RGVEDA 10 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_10.001.01.1{29} agre बृहन्नुषसामूर्ध्वो अस्थान् निर्जगन्वान् तमसोज्योतिषागात् RV_10.001.01.2{29} अग्निर्भानुना रुशता स्वङ्ग आ जातोविश्वा सद्मान्यप्राः RV_10.001.02.1{29} स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु RV_10.001.02.2{29} चित्रः शिशुः परि तमांस्यक्तून् प्र मातृभ्यो अधिकनिक्रदत् गाः RV_10.001.03.1{29} विष्णुरित्था परममस्य विद्व्ठजातो बृहन्नभि पातितृतीयम् RV_10.001.03.2{29} आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र RV_10.001.04.1{29} अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः RV_10.001.04.2{29} ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षुमानुषीषु होता RV_10.001.05.1{29} होतारं चित्ररथमध्वरस्य यज्ञस्य-यज्ञस्य केतुंरुशन्तम् RV_10.001.05.2{29} प्रत्यर्धिं देवस्य-देवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम् RV_10.001.06.1{29} स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभापृथिव्याः RV_10.001.06.2{29} अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् RV_10.001.07.1{29} आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातराततन्थ RV_10.001.07.2{29} प्र याह्यछोशतो यविष्ठाथा वह सहस्येहदेवान् RV_10.002.01.1{30} पिप्रीहि देवानुशतो यविष्ठ विद्वान् ऋतून्र्{ç}तुपतेयजेह RV_10.002.01.2{30} ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः RV_10.002.02.1{30} वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदाऋतावा RV_10.002.02.2{30} स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् RV_10.002.03.1{30} आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोळुम् RV_10.002.03.2{30} अग्निर्विद्वान् स यजात् सेदु होता सो अध्वरांस ऋतून् कल्पयाति RV_10.002.04.1{30} यद् वो वयं प्रमिनाम व्रतानि विदुषं देवाअविदुष्टरासः RV_10.002.04.2{30} अग्निष् टद् विश्वमा पृणाति विद्वान्येभिर्देवान् ऋतुभिः कल्पयाति RV_10.002.05.1{30} यत् पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वतेमर्त्यासः RV_10.002.05.2{30} अग्निष् टद् धोता क्रतुविद् विजानन्यजिष्ठो देवान् ऋतुशो यजाति RV_10.002.06.1{30} विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनितात्वा जजान RV_10.002.06.2{30} स आ यजस्व नृवतीरनु क्षा स्पार्हाइषः क्षुमतीर्विश्वजन्याः RV_10.002.07.1{30} यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वासुजनिमा जजान RV_10.002.07.2{30} पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि RV_10.003.01.1{31} इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमानदर्शि RV_10.003.01.2{31} चिकिद् वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् RV_10.003.02.1{31} कृष्णां यदेनीमभि वर्पसा भूज्जनयन् योषाम्बृहतः पितुर्जाम् RV_10.003.02.2{31} ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति RV_10.003.03.1{31} भद्रो भद्रया सचमान आगात् स्वसारं जारो अभ्येतिपश्चात् RV_10.003.03.2{31} सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन् रुशद्भिर्वर्णैरभि राममस्थात् RV_10.003.04.1{31} अस्य यामासो बृहतो न वग्नूनिन्धाना अग्नेः सख्युःशिवस्य RV_10.003.04.2{31} इड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्नक्तवश्चिकित्रे RV_10.003.05.1{31} स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतःसुदिवः RV_10.003.05.2{31} ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम् RV_10.003.06.1{31} अस्य शुष्मासो ददृशानपवेर्जेहमानस्य स्वनयन् नियुद्भिः RV_10.003.06.2{31} प्रत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा RV_10.003.07.1{31} स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः RV_10.003.07.2{31} अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भीरभस्वानेह गम्याः RV_10.004.01.1{32} प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नोहवेषु RV_10.004.01.2{32} धन्वन्निव प्रपा असि त्वमग्न इयक्षवे पूरवेप्रत्न राजन् RV_10.004.02.1{32} यं त्वा जनासो अभि संचरन्ति गाव उष्णमिव व्रजंयविष्ठ RV_10.004.02.2{32} दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसि रोचनेन RV_10.004.03.1{32} शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्तिसचनस्यमाना RV_10.004.03.2{32} धनोरधि प्रवता यासि हर्यञ् जिगीषसेपशुरिवावसृष्टः RV_10.004.04.1{32} मूरा अमूर न वयं चिकित्वो महित्वमग्ने त्वमङ्ग वित्से RV_10.004.04.2{32} शये वव्रिश्चरति जिह्वयादन् रेरिह्यते युवतिंविश्पतिः सन् RV_10.004.05.1{32} कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः RV_10.004.05.2{32} अस्नातापो वृषभो न प्र वेति सचेतसो यं पर्णयन्तमर्ताः RV_10.004.06.1{32} तनूत्यजेव तस्करा वनर्गु रशनाभिर्दशभिरभ्यधीताम् RV_10.004.06.2{32} इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथंन शुचयद्भिरङ्गैः RV_10.004.07.1{32} ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् RV_10.004.07.2{32} रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुछन् RV_10.005.01.1{33} एकः समुद्रो धरुणो रयीणामस्मद् धृदो भूरिजन्मा विचष्टे RV_10.005.01.2{33} सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्येनिहितं पदं वेः RV_10.005.02.1{33} समानं नीळं वृषणो वसानाः सं जग्मिरे महिषाअर्वतीभिः RV_10.005.02.2{33} ऋतस्य पदं कवयो नि पान्ति गुहा नामानिदधिरे पराणि RV_10.005.03.1{33} ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती RV_10.005.03.2{33} विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्तः RV_10.005.04.1{33} ऋतस्य हि वर्तनयः सुजातमिषो वाजाय प्रदिवःसचन्ते RV_10.005.04.2{33} अधीवासं रोदसी वावसाने घृतैरन्नैर्वावृधाते मधूनाम् RV_10.005.05.1{33} सप्त स्वसॄररुषीर्वावशानो विद्वान् मध्व उज्जभारादृशे कम् RV_10.005.05.2{33} अन्तर्येमे अन्तरिक्षे पुराजा इछन् वव्रिमविदत्पूषणस्य RV_10.005.06.1{33} सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् RV_10.005.06.2{33} आयोर्ह स्कम्भ उपमस्य नीळे पथांविसर्गे धरुणेषु तस्थौ RV_10.005.07.1{33} असच्च सच्च परमे व्योमन् दक्षस्य जन्मन्नदितेरुपस्थे RV_10.005.07.2{33} अग्निर्ह नः प्र थमजा ऋतस्य पूर्व आयुनि वृषभश्चधेनुः RV_10.006.01.1{01} अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ RV_10.006.01.2{01} ज्येष्ठेभिर्यो भानुभिर्{ç}षूणां पर्येति परिवीतोविभावा RV_10.006.02.1{01} यो भनुभिर्विभावा विभात्यग्निर्देवेभिर्{ç}तावाजस्रः RV_10.006.02.2{01} आ यो विवाय सख्या सखिभ्यो ऽपरिह्वृतो अत्यो न सप्तिः RV_10.006.03.1{01} ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसोव्युष्टौ RV_10.006.03.2{01} आ यस्मिन् मना हवींष्यग्नावरिष्टरथस्कभ्नाति शूषैः RV_10.006.04.1{01} शूषेभिर्वृधो जुषाणो अर्कैर्देवानछा रघुपत्वाजिगाति RV_10.006.04.2{01} मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् RV_10.006.05.1{01} तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिराकृणुध्वम् RV_10.006.05.2{01} आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसंजुह्वं सहानाम् RV_10.006.06.1{01} सं यस्मिन् विश्वा वसूनि जग्मुर्वाजे नाश्वाःसप्तीवन्त एवैः RV_10.006.06.2{01} अस्मे ऊतीरिन्द्रवाततमा अर्वाचीनाअग्न आ कृणुष्व RV_10.006.07.1{01} अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ RV_10.006.07.2{01} तं ते देवासो अनु केतमायन्नधावर्धन्त प्रथमासऊमाः RV_10.007.01.1{02} स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव RV_10.007.01.2{02} सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्देवशंसैः RV_10.007.02.1{02} इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गृणन्तिरधः RV_10.007.02.2{02} यदा ते मर्तो अनु भोगमानड् वसो दधानोमतिभिः सुजात RV_10.007.03.1{02} अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम् RV_10.007.03.2{02} अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रंयजतं सूर्यस्य RV_10.007.04.1{02} सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं त्रायसे दम आनित्यहोता RV_10.007.04.2{02} ऋतवा स रोहिदश्वः पुरुक्षुर्द्युभिरस्माअहभिर्वाममस्तु RV_10.007.05.1{02} द्युभिर्हितं मित्रमिव प्रयोगं प्रत्नम् ऋत्विजमध्वरस्यजारम् RV_10.007.05.2{02} बाहुभ्यामग्निमायवो ऽजनन्त विक्षु होतारं न्यसादयन्त RV_10.007.06.1{02} स्वयं यजस्व दिवि देव देवान् किं ते पाकः कृणवदप्रचेताः RV_10.007.06.2{02} यथायज ऋतुभिर्देव देवानेवा यजस्वतन्वं सुजात RV_10.007.07.1{02} भवा नो अग्ने ऽवितोत गोपा भवा वयस्कृदुत नोवयोधाः RV_10.007.07.2{02} रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस्तन्वो अप्रयुछन् RV_10.008.01.1{03} प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति RV_10.008.01.2{03} दिवश्चिदन्तानुपमानुदानऌ अपामुपस्थे महिषोववर्ध RV_10.008.02.1{03} मुमोद गर्भो वृषभः ककुद्मानस्रेमा वत्सः शिमीवानरावीत् RV_10.008.02.2{03} स देवतात्युद्यतानि कृण्वन् स्वेषु क्षयेषुप्रथमो जिगाति RV_10.008.03.1{03} आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरोअर्णः RV_10.008.03.2{03} अस्य पत्मन्नरुषीरश्वभुध्ना ऋतस्य योनौतन्वो जुषन्त RV_10.008.04.1{03} उष-उषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा RV_10.008.04.2{03} ऋताय सप्त दधिषे पदानि जनयन् मित्रं तन्वे स्वायै RV_10.008.05.1{03} भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यद् ऋतायवेषि RV_10.008.05.2{03} भुवो अपां नपाज्जातवेदो भुवो दूतो यस्यहव्यं जुजोषः RV_10.008.06.1{04} भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसेशिवाभिः RV_10.008.06.2{04} दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्नेचकृषे हव्यवाहम् RV_10.008.07.1{04} अस्य त्रितः क्रतुना वव्रे अन्तरिछन् धीतिं पितुरेवैःपरस्य RV_10.008.07.2{04} सचस्यमानः पित्रोरुपस्थे जामि ब्रुवाणआयुधानि वेति RV_10.008.08.1{04} स पित्र्याण्यायुधनि विद्वनिन्द्रेषित आप्त्यो अभ्ययुध्यत् RV_10.008.08.2{04} त्रिशीर्षाणं सप्तरश्मिं जघन्वान् त्वाष्ट्रस्य चिन्निः ससृजे त्रितो गाः RV_10.008.09.1{04} भूरीदिन्द्र उदिनक्षन्तमोजो ऽवाभिनत् सत्पतिर्मन्यमानम् RV_10.008.09.2{04} त्वाष्ट्रस्य चिद् विश्वरूपस्य गोनामाचक्रणस्त्रीणि शीर्षा परा वर्क् RV_10.009.01.1{05} आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन RV_10.009.01.2{05} महेरणाय चक्षसे RV_10.009.02.1{05} यो वः शिवतमो रसस्तस्य भजयतेह नः RV_10.009.02.2{05} उशतीरिवमातरः RV_10.009.03.1{05} तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ RV_10.009.03.2{05} आपोजनयथा च नः RV_10.009.04.1{05} शं नो देवीरभिष्टय आपो भवन्तु पीतये RV_10.009.04.2{05} शं योरभि स्रवन्तु नः RV_10.009.05.1{05} ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् RV_10.009.05.2{05} अपोयाचामि भेषजम् RV_10.009.06.1{05} अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा RV_10.009.06.2{05} अग्निं चविश्वशम्भुवम् RV_10.009.07.1{05} आपः पृणीत भेषजां वरूथं तन्वे मम RV_10.009.07.2{05} ज्योक् चसूर्यं दृशे RV_10.009.08.1{05} इदमापः प्र वहत यत् किं च दुरितं मयि RV_10.009.08.2{05} यद् वाहमभिदुद्रोह यद् व शेप उतानृतम् RV_10.009.09.1{05} आपो अद्यान्वचारिषं रसेन समगस्महि RV_10.009.09.2{05} पयस्वानग्नआ गहि तं मा सं सृज वर्चसा RV_10.010.01.1{06} ओ चित् सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवंजगन्वन् RV_10.010.01.2{06} पितुर्नपातमा दधीत वेधा अधि क्षमिप्रतरं दिध्यानः RV_10.010.02.1{06} न ते सखा सख्यं वष्ट्येतत् सलक्ष्मा यद् विषुरूपाभवाति RV_10.010.02.2{06} महस् पुत्रसो असुरस्य वीरा दिवो धर्तारौर्विया परि ख्यन् RV_10.010.03.1{06} उशन्ति घा ते अमृतास एतदेकस्य चित् त्यजसं मर्त्यस्य RV_10.010.03.2{06} नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमाविविश्याः RV_10.010.04.1{06} न यत् पुरा चकृमा कद् ध नूनम् ऋता वदन्तो अनृतंरपेम RV_10.010.04.2{06} गन्धर्वो अप्स्वप्या च योषा सा नो नाभिःपरमं जामि तन् नौ RV_10.010.05.1{06} गर्भे नु नौ जनिता दम्पती कर्देवास्त्वष्टा सविताविश्वरूपः RV_10.010.05.2{06} नाकिरस्य प्र मिनन्ति व्रतानि वेद नावस्यपृथिवि उत द्यौः RV_10.010.06.1{07} को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्रवोचत् RV_10.010.06.2{07} बृहन् मित्रस्य वरुणस्य धाम कदु ब्रव आहनोवीच्या नॄन् RV_10.010.07.1{07} यमस्य मा यम्यं काम आगन् समाने योनौ सहशेय्याय RV_10.010.07.2{07} जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्येव चक्रा RV_10.010.08.1{07} न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह येचरन्ति