vi dhāva
RV_10.029.03.2{22} kad vāho arvāgupa mā manīṣā ā tvā śakyamupamaṃrādho annaiḥ
RV_10.029.04.1{22} kadu dyumnamindra tvāvato nṝn kayā dhiyā karase kan naāgan
RV_10.029.04.2{22} mitro na satya urugāya bhṛtyā anne samasya yadasanmanīṣāḥ
RV_10.029.05.1{22} preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā ivagman
RV_10.029.05.2{22} giraśca ye te tuvijāta pūrvīrnara indrapratiśikṣantyannaiḥ
RV_10.029.06.1{23} mātre nu te sumite indra pūrvī dyaurmajmanā pṛthivīkāvyena
RV_10.029.06.2{23} varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantupītaye madhūni
RV_10.029.07.1{23} ā madhvo asmā asicannamatramindrāya pūrṇaṃ sa hisatyarādhāḥ
RV_10.029.07.2{23} sa vāvṛdhe varimannā pṛthivyā abhi kratvānaryaḥ pauṃsyaiśca
RV_10.029.08.1{23} vyānaḷ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāyapūrvīḥ
RV_10.029.08.2{23} ā smā rathaṃ na pṛtanāsu tiṣṭha yaṃ bhadrayāsumatyā codayāse

RV_10.030.01.1{24} pra devatrā brāhmaṇe gāturetvapo achā manaso naprayukti
RV_10.030.01.2{24} mahīṃ mitrasya varuṇasya dhāsiṃ pṛthujrayaserīradhā suvṛktim
RV_10.030.02.1{24} adhvaryavo haviṣmanto hi bhūtāchāpa itośatīruśantaḥ
RV_10.030.02.2{24} ava yāścaṣṭe aruṇaḥ suparṇastamāsyadhvamūrmimadyā suhastāḥ
RV_10.030.03.1{24} adhvaryavo 'pa itā samudramapāṃ napātaṃ haviṣā yajadhvam
RV_10.030.03.2{24} sa vo dadadūrmimadyā supūtaṃ tasmai somaṃ madhumantaṃsunota
RV_10.030.04.1{24} yo anidhmo dīdayadapsvantaryaṃ viprāsa īḷateadhvareṣu
RV_10.030.04.2{24} apāṃ napān madhumatīrapo dā yābhirindrovāvṛdhe vīryāya
RV_10.030.05.1{24} yābhiḥ somo modate harṣate ca kalyāṇībhiryuvatibhirnamaryaḥ
RV_10.030.05.2{24} tā adhvaryo apo achā parehi yadāsiñcāoṣadhībhiḥ punītāt
RV_10.030.06.1{25} eved yūne yuvatayo namanta yadīmuśannuśatīretyacha
RV_10.030.06.2{25} saṃ jānate manasā saṃ cikitre 'dhvaryavo dhiṣaṇāpaścadevīḥ
RV_10.030.07.1{25} yo vo vṛtābhyo akṛṇodu lokaṃ yo vo mahyā abhiśasteramuñcat
RV_10.030.07.2{25} tasmā indrāya madhumantamūrmiṃ devamādanampra hiṇotanāpaḥ
RV_10.030.08.1{25} prāsmai hinota madhumantamūrmiṃ garbho yo vaḥ sindhavomadhva utsaḥ
RV_10.030.08.2{25} ghṛtapṛṣṭhamīḍyamadhvareṣvāpo revatīḥśṛṇutā havaṃ me
RV_10.030.09.1{25} taṃ sindhavo matsaramindrapānamūrmiṃ pra heta ya ubheiyarti
RV_10.030.09.2{25} madacyutamauśānaṃ nabhojāṃ pari tritantuṃvicarantamutsam
RV_10.030.10.1{25} āvarvṛtatīradha nu dvidhārā goṣuyudho na niyavaṃcarantīḥ
RV_10.030.10.2{25} ṛṣe janitrīrbhuvanasya patnīrapo vandasvasavṛdhaḥ sayonīḥ
RV_10.030.11.1{26} hinotā no adhvaraṃ devayajyā hinota brahma sanayedhanānām
RV_10.030.11.2{26} ṛtasya yoge vi śyadhvamūdhaḥ śruṣṭīvarīrbhūtanāsmabhyamāpaḥ
RV_10.030.12.1{26} āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadrambibhṛthāmṛtaṃ ca
RV_10.030.12.2{26} rāyaśca stha svapatyasya patnīḥsarasvatī tad gṛṇate vayo dhāt
RV_10.030.13.1{26} prati yadāpo adṛśramāyatīrghṛtaṃ payāṃsi bibhratīrmadhūni
RV_10.030.13.2{26} adhvaryubhirmanasā saṃvidānā indrāya somaṃsuṣutaṃ bharantīḥ
RV_10.030.14.1{26} emā agman revatīrjīvadhanyā adhvaryavaḥ sādayatāsakhāyaḥ
RV_10.030.14.2{26} ni barhiṣi dhattana somyāso 'pāṃ naptrāsaṃvidānāsa enāḥ
RV_10.030.15.1{26} āgmannāpa uśatīrbarhiredaṃ nyadhvare asadandevayantīḥ
RV_10.030.15.2{26} adhvaryavaḥ sunutendrāya somamabhūdu vaḥsuśakā devayajyā

RV_10.031.01.1{27} ā no devānāmupa vetu śaṃso viśvebhisturairavaseyajatraḥ
RV_10.031.01.2{27} tebhirvayaṃ suṣakhāyo bhavema taranto viśvāduritā syāma
RV_10.031.02.1{27} pari cin marto draviṇaṃ mamanyād ṛtasya pathā namasāvivāset
RV_10.031.02.2{27} ata svena kratunā saṃ vadeta śreyāṃsandakṣaṃ manasā jagṛbhyāt
RV_10.031.03.1{27} adhāyi dhītirasasṛgramaṃśāstīrthe: na dasmamupayantyumāḥ
RV_10.031.03.2{27} abhyānaśma suvitasya śūṣaṃ navedasoamṛtānāmabhūma
RV_10.031.04.1{27} nityaścākanyāt svapatirdāmūnā yasmā u devaḥ savitajajāna
RV_10.031.04.2{27} bhago vā gobhiraryamemanajyāt so asmai caruśchadayaduta syāt
RV_10.031.05.1{27} iyaṃ sā bhūyā uṣasāmiva kṣa yad dha kṣumantaḥśavasā samāyan
RV_10.031.05.2{27} asya stutiṃ jariturbhikṣamāṇā ānaḥ śagmāsa upa yantu vājāḥ
RV_10.031.06.1{28} asyedeṣā sumatiḥ paprathānābhavat pūrvyā bhumanāgauḥ
RV_10.031.06.2{28} asya sanīḷā asurasya yonau samāna ā bharaṇebibhramāṇāḥ
RV_10.031.07.1{28} kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivīniṣṭatakṣuḥ
RV_10.031.07.2{28} santasthāne ajare itaūtī ahāni pūrvīruṣaso jaranta
RV_10.031.08.1{28} naitāvadenā paro anyadastyukṣā sa dyāvāpṛthivībibharti
RV_10.031.08.2{28} tvadaṃ pavitraṃ kṛṇuta svadhāvān yadīṃsūryaṃ na harito vahanti
RV_10.031.09.1{28} stego na kṣāmatyeti pṛthvīṃ mihaṃ na vāto vi havāti bhūma
RV_10.031.09.2{28} mitro yatra varuṇo ajyamāno 'gnirvane na vyasṛṣṭa śokam
RV_10.031.10.1{28} starīryat sūta sadyo ajyamānā vyathiravyathiḥ kṛṇutasvagopā
RV_10.031.10.2{28} putro yat purvaḥ pitrorjaniṣṭa śamyāṃ gaurjagāra yad dha pṛchān
RV_10.031.11.1{28} uta kaṇvaṃ nṛṣadaḥ putramāhuruta śyāvo dhanamādattavāji
RV_10.031.11.2{28} pra kṛṣṇāya ruśadapinvatodhar{ṛ}tamatra nakirasmā apīpet

RV_10.032.01.1{29} pra su gmantā dhiyasānasya sakṣaṇi varebhirvarānabhiṣu prasīdataḥ
RV_10.032.01.2{29} asmākamindra ubhayaṃ jujoṣati yatsomyasyāndhaso bubodhati
RV_10.032.02.1{29} vīndra yāsi divyāni rocanā vi pārthivāni rajasāpuruṣṭuta
RV_10.032.02.2{29} ye tvā vahanti muhuradhvarānupa te suvanvantu vagyanānarādhasaḥ
RV_10.032.03.1{29} tadin me chantsat vapuṣo vapuṣṭaraṃ putro yajjānampitroradhīyati
RV_10.032.03.2{29} jāyā patiṃ vahati vagnunā sumat puṃsaid bhadro vahatuḥ pariṣkṛtaḥ
RV_10.032.04.1{29} tadit sadhasthamabhi cāru dīdhaya gāvo yacchāsanvahatuṃ na dhenavaḥ
RV_10.032.04.2{29} mātā yan manturyūthasyapūrvyābhi vāṇasya saptadhāturijjanaḥ
RV_10.032.05.1{29} pra vo 'chā ririce devayuṣ padameko rudrebhiryātiturvaṇiḥ
RV_10.032.05.2{29} jarā vā yeṣvamṛteṣu dāvane pari vaūmebhyaḥ siñcatā madhu
RV_10.032.06.1{30} nidhīyamānamapagūḷamapsu pra me devānāṃ vratapāuvāca
RV_10.032.06.2{30} indro vidvānanu hi tvā cacakṣa tenāhamagneanuśiṣṭa āgām
RV_10.032.07.1{30} akṣetravit kṣetravidaṃ hyaprāṭ sa praitikṣetravidānuśiṣṭaḥ
RV_10.032.07.2{30} etad vai bhadramanuśāsanosyotasrutiṃ vindatyañjasīnām
RV_10.032.08.1{30} adyedu prāṇīdamamannimāhāpīvṛto adhayan māturūdhaḥ
RV_10.032.08.2{30} emenamāpa jarimā yuvānamaheḷan vasuḥ sumanābabhūva
RV_10.032.09.1{30} etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni
RV_10.032.09.2{30} dāna id vo maghavānaḥ so astvayaṃ ca somo hṛdi yambibharmi

RV_10.033.01.1{01} pra mā yuyujre prayujo janānāṃ vahāmi sma puṣaṇamantareṇa
RV_10.033.01.2{01} viśve devāso adha māmarakṣan duḥśāsurāgāditi ghoṣa āsīt
RV_10.033.02.1{01} saṃ mā tapantyabhitaḥ sapatnīriva parśavaḥ
RV_10.033.02.2{01} ni bādhateamatirnagnatā jasurverna vevīyate matiḥ
RV_10.033.03.1{01} mūṣo na śiśnā vyadanti mādhya stotāraṃ te śatakrato
RV_10.033.03.2{01} sakṛt su no maghavannindra mṛḷayādhā piteva no bhava
RV_10.033.04.1{01} kuruśravaṇamāvṛṇi rājānaṃ trāsadasyavam
RV_10.033.04.2{01} maṃhiṣṭhaṃvāghatām ṛṣiḥ
RV_10.033.05.1{01} yasya mā harito rathe tisro vahanti sādhuyā
RV_10.033.05.2{01} stavaisahasradakṣiṇe
RV_10.033.06.1{02} yasya prasvādaso gira upamaśravasaḥ pituḥ
RV_10.033.06.2{02} kṣetraṃ naraṇvamūcuṣe
RV_10.033.07.1{02} adhi putropamaśravo napān mitrātitherihi
RV_10.033.07.2{02} pituṣ ṭe asmivanditā
RV_10.033.08.1{02} yadīśīyāmṛtānāmuta vā martyānām
RV_10.033.08.2{02} jīvedinmaghavā mama
RV_10.033.09.1{02} na devānāmati vrataṃ śatātmā cana jīvati
RV_10.033.09.2{02} tathāyujā vi vāvṛte

RV_10.034.01.1{03} prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ
RV_10.034.01.2{03} somasyeva maujavatasya bhakṣo vibhīdako jāgṛvirmahyamachān
RV_10.034.02.1{03} na mā mimetha na jihīḷa eṣā śivā sakhibhya uta mahyamāsīt
RV_10.034.02.2{03} akṣasyāhamekaparasya hetoranuvratāmapa jāyāmarodham
RV_10.034.03.1{03} dveṣṭi śvaśrūrapa jāyā ruṇaddhi na nāthito vindatemarḍitāram
RV_10.034.03.2{03} aśvasyeva jarato vasnyasya nāhaṃ vindāmikitavasya bhogam
RV_10.034.04.1{03} anye jāyāṃ pari mṛśantyasya yasyāgṛdhad vedane vājyakṣaḥ
RV_10.034.04.2{03} pitā matā bhrātara enamāhurna jānīmo nayatābaddhametam
RV_10.034.05.1{03} yadādīdhye na daviṣāṇyebhiḥ parāyadbhyo 'va hīyesakhibhyaḥ
RV_10.034.05.2{03} nyuptāśca babhravo vācamakratanemīdeṣāṃ niṣkṛtaṃ jāriṇīva
RV_10.034.06.1{04} sabhāmeti kitavaḥ pṛchamāno jeṣyāmīti tanvāśūśujānaḥ
RV_10.034.06.2{04} akṣāso asya vi tiranti kāmaṃ pratidīvnedadhata ā kṛtāni
RV_10.034.07.1{04} akṣāsa idan:kuśino nitodino nikṛtvānastapanāstāpayiṣṇavaḥ
RV_10.034.07.2{04} kumāradeṣṇā jayataḥ punarhaṇo madhvāsampṛktāḥ kitavasya barhaṇā
RV_10.034.08.1{04} tripañcāśaḥ krīḷati vrāta eṣāṃ deva iva savitāsatyadharmā
RV_10.034.08.2{04} ugrasya cin manyave nā namante rājā cidebhyonama it kṛṇoti
RV_10.034.09.1{04} nīcā vartanta upari sphurantyahastāso hastavantaṃ sahante
RV_10.034.09.2{04} divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃnirdahanti
RV_10.034.10.1{04} jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kvasvit
RV_10.034.10.2{04} ṛṇāvā bibhyad dhanamichamāno 'nyeṣāmastamupanaktameti
RV_10.034.11.1{05} striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃsukṛtaṃ ca yonim
RV_10.034.11.2{05} pūrvāhṇe aśvān yuyuje hi babhrūn soagnerante vṛṣalaḥ papāda
RV_10.034.12.1{05} yo vaḥ senānīrmahato gaṇasya rājā vrātasya prathamobabhūva
RV_10.034.12.2{05} tasmai kṛṇomi na dhanā ruṇadhmi daśāhamprācīstad ṛtaṃ vadāmi
RV_10.034.13.1{05} akṣairmā dīvyaḥ kṛṣimit kṛṣasva vitte ramasva bahumanyamānaḥ
RV_10.034.13.2{05} tatra gāvaḥ kitava tatra jāyā tan me vicaṣṭe savitāyamaryaḥ
RV_10.034.14.1{05} mitraṃ kṛṇudhvaṃ khalu mṛlatā no mā no ghoreṇa caratābhidhṛṣṇu
RV_10.034.14.2{05} ni vo nu manyurviśatāmarātiranyo babhrūṇāmprasitau nvastu

RV_10.035.01.1{06} abudhramu tya indravanto agnayo jyotirbharanta uṣasovyuṣṭiṣu
RV_10.035.01.2{06} mahī dyāvāpṛthivī cetatāmapo 'dyādevānāmava ā vṛṇīmahe
RV_10.035.02.1{06} divaspṛthivyorava ā vṛṇīmahe mātṝn sindhūn parvatāñcharyaṇāvataḥ
RV_10.035.02.2{06} anāgāstvaṃ sūryamuṣāsamīmahe bhadraṃsomaḥ suvāno adyā kṛṇotu naḥ
RV_10.035.03.1{06} dyāvā no adya pṛthivī anāgaso mahī trāyetāṃ suvitāyamātarā
RV_10.035.03.2{06} uṣā uchantyapa bādhatāmaghaṃ svastyagniṃsamidhānamīmahe
RV_10.035.04.1{06} iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vyuchatu
RV_10.035.04.2{06} āre manyuṃ durvidatrasya dhīmahi svastyagniṃsamidhānamīmahe
RV_10.035.05.1{06} pra yāḥ sisrate sūryasya raśmibhirjyotirbharantīruṣaso vyuṣṭiṣu
RV_10.035.05.2{06} bhadrā no adya śravase vyuchata svastyagniṃ samidhānamīmahe
RV_10.035.06.1{07} anamīvā uṣasa ā carantu na udagnayo jihatāṃ jyotiṣābṛhat
RV_10.035.06.2{07} āyukṣātāmaśvinā tūtujiṃ rathaṃ svastyagniṃsamidhānamīmahe
RV_10.035.07.1{07} śreṣṭhaṃ no adya savitarvareṇyaṃ bhāgamā suva sa hiratnadhā asi
RV_10.035.07.2{07} rāyo janitrīṃ dhiṣaṇāmupa bruve svastyagniṃ samidhānamīmahe
RV_10.035.08.1{07} pipartu mā tad ṛtasya pravācanaṃ devānāṃ yan manuṣyāamanmahi
RV_10.035.08.2{07} viśvā idusrā spaḷ udeti sūryaḥ svastyagniṃ samidhānamīmahe
RV_10.035.09.1{07} adveṣo adya barhiṣa starīmaṇi grāvṇāṃ yoge manmanaḥsādha īmahe
RV_10.035.09.2{07} ādityānāṃ śarmaṇi sthā bhuraṇyasi svastyagniṃ samidhānamīmahe
RV_10.035.10.1{07} ā no barhiḥ sadhamāde bṛhad divi devānīḷe sādayāsapta hotṝn
RV_10.035.10.2{07} indraṃ mitraṃ varuṇaṃ sātaye bhagaṃ svastyagniṃ samidhānamīmahe
RV_10.035.11.1{08} ta ādityā ā gatā sarvatātaye vṛdhe no yajñamavatāsajoṣasaḥ
RV_10.035.11.2{08} bṛhaspatiṃ pūṣaṇamaśvinā bhagaṃ svastyagniṃ samidhānamīmahe
RV_10.035.12.1{08} tan no devā yachata supravācanaṃ chardirādityāḥ subharaṃnṛpāyyam
RV_10.035.12.2{08} paśve tokāya tanayāya jīvase svastyagniṃsamidhānamīmahe
RV_10.035.13.1{08} viśve adya maruto viśva ūtī viśve bhavantvagnayaḥsamiddhāḥ
RV_10.035.13.2{08} viśve no devā avasā gamantu viśvamastudraviṇaṃ vājo asme
RV_10.035.14.1{08} yaṃ devāso 'vatha vājasātau yaṃ trāyadhve yaṃ pipṛthātyaṃhaḥ
RV_10.035.14.2{08} yo vo gopīthe na bhayasya veda te syāmadevavītaye turāsaḥ

RV_10.036.01.1{09} uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇomitro aryamā
RV_10.036.01.2{09} indraṃ huve marutaḥ parvatānapa ādityāndyāvāpṛthivī apaḥ svaḥ
RV_10.036.02.1{09} dyauśca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatāmaṃhasoriṣaḥ
RV_10.036.02.2{09} mā durvidatrā nir{ṛ}tirna īśata tad devānāmavoadyā vṛṇīmahe
RV_10.036.03.1{09} viśvasmān no aditiḥ pātvaṃhaso mātā mitrasya varuṇasyarevataḥ
RV_10.036.03.2{09} svarvajjyotiravṛkaṃ naśīmahi tad devānāṃ ...
RV_10.036.04.1{09} grāvā vadannapa rakṣāṃsi sedhatu duṣvapnyaṃ nir{ṛ}tiṃviśvamatriṇam
RV_10.036.04.2{09} ādityaṃ śarma marutāmaśīmahi taddevānāṃ ...
RV_10.036.05.1{09} endro barhiḥ sīdatu pinvatāmiḷā bṛhaspatiḥ sāmabhir{ṛ}kvo arcatu
RV_10.036.05.2{09} supraketaṃ jīvase manma dhīmahi taddevānāṃ ...
RV_10.036.06.1{10} divispṛśaṃ yajñamasmākamaśvinā jīrādhvaraṃ kṛṇutaṃsumnamiṣṭaye
RV_10.036.06.2{10} prācīnaraśmimāhutaṃ ghṛtena taddevānāṃ ...
RV_10.036.07.1{10} upa hvaye suhavaṃ mārutaṃ gaṇaṃ pāvakam ṛṣvaṃ sakhyāyaśambhuvam
RV_10.036.07.2{10} rāyas poṣaṃ sauśravasāya dhīmahi taddevānāṃ ...
RV_10.036.08.1{10} apāṃ peruṃ jīvadhanyaṃ bharāmahe devāvyaṃ suhavamadhvaraśriyam
RV_10.036.08.2{10} suraśmiṃ somamindriyaṃ yamīmahi taddevānāṃ ...
RV_10.036.09.1{10} sanema tat susanitā sanitvabhirvayaṃ jīvā jīvaputrāanāgasaḥ
RV_10.036.09.2{10} brahmadviṣo viṣvageno bharerata taddevānāṃ ...
RV_10.036.10.1{10} ye sthā manoryajñiyāste śṛṇotana yad vo devā īmahetad dadātana
RV_10.036.10.2{10} jaitraṃ kratuṃ rayimad vīravad yaśastaddevānāṃ ...
RV_10.036.11.1{11} mahadadya mahatāmā vṛṇīmahe 'vo devānāṃ bṛhatāmanarvaṇām
RV_10.036.11.2{11} yathā vasu vīrajātaṃ naśāmahai taddevānāṃ ...
RV_10.036.12.1{11} maho agneḥ samidhānasya śarmaṇyanāgā mitre varuṇesvastaye
RV_10.036.12.2{11} śreṣṭhe syāma savituḥ savīmani taddevānāṃ ...
RV_10.036.13.1{11} ye savituḥ satyasavasya viśve mitrasya vrate varuṇasyadevāḥ
RV_10.036.13.2{11} te saubhagaṃ vīravad gomadapno dadhātanadraviṇaṃ citramasme
RV_10.036.14.1{11} savitā paścātāt savitā purastāt savitottarāttātsavitādharāttāt
RV_10.036.14.2{11} savitā naḥ suvatu sarvatātiṃ savitā norāsatāṃ dīrghamayuḥ

RV_10.037.01.1{12} namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃsaparyata
RV_10.037.01.2{12} dūredṛśe devajātāya ketave divas putrāyasūryāya śaṃsata
RV_10.037.02.1{12} sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatratatanannahāni ca
RV_10.037.02.2{12} viśvamanyan ni viśate yadejativiśvāhāpo viśvāhodeti sūryaḥ
RV_10.037.03.1{12} na te adevaḥ pradivo ni vāsate yadetaśebhiḥ patarairatharyasi
RV_10.037.03.2{12} prācīnamanyadanu vartate raja udanyenajyotiṣā yāsi sūrya
RV_10.037.04.1{12} yena sūrya jyotiṣā bādhase tamo jagacca viśvamudiyarṣibhānunā
RV_10.037.04.2{12} tenāsmad viśvāmanirāmanāhutimapāmīvāmapa duṣvapnyaṃ suva
RV_10.037.05.1{12} viśvasya hi preṣito rakṣasi vratamaheḷayannuccarasisvadhā anu
RV_10.037.05.2{12} yadadya tvā sūryopabravāmahai taṃ no devāanu maṃsīrata kratum
RV_10.037.06.1{12} taṃ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu marutohavaṃ vacaḥ
RV_10.037.06.2{12} mā śūne bhūma sūryasya sandṛśibhadraṃ jīvanto jaraṇāmaśīmahi
RV_10.037.07.1{13} viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvāanāgasaḥ
RV_10.037.07.2{13} udyantaṃ tvā mitramaho dive-dive jyog jīvāḥprati paśyema sūrya
RV_10.037.08.1{13} mahi jyotirbibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ
RV_10.037.08.2{13} ārohantaṃ bṛhataḥ pājasas pari vayaṃjīvāḥ prati paśyema sūrya
RV_10.037.09.1{13} yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśanteaktubhiḥ
RV_10.037.09.2{13} anāgāstvena harikeśa sūryāhnāhnā novasyasā-vasyasodihi
RV_10.037.10.1{13} śaṃ no bhava cakṣasā śaṃ no ahnā śaṃ bhānunā śaṃhimā śaṃ ghṛṇena
RV_10.037.10.2{13} yathā śamadhvañchamasad duroṇetat sūrya draviṇaṃ dhehi citram
RV_10.037.11.1{13} asmākaṃ devā ubhayāya janmane śarma yachata dvipadecatuṣpade
RV_10.037.11.2{13} adat pibadūrjayamānamāśitaṃ tadasmeśaṃ yorarapo dadhātana
RV_10.037.12.1{13} yad vo devāścakṛma jihvayā guru manaso vā prayutīdevaheḷanam
RV_10.037.12.2{13} arāvā yo no abhi duchunāyate tasmin tadenovasavo ni dhetana

RV_10.038.01.1{14} asmin na indra pṛtsutau yaśasvati śimīvati krandasi prāvasātaye
RV_10.038.01.2{14} yatra goṣātā dhṛṣiteṣu khādiṣu viṣvakpatanti didyavo nṛṣāhye
RV_10.038.02.1{14} sa naḥ kṣumantaṃ sadane vyūrṇuhi goarṇasaṃ rayimindraśravāyyam
RV_10.038.02.2{14} syāma te jayataḥ śakra medino yathā vayamuśmasi tad vaso kṛdhi
RV_10.038.03.1{14} yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati
RV_10.038.03.2{14} asmābhiṣ ṭe suṣahāḥ santu śatravastvayā vayaṃ tānvanuyāma saṃgame
RV_10.038.04.1{14} yo dabhrebhirhavyo yaśca bhūribhiryo abhīke varivovinnṛṣāhye
RV_10.038.04.2{14} taṃ vikhāde sasnimadya śrutaṃ naramarvāñcamindramavase karāmahe
RV_10.038.05.1{14} svavṛjaṃ hi tvāmahamindra śuśravānānudaṃ vṛṣabharadhracodanam
RV_10.038.05.2{14} pra muñcasva pari kutsādihā gahi kimutvāvān muṣkayorbaddha āsate

RV_10.039.01.1{15} yo vāṃ parijmā suvṛdaśvinā ratho doṣāmuṣāso havyohaviṣmatā
RV_10.039.01.2{15} śaśvattamāsastamu vāmidaṃ vayaṃ piturnanāma suhavaṃ havāmahe
RV_10.039.02.1{15} codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīrīrayatantaduśmasi
RV_10.039.02.2{15} yaśasaṃ bhāgaṃ kṛṇutaṃ no aśvinā somaṃ nacāruṃ maghavatsu nas kṛtam
RV_10.039.03.1{15} amājuraścid bhavatho yuvaṃ bhago 'nāśościdavitārāpamasya cit
RV_10.039.03.2{15} andhasya cin nāsatyā kṛśasya cid yuvāmidāhurbhiṣajā rutasya cit
RV_10.039.04.1{15} yuvaṃ cyavānaṃ sanayaṃ yathā rathaṃ punaryuvānaṃcarathāya takṣathuḥ
RV_10.039.04.2{15} niṣ ṭaugryamūhathuradbhyas pariviśvet tā vāṃ savaneṣu pravācyā
RV_10.039.05.1{15} purāṇā vāṃ vīryā pra bravā jane 'tho hāsathurbhiṣajāmayobhuvā
RV_10.039.05.2{15} tā vāṃ nu navyāvavase karāmahe 'yaṃnāsatyā śradariryathā dadhat
RV_10.039.06.1{16} iyaṃ vāmahve śṛṇutaṃ me aśvinā putrāyeva pitarā mahyaṃśikṣatam
RV_10.039.06.2{16} anāpirajñā asajātyāmatiḥ purā tasyāabhiśasterava spṛtam
RV_10.039.07.1{16} yuvaṃ rathena vimadāya śundhyuvaṃ nyūhathuḥ purumitrasyayoṣaṇām
RV_10.039.07.2{16} yuvaṃ havaṃ vadhrimatyā agachataṃ yuvaṃsuṣutiṃ cakrathuḥ purandhaye
RV_10.039.08.1{16} yuvaṃ viprasya jaraṇāmupeyuṣaḥ punaḥ kalerakṛṇutaṃyuvad vayaḥ
RV_10.039.08.2{16} yuvaṃ vandanam ṛśyadādudūpathuryuvaṃsadyo viśpalāmetave kṛthaḥ
RV_10.039.09.1{16} yuvaṃ ha rebhaṃ vṛṣaṇā guhā hitamudairayatammamṛvāṃsamaśvinā
RV_10.039.09.2{16} yuvam ṛbīsamuta taptamatrayaomanvantaṃ cakrathuḥ saptavadhraye
RV_10.039.10.1{16} yuvaṃ śvetaṃ pedave 'śvināśvaṃ navabhirvājairnavatīca vājinam
RV_10.039.10.2{16} carkṛtyaṃ dadathurdrāvayatsakhaṃ bhagaṃ nanṛbhyo havyaṃ mayobhubam
RV_10.039.11.1{17} na taṃ rājānāvadite kutaścana nāṃho aśnoti duritaṃnakirbhayam
RV_10.039.11.2{17} yamaśvinā suhavā rudravartanī purorathaṃkṛṇuthaḥ patnyā saha
RV_10.039.12.1{17} ā tena yātaṃ manaso javīyasā rathaṃ yaṃ vām ṛbhavaścakruraśvinā
RV_10.039.12.2{17} yasya yoge duhitā jāyate diva ubhe ahanīsudine vivasvataḥ
RV_10.039.13.1{17} tā vartiryātaṃ jayuṣā vi parvatamapinvataṃ śayavedhenumaśvinā
RV_10.039.13.2{17} vṛkasya cid vartikāmantarāsyād yuvaṃśacībhirgrasitāmamuñcatam
RV_10.039.14.1{17} etaṃ vāṃ stomamaśvināvakarmātakṣāma bhṛgavo na ratham
RV_10.039.14.2{17} nyamṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuntanayaṃ dadhānāḥ

RV_10.040.01.1{18} rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃsuvitāya bhūṣati
RV_10.040.01.2{18} prātaryāvāṇaṃ vibhvaṃ viśe-viśevastor vastorvahamānaṃ dhiyā śami
RV_10.040.02.1{18} kuha svid doṣā kuha vastoraśvinā kuhābhipitvaṃ karataḥkuhoṣatuḥ
RV_10.040.02.2{18} ko vāṃ śayutrā vidhaveva devaraṃ maryaṃ nayoṣā kṛṇute sadhastha ā
RV_10.040.03.1{18} prātarjarethe jaraṇeva kāpayā vastor-vastoryajatā gachathogṛham
RV_10.040.03.2{18} kasya dhvasrā bhavathaḥ kasya vā narā rājaputrevasavanāva gachathaḥ
RV_10.040.04.1{18} yuvāṃ mṛgeva vāraṇā mṛgaṇyavo doṣā vastorhaviṣā nihvayāmahe
RV_10.040.04.2{18} yuvaṃ hotrām ṛtuthā juhvate nareṣaṃ janāyavahathaḥ śubhas patī
RV_10.040.05.1{18} yuvāṃ ha ghoṣā paryaśvinā yatī rājña ūce duhitāpṛche vāṃ narā
RV_10.040.05.2{18} bhūtaṃ me ahna uta bhūtamaktave'śvāvate rathine śaktamarvate
RV_10.040.06.1{19} yuvaṃ kavī ṣṭhaḥ paryaśvinā rathaṃ viśo na kutsojariturnaśāyathaḥ
RV_10.040.06.2{19} yuvorha makṣā paryaśvinā madhvāsā bharata niṣkṛtaṃ na yoṣaṇā
RV_10.040.07.1{19} yuvaṃ ha bhujyuṃ yuvamaśvinā vaśaṃ yuvaṃ śiñjāramuśanāmupārathuḥ
RV_10.040.07.2{19} yuvo rarāvā pari sakhyamāsate yuvorahamavasā sumnamā cake
RV_10.040.08.1{19} yuvaṃ ha kṛśaṃ yuvamaśvinā śayuṃ yuvaṃ vidhantaṃvidhavāmuruṣyathaḥ
RV_10.040.08.2{19} yuvaṃ sanibhya stanayantamaśvināpavrajamūrṇuthaḥ saptāsyam
RV_10.040.09.1{19} janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudhodaṃsanā anu
RV_10.040.09.2{19} āsmai rīyante nivaneva sindhavo 'smā ahnebhavati tat patitvanam
RV_10.040.10.1{19} jīvaṃ rudanti vi mayante adhvare dīrghāmanu prasitindīdhiyurnaraḥ
RV_10.040.10.2{19} vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥpatibhyo janayaḥ pariṣvaje
RV_10.040.11.1{20} na tasya vidma tadu ṣu pra vocata yuvā ha yad yuvatyāḥkṣeti yoniṣu
RV_10.040.11.2{20} priyosriyasya vṛṣabhasya retino gṛhaṃgamemāśvinā taduśmasi
RV_10.040.12.1{20} ā vāmagan sumatirvājinīvasū nyaśvinā hṛtsu kāmāayaṃsata
RV_10.040.12.2{20} abhūtaṃ gopā mithunā śubhas patī priyāaryamṇo duryānaśīmahi
RV_10.040.13.1{20} tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃvacasyave
RV_10.040.13.2{20} kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patīsthāṇuṃ patheṣṭhāmapa durmatiṃ hatam
RV_10.040.14.1{20} kva svidadya katamāsvaśvinā vikṣu dasrā mādayeteśubhas patī
RV_10.040.14.2{20} ka īṃ ni yeme katamasya jagmaturviprasya vāyajamānasya vā gṛham

RV_10.041.01.1{21} samānamu tyaṃ puruhūtamukthyaṃ rathaṃ tricakraṃ savanāganigmatam
RV_10.041.01.2{21} parijmānaṃ vidathyaṃ suvṛktibhirvayaṃvyuṣṭā uṣaso havāmahe
RV_10.041.02.1{21} prātaryujaṃ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇammadhuvāhanaṃ ratham
RV_10.041.02.2{21} viśo yena gachatho yajvarīrnarākīreścid yajñaṃ hotṛmantamaśvinā
RV_10.041.03.1{21} adhvaryuṃ vā madhupāṇiṃ suhastyamagnidhaṃ vādhṛtadakṣaṃ damūnasam
RV_10.041.03.2{21} viprasya vā yat savanani gachatho'ta ā yātaṃ madhupeyamaśvinā

RV_10.042.01.1{22} asteva su prataraṃ lāyamasyan bhūṣanniva pra bharāstomamasmai
RV_10.042.01.2{22} vācā viprāstarata vācamaryo ni rāmayajaritaḥ soma indram
RV_10.042.02.1{22} dohena gāmupa śikṣā sakhāyaṃ pra bodhaya jaritarjāramindram
RV_10.042.02.2{22} kośaṃ na pūrṇaṃ vasunā nyṛṣṭamā cyāvayamaghadeyāya śūram
RV_10.042.03.1{22} kimaṅga tvā maghavan bhojamāhuḥ śiśīhi mā śiśayantvā śṛṇomi
RV_10.042.03.2{22} apnasvatī mama dhīrastu śakra vasuvidambhagamindrā bharā naḥ
RV_10.042.04.1{22} tvāṃ janā mamasatyeṣvindra santasthānā vi hvayantesamīke
RV_10.042.04.2{22} atrā yujaṃ kṛṇute yo haviṣmān nāsunvatāsakhyaṃ vaṣṭi śūraḥ
RV_10.042.05.1{22} dhanaṃ na syandraṃ bahulaṃ yo asmai tīvrān somānāsunotiprayasvān
RV_10.042.05.2{22} tasmai śatrūn sutukān prātarahno nisvaṣṭrān yuvati hanti vṛtram
RV_10.042.06.1{23} yasmin vayaṃ dadhimā śaṃsamindre yaḥ śiśrāya maghavākāmamasme
RV_10.042.06.2{23} ārāccit san bhayatāmasya śatrurnyasmaidyumnā janyā namantām
RV_10.042.07.1{23} ārācchatrumapa bādhasva dūramugro yaḥ śambaḥpuruhūta tena
RV_10.042.07.2{23} asme dhehi yavamad gomadindra kṛdhī dhiyaṃjaritre vājaratnām
RV_10.042.08.1{23} pra yamantarvṛṣasavāso agman tīvrāḥ somā bahulāntāsaindram
RV_10.042.08.2{23} nāha dāmānaṃ maghavā ni yaṃsan ni sunvate vahatibhūri vāmam
RV_10.042.09.1{23} uta prahāmatidīvyā jayāti kṛtaṃ yacchvaghnī vicinotikāle
RV_10.042.09.2{23} yo devakāmo na dhanā ruṇaddhi samit taṃ rāyāsṛjati svadhāvān
RV_10.042.10.1{23} gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudhaṃ puruhūtaviśvām
RV_10.042.10.2{23} vayaṃ rājabhiḥ prathamā dhanānyasmākenavṛjanenā jayema
RV_10.042.11.1{23} bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghāyoḥ
RV_10.042.11.2{23} idraḥ purastāduta madhyato naḥ sakhā sakhibhyovarivaḥ kṛṇotu

RV_10.043.01.1{24} achā ma indraṃ matayaḥ svarvidaḥ sadhrīcīrviśvāuśatīranūṣata
RV_10.043.01.2{24} pari ṣvajante janayo yathā patiṃ maryaṃna śundhyuṃ maghavānamūtaye
RV_10.043.02.1{24} na ghā tvadrigapa veti me manastve it kāmaṃ puruhūtaśiśraya
RV_10.043.02.2{24} rājeva dasma ni ṣado 'dhi barhiṣyasmin su some'vapānamastu te
RV_10.043.03.1{24} viṣūvṛdindro amateruta kṣudhaḥ sa id rāyo maghavāvasva īśate
RV_10.043.03.2{24} tasyedime pravaṇe sapta sindhavo vayovardhanti vṛṣabhasya śuṣmiṇaḥ
RV_10.043.04.1{24} vayo na vṛkṣaṃ supalāśamāsadan somāsa indraṃ mandinaścamūṣadaḥ
RV_10.043.04.2{24} praiṣāmanīkaṃ śavasā davidyutad vidatsvarmanave jyotirāryam
RV_10.043.05.1{24} kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavāsūryaṃ jayat
RV_10.043.05.2{24} na tat te anyo anu vīryaṃ śakan napurāṇo maghavan nota nūtanaḥ
RV_10.043.06.1{25} viśaṃ-viśaṃ maghavā paryaśāyata janānāṃ dhenāavacākaśad vṛṣā
RV_10.043.06.2{25} yasyāha śakraḥ savaneṣu raṇyati satīvraiḥ somaiḥ sahate pṛtanyataḥ
RV_10.043.07.1{25} āpo na sindhumabhi yat samakṣaran somāsa indraṃ kulyāiva hradam
RV_10.043.07.2{25} vardhanti viprā maho asya sādane yavaṃ navṛṣṭirdivyena dānunā
RV_10.043.08.1{25} vṛṣā na kruddhaḥ patayad rajassvā yo aryapatnīrakṛṇodimā apaḥ
RV_10.043.08.2{25} sa sunvate maghavā jīradānave 'vindajjyotirmanave haviṣmate
RV_10.043.09.1{25} ujjāyatāṃ paraśurjyotiṣā saha bhūyā ṛtasya sudughāpurāṇavat
RV_10.043.09.2{25} vi rocatāmaruṣo bhānunā śuciḥ svarṇaśukraṃ śuśucīta satpatiḥ
RV_10.043.10.1{25} gobhiṣ ṭaremāmatiṃ ...
RV_10.043.11.1{25} bṛhaspatirnaḥ pari ...

RV_10.044.01.1{26} ā yātvindraḥ svapatirmadāya yo dharmaṇā tūtujānastuviṣmān
RV_10.044.01.2{26} pratvakṣāṇo ati viśvā sahāṃsyapāreṇamahatā vṛṣṇyena
RV_10.044.02.1{26} suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpategabhastau
RV_10.044.02.2{26} śībhaṃ rājan supathā yāhyarvāṃ vardhāmate papuṣo vṛṣṇyāni
RV_10.044.03.1{26} endravāho nṛpatiṃ vajrabāhumugramugrāsastaviṣāsa enam
RV_10.044.03.2{26} pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmamemasmatrā sadhamādovahantu
RV_10.044.04.1{26} evā patiṃ droṇasācaṃ sacetasamūrja skambhaṃ dharuṇaā vṛṣāyase
RV_10.044.04.2{26} ojaḥ kṛṣva saṃ gṛbhāya tve apyaso yathākenipānāmino vṛdhe
RV_10.044.05.1{26} gamannasme vasūnyā hi śaṃsiṣaṃ svāśiṣaṃ bharamāyāhi sominaḥ
RV_10.044.05.2{26} tvamīśiṣe sāsminnā satsi barhiṣyanādhṛṣyā tava pātrāṇi dharmaṇā
RV_10.044.06.1{27} pṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāniduṣṭarā
RV_10.044.06.2{27} na ye śekuryajñiyāṃ nāvamāruhamīrmaivate nyaviśanta kepayaḥ
RV_10.044.07.1{27} evaivāpāgapare santu dūḍhyo 'śvā yeṣāṃ duryujaāyuyujre
RV_10.044.07.2{27} itthā ye prāgupare santi dāvane purūṇiyatra vayunāni bhojanā
RV_10.044.08.1{27} girīnrajrān rejamānānadhārayad dyauḥ krandadantarikṣāṇi kopayat
RV_10.044.08.2{27} samīcīne dhiṣaṇe vi ṣkabhāyativṛṣṇaḥ pītvā mada ukthāni śaṃsati
RV_10.044.09.1{27} imaṃ bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ
RV_10.044.09.2{27} asmin su te savane astvokyaṃ suta iṣṭaumaghavan bodhyābhagaḥ
RV_10.044.10.1{27} gobhiṣ ṭaremāmatiṃ ...
RV_10.044.11.1{27} bṛhaspatirnaḥ pari ...