RV_10.010.08.2{07} अन्येन मदाहनो याहि तुयं तेन वि वृह रथ्येवचक्रा RV_10.010.09.1{07} रात्रीभिरस्मा अहभिर्दशस्येत् सूर्यस्य चक्षुर्मुहुरुन्मिमीयात् RV_10.010.09.2{07} दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्यबिभृयादजामि RV_10.010.10.1{07} आ घा ता गछानुत्तरा युगानि यत्र जामयः कृणवन्नजामि RV_10.010.10.2{07} उप बर्बृहि वृषभाय बाहुमन्यमिछस्व सुभगेपतिं मत् RV_10.010.11.1{08} किं भ्रतासद् यदनाथं भवाति किमु स्वसा यन् निर्{ç}तिर्निगछत् RV_10.010.11.2{08} काममूता बह्वेतद् रपामि तन्वा मे तन्वं सम्पिपृग्धि RV_10.010.12.1{08} न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यःस्वसारं निगछात् RV_10.010.12.2{08} अन्येन मत् प्रमुदः कल्पयस्व न तेभ्रात सुभगे वष्ट्येतत् RV_10.010.13.1{08} बतो बतसि यम नैव ते मनो हृदयं चाविदाम RV_10.010.13.2{08} अन्या किलत्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् RV_10.010.14.1{08} अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेववृक्षम् RV_10.010.14.2{08} तस्य वा त्वं मन इछा स वा तवाधा कृणुष्वसंविदं सुभद्राम् RV_10.011.01.1{09} वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः RV_10.011.01.2{09} विश्वं स वेद वरुणो यथा धिया सयज्ञियो यजतु यज्ञियान् ऋतून् RV_10.011.02.1{09} रपद् गन्धर्वीरप्या च योषणा नदस्य नादे परि पातुमे मनः RV_10.011.02.2{09} इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नोज्येष्ठः प्रथमो वि वोचति RV_10.011.03.1{09} सो चिन् नु भद्रा क्षुमती यशस्वत्युषा उवास मनवेस्वर्वती RV_10.011.03.2{09} यदीमुशन्तमुशतामनु क्रतुमग्निंहोतारं विदथाय जीजनन् RV_10.011.04.1{09} अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे RV_10.011.04.2{09} यदी विशो वृणते दस्ममार्याअग्निं होतारमध धीरजायत RV_10.011.05.1{09} सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषःस्वध्वरः RV_10.011.05.2{09} विप्रस्य वा यच्छशमान उक्थ्यं वाजंससवानुपयासि भूरिभिः RV_10.011.06.1{10} उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्तैष्यति RV_10.011.06.2{10} विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरोवेपते मती RV_10.011.07.1{10} यस्ते अग्ने सुमतिं मर्तो अक्षत् सहसः सूनो अति स प्रशृण्वे RV_10.011.07.2{10} इषं दधानो वहमानो अश्वैरा स द्युमानमवान् भूषति द्यून् RV_10.011.08.1{10} यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र RV_10.011.08.2{10} रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तंवीतात् RV_10.011.09.1{10} श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्यद्रवित्नुम् RV_10.011.09.2{10} आ नो वह रोदसी देवपुत्रे माकिर्देवानामपभूरिह स्याः RV_10.012.01.1{11} द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतःसत्यवाचा RV_10.012.01.2{11} देवो यन् मर्तान् यजथाय कृण्वन् सीदद्धोता प्रत्यं स्वमसुं यन् RV_10.012.02.1{11} देवो देवान् परिभूर्{ç}तेन वहा नो हव्यं प्रथमश्चिकित्वान् RV_10.012.02.2{11} धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्योवाचा यजीयान् RV_10.012.03.1{11} स्वावृग् देवस्यामृतं यदी गोरतो जातासो धारयन्तौर्वी RV_10.012.03.2{11} विश्वे देवा अनु तत् ते यजुर्गुर्दुहे यदेनीदिव्यं घृतं वाः RV_10.012.04.1{11} अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतंरोदसी मे RV_10.012.04.2{11} अहा यद् द्यावो ऽसुनीतिमयन् मध्वा नो अत्रपितरा शिशीताम् RV_10.012.05.1{11} किं स्विन् नो राजा जगृहे कदस्याति व्रतं चकृमा को विवेद RV_10.012.05.2{11} मित्रश्चिद् धि ष्मा जुहुराणो देवाञ्छ्लोको नयातामपि वाजो अस्ति RV_10.012.06.1{12} दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपाभवाति RV_10.012.06.2{12} यमस्य यो मनवते सुमन्त्वग्ने तम् ऋष्व पाह्यप्रयुछन् RV_10.012.07.1{12} यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते RV_10.012.07.2{12} सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतोअजस्रा RV_10.012.08.1{12} यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म RV_10.012.08.2{12} मित्रो नो अत्रादितिरनागान् सविता देवो वरुणाय वोचत् RV_10.012.09.1{12} श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा ... RV_10.013.01.1{13} युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येवसूरेः RV_10.013.01.2{13} शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानिदिव्यानि तस्थुः RV_10.013.02.1{13} यमे इव यतमाने यदैतं प्र वां भरन् मानुषादेवयन्तः RV_10.013.02.2{13} आ सीदतं स्वमु लोकं विदाने स्वासस्थेभवतमिन्दवे नः RV_10.013.03.1{13} पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन RV_10.013.03.2{13} अक्षरेण प्रति मिम एताम् ऋतस्य नाभावधि सं पुनामि RV_10.013.04.1{13} देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतंनावृणीत RV_10.013.04.2{13} बृहस्पतिं यज्ञमकृण्वत ऋषिं प्रियांयमस्तन्वं प्रारिरेचीत् RV_10.013.05.1{13} सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतम् RV_10.013.05.2{13} उभे इदस्योभयस्य राजत उभे यतेते उभयस्यपुष्यतः RV_10.014.01.1{14} परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशनम् RV_10.014.01.2{14} वैवस्वतं संगमनं जनानां यमंराजानं हविषा दुवस्य RV_10.014.02.1{14} यमो नो गातुं प्रथमो विवेद नैष गव्यूतिरपभर्तवा उ RV_10.014.02.2{14} यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाःपथ्या अनु स्वाः RV_10.014.03.1{14} मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्{ç}क्वभिर्वावृधानः RV_10.014.03.2{14} यांश्च देवा वावृधुर्ये च देवांस्वाहान्ये स्वधयान्ये मदन्ति RV_10.014.04.1{14} इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिःसंविदानः RV_10.014.04.2{14} आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व RV_10.014.05.1{14} अङ्गिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व RV_10.014.05.2{14} विवस्वन्तं हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्यानिषद्य RV_10.014.06.1{15} अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः RV_10.014.06.2{15} तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसेस्याम RV_10.014.07.1{15} प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरःपरेयुः RV_10.014.07.2{15} उभा राजाना