RV_10.045.01.1{28} divas pari prathamaṃ jajñe agnirasmad dvitīyaṃ parijātavedāḥ
RV_10.045.01.2{28} tṛtīyamapsu nṛmaṇā ajasramindhāna enaṃjarate svādhīḥ
RV_10.045.02.1{28} vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtāpurutrā
RV_10.045.02.2{28} vidmā te nāma paramaṃ guhā yad vidmā tamutsaṃ yata ājagantha
RV_10.045.03.1{28} samudre tvā nṛmaṇā apsvantarnṛcakṣā īdhe divo agnaūdhan
RV_10.045.03.2{28} tṛtīye tvā rajasi tasthivāṃsamapāmupasthemahiṣā avardhan
RV_10.045.04.1{28} akrandadagni stanayanniva dyauḥ kṣāmā rerihad vīrudhaḥsamañjan
RV_10.045.04.2{28} sadyo jajñāno vi hīmiddho akhyadā rodasībhānunā bhātyantaḥ
RV_10.045.05.1{28} śrīṇāmudāro dharuṇo rayīṇāṃ manīṣāṇāmprārpaṇaḥ somagopāḥ
RV_10.045.05.2{28} vasuḥ sūnuḥ sahaso apsu rājāvi bhātyagra uṣasāmidhānaḥ
RV_10.045.06.1{28} viśvasya keturbhuvanasya garbha ā rodasī apṛṇājjāyamānaḥ
RV_10.045.06.2{28} vīḷuṃ cidadrimabhinat parāyañ janā yadagnimayajanta pañca
RV_10.045.07.1{29} uśik pāvako aratiḥ sumedhā marteṣvagniramṛto ni dhāyi
RV_10.045.07.2{29} iyarti dhūmamaruṣaṃ bharibhraducchukreṇa śociṣādyā inakṣan
RV_10.045.08.1{29} dṛśāno rukma urviyā vyadyaud durmarṣamāyuḥ śriyerucānaḥ
RV_10.045.08.2{29} agniramṛto abhavad vayobhiryadenaṃ dyaurjanayat suretāḥ
RV_10.045.09.1{29} yaste adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantamagne
RV_10.045.09.2{29} pra taṃ naya prataraṃ vasyo achābhi sumnaṃ devabhaktaṃyaviṣṭha
RV_10.045.10.1{29} ā taṃ bhaja sauśravaseṣvagna ukthauktha ā bhaja śasyamāne
RV_10.045.10.2{29} priyaḥ sūrye priyo agnā bhavātyujjātena bhinadadujjanitvaiḥ
RV_10.045.11.1{29} tvāmagne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi
RV_10.045.11.2{29} tvayā saha draviṇamichamānā vrajaṃ gomantamuśijo vivavruḥ
RV_10.045.12.1{29} astāvyagnirnarāṃ suśevo vaiśvānara ṛṣibhiḥsomagopāḥ
RV_10.045.12.2{29} adveṣe dyāvāpṛthivī huvema devā dhatta rayimasme suvīram

RV_10.046.01.1{01} pra hotā jāto mahān nabhovin nṛṣadvā sīdadapāmupasthe
RV_10.046.01.2{01} dadhiryo dhāyi sa te vayāṃsi yantā vasūni vidhatetanūpāḥ
RV_10.046.02.1{01} imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭaṃ padairanu gman
RV_10.046.02.2{01} guhā catantamuśijo namobhirichanto dhīrābhṛgavo 'vindan
RV_10.046.03.1{01} imaṃ trito bhūryavindadichan vaibhūvaso mūrdhanyaghnyāyāḥ
RV_10.046.03.2{01} sa śevṛdho jāta ā harmyeṣu nābhiryuvābhavati rocanasya
RV_10.046.04.1{01} mandraṃ hotāramuśijo namobhiḥ prāñcaṃ yajñaṃ netāramadhvarāṇām
RV_10.046.04.2{01} viśāmakṛṇvannaratiṃ pāvakaṃ havyavāhandadhato mānuṣeṣu
RV_10.046.05.1{01} pra bhūrjayantaṃ mahāṃ vipodhāṃ mūrā amūraṃ purāndarmāṇam
RV_10.046.05.2{01} nayanto garbhaṃ vanāṃ dhiyaṃ dhurhiriśmaśruṃ nārvāṇaṃ dhanarcam
RV_10.046.06.1{02} ni pastyāsu trita stabhūyan parivīto yonau sīdadantaḥ
RV_10.046.06.2{02} ataḥ saṃgṛbhyā viśāṃ damūnā vidharmaṇāyantrairīyatenṝn
RV_10.046.07.1{02} asyājarāso damāmaritrā arcaddhūmāso agnayaḥ pāvakāḥ
RV_10.046.07.2{02} śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo nasomāḥ
RV_10.046.08.1{02} pra jihvayā bharate vepo agniḥ pra vayunāni cetasāpṛthivyāḥ
RV_10.046.08.2{02} tamāyavaḥ śucayantaṃ pāvakaṃ mandraṃhotāraṃ dadhire yajiṣṭham
RV_10.046.09.1{02} dyāvā yamagniṃ pṛthivī janiṣṭāmāpastvaṣṭā bhṛgavoyaṃ sahobhiḥ
RV_10.046.09.2{02} īḷenyaṃ prathamaṃ mātariśvā devāstatakṣurmanave yajatram
RV_10.046.10.1{02} yaṃ tvā devā dadhire havyavāhaṃ puruspṛho mānuṣāsoyajatram
RV_10.046.10.2{02} sa yāmannagne stuvate vayo dhāḥ pra devayanyaśasaḥ saṃ hi pūrvīḥ

RV_10.047.01.1{03} jagṛbhmā te dakṣiṇamindra hastaṃ vasūyavo vasupatevasūnām
RV_10.047.01.2{03} vidmā hi tvā gopatiṃ śūra gonāmasmabhyaṃcitraṃ vṛṣaṇaṃ rayiṃ dāḥ
RV_10.047.02.1{03} svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharunaṃrayīṇām
RV_10.047.02.2{03} carkṛtyaṃ śaṃsyaṃ bhūrivāramasmabhyaṃcitraṃ vṛṣaṇaṃ rayiṃ dāḥ
RV_10.047.03.1{03} subrahmāṇaṃ devavantaṃ bṛhantamuruṃ gabhīraṃ pṛthubudhnamindra
RV_10.047.03.2{03} śrutaṛṣimugramabhimātiṣāhamasmabhyaṃ citraṃvṛṣaṇaṃ rayiṃ dāḥ
RV_10.047.04.1{03} sanadvājaṃ vipravīraṃ tarutraṃ dhanaspṛtaṃ śūśuvāṃsaṃsudakṣam
RV_10.047.04.2{03} dasyuhanaṃ pūrbhidamindra satyamasmabhyaṃcitraṃ vṛṣaṇaṃ rayiṃ dāḥ
RV_10.047.05.1{03} aśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃvājamindra
RV_10.047.05.2{03} bhadravrātaṃ vipravīraṃ svarṣāmasmabhyaṃcitraṃ vṛṣaṇaṃ rayiṃ dāḥ
RV_10.047.06.1{04} pra saptagum ṛtadhītiṃ sumedhāṃ bṛhaspatiṃ matirachājigāti
RV_10.047.06.2{04} ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃvṛṣaṇaṃ rayiṃ dāḥ
RV_10.047.07.1{04} vanīvāno mama dūtāsa indraṃ stomāścaranti sumatīriyānāḥ
RV_10.047.07.2{04} hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃvṛṣaṇaṃ rayiṃ dāḥ
RV_10.047.08.1{04} yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayamasamaṃjanānām
RV_10.047.08.2{04} abhi tad dyāvāpṛthivī gṛṇītāmasmabhyaṃcitraṃ vṛṣaṇaṃ rayiṃ dāḥ

RV_10.048.01.1{05} ahaṃ bhuvaṃ vasunaḥ pūrvyas patirahaṃ dhanāni saṃjayāmi śaśvataḥ
RV_10.048.01.2{05} māṃ havante pitaraṃ na jantavo 'handāśuṣe vi bhajāmi bhojanam
RV_10.048.02.1{05} ahamindro rodho vakṣo atharvaṇastritāya gā ajanayamaheradhi
RV_10.048.02.2{05} ahaṃ dasyubhyaḥ pari nṛmṇamā dade gotrā śikṣandadhīce mātariśvane
RV_10.048.03.1{05} mahyaṃ tvaṣṭā vajramatakṣadāyasaṃ mayi devāso 'vṛjannapi kratum
RV_10.048.03.2{05} mamānīkaṃ sūryasyeva duṣṭaraṃ māmāryantikṛtena kartvena ca
RV_10.048.04.1{05} ahametaṃ gavyayamaśvyaṃ paśuṃ purīṣiṇaṃ sāyakenāhiraṇyayam
RV_10.048.04.2{05} purū sahasrā ni śiśāmi dāśuṣe yan māsomāsa ukthino amandiṣuḥ
RV_10.048.05.1{05} ahamindro na parā jigya id dhanaṃ na mṛtyave 'va tasthekadā cana
RV_10.048.05.2{05} somamin mā sunvanto yācatā vasu na mepūravaḥ sakhye riṣāthana
RV_10.048.06.1{06} ahametāñchāśvasato dvā-dvendraṃ ye vajraṃ yudhaye'kṛṇvata
RV_10.048.06.2{06} āhvayamānānava hanmanāhanaṃ dṛḷā vadannanamasyurnamasvinaḥ
RV_10.048.07.1{06} abhīdamekameko asmi niṣṣāḷ abhī dvā kimu trayaḥkaranti
RV_10.048.07.2{06} khale na parṣān prati hanmi bhūri kiṃ mā nindantiśatravo 'nindrāḥ
RV_10.048.08.1{06} ahaṃ guṅgubhyo atithigvamiṣkaramiṣaṃ na vṛtraturaṃvikṣu dhārayam
RV_10.048.08.2{06} yat parṇayaghna uta vā karañjahe prāhammahe vṛtrahatye aśuśravi
RV_10.048.09.1{06} pra me namī sāpya iṣe bhuje bhūd gavāmeṣe sakhyākṛṇuta dvitā
RV_10.048.09.2{06} didyuṃ yadasya samitheṣu maṃhayamādidenaṃ śaṃsyamukthyaṃ karam
RV_10.048.10.1{06} pra nemasmin dadṛśe somo antargopā nemamāvirasthākṛṇoti
RV_10.048.10.2{06} sa tigmaśṛṅgaṃ vṛṣabhaṃ yuyutsan druhastasthaubahule baddho antaḥ
RV_10.048.11.1{06} ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ namināmi dhāma
RV_10.048.11.2{06} te mā bhadrāya śavase tatakṣuraparājitamastṛtamaṣāḷam

RV_10.049.01.1{07} ahaṃ dāṃ gṛṇate pūrvyaṃ vasvahaṃ brahma kṛṇavaṃ mahyaṃvardhanam
RV_10.049.01.2{07} ahaṃ bhuvaṃ yajamānasya coditāyajvanaḥ sākṣiviśvasmin bhare
RV_10.049.02.1{07} māṃ dhurindraṃ nāma devatā divaśca gmaścāpāṃ cajantavaḥ
RV_10.049.02.2{07} ahaṃ harī vṛṣaṇā vivratā raghū ahaṃvajraṃ śavase dhṛṣṇvā dade
RV_10.049.03.1{07} ahamatkaṃ kavaye śiśnathaṃ hathairahaṃ kutsamāvamābhirūtibhiḥ
RV_10.049.03.2{07} ahaṃ śuṣṇasya śnathitā vadharyamaṃna yo rara āryaṃ nāma dasyave
RV_10.049.04.1{07} ahaṃ piteva vetasūnrabhiṣṭaye tugraṃ kutsāya smadibhaṃca randhayam
RV_10.049.04.2{07} ahaṃ bhuvaṃ yajamānasya rājani pra yad bharetujaye na priyādhṛṣe
RV_10.049.05.1{07} ahaṃ randhayaṃ mṛgayaṃ śrutarvaṇe yan mājihīta vayunācanānuṣak
RV_10.049.05.2{07} ahaṃ veśaṃ namramāyave 'karamahaṃsavyāya paḍgṛbhimarandhayam
RV_10.049.06.1{08} ahaṃ sa yo navavāstvaṃ bṛhadrathaṃ saṃ vṛtreva dāsaṃvṛtrahārujam
RV_10.049.06.2{08} yad vardhayantaṃ prathayantamānuṣag dūrepāre rajaso rocanākaram
RV_10.049.07.1{08} ahaṃ sūryasya pari yāmyāśubhiḥ praitaśebhirvahamānaojasā
RV_10.049.07.2{08} yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣedāsaṃ kṛtvyaṃ hathaiḥ
RV_10.049.08.1{08} ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāva yaṃ śavasāturvaśaṃ yadum
RV_10.049.08.2{08} ahaṃ nyanyaṃ sahasā sahas karaṃ navavrādhato navatiṃ ca vakṣayam
RV_10.049.09.1{08} ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃsīrā adhi
RV_10.049.09.2{08} ahamarṇāṃsi vi tirāmi sukraturyudhā vidammanave gātumiṣṭaye
RV_10.049.10.1{08} ahaṃ tadāsu dhārayaṃ yadāsu na devaścanatvaṣṭādhārayad ruśat
RV_10.049.10.2{08} spārhaṃ gavāmūdhassuvakṣaṇāsvā madhormadhu śvātryaṃ somamāśiram
RV_10.049.11.1{08} evā devānindro vivye nṝn pra cyautnena maghavāsatyarādhāḥ
RV_10.049.11.2{08} viśvet tā te harivaḥ śacīvo 'bhiturāsaḥ svayaśo gṛṇanti

RV_10.050.01.1{09} pra vo mahe mandamānāyāndhaso 'rcā viśvānarāyaviśvābhuve
RV_10.050.01.2{09} indrasya yasya sumakhaṃ saho mahi śravonṛmṇaṃ ca rodasī saparyataḥ
RV_10.050.02.1{09} so cin nu sakhyā narya ina stutaścarkṛtya indro māvatenare
RV_10.050.02.2{09} viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsvabhi śūra mandase
RV_10.050.03.1{09} ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyamiyakṣān
RV_10.050.03.2{09} ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsupauṃsye
RV_10.050.04.1{09} bhuvastvamindra brahmaṇā mahān bhuvo viśveṣu savaneṣuyajñiyaḥ
RV_10.050.04.2{09} bhuvo nṝṃścyautno viśvasmin bharejyeṣṭhaśca mantro viśvacarṣaṇe
RV_10.050.05.1{09} avā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃkṛṣṭayo viduḥ
RV_10.050.05.2{09} aso nu kamajaro vardhāśca viśvedetāsavanā tūtumā kṛṣe
RV_10.050.06.1{09} etā viśvā savanā tūtumākṛṣe svayaṃ sūno sahaso yānidadhiṣe
RV_10.050.06.2{09} varāya te pātraṃ dharmaṇe tanā yajño mantrobrahmodyataṃ vacaḥ
RV_10.050.07.1{09} ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaścadāvane
RV_10.050.07.2{09} pra te sumnasya manasā pathā bhuvan made sutasyasomyasyāndhasaḥ

RV_10.051.01.1{10} mahat tadulbaṃ sthaviraṃ tadāsīd yenāviṣṭitaḥpraviveśithāpaḥ
RV_10.051.01.2{10} viśvā apaśyad bahudhā te agne jātavedastanvo deva ekaḥ
RV_10.051.02.1{10} ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhāparyapaśyat
RV_10.051.02.2{10} kvāha mitrāvaruṇā kṣiyantyagnervisvāḥsamidho devayānīḥ
RV_10.051.03.1{10} aichāma tvā bahudhā jātavedaḥ praviṣṭamagne apsvoṣadhīṣu
RV_10.051.03.2{10} taṃ tvā yamo acikeccitrabhāno daśāntaruṣyādatirocamānam
RV_10.051.04.1{10} hotrādahaṃ varuṇa bibhyadāyaṃ nedeva mā yunajannatradevāḥ
RV_10.051.04.2{10} tasya me tanvo bahudhā niviṣṭā etamarthaṃ naciketāhamagniḥ
RV_10.051.05.1{10} ehi manurdevayuryajñakāmo 'raṃkṛtyā tamasi kṣeṣyagne
RV_10.051.05.2{10} sugān pathaḥ kṛṇuhi devayānān vaha havyānisumanasyamānaḥ
RV_10.051.06.1{11} agneḥ pūrve bhrātaro arthametaṃ rathīvādhvānamanvāvarīvuḥ
RV_10.051.06.2{11} tasmād bhiyā varuṇa dūramāyaṃ gauro nakṣepnoravije jyāyāḥ
RV_10.051.07.1{11} kurmasta āyurajaraṃ yadagne yathā yukto jātavedo nariṣyāḥ
RV_10.051.07.2{11} athā vahāsi sumanasyamāno bhāgaṃ devebhyohaviṣaḥ sujāta
RV_10.051.08.1{11} prayājān me anuyājāṃśca kevalānūrjasvantaṃ haviṣodatta bhāgam
RV_10.051.08.2{11} ghṛtaṃ cāpāṃ puruṣaṃ cauṣadhīnāmagneśca dīrghamāyurastu devāḥ
RV_10.051.09.1{11} tava prayājā anuyājāśca kevala ūrjasvanto haviṣaḥ santubhāgāḥ
RV_10.051.09.2{11} tavāgne yajño 'yamastu sarvastubhyaṃ namantāmpradiśaścatasraḥ

RV_10.052.01.1{12} viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya
RV_10.052.01.2{12} pra me brūta bhāgadheyaṃ yathā vo yena pathāhavyamā vo vahāni
RV_10.052.02.1{12} ahaṃ hotā nyasīdaṃ yajīyān viśve devā maruto mājunanti
RV_10.052.02.2{12} ahar-aharaśvinādhvaryavaṃ vāṃ brahmā samid bhavatisāhutirvām
RV_10.052.03.1{12} ayaṃ yo hotā kiru sa yamasya kamapyūhe yat samañjantidevāḥ
RV_10.052.03.2{12} ahar-aharjāyate māsi-māsyathā devā dadhirehavyavāham
RV_10.052.04.1{12} māṃ devā dadhire havyavāhamapamluktaṃ bahu kṛchrācarantam
RV_10.052.04.2{12} agnirvidvān yajñaṃ naḥ kalpayāti pañcayāmantrivṛtaṃ saptatantum
RV_10.052.05.1{12} ā vo yakṣyamṛtatvaṃ suvīraṃ yathā vo devā varivaḥkarāṇi
RV_10.052.05.2{12} ā bāhvorvajramindrasya dheyāmathemāviśvāḥ pṛtanā jayāti
RV_10.052.06.1{12} trīṇi śatā trī sahasrāṇyagniṃ triṃśacca devā navacāsaparyan
RV_10.052.06.2{12} aukṣan ghṛtairastṛṇan barhirasmā ādiddhotāraṃ nyasādayanta

RV_10.053.01.1{13} yamaichāma manasā so 'yamāgād yajñasya vidvānparuṣaścikitvān
RV_10.053.01.2{13} sa no yakṣad devatātā yajīyān ni hiṣatsadantaraḥ pūrvo asmat
RV_10.053.02.1{13} arādhi hotā niṣadā yajīyanabhi prayāṃsi sudhitāni hikhyat
RV_10.053.02.2{13} yajāmahai yajñiyān hanta devānīḷāmahāīḍyānājyena
RV_10.053.03.1{13} sādhvīmakardevavītiṃ no adya yajñasya jihvāmavidāmaguhyām
RV_10.053.03.2{13} sa āyurāgāt surabhirvasāno bhadrāmakardevahūtiṃ no adya
RV_10.053.04.1{13} tadadya vācaḥ prathamaṃ masīya yenāsurānabhi devāasāma
RV_10.053.04.2{13} ūrjāda uta yajñiyasaḥ pañca janā mama hotraṃjuṣadhvam
RV_10.053.05.1{13} pañca janā mama hotraṃ juṣantāṃ gojātā uta yeyajñiyāsaḥ
RV_10.053.05.2{13} pṛthivī naḥ pārthivāt pātvaṃ)aso'ntarikṣaṃ divyāt pātvasmān
RV_10.053.06.1{14} tantuṃ tanvan rajaso bhānumanvihi jyotiṣmataḥ pathorakṣa dhiyā kṛtān
RV_10.053.06.2{14} anulbaṇaṃ vayata joguvāmapo manurbhava janayā daivyaṃ janam
RV_10.053.07.1{14} akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā otapiṃśata
RV_10.053.07.2{14} aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāsoanayannabhi priyam
RV_10.053.08.1{14} aśmanvatī rīyate saṃ rabhadhvamut tiṣṭhata pra taratāsakhāyaḥ
RV_10.053.08.2{14} atrā jahāma ye asannaśevāḥ śivān vayamuttaremābhi vājān
RV_10.053.09.1{14} tvaṣṭā māyā vedapasāmapastamo bibhrat pātrādevapānāni śantamā
RV_10.053.09.2{14} śiśīte nūnaṃ paraśuṃ svāyasaṃyena vṛścādetaśo brahmaṇas patiḥ
RV_10.053.10.1{14} sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhiryābhiramṛtāya takṣatha
RV_10.053.10.2{14} vidvāṃsaḥ padā guhyāni kartana yenadevāso amṛtatvamānaśuḥ
RV_10.053.11.1{14} garbhe yoṣāmadadhurvatsamāsanyapīcyena manasotajihvayā
RV_10.053.11.2{14} sa viśvāhā sumanā yogyā abhi siṣāsanirvanatekāra ijjitim

RV_10.054.01.1{15} tāṃ su te kīrtiṃ maghavan mahitvā yat tvā bhīte rodasīahvayetām
RV_10.054.01.2{15} prāvo devānātiro dāsamojaḥ prajāyaitvasyai yadaśikṣa indra
RV_10.054.02.1{15} yadacarastanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu
RV_10.054.02.2{15} māyet sā te yāni yuddhānyāhurnādya śatruṃ nanupurā vivitse
RV_10.054.03.1{15} ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntamāpuḥ
RV_10.054.03.2{15} yan mātaraṃ ca pitaraṃ ca sākamajanayathāstanvaḥsvāyāḥ
RV_10.054.04.1{15} catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi
RV_10.054.04.2{15} tvamaṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañcakartha
RV_10.054.05.1{15} tvaṃ viśvā dadhiṣe kevalāni yānyāviryā ca guhāvasūni
RV_10.054.05.2{15} kāmamin me maghavan mā vi tārīstvamājñātātvamindrāsi dātā
RV_10.054.06.1{15} yo adadhājjyotiṣi jyotirantaryo asṛjan madhunā sammadhūni
RV_10.054.06.2{15} adha priyaṃ śūṣamindrāya manma brahmakṛtobṛhadukthādavāci

RV_10.055.01.1{16} dūre tan nāma guhyaṃ parācairyat tvā bhīte ahvayetāṃvayodhai
RV_10.055.01.2{16} udastabhnāḥ pṛthivīṃ dyāmabhīke bhrātuḥputrān maghavan titviṣāṇaḥ
RV_10.055.02.1{16} mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yenabhavyam
RV_10.055.02.2{16} pratnaṃ jātaṃ jyotiryadasya priyaṃ priyāḥ samaviśanta pañca
RV_10.055.03.1{16} ā rodasī apṛṇādota madhyaṃ pañca devān ṛtuśaḥ sapta sapta
RV_10.055.03.2{16} catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣāvivratena
RV_10.055.04.1{16} yaduṣa auchaḥ prathamā vibhānāmajanayo yena puṣṭasyapuṣṭam
RV_10.055.04.2{16} yat te jāmitvamavaraṃ parasyā mahan mahatyāasuratvamekam
RV_10.055.05.1{16} vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santaṃ palitojagāra
RV_10.055.05.2{16} devasya paśya kāvyaṃ mahitvādyā mamāra sa hyaḥsamāna
RV_10.055.06.1{17} śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥsanādanīḷaḥ
RV_10.055.06.2{17} yacciketa satyamit tan na moghaṃ vasuspārhamuta jetota dātā
RV_10.055.07.1{17} aibhirdade vṛṣṇyā pauṃsyāni yebhiraukṣad vṛtrahatyāyavajrī
RV_10.055.07.2{17} ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmamudajāyanta devāḥ
RV_10.055.08.1{17} yujā karmāṇi janayan viśvaujā aśastithā viśvamanāsturāṣāṭ
RV_10.055.08.2{17} pītvī somasya diva ā vṛdhānaḥ śūro niryudhādhamad dasyūn

RV_10.056.01.1{18} idaṃ ta ekaṃ para ū ta ekaṃ tṛtīyena jyotiṣā saṃviśasva
RV_10.056.01.2{18} saṃveśane tanvaścāruredhi priyo devānāmparame janitre
RV_10.056.02.1{18} tanūṣ ṭe vājin tanvaṃ nayantī vāmamasmabhyaṃ dhātuśarma tubhyam
RV_10.056.02.2{18} ahruto maho dharuṇāya devān divīvajyotiḥ svamā mimīyāḥ
RV_10.056.03.1{18} vājyasi vājinenā suvenīḥ suvita stomaṃ suvito divaṃgāḥ
RV_10.056.03.2{18} suvito dharma prathamānu satyā suvito devān suvito'nu patma
RV_10.056.04.1{18} mahimna eṣāṃ pitaraścaneśire devā deveṣvadadhurapikratum
RV_10.056.04.2{18} samavivyacuruta yānyatviṣuraiṣāṃ tanūṣu niviviśuḥ punaḥ
RV_10.056.05.1{18} sahobhirviśvaṃ pari cakramū rajaḥ pūrvā dhāmānyamitāmimānāḥ
RV_10.056.05.2{18} tanūṣu viśvā bhuvanā ni yemire prāsārayantapurudha prajā anu
RV_10.056.06.1{18} dvidhā sūnavo 'suraṃ svarvidamāsthāpayanta tṛtīyenakarmaṇā
RV_10.056.06.2{18} svāṃ prajāṃ pitaraḥ pitryaṃ saha āvareṣvadadhustantumātatam
RV_10.056.07.1{18} nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhiratidurgāṇi viśvā
RV_10.056.07.2{18} svāṃ prajāṃ bṛhaduktho mahitvāvareṣvadadhādā pareṣu

RV_10.057.01.1{19} mā pra gāma patho vayaṃ mā yajñādindra sominaḥ
RV_10.057.01.2{19} mānta sthurno arātayaḥ
RV_10.057.02.1{19} yo yajñasya prasādhanastanturdeveṣvātataḥ
RV_10.057.02.2{19} tamāhutaṃ naśīmahi
RV_10.057.03.1{19} mano nvā huvāmahe nārāśaṃsena somena
RV_10.057.03.2{19} pitṝṇāṃ camanmabhiḥ
RV_10.057.04.1{19} ā ta etu manaḥ punaḥ kratve dakṣāya jīvase
RV_10.057.04.2{19} jyok casūryaṃ dṛśe
RV_10.057.05.1{19} punarnaḥ pitaro mano dadātu daivyo janaḥ
RV_10.057.05.2{19} jīvaṃ vrātaṃsacemahi
RV_10.057.06.1{19} vayaṃ soma vrate tava manastanūṣu bibhrataḥ
RV_10.057.06.2{19} prajāvantaḥ sacemahi

RV_10.058.01.1{20} yat te yamaṃ vaivasvataṃ mano jagāma dūrakam
RV_10.058.01.2{20} tat ta āvartayāmasīha kṣayāya jīvase
RV_10.058.02.1{20} yat te divaṃ yat pṛthivīṃ mano jagāma dūrakam
RV_10.058.02.2{20} tat ta ...
RV_10.058.03.1{20} yat te bhūmiṃ caturbhṛṣṭiṃ mano jagāma dūrakam
RV_10.058.03.2{20} tat ta...
RV_10.058.04.1{20} yat te catasraḥ pradiśo mano jagāma dūrakam
RV_10.058.04.2{20} tat ta ...
RV_10.058.05.1{20} yat te samudramarṇavaṃ mano jagāma dūrakam
RV_10.058.05.2{20} tat ta ...
RV_10.058.06.1{20} yat te marīcīḥ pravato mano jagāma dūrakam
RV_10.058.06.2{20} tat ta ...
RV_10.058.07.1{21} yat te apo yadoṣadhīrmano jagāma dūrakam
RV_10.058.07.2{21} tat ta ...
RV_10.058.08.1{21} yat te sūryaṃ yaduṣasaṃ mano jagāma dūrakam
RV_10.058.08.2{21} tat ta ...
RV_10.058.09.1{21} yat te parvatān bṛhato mano jagāma dūrakam
RV_10.058.09.2{21} tat ta ...
RV_10.058.10.1{21} yat te viśvamidaṃ jagan mano jagāma dūrakam
RV_10.058.10.2{21} tat ta ...
RV_10.058.11.1{21} yat te parāḥ parāvato mano jagāma dūrakam
RV_10.058.11.2{21} tat ta ...
RV_10.058.12.1{21} yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam
RV_10.058.12.2{21} tat ta...

RV_10.059.01.1{22} pra tāryāyuḥ prataraṃ navīya sthātāreva kratumatārathasya
RV_10.059.01.2{22} adha cyavāna ut tavītyarthaṃ parātaraṃ sOG"ā̆m
RV_10.059.02.1{22} sāman nu rāye nidhiman nvannaṃ karāmahe su purudhaśravāṃsi
RV_10.059.02.2{22} tā no viśvāni jaritā mamattu parātaraṃ sunir{ṛ}tirjihītām
RV_10.059.03.1{22} abhī ṣvaryaḥ pauṃsyairbhavema dyaurna bhūmiṃ girayonājran
RV_10.059.03.2{22} tā no viśvāni jaritā ciketa parātaraṃ sunir{ṛ}tirjihītām
RV_10.059.04.1{22} mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryamuccarantam
RV_10.059.04.2{22} dyubhirhito jarimā sū no astu parātaraṃ sunir{ṛ}tirjihītām
RV_10.059.05.1{22} asunīte mano asmāsu dhāraya jīvātave su pra tirā naāyuḥ
RV_10.059.05.2{22} rārandhi naḥ sūryasya sandṛśi ghṛtena tvantanvaṃ vardhayasva
RV_10.059.06.1{23} asunīte punarasmāsu cakṣuḥ punaḥ prāṇamiha no dhehibhogam
RV_10.059.06.2{23} jyok paśyema sūryamuccarantamanumate mṛḷayā nahsvasti
RV_10.059.07.1{23} punarno asuṃ pṛthivī dadātu punardyaurdevī punarantarikṣam
RV_10.059.07.2{23} punarnaḥ somastanvaṃ dadātu punaḥ pūṣāpathyāṃ yā svastiḥ
RV_10.059.08.1{23} śaṃ rodasī subandhave yahvī ṛtasya mātarā
RV_10.059.08.2{23} bharatāmapa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃcanāmamat
RV_10.059.09.1{23} ava dvake ava trikā divaścaranti bheṣajā
RV_10.059.09.2{23} kṣamācariṣṇvekakaṃ bharatāmapa yad rapo dyauḥ pṛthivi kṣamārapo mo ṣu te kiṃ canāmamat
RV_10.059.10.1{23} samindreraya gāmanaḍvāhaṃ ya āvahaduśīnarāṇyāanaḥ
RV_10.059.10.2{23} bharatāmapa yad rapo dyauḥ pṛthivi kṣamā rapo moṣu te kiṃ canāmamat

RV_10.060.01.1{24} ā janaṃ tveṣasandṛśaṃ māhīnānāmupastutam
RV_10.060.01.2{24} aganmabibhrato namaḥ
RV_10.060.02.1{24} asamātiṃ nitośanaṃ tveṣaṃ niyayinaṃ ratham
RV_10.060.02.2{24} bhajerathasya satpatim
RV_10.060.03.1{24} yo janān mahiṣānivātitasthau pavīravān
RV_10.060.03.2{24} utāpavīravānyudhā
RV_10.060.04.1{24} yasyekṣvākurupa vrate revān marāyyedhate
RV_10.060.04.2{24} divīvapañca kṛṣṭayaḥ
RV_10.060.05.1{24} indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya
RV_10.060.05.2{24} divīvasūryaṃ dṛśe
RV_10.060.06.1{24} agastyasya nadbhyaḥ saptī yunakṣi rohitā
RV_10.060.06.2{24} paṇīn nyakramīrabhi viśvān rājannarādhasaḥ
RV_10.060.07.1{25} ayaṃ mātāyaṃ pitāyaṃ jīvāturāgamat
RV_10.060.07.2{25} idaṃ tavaprasarpaṇaṃ subandhavehi nirihi
RV_10.060.08.1{25} yathā yugaṃ varatrayā nahyanti dharuṇāya kam
RV_10.060.08.2{25} evādādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye
RV_10.060.09.1{25} yatheyaṃ pṛthivī mahī dādhāremān vanaspatīn
RV_10.060.09.2{25} evādādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye
RV_10.060.10.1{25} yamādahaṃ vaivasvatāt subandhormana ābharam
RV_10.060.10.2{25} jīvātavena mṛtyave 'tho ariṣṭatātaye
RV_10.060.11.1{25} nyag vāto 'va vāti nyak tapati sūryaḥ
RV_10.060.11.2{25} nīcīnamaghnyāduhe nyag bhavatu te rapaḥ
RV_10.060.12.1{25} ayaṃ me hasto bhagavānayaṃ me bhagavattaraḥ
RV_10.060.12.2{25} ayaṃ meviśvabheṣajo 'yaṃ śivābhimarśanaḥ

RV_10.061.01.1{26} idamitthā raudraṃ gūrtavacā brahma kratvā śacyāmantarājau
RV_10.061.01.2{26} krāṇā yadasya pitarā maṃhaneṣṭhāḥ parṣatpakthe ahannā sapta hotṝn
RV_10.061.02.1{26} sa id dānāya dabhyāya vanvañcyavānaḥ sūdairamimītavedim
RV_10.061.02.2{26} tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūtisiñcat
RV_10.061.03.1{26} mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanuthodravantā
RV_10.061.03.2{26} ā yaḥ śaryabhistuvinṛmṇoasyāśrīṇītādiśaṃ gabhastau
RV_10.061.04.1{26} kṛṣṇā yad goṣvaruṇīṣu sīdad divo napātāśvināhuve vām
RV_10.061.04.2{26} vītaṃ me yajñamā gataṃ me annaṃ vavanvāṃsāneṣamasmṛtadhrū
RV_10.061.05.1{26} prathiṣṭa yasya vīrakarmamiṣṇadanuṣṭhitaṃ nu naryoapauhat
RV_10.061.05.2{26} punastadā vṛhati yat kanāyā duhiturāanubhṛtamanarvā
RV_10.061.06.1{27} madhyā yat kartvamabhavadabhīke kāmaṃ kṛṇvāṇepitari yuvatyām
RV_10.061.06.2{27} manānag reto jahaturviyantā sānauniṣiktaṃ sukṛtasya yonau
RV_10.061.07.1{27} pitā yat svāṃ duhitaramadhiṣkan kṣmayā retaḥsaṃjagmāno ni ṣiñcat
RV_10.061.07.2{27} svādhyo 'janayan brahma devāvāstoṣ patiṃ vratapāṃ niratakṣan
RV_10.061.08.1{27} sa īṃ vṛṣā na phenamasyadājau smadā paraidapadabhracetāḥ
RV_10.061.08.2{27} sarat padā na dakṣiṇā parāvṛṃ na tā nume pṛśanyo jagṛbhre
RV_10.061.09.1{27} makṣū na vahniḥ prajāyā upabdiragniṃ na nagna upasīdadūdhaḥ
RV_10.061.09.2{27} sanitedhmaṃ sanitota vājaṃ sa dhartājajñe sahasā yavīyut
RV_10.061.10.1{27} makṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktimagman
RV_10.061.10.2{27} dvibarhaso ya upa gopamāguradakṣiṇāso acyutādudukṣan
RV_10.061.11.1{28} makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtamitturaṇyan
RV_10.061.11.2{28} śuci yat te rekṇa āyajanta sabardughāyāḥ payausriyāyāḥ
RV_10.061.12.1{28} paśvā yat paścā viyutā budhanteti bravīti vaktarīrarāṇaḥ
RV_10.061.12.2{28} vasorvasutvā kāravo 'nehā viśvaṃ viveṣṭidraviṇamupa kṣu
RV_10.061.13.1{28} tadin nvasya pariṣadvāno agman purū sadanto nārṣadambibhitsan
RV_10.061.13.2{28} vi śuṣṇasya saṃgrathitamanarvā vidatpuruprajātasya guhā yat
RV_10.061.14.1{28} bhargo ha nāmota yasya devāḥ svarṇa ye triṣadhastheniṣeduḥ
RV_10.061.14.2{28} agnirha nāmota jātavedāḥ śrudhī no hotar{ṛ}tasya hotādhruk
RV_10.061.15.1{28} uta tyā me raudrāvarcimantā nāsatyāvindra gūrtayeyajadhyai
RV_10.061.15.2{28} manuṣvad vṛktabarhiṣe rarāṇā mandūhitaprayasā vikṣu yajyū
RV_10.061.16.1{29} ayaṃ stuto rājā vandi vedhā apaś va viprastaratisvasetuḥ
RV_10.061.16.2{29} sa kakṣīvantaṃ rejayat so agniṃ nemiṃ nacakramarvato raghudru
RV_10.061.17.1{29} sa dvibandhurvaitaraṇo yaṣṭā sabardhuṃ dhenumasvanduhadhyai
RV_10.061.17.2{29} saṃ yan mitrāvaruṇā vṛñja ukthairjyeṣṭhebhiraryamaṇaṃ varūthaiḥ
RV_10.061.18.1{29} tadbandhuḥ sūrirdivi te dhiyandhā nābhānediṣṭho rapatipra venan
RV_10.061.18.2{29} sā no nābhiḥ paramāsya vā ghāhaṃ tatpaścā katithaścidāsa
RV_10.061.19.1{29} iyaṃ me nābhiriha me sadhasthamime me devā ayamasmisarvaḥ
RV_10.061.19.2{29} dvijā aha prathamajā ṛtasyedaṃ dhenuraduhajjāyamānā
RV_10.061.20.1{29} adhāsu mandro aratirvibhāvāva syati dvivartanirvaneṣāṭ
RV_10.061.20.2{29} ūrdhvā yacchreṇirna śiśurdan makṣū sthiraṃśevṛdhaṃ sūta mātā
RV_10.061.21.1{30} adhā gāva upamātiṃ kanāyā anu śvāntasya kasya citpareyuḥ
RV_10.061.21.2{30} śrudhi tvaṃ sudraviṇo nastvaṃ yāḷ āśvaghnasyava"vṛdhe sūnṛtābhiḥ
RV_10.061.22.1{30} adha tvamindra viddhyasmān maho rāye nṛpate vajrabāhuḥ
RV_10.061.22.2{30} rakṣā ca no maghonah pāhi sūrīnanehasaste harivoabhiṣṭau
RV_10.061.23.1{30} adha yad rājānā gaviṣṭau sarat saraṇyuḥ kāravejaraṇyuḥ
RV_10.061.23.2{30} vipraḥ preṣṭhaḥ sa hyeṣāṃ babhūva parā cavakṣaduta parṣadenān
RV_10.061.24.1{30} adhā nvasya jenyasya puṣṭau vṛthā rebhanta īmahe tadūnu
RV_10.061.24.2{30} saraṇyurasya sūnuraśvo vipraścāsi śravasaścasātau
RV_10.061.25.1{30} yuvoryadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvānviśvatra yasminnā giraḥ samīcīḥ pūrvīva gatūrdāśat sūnṛtāyai
RV_10.061.26.1{30} sa gṛṇāno adbhirdevavāniti subandhurnamasā sūktaiḥ
RV_10.061.26.2{30} vardhadukthairvacobhirā hi nūnaṃ vyadhvaiti payasausriyāyāḥ
RV_10.061.27.1{30} ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ
RV_10.061.27.2{30} ye vājānanayatā viyanto ye sthā nicetāro amūrāḥ

RV_10.062.01.1{01} ye yajñena dakṣiṇayā samaktā indrasya sakhyamamṛtatvamānaśa
RV_10.062.01.2{01} tebhyo bhadramaṅgiraso vo astu prati gṛbhṇītamānavaṃ sumedhasaḥ
RV_10.062.02.1{01} ya udājan pitaro gomayaṃ vasv ṛtenābhindan parivatsarevalam
RV_10.062.02.2{01} dīrghāyutvamaṅgiraso vo astu prati gṛbhṇītamānavaṃ sumedhasaḥ
RV_10.062.03.1{01} ya ṛtena sūryamārohayan divyaprathayan pṛthivīṃ mātaraṃvi
RV_10.062.03.2{01} suprajāstvamaṅgiraso vo astu prati gṛbhṇīta mānavaṃsumedhasaḥ
RV_10.062.04.1{01} ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayastacchṛṇotana
RV_10.062.04.2{01} subrahmaṇyamaṅgiraso vo astu prati gṛbhṇītamānavaṃ sumedhasaḥ
RV_10.062.05.1{01} virūpāsa id ṛṣayasta id gambhīravepasaḥ
RV_10.062.05.2{01} te aṅgirasaḥsūnavaste agneḥ pari jajñire
RV_10.062.06.1{02} ye agneḥ pari jajñire virūpāso divas pari
RV_10.062.06.2{02} navagvo nudaśagvo aṅgirastamo sacā deveṣu maṃ)ate
RV_10.062.07.1{02} indreṇa yujā niḥ sṛjanta vāghato vrajaṃ gomantamaśvinam
RV_10.062.07.2{02} sahasraṃ me dadato aṣṭakarṇyaḥ śravo deveṣvakrata
RV_10.062.08.1{02} pra nūnaṃ jāyatāmayaṃ manustokmeva rohatu
RV_10.062.08.2{02} yaḥ sahasraṃśatāśvaṃ sadyo dānāya maṃhate
RV_10.062.09.1{02} na tamaśnoti kaścana diva iva sānvārabham
RV_10.062.09.2{02} sāvarṇyasya dakṣiṇā vi sindhuriva paprathe
RV_10.062.10.1{02} uta dāsā pariviṣe smaddiṣṭī goparīṇasā
RV_10.062.10.2{02} yadusturvaśca māmahe
RV_10.062.11.1{02} sahasradā grāmaṇīrmā riṣan manuḥ sūryeṇāsyayatamānaitu dakṣiṇā
RV_10.062.11.2{02} sāvarṇerdevāḥ pra tirantvāyuryasminnaśrāntā asanāma vājam

RV_10.063.01.1{03} parāvato ye didhiṣanta āpyaṃ manuprītāso janimāvivasvataḥ
RV_10.063.01.2{03} yayāterye nahuṣyasya barhiṣi devā āsate teadhi bruvantu naḥ
RV_10.063.02.1{03} viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyānivaḥ
RV_10.063.02.2{03} ye stha jātā aditerabdhyas pari ye pṛthivyāstema iha śrutā havam
RV_10.063.03.1{03} yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyauraditiradribarhāḥ
RV_10.063.03.2{03} ukthaśuṣmān vṛṣabharān svapnasastānādityānanu madā svastaye
RV_10.063.04.1{03} nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvamānaśuḥ
RV_10.063.04.2{03} jyotīrathā ahimāyā anāgaso divo varṣmāṇaṃvasate svastaye
RV_10.063.05.1{03} samrājo ye suvṛdho yajñamāyayuraparihvṛtā dadhire divikṣayam
RV_10.063.05.2{03} tānā vivāsa namasā suvṛktibhirmaho ādityānaditiṃ svastaye
RV_10.063.06.1{04} ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣoyati ṣṭhana
RV_10.063.06.2{04} ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥparṣadatyaṃhaḥ svastaye
RV_10.063.07.1{04} yebhyo hotrāṃ prathamāmāyeje manuḥ samiddhāgnirmanasāsapta hotṛbhiḥ
RV_10.063.07.2{04} ta ādityā abhayaṃ śarma yachata sugā naḥkarta supathā svastaye
RV_10.063.08.1{04} ya īśire bhuvanasya pracetaso viśvasya sthāturjagataścamantavaḥ
RV_10.063.08.2{04} te naḥ kṛtādakṛtādenasas paryadyā devāsaḥpipṛtā svastaye
RV_10.063.09.1{04} bhareṣvindraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtandaivyaṃ janam
RV_10.063.09.2{04} agniṃ mitraṃ varuṇaṃ sātaye bhagandyāvāpṛthivī marutaḥ svastaye
RV_10.063.10.1{04} sutrāmāṇaṃ pṛthivīṃ dyāmanehasaṃ suśarmāṇamaditiṃsupraṇītim
RV_10.063.10.2{04} daivīṃ nāvaṃ svaritrāmanāgasamasravantīmā ruhemā svastaye
RV_10.063.11.1{05} viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyāabhihrutaḥ
RV_10.063.11.2{05} satyayā vo devahūtyā huvema śṛṇvato devāavase svastaye
RV_10.063.12.1{05} apāmīvāmapa viśvāmanāhutimapārātiṃ durvidatrāmaghāyataḥ
RV_10.063.12.2{05} āre devā dveṣo asmad yuyotanoru ṇaḥ śarmayachatā svastaye
RV_10.063.13.1{05} ariṣṭaḥ sa marto viśva edhate pra prajābhirjāyatedharmaṇas pari
RV_10.063.13.2{05} yamādityāso nayathā sunītibhirativiśvāni duritā svastaye
RV_10.063.14.1{05} yaṃ devāso 'vatha vājasātau yaṃ śūrasātā maruto hitedhane
RV_10.063.14.2{05} prātaryāvāṇaṃ rathamindra sānasimariṣyantamāruhemā svastaye
RV_10.063.15.1{05} svasti naḥ pathyāsu dhanvasu svastyapsu vṛjane svarvati
RV_10.063.15.2{05} svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana
RV_10.063.16.1{05} svastirid dhi prapathe śreṣṭhā rekṇasvatyabhi yāvāmameti
RV_10.063.16.2{05} sā no amā so araṇe ni pātu svāveśā bhavatudevagopā
RV_10.063.17.1{05} evā plateḥ sūnuravīvṛdhad vo viśva ādityā aditemanīṣī
RV_10.063.17.2{05} īśānāso naro amartyenāstāvi jano divyogayena

RV_10.064.01.1{06} kathā devānāṃ katamasya yāmani sumantu nāma śṛṇvatāmmanāmahe
RV_10.064.01.2{06} ko mṛḷāti katamo no mayas karat katama ūtī abhyā vavartati
RV_10.064.02.1{06} kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayantyā diśaḥ
RV_10.064.02.2{06} na marḍitā vidyate anya ebhyo deveṣu me adhikāmā ayaṃsata
RV_10.064.03.1{06} narā vā śaṃsaṃ pūṣaṇamagohyamagniṃ deveddhamabhyarcase girā
RV_10.064.03.2{06} sūryāmāsā candramasā yamaṃ divi tritaṃvātamuṣasamaktumaśvinā
RV_10.064.04.1{06} kathā kavistuvīravān kayā girā bṛhaspatirvāvṛdhatesuvṛktibhiḥ
RV_10.064.04.2{06} aja ekapāt suhavebhir{ṛ}kvabhirahiḥ śṛṇotubudhnyo havīmani
RV_10.064.05.1{06} dakṣasya vādite janmani vrate rājānā mitrāvaruṇāvivāsasi
RV_10.064.05.2{06} atūrtapanthāḥ pururatho aryamā saptahotāviṣurūpeṣu janmasu
RV_10.064.06.1{07} te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājinomitadravaḥ
RV_10.064.06.2{07} sahasrasā medhasātāviva tmanā maho yedhanaṃ samitheṣu jabhrire
RV_10.064.07.1{07} pra vo vāyuṃ rathayujaṃ purandhiṃ stomaiḥ kṛṇudhvaṃsakhyāya pūṣaṇam
RV_10.064.07.2{07} te hi devasya savituḥ savīmanikratuṃ sacante sacitaḥ sacetasaḥ
RV_10.064.08.1{07} triḥ sapta sasrā nadyo mahīrapo vanaspatīn parvatānagnimūtaye
RV_10.064.08.2{07} kṛśānumastṝn tiṣyaṃ sadhastha ā rudraṃrudreṣu rudriyaṃ havāmahe
RV_10.064.09.1{07} sarasvatī sarayuḥ sindhurūrmibhirmaho mahīravasā yantuvakṣaṇīḥ
RV_10.064.09.2{07} devīrāpo mātaraḥ sūdayitnvo ghṛtavat payomadhuman no arcata
RV_10.064.10.1{07} uta mātā bṛhaddivā śṛṇotu nastvaṣṭā devebhirjanibhiḥpitā vacaḥ
RV_10.064.10.2{07} ṛbhukṣā vājo rathaspatirbhago raṇvaḥśaṇsaḥ śaśamānasya pātu naḥ
RV_10.064.11.1{08} raṇvaḥ sandṛṣṭau pitumāniva kṣayo bhadrā rudrāṇāmmarutāmupastutiḥ
RV_10.064.11.2{08} gobhiḥ ṣyāma yaśaso janeṣvā sadādevāsa iḷayā sacemahi
RV_10.064.12.1{08} yāṃ me dhiyaṃ maruta indra devā adadāta varuṇa mitra yūyam
RV_10.064.12.2{08} tāṃ pīpayata payaseva dhenuṃ kuvid giro adhi rathevahātha
RV_10.064.13.1{08} kuvidaṅga prati yathā cidasya naḥ sajātyasya marutobubodhatha
RV_10.064.13.2{08} nābhā yatra prathamaṃ saṃnaśāmahe tatrajāmitvamaditirdadhātu naḥ
RV_10.064.14.1{08} te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanāyajñiye itaḥ
RV_10.064.14.2{08} ubhe bibhṛta ubhayaṃ bharīmabhiḥ purūretāṃsi pitṛbhiśca siñcataḥ
RV_10.064.15.1{08} vi ṣā hotrā viśvamaśnoti vāryaṃ bṛhaspatiraramatiḥpanīyasī
RV_10.064.15.2{08} grāvā yatra madhuṣuducyate bṛhadavīvaśantamatibhirmanīṣiṇaḥ
RV_10.064.16.1{08} evā kavistuvīravān ṛtajñā draviṇasyurdraviṇasaścakānaḥ
RV_10.064.16.2{08} ukthebhiratra matibhiśca vipro 'pīpayad gayodivyāni janma
RV_10.064.17.1{08} evā plateḥ sūnur...

RV_10.065.01.1{09} agnirindro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatīsajoṣasaḥ
RV_10.065.01.2{09} ādityā viṣṇurmarutaḥ svarbṛhat somo rudroaditirbrahmaṇas patiḥ
RV_10.065.02.1{09} indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvāsamokasā
RV_10.065.02.2{09} antarikṣaṃ mahyā paprurojasā somo ghṛtaśrīrmahimānamīrayan
RV_10.065.03.1{09} teṣāṃ hi mahnā mahatāmanarvaṇāṃ stomāniyarmyṛtajñā ṛtāvṛdhām
RV_10.065.03.2{09} ye apsavamarṇavaṃ citrarādhasasteno rāsantāṃ mahaye sumitryāḥ
RV_10.065.04.1{09} svarṇaramantarikṣāṇi rocanā dyāvābhūmī pṛthivīṃskambhurojasā
RV_10.065.04.2{09} pṛkṣā iva mahayantaḥ surātayo devāstavante manuṣāya sūrayaḥ
RV_10.065.05.1{09} mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā naprayuchataḥ
RV_10.065.05.2{09} yayordhāma dharmaṇā rocate bṛhad yayorubherodasī nādhasī vṛtau
RV_10.065.06.1{10} yā gaurvartaniṃ paryeti niṣkṛtaṃ payo duhānā vratanīravārataḥ
RV_10.065.06.2{10} sā prabruvāṇā varuṇāya dāśuṣe devebhyodāśad dhaviṣā vivasvate
RV_10.065.07.1{10} divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate
RV_10.065.07.2{10} dyāṃ skabhitvyapa ā cakrurojasā yajñaṃ janitvītanvī ni māmṛjuḥ
RV_10.065.08.1{10} parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥsamokasā
RV_10.065.08.2{10} dyāvāpṛthivī varuṇāya savrate ghṛtavat payomahiṣāya pinvataḥ
RV_10.065.09.1{10} parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitroaryamā
RV_10.065.09.2{10} devānādityānaditiṃ havāmahe ye pārthivāsodivyāso apsu ye
RV_10.065.10.1{10} tvaṣṭāraṃ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṃsvastaye
RV_10.065.10.2{10} bṛhaspatiṃ vṛtrakhādaṃ sumedhasamindriyaṃsomaṃ dhanasā u īmahe
RV_10.065.11.1{11} brahma gāmaśvaṃ janayanta oṣadhīrvanaspatīn pṛthivīmparvatānapaḥ
RV_10.065.11.2{11} sūryaṃ divi rohayantaḥ sudānava āryāvratā visṛjanto adhi kṣami
RV_10.065.12.1{11} bhujyumaṃhasaḥ pipṛtho niraśvinā śyāvaṃ putraṃvadhrimatyā ajinvatam
RV_10.065.12.2{11} kamadyuvaṃ vimadāyohathuryuvaṃviṣṇāpvaṃ viśvakāyāva sṛjathaḥ
RV_10.065.13.1{11} pāvīravī tanyaturekapādajo divo dhartā sindhurāpaḥsamudriyaḥ
RV_10.065.13.2{11} viśve devāsaḥ śṛṇavan vacāṃsi me sarasvatīsaha dhībhiḥ purandhyā
RV_10.065.14.1{11} viśve devāḥ saha dhībhiḥ purandhyā manoryajatrāamṛtā ṛtajñāḥ
RV_10.065.14.2{11} rātiṣāco abhiṣācaḥ svarvidaḥ svargiro brahma sūktaṃ juṣerata
RV_10.065.15.1{11} devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhipratasthuḥ
RV_10.065.15.2{11} te no rāsantāmurugāyamadya yūyaṃ pātasvastibhiḥ sadā naḥ

RV_10.066.01.1{12} devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasyapracetasaḥ
RV_10.066.01.2{12} ye vāvṛdhuḥ prataraṃ viśvavedasaindrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ
RV_10.066.02.1{12} indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgamānaśuḥ
RV_10.066.02.2{12} marudgaṇe vṛjane manma dhīmahi māghone yajñaṃjanayanta sūrayaḥ
RV_10.066.03.1{12} indro vasubhiḥ pari pātu no gayamādityairno aditḥ śarmayachtu
RV_10.066.03.2{12} rudro rudrebhirdevo mṛḷayāti nastvaṣṭā nognābhiḥ suvitāya jinvatu
RV_10.066.04.1{12} aditirdyāvāpṛthivī ṛtaṃ mahadindrāviṣṇū marutaḥsvarbṛhat
RV_10.066.04.2{12} devānādityānavase havāmahe vasūn rudrāṃsavitāraṃ sudaṃsasam
RV_10.066.05.1{12} sarasvān dhībhirvaruṇo dhṛtavratḥ pūṣā viṣṇurmahimāvāyuraśvinā
RV_10.066.05.2{12} brahmakṛto amṛtā viśvavedasaḥ śarma noyaṃsan trivarūthamaṃhasaḥ
RV_10.066.06.1{13} vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devāvṛṣaṇo haviṣkṛtaḥ
RV_10.066.06.2{13} vṛṣaṇā dyāvāpṛthivī ṛtāvarīvṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ
RV_10.066.07.1{13} agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upabruve
RV_10.066.07.2{13} yāvījire vṛṣaṇo devayajyayā tā naḥ śarmatrivarūthaṃ vi yaṃsataḥ
RV_10.066.08.1{13} dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇāmabhiśriyaḥ
RV_10.066.08.2{13} agnihotāra ṛtasāpo adruho 'po asṛjannanuvṛtratūrye
RV_10.066.09.1{13} dyāvāpṛthivī janayannabhi vratāpa oṣadhīrvanināniyajñiyā
RV_10.066.09.2{13} antarikṣaṃ svarā paprurūtaye vaśaṃ devāsastanvī ni māmṛjuḥ
RV_10.066.10.1{13} dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasyatanyatoḥ
RV_10.066.10.2{13} āpa oṣadhīḥ pra tirantu no giro bhago rātirvājino yantu me havam
RV_10.066.11.1{14} samudraḥ sindhū rajo antarikṣamaja ekapāt tanayitnurarṇavaḥ
RV_10.066.11.2{14} ahirbudhnyaḥ śṛṇavad vacāṃsi me viśve devāsauta sūrayo mama
RV_10.066.12.1{14} syāma vo manavo devavītaye prāñcaṃ no yajñaṃ pra ṇayatasādhuyā
RV_10.066.12.2{14} ādityā rudrā vasavaḥ sudānava imā brahmaśasyamānāni jinvata
RV_10.066.13.1{14} daivyā hotārā prathamā purohita ṛtasya panthāmanvemisādhuyā
RV_10.066.13.2{14} kṣetrasya patiṃ prativeśamīmahe viśvān devānamṛtānaprayuchataḥ
RV_10.066.14.1{14} vasiṣṭhāsaḥ pitṛvad vācamakrata devānīḷānā ṛṣivatsvastaye
RV_10.066.14.2{14} prītā iva jñātayaḥ kāmametyāsme devāso 'vadhūnutā vasu
RV_10.066.15.1{14} devān vasiṣṭho amṛtān vavande ...

RV_10.067.01.1{15} imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ṛtaprajātāṃ bṛhatīmavindat
RV_10.067.01.2{15} turīyaṃ svijjanayad viśvajanyo 'yāsya ukthamindrāya śaṃsan
RV_10.067.02.1{15} ṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasyavīrāḥ
RV_10.067.02.2{15} vipraṃ padamaṅgiraso dadhānā yajñasya dhāmaprathamaṃ mananta
RV_10.067.03.1{15} haṃsairiva sakhibhirvāvadadbhiraśmanmayāni nahanāvyasyan
RV_10.067.03.2{15} bṛhaspatirabhikanikradad gā uta prāstauduccavidvānagāyat
RV_10.067.04.1{15} avo dvābhyāṃ para ekayā gā guhā tiṣṭhantīranṛtasyasetau
RV_10.067.04.2{15} bṛhaspatistamasi jyotirichannudusrā ākarvihi tisra āvaḥ
RV_10.067.05.1{15} vibhidyā puraṃ śayāthemapācīṃ nistrīṇi sākamudadherakṛntat
RV_10.067.05.2{15} bṛhaspatiruṣasaṃ sūryaṃ gāmarkaṃviveda stanayanniva dyauḥ
RV_10.067.06.1{15} indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartāraveṇa
RV_10.067.06.2{15} svedāñjibhirāśiramichamāno 'rodayat paṇimāgā amuṣṇāt
RV_10.067.07.1{16} sa īṃ satyebhiḥ sakhibhiḥ śucadbhirgodhāyasaṃ vidhanasairadardaḥ
RV_10.067.07.2{16} brahmaṇas patirvṛṣabhirvarāhairgharmasvedebhirdraviṇaṃ vyānaṭ
RV_10.067.08.1{16} te satyena manasā gopatiṃ gā iyānāsa iṣaṇayantadhībhiḥ
RV_10.067.08.2{16} bṛhaspatirmithoavadyapebhirudusriyā asṛjatasvayugbhiḥ
RV_10.067.09.1{16} taṃ vardhayanto matibhiḥ śivābhiḥ siṃ)amiva nānadataṃsadhasthe
RV_10.067.09.2{16} bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare-bhare anumadema jiṣṇum
RV_10.067.10.1{16} yadā vājamasanad viśvarūpamā dyāmarukṣaduttarāṇisadma
RV_10.067.10.2{16} bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santobibhrato jyotirāsā
RV_10.067.11.1{16} satyāmāśiṣaṃ kṛṇutā vayodhai kīriṃ cid dhyavathasvebhirevaiḥ
RV_10.067.11.2{16} paścā mṛdho apa bhavantu viśvāstadrodasī śṛṇutaṃ viśvaminve
RV_10.067.12.1{16} indro mahnā mahato arṇavasya vi mūrdhānamabhinadarbudasya
RV_10.067.12.2{16} ahannahimariṇāt sapta sindhūn devairdyāvāpṛthivīprāvataṃ naḥ

RV_10.068.01.1{17} udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ
RV_10.068.01.2{17} giribhrajo normayo madanto bṛhaspatimabhyarkā anāvan
RV_10.068.02.1{17} saṃ gobhirāṅgiraso nakṣamāṇo bhaga ivedaryamaṇaṃnināya
RV_10.068.02.2{17} jane mitro na dampatī anakti bṛhaspatevājayāśūnrivājau
RV_10.068.03.1{17} sādhvaryā atithinīriṣirā spārhāḥ suvarṇāanavadyarūpāḥ
RV_10.068.03.2{17} bṛhaspatiḥ parvate bhyo vitūryā nirgāūpe yavamiva sthivibhyaḥ
RV_10.068.04.1{17} āpruṣāyan madhuna ṛtasya yonimavakṣipannarka ulkāmivadyoḥ
RV_10.068.04.2{17} bṛhaspatiruddharannaśmano gā bhūmyā udneva vitvacaṃ bibheda
RV_10.068.05.1{17} apa jyotiṣā tamo antarikṣādudnaḥ śīpālamiva vātaājat
RV_10.068.05.2{17} bṛhaspatiranumṛśyā valasyābhramiva vāta ā cakraā gāḥ
RV_10.068.06.1{17} yadā valasya pīyato jasuṃ bhed bṛhaspatiragnitapobhirarkaiḥ
RV_10.068.06.2{17} dadbhirna jihvā pariviṣṭamādadāvirnidhīnrakṛṇodusriyāṇām
RV_10.068.07.1{18} bṛhaspatiramata hi tyadāsāṃ nāma svarīṇāṃ sadaneguhā yat
RV_10.068.07.2{18} āṇḍeva bhittvā śakunasya garbhamudusriyāḥparvatasya tmanājat
RV_10.068.08.1{18} aśnāpinaddhaṃ madhu paryapaśyan matsyaṃ na dīna udanikṣiyantam
RV_10.068.08.2{18} niṣ ṭajjabhāra camasaṃ na vṛkṣādbṛhaspatirviraveṇā vikṛtya
RV_10.068.09.1{18} soṣāmavindat sa svaḥ so agniṃ so arkeṇa vi babādhetamāṃsi
RV_10.068.09.2{18} bṛhaspatirgovapuṣo valasya nirmajjānaṃ naparvaṇo jabhāra
RV_10.068.10.1{18} himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ
RV_10.068.10.2{18} anānukṛtyamapunaścakāra yāt sūryāmāsā mithauccarātaḥ
RV_10.068.11.1{18} abhi śyāvaṃ na kṛśanebhiraśvaṃ nakṣatrebhiḥ pitarodyāmapiṃśan
RV_10.068.11.2{18} rātryāṃ tamo adadhurjyotirahanbṛhaspatirbhinadadriṃ vidad gāḥ
RV_10.068.12.1{18} idamakarma namo abhriyāya yaḥ pūrvīranvānonavīti
RV_10.068.12.2{18} bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sanṛbhirno vayo dhāt

RV_10.069.01.1{19} bhadrā agnervadhryaśvasya sandṛśo vāmī praṇītiḥsuraṇā upetayaḥ
RV_10.069.01.2{19} yadīṃ sumitrā viśo agra indhateghṛtenāhuto jarate davidyutat
RV_10.069.02.1{19} ghṛtamagnervadhryaśvasya vardhanaṃ ghṛtamannaṃ ghṛtaṃ vasya medanam
RV_10.069.02.2{19} ghṛtenāhuta urviyā vi paprathe sūrya ivarocate sarpirāsutiḥ
RV_10.069.03.1{19} yat te manuryadanīkaṃ sumitraḥ samīdhe agne tadidaṃnavīyaḥ
RV_10.069.03.2{19} sa revacchoca sa giro juṣasva sa vājaṃ darṣisa iha śravo dhāḥ
RV_10.069.04.1{19} yaṃ tvā pūrvamīḷito vadhryaśvaḥ samīdhe agne sa idaṃjuṣasva
RV_10.069.04.2{19} sa na stipā uta bhavā tanūpā dātraṃ rakṣasvayadidaṃ te asme
RV_10.069.05.1{19} bhavā dyumnī vādhryaśvota gopā mā tvā tārīdabhimātirjanānām
RV_10.069.05.2{19} śūra iva dhṛṣṇuścyavanaḥ sumitraḥ pra nuvocaṃ vādhryaśvasya nāma
RV_10.069.06.1{19} samajryā parvatyā vasūni dāsā vṛtrāṇyāryā jigetha
RV_10.069.06.2{19} śūra iva dhṛṣṇuścyavano janānāṃ tvamagne pṛtanāyūnrabhi ṣyāḥ
RV_10.069.07.1{20} dīrghatanturbṛhadukṣāyamagniḥ sahasrastarīḥ śatanīthaṛbhvā
RV_10.069.07.2{20} dyumān dyumatsu nṛbhirmṛjyamānaḥ sumitreṣu dīdayodevayatsu
RV_10.069.08.1{20} tve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk
RV_10.069.08.2{20} tvaṃ nṛbhirdakṣiṇāvadbhiragne sumitrebhiridhyasedevayadbhiḥ
RV_10.069.09.1{20} devāścit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan
RV_10.069.09.2{20} yat sampṛchaṃ mānuṣīrviśa āyan tvaṃ nṛbhirajayastvāvṛdhebhiḥ
RV_10.069.10.1{20} piteva putramabibharupasthe tvāmagne vadhryaśvaḥ saparyanjuṣāṇo asya samidhaṃ yaviṣṭhota pūrvānavanorvrādhataścit
RV_10.069.11.1{20} śaśvadagnirvadhryaśvasya śātrūn nṛbhirjigāyasutasomavadbhiḥ
RV_10.069.11.2{20} samanaṃ cidadahaścitrabhāno 'vavrādhantamabhinad vṛdhaścit
RV_10.069.12.1{20} ayamagnirvadhryaśvasya vṛtrahā sanakāt preddhonamasopavākyaḥ
RV_10.069.12.2{20} sa no ajāmīnruta vā vijāmīnabhitiṣṭha śardhato vādhryaśva

RV_10.070.01.1{21} imāṃ me agne samidhaṃ juṣasveḷas pade prati haryāghṛtācīm
RV_10.070.01.2{21} varṣman pṛthivyāḥ sudinatve ahnāmūrdhvobhava sukrato devayajyā
RV_10.070.02.1{21} ā devānāmagrayāveha yātu narāśaṃso viśvarūpebhiraśvaiḥ
RV_10.070.02.2{21} ṛtasya pathā namasā miyedho devebhyo devatamaḥsuṣūdat
RV_10.070.03.1{21} śaśvattamamīḷate dūtyāya haviṣmanto manuṣyāso agnim
RV_10.070.03.2{21} vahiṣṭhairaśvaiḥ suvṛtā rathenā devān vakṣi niṣadeha hotā
RV_10.070.04.1{21} vi prathatāṃ devajuṣṭaṃ tiraścā dīrghaṃ drāghmāsurabhi bhūtvasme
RV_10.070.04.2{21} aheḷatā manasā deva barhirindrajyeṣṭhānuśato yakṣi devān
RV_10.070.05.1{21} divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā viśrayadhvam
RV_10.070.05.2{21} uśatīrdvāro mahinā mahadbhirdevaṃ rathaṃrathayurdhārayadhvam
RV_10.070.06.1{22} devī divo duhitarā suśilpe uṣāsānaktā sadatāṃ niyonau
RV_10.070.06.2{22} ā vāṃ devāsa uśatī uśanta urau sīdantu subhageupasthe
RV_10.070.07.1{22} ūrdhvo grāvā bṛhadagniḥ samiddhaḥ priyā dhāmānyaditerupasthe
RV_10.070.07.2{22} purohitāv ṛtvijā yajñe asmin viduṣṭarādraviṇamā yajethām
RV_10.070.08.1{22} tisro devīrbarhiridaṃ varīya ā sīdata cakṛmā vaḥsyonam
RV_10.070.08.2{22} manuṣvad yajñaṃ sudhitā havīṃṣīḷā devīghṛtapadī juṣanta
RV_10.070.09.1{22} deva tvaṣṭaryad dha cārutvamānaḍ yadaṅgirasāmabhavaḥ sacābhūḥ
RV_10.070.09.2{22} sa devānāṃ pātha upa pra vidvānuśan yakṣi draviṇodaḥ suratnaḥ
RV_10.070.10.1{22} vanaspate raśanayā niyūyā devānāṃ pātha upa vakṣividvān
RV_10.070.10.2{22} svadāti devaḥ kṛṇavad dhavīṃṣyavatāndyāvāpṛthivī havaṃ me
RV_10.070.11.1{22} āgne vaha varuṇamiṣṭaye na indraṃ divo marutoantarikṣāt
RV_10.070.11.2{22} sīdantu barhirviśva ā yajatrāḥ svāhādevā amṛtā mādayantām

RV_10.071.01.1{23} bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyandadhānāḥ
RV_10.071.01.2{23} yadeṣāṃ śreṣṭhaṃ yadaripramāsītpreṇā tadeṣāṃ nihitaṃ guhāviḥ
RV_10.071.02.1{23} saktumiva-tita-unā punanto yatra dhīrā manasā vācamakrata
RV_10.071.02.2{23} atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃlakṣmīrnihitādhi vāci
RV_10.071.03.1{23} yajñena vācaḥ padavīyamāyan tāmanvavindannṛṣiṣupraviṣṭām
RV_10.071.03.2{23} tāmābhṛtyā vyadadhuḥ purutrā tāṃ saptarebhā abhi saṃ navante
RV_10.071.04.1{23} uta tvaḥ paśyan na dadarśa vācamuta tvaḥ śṛṇvan naśṛṇotyenām
RV_10.071.04.2{23} uto tvasmai tanvaṃ vi sasre jāyeva patyauśatī suvāsāḥ
RV_10.071.05.1{23} uta tvaṃ sakhye sthirapītamāhurnainaṃ hinvantyapivājineṣu
RV_10.071.05.2{23} adhenvā carati māyayaiṣa vācaṃ śuśruvānaphalāmapuṣpām
RV_10.071.06.1{24} yastityāja sacividaṃ sakhāyaṃ na tasya vācyapi bhāgoasti
RV_10.071.06.2{24} yadīṃ śṛṇotyalakaṃ śṛṇoti nahi praveda sukṛtasyapanthām
RV_10.071.07.1{24} akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamābabhūvuḥ
RV_10.071.07.2{24} ādaghnāsa upakakṣāsa u tve hradā iva snātvā utve dadṛśre
RV_10.071.08.1{24} hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajantesakhāyaḥ
RV_10.071.08.2{24} atrāha tvaṃ vi jahurvedyābhirohabrahmāṇo vicarantyu tve
RV_10.071.09.1{24} ime ye nārvāṃ na paraścaranti na brāhmaṇāso nasutekarāsaḥ
RV_10.071.09.2{24} ta ete vācamabhipadya pāpayā sirīstantraṃ tanvate aprajajñayaḥ
RV_10.071.10.1{24} sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ
RV_10.071.10.2{24} kilbiṣaspṛt pituṣaṇirhyeṣāmaraṃ hito bhavativājināya
RV_10.071.11.1{24} ṛcāṃ tvaḥ poṣamāste pupuṣvān gāyatraṃ tvo gāyatiśakvarīṣu
RV_10.071.11.2{24} brahmā tvo vadati jātavidyāṃ yajñasyamātrāṃ vi mimīta u tvaḥ

RV_10.072.01.1{01} devānāṃ nu vayaṃ jānā pra vocāma vipanyayā
RV_10.072.01.2{01} uktheṣuśasyamāneṣu yaḥ paśyāduttare yuge
RV_10.072.02.1{01} brahmaṇas patiretā saṃ karmāra ivādhamat
RV_10.072.02.2{01} devānāmpūrvye yuge 'sataḥ sadajāyata
RV_10.072.03.1{01} devānāṃ yuge prathame 'sataḥ sadajāyata
RV_10.072.03.2{01} tadāśā anvajāyanta taduttānapadas pari
RV_10.072.04.1{01} bhūrjajña uttānapado bhuva āśā ajāyanta
RV_10.072.04.2{01} aditerdakṣoajāyata dakṣād vaditiḥ pari
RV_10.072.05.1{01} aditirhyajaniṣṭa dakṣa yā duhitā tava
RV_10.072.05.2{01} tāṃ devāanvajāyanta bhadrā amṛtabandhavaḥ
RV_10.072.06.1{02} yad devā adaḥ salile susaṃrabdhā atiṣṭhata
RV_10.072.06.2{02} atrā vonṛtyatāmiva tīvro reṇurapāyata
RV_10.072.07.1{02} yad devā yatayo yathā bhuvanānyapinvata
RV_10.072.07.2{02} atrā samudraā gūḷamā sūryamajabhartana
RV_10.072.08.1{02} aṣṭau putrāso aditerye jātāstanvas pari
RV_10.072.08.2{02} devānupaprait saptabhiḥ parā mārtāṇḍamāsyat
RV_10.072.09.1{02} saptabhiḥ putrairaditirupa prait pūrvyaṃ yugam
RV_10.072.09.2{02} prajāyai mṛtyave tvat punarmārtāṇḍamābharat

RV_10.073.01.1{03} janiṣthā ugraḥ sahase turāya mandra ojiṣṭhobahulābhimānaḥ
RV_10.073.01.2{03} avardhannindraṃ marutaścidatra mātāyad vīraṃ dadhanad dhaniṣṭhā
RV_10.073.02.1{03} druho niṣattā pṛśanī cidevaiḥ purū śaṃsena vāvṛdhuṣṭa indram
RV_10.073.02.2{03} abhīvṛteva tā mahāpadena dhvāntāt prapitvādudaranta garbhāḥ
RV_10.073.03.1{03} ṛṣvā te pādā pra yajjigāsyavardhan vājā uta ye cidatra
RV_10.073.03.2{03} tvamindra sālāvṛkān sahasramāsan dadhiṣe aśvināvavṛtyāḥ
RV_10.073.04.1{03} samanā tūrṇirupa yāsi yajñamā nāsatyā sakhyāyavakṣi
RV_10.073.04.2{03} vasāvyāmindra dhārayaḥ sahasrāśvinā śūra dadaturmaghāni
RV_10.073.05.1{03} mandamāna ṛtādadhi prajāyai sakhibhirindra iṣirebhirartham
RV_10.073.05.2{03} ābhirhi māyā upa dasyumāgān mihaḥ pratamrā avapat tamāṃsi
RV_10.073.06.1{04} sanāmānā cid dhvasayo nyasmā avāhannindra uṣasoyathānaḥ ṛṣvairagachaḥ sakhibhirnikāmaiḥ sākampratiṣṭhā hṛdyā jaghantha
RV_10.073.07.1{04} tvaṃ jaghantha namuciṃ makhasyuṃ dāsaṃ kṛṇvāna ṛṣayevimāyam
RV_10.073.07.2{04} tvaṃ cakartha manave syonān patho devatrāñjasevayānān
RV_10.073.08.1{04} tvametāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau
RV_10.073.08.2{04} anu tvā devāḥ śavasā madantyuparibudhnān vaninaścakartha
RV_10.073.09.1{04} cakraṃ yadasyāpsvā niṣattamuto tadasmai madhviccachadyāt
RV_10.073.09.2{04} pṛthivyāmatiṣitaṃ yadūdhaḥ payo goṣvadadhā oṣadhīṣu
RV_10.073.10.1{04} aśvādiyāyeti yad vadantyojaso jātamuta manya enam
RV_10.073.10.2{04} manyoriyāya harmyeṣu tasthau yataḥ prajajña indro asya veda
RV_10.073.11.1{04} vayaḥ suparṇā upa sedurindraṃ priyamedhā ṛṣayonādhamānāḥ
RV_10.073.11.2{04} apa dhvāntamūrṇuhi pūrdhi cakṣurmumugdhyasmān nidhayeva baddhān

RV_10.074.01.1{05} vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñairvārodasyoḥ
RV_10.074.01.2{05} arvanto vā ye rayimantaḥ sātau vanuṃ vā yesuśruṇaṃ suśruto dhuḥ
RV_10.074.02.1{05} hava eṣāmasuro nakṣata dyāṃ śravasyatā manasā niṃsatakṣā
RV_10.074.02.2{05} cakṣāṇā yatra suvitāya devā dyaurna vārebhiḥkṛṇavanta svaiḥ
RV_10.074.03.1{05} iyameṣāmamṛtānāṃ gīḥ sarvatātā ye kṛpaṇanta ratnam
RV_10.074.03.2{05} dhiyaṃ ca yajñaṃ ca sādhantaste no dhāntu vasavyamasāmi
RV_10.074.04.1{05} ā tat ta indrāyavaḥ panantabhi ya ūrvaṃ gomantantitṛtsān
RV_10.074.04.2{05} sakṛtsvaṃ ye puruputrāṃ mahīṃ sahasradhārāmbṛhatīṃ dudukṣan
RV_10.074.05.1{05} śacīva indramavase kṛṇudhvamanānataṃ damayantaṃ pṛtanyūn
RV_10.074.05.2{05} ṛbhukṣaṇaṃ maghavānaṃ suvṛktiṃ bhartā yo vajraṃ naryampurukṣuḥ
RV_10.074.06.1{05} yad vāvāna purutamaṃ purāṣāḷ ā vṛtrahendro nāmānyaprāḥ
RV_10.074.06.2{05} aceti prāsahas patistuviṣmān yadīmuśmasikartave karat tat

RV_10.075.01.1{06} pra su va āpo mahimānamuttamaṃ kārurvocāti sadanevivasvataḥ
RV_10.075.01.2{06} pra sapta-sapta tredhā hi cakramuḥ prasṛtvarīṇāmati sindhurojasā
RV_10.075.02.1{06} pra te 'radad varuṇo yātave pathaḥ sindho yad vājānabhyadravastvam
RV_10.075.02.2{06} bhūmyā adhi pravatā yāsi sānunā yadeṣāmagraṃ jagatāmirajyasi
RV_10.075.03.1{06} divi svano yatate bhūmyoparyanantaṃ śuṣmamudiyartibhānunā
RV_10.075.03.2{06} abhrādiva pra stanayanti vṛṣṭayaḥ sindhuryadeti vṛṣabho na roruvat
RV_10.075.04.1{06} abhi tvā sindho śiśumin na mātaro vāśrā arṣantipayaseva dhenavaḥ
RV_10.075.04.2{06} rājeva yudhvā nayasi tvamit sicau yadāsāmagraṃ pravatāminakṣasi
RV_10.075.05.1{06} imaṃ me gaṅge yamune sarasvati śutudri stemaṃ sacatā paruṣṇyā
RV_10.075.05.2{06} asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhyāsuṣomayā
RV_10.075.06.1{07} tṛṣṭāmayā prathamaṃ yātave sajūḥ sasartvā rasayāśvetyā tyā
RV_10.075.06.2{07} tvaṃ sindho kubhayā gomatīṃ krumummehatnvā sarathaṃ yābhirīyase
RV_10.075.07.1{07} ṛjītyenī ruśatī mahitvā pari jrayāṃsi bharate rajāṃsi
RV_10.075.07.2{07} adabdhā sindhurapasāmapastamāśvā na citrāvapuṣīva darśatā
RV_10.075.08.1{07} svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtāvājinīvatī
RV_10.075.08.2{07} ūrṇāvatī yuvatiḥ sīlamāvatyutādhi vastesubhagā madhuvṛdham
RV_10.075.09.1{07} sukhaṃ rathaṃ yuyuje sidhuraśvinaṃ tena vājaṃ saniṣadasminnājau
RV_10.075.09.2{07} mahān hyasya mahimā panasyate 'dabdhasyasvayaśaso virapśinaḥ

RV_10.076.01.1{08} ā va ṛñjasa ūrjāṃ vyuṣṭiṣvindraṃ maruto rodasīanaktana
RV_10.076.01.2{08} ubhe yathā no ahanī sacābhuvā sadaḥ-sadovarivasyāta udbhidā
RV_10.076.02.1{08} tadu śreṣṭhaṃ savanaṃ sunotanā?tyo na hastayato adriḥsotari
RV_10.076.02.2{08} vidad dhyaryo abhibhūti pauṃsyaṃ maho rāye cittarute yadarvataḥ
RV_10.076.03.1{08} tadid dhyasya savanaṃ viverapo yathā purā manavegātumaśret
RV_10.076.03.2{08} goarṇasi tvāṣṭre aśvanirṇiji premadhvareṣvadhvarānaśiśrayuḥ
RV_10.076.04.1{08} apa hata rakṣaso bhaṅgurāvata skabhāyata nir{ṛ}tiṃsedhatāmatim
RV_10.076.04.2{08} ā no rayiṃ sarvavīraṃ sunotana devāvyambharata ślokamadrayaḥ
RV_10.076.05.1{08} divaścidā vo 'mavattarebhyo vibhvanā cidāśvapastarebhyaḥ
RV_10.076.05.2{08} vāyościda somarabhastarebhyo 'gneścidarcapitukṛttarebhyaḥ
RV_10.076.06.1{09} bhurantu no yaśasaḥ sotvandhaso grāvāṇo vācā divitādivitmatā
RV_10.076.06.2{09} naro yatra duhate kāmyaṃ madhvāghoṣayantoabhito mithasturaḥ
RV_10.076.07.1{09} sunvanti somaṃ rathirāso adrayo nirasya rasaṃ gaviṣoduhanti te
RV_10.076.07.2{09} duhantyūdharupasecanāya kaṃ naro havya nāmarjayanta āsabhiḥ
RV_10.076.08.1{09} ete naraḥ svapaso abhūtana ya indrāya sunutha somamadrayaḥ
RV_10.076.08.2{09} vāmaṃ-vāmaṃ vo divyāya dhāmne vasu-vasu vaḥ pārthivayasunvate

RV_10.077.01.1{10} abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñāvijānuṣaḥ
RV_10.077.01.2{10} sumārutaṃ na brahmāṇamarhase gaṇamastoṣyeṣāṃ na śobhase
RV_10.077.02.1{10} śriye maryāso añjīnrakṛṇvata sumarutaṃ na pūrviratikṣapaḥ
RV_10.077.02.2{10} divas putrāsa etā na yetira ādityāsaste akrana vāvṛdhuḥ
RV_10.077.03.1{10} pra ye divaḥ pṛthivya na barhaṇā tmanā riricre abhrānna sūryaḥ
RV_10.077.03.2{10} pājasvanto na vīrāḥ panasyavo riśādaso namaryā abhidyavaḥ
RV_10.077.04.1{10} yuṣmākaṃ budhne apāṃ na yāmani vithuryati na mahīśratharyati
RV_10.077.04.2{10} viśvapsuryajño arvāgayaṃ su vaḥprayasvanto na satrāca ā gata
RV_10.077.05.1{10} yūyaṃ dhūrṣu prayujo na raśmibhirjyotiṣmanto na bhāsāvyuṣṭiṣu
RV_10.077.05.2{10} śyenāso na svayaśaso riśādasaḥ pravāsona prasitāsaḥ paripruṣaḥ
RV_10.077.06.1{11} pra yad vahadhve marutaḥ parākād yūyaṃ mahaḥsaṃvaraṇasya vasvaḥ
RV_10.077.06.2{11} vidānāso vasavo rādhyasyārācciddveṣaḥ sanutaryuyota
RV_10.077.07.1{11} ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat
RV_10.077.07.2{11} revat sa vayo dadhate suvīraṃ sa devānāmapi gopītheastu
RV_10.077.08.1{11} te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnāśambhaviṣṭhāḥ
RV_10.077.08.2{11} te no 'vantu rathatūrmanīṣāṃ mahaścayāmannadhvare cakānāḥ