स्वधया मदन्ता यमं पश्यासिवरुणं च देवम् RV_10.014.08.1{15} सं गछस्व पितृभिः सं यमेनेष्टापूर्तेन परमेव्योमन् RV_10.014.08.2{15} हित्वायावद्यं पुनरस्तमेहि सं गछस्व तन्वासुवर्चाः RV_10.014.09.1{15} अपेत वीत वि च सर्पतातो ऽस्मा एतं पितरो लोकमक्रन् RV_10.014.09.2{15} अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै RV_10.014.10.1{15} अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुनापथा RV_10.014.10.2{15} अथा पितॄन् सुविदत्रानुपेहि यमेन ये सधमादम्मदन्ति RV_10.014.11.1{16} यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षीनृचक्षसौ RV_10.014.11.2{16} ताभ्यामेनं परि देहि राजन् स्वस्ति चास्माअनमीवं च धेहि RV_10.014.12.1{16} उरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाननु RV_10.014.12.2{16} तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् RV_10.014.13.1{16} यमाय सोमं सुनुत यमय जुहुता हविः RV_10.014.13.2{16} यमं ह यज्ञोगछत्यग्निदूतो अरंकृतः RV_10.014.14.1{16} यमाय घृतवद् धविर्जुहोत प्र च तिष्ठत RV_10.014.14.2{16} स नोदेवेष्वा यमद् दीर्घमायुः प्र जीवसे RV_10.014.15.1{16} यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन RV_10.014.15.2{16} इदं नमऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः RV_10.014.16.1{16} त्रिकद्रुकेभिः पतति षऌ उर्वीरेकमिद् बृहत् RV_10.014.16.2{16} त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता RV_10.015.01.1{17} उदीरतामवर उत् परास उन् मध्यमाः पितरःसोम्यासः RV_10.015.01.2{17} असुं य ईयुरवृका ऋतज्ञास्ते नो ऽवन्तुपितरो हवेषु RV_10.015.02.1{17} इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः RV_10.015.02.2{17} ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासुविक्षु RV_10.015.03.1{17} आहं पितॄन् सुविदत्रानवित्सि नपातं च विक्रमणं चविष्णोः RV_10.015.03.2{17} बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्तैहागमिष्ठाः RV_10.015.04.1{17} बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् RV_10.015.04.2{17} त आ गतावसा शन्तमेनाथा नः शं योररपोदधात RV_10.015.05.1{17} उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु RV_10.015.05.2{17} त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु ते ऽवन्त्वस्मान् RV_10.015.06.1{18} आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीतविश्वे RV_10.015.06.2{18} मा हिंसिष्ट पितरः केन चिन् नो यद् व आगःपुरुषता कराम RV_10.015.07.1{18} आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय RV_10.015.07.2{18} पुत्रेभ्यः पितरस्तस्य वस्वः प्र यछत त इहोर्जन्दधात RV_10.015.08.1{18} ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथंवसिष्ठाः RV_10.015.08.2{18} तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु RV_10.015.09.1{18} ये तातृषुर्देवत्रा जेहमाना होत्राविद स्तोमतष्टासोअर्कैः RV_10.015.09.2{18} आग्ने याहि सुविदत्रेभिरर्वां सत्यैः कव्यैःपितृभिर्घर्मसद्भिः RV_10.015.10.1{18} ये सत्यासो हविरदो हविष्पा इद्रेण देवैः सरथन्दधानाः RV_10.015.10.2{18} आग्ने याहि सहस्रं देववन्दैः परैःपूर्वैः पितृभिर्घर्मसद्भिः RV_10.015.11.1{19} अग्निष्वात्ताः पितर एह गछत सदः-सदः सदतसुप्रणीतयः RV_10.015.11.2{19} अत्ता हवींषि प्रयतानि बर्हिष्यथारयिं सर्ववीरं दधातन RV_10.015.12.1{19} त्वमग्न ईळितो जातवेदो ऽवाड् ढव्यानि सुरभीणिकृत्वी RV_10.015.12.2{19} प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वन्देव प्रयता हवींषि RV_10.015.13.1{19} ये चेह पितरो ये च नेह यांश्च विद्म यानु च नप्रविद्म RV_10.015.13.2{19} त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व RV_10.015.14.1{19} ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधयामादयन्ते RV_10.015.14.2{19} तेभिः स्वराऌ असुनीतिमेतां यथावशन्तन्वं कल्पयस्व RV_10.016.01.1{20} मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो माशरीरम् RV_10.016.01.2{20} यदा शृतं कृणवो जातवेदो ऽथेमेनं प्रहिणुतात् पितृभ्यः RV_10.016.02.1{20} शृतं यदा करसि जातवेदो ऽथेमे:नं परि दत्तात्पितृभ्यः RV_10.016.02.2{20} यदा गछात्यसुनीतिमेतामथा देवानांवशनीर्भवाति RV_10.016.03.1{20} सूर्यं चक्षुर्गछतु वातमात्मा द्यां च गछपृथिवीं च धर्मणा RV_10.016.03.2{20} अपो वा गछ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः RV_10.016.04.1{20} अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं तेअर्चिः RV_10.016.04.2{20} यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनंसुकृतामु लोकम् RV_10.016.05.1{20} अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरतिस्वधाभिः RV_10.016.05.2{20} अयुर्वसान उप वेतु शेषः सं गछतान्तन्वा जातवेदः RV_10.016.06.1{21} यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वाश्वापदः RV_10.016.06.2{21} अग्निष् टद् विश्वादगदं कृणोतु सोमश्च योब्राह्मणानाविवेश RV_10.016.07.1{21} अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व पीवसामेदसा च RV_10.016.07.2{21} नेत् त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्ष्यन् पर्यङ्खयाते RV_10.016.08.1{21} इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुतसोम्यानाम् RV_10.016.08.2{21} एष यश्चमसो देवपानस्तस्मिन् देवा अमृतामादयन्ते RV_10.016.09.1{21} क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गछतुरिप्रवाहः RV_10.016.09.2{21} इहैवायमितरो जातवेदा देवेभ्यो हव्यंवहतु प्रजानन् RV_10.016.10.1{21} यो अग्निः क्रव्यात् प्रविवेश वो गृहमिमं पश्यन्नितरंजातवेदसम् RV_10.016.10.2{21} तं हरामि पितृयज्ञाय देवं स घर्ममिन्वात् परमे सधस्थे RV_10.016.11.1{22} यो अग्निः क्रव्यवाहनः पितॄन् यक्षद् ऋतावृधः RV_10.016.11.2{22} प्रेदुहव्यानि वोचति देवेभ्यश्च पितृभ्य आ RV_10.016.12.1{22} उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि RV_10.016.12.2{22} उशन्नुशत आ वह पितॄन् हविषे अत्तवे RV_10.016.13.1{22} यं त्वमग्ने समदहस्तमु निर्वापया पुनः RV_10.016.13.2{22} कियाम्ब्वत्र रोहतु पाकदूर्वा व्यल्कशा RV_10.016.14.1{22} शीतिके शीतिकावति ह्लादिके ह्लादिकावति RV_10.016.14.2{22} मण्डूक्या सुसं गम इमं स्वग्निं हर्षय RV_10.017.01.1{23} त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनंसमेति RV_10.017.01.2{23} यमस्य माता पर्युह्यमाना महो जाया विवस्वतोननाश RV_10.017.02.1{23} अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते RV_10.017.02.2{23} उताश्विनावभरद् यत् तदसीदजहादु द्वामिथुना सरण्यूः RV_10.017.03.1{23} पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः RV_10.017.03.2{23} स त्वैतेभ्यः परि ददत् पितृभ्यो ऽग्निर्देवेभ्यः सुविदत्रियेभ्यः RV_10.017.04.1{23} आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथेपुरस्तात् RV_10.017.04.2{23} यत्रसते सुकृतो यत्र ते ययुस्तत्र त्वादेवः सविता दधातु RV_10.017.05.1{23} पूषेमा आशा अनु वेद सर्वाः सो अस्मानभयतमेननेषत् RV_10.017.05.2{23} स्वस्तिदा आघृणिः सर्ववीरो ऽप्रयुछन् पुर एतुप्रजानन् RV_10.017.06.1{24} प्रपथे पथमजनिष्ट पूषा प्रपथे दिवः प्रपथेपृथिव्याः RV_10.017.06.2{24} उभे अभि प्रियतमे सधस्थे आ च परा चचरति प्रजानन् RV_10.017.07.1{24} सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने RV_10.017.07.2{24} सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् RV_10.017.08.1{24} सरस्वति या सरथं ययथ स्वधाभिर्देवि पितृभिर्मदन्ती RV_10.017.08.2{24} आसद्यास्मिन् बर्हिषि मादयस्वानमीवा इष आधेह्यस्मे RV_10.017.09.1{24} सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः RV_10.017.09.2{24} सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि RV_10.017.10.1{24} अपो अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु RV_10.017.10.2{24} विश्वं हि रिप्रं प्रवहन्ति देविरुदिदाभ्यः शुचिरापूत एमि RV_10.017.11.1{25} द्रप्सश्चस्कन्द प्रथमाननु द्यूनिमं च योनिमनु यश्च पुर्वः RV_10.017.11.2{25} समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः RV_10.017.12.1{25} यस्ते द्रप्स स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणायाउपस्थात् RV_10.017.12.2{25} अध्वर्योर्वा परि वा यः पवित्रात् तं ते जुहोमिमनसा वषट्कृतम् RV_10.017.13.1{25} यस्ते द्रप्स स्कन्नो यस्ते अंशुरवश्च यः परःस्रुचा RV_10.017.13.2{25} अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे RV_10.017.14.1{25} पयस्वतीरोषधयः पयस्वन् मामकं वचः RV_10.017.14.2{25} अपाम्पयस्वदित् पयस्तेन मा सह शुन्धत RV_10.018.01.1{26} परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् RV_10.018.01.2{26} चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषोमोत वीरान् RV_10.018.02.1{26} मृत्योः पदं योपयन्तो यदैत द्राघीय आयुः प्रतरन्दधानाः RV_10.018.02.2{26} आप्यायमानाः प्रजया धनेन शुद्धाःपूता भवत यज्ञियासः RV_10.018.03.1{26} इमे जीवा वि मृतैराववृत्रन्नभूद् भद्रा देवहूतिर्नोअद्य RV_10.018.03.2{26} प्राञ्चो अगाम नृतये हसाय द्राघीय आयुःप्रतरं दधानाः RV_10.018.04.1{26} इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरोअर्थमेतम् RV_10.018.04.2{26} शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन RV_10.018.05.1{26} यथाहान्यनुपूर्वं भवन्ति यथ ऋतव ऋतुभिर्यन्तिसाधु RV_10.018.05.2{26} यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् RV_10.018.06.1{27} आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यतिष्ठ RV_10.018.06.2{27} इह त्वष्टा सुजनिमा सजोषा दीर्घमायुःकरति जीवसे वः RV_10.018.07.1{27} इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु RV_10.018.07.2{27} अनश्रवो ऽनमीवाः सुरत्ना आ रोहन्तु जनयोयोनिमग्रे RV_10.018.08.1{27} उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि RV_10.018.08.2{27} हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सम्बभूथ RV_10.018.09.1{27} धनुर्हस्तादाददानो मृतस्यास्मे क्षत्राय वर्चसेबलाय RV_10.018.09.2{27} अत्रैव त्वमिह वयं सुवीरा विश्वा स्पृधोअभिमातीर्जयेम RV_10.018.10.1{27} उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवींसुशेवाम् RV_10.018.10.2{27} ऊर्णम्रदा युवतिर्दक्षिणावत एषा त्वा पातुनिर्{ç}तेरुपस्थात् RV_10.018.11.1{28} उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भवसूपवञ्चना RV_10.018.11.2{28} माता पुत्रं यथा सिचाभ्येनं भूमऊर्णुहि RV_10.018.12.1{28} उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हिश्रयन्ताम् RV_10.018.12.2{28} ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मैशरणाः सन्त्वत्र RV_10.018.13.1{28} उत् ते स्तभ्नामि पृथिवीं त्वत् परीमं लोगं निदधन् मोअहं रिषम् RV_10.018.13.2{28} एतां स्थूणां पितरो धारयन्तु ते ऽत्रायमः सादना ते मिनोतु RV_10.018.14.1{28} प्रतीचीने मामहनीष्वाः पर्णमिवा दधुः RV_10.018.14.2{28} प्रतीचीं जग्रभा वाचमश्वं रशनया यथा RV_10.019.01.1{01} नि वर्तध्वं मानु गातास्मान् सिषक्त रेवतीः RV_10.019.01.2{01} अग्नीषोमापुनर्वसू अस्मे धारयतं रयिम् RV_10.019.02.1{01} पुनरेना नि वर्तय पुनरेना न्या कुरु RV_10.019.02.2{01} इन्द्र एणा नियछत्वग्निरेना उपाजतु RV_10.019.03.1{01} पुनरेता नि वर्तन्तामस्मिन् पुष्यन्तु गोपतौ RV_10.019.03.2{01} इहैवाग्नेनि धारयेह तिष्ठतु या रयिः RV_10.019.04.1{01} यन् नियानं न्ययनं संज्ञानं यत् परायणम् RV_10.019.04.2{01} आवर्तनं निवर्तनं यो गोपा अपि तं हुवे RV_10.019.05.1{01} य उदानड् व्ययनं य उदानट् परायणम् RV_10.019.05.2{01} आवर्तनंनिवर्तनमपि गोपा नि वर्तताम् RV_10.019.06.1{01} आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि RV_10.019.06.2{01} जीवाभिर्भुनजामहै RV_10.019.07.1{01} परि वो विश्वतो दध ऊर्जा घृतेन पयसा RV_10.019.07.2{01} ये देवाः केच यज्ञियास्ते रय्या सं सृजन्तु नः RV_10.019.08.1{01} आ निवर्तन वर्तय नि निवर्तन वर्तय RV_10.019.08.2{01} भूम्याश्चतस्रःप्रदिशस्ताभ्य एना नि वर्तय RV_10.020.01.1{02} भद्रं नो अपि वातय मनः RV_10.020.02.1{02} अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् RV_10.020.02.2{02} यस्य धर्मन् स्वरेनीः सपर्यन्ति मातुरूधः RV_10.020.03.1{02} यमासा कृपनीळं भासाकेतुं वर्धयन्ति RV_10.020.03.2{02} भ्राजतेश्रेणिदन् RV_10.020.04.1{02} अर्यो विशां गातुरेति प्र यदानड् दिवो अन्तान् RV_10.020.04.2{02} कविरभ्रं दिद्यानः RV_10.020.05.1{02} जुषद् धव्या मानुषस्योर्ध्वस्तस्थाव् ऋभ्वा यज्ञे RV_10.020.05.2{02} मिन्वन् सद्म पुर एति RV_10.020.06.1{02} स हि क्षेमो हविर्यज्ञः श्रुष्टीदस्य गातुरेति RV_10.020.06.2{02} अग्निं देवा वाशीमन्तम् RV_10.020.07.1{03} यज्ञासाहं