RV_10.078.01.1{12} viprāso na manmabhiḥ svādhyo devāvyo na yajñaiḥsvapnasaḥ
RV_10.078.01.2{12} rājāno na citrāḥ susandṛśaḥ kṣitīnāṃ namaryā arepasaḥ
RV_10.078.02.1{12} agnirna ye bhājasā rukmavakṣaso vātāso na svayujaḥsadyaūtayaḥ
RV_10.078.02.2{12} prajñātāro na jyeṣṭhāḥ sunītayaḥsuśarmāṇo na somā ṛtaṃ yate
RV_10.078.03.1{12} vātāso na ye dhunayo jigatnavo 'gnīnāṃ na jihvāvirokiṇaḥ
RV_10.078.03.2{12} varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṃna śaṃsāḥ surātayaḥ
RV_10.078.04.1{12} rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrāabhidyavaḥ
RV_10.078.04.2{12} vareyavo na maryā ghṛtapruṣo 'bhisvartāroarkaṃ na suṣṭubhaḥ
RV_10.078.05.1{12} aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥsudānavaḥ
RV_10.078.05.2{12} āpo na nimnairudabhirjigatnavo viśvarūpāaṅgiraso na sāmabhiḥ
RV_10.078.06.1{13} grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo naviśvahā
RV_10.078.06.2{13} śiśūlā na krīḷayaḥ sumātaro mahāgrāmo nayāmannuta tviṣā
RV_10.078.07.1{13} uṣasāṃ na ketavo 'dhvaraśriyaḥ śubhaṃyavo nāñjibhirvyaśvitan
RV_10.078.07.2{13} sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato nayojanāni mamire
RV_10.078.08.1{13} subhāgān no devāḥ kṛṇutā suratnānasmān stotṝn marutovāvṛdhānāḥ
RV_10.078.08.2{13} adhi stotrasya sakhyasya gāta sanād dhi voratnadheyāni santi

RV_10.079.01.1{14} apaśyamasya mahato mahitvamamartyasya martyāsu vikṣu
RV_10.079.01.2{14} nānā hanū vibhṛte saṃ bharete asinvatī bapsatī bhūryattaḥ
RV_10.079.02.1{14} guhā śiro nihitam ṛdhagakṣī asinvannatti jihvayāvanāni
RV_10.079.02.2{14} atrāṇyasmai paḍbhiḥ saṃ bharantyuttānahastānamasādhi vikṣu
RV_10.079.03.1{14} pra mātuḥ prataraṃ guhyamichan kumāro na vīrudhaḥsarpadurvīḥ
RV_10.079.03.2{14} sasaṃ na pakvamavidacchucantaṃririhvāṃsaṃ ripa upasthe antaḥ
RV_10.079.04.1{14} tad vām ṛtaṃ rodasī pra bravīmi jāyamāno mātarā garbhoatti
RV_10.079.04.2{14} nāhaṃ devasya martyaściketāgniraṅga vicetāḥ sapracetāḥ
RV_10.079.05.1{14} yo asmā annaṃ tṛṣvādadhātyājyairghṛtairjuhotipuṣyati
RV_10.079.05.2{14} tasmai sahasramakṣabhirvi cakṣe 'gne viśvataḥpratyaṃṃ asi tvam
RV_10.079.06.1{14} kiṃ deveṣu tyaja enaścakarthāgne pṛchāmi nu tvāmavidvān
RV_10.079.06.2{14} akrīḷan krīḷan harirattave 'dan vi parvaśaścakarta gāmivāsiḥ
RV_10.079.07.1{14} viṣūco aśvān yuyuje vanejā ṛjītibhī raśanābhirgṛbhītān
RV_10.079.07.2{14} cakṣade mitro vasubhiḥ sujātaḥ samānṛdheparvabhirvāvṛdhānaḥ

RV_10.080.01.1{15} agniḥ saptiṃ vājambharaṃ dadātyagnirvīraṃ śrutyaṃkarmaniṣṭhām
RV_10.080.01.2{15} agnī rodasī vi carat samañjannagnirnārīṃ vīrakukṣiṃ purandhim
RV_10.080.02.1{15} agnerapnasaḥ samidastu bhadrāgnirmahī rodasī ā viveśa
RV_10.080.02.2{15} agnirekaṃ codayat samatsvagnirvṛtrāṇi dayate purūṇi
RV_10.080.03.1{15} agnirha tyaṃ jarataḥ karṇamāvāgniradbhyo niradahajjarūtham
RV_10.080.03.2{15} agniratriṃ gharma uruṣyadantaragnirnṛmedhampra jayāsṛjat sam
RV_10.080.04.1{15} agnirdād draviṇaṃ vīrapeśā agnir{ṛ}ṣiṃ yaḥ sahasrāsanoti
RV_10.080.04.2{15} agnirdivi havyamā tatānāgnerdhāmānivibhṛtā purutrā
RV_10.080.05.1{15} agnimukthair{ṛ}ṣayo vi hvayante 'gniṃ naro yāmanibādhitāsaḥ
RV_10.080.05.2{15} agniṃ vayo antarikṣe patanto 'gniḥ sahasrāpari yāti gonām
RV_10.080.06.1{15} agniṃ viśa īḷate mānuṣīryā agniṃ manuṣo nahuṣo vijātāḥ
RV_10.080.06.2{15} agnirgāndharvīṃ pathyām ṛtasyāgnergavyūtirghṛta ā niṣattā
RV_10.080.07.1{15} agnaye brahma ṛbhavastatakṣuragniṃ mahāmavocāmā suvṛktim
RV_10.080.07.2{15} agne prāva jaritāraṃ yaviṣṭhāgne mahi draviṇamāyajasva

RV_10.081.01.1{16} ya imā viśvā bhuvanāni juhvad ṛṣirhotā nyasīdatpitā naḥ
RV_10.081.01.2{16} sa āśiṣā draviṇamichamānaḥ prathamachadavarānā viveśa
RV_10.081.02.1{16} kiṃ svidāsīdadhiṣṭhanamārambhaṇaṃ katamat svitkathāsīt
RV_10.081.02.2{16} yato bhūmiṃ janayan viśvakarma vi dyāmaurṇon mahinā viśvacakṣāḥ
RV_10.081.03.1{16} viśvataścakṣuruta viśvatomukho viśvatobāhurutaviśvataspāt
RV_10.081.03.2{16} saṃ bāhubhyāṃ dhamati saṃ patatrairdyāvābhūmī janayan deva ekaḥ
RV_10.081.04.1{16} kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivīniṣṭatakṣuḥ
RV_10.081.04.2{16} manīṣiṇo manasā pṛchatedu tad yadadhyatiṣṭhad bhuvanāni dhārayan
RV_10.081.05.1{16} yā te dhāmāni paramāṇi yāvamā yā madhyamāviśvakarmannutemā
RV_10.081.05.2{16} śikṣā sakhibhyo haviṣi svadhāvaḥsvayaṃ yajasva tanvaṃ vṛdhānaḥ
RV_10.081.06.1{16} viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīmuta dyām
RV_10.081.06.2{16} muhyantvanye abhito janāsa ihāsmākaṃ maghavāsūrirastu
RV_10.081.07.1{16} vācas patiṃ viśvakarmāṇamūtaye manojuvaṃ vāje adyāhuvema
RV_10.081.07.2{16} sa no viśvāni havanāni joṣad viśvaśambhūravasesādhukarmā

RV_10.082.01.1{17} cakṣuṣaḥ pitā manasā hi dhīro ghṛtamene ajanannannamāne
RV_10.082.01.2{17} yadedantā adadṛhanta pūrva ādiddyāvāpṛthivī aprathetām
RV_10.082.02.1{17} viśvakarmā vimanā ād vihāyā dhātā vidhātā paramotasandṛk
RV_10.082.02.2{17} teṣāmiṣṭāni samiṣā madanti yatrāsaptaṛṣīn para ekamāhuḥ
RV_10.082.03.1{17} yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāniviśvā
RV_10.082.03.2{17} yo devānāṃ nāmadhā eka eva taṃ sampraśnambhuvanā yantyanyā
RV_10.082.04.1{17} ta āyajanta draviṇaṃ samasmā ṛṣayaḥ pūrve jaritāro nabhūnā
RV_10.082.04.2{17} asūrte sūrte rajasi niṣatte ye bhūtānisamakṛṇvannimāni
RV_10.082.05.1{17} paro divā para enā pṛthivyā paro devebhirasurairyadasti
RV_10.082.05.2{17} kaṃ svid garbhaṃ prathamaṃ dadhra āpo yatra devāḥsamapaśyanta viśve
RV_10.082.06.1{17} tamid garbhaṃ prathamaṃ dadhra āpo yatra devāḥsamagachanta viśve
RV_10.082.06.2{17} ajasya nābhāvadhyekamarpitaṃyasmin viśvāni bhuvanāni tasthuḥ
RV_10.082.07.1{17} na taṃ vidātha ya imā jajānāyad yuṣmākamantarambabhūva
RV_10.082.07.2{17} nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaścaranti

RV_10.083.01.1{18} yaste manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvamānuṣak
RV_10.083.01.2{18} sāhyāma dāsamāryaṃ tvayā yujā sahaskṛtenasahasā sahasvatā
RV_10.083.02.1{18} manyurindro manyurevāsa devo manyurhotā varuṇojātavedāḥ
RV_10.083.02.2{18} manyuṃ viśa īḷate mānuṣīryāḥ pāhi nomanyo tapasā sajoṣāḥ
RV_10.083.03.1{18} abhīhi manyo tavasastavīyān tapasā yujā vi jahi śatrūn
RV_10.083.03.2{18} amitrahā vṛtrahā dasyuhā ca viśvā vasūnyā bharātvaṃ naḥ
RV_10.083.04.1{18} tvaṃ hi manyo abhibhūtyojāḥ svayambhūrbhāmoabhimātiṣāhaḥ
RV_10.083.04.2{18} viśvacarṣaṇiḥ sahuriḥ sahāvānasmāsvojaḥ pṛtanāsu dhehi
RV_10.083.05.1{18} abhāgaḥ sannapa pareto asmi tava kratvā taviṣasyapracetaḥ
RV_10.083.05.2{18} taṃ tvā manyo akraturjihīḷāhaṃ svā tanūrbaladeyāya mehi
RV_10.083.06.1{18} ayaṃ te asmyupa mehyarvāṃ pratīcīnaḥ sahure viśvadhāyaḥ
RV_10.083.06.2{18} manyo vajrinnabhi māmā vavṛtsva hanāva dasyūnrutabodhyāpeḥ
RV_10.083.07.1{18} abhi prehi dakṣiṇato bhavā me 'dhā vṛtrāṇi jaṅghanāvabhūri
RV_10.083.07.2{18} juhomi te dharuṇaṃ madhvo agramubhā upāṃśuprathamā pibāva

RV_10.084.01.1{19} tvayā manyo sarathamārujanto harṣamāṇāso dhṛṣitāmarutvaḥ
RV_10.084.01.2{19} tigmeṣava āyudhā saṃśiśānā abhi pra yantunaro agnirūpāḥ
RV_10.084.02.1{19} agniriva manyo tviṣitaḥ sahasva senānīrnaḥ sahure hūtaedhi
RV_10.084.02.2{19} hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdhonudasva
RV_10.084.03.1{19} sahasva manyo abhimātimasme rujan mṛṇan pramṛṇan prehiśatrūn
RV_10.084.03.2{19} ugraṃ te pājo nanvā rurudhre vaśī vaśaṃnayasa ekaja tvam
RV_10.084.04.1{19} eko bahūnāmasi manyavīḷito viśaṃ-viśaṃ yudhaye saṃśiśādhi
RV_10.084.04.2{19} akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃvijayāya kṛṇmahe
RV_10.084.05.1{19} vijeṣakṛdindra ivānavabravo 'smākaṃ manyo adhipā bhaveha
RV_10.084.05.2{19} priyaṃ te nāma sahure gṛṇīmasi vidmā tamutsaṃ yataābabhūtha
RV_10.084.06.1{19} ābhūtyā sahajā vajra sāyaka saho bibharṣyabhibhūtauttaram
RV_10.084.06.2{19} kratvā no manyo saha? medyedhi mahādhanasya puruhūtasaṃsṛji
RV_10.084.07.1{19} saṃsṛṣṭaṃ dhanamubhayaṃ samākṛtamasmabhyaṃ dattāṃvaruṇaśca manyuḥ
RV_10.084.07.2{19} bhiyaṃ dadhānā hṛdayeṣu śatravaḥparājitāso apa ni layantām

RV_10.085.01.1{20} satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ
RV_10.085.01.2{20} ṛtenādityāstiṣṭhanti divi somo adhi śritaḥ
RV_10.085.02.1{20} somenādityā balinaḥ somena pṛthivī mahī
RV_10.085.02.2{20} athonakṣatrāṇāmeṣāmupasthe soma āhitaḥ
RV_10.085.03.1{20} somaṃ manyate papivan yat sampiṃṣantyoṣadhim
RV_10.085.03.2{20} somaṃ yambrahmāṇo vidurna tasyāśnāti kaścana
RV_10.085.04.1{20} āchadvidhānairgupito bārhataiḥ soma rakṣitaḥ
RV_10.085.04.2{20} gravṇāmicchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ
RV_10.085.05.1{20} yat tvā deva prapibanti tata ā pyāyase punaḥ
RV_10.085.05.2{20} vāyuḥsomasya rakṣitā samānāṃ māsa ākṛtiḥ
RV_10.085.06.1{21} raibhyāsīdanudeyī nārāśaṃsi nyocanī
RV_10.085.06.2{21} sūryāyābhadramid vāso gāthayaiti pariṣkṛtam
RV_10.085.07.1{21} cittirā upabarhaṇaṃ cakṣurā abhyañjanam
RV_10.085.07.2{21} dyaurbhūmiḥkośa āsīd yadayāt sūryā patim
RV_10.085.08.1{21} stomā āsan pratidhayaḥ kuriraṃ chanda opaśaḥ
RV_10.085.08.2{21} sūryāyāaśvinā varāgnirāsīt purogavaḥ
RV_10.085.09.1{21} somo vadhūyurabhavadaśvināstāmubhā varā
RV_10.085.09.2{21} sūryāṃyat patye śaṃsantīṃ manasā savitādadāt
RV_10.085.10.1{21} mano asyā ana āsīd dyaurāsīduta chadiḥ
RV_10.085.10.2{21} śukrāvanaḍvāhavāstāṃ yadayāt sūryā bṛham
RV_10.085.11.1{22} ṛksāmābhyāmabhihitau gāvau te sāmanāvitaḥ
RV_10.085.11.2{22} śrotraṃ tecakre āstāṃ divi panthāścarācāraḥ
RV_10.085.12.1{22} śucī te cakre yātyā vyāno akṣa āhataḥ
RV_10.085.12.2{22} anomanasmayaṃ sūryārohat prayati patim
RV_10.085.13.1{22} sūryāyā vahatuḥ prāgāt savitā yamavāsṛjat
RV_10.085.13.2{22} aghāsuhanyante gāvo 'rjunyoḥ paryuhyate
RV_10.085.14.1{22} yadaśvinā pṛchamānāvayātaṃ tricakreṇa vahatuṃsūryāyāḥ
RV_10.085.14.2{22} viśve devā anu tad vāmajānan putraḥpitarāvavṛṇīta pūṣā
RV_10.085.15.1{22} yadayātaṃ śubhas patī vareyaṃ sūryāmupa
RV_10.085.15.2{22} kvaikaṃcakraṃ vāmāsīt kva deṣṭrāya tasthathuḥ
RV_10.085.16.1{23} dve te cakre sūrye brahmāṇa ṛtutha viduḥ
RV_10.085.16.2{23} athaikaṃcakraṃ yad guhā tadaddhātaya id viduḥ
RV_10.085.17.1{23} sūryāyai devebhyo mitrāya varuṇāya ca
RV_10.085.17.2{23} ye bhūtasyapracetasa idaṃ tebhyo 'karaṃ namaḥ
RV_10.085.18.1{23} pūrvāparaṃ carato māyayaitau śiśū kriḷantau pari yatoadhvaram
RV_10.085.18.2{23} viśvānyanyo bhuvanābhicaṣṭa ṛtunranyovidadhajjāyate punaḥ
RV_10.085.19.1{23} navo-navo bhavati jāyamāno 'hnāṃ keturuṣasāmetyagram
RV_10.085.19.2{23} bhāgaṃ devebhyo vi dadhātyāyan pra candramāstiratedīrghamayuḥ
RV_10.085.20.1{23} sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃsucakram
RV_10.085.20.2{23} ā roha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃkṛṇuṣva
RV_10.085.21.1{24} udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasāgīrbhirīḷe
RV_10.085.21.2{24} anyāmicha pitṛṣadaṃ vyaktāṃ sa te bhāgojanuṣā tasya viddhi
RV_10.085.22.1{24} udīrṣvāto viśvāvaso namaseḷā mahe tvā
RV_10.085.22.2{24} anyāmichaprapharvyaṃ saṃ jāyāṃ patyā sṛja
RV_10.085.23.1{24} anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti novareyam
RV_10.085.23.2{24} samaryamā saṃ bhago no ninīyāt saṃ jaspatyaṃsuyamamastu devāḥ
RV_10.085.24.1{24} pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitāsuśevaḥ
RV_10.085.24.2{24} ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā sahapatyā dadhāmi
RV_10.085.25.1{24} preto muñcāmi nāmutaḥ subaddhāmamutas karam
RV_10.085.25.2{24} yatheyamindra mīḍhvaḥ suputrā subhagāsati
RV_10.085.26.1{25} pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃrathena
RV_10.085.26.2{25} gṛhān gacha gṛhapatnī yathāso vaśinī tvaṃvidathamā vadāsi
RV_10.085.27.1{25} iha priyaṃ prajayā te sam ṛdhyatāmasmin gṛhe gārhapatyāyajāgṛhi
RV_10.085.27.2{25} enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidathamā vadāthaḥ
RV_10.085.28.1{25} nīlalohitaṃ bhavati kṛtyāsaktirvyajyate
RV_10.085.28.2{25} edhante asyājñātayaḥ patirbandheṣu badhyate
RV_10.085.29.1{25} parā dehi śāmulyaṃ brahmabhyo vi bhajā vasu
RV_10.085.29.2{25} kṛtyaiṣāpadvatī bhūtvyā jāyā viśate patim
RV_10.085.30.1{25} aśrīrā tanūrbhavati ruśatī pāpayāmuyā
RV_10.085.30.2{25} patiryadvadhvo vāsasā svamaṅgamabhidhitsate
RV_10.085.31.1{26} ye vadhvaścandraṃ vahatuṃ yakṣmā yanti janādanu
RV_10.085.31.2{26} punastān yajñiyā devā nayantu yata āgatāḥ
RV_10.085.32.1{26} mā vidan paripanthino ya āsīdanti dampatī
RV_10.085.32.2{26} sugebhirdurgamatītāmapa drāntvarātayaḥ
RV_10.085.33.1{26} sumaṅgalīriyaṃ vadhūrimāṃ sameta paśyata
RV_10.085.33.2{26} saubhāgyamasyai dattvāyāthāstaṃ vi paretana
RV_10.085.34.1{26} tṛṣṭametat kaṭukametadapāṣṭhavad viṣavan naitadattave
RV_10.085.34.2{26} sūryāṃ yo brahmā vidyāt sa id vādhūyamarhati
RV_10.085.35.1{26} āśasanaṃ viśasanamatho adhivikartanam
RV_10.085.35.2{26} sūryāyaḥ paśyarūpāṇi tāni brahmā tu śundhati
RV_10.085.36.1{27} gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭiryathāsaḥ
RV_10.085.36.2{27} bhago aryamā savitā purandhirmahyaṃ tvādurgārhapatyāya devāḥ
RV_10.085.37.1{27} tāṃ pūṣañchivatamāmerayasva yasyāṃ bījaṃ manuṣyāvapanti
RV_10.085.37.2{27} yā na ūrū uśatī viśrayāte yasyāmuśantaḥpraharāma śepam
RV_10.085.38.1{27} tubhyamagre paryavahan sūryāṃ vahatunā saha
RV_10.085.38.2{27} punaḥpatibhyo jāyāṃ dā agne prajayā saha
RV_10.085.39.1{27} punaḥ patnīmagniradādāyuṣā saha varcasā
RV_10.085.39.2{27} dīrghāyurasyā yaḥ patirjīvāti śaradaḥ śatam
RV_10.085.40.1{27} somaḥ prathamo vivide gandharvo vivida uttaraḥ
RV_10.085.40.2{27} tṛtīyoagniṣ ṭe patisturīyaste manuṣyajāḥ
RV_10.085.41.1{28} somo dadad gandharvāya gandharvo dadadagnaye
RV_10.085.41.2{28} rayiṃ caputrāṃścādādagnirmahyamatho imām
RV_10.085.42.1{28} ihaiva staṃ mā vi yauṣṭaṃ viśvamāyurvyaśnutam
RV_10.085.42.2{28} kṝḷantau putrairnaptṛbhirmodamānau sve gṛhe
RV_10.085.43.1{28} ā naḥ prajāṃ hanayatu prajāpatirājarasāya samanaktvaryamā
RV_10.085.43.2{28} adurmaṅgalīḥ patilokamā viśa śaṃ no bhavadvipade śaṃ catuṣpade
RV_10.085.44.1{28} aghoracakṣurapatighnyedhi śivā paśubhyaḥ sumanāḥsuvarcāḥ
RV_10.085.44.2{28} vīrasūrdevakāmā syonā śaṃ no bhava dvipadeśaṃ catuṣpade
RV_10.085.45.1{28} imāṃ tvamindra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu
RV_10.085.45.2{28} daśāsyāṃ putrānā dhehi patimekādaśaṃ kṛdhi
RV_10.085.46.1{28} samrājñī śvaśure bhava samrājñī śvaśrvāṃ bhava
RV_10.085.46.2{28} nanāndari samrājñī bhava samrājñī adhi devṛṣu
RV_10.085.47.1{28} samañjantu viśve devāḥ samāpo hṛdayāni nau
RV_10.085.47.2{28} sammātariśvā saṃ dhātā samu deṣṭrī dadhātu nau

RV_10.086.01.1{01} vi hi sotorasṛkṣata nendraṃ devamamaṃsata
RV_10.086.01.2{01} yatrāmadadvṛṣākapiraryaḥ puṣṭeṣu matsakhā viśvasmādindrauttaraḥ
RV_10.086.02.1{01} parā hīndra dhāvasi vṛṣākaperati vyathiḥ
RV_10.086.02.2{01} no aha pravindasyanyatra somapītaye viśvasmādindra uttaraḥ
RV_10.086.03.1{01} kimayaṃ tvāṃ vṛṣākapiścakāra harito mṛgaḥ
RV_10.086.03.2{01} yasmāirasyasīdu nvaryo vā puṣṭimad vasu viśvasmādindrauttaraḥ
RV_10.086.04.1{01} yamimaṃ tvaṃ vṛṣākapiṃ priyamindrābhirakṣasi
RV_10.086.04.2{01} śvā nvasya jambhis"adapi karṇe varahayurviśvasmadindra uttaraḥ
RV_10.086.05.1{01} priyā taṣṭāni me kapirvyaktā vyadūduṣat
RV_10.086.05.2{01} śiro nvasya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmādindrauttaraḥ
RV_10.086.06.1{02} na mat strī subhasattarā na suyāśutarā bhuvat
RV_10.086.06.2{02} na matpraticyavīyasī na sakthyudyamīyasī viśvasmādindrauttaraḥ
RV_10.086.07.1{02} uve amba sulābhike yathevāṅga bhaviṣyati
RV_10.086.07.2{02} bhasan me ambasakthi me śiro me vīva hṛṣyati viśvasmādindra uttaraḥ
RV_10.086.08.1{02} kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane
RV_10.086.08.2{02} kiṃ śūrapatninastvamabhyamīṣi vṛṣākapiṃ viśvasmādindra uttaraḥ
RV_10.086.09.1{02} avīrāmiva māmayaṃ śarārurabhi manyate
RV_10.086.09.2{02} utāhamasmivīriṇīndrapatnī marutsakhā viśvasmādindra uttaraḥ
RV_10.086.10.1{02} saṃhotraṃ sma purā nārī samanaṃ vāva gachati
RV_10.086.10.2{02} vedhāṛtasya vīriṇīndrapatnī mahīyate viśvasmādindra uttaraḥ
RV_10.086.11.1{03} indrāṇīmāsu nāriṣu subhagāmahamaśravam
RV_10.086.11.2{03} nahyasyāaparaṃ cana jarasā marate patirviśvasmādindra uttaraḥ
RV_10.086.12.1{03} nāhamindrāṇi rāraṇa sakhyurvṛṣākaper{ṛ}te
RV_10.086.12.2{03} yasyedamapyaṃ haviḥ priyaṃ deveṣu gachati viśvasmādindrauttaraḥ
RV_10.086.13.1{03} vṛṣākapāyi revati sūputra ādu susnuṣe
RV_10.086.13.2{03} ghasat ta indraukṣaṇaḥ priyaṃ kācitkaraṃ havirviśvasmādindrauttaraḥ
RV_10.086.14.1{03} ukṣṇo hi me pañcadaśa sākaṃ pacanti viṃśatim
RV_10.086.14.2{03} utāhamadmi pīva idubhā kukṣī pṛṇanti me viśvasmādindrauttaraḥ
RV_10.086.15.1{03} vṛṣabho na tigmaśṛṅgo 'ntaryūtheṣu roruvat
RV_10.086.15.2{03} manthastaindra śaṃ hṛde yaṃ te sunoti bhāvayurviśvasmādindrauttaraḥ
RV_10.086.16.1{04} na seśe yasya rambate 'ntarā sakthyā kapṛt
RV_10.086.16.2{04} sedīśeyasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmādindrauttaraḥ
RV_10.086.17.1{04} na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate
RV_10.086.17.2{04} sedīśeyasya rambate 'ntarā sakthyā kapṛd viśvasmādindrauttaraḥ
RV_10.086.18.1{04} ayamindra vṛṣākapiḥ parasvantaṃ hataṃ vidat
RV_10.086.18.2{04} asiṃsūnāṃ navaṃ carumādedhasyāna ācitaṃ viśvasmādindra uttaraḥ
RV_10.086.19.1{04} ayamemi vicākaśad vicinvan dāsamāryam
RV_10.086.19.2{04} pibāmipākasutvano 'bhi dhīramacākaśaṃ viśvasmādindra uttaraḥ
RV_10.086.20.1{04} dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā
RV_10.086.20.2{04} nedīyāso vṛṣākape 'stamehi gṛhānupa viśvasmādindrauttarah
RV_10.086.21.1{04} punarehi vṛṣākape suvitā kalpayāvahai
RV_10.086.21.2{04} ya eṣasvapnanaṃśano 'stameṣi patha punarviśvasmādindrauttaraḥ
RV_10.086.22.1{04} yadudañco vṛṣākape gṛhamindrājagantana
RV_10.086.22.2{04} kva sya pulvaghomṛgaḥ kamagañ janayopano viśvasmādindra uttaraḥ
RV_10.086.23.1{04} parśurha nāma mānavi sākaṃ sasūva viṃśa tim
RV_10.086.23.2{04} bhadrambhala tyasyā abhūd yasyā udaramamayad viśvasmādindrauttaraḥ

RV_10.087.01.1{05} rakṣohaṇaṃ vājinamā jigharmi mitraṃ prathiṣṭhamupayāmi śarma
RV_10.087.01.2{05} śiśāno agniḥ kratubhiḥ samiddhaḥ sa nodivā sa riṣaḥ pātu naktam
RV_10.087.02.1{05} ayodaṃṣṭro arciṣā yātudhānānupa spṛśa jātavedaḥsamiddhaḥ
RV_10.087.02.2{05} ā jihvayā muradevān rabhasva kravyādo vṛktvyapi dhatsvāsan
RV_10.087.03.1{05} ubhobhayāvinnupa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varamparaṃ ca
RV_10.087.03.2{05} utāntarikṣe pari yāhi rājañ jambhaiḥ sandhehyabhi yātudhānān
RV_10.087.04.1{05} yajñairiṣūḥ saṃnamamāno agne vācā śalyānaśanibhirdihānaḥ
RV_10.087.04.2{05} tābhirvidhya hṛdaye yātudhānān pratīco bāhūnprati bhaṃdhyeṣām
RV_10.087.05.1{05} agne tvacaṃ yātudhānasya bhindhi hiṃsrāśanirharasāhantvenam
RV_10.087.05.2{05} pra parvāṇi jātavedaḥ śṛṇīhi kravyātkraviṣṇurvi cinotu vṛkṇam
RV_10.087.06.1{06} yatredānīṃ paśyasi jātavedastiṣṭhantamagna uta vācarantam
RV_10.087.06.2{06} yad vāntarikṣe pathibhiḥ patantaṃ tamastāvidhya śarvā śiśānaḥ
RV_10.087.07.1{06} utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhiryātudhānāt
RV_10.087.07.2{06} agne pūrvo ni jahi śośucāna āmādaḥkṣviṅkāstamadantvenīḥ
RV_10.087.08.1{06} iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃkṛṇoti
RV_10.087.08.2{06} tamā rabhasva samidhā yaviṣṭha nṛcakṣasaścakṣuṣe randhayainam
RV_10.087.09.1{06} tīkṣṇenāgne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥpra ṇaya pracetaḥ
RV_10.087.09.2{06} hiṃsraṃ rakṣāṃsyabhi śośucānammā tvā dabhan yātudhānā nṛcakṣaḥ
RV_10.087.10.1{06} nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi pratiśṛṇīhyagrā
RV_10.087.10.2{06} tasyāgne pṛṣṭīrharasā śṛṇīhi tredhāmūlaṃ yātudhānasya vṛśca
RV_10.087.11.1{07} triryātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti
RV_10.087.11.2{07} tamarciṣā sphūrjayañ jātavedaḥ samakṣamenaṃ gṛṇateni vṛṃdhi
RV_10.087.12.1{07} tadagne cakṣuḥ prati dhehi rebhe śaphārujaṃ yenapaśyasi yātudhānam
RV_10.087.12.2{07} atharvavajjyotiṣā daivyena satyandhūrvantamacitaṃ nyoṣa
RV_10.087.13.1{07} yadagne adya mithunā śapāto yad vācastṛṣṭaṃ janayantarebhāḥ
RV_10.087.13.2{07} manyormanasaḥ śaravyā jāyate yā tayā vidhyahṛdaye yātudhānān
RV_10.087.14.1{07} parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasāśṛṇīhi
RV_10.087.14.2{07} parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhiśośucānaḥ
RV_10.087.15.1{07} parādya devā vṛjinaṃ śṛṇantu pratyagenaṃ śapathā yantutṛṣṭāḥ
RV_10.087.15.2{07} vācāstenaṃ śarava ṛchantu marman viśvasyaituprasitiṃ yātudhānaḥ
RV_10.087.16.1{08} yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśveyena paśunāyātudhānaḥ
RV_10.087.16.2{08} yo aghnyāyā bharati kṣīramagne teṣāṃśīrṣāṇi harasāpi vṛśca
RV_10.087.17.1{08} saṃvatsarīṇaṃ paya usriyāyāstasya māśīd yātudhānonṛcakṣaḥ
RV_10.087.17.2{08} pīyūṣamagne yatamastitṛpsāt taṃ pratyañcamarciṣā vidhya marman
RV_10.087.18.1{08} viṣaṃ gavāṃ yātudhānāḥ pibantvā vṛścyantāmaditayedurevāḥ
RV_10.087.18.2{08} parainān devaḥ savitā dadātu parā bhāgamoṣadhīnāṃ jayantām
RV_10.087.19.1{08} sanādagne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsujigyuḥ
RV_10.087.19.2{08} anu daha sahamūrān kravyādo mā te hetyā mukṣatadaivyāyāḥ
RV_10.087.20.1{08} tvaṃ no agne adharādudaktāt tvaṃ paścāduta rakṣāpurastāt
RV_10.087.20.2{08} prati te te ajarāsastapiṣṭhā aghaśaṃsaṃśośucato dahantu
RV_10.087.21.1{09} paścāt purastādadharādudaktāt kaviḥ kāvyena pari pāhirājan
RV_10.087.21.2{09} sakhe sakhāyamajaro jarimṇe 'gne martānamartyastvaṃ naḥ
RV_10.087.22.1{09} pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi
RV_10.087.22.2{09} dhṛṣadvarṇaṃ dive-dive hantāraṃ bhaṅgurāvatām
RV_10.087.23.1{09} viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha
RV_10.087.23.2{09} agnetigmena śociṣā tapuragrābhir{ṛ}ṣṭibhiḥ
RV_10.087.24.1{09} pratyagne mithuna daha yātudhānā kimīdinā
RV_10.087.24.2{09} saṃ tvāśiśāmi jābṛhyadabdhaṃ vipra manmabhiḥ
RV_10.087.25.1{09} pratyagne harasā haraḥ śṛṇīhi viśvataḥ prati
RV_10.087.25.2{09} yātudhānasya rakṣaso balaṃ vi ruja vīryam

RV_10.088.01.1{10} haviṣ pāntamajaraṃ svarvidi divispṛśyāhutaṃ juṣṭamagnau
RV_10.088.01.2{10} tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃsvadhayā paprathanta
RV_10.088.02.1{10} gīrṇaṃ bhuvanaṃ tamasapagūḷamāviḥ svarabhavajjāteagnau
RV_10.088.02.2{10} tasya devāḥ pṛthivi dyaurutāpo 'raṇayannoṣadhīḥ sakhye asya
RV_10.088.03.1{10} devebhirnviṣito yajñiyebhiragniṃ stoṣāṇyajarambṛhantam
RV_10.088.03.2{10} yo bhānunā pṛthiviṃ dyāmutemāmātatānarodasī antarikṣam
RV_10.088.04.1{10} yo hotāsīt prathamo devajuṣṭo yaṃ samañjannājyenāvṛṇānaḥ
RV_10.088.04.2{10} sa patatrītvaraṃ stha jagad yacchvātramagnirakṛnojjātavedaḥ
RV_10.088.05.1{10} yajjatavedo bhuvanasya mūrdhannatiṣṭho agne saha rocanena
RV_10.088.05.2{10} taṃ tvahema matibhirgīrbhirukthaiḥ sa yajñiyo abhavorodasiprāḥ
RV_10.088.06.1{11} mūrdhā bhuvo bhavati naktamagnistataḥ suryo jāyateprātarudyan
RV_10.088.06.2{11} mayāmu tu yajñiyānāmetamapo yattūrṇiścarati prajānan
RV_10.088.07.1{11} dṛśenyo yo mahinā samiddho 'rocata diviyonirvibhāvā
RV_10.088.07.2{11} tasminnagnau sūktavākena devā havirviśva ajuhavustanūpāḥ
RV_10.088.08.1{11} sūktavakaṃ prathamamādidagnimādid dhavirajanayantadevāḥ
RV_10.088.08.2{11} sa eṣāṃ yajño abhavat tanūpastaṃ dyaurvedataṃ prithivi tamāpaḥ
RV_10.088.09.1{11} yaṃ devāso ajanayantāgniṃ yasminnājuhavurbhuvanāniviśvā
RV_10.088.09.2{11} so arciṣā pṛthivīṃ dyāmutemām ṛjūyamānoatapan mahitvā
RV_10.088.10.1{11} stomena hi divi devāso agnimajījanañchaktibhīrodasiprām
RV_10.088.10.2{11} tamū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥpacati viśvarūpāḥ
RV_10.088.11.1{12} yadedenamadadhuryajñiyāso divi devāḥ sūryamāditeyam
RV_10.088.11.2{12} yadā cariṣṇū mithunāvabhūtāmādit prāpaśyanbhuvanāni viśvā
RV_10.088.12.1{12} viśvasmā agniṃ bhuvanāya devā vaiśvānaraṃ ketumahnāmakṛṇvan
RV_10.088.12.2{12} ā yastatānoṣaso vibhātīrapo ūrṇoti tamoarciṣā yan
RV_10.088.13.1{12} vaiśvānaraṃ kavayo yajñiyāso 'gniṃ devā ajanayannajuryam
RV_10.088.13.2{12} nakṣatraṃ pratnamaminaccariṣṇu yakṣasyādhyakṣantaviṣaṃ bṛhantam
RV_10.088.14.1{12} vaiśvānaraṃ viśvahā dīdivāṃsaṃ mantrairagniṃ kavimachā vadāmaḥ
RV_10.088.14.2{12} yo mahimnā paribabhūvorvī utāvastādutadevaḥ parastāt
RV_10.088.15.1{12} dve srutī aśṛṇavaṃ pitṝṇāmahaṃ devānāmutamartyānām
RV_10.088.15.2{12} tābhyāmidaṃ viśvamejat sameti yadantarāpitaraṃ mātaraṃ ca
RV_10.088.16.1{13} dve samīcī bibhṛtaścarantaṃ śīrṣato jātaṃ manasāvimṛṣṭam
RV_10.088.16.2{13} sa pratyaṃ viśvā bhuvanāni tasthāvaprayuchantaraṇirbhrājamānaḥ
RV_10.088.17.1{13} yatrā vadete avaraḥ paraśca yajñanyoḥ kataro nau vi veda
RV_10.088.17.2{13} ā śekurit sadhamādaṃ sakhāyo nakṣanta yajñaṃ kaidaṃ vi vocat
RV_10.088.18.1{13} katyagnayaḥ kati sūryāsaḥ katyuṣāsaḥ katyu svidāpaḥ
RV_10.088.18.2{13} nopaspijaṃ vaḥ pitaro vadāmi pṛchāmi vaḥ kavayovidmane kam
RV_10.088.19.1{13} yāvanmātramuṣaso na pratīkaṃ suparṇyo vasatemātariśvaḥ
RV_10.088.19.2{13} tāvad dadhātyupa yajñamāyan brāhmaṇohoturavaro niṣīdan

RV_10.089.01.1{14} indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmoantān
RV_10.089.01.2{14} ā yaḥ paprau carṣaṇīdhṛd varobhiḥ prasindhubhyo riricāno mahitvā
RV_10.089.02.1{14} sa sūryaḥ paryurū varāṃsyendro vavṛtyād rathyevacakrā
RV_10.089.02.2{14} atiṣṭhantamapasyaṃ na sargaṃ kṛṣṇā tamāṃsitviṣyā jaghāna
RV_10.089.03.1{14} samānamasmā anapāvṛdarca kṣmayā divo asamaṃ brahmanavyam
RV_10.089.03.2{14} vi yaḥ pṛṣṭheva janimānyarya indraścikāya nasakhāyamīṣe
RV_10.089.04.1{14} indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt
RV_10.089.04.2{14} yo akṣeṇeva cakriyā śacībhirviṣvak tastambhapṛthivīmuta dyām
RV_10.089.05.1{14} āpāntamanyustṛpalaprabharmā dhuniḥ śimīvāñcharumānṛjīṣī
RV_10.089.05.2{14} somo viśvānyatasā vanāni nārvāgindrampratimānāni debhuḥ
RV_10.089.06.1{15} na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥsomo akṣāḥ
RV_10.089.06.2{15} yadasya manyuradhinīyamānaḥ sṛṇāti vīḷurujati sthirāṇi
RV_10.089.07.1{15} jaghāna vṛtraṃ svadhitirvaneva ruroja puro aradan nasindhūn
RV_10.089.07.2{15} bibheda giriṃ navamin na kumbhamā gā indroakṛṇuta svayugbhiḥ
RV_10.089.08.1{15} tvaṃ ha tyad ṛṇayā indra dhīro 'sirna parva vṛjināśṛṇāsi
RV_10.089.08.2{15} pra ye mitrasya varuṇasya dhāma yujaṃ na janāminanti mitram
RV_10.089.09.1{15} pra ye mitraṃ prāryamaṇaṃ durevāḥ pra saṃgiraḥ pravaruṇaṃ minanti
RV_10.089.09.2{15} nyamitreṣu vadhamindra tumraṃ vṛṣanvṛṣāṇamaruṣaṃ śiśīhi
RV_10.089.10.1{15} indro diva indra īśe pṛthivyā indro apāmindra itparvatānām
RV_10.089.10.2{15} indro vṛdhāmindra in medhirāṇāmindraḥkṣeme yoge havya indraḥ
RV_10.089.11.1{16} prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt prasamudrasya dhāseḥ
RV_10.089.11.2{16} pra vātasya prathasaḥ pra jmo antātpra sindhubhyo ririce pra kṣitibhyaḥ
RV_10.089.12.1{16} pra śośucatyā uṣaso na keturasinvā te vartatāmindrahetiḥ
RV_10.089.12.2{16} aśmeva vidhya diva ā sṛjānastapiṣṭhena heṣasādroghamitrān
RV_10.089.13.1{16} anvaha māsā anvid vanānyanvoṣadhīranu parvatāsaḥ
RV_10.089.13.2{16} anvindraṃ rodasī vāvaśāne anvāpo ajihatajāyamānam
RV_10.089.14.1{16} karhi svit sā ta indra cetyāsadaghasya yad bhinado rakṣaeṣat
RV_10.089.14.2{16} mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛgamuyā śayante
RV_10.089.15.1{16} śatrūyanto abhi ye nastatasre mahi vrādhanta ogaṇāsaindra
RV_10.089.15.2{16} andhenāmitrāstamasā sacantāṃ sujyotiṣo aktavastānabhi ṣyuḥ
RV_10.089.16.1{16} purūṇi hi tvā savanā janānāṃ brahmāṇi mandan gṛṇatāmṛṣīṇām
RV_10.089.16.2{16} imāmāghoṣannavasā sahūtiṃ tiro viśvānarcato yāhyarvāṃ
RV_10.089.17.1{16} evā te vayamindra bhuñjatīnāṃ vidyāma sumatīnāṃnavānām
RV_10.089.17.2{16} vidyāma vastoravasā gṛṇanto viśvāmitrā utata indra nūnam
RV_10.089.18.1{16} śunaṃ huvema maghavānaṃ ...

RV_10.090.01.1{17} sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt
RV_10.090.01.2{17} sabhūmiṃ viśvato vṛtvātyatiṣṭhad daśāṅgulam
RV_10.090.02.1{17} puruṣa evedaṃ sarvaṃ yad bhūtaṃ yacca bhavyam
RV_10.090.02.2{17} utāmṛtatvasyeśāno yadannenātirohati
RV_10.090.03.1{17} etāvānasya mahimāto jyāyāṃśca pūruṣaḥ
RV_10.090.03.2{17} pādo 'syaviśvā bhūtāni tripādasyāmṛtaṃ divi
RV_10.090.04.1{17} tripādūrdhva udait puruṣaḥ pādo 'syehābhavat punaḥ
RV_10.090.04.2{17} tato viṣvaṃ vyakrāmat sāśanānaśane abhi
RV_10.090.05.1{17} tasmād virāḷ ajāyata virājo adhi pūruṣaḥ
RV_10.090.05.2{17} sa jātoatyaricyata paścād bhūmimatho puraḥ
RV_10.090.06.1{18} yat puruṣeṇa haviṣā devā yajñamatanvata
RV_10.090.06.2{18} vasantoasyāsīdājyaṃ grīṣma idhmaḥ śarad dhaviḥ
RV_10.090.07.1{18} taṃ yajñaṃ barhiṣi praukṣan puruṣaṃ jātamagrataḥ
RV_10.090.07.2{18} tena devā ayajanta sādhyā ṛṣayaśca ye
RV_10.090.08.1{18} tasmād yajñāt sarvahutaḥ sambhṛtaṃ pṛṣadājyam
RV_10.090.08.2{18} paśūntāṃścakre vāyavyānāraṇyān grāmyāśca ye
RV_10.090.09.1{18} tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire
RV_10.090.09.2{18} chandāṃsijajñire tasmād yajustasmādajāyata
RV_10.090.10.1{18} tasmādaśvā ajāyanta ye ke cobhayādataḥ
RV_10.090.10.2{18} gāvo hajajñire tasmāt tasmājjātā ajāvayaḥ
RV_10.090.11.1{19} yat puruṣaṃ vyadadhuḥ katidhā vyakalpayan
RV_10.090.11.2{19} mukhaṃ kimasya kau bāhū kā ūrū pādā ucyete
RV_10.090.12.1{19} brāhmaṇo 'sya mukhamāsīd bāhū rājanyaḥ kṛtaḥ
RV_10.090.12.2{19} ūrūtadasya yad vaiśyaḥ padbhyāṃ śūdro ajāyata
RV_10.090.13.1{19} candramā manaso jātaścakṣoḥ sūryo ajāyata
RV_10.090.13.2{19} mukhādindraścāgniśca prāṇād vāyurajāyata
RV_10.090.14.1{19} nābhyā āsīdantarikṣaṃ śīrṣṇo dyauḥ samavartata
RV_10.090.14.2{19} padbhyāṃ bhūmirdiśaḥ śrotrāt tathā lokānakalpayan
RV_10.090.15.1{19} saptāsyāsan paridhayastriḥ sapta samidhaḥ kṛtāḥ
RV_10.090.15.2{19} devāyad yajñaṃ tanvānā abadhnan puruṣaṃ paśum
RV_10.090.16.1{19} yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan
RV_10.090.16.2{19} te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥsanti devāḥ

RV_10.091.01.1{20} saṃ jāgṛvadbhirjaramāṇa idhyate dame damūnā iṣayanniḷas pade
RV_10.091.01.2{20} viśvasya hotā haviṣo vareṇyo vibhurvibhāvāsuṣakhā sakhīyate
RV_10.091.02.1{20} sa darśataśrīratithirgṛhe-gṛhe vane-vane śiśriyetakvavīriva
RV_10.091.02.2{20} janaṃ-janaṃ janyo nāti manyate viśa ākṣeti viśyo viśaṃ viśam
RV_10.091.03.1{20} sudakṣo dakṣaiḥ kratunāsi sukraturagne kaviḥ kāvyenāsiviśvavit
RV_10.091.03.2{20} vasurvasūnāṃ kṣayasi tvameka id dyāvā cayāni pṛthivī ca puṣyataḥ
RV_10.091.04.1{20} prajānannagne tava yonim ṛtviyamiḷāyās pade ghṛtavantamāsadaḥ
RV_10.091.04.2{20} ā te cikitra uṣasāmivetayo 'repasaḥ sūryasyevaraśmayaḥ
RV_10.091.05.1{20} tava śriyo varṣyasyeva vidyutaścitrāścikitra uṣasāṃna ketavaḥ
RV_10.091.05.2{20} yadoṣadhīrabhisṛṣṭo vanāni ca parisvayaṃ cinuṣe annamāsye
RV_10.091.06.1{21} tamoṣadhīrdadhire garbham ṛtviyaṃ tamāpo agniṃjanayanta mātaraḥ
RV_10.091.06.2{21} tamit samānaṃ vaninaśca vīrudho'ntarvatīśca suvate ca viśvahā
RV_10.091.07.1{21} vātopadhūta iṣito vaśānanu tṛṣu yadannā veviṣadvitiṣṭhase
RV_10.091.07.2{21} ā te yatante rathyo yathā pṛthak chardhāṃsyagne ajarāṇi dhakṣataḥ
RV_10.091.08.1{21} medhākāraṃ vidathasya prasādhanamagniṃ hotāramparibhūtamaṃ matim
RV_10.091.08.2{21} tamidarbhe haviṣyā samānamittamin mahe vṛṇate nānyaṃ tvat
RV_10.091.09.1{21} tvāmidatra vṛṇate tvāyavo hotāramagne vidatheṣuvedhasaḥ
RV_10.091.09.2{21} yad devayanto dadhati prayāṇsi te haviṣmantomanavo vṛktabarhiṣaḥ
RV_10.091.10.1{21} tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvamagnid ṛtāyataḥ
RV_10.091.10.2{21} tava praśāstraṃ tvamadhvarīyasi brahmācāsi gṛhapatiśca no dame
RV_10.091.11.1{22} yastubhyamagne amṛtāya martyaḥ samidhā dāśaduta vāhaviṣkṛti
RV_10.091.11.2{22} tasya hotā bhavasi yāsi dūtyamupa brūṣeyajasyadhvarīyasi
RV_10.091.12.1{22} imā asmai matayo vāco asmadān ṛco giraḥ suṣṭutayaḥsamagmata
RV_10.091.12.2{22} vasūyavo vasave jātavedase vṛddhāsu cid vardhanoyāsu cākanat
RV_10.091.13.1{22} imāṃ pratnāya suṣṭutiṃ navīyasīṃ voceyamasmā uśateśṛṇotu naḥ
RV_10.091.13.2{22} bhūyā antarā hṛdyasya nispṛśe jāyevapatya uśatī suvāsāḥ
RV_10.091.14.1{22} yasminnaśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣāavasṛṣṭāsa āhutāḥ
RV_10.091.14.2{22} kīlālape somapṛṣṭhāya vedhasehṛdā matiṃ janaye cārumagnaye
RV_10.091.15.1{22} ahāvyagne havirāsye te srucīva ghṛtaṃ camvīva somaḥ
RV_10.091.15.2{22} vājasaniṃ rayimasme suvīraṃ praśastaṃ dhehi yaśasambṛhantam
RV_10.092.01.1{23} yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāramaktoratithiṃ vibhāvasum
RV_10.092.01.2{23} śocañchuṣkāsu hariṇīṣu jarbhuradvṛṣā keturyajato dyāmaśāyata
RV_10.092.02.1{23} imamañjaspāmubhaye akṛṇvata dharmāṇamagniṃ vidathasyasādhanam
RV_10.092.02.2{23} aktuṃ na yahvamuṣasaḥ purohitaṃ tanūnapātamaruṣasya niṃsate
RV_10.092.03.1{23} baḷ asya nīthā vi paṇeśca manmahe vayā asya prahutāāsurattave
RV_10.092.03.2{23} yadā ghorāso amṛtatvamāśatādijjanasyadaivyasya carkiran
RV_10.092.04.1{23} ṛtasya hi prasitirdyaururu vyaco namo mahyaramatiḥpanīyasī
RV_10.092.04.2{23} indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥsavitā pūtadakṣasaḥ
RV_10.092.05.1{23} pra rudreṇa yayinā yanti sindhavastiro mahīmaramatindadhanvire
RV_10.092.05.2{23} yebhiḥ parijmā pariyannuru jrayo vi roruvajjaṭhare viśvamukṣate
RV_10.092.06.1{24} krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāsoasurasya nīḷayaḥ
RV_10.092.06.2{24} tebhiścaṣṭe varuṇo mitro aryamendrodevebhirarvaśebhirarvaśaḥ
RV_10.092.07.1{24} indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaśca pauṃsye
RV_10.092.07.2{24} pra ye nvasyārhaṇā tatakṣire yujaṃ vajraṃnṛṣadaneṣu kāravaḥ
RV_10.092.08.1{24} sūraścidā harito asya rīramadindrādā kaścid bhayatetavīyasaḥ
RV_10.092.08.2{24} bhīmasya vṛṣṇo jaṭharādabhiśvaso dive-divesahuri stannabādhitaḥ
RV_10.092.09.1{24} stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasādidiṣṭana
RV_10.092.09.2{24} yebhiḥ śivaḥ svavānevayāvabhirdivaḥsiṣakti svayaśā nikāmabhiḥ
RV_10.092.10.1{24} te hi prajāyā abharanta vi śravo bṛhaspatirvṛṣabhaḥsomajāmayaḥ
RV_10.092.10.2{24} yajñairatharvā prathamo vi dhārayad devādakṣairbhṛgavaḥ saṃ cikitrire
RV_10.092.11.1{25} te hi dyāvāpṛthivī bhūriretasā narāśaṃsaścaturaṅgoyamo 'ditiḥ
RV_10.092.11.2{25} devastvaṣṭā draviṇodā ṛbhukṣaṇaḥ prarodasī maruto viṣṇurarhire
RV_10.092.12.1{25} uta sya na uśijāmurviyā kavirahiḥ śṛṇotu budhnyohavīmani
RV_10.092.12.2{25} sūryāmāsā vicarantā divikṣitā dhiyāśamīnahuṣī asya bodhatam
RV_10.092.13.1{25} pra naḥ pūṣā carathaṃ viśvadevyo 'pāṃ napādavatuvāyuriṣṭaye
RV_10.092.13.2{25} ātmānaṃ vasyo abhi vātamarcata tadaśvinā suhavā yāmani śrutam
RV_10.092.14.1{25} viśāmāsāmabhayānāmadhikṣitaṃ gīrbhiru svayaśasaṃgṛṇīmasi
RV_10.092.14.2{25} gnābhirviśvābhiraditimanarvaṇamaktoryuvānaṃ nṛmaṇā adhā patim
RV_10.092.15.1{25} rebhadatra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhicakṣuradhvaram
RV_10.092.15.2{25} yebhirvihāyā abhavad vicakṣaṇaḥpāthaḥ sumekaṃ svadhitirvananvati

RV_10.093.01.1{26} mahi dyāvāpṛthivī bhūtamurvī nārī yahvī na rodasīsadaṃ naḥ
RV_10.093.01.2{26} tebhirnaḥ pātaṃ sahyasa ebhirnaḥ pātaṃśūṣaṇi
RV_10.093.02.1{26} yajñe-yajñe sa martyo devān saparyati
RV_10.093.02.2{26} yaḥ sumnairdīrghaśruttama āvivāsatyenān
RV_10.093.03.1{26} viśveṣāmirajyavo devānāṃ vārmahaḥ
RV_10.093.03.2{26} viśve hiviśvamahaso viśve yajñeṣu yajñiyāḥ
RV_10.093.04.1{26} te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥparijmā
RV_10.093.04.2{26} kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhagaḥ
RV_10.093.05.1{26} uta no naktamapāṃ vṛṣaṇvasū sūryāmāsā sadanāyasadhanyā
RV_10.093.05.2{26} sacā yat sādyeṣāmahirbudhneṣu budhnyaḥ
RV_10.093.06.1{27} uta no devāvaśvinā śubhas patī dhāmabhirmitrāvaruṇāuruṣyatām
RV_10.093.06.2{27} mahaḥ sa rāya eṣate 'ti dhanveva duritā
RV_10.093.07.1{27} uta no rudrā cin mṛḷatāmaśvinā viśve devāso rathaspatirbhagaḥ
RV_10.093.07.2{27} ṛbhurvāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ
RV_10.093.08.1{27} ṛbhur{ṛ}bhukṣā ṛbhurvidhato mada ā te harī jūjuvānasyavājinā
RV_10.093.08.2{27} duṣṭaraṃ yasya sāma cid ṛdhag yajño namānuṣaḥ
RV_10.093.09.1{27} kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām
RV_10.093.09.2{27} saho naindro vahnibhirnyeṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ nayoyuve
RV_10.093.10.1{27} aiṣu dyāvāpṛthivī dhātaṃ mahadasme vīreṣu viśvacarṣaṇiśravaḥ
RV_10.093.10.2{27} pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyotaturvaṇe
RV_10.093.11.1{28} etaṃ śaṃsamindrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvannabhiṣṭaye sadā pāhyabhiṣṭaye
RV_10.093.11.2{28} medatāṃ vedatā vaso
RV_10.093.12.1{28} etaṃ me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhantanṛṇām
RV_10.093.12.2{28} saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam
RV_10.093.13.1{28} vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī
RV_10.093.13.2{28} nemadhitāna pauṃsyā vṛtheva viṣṭāntā
RV_10.093.14.1{28} pra tad duḥśīme pṛthavāne vene pra rāme vocamasuremaghavatsu
RV_10.093.14.2{28} ye yuktvāya pañca śatāsmayu pathā viśrāvyeṣām
RV_10.093.15.1{28} adhīn nvatra saptatiṃ ca sapta ca
RV_10.093.15.2{28} sadyo didiṣṭa tānvaḥsadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ

RV_10.094.01.1{29} praite vadantu pra vayaṃ vadāma grāvabhyo vācaṃ vadatāvadadbhyaḥ
RV_10.094.01.2{29} yadadrayaḥ parvatāḥ sākamāśavaḥ ślokaṃghoṣaṃ bharathendrāya sominaḥ
RV_10.094.02.1{29} ete vadanti śatavat sahasravadabhi krandanti haritebhirāsabhiḥ
RV_10.094.02.2{29} viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuścit pūrve haviradyamāśata
RV_10.094.03.1{29} ete vadantyavidannanā madhu nyūṅkhayante adhi pakvaāmiṣi
RV_10.094.03.2{29} vṛkṣasya śākhāmaruṇasya bapsataste sūbharvāvṛṣabhāḥ premarāviṣuḥ
RV_10.094.04.1{29} bṛhad vadanti madireṇa mandinendraṃ krośanto 'vidannanāmadhu
RV_10.094.04.2{29} saṃrabhyā dhīrāḥ svasṛbhiranartiṣurāghoṣayantaḥ pṛthivīmupabdibhiḥ
RV_10.094.05.1{29} suparṇā vācamakratopa dyavyākhare kṛṣṇā iṣirāanartiṣuḥ
RV_10.094.05.2{29} nyaṃ ni yantyuparasya niṣkṛtaṃ purū retodadhire sūryaśvitaḥ
RV_10.094.06.1{30} ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇobibhrato dhuraḥ
RV_10.094.06.2{30} yacchvasanto jagrasānā arāviṣuḥśṛṇva eṣāṃ prothatho arvatāmiva
RV_10.094.07.1{30} daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ
RV_10.094.07.2{30} daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktāvahadbhyaḥ
RV_10.094.08.1{30} te adrayo daśayantrāsa āśavasteṣāmādhānaṃ paryetiharyatam
RV_10.094.08.2{30} ta ū sutasya somyasyāndhaso 'ṃśoḥ pīyūṣamprathamasya bhejire
RV_10.094.09.1{30} te somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhyāsategavi
RV_10.094.09.2{30} tebhirdugdhaṃ papivān somyaṃ madhvindro vardhateprathate vṛṣāyate
RV_10.094.10.1{30} vṛṣā vo aṃśurna kilā riṣāthanelāvantaḥ sadamitsthanāśitāḥ
RV_10.094.10.2{30} raivatyeva mahasā cārava sthana yasyagrāvāṇo ajuṣadhvamadhvaram
RV_10.094.11.1{31} tṛdilā atṛdilāso adrayo 'śramaṇā aśṛthitā amṛtyavaḥ
RV_10.094.11.2{31} anāturā ajarā sthāmaviṣṇavaḥ supīvaso atṛṣitāatṛṣṇajaḥ
RV_10.094.12.1{31} dhruvā eva vaḥ pitaro yuge-yuge kṣemakāmāsaḥ sadaso nayuñjate
RV_10.094.12.2{31} ajuryāso hariṣāco haridrava ā dyāṃ raveṇapṛthivīmaśuśravuḥ
RV_10.094.13.1{31} tadid vadantyadrayo vimocane yāmannañjaspā iva ghedupabdibhiḥ
RV_10.094.13.2{31} vapanto bījamiva dhānyākṛtaḥ pṛñcantisomaṃ na minanti bapsataḥ
RV_10.094.14.1{31} sute adhvare adhi vācamakratā krīḷayo na mātarantudantaḥ
RV_10.094.14.2{31} vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantāmadrayaścāyamānāḥ

RV_10.095.01.1{01} haye jāye manasā tiṣṭha ghore vacāṃsi miśrākṛṇavāvahai nu
RV_10.095.01.2{01} na nau mantrā anuditāsa ete mayas karanparatare canāhan
RV_10.095.02.1{01} kimetā vācā kṛṇavā tavāhaṃ prākramiṣamuṣasāmagriyeva
RV_10.095.02.2{01} purūravaḥ punarastaṃ parehi durāpanā vātaivāhamasmi
RV_10.095.03.1{01} iṣurna śriya iṣudherasanā goṣāḥ śatasā na raṃhiḥ
RV_10.095.03.2{01} avīre kratau vi davidyutan norā na māyuṃ citayantadhunayaḥ
RV_10.095.04.1{01} sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭyantigṛhāt
RV_10.095.04.2{01} astaṃ nanakṣe yasmiñcākan divā naktaṃśnathitā vaitasena
RV_10.095.05.1{01} triḥ sma māhnaḥ śnathayo vaitasenota sma me 'vyatyaipṛṇāsi
RV_10.095.05.2{01} purūravo 'nu te ketamāyaṃ rājā me vīra tanvastadāsīḥ
RV_10.095.06.1{02} yā sujūrṇiḥ śreṇiḥ sumnaāpirhradecakṣurna granthinīcaraṇyuḥ
RV_10.095.06.2{02} tā añjayo 'ruṇayo na sasruḥ śriye gāvo nadhenavo 'navanta
RV_10.095.07.1{02} samasmiñ jāyamāna āsata gnā utemavardhan nadyaḥsvagūrtāḥ
RV_10.095.07.2{02} mahe yat tvā purūravo raṇāyāvardhayandasyuhatyāya devāḥ
RV_10.095.08.1{02} sacā yadāsu jahatīṣvatkamamānuṣīṣu mānuṣo niṣeve
RV_10.095.08.2{02} apa sma mat tarasantī na bhujyustā atrasan rathaspṛśonāśvāḥ
RV_10.095.09.1{02} yadāsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhirnapṛṅkte
RV_10.095.09.2{02} tā ātayo na tanvaḥ śumbhata svā aśvāso nakrīḷayo dandaśānāḥ
RV_10.095.10.1{02} vidyun na yā patantī davidyod bharantī me apyā kāmyāni
RV_10.095.10.2{02} janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrghamāyuḥ
RV_10.095.11.1{03} jajñiṣa itthā gopīthyāya hi dadhātha tat purūravo maojaḥ
RV_10.095.11.2{03} aśāsaṃ tvā viduṣī sasminnahan na ma āśṛṇoḥkimabhug vadāsi
RV_10.095.12.1{03} kadā sūnuḥ pitaraṃ jāta ichāccakran nāśru vartayadvijānan
RV_10.095.12.2{03} ko dampatī samanasā vi yūyodadha yadagniḥśvaśureṣu dīdayat
RV_10.095.13.1{03} prati bravāṇi vartayate aśru cakran na krandadādhyeśivāyai
RV_10.095.13.2{03} pra tat te hinavā yat te asme parehyastaṃ nahimūra māpaḥ
RV_10.095.14.1{03} sudevo adya prapatedanāvṛt parāvataṃ paramāṃ gantavā u
RV_10.095.14.2{03} adhā śayīta nir{ṛ}terupasthe 'dhainaṃ vṛkā rabhasāsoadyuḥ
RV_10.095.15.1{03} purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa ukṣan
RV_10.095.15.2{03} na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃhṛdayānyetā
RV_10.095.16.1{04} yad virūpācaraṃ martyeṣvavasaṃ rātrīḥ śaradaścatasraḥ
RV_10.095.16.2{04} ghṛtasya stokaṃ sakṛdahna āśnāṃ tādevedantātṛpāṇā carāmi
RV_10.095.17.1{04} antarikṣaprāṃ rajaso vimānīmupa śikṣāmyurvaśīṃvasiṣṭhaḥ
RV_10.095.17.2{04} upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasvahṛdayaṃ tapyate me
RV_10.095.18.1{04} iti tvā devā ima āhuraiḷa yathemetad bhavasimṛtyubandhuḥ
RV_10.095.18.2{04} prajā te devān haviṣā yajāti svarga u tvamapi mādayāse

RV_10.096.01.1{05} pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣoharyataṃ madam
RV_10.096.01.2{05} ghṛtaṃ na yo haribhiścāru secata ā tvāviśantu harivarpasaṃ giraḥ
RV_10.096.02.1{05} hariṃ hi yonimabhi ye samasvaran hinvanto harī divyaṃyathā sadaḥ
RV_10.096.02.2{05} ā yaṃ pṛṇanti haribhirna dhenava indrāyaśūṣaṃ harivantamarcata
RV_10.096.03.1{05} so asya vajro harito ya āyaso harirnikāmo harirāgabhastyoḥ
RV_10.096.03.2{05} dyumnī suśipro harimanyusāyaka indre ni rūpāharitā mimikṣire
RV_10.096.04.1{05} divi na keturadhi dhāyi haryato vivyacad vajro harito naraṃhyā
RV_10.096.04.2{05} tudadahiṃ hariśipro ya āyasaḥ sahasraśokāabhavad dharimbharaḥ
RV_10.096.05.1{05} tvaṃ-tvamaharyathā upastutaḥ pūrvebhirindra harikeśayajvabhiḥ
RV_10.096.05.2{05} tvaṃ haryasi tava viśvamukthyamasāmi rādhoharijāta haryatam
RV_10.096.06.1{06} tā vajriṇaṃ mandinaṃ stomyaṃ mada indraṃ rathe vahatoharyatā harī
RV_10.096.06.2{06} purūṇyasmai savanāni haryata indrāyasomā harayo dadhanvire
RV_10.096.07.1{06} araṃ kāmāya harayo dadhanvire sthirāya hinvan harayo harīturā
RV_10.096.07.2{06} arvadbhiryo haribhirjoṣamīyate so asya kāmaṃharivantamānaśe
RV_10.096.08.1{06} hariśmaśārurharikeśa āyasasturaspeye yo haripāavardhata
RV_10.096.08.2{06} arvadbhiryo haribhirvājinīvasurati viśvāduritā pāriṣad dharī
RV_10.096.09.1{06} sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇīdavidhvataḥ
RV_10.096.09.2{06} pra yat kṛte camase marmṛjad dharī pītvāmadasya hayatasyādhasaḥ
RV_10.096.10.1{06} uta sma sadma haryatasya pastyoratyo na vājaṃ harivānacikradat
RV_10.096.10.2{06} mahī cid dhi dhiṣaṇāharyadojasā bṛhad vayodadhiṣe haryataścidā
RV_10.096.11.1{07} ā rodasī haryamāṇo mahitvā navyaṃ-navyaṃ haryasi manmanu priyam
RV_10.096.11.2{07} pra pastyamasura haryataṃ gorāviṣkṛdhi harayesūryāya
RV_10.096.12.1{07} ā tvā haryantaṃ prayujo janānāṃ rathe vahantu hariśipramindra
RV_10.096.12.2{07} pibā yathā pratibhṛtasya madhvo haryan yajñaṃsadhamāde daśoṇim
RV_10.096.13.1{07} apāḥ pūrveṣāṃ harivaḥ sutānāmatho idaṃ savanaṃkevalaṃ te
RV_10.096.13.2{07} mamaddhi somaṃ madhumantamindra satrā vṛṣañjaṭhara ā vṛṣasva

RV_10.097.01.1{08} yā oṣadhīḥ pūrvā jātā devebhyastriyugaṃ purā
RV_10.097.01.2{08} manainu babhrūṇāmahaṃ śataṃ dhāmāni sapta ca
RV_10.097.02.1{08} śataṃ vo amba dhāmāni sahasramuta vo ruhaḥ
RV_10.097.02.2{08} adhāśatakratvo yūyamimaṃ me agadaṃ kṛta
RV_10.097.03.1{08} oṣadhīḥ prati modadhvaṃ puṣpavatīḥ prasūvarīḥ
RV_10.097.03.2{08} aśvāiva sajitvarīrvīrudhaḥ pārayiṣṇvaḥ
RV_10.097.04.1{08} oṣadhīriti mātarastad vo devīrupa bruve
RV_10.097.04.2{08} saneyamaśvaṃgāṃ vāsa ātmānaṃ tava pūruṣa
RV_10.097.05.1{08} aśvatthe vo niṣadanaṃ parṇe vo vasatiṣ kṛtā
RV_10.097.05.2{08} gobhāja itkilāsatha yat sanavatha pūruṣam
RV_10.097.06.1{09} yatrauṣadhīḥ samagmata rājānaḥ samitāviva
RV_10.097.06.2{09} vipraḥ saucyate bhiṣag rakṣohāmīvacātanaḥ
RV_10.097.07.1{09} aśvāvatīṃ somāvatīmūrjayantīmudojasam
RV_10.097.07.2{09} āvitsisarvā oṣadhīrasmā ariṣṭatātaye
RV_10.097.08.1{09} ucchuṣmā oṣadhīnāṃ gāvo goṣṭhādiverate
RV_10.097.08.2{09} dhanaṃsaniṣyantīnāmātmānaṃ tava pūruṣa
RV_10.097.09.1{09} iṣkṛtirnāma vo mātātho yūyaṃ stha niṣkṛtīḥ
RV_10.097.09.2{09} sīrāḥpatatṛṇī sthana yadāmayati niṣ kṛtha
RV_10.097.10.1{09} ati viśvāḥ pariṣṭhā stena iva vrajamakramuḥ
RV_10.097.10.2{09} oṣadhīḥprācucyavuryat kiṃ ca tanvo rapaḥ
RV_10.097.11.1{10} yadimā vājayannahamoṣadhīrhasta ādadhe
RV_10.097.11.2{10} ātmāyakṣmasya naśyati purā jīvagṛbho yathā
RV_10.097.12.1{10} yasyauṣadhīḥ prasarpathāṅgam-añgaṃ paruṣ-paruḥ
RV_10.097.12.2{10} tatoyakṣmaṃ vi bādhadhva ugro madhyamaśīriva
RV_10.097.13.1{10} sākaṃ yakṣma pra pata cāṣeṇa kikidīvinā
RV_10.097.13.2{10} sākaṃvātasya dhrājyā sākaṃ naśya nihākayā
RV_10.097.14.1{10} anyā vo anyāmavatvanyānyasyā upāvata
RV_10.097.14.2{10} tāḥ sarvāḥsaṃvidānā idaṃ me prāvatā vacaḥ
RV_10.097.15.1{10} yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ
RV_10.097.15.2{10} bṛhaspatiprasūtāstā no muñcantvaṃhasaḥ
RV_10.097.16.1{11} muñcantu mā śapathyādatho varuṇyāduta
RV_10.097.16.2{11} atho yamasyapaḍbīśāt sarvasmād devakilbiṣāt
RV_10.097.17.1{11} avapatantīravadan diva oṣadhayas pari
RV_10.097.17.2{11} yaṃ jīvamaśnavāmahai na sa riṣyāti pūruṣaḥ
RV_10.097.18.1{11} yā oṣadhīḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ
RV_10.097.18.2{11} tāsāṃ tvamasyuttamāraṃ kāmāya śaṃ hṛde
RV_10.097.19.1{11} yā oṣadhīḥ somarājñīrviṣṭhitāḥ pṛthivīmanu
RV_10.097.19.2{11} bṛhaspatiprasūtā asyai saṃ datta vīryam
RV_10.097.20.1{11} mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ
RV_10.097.20.2{11} dvipaccatuṣpadasmākaṃ sarvamastvanāturam
RV_10.097.21.1{11} yāścedamupaśṛṇvanti yāśca dūraṃ parāgatāḥ
RV_10.097.21.2{11} sarvāḥ saṃgatya vīrudho 'syai saṃ datta vīryam
RV_10.097.22.1{11} oṣadhayaḥ saṃ vadante somena saha rājñā
RV_10.097.22.2{11} yasmai kṛṇotibrāhmaṇastaṃ rājan pārayāmasi
RV_10.097.23.1{11} tvamuttamāsyoṣadhe tava vṛkṣā upastayaḥ
RV_10.097.23.2{11} upastirastuso 'smākaṃ yo asmānabhidāsati

RV_10.098.01.1{12} bṛhaspate prati me devatāmihi mitro vā yad varuṇo vāsipūṣā
RV_10.098.01.2{12} ādityairvā yad vasubhirmarutvān sa parjanyaṃśantanave vṛṣāya
RV_10.098.02.1{12} ā devo dūto ajiraścikitvān tvad devāpe abhi māmagachat
RV_10.098.02.2{12} pratīcīnaḥ prati māmā vavṛtsva dadhāmi te dyumatīṃvācamāsan
RV_10.098.03.1{12} asme dhehi dyumatīṃ vācamāsan bṛhaspate anamīvāmiṣirām
RV_10.098.03.2{12} yayā vṛṣṭiṃ śantanave vanāva divo drapsomadhumānā viveśa
RV_10.098.04.1{12} ā no drapsā madhumanto viśantvindra dehyadhirathaṃsahasram
RV_10.098.04.2{12} ni ṣīda hotram ṛtuthā yajasva devān devāpehaviṣā saparya
RV_10.098.05.1{12} ārṣṭiṣeṇo hotram ṛṣirniṣīdan devāpirdevasumatiṃcikitvān
RV_10.098.05.2{12} sa uttarasmādadharaṃ samudramapo divyā asṛjadvarṣyā abhi
RV_10.098.06.1{12} asmin samudre adhyuttarasminnāpo devebhirnivṛtā atiṣṭhan
RV_10.098.06.2{12} tā adravannārṣṭiṣeṇena sṛṣṭā devāpinā preṣitāmṛkṣiṇīṣu
RV_10.098.07.1{13} yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayannadīdhet
RV_10.098.07.2{13} devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatirvācamasmā ayachat
RV_10.098.08.1{13} yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥsamīdhe
RV_10.098.08.2{13} viśvebhirdevairanumadyamānaḥ pra parjanyamīrayā vṛṣṭimantam
RV_10.098.09.1{13} tvāṃ pūrva ṛṣayo gīrbhirāyan tvāmadhvareṣu puruhūtaviśve
RV_10.098.09.2{13} sahasrāṇyadhirathānyasme ā no yajñaṃrohidaśvopa yāhi
RV_10.098.10.1{13} etānyagne navatirnava tve āhutānyadhirathā sahasra
RV_10.098.10.2{13} tebhirvardhasva tanvaḥ śūra pūrvīrdivo no vṛṣṭimiṣitorirīhi
RV_10.098.11.1{13} etānyagne navatiṃ sahasrā saṃ pra yacha vṛṣṇa indrāyabhāgam
RV_10.098.11.2{13} vidvān patha ṛtuśo devayānānapyaulānaṃ divideveṣu dhehi
RV_10.098.12.1{13} agne bādhasva vi mṛdho vi durgahāpāmīvāmaparakṣāṃsi sedha
RV_10.098.12.2{13} asmāt samudrād bṛhato divo no 'pāmbhūmānamupa naḥ sṛjeha

RV_10.099.01.1{14} kaṃ naścitramiṣaṇyasi cikitvān pṛthugmānaṃ vāśraṃvāvṛdhadhyai
RV_10.099.01.2{14} kat tasya dātu śavaso vyuṣṭau takṣadvajraṃ vṛtraturamapinvat
RV_10.099.02.1{14} sa hi dyutā vidyutā veti sāma pṛthuṃ yonimasuratvāsasāda
RV_10.099.02.2{14} sa sanīḷebhiḥ prasahāno asya bhrāturna ṛtesaptathasya māyāḥ
RV_10.099.03.1{14} sa vājaṃ yātāpaduṣpadā yan svarṣātā pari ṣadatsaniṣyan
RV_10.099.03.2{14} anarvā yacchatadurasya vedo ghnañchiśnadevānabhi varpasā bhūt
RV_10.099.04.1{14} sa yahvyo 'vanīrgoṣvarvā juhoti pradhanyāsu sasriḥ
RV_10.099.04.2{14} apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃvāḥ
RV_10.099.05.1{14} sa rudrebhiraśastavāra ṛbhvā hitvī gayamāreavadyaāgāt
RV_10.099.05.2{14} vamrasya manye mithunā vivavrī annamabhītyārodayanmuṣāyan
RV_10.099.06.1{14} sa id dāsaṃ tuvīravaṃ patirdan ṣaḷakṣantriśīrṣāṇaṃ damanyat
RV_10.099.06.2{14} asya trito nvojasā vṛdhāno vipāvarāhamayoagrayā han
RV_10.099.07.1{15} sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣadarśasānāyaśarum
RV_10.099.07.2{15} sa nṛtamo nahuṣo 'smat sujātaḥ puro 'bhinadarhandasyuhatye
RV_10.099.08.1{15} so abhriyo na yavasa udanyan kṣayāya gātuṃ vidan no asme
RV_10.099.08.2{15} upa yat sīdadinduṃ śarīraiḥ śyeno 'yopāṣṭirhantidasyūn
RV_10.099.09.1{15} sa vrādhataḥ śavasānebhirasya kutsāya śuṣṇaṃ kṛpaṇeparādāt
RV_10.099.09.2{15} ayaṃ kavimanayacchasyamānamatkaṃ vo asyasanitota nṛṇām
RV_10.099.10.1{15} ayaṃ daśasyan naryebhirasya dasmo devebhirvaruṇo namāyī
RV_10.099.10.2{15} ayaṃ kanīna ṛtupā avedyamimītāraruṃ yaścatuṣpāt
RV_10.099.11.1{15} asya stomebhirauśija ṛjiśvā vrajaṃ darayad vṛṣabheṇapiproḥ
RV_10.099.11.2{15} sutvā yad yajato dīdayad gīḥ pura iyāno abhivarpasā bhūt
RV_10.099.12.1{15} evā maho asura vakṣathāya vamrakaḥ paḍbhirupa sarpadindram
RV_10.099.12.2{15} sa iyānaḥ karati svastimasmā iṣamūrjaṃsukṣitiṃ viśvamābhāḥ

RV_10.100.01.1{16} indra dṛhya maghavan tvāvadid bhuja iha stutaḥ sutapābodhi no vṛdhe
RV_10.100.01.2{16} devebhirnaḥ savitā prāvatu śrutamāsarvatātimaditiṃ vṛṇīmahe
RV_10.100.02.1{16} bharāya su bharata bhāgam ṛtviyaṃ pra vāyave śucipekrandadiṣṭaye
RV_10.100.02.2{16} gaurasya yaḥ payasaḥ pītimānaśa āsarvatātimaditiṃ vṛṇīmahe
RV_10.100.03.1{16} ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāyasunvate
RV_10.100.03.2{16} yathā devān pratibhūṣema pākavadā sarvatātimaditiṃ vṛṇīmahe
RV_10.100.04.1{16} indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhyetu naḥ
RV_10.100.04.2{16} yathā-yathā mitradhitāni sandadhurā sarvatātimaditiṃ vṛṇīmahe
RV_10.100.05.1{16} indra ukthena śavasā parurdadhe bṛhaspate pratarītāsyāyuṣaḥ
RV_10.100.05.2{16} yajño manuḥ pramatirnaḥ pitā hi kamāsarvatātimaditiṃ vṛṇīmahe
RV_10.100.06.1{16} indrasya nu sukṛtaṃ daivyaṃ saho 'gnirgṛhe jaritāmedhiraḥ kaviḥ
RV_10.100.06.2{16} yajñaśca bhūd vidathe cārurantama āsarvatātimaditiṃ vṛṇīmahe
RV_10.100.07.1{17} na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavodevaheḷanam
RV_10.100.07.2{17} mākirno devā anṛtasya varpasa ā sarvatātimaditiṃ vṛṇīmahe
RV_10.100.08.1{17} apāmīvāṃ savitā sāviṣan nyag varīya idapa sedhantvadrayaḥ
RV_10.100.08.2{17} grāvā yatra madhuṣuducyate bṛhadāsarvatātimaditiṃ vṛṇīmahe
RV_10.100.09.1{17} ūrdhvo grāvā vasavo 'stu sotari viśvā dveṣāṃsi sanutaryuyota
RV_10.100.09.2{17} sa no devaḥ savitā pāyurīḍya ā sarvatātimaditiṃ vṛṇīmahe
RV_10.100.10.1{17} ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośeaṅgdhve
RV_10.100.10.2{17} tanūreva tanvo astu bheṣajamā sarvatātiṃaditiṃ vṛṇīmahe
RV_10.100.11.1{17} kratuprāvā jaritā śaśvatāmava indra id bhadrāpramatiḥ sutāvatām
RV_10.100.11.2{17} pūrṇamūdhardivyaṃ yasya siktayaā sarvatātimaditiṃ vṛṇīmahe
RV_10.100.12.1{17} citraste bhānuḥ kratuprā abhiṣṭiḥ santi spṛdhojaraṇiprā adhṛṣṭāḥ
RV_10.100.12.2{17} rajiṣṭhayā rajyā paśva ā gostūtūrṣaty paryagraṃ duvasyuḥ

RV_10.101.01.1{18} ud budhyadhvaṃ samanasaḥ sakhāyaḥ samagnimindhvaṃ bahavaḥsanīḷāḥ
RV_10.101.01.2{18} dadhikrāmagnimuṣasaṃ ca devīmindrāvato'vase ni hvaye vaḥ
RV_10.101.02.1{18} mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvamaritraparaṇīṃkṛṇudhvam
RV_10.101.02.2{18} iṣkṛṇudhvamāyudhāraṃ kṛṇudhvaṃ prāñcaṃyajñaṃ pra ṇayatā sakhāyaḥ
RV_10.101.03.1{18} yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam
RV_10.101.03.2{18} girā ca śruṣṭiḥ śabharā asan no nedīya it sṛṇyaḥpakvameyāt
RV_10.101.04.1{18} sīrā yuñjanti kavayo yugā vi tanvate pṛthak
RV_10.101.04.2{18} dhīrādeveṣu sumnayā
RV_10.101.05.1{18} nirāhāvān kṛṇotana saṃ varatrā dadhātana
RV_10.101.05.2{18} siñcāmahāavatamudriṇaṃ vayaṃ suṣekamanupakṣitam
RV_10.101.06.1{18} iṣkṛtāhāvamavataṃ suvaratraṃ suṣecanam
RV_10.101.06.2{18} udriṇaṃ siñceakṣitam
RV_10.101.07.1{19} prīṇītāśvān hitaṃ jayātha svastivāhaṃ rathamitkṛṇudhvam
RV_10.101.07.2{19} droṇāhāvamavatamaśmacakramaṃsatrakośaṃsiñcatā nṛpāṇam
RV_10.101.08.1{19} vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulāpṛthūni
RV_10.101.08.2{19} puraḥ kṛṇudhvamāyasīradhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam
RV_10.101.09.1{19} ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃyajñiyāmiha
RV_10.101.09.2{19} sā no duhīyad yavaseva gatvī sahasradhārāpayasā mahī gauḥ
RV_10.101.10.1{19} ā tū ṣiñca harimīṃ drorupasthe vāśībhistakṣatāśmanmayībhiḥ
RV_10.101.10.2{19} pari ṣvajadhvaṃ daśa kakṣyābhirubhe dhurau prati vahniṃ yunakta
RV_10.101.11.1{19} ubhe dhurau vahnirāpibdamāno 'ntaryoneva carati dvijāniḥ
RV_10.101.11.2{19} vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvamakhananta utsam
RV_10.101.12.1{19} kapṛn naraḥ kapṛthamud dadhātana codayata khudatavājasātaye
RV_10.101.12.2{19} niṣṭigryaḥ putramā cyāvayotaya indraṃsabādha iha somapītaye