दुव इषे ऽग्निं पूर्वस्य शेवस्य RV_10.020.07.2{03} अद्रेःसूनुमायुमाहुः RV_10.020.08.1{03} नरो ये के चास्मदा विश्वेत् ते वाम आ स्युः RV_10.020.08.2{03} अग्निंहविषा वर्धन्तः RV_10.020.09.1{03} कृष्णः श्वेतो ऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणोयशस्वान् RV_10.020.09.2{03} हिरण्यरूपं जनिता जजान RV_10.020.10.1{03} एवा ते अग्ने विमदो मनीषामूर्जो नपादमृतेभिःसजोषाः RV_10.020.10.2{03} गिर आ वक्षत् सुमतीरियान इषमूर्जंसुक्षितिं विश्वमाभाः RV_10.021.01.1{04} आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे RV_10.021.01.2{04} यज्ञायस्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषंविवक्षसे RV_10.021.02.1{04} त्वामु ते स्वाभुवः शुम्भन्त्यश्वराधसः RV_10.021.02.2{04} वेति त्वामुपसेचनी वि वो मद ऋजीतिरग्न आहुतिर्विवक्षसे RV_10.021.03.1{04} त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव RV_10.021.03.2{04} कृष्णारूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषेविवक्षसे RV_10.021.04.1{04} यमग्ने मन्यसे रयिं सहसावन्नमर्त्य RV_10.021.04.2{04} तमा नोवाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे RV_10.021.05.1{04} अग्निर्जातो अथर्वणा विदद् विश्वानि काव्या RV_10.021.05.2{04} भुवद् दूतोविवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे RV_10.021.06.1{05} त्वां यज्ञेष्वीळते ऽग्ने प्रयत्यध्वरे RV_10.021.06.2{05} त्वं वसूनिकाम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे RV_10.021.07.1{05} त्वां यज्ञेष्व् ऋत्विजं चारुमग्ने नि षेदिरे RV_10.021.07.2{05} घृतप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे RV_10.021.08.1{05} अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् RV_10.021.08.2{05} अभिक्रन्दन्वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे RV_10.022.01.1{06} कुह श्रुत इन्द्रः कस्मिन्नद्य जने मित्रो न श्रुयते RV_10.022.01.2{06} ऋषीणां वा यः क्षये गुहा व चर्कृषे गिर RV_10.022.02.1{06} इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्य् ऋचीषमः RV_10.022.02.2{06} मित्रो नयो जनेष्वा यशश्चक्रे असाम्या RV_10.022.03.1{06} महो यस् पतिः शवसो असाम्या महो नृम्णस्य तूतुजिः RV_10.022.03.2{06} भर्ता वज्रस्य धृष्णोः पिता पुत्रमिव प्रियम् RV_10.022.04.1{06} युजानो अश्व वातस्य धुनी देवो देवस्य वज्रिवः RV_10.022.04.2{06} स्यन्तपथा विरुक्मता सृजान स्तोष्यध्वनः RV_10.022.05.1{06} त्वं त्या चिद् वातस्याश्वागा ऋज्रा त्मना वहध्यै RV_10.022.05.2{06} ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः RV_10.022.06.1{07} अध ग्मन्तोशना पृछते वां कदर्था न आ गृहम् RV_10.022.06.2{07} आजग्मथुः पराकाद् दिवश्च ग्मश्च मर्त्यम् RV_10.022.07.1{07} आ न इन्द्र पृक्षसे ऽस्माकं ब्रह्मोद्यतम् RV_10.022.07.2{07} तत् त्वायाचामहे ऽवः शुष्णं यद् धन्नमानुषम् RV_10.022.08.1{07} अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः RV_10.022.08.2{07} त्वन्तस्यामित्रहन् वधर्दासस्य दम्भय RV_10.022.09.1{07} त्वं न इन्द्र शूर शूरैरुत त्वोतासो बर्हणा RV_10.022.09.2{07} पुरुत्राते वि पूर्तयो नवन्त क्षोणयो यथा RV_10.022.10.1{07} त्वं तान् वृत्रहत्ये चोदयो नॄन् कार्पाणे शूर वज्रिवः RV_10.022.10.2{07} गुहा यदी कवीनां विशां नक्षत्रशवसाम् RV_10.022.11.1{08} मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः RV_10.022.11.2{08} यद् ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः RV_10.022.12.1{08} माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः RV_10.022.12.2{08} वयं-वयं त आसां सुम्ने स्याम वज्रिवः RV_10.022.13.1{08} अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्पृशः RV_10.022.13.2{08} विद्यामयासां भुजो धेनूनां न वज्रिवः RV_10.022.14.1{08} अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम् RV_10.022.14.2{08} शुष्णं परि प्रदक्षिणिद् विश्वायवे नि शिश्नथः RV_10.022.15.1{08} पिबा-पिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुःसन् RV_10.022.15.2{08} उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः RV_10.023.01.1{09} यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यंविव्रतानाम् RV_10.023.01.2{09} प्र श्मश्रु दोधुवदूर्ध्वथा भूद् विसेनाभिर्दयमानो वि राधसा RV_10.023.02.1{09} हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवावृत्रहा भुवत् RV_10.023.02.2{09} ऋभुर्वाज ऋभुक्षाः पत्यते शवो ऽवक्ष्णौमि दासस्य नाम चित् RV_10.023.03.1{09} यदा वज्रं हिरण्यमिदथा रथं हरी यमस्यवहतो वि सूरिभिः RV_10.023.03.2{09} आ तिष्ठति मघवा सनश्रुत इन्द्रोवाजस्य दीर्घश्रवसस् पतिः RV_10.023.04.1{09} सो चिन् नु वृष्टिर्यूथ्या स्वा सचानिन्द्रः श्मश्रूणिहरिताभि प्रुष्णुते RV_10.023.04.2{09} अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् RV_10.023.05.1{09} यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान RV_10.023.05.2{09} तत्-तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषींवावृधे शवः RV_10.023.06.1{09} स्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमंसुदानवे RV_10.023.06.2{09} विद्मा ह्यस्य भोजनमिनस्य यदा पशुं नगोपाः करामहे RV_10.023.07.1{09} माकिर्न एना सख्या वि यौशुस्तव चेन्द्र विमदस्य चऋशेः RV_10.023.07.2{09} विद्मा हि ते प्रमतिं देव जामिवदस्मे ते सन्तुसख्या शिवानि RV_10.024.01.1{10} इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम् RV_10.024.01.2{10} अस्मे रयिंनि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे RV_10.024.02.1{10} त्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे RV_10.024.02.2{10} शचीपतेशचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे RV_10.024.03.1{10} यस् पतिर्वार्याणामसि रध्रस्य चोदिता RV_10.024.03.2{10} इन्द्रस्तोतॄणामविता वि वो मदे द्विषो नः पाह्यंहसोविवक्षसे RV_10.024.04.1{10} युवं शक्रा मायाविना समीची नीरमन्थतम् RV_10.024.04.2{10} विमदेनयदिळित नसत्य निरमन्थतम् RV_10.024.05.1{10} विश्वे देवा अकृपन्त समिच्योर्निष्पतन्त्योः RV_10.024.05.2{10} नसत्यवब्रुवन्देवः पुनरा वहतदिति RV_10.024.06.1{10} मधुमन् मे परायणं मधुमत् पुनरयनम् RV_10.024.06.2{10} त नो देवदेवतय युवं