RV_10.102.01.1{20} pra te rathaṃ mithūkṛtamindro 'vatu dhṛṣṇuyā
RV_10.102.01.2{20} asminnājau puruhūta śravāyye dhanabhakṣeṣu no 'va
RV_10.102.02.1{20} ut sma vāto vahati vāso 'syā adhirathaṃ yadajayat sahasram
RV_10.102.02.2{20} rathīrabhūn mudgalānī gaviṣṭau bhare kṛtaṃ vyacedindrasenā
RV_10.102.03.1{20} antaryacha jighāṃsato vajramindrābhidāsataḥ
RV_10.102.03.2{20} dāsasyavā maghavannāryasya vā sanutaryavayā vadham
RV_10.102.04.1{20} udno hradamapibajjarhṛṣāṇaḥ kūṭaṃ sma tṛṃhadabhimātimeti
RV_10.102.04.2{20} pra muṣkabhāraḥ śrava ichamāno 'jirambāhū abharat siṣāsan
RV_10.102.05.1{20} nyakrandayannupayanta enamamehayan vṛṣabhaṃ madhya ājeḥ
RV_10.102.05.2{20} tena sūbharvaṃ śatavat sahasraṃ gavāṃ mudgalaḥ pradhanejigāya
RV_10.102.06.1{20} kakardave vṛṣabho yukta āsīdavāvacīt sārathirasya keśī
RV_10.102.06.2{20} dudheryuktasya dravataḥ sahānasa ṛchanti ṣmā niṣpadomudgalānīm
RV_10.102.07.1{21} uta pradhimudahannasya vidvānupāyunag vaṃsagamatraśikṣan
RV_10.102.07.2{21} indra udāvat patimaghnyānāmaraṃhatapadyābhiḥ kakudmān
RV_10.102.08.1{21} śunamaṣtrāvyacarat kapardī varatrāyāṃ dārvānahyamānaḥ
RV_10.102.08.2{21} nṛmṇāni kṛṇvan bahave janāya gāḥpaspaśānastaviṣīradhatta
RV_10.102.09.1{21} imaṃ taṃ paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhyedrughaṇaṃ śayānam
RV_10.102.09.2{21} yena jigāya śatavat sahasraṃ gavāmmudgalaḥ pṛtanājyeṣu
RV_10.102.10.1{21} āre aghā ko nvitthā dadarśa yaṃ yuñjanti taṃ vāsthāpayanti
RV_10.102.10.2{21} nāsmai tṛṇaṃ nodakamā bharantyuttaro dhurovahati pradediśat
RV_10.102.11.1{21} parivṛkteva patividyamānaṭ pīpyānā kūcakreṇeva siñcan
RV_10.102.11.2{21} eṣaiṣyā cid rathyā jayema sumaṅgalaṃ sinavadastu sātam
RV_10.102.12.1{21} tvaṃ viśvasya jagataścakṣurindrāsi cakṣuṣaḥ
RV_10.102.12.2{21} vṛṣāyadājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā

RV_10.103.01.1{22} āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaścarṣaṇīnām
RV_10.103.01.2{22} saṃkrandano 'nimiṣa ekavīraḥ śataṃ senāajayat sākamindraḥ
RV_10.103.02.1{22} saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanenadhṛṣṇunā
RV_10.103.02.2{22} tadindreṇa jayata tat sahadhvaṃ yudho naraiṣuhastena vṛṣṇā
RV_10.103.03.1{22} sa iṣuhastaiḥ sa niṣaṅgibhirvaśī saṃsraṣṭā sa yudhaindro gaṇena
RV_10.103.03.2{22} saṃsṛṣṭajit somapā bāhuśardhyugradhanvāpratihitābhirastā
RV_10.103.04.1{22} bṛhaspate pari dīyā rathena rakṣohāmitrānapabādhamānaḥ
RV_10.103.04.2{22} prabhañjan senāḥ pramṛṇo yudhā jayannasmākamedhyavitā rathānām
RV_10.103.05.1{22} balavijñāya sthaviraḥ pravīraḥ sahasvān vājī sahamānaugraḥ
RV_10.103.05.2{22} abhivīro abhisatvā sahojā jaitramindra rathamātiṣṭha govit
RV_10.103.06.1{22} gotrabhidaṃ govidaṃ vajrabāhuṃ jayantamajma pramṛṇantamojasā
RV_10.103.06.2{22} imaṃ sajātā anu vīrayadhvamindraṃ sakhāyo anusaṃ rabhadhvam
RV_10.103.07.1{23} abhi gotrāṇi sahasā gāhamāno 'dayo vīraḥ śatamanyurindraḥ
RV_10.103.07.2{23} duścyavanaḥ pṛtanāṣāḷ ayudhyo 'smākaṃ senāavatu pra yutsu
RV_10.103.08.1{23} indra āsāṃ netā bṛhaspatirdakṣiṇā yajñaḥ pura etusomaḥ
RV_10.103.08.2{23} devasenānāmabhibhañjatīnāṃ jayantīnāṃ marutoyantvagram
RV_10.103.09.1{23} indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃśardha ugram
RV_10.103.09.2{23} mahāmanasāṃ bhuvanacyavānāṃ ghoṣodevānāṃ jayatāmudasthāt
RV_10.103.10.1{23} ud dharṣaya maghavannāyudhānyut satvanāṃ māmakānāmmanāṃsi
RV_10.103.10.2{23} ud vṛtrahan vājināṃ vājinānyud rathānāṃjayatāṃ yantu ghoṣāḥ
RV_10.103.11.1{23} asmākamindraḥ samṛteṣu dhvajeṣvasmākaṃ yā iṣavastājayantu
RV_10.103.11.2{23} asmākaṃ vīrā uttare bhavantvasmānu devā avatāhaveṣu
RV_10.103.12.1{23} amīṣāṃ cittaṃ pratilobhayantī gṛhāṇāṅgānyapve parehi
RV_10.103.12.2{23} abhi prehi nirdaha hṛtsu śokairandhenāmitrāstamasāsacantām
RV_10.103.13.1{23} pretā jayatā nara indro vaḥ śarma yachatu
RV_10.103.13.2{23} ugrā vaḥ santubāhavo 'nādhṛṣyā yathāsatha

RV_10.104.01.1{24} asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñamupa yāhitūyam
RV_10.104.01.2{24} tubhyaṃ giro vipravīrā iyānā dadhanvira indrapibā sutasya
RV_10.104.02.1{24} apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharampṛṇasva
RV_10.104.02.2{24} mimikṣuryamadraya indra tubhyaṃ tebhirvardhasvamadamukthavāhaḥ
RV_10.104.03.1{24} progrāṃ pītiṃ vṛṣṇa iyarmi satyāṃ prayai sutasyaharyaśva tubhyam
RV_10.104.03.2{24} indra dhenābhiriha mādayasva dhībhirviśvābhiḥ śacyā gṛṇānaḥ
RV_10.104.04.1{24} ūtī śacīvastava vīryeṇa vayo dadhānā uśija ṛtajñāḥ
RV_10.104.04.2{24} prajāvadindra manuṣo duroṇe tasthurgṛṇantaḥsadhamādyāsaḥ
RV_10.104.05.1{24} praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururucojanāsaḥ
RV_10.104.05.2{24} maṃhiṣṭhāmūtiṃ vitire dadhānā stotāraindra tava sūnṛtābhiḥ
RV_10.104.06.1{25} upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya
RV_10.104.06.2{25} indra tvā yajñaḥ kṣamamāṇamānaḍ dāśvānasyadhvarasya praketaḥ
RV_10.104.07.1{25} sahasravājamabhimātiṣāhaṃ suteraṇaṃ maghavānaṃ suvṛktim
RV_10.104.07.2{25} upa bhūṣanti giro apratītamindraṃ namasyā jarituḥpananta
RV_10.104.08.1{25} saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhumatara indrapūrbhit
RV_10.104.08.2{25} navatiṃ srotyā nava ca sravantīrdevebhyo gātummanuṣe ca vindaḥ
RV_10.104.09.1{25} apo mahīrabhiśasteramuñco 'jāgarāsvadhi deva ekaḥ
RV_10.104.09.2{25} indra yāstvaṃ vṛtratūrye cakartha tābhirviśvāyustanvaṃ pupuṣyāḥ
RV_10.104.10.1{25} vīreṇyaḥ kraturindraḥ suśastirutāpi dhenā puruhūtamīṭṭe
RV_10.104.10.2{25} ārdayad vṛtramakṛṇodu lokaṃ sasāhe śakraḥpṛtanā abhiṣṭiḥ
RV_10.104.11.1{25} śunaṃ huvema maghavānamindraṃ ...

RV_10.105.01.1{26} kadā vaso stotraṃ haryata āva śmaśā rudhad vāḥ
RV_10.105.01.2{26} dīrghaṃ sutaṃ vātāpyāya
RV_10.105.02.1{26} harī yasya suyujā vivratā verarvantānu śepā
RV_10.105.02.2{26} ubhārajī na keśinā patirdan
RV_10.105.03.1{26} apa yorindraḥ pāpaja ā marto na śaśramāṇo bibhīvān
RV_10.105.03.2{26} śubhe yad yuyuje taviṣīvān
RV_10.105.04.1{26} sacāyorindraścarkṛṣa ānupānasaḥ saparyan
RV_10.105.04.2{26} nadayorvivratayoḥ śūra indraḥ
RV_10.105.05.1{26} adhi yastasthau keśavantā vyacasvantā na puṣṭyai
RV_10.105.05.2{26} vanoti śiprābhyāṃ śipriṇīvān
RV_10.105.06.1{27} prāstaud ṛṣvaujā ṛṣvebhistatakṣa śūraḥ śavasā
RV_10.105.06.2{27} ṛbhurna kratubhirmātariśvā
RV_10.105.07.1{27} vajraṃ yaścakre suhanāya dasyave hirīmaśo hirīmān
RV_10.105.07.2{27} arutahanuradbhutaṃ na rajaḥ
RV_10.105.08.1{27} ava no vṛjinā śiśīhy ṛcā vanemānṛcaḥ
RV_10.105.08.2{27} nābrahmā yajñaṛdhag joṣati tve
RV_10.105.09.1{27} ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman
RV_10.105.09.2{27} sajūrnāvaṃ svayaśasaṃ sacāyoḥ
RV_10.105.10.1{27} śriye te pṛśnirupasecanī bhūcchriye darvirarepāḥ
RV_10.105.10.2{27} yayā sve pātre siñcasa ut
RV_10.105.11.1{27} śataṃ vā yadasurya prati tvā sumitra itthāstaud durmitraitthāstau
RV_10.105.11.2{27} āvo yad dasyuhatye kutsaputraṃ prāvo yaddasyuhatye kutsavatsam

RV_10.106.01.1{01} ubhā u nūnaṃ tadidarthayethe vi tanvāthe dhiyovaśtrāpaseva
RV_10.106.01.2{01} sadhrīcīnā yātave premajīgaḥ sudinevapṛkṣa ā taṃsayethe
RV_10.106.02.1{01} uṣṭāreva pharvareṣu śrayethe prāyogeva śvātryā śāsurethaḥ
RV_10.106.02.2{01} dūteva hi ṣṭho yaśasā janeṣu māpa sthātammahiṣevāpānāt
RV_10.106.03.1{01} sākaṃyujā śakunasyeva pakṣā paśveva citrā yajurāgamiṣṭam
RV_10.106.03.2{01} agniriva devayordīdivāṃsā parijmānevayajathaḥ purutrā
RV_10.106.04.1{01} āpī vo asme pitareva putrogreva rucā nṛpatīva turyai
RV_10.106.04.2{01} iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havamāgamiṣṭam
RV_10.106.05.1{01} vaṃsageva pūṣaryā śimbātā mitreva ṛtā śatarāśātapantā
RV_10.106.05.2{01} vājevoccā vayasā gharmyeṣṭhā meṣeveṣāsaparyā purīṣā
RV_10.106.06.1{02} sṛṇyeva jarbharī turpharītū naitośeva turpharīparpharīkā
RV_10.106.06.2{02} udanyajeva jemanā maderū tā me jarāyvajarammarāyu
RV_10.106.07.1{02} pajreva carcaraṃ jāraṃ marāyu kṣadmevārtheṣu tartarīthaugrā
RV_10.106.07.2{02} ṛbhū nāpat kharamajrā kharajrurvāyurna parpharatkṣayad rayīṇām
RV_10.106.08.1{02} gharmeva madhu jaṭhare sanerū bhagevitā turpharīphārivāram
RV_10.106.08.2{02} patareva cacarā candranirṇiṃ manaṛṅgāmananyā na jagmī
RV_10.106.09.1{02} bṛhanteva gambhareṣu pratiṣṭhāṃ pādeva gādhaṃ taratevidāthaḥ
RV_10.106.09.2{02} karṇeva śāsuranu hi smarātho 'ṃśeva nobhajataṃ citramapnaḥ
RV_10.106.10.1{02} āraṅgareva madhverayethe sāragheva gavi nīcīnabāre
RV_10.106.10.2{02} kīnāreva svedamāsiṣvidānā kṣāmevorjā sūyavasātsacethe
RV_10.106.11.1{02} ṛdhyāma stomaṃ sanuyāma vājamā no mantraṃ sarathehopayātam
RV_10.106.11.2{02} yaśo na pakvaṃ madhu goṣvantarā bhūtāṃśoaśvinoḥ kāmamaprāḥ

RV_10.107.01.1{03} āvirabhūn mahi māghonameṣāṃ viśvaṃ jīvaṃ tamaso niramoci
RV_10.107.01.2{03} mahi jyotiḥ pitṛbhirdattamāgāduruḥ panthādakṣiṇāyā adarśi
RV_10.107.02.1{03} uccā divi dakṣiṇāvanto asthurye aśvadāḥ saha tesūryeṇa
RV_10.107.02.2{03} hiraṇyadā amṛtatvaṃ bhajante vāsodāḥ soma pratiranta āyuḥ
RV_10.107.03.1{03} daivī pūrtirdakṣiṇā devayajyā na kavāribhyo nahi tepṛṇanti
RV_10.107.03.2{03} athā naraḥ prayatadakṣiṇāso 'vadyabhiyābahavaḥ pṛṇanti
RV_10.107.04.1{03} śatadhāraṃ vāyumarkaṃ svarvidaṃ nṛcakṣasaste abhicakṣate haviḥ
RV_10.107.04.2{03} ye pṛṇanti pra ca yachanti saṃgame tedakṣiṇāṃ duhate saptamātaram
RV_10.107.05.1{03} dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīragrameti
RV_10.107.05.2{03} tameva manye nṛpatiṃ janānāṃ yaḥ prathamodakṣiṇāmāvivāya
RV_10.107.06.1{04} tameva ṛṣiṃ tamu brahmāṇamāhuryajñanyaṃ sāmagāmukthaśāsam
RV_10.107.06.2{04} sa śukrasya tanvo veda tisro yaḥ prathamodakṣiṇayā rarādha
RV_10.107.07.1{04} dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candramuta yad dhiraṇyam
RV_10.107.07.2{04} dakṣiṇānnaṃ vanute yo na ātmādakṣiṇāṃ varma kṛṇute vijānan
RV_10.107.08.1{04} na bhojā mamrurna nyarthamīyurna riṣyanti na vyathante habhojāḥ
RV_10.107.08.2{04} idaṃ yad viśvaṃ bhuvanaṃ svaścaitat sarvandakṣiṇaibhyo dadāti
RV_10.107.09.1{04} bhojā jigyuḥ surabhiṃ yonimagre bhojā jigyurvadhvaṃ yāsuvāsāḥ
RV_10.107.09.2{04} bhojā jigyurantaḥpeyaṃ surāyā bhojā jigyurye ahūtāḥ prayanti
RV_10.107.10.1{04} bhojāyāśvaṃ saṃ mṛjantyāśuṃ bhojāyāste kanyāśumbhamānā
RV_10.107.10.2{04} bhojasyedaṃ puṣkariṇīva veśma pariṣkṛtandevamāneva citram
RV_10.107.11.1{04} bhojamaśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartatedakṣiṇāyāḥ
RV_10.107.11.2{04} bhojaṃ devāso 'vatā bhareṣu bhojaḥśatrūn samanīkeṣu jetā

RV_10.108.01.1{05} kimichantī saramā predamānaḍ dūre hyadhvā jaguriḥparācaiḥ
RV_10.108.01.2{05} kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyāataraḥ payāṃsi
RV_10.108.02.1{05} indrasya dūtīriṣitā carāmi maha ichantī paṇayo nidhīnvaḥ
RV_10.108.02.2{05} atiṣkado bhiyasā tan na āvat tathā rasāyā atarampayāṃsi
RV_10.108.03.1{05} kīdṛṃṃ indraḥ sarame kā dṛśīkā yasyedaṃ dūtīrasaraḥ parākāt
RV_10.108.03.2{05} ā ca gachān mitramenā dadhāmāthāgavāṃ gopatirno bhavāti
RV_10.108.04.1{05} nāhaṃ taṃ veda dabhyaṃ dabhat sa yasyedaṃ dūtīrasaraṃ parākāt
RV_10.108.04.2{05} na taṃ gūhanti sravato gabhīrā hatāindreṇa paṇayaḥ śayadhve
RV_10.108.05.1{05} imā gāvaḥ sarame yā aichaḥ pari divo antān subhagepatantī
RV_10.108.05.2{05} kasta enā ava sṛjādayudhvyutāsmākamāyudhāsanti tigmā
RV_10.108.06.1{06} asenyā vaḥ paṇayo vacāṃsyaniṣavyāstanvaḥ santu pāpīḥ
RV_10.108.06.2{06} adhṛṣṭo va etavā astu panthā bṛhaspatirva ubhayā namṛḷāt
RV_10.108.07.1{06} ayaṃ nidhiḥ sarame adribudhno gobhiraśvebhirvasubhirnyṛṣṭaḥ
RV_10.108.07.2{06} rakṣanti taṃ paṇayo ye sugopā reku padamalakamā jagantha
RV_10.108.08.1{06} eha gamannṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ
RV_10.108.08.2{06} ta etamūrvaṃ vi bhajanta gonāmathaitad vacaḥ paṇayovamannit
RV_10.108.09.1{06} evā ca tvaṃ sarama ājagantha prabādhitā sahasā daivyena
RV_10.108.09.2{06} svasāraṃ tvā kṛṇavai mā punargā apa te gavāṃ subhagebhajāma
RV_10.108.10.1{06} nāhaṃ veda bhrātṛtvaṃ no svasṛtvamindro viduraṅgirasaśca ghorāḥ
RV_10.108.10.2{06} gokāmā me achadayan yadāyamapāta ita paṇayovarīyaḥ
RV_10.108.11.1{06} dūramita paṇayo varīya ud gāvo yantu minatīr{ṛ}tena
RV_10.108.11.2{06} bṛhaspatiryā avindan nigūḷāḥ somo grāvāṇa ṛṣayaśca viprāḥ

RV_10.109.01.1{07} te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilomātariśvā
RV_10.109.01.2{07} vīḷuharāstapa ugro mayobhūrāpo devīḥprathamajā ṛtena
RV_10.109.02.1{07} somo rājā prathamo brahmajāyāṃ punaḥ prāyachadahṛṇīyamānaḥ
RV_10.109.02.2{07} anvartitā varuṇo mitra āsīdagnirhotāhastagṛhyā nināya
RV_10.109.03.1{07} hastenaiva grāhya ādhirasyā brahmajāyeyamiti cedavocan
RV_10.109.03.2{07} na dūtāya prahye tastha eṣā tathā rāṣṭraṃ gupitaṃkṣatriyasya
RV_10.109.04.1{07} devā etasyāmavadanta pūrve saptaṛṣayastapase ye niṣeduḥ
RV_10.109.04.2{07} bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhātiparame vyoman
RV_10.109.05.1{07} brahmacārī carati veviṣad viṣaḥ sa devānāṃ bhavatyekamaṅgam
RV_10.109.05.2{07} tena jāyāmanvavindad bṛhaspatiḥ somena nītāṃjuhvaṃ na devāḥ
RV_10.109.06.1{07} punarvai devā adaduḥ punarmanuṣyā uta
RV_10.109.06.2{07} rājānaḥsatyaṃ kṛṇvānā brahmajāyāṃ punardaduḥ
RV_10.109.07.1{07} punardāya brahmajāyāṃ kṛtvī devairnikilbiṣam
RV_10.109.07.2{07} ūrjampṛthivyā bhaktvāyorugāyamupāsate

RV_10.110.01.1{08} samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ
RV_10.110.01.2{08} ā ca vaha mitramahaścikitvān tvaṃ dūtaḥ kavirasipracetāḥ
RV_10.110.02.1{08} tanūnapāt patha ṛtasya yānān madhvā samañjan svadayāsujihva
RV_10.110.02.2{08} manmāni dhībhiruta yajñam ṛndhan devatrā cakṛṇuhyadhvaraṃ naḥ
RV_10.110.03.1{08} ājuhvāna īḍyo vandyaścā yāhyagne vasubhiḥ sajoṣāḥ
RV_10.110.03.2{08} tvaṃ devānāmasi yahva hotā sa enān yakṣīṣito yajīyān
RV_10.110.04.1{08} prācīnaṃ barhiḥ pradiśā pṛthivyā vastorasyā vṛjyateagre ahnām
RV_10.110.04.2{08} vyu prathate vitaraṃ varīyo devebhyo aditayesyonam
RV_10.110.05.1{08} vyacasvatīrurviyā vi śrayantāṃ patibhyo na janayaḥśumbhamānāḥ
RV_10.110.05.2{08} devīrdvāro bṛhatīrviśvaminvā devebhyobhavata suprāyaṇāḥ
RV_10.110.06.1{09} ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ niyonau
RV_10.110.06.2{09} divye yoṣaṇe bṛhatī surukme adhi śriyaṃśukrapiśaṃ dadhāne
RV_10.110.07.1{09} daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣoyajadhyai
RV_10.110.07.2{09} pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥpradiśā diśantā
RV_10.110.08.1{09} ā no yajñaṃ bhāratī tūyametviḷā manuṣvadihacetayantī
RV_10.110.08.2{09} tisro devīrbarhiredaṃ syonaṃ sarasvatīsvapasaḥ sadantu
RV_10.110.09.1{09} ya ime dyāvāpṛthivī janitrī rūpairapiṃśad bhuvanāniviśvā
RV_10.110.09.2{09} tamadya hotariṣito yajīyān devaṃ tvaṣṭāramiha yakṣi vidvān
RV_10.110.10.1{09} upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthāhavīṃṣi
RV_10.110.10.2{09} vanaspatiḥ śamitā devo agniḥ svadantu havyammadhunā ghṛtena
RV_10.110.11.1{09} sadyo jāto vyamimīta yajñamagnirdevānāmabhavatpurogāḥ
RV_10.110.11.2{09} asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃhaviradantu devāḥ

RV_10.111.01.1{10} manīṣiṇaḥ pra bharadhvaṃ manīṣāṃ yathā-yathā matayaḥsanti nṛṇām
RV_10.111.01.2{10} indraṃ satyairerayāmā kṛtebhiḥ sa hivīro girvaṇasyurvidānaḥ
RV_10.111.02.1{10} ṛtasya hi sadaso dhītiradyaut saṃ gārṣṭeyo vṛṣabhogobhirānaṭ
RV_10.111.02.2{10} udatiṣṭhat taviṣeṇā raveṇa mahānti citsaṃ vivyācā rajāṃsi
RV_10.111.03.1{10} indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛtsūryāya
RV_10.111.03.2{10} ān menāṃ kṛṇvannacyuto bhuvad goḥ patirdivaḥ sanajā apratītaḥ
RV_10.111.04.1{10} indro mahnā mahato arṇavasya vratāminādaṅgirobhirgṛṇānaḥ
RV_10.111.04.2{10} purūṇi cin ni tatānā rajāṃsi dādhāra yodharuṇaṃ satyatātā
RV_10.111.05.1{10} indro divaḥ pratimānaṃ pṛthivyā viśvā veda savanā hantiśuṣṇam
RV_10.111.05.2{10} mahīṃ cid dyāmātanot sūryeṇa cāskambha citkambhanena skabhīyān
RV_10.111.06.1{11} vajreṇa hi vṛtrahā vṛtramastaradevasya śūśuvānasyamāyāḥ
RV_10.111.06.2{11} vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavomaghavan bāhvojāḥ
RV_10.111.07.1{11} sacanta yaduṣasaḥ sūryeṇa citrāmasya ketavo rāmavindan
RV_10.111.07.2{11} ā yan nakṣatraṃ dadṛśe divo na punaryato nakiraddhā nu veda
RV_10.111.08.1{11} dūraṃ kila prathamā jagmurāsāmindrasya yāḥ prasavesasrurāpaḥ
RV_10.111.08.2{11} kva svidagraṃ kva budhna āsāmāpomadhyaṃ kva vo nūnamantaḥ
RV_10.111.09.1{11} sṛjaḥ sindhūnrahinā jagrasānānādidetāḥ pra vivijrejavena
RV_10.111.09.2{11} mumukṣamāṇā uta yā mumucre 'dhedetā naramante nitiktāḥ
RV_10.111.10.1{11} sadhrīcīḥ sindhumuśatīrivāyan sanājjāra āritaḥpūrbhidāsām
RV_10.111.10.2{11} astamā te pārthivā vasūnyasme jagmuḥsūnṛtā indra pūrvīḥ

RV_10.112.01.1{12} indra piba pratikāmaṃ sutasya prātaḥsāvastava hipūrvapītiḥ
RV_10.112.01.2{12} harṣasva hantave śūra śatrūnukthebhiṣ ṭevīryā pra bravāma
RV_10.112.02.1{12} yaste ratho manaso javīyānendra tena somapeyāya yāhi
RV_10.112.02.2{12} tūyamā te harayaḥ pra dravantu yebhiryāsi vṛṣabhirmandamānaḥ
RV_10.112.03.1{12} haritvatā varcasā sūryasya śreṣṭhai rūpaistanvaṃsparśayasva
RV_10.112.03.2{12} asmābhirindra sakhibhirhuvānaḥ sadhrīcīnomādayasvā niṣadya
RV_10.112.04.1{12} yasya tyat te mahimānaṃ madeṣvime mahī rodasīnāviviktām
RV_10.112.04.2{12} tadoka ā haribhirindra yuktaiḥ priyebhiryāhi priyamannamacha
RV_10.112.05.1{12} yasya śaśvat papivānindra śatrūnanānukṛtyā raṇyācakartha
RV_10.112.05.2{12} sa te purandhiṃ taviṣīmiyarti sa te madāyasuta indra somaḥ
RV_10.112.06.1{13} idaṃ te pātraṃ sanavittamindra pibā somamenā śatakrato
RV_10.112.06.2{13} pūrṇa āhāvo madirasya madhvo yaṃ viśva idabhiharyantidevāḥ
RV_10.112.07.1{13} vi hi tvāmindra purudhā janāso hitaprayaso vṛṣabhahvayante
RV_10.112.07.2{13} asmākaṃ te madhumattamānīmā bhuvan savanā teṣuharya
RV_10.112.08.1{13} pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocaṃ prathamākṛtāni
RV_10.112.08.2{13} satīnamanyuraśrathāyo adriṃ suvedanāmakṛṇorbrahmaṇe gām
RV_10.112.09.1{13} ni ṣu sīda gaṇapate gaṇeṣu tvāmāhurvipratamaṃkavīnām
RV_10.112.09.2{13} na ṛte tvat kriyate kiṃ canāre mahāmarkaṃmaghavañcitramarca
RV_10.112.10.1{13} abhikhyā no maghavan nādhamānān sakhe bodhi vasupatesakhīnām
RV_10.112.10.2{13} raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cidābhajā rāye asmān

RV_10.113.01.1{14} tamasya dyāvāpṛthivī sacetasā viśvebhirdevairanuśuṣmamāvatām
RV_10.113.01.2{14} yadait kṛṇvāno mahimānamindriyampītvī somasya kratumānavardhata
RV_10.113.02.1{14} tamasya viṣṇurmahimānamojasāṃśuṃ dadhanvān madhunovi rapśate
RV_10.113.02.2{14} devebhirindro maghavā sayāvabhirvṛtraṃjaghanvānabhavad vareṇyaḥ
RV_10.113.03.1{14} vṛtreṇa yadahinā bibhradāyudhā samasthithā yudhayeśaṃsamāvide
RV_10.113.03.2{14} viśve te atra marutaḥ saha tmanāvardhannugra mahimānamindriyam
RV_10.113.04.1{14} jajñāna eva vyabādhata spṛdhaḥ prāpaśyad vīro abhipauṃsyaṃ raṇam
RV_10.113.04.2{14} avṛścadadrimava sasyadaḥ sṛjadastabhnān nākaṃ svapasyayā pṛthum
RV_10.113.05.1{14} ādindraḥ satrā taviṣīrapatyata varīyo dyāvāpṛthivīabādhata
RV_10.113.05.2{14} avābharad dhṛṣito vajramāyasaṃ śevaṃ mitrāyavaruṇāya dāśuṣe
RV_10.113.06.1{15} indrasyātra taviṣībhyo virapśina ṛghāyato araṃhayantamanyave
RV_10.113.06.2{15} vṛtraṃ yadugro vyavṛścadojasāpo bibhratantamasā parīvṛtam
RV_10.113.07.1{15} yā vīryāṇi prathamāni kartvā mahitvebhiryatamānausamīyatuḥ
RV_10.113.07.2{15} dhvāntaṃ tamo 'va dadhvase hata indro mahnāpūrvahūtāvapatyata
RV_10.113.08.1{15} viśve devāso adha vṛṣṇyāni te 'vardhayan somavatyāvacasyayā
RV_10.113.08.2{15} raddhaṃ vṛtramahimindrasya hanmanāgnirnajambhaistṛṣvannamāvayat
RV_10.113.09.1{15} bhūri dakṣebhirvacanebhir{ṛ}kvabhiḥ sakhyebhiḥ sakhyānipra vocata
RV_10.113.09.2{15} indro dhuniṃ ca cumuriṃ ca dambhayañchraddhāmanasyā śṛṇute dabhītaye
RV_10.113.10.1{15} tvaṃ purūṇyā bharā svaśvyā yebhirmaṃsai nivacanāniśaṃsan
RV_10.113.10.2{15} sugebhirviśvā duritā tarema vido ṣu ṇa urviyāgādhamadya

RV_10.114.01.1{16} gharmā samantā trivṛtaṃ vyāpatustayorjuṣṭimmātariśvā jagāma
RV_10.114.01.2{16} divas payo didhiṣāṇā aveṣan vidurdevāḥ sahasāmānamarkam
RV_10.114.02.1{16} tisro deṣṭrāya nir{ṛ}tīrupāsate dīrghaśruto vi hijānanti vahnayaḥ
RV_10.114.02.2{16} tāsāṃ ni cikyuḥ kavayo nidānampareṣu yā guhyeṣu vrateṣu
RV_10.114.03.1{16} catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste
RV_10.114.03.2{16} tasyāṃ suparṇā vṛṣaṇā ni ṣedaturyatra devā dadhirebhāgadheyam
RV_10.114.04.1{16} ekaḥ suparṇaḥ sa samudramā viveṣa sa idaṃ viśvambhuvanaṃ vi caṣṭe
RV_10.114.04.2{16} taṃ pākena manasāpaśyamantitastammātā reḷi sa u reḷi mātaram
RV_10.114.05.1{16} suparṇaṃ viprāḥ kavayo vacobhirekaṃ santaṃ bahudhākalpayanti
RV_10.114.05.2{16} chandāṃsi ca dadhato adhvareṣu grahān somasyamimate dvādaśa
RV_10.114.06.1{17} ṣaṭtriṃśāṃśca caturaḥ kalpayantaśchandāṃsi cadadhata ādvādaśam
RV_10.114.06.2{17} yajñaṃ vimāya kavayo manīṣaṛksāmābhyāṃ pra rathaṃ vartayanti
RV_10.114.07.1{17} caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayantisapta
RV_10.114.07.2{17} āpnānaṃ tīrthaṃ ka iha pra vocad yena pathāprapibante sutasya
RV_10.114.08.1{17} sahasradhā pañcadaśānyukthā yāvad dyāvāpṛthivītāvadit tat
RV_10.114.08.2{17} sahasradhā mahimānaḥ sahasraṃ yāvadbrahma viṣṭhitaṃ tāvatī vāk
RV_10.114.09.1{17} kaśchandasāṃ yogamā veda dhīraḥ ko dhiṣṇyāṃ prativācaṃ papāda
RV_10.114.09.2{17} kam ṛtvijāmaṣṭamaṃ śūramāhurharīindrasya ni cikāya kaḥ svit
RV_10.114.10.1{17} bhūmyā antaṃ paryeke caranti rathasya dhūrṣu yuktāsoasthuḥ
RV_10.114.10.2{17} śramasya dāyaṃ vi bhajantyebhyo yadā yamo bhavatiharmye hitaḥ

RV_10.115.01.1{18} citra icchiśostaruṇasya vakṣatho na yo mātarāvapyetidhātave
RV_10.115.01.2{18} anūdhā yadi jījanadadhā ca nu vavakṣa sadyomahi dūtyaṃ caran
RV_10.115.02.1{18} agnirha nāma dhāyi dannapastamaḥ saṃ yo vanā yuvatebhasmanā datā
RV_10.115.02.2{18} abhipramurā juhvā svadhvara ino naprothamāno yavase vṛṣā
RV_10.115.03.1{18} taṃ vo viṃ na druṣadaṃ devamandhasa induṃ prothantampravapantamarṇavam
RV_10.115.03.2{18} āsā vahniṃ na śociṣā virapśinammahivrataṃ na sarajantamadhvanaḥ
RV_10.115.04.1{18} vi yasya te jrayasānasyājara dhakṣorna vātāḥ pari santyacyutāḥ
RV_10.115.04.2{18} ā raṇvāso yuyudhayo na satvanaṃ tritaṃnaśanta pra śiṣanta iṣṭaye
RV_10.115.05.1{18} sa idagniḥ kanvvatamaḥ kaṇvasakhāryaḥ parasyāntarasyataruṣaḥ
RV_10.115.05.2{18} agniḥ pātu gṛṇato agniḥ sūrīnagnirdadātuteṣāmavo naḥ
RV_10.115.06.1{19} vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase
RV_10.115.06.2{19} anudre cid yo dhṛṣatā varaṃ sate mahintamāya dhanvanedaviṣyate
RV_10.115.07.1{19} evāgnirmartaiḥ saha sūribhirvasu ṣṭave sahasaḥ sūnaronṛbhiḥ
RV_10.115.07.2{19} mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnairabhi santi mānuṣān
RV_10.115.08.1{19} ūrjo napāt sahasāvanniti tvopastutasya vandate vṛṣā vāk
RV_10.115.08.2{19} tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ pratarandadhānāḥ
RV_10.115.09.1{19} iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan
RV_10.115.09.2{19} tāṃśca pāhi gṛṇataśca sūrīn vaṣaḍ vaṣaḷ ityūrdhvāso anakṣan namo nama ityūrdhvāso anakṣan

RV_10.116.01.1{20} pibā somaṃ mahata indriyāya pibā vṛtrāya hantaveśaviṣṭha
RV_10.116.01.2{20} piba rāye śavase hūyamānaḥ piba madhvastṛpadindrā vṛṣasva
RV_10.116.02.1{20} asya piba kṣumataḥ prasthitasyendra somasya varamāsutaśya
RV_10.116.02.2{20} svastidā manasā mādayasvārvācīno revatesaubhagāya
RV_10.116.03.1{20} mamattu tvā divyaḥ soma indra mamattu yaḥ sūyatepārthiveṣu
RV_10.116.03.2{20} mamattu yena varivaścakartha mamattu yenaniriṇāsi śatrūn
RV_10.116.04.1{20} ā dvibarhā amino yātvindro vṛṣā haribhyāṃ pariṣiktamandhaḥ
RV_10.116.04.2{20} gavyā sutasya prabhṛtasya madhvaḥ satrā khedāmaruśahā vṛṣasva
RV_10.116.05.1{20} ni tigmāni bhrāśayan bhrāśyānyava sthirā tanuhiyātujūnām
RV_10.116.05.2{20} ugrāya te saho balaṃ dadāmi pratītyāśatrūn vigadeṣu vṛśca
RV_10.116.06.1{21} vyarya indra tanuhi śravāṃsyoja sthireva dhanvano'bhimātīḥ
RV_10.116.06.2{21} asmadryag vāvṛdhānaḥ sahobhiranibhṛṣṭastanvaṃ vāvṛdhasva
RV_10.116.07.1{21} idaṃ havirmaghavan tubhyaṃ rātaṃ prati samrāḷ ahṛṇānogṛbhāya
RV_10.116.07.2{21} tubhyaṃ suto maghavan tubhyaṃ pakvo 'ddhīndra pibaca prasthitasya
RV_10.116.08.1{21} addhīdindra prasthitemā havīṃṣi cano dadhiṣva pacatotasomam
RV_10.116.08.2{21} prayasvantaḥ prati haryāmasi tvā satyāḥ santuyajamānasya kāmāḥ
RV_10.116.09.1{21} prendrāgnibhyāṃ suvacasyāmiyarmi sindhāviva prerayaṃnāvamarkaiḥ
RV_10.116.09.2{21} ayā iva pari caranti devā ye asmabhyandhanadā udbhidaśca

RV_10.117.01.1{22} na vā u devāḥ kṣudhamid vadhaṃ dadurutāśitamupagachanti mṛtyavaḥ
RV_10.117.01.2{22} uto rayiḥ pṛṇato nopa dasyatyutāpṛṇanmarḍitāraṃ na vindate
RV_10.117.02.1{22} ya ādhrāya cakamānāya pitvo 'nnavān sanraphitāyopajagmuṣe
RV_10.117.02.2{22} sthiraṃ manaḥ kṛṇute sevate purotocit sa marḍitāraṃ na vindate
RV_10.117.03.1{22} sa id bhojo yo gṛhave dadātyannakāmāya carate kṛśāya
RV_10.117.03.2{22} aramasmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam
RV_10.117.04.1{22} na sa sakhā yo na dadāti sakhye sacābhuve sacamānāyapitvaḥ
RV_10.117.04.2{22} apāsmāt preyān na tadoko asti pṛṇantamanyamaraṇaṃ cidicḥet
RV_10.117.05.1{22} pṛṇīyādin nādhamānāya tavyān drāghīyāṃsamanupaśyeta panthām
RV_10.117.05.2{22} o hi vartante rathyeva cakrānyam-anyamupa tiṣṭhanta rāyaḥ
RV_10.117.06.1{23} moghamannaṃ vindate apracetāḥ satyaṃ bravīmi vadha it satasya
RV_10.117.06.2{23} nāryamaṇaṃ puṣyati no sakhāyaṃ kevalāgho bhavatikevalādī
RV_10.117.07.1{23} kṛṣannit phāla āśitaṃ kṛṇoti yannadhvānamapa vṛṅktecaritraiḥ
RV_10.117.07.2{23} vadan brahmāvadato vanīyān pṛṇannāpirapṛṇantamabhi ṣyāt
RV_10.117.08.1{23} ekapād bhūyo dvipado vi cakrame dvipāt tripādamabhyetipaścāt
RV_10.117.08.2{23} catuṣpādeti dvipadāmabhisvare sampaśyanpaṅktīrupatiṣṭhamānaḥ
RV_10.117.09.1{23} samau cid dhastau na samaṃ viviṣṭaḥ sammātarā cin nasamaṃ duhāte
RV_10.117.09.2{23} yamayościn na samā vīryāṇi jñātī citsantau na samaṃ pṛṇītaḥ

RV_10.118.01.1{24} agne haṃsi nyatriṇaṃ dīdyan martyeṣvā
RV_10.118.01.2{24} sve kṣayeśucivrata
RV_10.118.02.1{24} ut tiṣṭhasi svāhuto ghṛtāni prati modase
RV_10.118.02.2{24} yat tvā srucaḥsamasthiran
RV_10.118.03.1{24} sa āhuto vi rocate 'gnirīḷenyo girā
RV_10.118.03.2{24} srucā pratīkamajyate
RV_10.118.04.1{24} ghṛtenāgniḥ samajyate madhupratīka āhutaḥ
RV_10.118.04.2{24} rocamānovibhāvasuḥ
RV_10.118.05.1{24} jaramāṇaḥ samidhyase devebhyo havyavāhana
RV_10.118.05.2{24} taṃ tvā havantamartyāḥ
RV_10.118.06.1{25} taṃ martā amartyaṃ ghṛtenāgniṃ saparyata
RV_10.118.06.2{25} adābhyaṃgṛhapatim
RV_10.118.07.1{25} adābhyena śociṣāgne rakṣastvaṃ daha
RV_10.118.07.2{25} gopā ṛtasyadīdihi
RV_10.118.08.1{25} sa tvamagne pratīkena pratyoṣa yātudhānyaḥ
RV_10.118.08.2{25} urukṣayeṣudīdyat
RV_10.118.09.1{25} taṃ tvā gīrbhirurukṣayā havyavāhaṃ samīdhire
RV_10.118.09.2{25} yajiṣṭhaṃ mānuṣe jane

RV_10.119.01.1{26} iti vā iti me mano gāmaśvaṃ sanuyāmiti
RV_10.119.01.2{26} kuvitsomasyāpāmiti
RV_10.119.02.1{26} pra vātā iva dodhata un mā pītā ayaṃsata
RV_10.119.02.2{26} kuvit ...
RV_10.119.03.1{26} un mā pītā ayaṃsata rathamaśvā ivāśavaḥ
RV_10.119.03.2{26} kuvit ...
RV_10.119.04.1{26} upa mā matirasthita vāśrā putramiva priyam
RV_10.119.04.2{26} kuvit ...
RV_10.119.05.1{26} ahaṃ taṣṭeva vandhuraṃ paryacāmi hṛdā matim
RV_10.119.05.2{26} kuvit ...
RV_10.119.06.1{26} nahi me akṣipaccanāchāntsuḥ pañca kṛṣṭayaḥ
RV_10.119.06.2{26} kuvit ...
RV_10.119.07.1{27} nahi me rodasī ubhe anyaṃ pakṣaṃ cana prati
RV_10.119.07.2{27} kuvit ...
RV_10.119.08.1{27} abhi dyāṃ mahinā bhuvamabhīmāṃ pṛthivīṃ mahīm
RV_10.119.08.2{27} kuvit...
RV_10.119.09.1{27} hantāhaṃ pṛthivīmimāṃ ni dadhānīha veha vā
RV_10.119.09.2{27} kuvit ...
RV_10.119.10.1{27} oṣamit pṛthivīmahaṃ jaṅghanānīha veha vā
RV_10.119.10.2{27} kuvit ...
RV_10.119.11.1{27} divi me anyaḥ pakṣo 'dho anyamacīkṛṣam
RV_10.119.11.2{27} kuvit ...
RV_10.119.12.1{27} ahamasmi mahāmaho 'bhinabhyamudīṣitaḥ
RV_10.119.12.2{27} kuvit ...
RV_10.119.13.1{27} gṛho yāmyaraṃkṛto devebhyo havyavāhanaḥ
RV_10.119.13.2{27} kuvit ...

RV_10.120.01.1{01} tadidāsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugrastveṣanṛmṇaḥ
RV_10.120.01.2{01} sadyo jajñāno ni riṇāti śatrūnanu yaṃviśve madantyūmāḥ
RV_10.120.02.1{01} vāvṛdhānaḥ śavasā bhūryojāḥ śatrurdāsāya bhiyasandadhāti
RV_10.120.02.2{01} avyanacca vyanacca sasni saṃ te navanta prabhṛtāmadeṣu
RV_10.120.03.1{01} tve kratumapi vṛñjanti viśve dviryadete trirbhavantyūmāḥ
RV_10.120.03.2{01} svādoḥ svādīyaḥ svādunā sṛjā samadaḥ sumadhu madhunābhi yodhīḥ
RV_10.120.04.1{01} iti cid dhi tvā dhanā jayantaṃ made-made anumadanti viprāḥ
RV_10.120.04.2{01} ojīyo dhṛṣṇo sthiramā tanuṣva mā tvā dabhanyātudhānā durevāḥ
RV_10.120.05.1{01} tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyānibhūri
RV_10.120.05.2{01} codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmibrahmaṇā vayāṃsi
RV_10.120.06.1{02} stuṣeyyaṃ puruvarpasam ṛbhvaminatamamāptyamāptyānām
RV_10.120.06.2{02} ā darṣate śavasā sapta dānūn pra sākṣate pratimānānibhūri
RV_10.120.07.1{02} ni tad dadhiṣe 'varaṃ paraṃ ca yasminnāvithāvasā duroṇe
RV_10.120.07.2{02} ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi
RV_10.120.08.1{02} imā brahma bṛhaddivo vivaktīndrāya śūṣamagriyaḥsvarṣāḥ
RV_10.120.08.2{02} maho gotrasya kṣayati svarājo duraśca viśvāavṛṇodapa svāḥ
RV_10.120.09.1{02} evā mahān bṛhaddivo atharvāvocat svāṃ tanvamindrameva
RV_10.120.09.2{02} svasāro mātaribhvarīrariprā hinvanti ca śavasāvardhayanti ca

RV_10.121.01.1{03} hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patirekaāsīt
RV_10.121.01.2{03} sa dādhāra pṛthivīṃ dyāmutemāṃ kasmai devāyahaviṣā vidhema
RV_10.121.02.1{03} ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasyadevāḥ
RV_10.121.02.2{03} yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāyahaviṣā vidhema
RV_10.121.03.1{03} yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva
RV_10.121.03.2{03} ya īśe asya dvipadaścatuṣpadaḥ kasmai devāya haviṣāvidhema
RV_10.121.04.1{03} yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ
RV_10.121.04.2{03} yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣāvidhema
RV_10.121.05.1{03} yena dyaurugrā pṛthivī ca dṛḷhā yena sva stabhitaṃ yenanākaḥ
RV_10.121.05.2{03} yo antarikṣe rajaso vimānaḥ kasmai devāyahaviṣā vidhema
RV_10.121.06.1{04} yaṃ krandasī avasā tastabhāne abhyaikṣetāṃ manasārejamāne
RV_10.121.06.2{04} yatrādhi sūra udito vibhāti kasmai devāyahaviṣā vidhema
RV_10.121.07.1{04} āpo ha yad bṛhatīrviśvamāyan garbhaṃ dadhānājanayantīragnim
RV_10.121.07.2{04} tato devānāṃ samavartatāsurekaḥkasmai devāya haviṣā vidhema
RV_10.121.08.1{04} yaścidāpo mahinā paryapaśyad dakṣaṃ dadhānājanayantīryajñam
RV_10.121.08.2{04} yo deveṣvadhi deva eka āsīt kasmaidevāya haviṣā vidhema
RV_10.121.09.1{04} mā no hiṃsījjanitā yaḥ pṛthivyā yo vā divaṃsatyadharmā jajāna
RV_10.121.09.2{04} yaścāpaścandrā bṛhatīrjajānakasmai devāya haviṣā vidhema
RV_10.121.10.1{04} prajāpate na tvadetānyanyo viśvā jātāni pari tābabhūva
RV_10.121.10.2{04} yatkāmāste juhumastan no astu vayaṃ syāma patayorayīṇām

RV_10.122.01.1{05} vasuṃ na citramahasaṃ gṛṇīṣe vāmaṃ śevamatithimadviṣeṇyam
RV_10.122.01.2{05} sa rāsate śurudho viśvadhāyaso 'gnirhotāgṛhapatiḥ suvīryam
RV_10.122.02.1{05} juṣāṇo agne prati harya me vaco viśvāni vidvān vayunānisukrato
RV_10.122.02.2{05} ghṛtanirṇig brahmaṇe gātumeraya tava devāajanayannanu vratam
RV_10.122.03.1{05} sapta dhāmāni pariyannamartyo dāśad dāśuṣe sukṛtemāmahasva
RV_10.122.03.2{05} suvīreṇa rayiṇāgne svābhuvā yasta ānaṭsamidhā taṃ juṣasva
RV_10.122.04.1{05} yajñasya ketuṃ prathamaṃ purohitaṃ haviṣmanta īḷate saptavājinam
RV_10.122.04.2{05} śṛṇvantamagniṃ ghṛtapṛṣṭhamukṣaṇampṛṇantaṃ devaṃ pṛṇate suvīryam
RV_10.122.05.1{05} ṭvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāyamatsva
RV_10.122.05.2{05} tvāṃ marjayan maruto dāśuṣo gṛhe tvāṃ stomebhirbhṛgavo vi rurucuḥ
RV_10.122.06.1{06} iṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriyeyajamānāya sukrato
RV_10.122.06.2{06} agne ghṛtasnustrir{ṛ}tāni dīdyadvartiryajñaṃ pariyan sukratūyase
RV_10.122.07.1{06} tvāmidasyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajantamānuṣāḥ
RV_10.122.07.2{06} tvāṃ devā mahayāyyāya vāvṛdhurājyamagnenimṛjanto adhvare
RV_10.122.08.1{06} ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣuvedhasaḥ
RV_10.122.08.2{06} rāyas poṣaṃ yajamāneṣu dhāraya yūyaṃ pātasvastibhiḥ sadā naḥ

RV_10.123.01.1{07} ayaṃ venaścodayat pṛśnigarbhā jyotirjarāyū rajasovimāne
RV_10.123.01.2{07} imamapāṃ saṃgame sūryasya śiśuṃ na viprāmatibhī rihanti
RV_10.123.02.1{07} samudrādūrmimudiyarti veno nabhojāḥ pṛṣṭhaṃharyatasya darśi
RV_10.123.02.2{07} ṛtasya sānāvadhi viṣṭapi bhrāṭsamānaṃ yonimabhyanūṣata vrāḥ
RV_10.123.03.1{07} samānaṃ pūrvīrabhi vāvaśānāstiṣṭhan vatsasyamātaraḥ sanīḷāḥ
RV_10.123.03.2{07} ṛtasya sānāvadhi cakramāṇārihanti madhvo amṛtasya vāṇīḥ
RV_10.123.04.1{07} jānanto rūpamakṛpanta viprā mṛgasya ghoṣaṃ mahiṣasya higman
RV_10.123.04.2{07} ṛtena yanto adhi sindhumasthurvidad gandharvoamṛtāni nāma
RV_10.123.05.1{07} apsarā jāramupasiṣmiyāṇā yoṣā bibharti parame vyoman
RV_10.123.05.2{07} carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyayesa venaḥ
RV_10.123.06.1{08} nāke suparṇamupa yat patantaṃ hṛdā venanto abhyacakṣatatvā
RV_10.123.06.2{08} hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonauśakunaṃ bhuraṇyum
RV_10.123.07.1{08} ūrdhvo gandharvo adhi nāke asthāt pratyaṃ citrā bibhradasyāyudhāni
RV_10.123.07.2{08} vasāno atkaṃ surabhiṃ dṛśe kaṃ svarṇanāma janata priyāṇi
RV_10.123.08.1{08} drapsaḥ samudramabhi yajjigāti paśyan gṛdhrasya cakṣasāvidharman
RV_10.123.08.2{08} bhānuḥ śukreṇa śociṣā cakānastṛtīye cakrerajasi priyāṇi

RV_10.124.01.1{09} imaṃ no agna upa yajñamehi pañcayāmaṃ trivṛtaṃsaptatantum
RV_10.124.01.2{09} aso havyavāḷ uta naḥ purogā jyogevadīrghaṃ tama āśayiṣṭhāḥ
RV_10.124.02.1{09} adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvamemi
RV_10.124.02.2{09} śivaṃ yat santamaśivo jahāmi svāt sakhyādaraṇīṃnābhimemi
RV_10.124.03.1{09} paśyannanyasyā atithiṃ vayāyā ṛtasya dhāma vi mimepurūṇi
RV_10.124.03.2{09} śaṃsāmi pitre asurāya śevamayajñiyādyajñiyaṃ bhāgamemi
RV_10.124.04.1{09} bahvīḥ samā akaramantarasminnindraṃ vṛṇānaḥ pitaraṃjahāmi
RV_10.124.04.2{09} agniḥ somo varuṇaste cyavante paryāvardrāṣṭraṃ tadavāmyāyan
RV_10.124.05.1{09} nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse
RV_10.124.05.2{09} ṛtena rājannanṛtaṃ viviñcan mama rāṣṭrasyādhipatyamehi
RV_10.124.06.1{10} idaṃ svaridamidāsa vāmamayaṃ prakāśa urvantarikṣam
RV_10.124.06.2{10} hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣāyajāma
RV_10.124.07.1{10} kaviḥ kavitvā divi rūpamāsajadaprabhūtī varuṇo nirapaḥ sṛjat
RV_10.124.07.2{10} kṣemaṃ kṛṇvānā janayo na sindhavaś tā asyavarṇaṃ śucayo bharibhrati
RV_10.124.08.1{10} tā asya jyeṣṭhamindriyaṃ sacante tā īmā kṣetisvadhayā madantīḥ
RV_10.124.08.2{10} tā iṃ viśo na rājānaṃ vṛṇānābībhatsuvo apa vṛtrādatiṣṭhan
RV_10.124.09.1{10} bībhatsūnāṃ sayujaṃ haṃsamāhurapāṃ divyānāṃsakhye carantam
RV_10.124.09.2{10} anuṣṭubhamanu carcūryamāṇamindraṃ nicikyuḥ kavayo manīṣā

RV_10.125.01.1{11} ahaṃ rudrebhirvasubhiścarāmyahamādityairutaviśvadevaiḥ
RV_10.125.01.2{11} ahaṃ mitrāvaruṇobhā bibharmyahamindrāgnīahamaśvinobhā
RV_10.125.02.1{11} ahaṃ somamāhanasaṃ bibharmyahaṃ tvaṣṭāramutapūṣaṇaṃ bhagam
RV_10.125.02.2{11} ahaṃ dadhāmi draviṇaṃ haviṣmatesuprāvye yajamānāya sunvate
RV_10.125.03.1{11} ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamāyajñiyānām
RV_10.125.03.2{11} tāṃ mā devā vyadadhuḥ purutrābhūristhātrāṃ bhūryāveśayantīm
RV_10.125.04.1{11} mayā so annamatti yo vipaśyati yaḥ prāṇiti ya īṃśṛṇotyuktam
RV_10.125.04.2{11} amantavo māṃ ta upa kṣiyanti śrudhiśruta śraddhivaṃ te vadāmi
RV_10.125.05.1{11} ahameva svayamidaṃ vadāmi juṣṭaṃ devebhirutamānuṣebhiḥ
RV_10.125.05.2{11} yaṃ kāmaye taṃ-tamugraṃ kṛṇomi tambrahmāṇaṃ tam ṛṣiṃ taṃ sumedhām
RV_10.125.06.1{12} ahaṃ rudrāya dhanurā tanomi brahmadviṣe śarave hantavāu
RV_10.125.06.2{12} ahaṃ janāya samadaṃ kṛṇomyahaṃ dyāvāpṛthivī āviveśa
RV_10.125.07.1{12} ahaṃ suve pitaramasya mūrdhan mama yonirapsvantaḥ samudre
RV_10.125.07.2{12} tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃvarṣmaṇopa spṛśāmi
RV_10.125.08.1{12} ahameva vāta iva pra vāmyārabhamāṇā bhuvanāni viśvā
RV_10.125.08.2{12} paro divā para enā pṛthivyaitāvatī mahinā saṃ babhūva

RV_10.126.01.1{13} na tamaṃho na duritaṃ devāso aṣṭa martyam
RV_10.126.01.2{13} sajoṣasoyamaryamā mitro nayanti varuṇo ati dviṣaḥ
RV_10.126.02.1{13} tad dhi vayaṃ vṛṇīmahe varuṇa mitrāryaman
RV_10.126.02.2{13} yenā niraṃhaso yūyaṃ pātha nethā ca martyamati dviṣaḥ
RV_10.126.03.1{13} te nūnaṃ no 'yamūtaye varuṇo mitro aryamā
RV_10.126.03.2{13} nayiṣthā uno neṣaṇi parṣiṣṭhā u naḥ parṣaṇyati dviṣaḥ
RV_10.126.04.1{13} yūyaṃ viśvaṃ pari pātha varuṇo mitro aryamā
RV_10.126.04.2{13} yuṣmākaṃśarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ
RV_10.126.05.1{13} ādityāso ati sridho varuṇo mitro aryamā
RV_10.126.05.2{13} ugraṃ marudbhīrudraṃ huvemendramagniṃ svastaye 'ti dviṣaḥ
RV_10.126.06.1{13} netāra ū ṣu ṇastiro varuṇo mitro aryamā
RV_10.126.06.2{13} ati viśvāniduritā rājānaścarṣaṇīnāmati dviṣaḥ
RV_10.126.07.1{13} śunamasmabhyamūtaye varuṇo mitro aryamā
RV_10.126.07.2{13} śarma yachantusapratha ādityāso yadīmahe ati dviṣaḥ
RV_10.126.08.1{13} yathā ha tyad vasavo gauryaṃ cit padi ṣitāmamuñcatāyajatrāḥ
RV_10.126.08.2{13} evo ṣvasman muñcatā vyaṃhaḥ pra tāryagneprataraṃ na āyuḥ

RV_10.127.01.1{14} rātrī vyakhyadāyatī purutrā devyakṣabhiḥ
RV_10.127.01.2{14} viśvāadhi śriyo 'dhita
RV_10.127.02.1{14} orvaprā amartyā nivato devyudvataḥ
RV_10.127.02.2{14} jyotiṣā bādhatetamaḥ
RV_10.127.03.1{14} niru svasāramaskṛtoṣasaṃ devyāyatī
RV_10.127.03.2{14} apedu hāsatetamaḥ
RV_10.127.04.1{14} sā no adya yasyā vayaṃ ni te yāmannnavikṣmahi
RV_10.127.04.2{14} vṛkṣena vasatiṃ vayaḥ
RV_10.127.05.1{14} ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ
RV_10.127.05.2{14} niśyenāsaścidarthinaḥ
RV_10.127.06.1{14} yāvayā vṛkyaṃ vṛkaṃ yavaya stenamūrmye
RV_10.127.06.2{14} athā naḥsutarā bhava
RV_10.127.07.1{14} upa mā pepiśat tamaḥ kṛṣṇaṃ vyaktamasthita
RV_10.127.07.2{14} uṣa ṛṇevayātaya
RV_10.127.08.1{14} upa te gā ivākaraṃ vṛṇīṣva duhitardivaḥ
RV_10.127.08.2{14} rātri stomaṃna jigyuṣe

RV_10.128.01.1{15} mamāgne varco vihaveṣvastu vayaṃ tvendhānāstanvampuṣema
RV_10.128.01.2{15} mahyaṃ namantāṃ pradiśaścatasrastvayādhyakṣeṇapṛtanā jayema
RV_10.128.02.1{15} mama devā vihave santu sarva indravanto maruto viṣṇuragniḥ
RV_10.128.02.2{15} mamāntarikṣamurulokamastu mahyaṃ vātaḥ pavatāṃkāme asmin
RV_10.128.03.1{15} mayi devā draviṇamā yajantāṃ mayyāśīrastu mayidevahūtiḥ
RV_10.128.03.2{15} daivyā hotāro vanuṣanta pūrve 'riṣṭāḥsyāma tanvā suvīrāḥ
RV_10.128.04.1{15} mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu
RV_10.128.04.2{15} eno mā ni gāṃ katamaccanāhaṃ viśve devāso adhivocatā naḥ
RV_10.128.05.1{15} devīḥ ṣaḷ urvīruru naḥ kṛṇota viśve devāsa ihavīrayadhvam
RV_10.128.05.2{15} mā hāsmahi prajayā mā tanūbhirmā radhāmadviṣate soma rājan
RV_10.128.06.1{16} agne manyuṃ pratinudan pareṣāmadabdho gopāḥ pari pāhi nastvam
RV_10.128.06.2{16} pratyañco yantu nigutaḥ punaste 'maiṣāṃ cittamprabudhāṃ vi neśat
RV_10.128.07.1{16} dhātā dhātṝṇāṃ bhuvanasya yas patirdevaṃ trātāramabhimātiṣāham
RV_10.128.07.2{16} imaṃ yajñamaśvinobhā bṛhaspatirdevāḥ pāntu yajamānaṃ nyarthāt
RV_10.128.08.1{16} uruvyacā no mahiṣaḥ śarma yaṃsadasmin have puruhūtaḥpurukṣuḥ
RV_10.128.08.2{16} sa naḥ prajāyai haryaśva mṛḷayendra mā norīriṣo mā parā dāḥ
RV_10.128.09.1{16} ye naḥ sapatnā apa te bhavantvindrāgnibhyāmava bādhāmahetān
RV_10.128.09.2{16} vasavo rudrā ādityā uparispṛśaṃ mograṃ cettāramadhirājamakran

RV_10.129.01.1{17} nāsadāsīn no sadāsīt tadānīṃ nāsīd rajo no vyomāparo yat
RV_10.129.01.2{17} kimāvarīvaḥ kuha kasya śarmannambhaḥ kimāsīd gahanaṃ gabhīram
RV_10.129.02.1{17} na mṛtyurāsīdamṛtaṃ na tarhi na rātryā ahna āsītpraketaḥ
RV_10.129.02.2{17} ānīdavātaṃ svadhayā tadekaṃ tasmāddhānyan na paraḥ kiṃ canāsa
RV_10.129.03.1{17} tama āsīt tamasā gūḷamagre 'praketaṃ salilaṃ sarvamāidam
RV_10.129.03.2{17} tuchyenābhvapihitaṃ yadāsīt tapasastanmahinājāyataikam
RV_10.129.04.1{17} kāmastadagre samavartatādhi manaso retaḥ prathamaṃ yadāsīt
RV_10.129.04.2{17} sato bandhumasati niravindan hṛdi pratīṣyākavayo manīṣā
RV_10.129.05.1{17} tiraścīno vitato raśmireṣāmadhaḥ svidāsī ' ' 't
RV_10.129.05.2{17} retodhāāsan mahimāna āsan svadhā avastāt prayatiḥ parastāt
RV_10.129.06.1{17} ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃvisṛṣṭiḥ
RV_10.129.06.2{17} arvāg devā asya visarjanenāthā ko veda yataābabhūva
RV_10.129.07.1{17} iyaṃ visṛṣṭiryata ābabhūva yadi vā dadhe yadi vā na
RV_10.129.07.2{17} yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā naveda

RV_10.130.01.1{18} yo yajño viśvatastantubhistata ekaśataṃ devakarmebhirāyataḥ
RV_10.130.01.2{18} ime vayanti pitaro ya āyayuḥ pra vayāpa vayetyāsate tate
RV_10.130.02.1{18} pumānenaṃ tanuta ut kṛṇatti pumān vi tatne adhi nākeasmin
RV_10.130.02.2{18} ime mayūkhā upa sedurū sadaḥ sāmāni cakrustasarāṇyotave
RV_10.130.03.1{18} kāsīt pramā pratimā kiṃ nidānamājyaṃ kimāsītparidhiḥ ka āsīt
RV_10.130.03.2{18} chandaḥ kimāsīt praugaṃ kimukthaṃyad devā devamayajanta viśve
RV_10.130.04.1{18} agnergāyatryabhavat sayugvoṣṇihayā savitā saṃ babhūva
RV_10.130.04.2{18} anuṣṭubhā soma ukthairmahasvān bṛhaspaterbṛhatī vācamāvat
RV_10.130.05.1{18} virāṇ mitrāvaruṇayorabhiśrīrindrasya triṣṭub ihabhāgo ahnaḥ
RV_10.130.05.2{18} viśvān devāñ jagatyā viveśa tenacākḷipra ṛṣayo manuṣyāḥ
RV_10.130.06.1{18} cākḷipre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥpurāṇe
RV_10.130.06.2{18} paśyan manye manasā cakṣasā tān ya imaṃyajñamayajanta pūrve
RV_10.130.07.1{18} sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ saptadaivyāḥ
RV_10.130.07.2{18} pūrveṣāṃ panthāmanudṛśya dhīrā anvālebhirerathyo na raśmīn

RV_10.131.01.1{19} apa prāca indra viśvānamitrānapāpāco abhibhūte nudasva
RV_10.131.01.2{19} apodīco apa śūrādharāca urau yathā tava śarmanmadema
RV_10.131.02.1{19} kuvidaṅga yavamanto yavaṃ cid yathā dāntyanupūrvaṃviyūya
RV_10.131.02.2{19} ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣonamovṛktiṃ na jagmuḥ
RV_10.131.03.1{19} nahi sthūry ṛtuthā yātamasti nota śravo vividesaṃgameṣu
RV_10.131.03.2{19} gavyanta indraṃ sakhyāya viprā aśvāyantovṛṣaṇaṃ vājayantaḥ
RV_10.131.04.1{19} yuvaṃ surāmamaśvinā namucāvāsure sacā
RV_10.131.04.2{19} vipipānāśubhas patī indraṃ karmasvāvatam
RV_10.131.05.1{19} putramiva pitarāvaśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ
RV_10.131.05.2{19} yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatītvā maghavannabhiṣṇak
RV_10.131.06.1{19} indraḥ sutrāmā svavānavobhiḥ sumṛḷīko bhavatuviśvavedāḥ
RV_10.131.06.2{19} bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasyapatayaḥ syāma
RV_10.131.07.1{19} tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma
RV_10.131.07.2{19} sa sutrāmā svavānindro asme ārāccid dveṣaḥ sanutaryuyotu

RV_10.132.01.1{20} ījānamid dyaurgūrtāvasurījānaṃ bhūmirabhiprabhūṣaṇi
RV_10.132.01.2{20} ījānaṃ devāvaśvināvabhi sumnairavardhatām
RV_10.132.02.1{20} tā vāṃ mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatāyajāmasi
RV_10.132.02.2{20} yuvoḥ krāṇāya sakhyairabhi ṣyāma rakṣasaḥ
RV_10.132.03.1{20} adhā cin nu yad didhiṣāmahe vāmabhi priyaṃ rekṇaḥpatyamānāḥ
RV_10.132.03.2{20} dadvān vā yat puṣyati rekṇaḥ saṃ vārannakirasya maghāni
RV_10.132.04.1{20} asāvanyo asura sūyata dyaustvaṃ viśveṣāṃ varuṇāsirājā
RV_10.132.04.2{20} mūrdhā rathasya cākan naitāvatainasāntakadhruk
RV_10.132.05.1{20} asmin svetacchakapūta eno hite mitre nigatān hanti vīrān
RV_10.132.05.2{20} avorvā yad dhāt tanūṣvavaḥ priyāsu yajñiyāsvarvā
RV_10.132.06.1{20} yuvorhi mātāditirvicetasā dyaurna bhūmiḥ payasāpupūtani
RV_10.132.06.2{20} ava priyā didiṣṭana sūro ninikta raśmibhiḥ
RV_10.132.07.1{20} yuvaṃ hyapnarājāvasīdataṃ tiṣṭhad rathaṃ nadhūrṣadaṃ vanarṣadam
RV_10.132.07.2{20} tā naḥ kaṇūkayantīrnṛmedhastatre aṃhasaḥ sumedhastatre aṃhasaḥ

RV_10.133.01.1{21} pro ṣvasmai purorathamindrāya śūṣamarcata
RV_10.133.01.2{21} abhīke cidulokakṛt saṃge samatsu vṛtrahāsmākaṃ bodhi coditānabhantāmanyakeṣāṃ jyākā adhi dhanvasu
RV_10.133.02.1{21} tvaṃ sindhūnravāsṛjo 'dharāco ahannahim
RV_10.133.02.2{21} aśatrurindrajajñiṣe viśvaṃ puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahenabhantāmanyakeṣāṃ jyākā adhi dhanvasu
RV_10.133.03.1{21} vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ
RV_10.133.03.2{21} astāsiśatrave vadhaṃ yo na indra jighāṃsati yā te rātirdadirvasu nabhantāmanyakeṣāṃ jyākā adhi dhanvasu
RV_10.133.04.1{21} yo na indrābhito jano vṛkāyurādideśati
RV_10.133.04.2{21} adhaspadaṃ tamīṃ kṛdhi vibādho asi sāsahirnabhantāmanyakeṣāṃ jyākāadhi dhanvasu
RV_10.133.05.1{21} yo na indrābhidāsati sanābhiryaśca niṣṭyaḥ
RV_10.133.05.2{21} ava tasyabalaṃ tira mahīva dyauradha tmanā nabhantāmanyakeṣāṃjyākā adhi dhanvasu
RV_10.133.06.1{21} vayamindra tvāyavaḥ sakhitvamā rabhāmahe
RV_10.133.06.2{21} ṛtasya naḥpathā nayāti viśvāni duritā nabhantāmanyakeṣāṃjyākā adhi dhanvasu
RV_10.133.07.1{21} asmabhyaṃ su tvamindra tāṃ śikṣa yā dohate prati varaṃjaritre
RV_10.133.07.2{21} achidrodhnī pīpayad yathā naḥ sahasradhārāpayasā mahī gauḥ

RV_10.134.01.1{22} ubhe yadindra rodasī āpaprāthoṣā iva
RV_10.134.01.2{22} mahāntaṃ tvāmahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitryajījanadbhadrā janitryajījanat
RV_10.134.02.1{22} ava sma durhaṇāyato martasya tanuhi sthiram
RV_10.134.02.2{22} adhaspadaṃ tamīṃ kṛdhi yo asmānādideśati devī janitryajījanad bhadrājanitryajījanat
RV_10.134.03.1{22} ava tyā bṛhatīriṣo viśvaścandrā amitrahan
RV_10.134.03.2{22} śacībhiḥśakra dhūnuhīndra viśvābhirūtibhirdevī janitry ...
RV_10.134.04.1{22} ava yat tvaṃ śatakratavindra viśvāni dhūnuṣe
RV_10.134.04.2{22} rayiṃna sunvate sacā sahasriṇībhirūtibhirdevī janitry ...
RV_10.134.05.1{22} ava svedā ivābhito viṣvak patantu didyavaḥ
RV_10.134.05.2{22} dūrvāyā ivatantavo vyasmadetu durmatirdevī janītry ...
RV_10.134.06.1{22} dīrghaṃ hyaṅkuśaṃ yathā śaktiṃ bibharṣi mantumaḥ
RV_10.134.06.2{22} pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry...
RV_10.134.07.1{22} nakirdevā minīmasi nakirā yopayāmasi mantraśrutyaṃcarāmasi
RV_10.134.07.2{22} pakṣebhirapikakṣebhiratrābhi saṃ rabhāmahe

RV_10.135.01.1{23} yasmin vṛkṣe supalāśe devaiḥ sampibate yamaḥ
RV_10.135.01.2{23} atrā noviśpatiḥ pitā purāṇānanu venati
RV_10.135.02.1{23} purāṇānanuvenantaṃ carantaṃ pāpayāmuyā
RV_10.135.02.2{23} asūyannabhyacākṣaṃ tasmā aspṛhayaṃ punaḥ
RV_10.135.03.1{23} yaṃ kumāra navaṃ rathamacakraṃ manasākṛṇoḥ
RV_10.135.03.2{23} ekeṣaṃviśvataḥ prāñcamapaśyannadhi tiṣṭhasi
RV_10.135.04.1{23} yaṃ kumāra prāvartayo rathaṃ viprebhyas pari
RV_10.135.04.2{23} taṃsāmānu prāvartata samito nāvyāhitam
RV_10.135.05.1{23} kaḥ kumāramajanayad rathaṃ ko niravartayat
RV_10.135.05.2{23} kaḥ svit tadadya no brūyādanudeyī yathābhavat
RV_10.135.06.1{23} yathābhavadanudeyī tato agramajāyata
RV_10.135.06.2{23} purastād budhnaātataḥ paścān nirayaṇaṃ kṛtam
RV_10.135.07.1{23} idaṃ yamasya sādanaṃ devamānaṃ yaducyate
RV_10.135.07.2{23} iyamasyadhamyate nāḷīrayaṃ gīrbhiḥ pariṣkṛtaḥ

RV_10.136.01.1{24} keśyagniṃ keśī viṣaṃ keśī bibharti rodasī
RV_10.136.01.2{24} keśīviśvaṃ svardṛśe keśīdaṃ jyotirucyate
RV_10.136.02.1{24} munayo vātaraśanāḥ piśaṅgā vasate malā
RV_10.136.02.2{24} vātasyānudhrājiṃ yanti yad devāso avikṣata
RV_10.136.03.1{24} unmaditā mauneyana vātānā tasthimā vayam
RV_10.136.03.2{24} śarīredasmākaṃ yūyaṃ martāso abhi paśyatha
RV_10.136.04.1{24} antarikṣeṇa patati viśvā rūpāvacākaśat
RV_10.136.04.2{24} munirdevasya-devasya saukṛtyāya sakhā hitaḥ
RV_10.136.05.1{24} vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ
RV_10.136.05.2{24} ubhausamudrāvā kṣeti yaśca pūrva utāparaḥ
RV_10.136.06.1{24} apsarasāṃ gandharvāṇāṃ mṛgāṇāṃ caraṇe caran
RV_10.136.06.2{24} keśīketasya vidvān sakhā svādurmadintamaḥ
RV_10.136.07.1{24} vāyurasmā upāmanthat pinaṣṭi smā kunannamā
RV_10.136.07.2{24} keśīviṣasya pātreṇa yad rudreṇāpibat saha

RV_10.137.01.1{25} uta devā avahitaṃ devā un nayathā punaḥ
RV_10.137.01.2{25} utāgaścakruṣaṃ devā devā jīvayathā punaḥ
RV_10.137.02.1{25} dvāvimau vātau vāta ā sindhorā parāvataḥ
RV_10.137.02.2{25} dakṣante anya ā vātu parānyo vātu yad rapaḥ
RV_10.137.03.1{25} ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ
RV_10.137.03.2{25} tvaṃ hiviśvabheṣajo devānāṃ dūta īyase
RV_10.137.04.1{25} ā tvāgamaṃ śantātibhiratho ariṣṭatātibhiḥ
RV_10.137.04.2{25} dakṣante bhadramābhārṣaṃ parā yakṣmaṃ suvāmi te
RV_10.137.05.1{25} trāyantāmiha devāstrāyatāṃ marutāṃ gaṇaḥ
RV_10.137.05.2{25} trāyantāṃ viśvā bhūtāni yathāyamarapā asat
RV_10.137.06.1{25} āpa id vā u bheṣajīrāpo amīvacātanīḥ
RV_10.137.06.2{25} āpaḥsarvasya bheṣajīstāste kṛṇvantu bheṣajam
RV_10.137.07.1{25} hastābhyāṃ daśaśākhā bhyāṃ jihvā vācaḥ purogavī
RV_10.137.07.2{25} anāmayitnubhyāṃ tvā tabhyāṃ tvopa spṛśāmasi

RV_10.138.01.1{26} tava tya indra sakhyeṣu vahnaya ṛtaṃ manvānā vyadardirurvalam
RV_10.138.01.2{26} yatrā daśasyannuṣaso riṇannapaḥ kutsāyamanmannahyaśca daṃsayaḥ
RV_10.138.02.1{26} avāsṛjaḥ prasvaḥ śvañcayo girinudāja usrā apibomadhu priyam
RV_10.138.02.2{26} avardhayo vanino asya daṃsasā śuśocasūrya ṛtajātayā girā
RV_10.138.03.1{26} vi sūryo madhye amucad rathaṃ divo vidad dāsaya pratimānamāryaḥ
RV_10.138.03.2{26} dṛḷāni piprorasurasya māyina indro vyāsyaccakṛvān ṛjiśvanā
RV_10.138.04.1{26} anādhṛṣṭāni dhṛṣito vyāsyan nidhīnradevānamṛṇadayāsyaḥ
RV_10.138.04.2{26} māseva sūryo vasu puryamā dade gṛṇānaḥśatrūnraśṛṇād virukmatā
RV_10.138.05.1{26} ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate
RV_10.138.05.2{26} indrasya vajrādabibhedabhiśnathaḥ prākrāmacchundhyurajahaduṣa anaḥ
RV_10.138.06.1{26} etā tyā te śrutyāni kevalā yadeka ekamakṛṇorayajñam
RV_10.138.06.2{26} māsāṃ vidhānamadadhā adhi dyavi tvayā vibhinnambharati pradhiṃ pitā

RV_10.139.01.1{27} sūryaraśmirharikeśaḥ purastāt savitā jyotirudayānajasram
RV_10.139.01.2{27} tasya pūṣā prasave yāti vidvān sampaśyanviśvā bhuvanāni gopāḥ
RV_10.139.02.1{27} nṛcakṣā eṣa divo madhya āsta āpaprivān rodasīantarikṣam
RV_10.139.02.2{27} sa viśvācīrabhi caṣṭe ghṛtācīrantarāpūrvamaparaṃ ca ketum
RV_10.139.03.1{27} rāyo budhnaḥ saṃgamano vasūnāṃ viśvā rūpābhi caṣṭeśacībhiḥ
RV_10.139.03.2{27} deva iva savitā satyadharmendro na tasthausamare dhanānām
RV_10.139.04.1{27} viśvāvasuṃ soma gandharvamāpo dadṛśuṣīstad ṛtenā vyāyan
RV_10.139.04.2{27} tadanvavaidindro rārahāṇa āsāṃ pari suryasyaparidhinrapaśyat
RV_10.139.05.1{27} viśvāvasurabhi tan no gṛṇātu divyo gandharvo rajasovimānaḥ
RV_10.139.05.2{27} yad vā ghā satyamuta yan na vidma dhiyohinvāno dhiya in no avyāḥ
RV_10.139.06.1{27} sasnimavindaccaraṇe nadīnāmapāvṛṇod duro aśmavrajānām
RV_10.139.06.2{27} prāsāṃ gandharvo amṛtāni vocadindro dakṣaṃ pari jānādahīnām

RV_10.140.01.1{28} agne tava śravo vayo mahi bhrājante arcayo vibhāvaso
RV_10.140.01.2{28} bṛhadbhāno śavasā vājamukthyaṃ dadhāsi dāśuṣe kave
RV_10.140.02.1{28} pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā
RV_10.140.02.2{28} putro mātarā vicarannupāvasi pṛṇakṣi rodasī ubhe
RV_10.140.03.1{28} ūrjo napājjātavedaḥ suśastibhirmandasva dhītibhirhitaḥ
RV_10.140.03.2{28} tve iṣaḥ saṃ dadhurbhūrivarpasaścitrotayo vāmajātāḥ
RV_10.140.04.1{28} irajyannagne prathayasva jantubhirasme rāyo amartya
RV_10.140.04.2{28} sadarśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṃ kratum
RV_10.140.05.1{28} iṣkartāramadhvarasya pracetasaṃ kṣayantaṃ rādhaso mahaḥ
RV_10.140.05.2{28} rātiṃ vāmasya subhagāṃ mahīmiṣaṃ dadhāsi sānasiṃrayim
RV_10.140.06.1{28} ṛtāvānaṃ mahiṣaṃ viśvadarśatamagniṃ sumnāya dadhirepuro janāḥ
RV_10.140.06.2{28} śrutkarṇaṃ saprathastamaṃ tvā girā daivyammānuṣā yugā
RV_10.141.01.1{29} agne achā vadeha naḥ pratyaṃ naḥ sumanā bhava
RV_10.141.01.2{29} pra noyacha viśas pate dhanadā asi nastvam
RV_10.141.02.1{29} pra no yachatvaryamā pra bhagaḥ pra bṛhaspatiḥ
RV_10.141.02.2{29} pradevāḥ prota sūnṛtā rāyo devī dadātu naḥ
RV_10.141.03.1{29} somaṃ rājānamavase 'gniṃ gīrbhirhavāmahe
RV_10.141.03.2{29} ādityānviṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim
RV_10.141.04.1{29} indravāyū bṛhaspatiṃ suhaveha havāmahe
RV_10.141.04.2{29} yathā naḥ sarvaijjanaḥ saṃgatyāṃ sumanā asat
RV_10.141.05.1{29} aryamaṇaṃ bṛhaspatimindraṃ dānāya codaya
RV_10.141.05.2{29} vātaṃviṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam
RV_10.141.06.1{29} tvaṃ no agne agnibhirbrahma yajñaṃ ca vardhaya
RV_10.141.06.2{29} tvaṃ nodevatātaye rāyo dānāya codaya

RV_10.142.01.1{30} ayamagne jaritā tve abhūdapi sahasaḥ sūno nahyanyadastyāpyam
RV_10.142.01.2{30} bhadraṃ hi śarma trivarūthamasti ta ārehiṃsānāmapa didyumā kṛdhi
RV_10.142.02.1{30} pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā nyṛñjase
RV_10.142.02.2{30} pra saptayaḥ pra saniṣanta no dhiyaḥ puraścarantipaśupā iva tmanā
RV_10.142.03.1{30} uta vā u pari vṛṇakṣi bapsad bahoragna ulapasya svadhāvaḥ
RV_10.142.03.2{30} uta khilyā urvarāṇāṃ bhavanti mā te hetiṃ taviṣīṃcukrudhāma
RV_10.142.04.1{30} yadudvato nivato yāsi bapsat pṛthageṣi pragardhinīvasenā
RV_10.142.04.2{30} yadā te vāto anuvāti śocirvapteva śmaśru vapasipra bhūma
RV_10.142.05.1{30} pratyasya śreṇayo dadṛśra ekaṃ niyānaṃ bahavo rathāsaḥ
RV_10.142.05.2{30} bāhū yadagne anumarmṛjāno nyaṃṃ uttānāmanveṣibhūmim
RV_10.142.06.1{30} ut te śuṣmā jihatāmut te arcirut te agne śaśamānasyavājāḥ
RV_10.142.06.2{30} ucchvañcasva ni nama vardhamāna ā tvādya viśvevasavaḥ sadantu
RV_10.142.07.1{30} apāmidaṃ nyayanaṃ samudrasya niveśanam
RV_10.142.07.2{30} anyaṃkṛṇuṣvetaḥ panthāṃ tena yāhi vaśānanu
RV_10.142.08.1{30} āyane te parāyaṇe dūrvā rohantu puṣpiṇiḥ
RV_10.142.08.2{30} hradāścapuṇḍarīkāṇi samudrasya gṛhā ime

RV_10.143.01.1{01} tyaṃ cidatrim ṛtajuramarthamaśvaṃ na yātave
RV_10.143.01.2{01} kakṣivantaṃ yadī punā rathaṃ na kṛṇutho navam
RV_10.143.02.1{01} tyaṃ cidaśvaṃ na vājinamareṇavo yamatnata
RV_10.143.02.2{01} dṛḷaṃgranthiṃ na vi ṣyatamatriṃ yaviṣṭhamā rajaḥ
RV_10.143.03.1{01} narā daṃsiṣṭhavatraye śubhrā siṣāsataṃ dhiyaḥ
RV_10.143.03.2{01} athā hi vāṃ divo narā puna stomo na viśase
RV_10.143.04.1{01} cite tad vāṃ surādhasā rātiḥ sumatiraśvinā
RV_10.143.04.2{01} ā yannaḥ sadane pṛthau samane parṣatho narā
RV_10.143.05.1{01} yuvaṃ bhujyuṃ samudra ā rajasaḥ pāra īṅkhitam
RV_10.143.05.2{01} yātamachā patatribhirnāsatyā sātaye kṛtam
RV_10.143.06.1{01} ā vāṃ sumnaiḥ śamyū iva maṃhiṣṭhā viśvavedasā
RV_10.143.06.2{01} samasme bhūṣataṃ narotsaṃ na pipyuṣīriṣaḥ