मधुमतस् कृतम् RV_10.025.01.1{11} भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् RV_10.025.01.2{11} अधा तेसख्ये अन्धसो वि वो मदे रणन् गवो न यवसे विवक्षसे RV_10.025.02.1{11} हृदिस्पृशस्त असते विश्वेषु सोम ध मसु RV_10.025.02.2{11} अधा कामा इमेमम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे RV_10.025.03.1{11} उत व्रतनि सोम ते प्रहं मिनामि पाक्या RV_10.025.03.2{11} अधा पितेवसूनवे वि वो मदे मृळ नो अभि चिद् वधाद् विवक्षसे RV_10.025.04.1{11} समु प्र यन्ति धीतयः सर्गासो ऽवतानिव RV_10.025.04.2{11} क्रतुं नःसोम जिवसे वि वो मदे धरया चमसानिव विवक्षसे RV_10.025.05.1{11} तव त्ये सोम शक्तिभिर्निकामासो व्य् ऋण्विरे RV_10.025.05.2{11} गृत्सस्यधिरस्तवसो वि वो मदे व्रजं गोमन्तमश्विनं विवक्षसे RV_10.025.06.1{12} पशुं नः सोम रक्षसि पुरुत्र विष्ठितं जगत् RV_10.025.06.2{12} समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन् भुवनविवक्षसे RV_10.025.07.1{12} त्वं नः सोम विश्वतो गोप अदभ्यो भव RV_10.025.07.2{12} सेध राजन्नपस्रिधो वि वो मदे म नो दुः शंस ईशता विवक्षसे RV_10.025.08.1{12} त्वं नः सोम सुक्रतुर्व योधेयाय जागृहि RV_10.025.08.2{12} क्षेत्रवित्तरोमनुषो वि वो मदे द्रुहो नः पाह्यंहसो विवक्षसे RV_10.025.09.1{12} त्वं नो वृत्र हन्तमेन्द्रस्येन्दो शिवः सखा RV_10.025.09.2{12} यत् सिंहवन्ते समिथे वि वो मदे युध्यमनस्तोकसातौविवक्षसे RV_10.025.10.1{12} अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः RV_10.025.10.2{12} अयंकक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे RV_10.025.11.1{12} अयं विप्रय दशुषे वजनियर्ति गोमतः RV_10.025.11.2{12} अयंसप्तभ्य आ वरं वि वो मदे प्रन्धं श्रोणं चतरिषद् विवक्षसे RV_10.026.01.1{13} प्र ह्यछा मनीषा स्पार्ह यन्ति नियुतः RV_10.026.01.2{13} प्र दस्रानियुद्रथः पूषा अविष्टु माहिनः RV_10.026.02.1{13} यस्य त्यन् महित्वं वताप्यमयं जनः RV_10.026.02.2{13} विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम् RV_10.026.03.1{13} स वेद सुष्टुतीनामिन्दुर्न पूष वृषा RV_10.026.03.2{13} अभि प्सुरःप्रुषायति व्रजं न आ प्रुषायति RV_10.026.04.1{13} मंसीमहि त्वा वयमस्माकं देव पूषन् RV_10.026.04.2{13} मत्मां चसाधनं विप्राणां चाधवम् RV_10.026.05.1{13} प्रत्यर्धिर्यज्ञनामश्वहयो रथानाम् RV_10.026.05.2{13} ऋषिः स योमनुर्हितो विप्रस्य यावयत्सखः RV_10.026.06.1{14} अधीषमाणायाः पतिः शुचायाश्च शुचस्य च RV_10.026.06.2{14} वासोवयो ऽवीनामा वासांसि मर्मृजत् RV_10.026.07.1{14} इनो वाजानां पतिरिनः पुष्टीनं सख RV_10.026.07.2{14} प्र श्मश्रुहर्यतो दूधोद् वि वृथ यो अदाभ्यः RV_10.026.08.1{14} आ ते रथस्य पूषन्नजा धुरं ववृत्युः RV_10.026.08.2{14} विश्वस्यार्थिनः सखा सनोजा अनपच्युतः RV_10.026.09.1{14} अस्मकमुर्जा रथं पूषा अविष्टु माहिनः RV_10.026.09.2{14} भुवद्वजनां वृध इमं नः शृणवद् धवम् RV_10.027.01.1{15} असत् सु मे जरितः साभिवेगो यत् सुन्वते यजमनय शिक्षम् RV_10.027.01.2{15} अनाशीर्दामहमस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तमाभुम् RV_10.027.02.1{15} यदीदहं युधये संनयान्यदेवयून् तन्वाशूशुजानान् RV_10.027.02.2{15} अमा ते तुम्रं वृषभं पचानि तीव्रंसुतं पञ्चदशं नि षिञ्चम् RV_10.027.03.1{15} नाहं तं वेद य इति ब्रवीत्यदेवयून् समरणेजघन्वान् RV_10.027.03.2{15} यदावाख्यत् समरणम् ऋघावदादिद् ध मेवृषभा प्र ब्रुवन्ति RV_10.027.04.1{15} यदज्ञातेषु वृजनेष्वासं विश्वे सतो मघवानो मआसन् RV_10.027.04.2{15} जिनामि वेत् क्षेम आ सन्तमाभुं प्र तंक्षिणां पर्वते पादगृह्य RV_10.027.05.1{15} न वा उ मां वृजने वारयन्ते न पर्वतासो यदहम्मनस्ये RV_10.027.05.2{15} मम स्वनात् कृधुकर्णो भयात एवेदनु द्यून्किरणः समेजात् RV_10.027.06.1{16} दर्शन् न्वत्र शृतपाननिन्द्रान् बाहुक्षदः शरवेपत्यमानान् RV_10.027.06.2{16} घृषुं वा ये निनिदुः सखायमध्यू न्वेषु पवयो ववृत्युः RV_10.027.07.1{16} अभूर्वौक्षीर्व्यु आयुरानड् दर्षन् नु पूर्वो अपरोनु दर्षत् RV_10.027.07.2{16} द्वे पवस्ते परि तं न भूतो यो अस्य पारेरजसो विवेष RV_10.027.08.1{16} गावो यवं प्रयुता अर्यो अक्षन् ता अपश्यं सहगोपाश्चरन्तीः RV_10.027.08.2{16} हवा इदर्यो अभितः समायन् कियदासुस्वपतिश्छन्दयाते RV_10.027.09.1{16} सं यद् वयं यवसादो जनानामहं यवाद उर्वज्रेअन्तः RV_10.027.09.2{16} अत्रा युक्तो ऽवसातारमिछादथो अयुक्तं युनजद्ववन्वान् RV_10.027.10.1{16} अत्रेदु मे मंससे सत्यमुक्तं द्विपाच्च यच्चतुष्पात्संसृजानि RV_10.027.10.2{16} स्त्रीभिर्यो अत्र वृषणं पृतन्यादयुद्धोअस्य वि भजानि वेदः RV_10.027.11.1{17} यस्यानक्षा दुहिता जात्वास कस्तां विद्वानभिमन्याते अन्धाम् RV_10.027.11.2{17} कतरो मेनिं प्रति तं मुचाते य ईंवहाते य ईं वा वरेयात् RV_10.027.12.1{17} कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसावार्येण RV_10.027.12.2{17} भद्रा वधूर्भवति यत् सुपेशाः स्वयं सामित्रं वनुते जने चित् RV_10.027.13.1{17} पत्तो जगार प्रत्यञ्चमत्ति शीर्ष्णा शिरः प्रति दधौवरूथम् RV_10.027.13.2{17} आसीन ऊर्ध्वामुपसि क्षिणाति न्यंं उत्तानामन्वेति भूमिम् RV_10.027.14.1{17} बृहन्नछायो अपलाशो अर्वा तस्थौ माता विषितो अत्तिगर्भः RV_10.027.14.2{17} अन्यस्या वत्सं रिहती मिमाय कया भुवा निदधे धेनुरूधः RV_10.027.15.1{17} सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात् समजग्मिरन् ते RV_10.027.15.2{17} नव पश्चातात् स्थिविमन्त आयन् दश प्राक्सानु वि तिरन्त्यश्नः RV_10.027.16.1{18} दशानामेकं कपिलं समानं तं हिन्वन्ति क्रतवेपार्याय RV_10.027.16.2{18} गर्भं माता सुधितं वक्षणास्ववेनन्तन्तुषयन्ती बिभर्ति RV_10.027.17.1{18} पीवानं मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीवआसन् RV_10.027.17.2{18} द्वा धनुं बृहतीमप्स्वन्तः पवित्रवन्ता चरतःपुनन्ता RV_10.027.18.1{18} वि क्रोशनासो विष्वञ्च आयन् पचाति नेमो नहि पक्षदर्धः RV_10.027.18.2{18} अयं मे देवः सविता तदाह द्र्वन्न इद् वनवत्सर्पिरन्नः RV_10.027.19.1{18} अपश्यं ग्रामं वहमानमारादचक्रया स्वधयावर्तमानम् RV_10.027.19.2{18} सिषक्त्यर्यः प्र युगा जनानां सद्यःशिश्ना प्रमिनानो नवीयान् RV_10.027.20.1{18} एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममन्धि RV_10.027.20.2{18} आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्कौपरो बभूवान् RV_10.027.21.1{19} अयं यो वज्रः