RV_10.144.01.1{02} ayaṃ hi te amartya induratyo na patyate
RV_10.144.01.2{02} dakṣo viśvāyurvedhase
RV_10.144.02.1{02} ayamasmāsu kāvya ṛbhurvajro dāsvate
RV_10.144.02.2{02} ayaṃ bibhartyūrdhvakṛśanaṃ madam ṛbhurna kṛtvyaṃ madam
RV_10.144.03.1{02} ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṃsagaḥ
RV_10.144.03.2{02} ava dīdhedahīśuvaḥ
RV_10.144.04.1{02} yaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat
RV_10.144.04.2{02} śatacakraṃ yo 'hyo vartaniḥ
RV_10.144.05.1{02} yaṃ te śyenaścārumavṛkaṃ padābharadaruṇaṃ mānamandhasaḥ
RV_10.144.05.2{02} enā vayo vi tāryāyurjīvasa enā jāgārabandhutā
RV_10.144.06.1{02} evā tadindra indunā deveṣu cid dhārayāte mahi tyajaḥ
RV_10.144.06.2{02} kratvā vayo vi tāryāyuḥ sukrato kratvāyamasmadāsutaḥ
RV_10.145.01.1{03} imāṃ khanāmyoṣadhiṃ vīrudhaṃ balavattamām
RV_10.145.01.2{03} yayāsapatnīṃ bādhate yayā saṃvindate patim
RV_10.145.02.1{03} uttānaparṇe subhage devajūte sahasvati
RV_10.145.02.2{03} sapatnīṃ me parādhama patiṃ me kevalaṃ kuru
RV_10.145.03.1{03} uttarāhamuttara uttareduttarābhyaḥ
RV_10.145.03.2{03} athā sapatnī yāmamādharā sādharābhyaḥ
RV_10.145.04.1{03} nahyasyā nāma gṛbhṇāmi no asmin ramate jane
RV_10.145.04.2{03} parāmevaparāvataṃ sapatnīṃ gamayāmasi
RV_10.145.05.1{03} ahamasmi sahamānātha tvamasi sāsahiḥ
RV_10.145.05.2{03} ubhe sahasvatībhūtvī sapatnīṃ me sahāvahai
RV_10.145.06.1{03} upa te 'dhāṃ sahamānāmabhi tvādhāṃ sahīyasā
RV_10.145.06.2{03} māmanupra te mano vatsaṃ gauriva dhāvatu pathā vāriva dhāvatu

RV_10.146.01.1{04} araṇyānyaraṇyānyasau yā preva naśyasi
RV_10.146.01.2{04} kathāgrāmaṃ na pṛchasi na tvā bhīriva vindatī ' ' 'n
RV_10.146.02.1{04} vṛṣāravāya vadate yadupāvati ciccikaḥ
RV_10.146.02.2{04} āghāṭibhirivadhāvayannaraṇyānirmahīyate
RV_10.146.03.1{04} uta gāva ivādantyuta veśmeva dṛśyate
RV_10.146.03.2{04} uto araṇyāniḥsāyaṃ śakaṭīriva sarjati
RV_10.146.04.1{04} gāmaṅgaiṣa ā hvayati dārvaṅgaiṣo apāvadhīt
RV_10.146.04.2{04} vasannaraṇyānyāṃ sāyamakrukṣaditi manyate
RV_10.146.05.1{04} na vā araṇyānirhantyanyaścen nābhigachati
RV_10.146.05.2{04} svādoḥphalasya jagdhvāya yathākāmaṃ ni padyate
RV_10.146.06.1{04} āñjanagandhiṃ surabhiṃ bahvannāmakṛṣīvalām
RV_10.146.06.2{04} prāhammṛgāṇāṃ mātaramaraṇyānimaśaṃsiṣam

RV_10.147.01.1{05} śrat te dadhāmi prathamāya manyave 'han yad vṛtraṃ naryaṃviverapaḥ
RV_10.147.01.2{05} ubhe yat tvā bhavato rodasī anu rejateśuṣmāt pṛthivī cidadrivaḥ
RV_10.147.02.1{05} tvaṃ māyābhiranavadya māyinaṃ śravasyatā manasā vṛtramardayaḥ
RV_10.147.02.2{05} tvamin naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsuhavyāsviṣṭiṣu
RV_10.147.03.1{05} aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavannānaśurmagham
RV_10.147.03.2{05} arcanti toke tanaye pariṣṭiṣu medhasātā vājinamahraye dhane
RV_10.147.04.1{05} sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃciketati
RV_10.147.04.2{05} tvāvṛdho maghavan dāśvadhvaro makṣū sa vājambharate dhanā nṛbhiḥ
RV_10.147.05.1{05} tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhirāyaḥ
RV_10.147.05.2{05} tvaṃ no mitro varuṇo na māyī pitvo na dasmadayase vibhaktā

RV_10.148.01.1{06} suṣvāṇāsa indra stumasi tvā sasavāṃsaśca tuvinṛmṇavājam
RV_10.148.01.2{06} ā no bhara suvitaṃ yasya cākan tmanā tanāsanuyāma tvotāḥ
RV_10.148.02.1{06} ṛṣvastvamindra śūra jāto dāsīrviśaḥ sūryeṇasahyāḥ
RV_10.148.02.2{06} guhā hitaṃ guhyaṃ gūḷamapsu bibhṛmasiprasravaṇe na somam
RV_10.148.03.1{06} aryo vā giro abhyarca vidvān ṛṣīṇāṃ vipraḥ sumatiṃcakānaḥ
RV_10.148.03.2{06} te syāma ye raṇayanta somairenota tubhyaṃrathoḷa bhakṣaiḥ
RV_10.148.04.1{06} imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śūraśavaḥ
RV_10.148.04.2{06} tebhirbhava sakraturyeṣu cākannuta trāyasvagṛṇata uta stīn
RV_10.148.05.1{06} śrudhī havamindra śūra pṛthyā uta stavase venyasyārkaiḥ
RV_10.148.05.2{06} ā yaste yoniṃ ghṛtavantamasvārūrmirna nimnairdravayanta vakvāḥ

RV_10.149.01.1{07} savitā yantraiḥ pṛthivīmaramṇādaskambhane savitā dyāmadṛṃhat
RV_10.149.01.2{07} aśvamivādhukṣad dhunimantarikṣamatūrtebaddhaṃ savitā samudram
RV_10.149.02.1{07} yatrā samudra skabhito vyaunadapāṃ napāt savitā tasyaveda
RV_10.149.02.2{07} ato bhūrata ā utthitaṃ rajo 'to dyāvāpṛthivīaprathetām
RV_10.149.03.1{07} paścedamanyadabhavad yajatramamartyasya bhuvanasya bhūnā
RV_10.149.03.2{07} suparṇo aṅga saviturgarutmān pūrvo jātaḥ sa u asyānudharma
RV_10.149.04.1{07} gāva iva grāmaṃ yūyudhirivāśvān vāśreva vatsaṃsumanā duhānā
RV_10.149.04.2{07} patiriva jāyāmabhi no nyetu dhartādivaḥ savitā viśvavāraḥ
RV_10.149.05.1{07} hiraṇyastūpaḥ savitaryathā tvāṅgiraso juhve vāje asmin
RV_10.149.05.2{07} evā tvārcannavase vandamānaḥ somasyevāṇśuṃ pratijāgarāham

RV_10.150.01.1{08} samiddhaścit samidhyase devebhyo havyavāhana
RV_10.150.01.2{08} ādityairudrairvasubhirna ā gahi mṛḷīkāya na ā gahi
RV_10.150.02.1{08} imaṃ yajñamidaṃ vaco jujuṣāṇa upāgahi
RV_10.150.02.2{08} martāsastvāsamidhāna havāmahe mṛḷīkāya havāmahe
RV_10.150.03.1{08} tvāmu jātavedasaṃ viśvavāraṃ gṛṇe dhiyā
RV_10.150.03.2{08} agne devānā vaha naḥ priyavratān mṛḷīkāya priyavratān
RV_10.150.04.1{08} agnirdevo devānāmabhavat purohito 'gniṃ manuṣyā ṛṣayaḥsamīdhire
RV_10.150.04.2{08} agniṃ maho dhanasātāvahaṃ huve mṛḷīkandhanasātaye
RV_10.150.05.1{08} agniratriṃ bharadvājaṃ gaviṣṭhiraṃ prāvan naḥ kaṇvantrasadasyumāhave
RV_10.150.05.2{08} agniṃ vasiṣṭho havate purohitomṛḷīkāya purohitaḥ

RV_10.151.01.1{09} śraddhayāgniḥ samidhyate śraddhaya huyate haviḥ
RV_10.151.01.2{09} śraddhāṃ bhagasya mūrdhani vacasā vedayamasi
RV_10.151.02.1{09} priyaṃ śraddhe dadataḥ priyaṃ śraddte didāsataḥ
RV_10.151.02.2{09} priyambhojeṣu yajvasvidaṃ ma uditaṃ kṛdhi
RV_10.151.03.1{09} yathā deva asureṣu śraddhāmugreṣu cakrire
RV_10.151.03.2{09} evambhojeṣu yajvasvasmākamuditaṃ kṛdhi
RV_10.151.04.1{09} śraddhāṃ devā yajamānā vāyugopā upāsate
RV_10.151.04.2{09} śraddhāṃhṛdayyayākūtyā śraddhayā vindate vasu
RV_10.151.05.1{09} śraddhāṃ prātai havāmahe śraddhāṃ madhyandinaṃ pari
RV_10.151.05.2{09} śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ

RV_10.152.01.1{10} śāsa itthā mahānasyamitrakhādo adbhutaḥ
RV_10.152.01.2{10} na yasyahanyate sakhā na jīyate kadā cana
RV_10.152.02.1{10} svastida viśas patirvṛtrahā vimṛdho vaśī
RV_10.152.02.2{10} vṛṣendraḥpura etu naḥ somapa abhayaṃkaraḥ
RV_10.152.03.1{10} vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja
RV_10.152.03.2{10} vi manyumindra vṛtrahannamitrasyābhidasataḥ
RV_10.152.04.1{10} vi na indra mṛdho jahi nīcā yacha pṛtanyataḥ
RV_10.152.04.2{10} yo asmānabhidāsatyadharaṃ gamayā tamaḥ
RV_10.152.05.1{10} apendra dviṣato mano 'pa jijyāsato vadham
RV_10.152.05.2{10} vi manyoḥśarma yacha varīyo yavayā vadham

RV_10.153.01.1{11} īṅkhayantīrapasyuva indraṃ jātamupāsate
RV_10.153.01.2{11} bhejānasaḥsuvīryam
RV_10.153.02.1{11} tvamindra balādadhi sahaso jāta ojasaḥ
RV_10.153.02.2{11} tvaṃ vṛṣanvṛṣedasi
RV_10.153.03.1{11} tvamindrāsi vṛtrahā vyantarikṣamatiraḥ
RV_10.153.03.2{11} ud dyāmastabhnā ojasā
RV_10.153.04.1{11} tvamindra sajoṣasamarkaṃ bibharṣi bāhvoḥ
RV_10.153.04.2{11} vajraṃśiśāna ojasā
RV_10.153.05.1{11} tvamindrābhibhūrasi viśvā jātānyojasā
RV_10.153.05.2{11} sa viśvābhuva ābhavaḥ

RV_10.154.01.1{12} soma ekebhyaḥ pavate ghṛtameka upāsate
RV_10.154.01.2{12} yebhyo madhupradhāvati tāṃścidevāpi gachatāt
RV_10.154.02.1{12} tapasā ye anādhṛṣyāstapasā ye svaryayuḥ
RV_10.154.02.2{12} tapo yecakrire mahastāṃścidevāpi gachatāt
RV_10.154.03.1{12} ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ
RV_10.154.03.2{12} ye vāsahasradakṣiṇāstāṃścidevāpi gachatāt
RV_10.154.04.1{12} ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ
RV_10.154.04.2{12} pitṝn tapasvatoyama tāṃścidevāpi gachatāt
RV_10.154.05.1{12} sahasraṇīthāḥ kavayo ye gopāyanti sūryam
RV_10.154.05.2{12} ṛṣīntapasvato yama tapojānapi gachatāt

RV_10.155.01.1{13} arāyi kāṇe vikaṭe giriṃ gacha sadānve
RV_10.155.01.2{13} śirimbiṭhasyasatvabhistebhiṣ ṭvā cātayāmasi
RV_10.155.02.1{13} catto itaścattāmutaḥ sarvā bhrūṇānyāruṣī
RV_10.155.02.2{13} arāyyaṃ brahmaṇas pate tīkṣṇaśṛṇgodṛṣannihi
RV_10.155.03.1{13} ado yad dāru plavate sindhoḥ pāre apūruṣam
RV_10.155.03.2{13} tadārabhasva durhaṇo tena gacha parastaram
RV_10.155.04.1{13} yad dha prācīrajagantoro maṇḍūradhāṇikīḥ
RV_10.155.04.2{13} hatāindrasya śatravaḥ sarve budbudayāśavaḥ
RV_10.155.05.1{13} parīme gāmaneṣata paryagnimahṛṣata
RV_10.155.05.2{13} deveṣvakrataśravaḥ ka imānā dadharṣati

RV_10.156.01.1{14} agniṃ hinvantu no dhiyaḥ saptimāśumivājiṣu
RV_10.156.01.2{14} tena jeṣmadhanaṃ-dhanam
RV_10.156.02.1{14} yayā gā ākarāmahe senayāgne tavotyā
RV_10.156.02.2{14} tāṃ no hinvamaghattaye
RV_10.156.03.1{14} āgne sthūraṃ rayiṃ bhara pṛthuṃ gomantamaśvinam
RV_10.156.03.2{14} aṃdhikhaṃ vartayā paṇim
RV_10.156.04.1{14} agne nakṣatramajaramā sūryaṃ rohayo divi
RV_10.156.04.2{14} dadhajjyotirjanebhyaḥ
RV_10.156.05.1{14} agne keturviśāmasi preṣṭhaḥ śreṣṭha upasthasat
RV_10.156.05.2{14} bodhā stotre vayo dadhat

RV_10.157.01.1{15} imā nu kaṃ bhuvanā sīṣadhāmendraśca viśve ca devāḥ
RV_10.157.02.1{15} yajñaṃ ca nastanvaṃ ca prajāṃ cādityairindraḥ sahacīkḷipāti
RV_10.157.03.1{15} ādityairindraḥ sagaṇo marudbhirasmākaṃ bhūtvavitātanūnām
RV_10.157.04.1{15} hatvāya devā asurān yadāyan devā devatvamabhirakṣamāṇāḥ
RV_10.157.05.1{15} pratyañcamarkamanayañchacībhirādit svadhāmiṣirāmparyapaśyan

RV_10.158.01.1{16} sūryo no divas pātu vāto antarikṣāt
RV_10.158.01.2{16} agnirnaḥpārthivebhyaḥ
RV_10.158.02.1{16} joṣā savitaryasya te haraḥ śataṃ savānarhati
RV_10.158.02.2{16} pāhino didyutaḥ patantyāḥ
RV_10.158.03.1{16} cakṣurno devaḥ savitā cakṣurna uta parvataḥ
RV_10.158.03.2{16} cakṣurdhātā dadhātu naḥ
RV_10.158.04.1{16} cakṣurno dhehi cakṣuṣe cakṣurvikhyai tanūbhyaḥ
RV_10.158.04.2{16} saṃcedaṃ vi ca paśyema
RV_10.158.05.1{16} susandṛśaṃ tvā vayaṃ prati paśyema sūrya
RV_10.158.05.2{16} vi paśyemanṛcakṣasaḥ

RV_10.159.01.1{17} udasau sūryo agādudayaṃ māmako bhagaḥ
RV_10.159.01.2{17} ahaṃ tadvidvalā patimabhyasākṣi viṣāsahiḥ
RV_10.159.02.1{17} ahaṃ keturahaṃ mūrdhāhamugrā vivācanī
RV_10.159.02.2{17} mamedanukratuṃ patiḥ sehānāyā upācaret
RV_10.159.03.1{17} mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ
RV_10.159.03.2{17} utāhamasmi saṃjayā patyau me śloka uttamaḥ
RV_10.159.04.1{17} yenendro haviṣā kṛtvyabhavad dyumnyuttamaḥ
RV_10.159.04.2{17} idaṃ tadakri devā asapatnā kilābhuvam
RV_10.159.05.1{17} asapatnā sapatnaghnī jayantyabhibhūvarī
RV_10.159.05.2{17} āvṛkṣamanyāsāṃ varco rādho astheyasāmiva
RV_10.159.06.1{17} samajaiṣamimā ahaṃ sapatnīrabhibhūvarī
RV_10.159.06.2{17} yathāhamasya vīrasya virājāni janasya ca

RV_10.160.01.1{18} tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca
RV_10.160.01.2{18} indra mā tvā yajamānāso anye ni rīraman tubhyamimesutāsaḥ
RV_10.160.02.1{18} tubhyaṃ sutāstubhyamu sotvāsastvāṃ giraḥ śvātryāā hvayanti
RV_10.160.02.2{18} indredamadya savanaṃ juṣāṇo viśvasyavidvāniha pāhi somam
RV_10.160.03.1{18} ya uśatā manasā somamasmai sarvahṛdā devakāmaḥ sunoti
RV_10.160.03.2{18} na gā indrastasya parā dadāti praśastamiccārumasmaikṛṇoti
RV_10.160.04.1{18} anuspaṣṭo bhavatyeṣo asya yo asmai revān na sunoti somam
RV_10.160.04.2{18} niraratnau maghavā taṃ dadhāti brahmadviṣo hantyanānudiṣṭaḥ
RV_10.160.05.1{18} aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u
RV_10.160.05.2{18} ābhūṣantaste sumatau navāyāṃ vayamindra tvā śunaṃhuvema

RV_10.161.01.1{19} muñcāmi tvā haviṣā jīvanāya kamajñātayakṣmādutarājayakṣmāt
RV_10.161.01.2{19} grāhirjagrāha yadi vaitadenaṃ tasyāindrāgnī pra mumuktamenam
RV_10.161.02.1{19} yadi kṣitāyuryadi vā pareto yadi mṛtyorantikaṃ nītaeva
RV_10.161.02.2{19} tamā harāmi nir{ṛ}terupasthādaspārṣamenaṃśataśāradāya
RV_10.161.03.1{19} sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣamenam
RV_10.161.03.2{19} śataṃ yathemaṃ śarado nayātīndro viśvasyaduritasya pāram
RV_10.161.04.1{19} śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñchatamuvasantān
RV_10.161.04.2{19} śatamindrāgnī savitā bṛhaspatiḥ śatāyuṣāhaviṣemaṃ punarduḥ
RV_10.161.05.1{19} āhārṣaṃ tvāvidaṃ tvā punarāgāḥ punarnava
RV_10.161.05.2{19} sarvāṅgasarvaṃ te cakṣuḥ sarvamāyuśca te 'vidam

RV_10.162.01.1{20} brahmaṇāgniḥ saṃvidāno rakṣohā bādhatāmitaḥ
RV_10.162.01.2{20} amīvāyaste garbhaṃ durṇāmā yonimāśaye
RV_10.162.02.1{20} yaste garbhamamīvā durṇāmā yonimāśaye
RV_10.162.02.2{20} agniṣ ṭambrahmaṇā saha niṣ kravyādamanīnaśat
RV_10.162.03.1{20} yaste hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam
RV_10.162.03.2{20} jātaṃyaste jighāṃsati tamito nāśayāmasi
RV_10.162.04.1{20} yasta ūrū viharatyantarā dampatī śaye
RV_10.162.04.2{20} yoniṃ yoantarāreḷi tamito nāśayāmasi
RV_10.162.05.1{20} yastvā bhrātā patirbhūtvā jāro bhūtvā nipadyate
RV_10.162.05.2{20} prajāṃ yaste jighāṃsati tamito nāśayāmasi
RV_10.162.06.1{20} yastvā svapnena tamasā mohayitvā nipadyate
RV_10.162.06.2{20} prajāṃ yaste jighāṃsati tamito nāśayāmasi

RV_10.163.01.1{21} akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukādadhi
RV_10.163.01.2{21} yakṣmaṃ śīrṣaṇyaṃ mastiṣkājjihvāyā vi vṛhāmi te
RV_10.163.02.1{21} grīvābhyasta uṣṇihābhyaḥ kīkasābhyo anūkyāt
RV_10.163.02.2{21} yakṣmaṃ doṣaṇyamaṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te
RV_10.163.03.1{21} āntrebhyaste gudābhyo vaniṣṭhorhṛdayādadhi
RV_10.163.03.2{21} yakṣmammatasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te
RV_10.163.04.1{21} ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām
RV_10.163.04.2{21} yakṣmaṃ śroṇibhyāṃ bhāsadād bhaṃsaso vi vṛhāmi te
RV_10.163.05.1{21} mehanād vanaṃkaraṇāl lomabhyaste nakhebhyaḥ
RV_10.163.05.2{21} yakṣmaṃsarvasmādātmanastamidaṃ vi vṛhāmi te
RV_10.163.06.1{21} aṅgād-aṅgāl lomno-lomno jātaṃ parvaṇi-parvaṇi
RV_10.163.06.2{21} yakṣmaṃsarvasmādātmanastamidaṃ vi vṛhāmi te

RV_10.164.01.1{22} apehi manasas pate 'pa krāma paraścara
RV_10.164.01.2{22} paro nir{ṛ}tyā ācakṣva bahudhā jīvato manaḥ
RV_10.164.02.1{22} bhadraṃ vai varaṃ vṛṇate bhadraṃ yuñjanti dakṣiṇam
RV_10.164.02.2{22} bhadraṃ vaivasvate cakṣurbahutrā jīvato manaḥ
RV_10.164.03.1{22} yadāśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ
RV_10.164.03.2{22} agnirviśvānyapa duṣkṛtānyajuṣṭānyāre asmaddadhātu
RV_10.164.04.1{22} yadindra brahmaṇas pate 'bhidrohaṃ carāmasi
RV_10.164.04.2{22} pracetā naāṅgiraso dviṣatāṃ pātyaṃhasaḥ
RV_10.164.05.1{22} ajaiṣmādyāsanāma cābhūmānāgaso vayam
RV_10.164.05.2{22} jāgratsvapnaḥsaṃkalpaḥ pāpo yaṃ dviṣmastaṃ sa ṛchatu yo no dveṣṭitam ṛchatu

RV_10.165.01.1{23} devāḥ kapota iṣito yadichan dūto nir{ṛ}tyā idamājagāma
RV_10.165.01.2{23} tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipadeśaṃ catuṣpade
RV_10.165.02.1{23} śivaḥ kapota iṣito no astvanāgā devāḥ śakuno gṛheṣu
RV_10.165.02.2{23} agnirhi vipro juṣatāṃ havirnaḥ pari hetiḥ pakṣiṇī novṛṇaktu
RV_10.165.03.1{23} hetiḥ pakṣiṇī na dabhātyasmānāṣṭryāṃ padaṃ kṛṇuteagnidhāne
RV_10.165.03.2{23} śaṃ no gobhyaśca puruṣebhyaścāstu mā nohiṃsīdiha devāḥ kapotaḥ
RV_10.165.04.1{23} yadulūko vadati moghametad yat kapotaḥ padamagnaukṛṇoti
RV_10.165.04.2{23} yasya dūtaḥ prahita eṣa etat tasmai yamāya namoastu mrityave
RV_10.165.05.1{23} ṛcā kapotaṃ nudata praṇodamiṣaṃ madantaḥ pari gāṃnayadhvam
RV_10.165.05.2{23} saṃyopayanto duritāni viśvā hitvā na ūrjaṃ prapatāt patiṣthaḥ

RV_10.166.01.1{24} ṛṣabhaṃ mā samānānāṃ sapatnānāṃ viṣāsahim
RV_10.166.01.2{24} hantāraṃśatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām
RV_10.166.02.1{24} ahamasmi sapatnahendra ivāriṣṭo akṣataḥ
RV_10.166.02.2{24} adhaḥ sapatnāme padorime sarve abhiṣṭhitāḥ
RV_10.166.03.1{24} atraiva vo 'pi nahyāmyubhe ārtnī iva jyayā
RV_10.166.03.2{24} vācas pateni ṣedhemān yathā madadharaṃ vadān
RV_10.166.04.1{24} abhibhūrahamāgamaṃ viśvakarmeṇa dhāmnā
RV_10.166.04.2{24} ā vaścittamā vo vratamā vo 'haṃ samitiṃ dade
RV_10.166.05.1{24} yogakṣemaṃ va ādāyāhaṃ bhūyāsamuttama ā vo mūrdhānamakramīm
RV_10.166.05.2{24} adhaspadān ma ud vadata maṇḍūkā ivodakānmaṇḍūkā udakādiva

RV_10.167.01.1{25} tubhyedamindra pari ṣicyate madhu tvaṃ sutasya kalaśasyarājasi
RV_10.167.01.2{25} tvaṃ rayiṃ puruvīrāmu nas kṛdhi tvaṃ tapaḥparitapyājayaḥ svaḥ
RV_10.167.02.1{25} svarjitaṃ mahi mandānamandhaso havāmahe pari śakraṃsutānupa
RV_10.167.02.2{25} imaṃ no yajñamiha bodhyā gahi spṛdhojayantaṃ maghavānamīmahe
RV_10.167.03.1{25} somasya rājño varuṇasya dharmaṇi bṛhaspateranumatyā uśarmaṇi
RV_10.167.03.2{25} tavāhamadya maghavannupastutau dhātarvidhātaḥ kalaśānabhakṣayam
RV_10.167.04.1{25} prasūto bhakṣamakaraṃ carāvapi stomaṃ cemaṃ prathamaḥsūrirun mṛje
RV_10.167.04.2{25} sute sātena yadyāgamaṃ vāṃ prativiśvāmitrajamadagnī dame

RV_10.168.01.1{26} vātasya nu mahimānaṃ rathasya rujanneti stanayannasyaghoṣaḥ
RV_10.168.01.2{26} divispṛg yātyaruṇāni kṛṇvannuto eti pṛthivyāreṇumasyan
RV_10.168.02.1{26} saṃ prerate anu vātasy viṣṭhā ainaṃ gachanti samanaṃ nayoṣāḥ
RV_10.168.02.2{26} tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasyabhuvanasya rājā
RV_10.168.03.1{26} antarikṣe pathibhirīyamāno na ni viśate katamaccanāhaḥ
RV_10.168.03.2{26} apāṃ sakhā prathamajā ṛtāvā kva svijjātaḥ kuta ābabhūva
RV_10.168.04.1{26} ātmā devānāṃ bhuvanasya garbho yathāvaśaṃ carati devaeṣaḥ
RV_10.168.04.2{26} ghoṣā idasya śṛṇvire na rūpaṃ tasmai vātāyahaviṣā vidhema

RV_10.169.01.1{27} mayobhūrvāto abhi vātūsrā ūrjasvatīroṣadhīrāriśantām
RV_10.169.01.2{27} pīvasvatīrjīvadhanyāḥ pibantvavasāya padvaterudra mṛḷa
RV_10.169.02.1{27} yāḥ sarūpā virūpā ekarūpā yāsāmagniriṣṭyānāmāni veda
RV_10.169.02.2{27} yā aṅgirasastapaseha cakrustābhyaḥparjanya mahi śarma yacha
RV_10.169.03.1{27} yā deveṣu tanvamairayanta yāsāṃ somo viśvā rūpāṇiveda
RV_10.169.03.2{27} tā asmabhyaṃ payasā pinvamānāḥ prajāvatīrindragoṣṭhe rirīhi
RV_10.169.04.1{27} prajāpatirmahyametā rarāṇo viśvairdevaiḥ pitṛbhiḥsaṃvidānaḥ
RV_10.169.04.2{27} śivāḥ satīrupa no goṣṭhamākastāsāṃvayaṃ prajayā saṃ sadema

RV_10.170.01.1{28} vibhrāḍ bṛhat pibatu somyaṃ madhvāyurdadhad yajñapatāvavihrutam
RV_10.170.01.2{28} vātajūto yo abhirakṣati tmanā prajāḥ pupoṣapurudhā vi rājati
RV_10.170.02.1{28} vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇesatyamarpitam
RV_10.170.02.2{28} amitrahā vṛtrahā dasyuhantamaṃ jyotirjajñeasurahā sapatnahā
RV_10.170.03.1{28} idaṃ śreṣṭhaṃ jyotiṣāṃ jyotiruttamaṃ viśvajiddhanajiducyate bṛhat
RV_10.170.03.2{28} viśvabhrāḍ bhrājo mahi sūryo dṛśauru paprathe saha ojo acyutam
RV_10.170.04.1{28} vibhrājañ jyotiṣā svaragacho rocanaṃ divaḥ
RV_10.170.04.2{28} yenemāviśvā bhuvanānyābhṛtā viśvakarmaṇā viśvadevyāvatā

RV_10.171.01.1{29} tvaṃ tyamiṭato rathamindra prāvaḥ sutāvataḥ
RV_10.171.01.2{29} aśṛṇoḥ somino havam
RV_10.171.02.1{29} tvaṃ makhasya dodhataḥ śiro 'va tvaco bharaḥ
RV_10.171.02.2{29} agachaḥsomino gṛham
RV_10.171.03.1{29} tvaṃ tyamindra martyamāstrabudhnāya venyam
RV_10.171.03.2{29} muhuḥśrathnā manasyave
RV_10.171.04.1{29} tvaṃ tyamindra sūryaṃ paścā santaṃ puras kṛdhi
RV_10.171.04.2{29} devānāṃ cit tiro vaśam

RV_10.172.01.1{30} ā yāhi vanasā saha gāvaḥ sacanta vartaniṃ yadūdhabhiḥ
RV_10.172.02.1{30} ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥsudānubhiḥ
RV_10.172.03.1{30} pitubhṛto na tantumit sudānavaḥ prati dadhmo yajāmasi
RV_10.172.04.1{30} uṣā apa svasustamaḥ saṃ vartayati vartaniṃ sujātatā

RV_10.173.01.1{31} ā tvāhārṣamantaredhi dhruvastiṣṭhāvicācaliḥ
RV_10.173.01.2{31} viśastvā sarvā vāñchantu mā tvad rāṣṭramadhi bhraśat
RV_10.173.02.1{31} ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ
RV_10.173.02.2{31} indraiveha dhruvastiṣṭheha rāṣṭramu dhāraya
RV_10.173.03.1{31} imamindro adīdharad dhruvaṃ dhruveṇa haviṣā
RV_10.173.03.2{31} tasmai somoadhi bravat tasmā u brahmaṇas patiḥ
RV_10.173.04.1{31} dhruvā dyaurdhruvā pṛthivī dhruvāsaḥ parvatā ime
RV_10.173.04.2{31} dhruvaṃ viśvamidaṃ jagad dhruvo rājā viśāmayam
RV_10.173.05.1{31} dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ
RV_10.173.05.2{31} dhruvaṃ ta indraścāgniśca rāṣṭraṃ dhārayatāṃ dhruvam
RV_10.173.06.1{31} dhruvaṃ dhruveṇa haviṣābhi somaṃ mṛśāmasi
RV_10.173.06.2{31} atho taindraḥ kevalīrviśo balihṛtas karat

RV_10.174.01.1{32} abhīvartena haviṣā yenendro abhivāvṛte
RV_10.174.01.2{32} tenāsmānbrahmaṇas pate 'bhi rāṣṭrāya vartaya
RV_10.174.02.1{32} abhivṛtya sapatnānabhi yā no arātayaḥ
RV_10.174.02.2{32} abhi pṛtanyantantiṣṭhābhi yo na irasyati
RV_10.174.03.1{32} abhi tvā devaḥ savitābhi somo avīvṛtat
RV_10.174.03.2{32} abhi tvā viśvābhūtānyabhīvarto yathāsasi
RV_10.174.04.1{32} yenendro haviṣā kṛtvyabhavad dyumnyuttamaḥ
RV_10.174.04.2{32} idaṃ tadakri devā asapatnaḥ kilābhuvam
RV_10.174.05.1{32} asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ
RV_10.174.05.2{32} yathāhameṣāṃ bhūtānāṃ virājāni janasya ca

RV_10.175.01.1{33} pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā
RV_10.175.01.2{33} dhūrṣuyujyadhvaṃ sunuta
RV_10.175.02.1{33} grāvāṇo apa duchunāmapa sedhata durmatim
RV_10.175.02.2{33} usrāḥ kartanabheṣajam
RV_10.175.03.1{33} grāvāṇa upareṣvā mahīyante sajoṣasaḥ
RV_10.175.03.2{33} vṛṣṇedadhato vṛṣṇyam
RV_10.175.04.1{33} grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā
RV_10.175.04.2{33} yajamānāya sunvate

RV_10.176.01.1{34} pra sūnava ṛbhūṇāṃ bṛhan navanta vṛjanā
RV_10.176.01.2{34} kṣāmā yeviśvadhāyaso 'śnan dhenuṃ na mātaram
RV_10.176.02.1{34} pra devaṃ devyā dhiyā bharatā jātavedasam
RV_10.176.02.2{34} havyā novakṣadānuṣak
RV_10.176.03.1{34} ayamu ṣya pra devayurhotā yajñāya nīyate
RV_10.176.03.2{34} ratho nayorabhīvṛto ghṛṇīvāñcetati tmanā
RV_10.176.04.1{34} ayamagniruruṣyatyamṛtādiva janmanaḥ
RV_10.176.04.2{34} sahasaścidsahīyān devo jīvātave kṛtaḥ

RV_10.177.01.1{35} pataṃgamaktamasurasya māyayā hṛdā paśyanti manasāvipaścitaḥ
RV_10.177.01.2{35} samudre antaḥ kavayo vi cakṣate marīcīnāmpadamichanti vedhasaḥ
RV_10.177.02.1{35} pataṃgo vācaṃ manasā bibharti tāṃ gandharvo 'vadad garbheantaḥ
RV_10.177.02.2{35} tāṃ dyotamānāṃ svaryaṃ manīṣām ṛtasya padekavayo ni pānti
RV_10.177.03.1{35} apaśyaṃ gopāmanipadyamānamā ca parā ca pathibhiścarantam
RV_10.177.03.2{35} sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvartibhuvaneṣvantaḥ

RV_10.178.01.1{36} tyamū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃrathānām
RV_10.178.01.2{36} ariṣṭanemiṃ pṛtanājamāśuṃ svastayetārkṣyamihā huvema
RV_10.178.02.1{36} indrasyeva rātimājohuvānāḥ svastaye nāvamivā ruhema
RV_10.178.02.2{36} urvī na pṛthvī bahule gabhīre mā vāmetau mā paretauriṣāma
RV_10.178.03.1{36} sadyaścid yaḥ śavasā pañca kṛṣṭīḥ sūrya ivajyotiṣāpastatāna
RV_10.178.03.2{36} sahasrasāḥ śatasā asya raṃhirnasmā varante yuvatiṃ na śaryām

RV_10.179.01.1{37} ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam
RV_10.179.01.2{37} yadi śrātojuhotana yadyaśrāto mamattana
RV_10.179.02.1{37} śrātaṃ haviro ṣvindra pra yāhi jagāma sūro adhvanovimadhyam
RV_10.179.02.2{37} pari tvāsate nidhibhiḥ sakhāyaḥ kulapā navrājapatiṃ carantam
RV_10.179.03.1{37} śrātaṃ manya ūdhani śrātamagnau suśrātaṃ manye tadṛtaṃ navīyaḥ
RV_10.179.03.2{37} mādhyandinasya savanasya dadhnaḥ pibendravajrin purukṛjjuṣāṇaḥ

RV_10.180.01.1{38} pra sasāhiṣe puruhūta śatrūñ jyeṣṭhaste śuṣma iharātirastu
RV_10.180.01.2{38} indrā bhara dakṣiṇenā vasūni patiḥsindhūnāmasi revatīnām
RV_10.180.02.1{38} mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthāparasyāḥ
RV_10.180.02.2{38} sṛkaṃ saṃśāya pavimindra tigmaṃ vi śatrūntāḷi vi mṛdho nudasva
RV_10.180.03.1{38} indra kṣatramabhi vāmamojo 'jāyathā vṛṣabhacarṣaṇīnām
RV_10.180.03.2{38} apānudo janamamitrayantamuruṃ devebhyoakṛṇoru lokam

RV_10.181.01.1{39} prathaśca yasya saprathaśca namānuṣṭubhasya haviṣohaviryat
RV_10.181.01.2{39} dhāturdyutānāt savituśca viṣṇo rathantaramā jabhārā vasiṣṭhaḥ
RV_10.181.02.1{39} avindan te atihitaṃ yadāsīd yajñasya dhāma paramaṃguhā yat
RV_10.181.02.2{39} dhāturdyutānāt savituśca viṣṇorbharadvājo bṛhadā cakre agneḥ
RV_10.181.03.1{39} te 'vindan manasā dīdhyānā yaju ṣkannaṃ prathamandevayānam
RV_10.181.03.2{39} dhāturdyutānāt savituśca viṣṇorāsūryādabharan gharmamete

RV_10.182.01.1{40} bṛhaspatirnayatu durgahā tiraḥ punarneṣadaghaśaṃsāyamanma
RV_10.182.01.2{40} kṣipadaśastimapa durmatiṃ hannathā karadyajamānāya śaṃ yoḥ
RV_10.182.02.1{40} narāśaṃso no 'vatu prayāje śaṃ no astvanuyājo haveṣu
RV_10.182.02.2{40} kṣipadaśastimapa durmatiṃ hannathā karad yajamānāyaśaṃ yoḥ
RV_10.182.03.1{40} tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śaravehantavā u
RV_10.182.03.2{40} kṣipadaśastimapa durmatiṃ hannathā karadyajamānāya śaṃ yoḥ

RV_10.183.01.1{41} apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapasovibhūtam
RV_10.183.01.2{41} iha prajāmiha rayiṃ rarāṇaḥ pra jāyasvaprajayā putrakāma
RV_10.183.02.1{41} apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvyenādhamānām
RV_10.183.02.2{41} upa māmuccā yuvatirbabhūyāḥ pra jāyasvaprajayā putrakāme
RV_10.183.03.1{41} ahaṃ garbhamadadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ ahaṃ prajā ajanayaṃ pṛthivyāmahaṃ janibhyo aparīṣuputrān

RV_10.184.01.1{42} viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu
RV_10.184.01.2{42} āsiñcatu prajāpatirdhātā garbhaṃ dadhātu te
RV_10.184.02.1{42} garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati
RV_10.184.02.2{42} garbhaṃ teaśvinau devāvā dhattāṃ puṣkarasrajā
RV_10.184.03.1{42} hiraṇyayī araṇī yaṃ nirmanthato aśvinā
RV_10.184.03.2{42} taṃ tegarbhaṃ havāmahe daśame māsi sūtave

RV_10.185.01.1{43} mahi trīṇāmavo 'stu dyukṣaṃ mitrasyāryamṇaḥ
RV_10.185.01.2{43} durādharṣaṃ varuṇasya
RV_10.185.02.1{43} nahi teṣāmamā cana nādhvasu vāraṇeṣu
RV_10.185.02.2{43} īśe ripuraghaśaṃsaḥ
RV_10.185.03.1{43} yasmai putrāso aditeḥ pra jīvase martyāya
RV_10.185.03.2{43} jyotiryachantyajasram

RV_10.186.01.1{44} vāta ā vātu bheṣajaṃ śambhu mayobhu no hṛde
RV_10.186.01.2{44} pra ṇaāyūṃṣi tāriṣat
RV_10.186.02.1{44} uta vāta pitāsi na uta bhrātota naḥ sakhā
RV_10.186.02.2{44} sa nojīvātave kṛdhi
RV_10.186.03.1{44} yadado vāta te gṛhe 'mṛtasya nidhirhitaḥ
RV_10.186.03.2{44} tato no dehijīvase

RV_10.187.01.1{45} prāgnaye vācamīraya vṛṣabhāya kṣitīnām
RV_10.187.01.2{45} sa naḥparṣadati dviṣaḥ
RV_10.187.02.1{45} yaḥ parasyāḥ parāvatastiro dhanvātirocate
RV_10.187.02.2{45} sa naḥparṣadati dviṣaḥ
RV_10.187.03.1{45} yo rakṣāṃsi nijūrvati vṛṣā śukreṇa śociṣā
RV_10.187.03.2{45} sa naḥparṣadati dviṣaḥ
RV_10.187.04.1{45} yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati
RV_10.187.04.2{45} sa naḥparṣadati dviṣaḥ
RV_10.187.05.1{45} yo asya pāre rajasaḥ śukro agnirajāyata
RV_10.187.05.2{45} sa naḥ parṣadati dviṣaḥ

RV_10.188.01.1{46} pra nūnaṃ jātavedasamaśvaṃ hinota vājinam
RV_10.188.01.2{46} idaṃ nobarhirāsade
RV_10.188.02.1{46} asya pra jātavedaso vipravīrasya mīḷuṣaḥ
RV_10.188.02.2{46} mahīmiyarmisuṣṭutim
RV_10.188.03.1{46} yā ruco jātavedaso devatrā havyavāhanīḥ
RV_10.188.03.2{46} tābhirnoyajñaminvatu

RV_10.189.01.1{47} āyaṃ gauḥ pṛśnirakramīdasadan mātaraṃ puraḥ
RV_10.189.01.2{47} pitaraṃ ca prayan svaḥ
RV_10.189.02.1{47} antaścarati rocanāsya prāṇādapānatī
RV_10.189.02.2{47} vyakhyanmahiṣo divam
RV_10.189.03.1{47} triṃśad dhāma vi rājati vāk pataṃgāya dhīyate
RV_10.189.03.2{47} prativastoraha dyubhiḥ

RV_10.190.01.1{48} ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhyajāyata
RV_10.190.01.2{48} tatorātryajāyata tataḥ samudro arṇavaḥ
RV_10.190.02.1{48} samudrādarṇavādadhi saṃvatsaro ajāyata
RV_10.190.02.2{48} ahorātrāṇividadhad viśvasya miṣato vaśī
RV_10.190.03.1{48} sūryācandramasau dhātā yathāpūrvamakalpayat
RV_10.190.03.2{48} divaṃ capṛthivīṃ cāntarikṣamatho svaḥ

RV_10.191.01.1{49} saṃ-samid yuvase vṛṣannagne viśvānyarya ā
RV_10.191.01.2{49} iḷas padesamidhyase sa no vasūnyā bhara
RV_10.191.02.1{49} saṃ gachadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām
RV_10.191.02.2{49} devā bhāgaṃ yathā pūrve saṃjānānā upāsate
RV_10.191.03.1{49} samāno mantraḥ samitiḥ samānī samānaṃ manaḥ saha cittameṣām
RV_10.191.03.2{49} samānaṃ mantramabhi maṇtraye vaḥ samānena vohaviṣā juhomi
RV_10.191.04.1{49} samānī va ākūtiḥ samānā hṛdayāni vaḥ
RV_10.191.04.2{49} samānamastu vomano yathā vaḥ susahāsati