पुरुधा विवृत्तो ऽवः सूर्यस्य बृहतःपुरीषात् RV_10.027.21.2{19} श्रव इदेना परो अन्यदस्ति तदव्यथीजरिमाणस्तरन्ति RV_10.027.22.1{19} वृक्षे-वृक्षे नियता मीमयद् गौस्ततो वयः प्र पतान्पुरुषादः RV_10.027.22.2{19} अथेदं विश्वं भुवनं भयात इद्रायसुन्वद् ऋषये च शिक्षत् RV_10.027.23.1{19} देवानां माने प्रथमा अतिष्ठन् कृन्तत्रदेषमुपर उदायन् RV_10.027.23.2{19} त्रयस्तपन्ति पृथिविमनूप द्व बृबूकं वहतःपुरीषम् RV_10.027.24.1{19} सा ते जीवातुरुत तस्य विद्धि म स्मैतादृगप गूहःसमर्ये RV_10.027.24.2{19} अविः स्वः कृणुते गूहते बुसं स पादुरस्यनिर्णिजो न मुच्यते RV_10.028.01.1{20} विश्वो ह्यन्यो अरिराजगाम ममेदह श्वशुरो न जगाम RV_10.028.01.2{20} जक्षीयाद् धना उत सोमं पपीयात् स्वाशितः पुनरस्तं जगायात् RV_10.028.02.1{20} स रोरुवद् वृषभस्तिग्मशृन्गो वर्ष्मन् तस्थाउ वरिमन्नापृथिव्याः RV_10.028.02.2{20} विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षिसुतसोमः पृणाति RV_10.028.03.1{20} अद्रिणा ते मन्दिन इन्द्र तूयान् सुन्वन्ति सोमान् पिबसि त्वमेशाम् RV_10.028.03.2{20} पचन्ति ते वृषभानत्सि तेषां पृक्षेण यन्मघवन् हूयमानः RV_10.028.04.1{20} इदं सु मे जरितरा चिकिद्धि प्रतीपं शापं नद्योवहन्ति RV_10.028.04.2{20} लोपाशः सिंहं प्रत्यञ्चमत्साः क्रोष्टावराहं निरतक्त कक्षात् RV_10.028.05.1{20} कथ त एतदहमा चिकेतं गृत्सस्य पाकस्तवसोमनीषाम् RV_10.028.05.2{20} त्वं नो विद्वान् ऋतुथा वि वोचो यमर्धं तेमघवन् क्षेम्या धूः RV_10.028.06.1{20} एवा हि मां तवसं वर्धयन्ति दिवश्चिन् मे बृहतौत्तरा धुः RV_10.028.06.2{20} पुरू सहस्रा नि शिशामि साकमशत्रुंहि म जनिता जजान RV_10.028.07.1{21} एवा हि मां तवसं जज्ञुरुग्रं कर्मन्-कर्मन् वृषणमिन्द्र देवाः RV_10.028.07.2{21} वधीं वृत्रं वज्रेण मन्दसनो ऽप व्रजम्महिना दाशुषे वम् RV_10.028.08.1{21} देवास आयन् परशून्रबिभ्रन् वना वृश्चन्तो अभि विड्भिरायन् RV_10.028.08.2{21} नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटमनुतद् दहन्ति RV_10.028.09.1{21} शशः क्षुरं प्रत्यञ्चं जगाराद्रिं लोगेन व्यभेदमारात् RV_10.028.09.2{21} बृहन्तं चिद् ऋहते रन्धयानि वयद् वत्सो वृषभंशूशुवानः RV_10.028.10.1{21} सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं नसिंहः RV_10.028.10.2{21} निरुद्धश्चिन् महिषस्तर्ष्यावान् गोधा तस्माअयथं कर्षदेतत् RV_10.028.11.1{21} तेभ्यो गोधा अयथं कर्षदेतद् ये ब्रह्मणः प्रतिपियन्त्यन्नैः RV_10.028.11.2{21} सिम उक्ष्णो ऽवसृष्टानदन्ति स्वयं बलानितन्वः शृणानाः RV_10.028.12.1{21} एते शमीभिः सुशमी अभूवन् ये हिन्विरे तन्वः सोमौक्थैः RV_10.028.12.2{21} नृवद् वदन्नुप नो माहि वाजान् दिवि श्रवोदधिषे नाम वीरः RV_10.029.01.1{22} वने न वा यो न्यधायि चाकञ्छुचिर्वां स्तोमो भुरणावजीगः RV_10.029.01.2{22} यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्योनृतमः क्षपावान् RV_10.029.02.1{22} प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्यनृणाम् RV_10.029.02.2{22} अनु त्रिशोकः शतमावहन् नॄन् कुत्सेन रथो योअसत् ससवान् RV_10.029.03.1{22} कस्ते मद इन्द्र रन्त्यो भूद् दुरो गिरो अभ्युग्रो वि धाव RV_10.029.03.2{22} कद् वाहो अर्वागुप मा मनीषा आ त्वा शक्यमुपमंराधो अन्नैः RV_10.029.04.1{22} कदु द्युम्नमिन्द्र त्वावतो नॄन् कया धिया करसे कन् नआगन् RV_10.029.04.2{22} मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन्मनीषाः RV_10.029.05.1{22} प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इवग्मन् RV_10.029.05.2{22} गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्रप्रतिशिक्षन्त्यन्नैः RV_10.029.06.1{23} मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवीकाव्येन RV_10.029.06.2{23} वराय ते घृतवन्तः सुतासः स्वाद्मन् भवन्तुपीतये मधूनि RV_10.029.07.1{23} आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हिसत्यराधाः RV_10.029.07.2{23} स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वानर्यः पौंस्यैश्च RV_10.029.08.1{23} व्यानऌ इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्यायपूर्वीः RV_10.029.08.2{23} आ स्मा रथं न पृतनासु तिष्ठ यं भद्रयासुमत्या चोदयासे RV_10.030.01.1{24} प्र देवत्रा ब्राह्मणे गातुरेत्वपो अछा मनसो नप्रयुक्ति RV_10.030.01.2{24} महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसेरीरधा सुवृक्तिम् RV_10.030.02.1{24} अध्वर्यवो हविष्मन्तो हि भूताछाप इतोशतीरुशन्तः RV_10.030.02.2{24} अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः RV_10.030.03.1{24} अध्वर्यवो ऽप इता समुद्रमपां नपातं हविषा यजध्वम् RV_10.030.03.2{24} स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तंसुनोत RV_10.030.04.1{24} यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळतेअध्वरेषु RV_10.030.04.2{24} अपां नपान् मधुमतीरपो दा याभिरिन्द्रोवावृधे वीर्याय RV_10.030.05.1{24} याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्नमर्यः RV_10.030.05.2{24} ता अध्वर्यो अपो अछा परेहि यदासिञ्चाओषधीभिः पुनीतात् RV_10.030.06.1{25} एवेद् यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यछ RV_10.030.06.2{25} सं जानते मनसा सं चिकित्रे ऽध्वर्यवो धिषणापश्चदेवीः RV_10.030.07.1{25} यो वो वृताभ्यो अकृणोदु लोकं यो वो मह्या अभिशस्तेरमुञ्चत् RV_10.030.07.2{25} तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनम्प्र हिणोतनापः RV_10.030.08.1{25} प्रास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवोमध्व उत्सः RV_10.030.08.2{25} घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीःशृणुता हवं मे RV_10.030.09.1{25} तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं प्र हेत य उभेइयर्ति RV_10.030.09.2{25} मदच्युतमौशानं नभोजां परि त्रितन्तुंविचरन्तमुत्सम् RV_10.030.10.1{25} आवर्वृततीरध नु द्विधारा गोषुयुधो न नियवंचरन्तीः RV_10.030.10.2{25} ऋषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्वसवृधः सयोनीः RV_10.030.11.1{26} हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनयेधनानाम् RV_10.030.11.2{26} ऋतस्य योगे वि श्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः RV_10.030.12.1{26} आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रम्बिभृथामृतं च RV_10.030.12.2{26} रायश्च स्थ स्वपत्यस्य पत्नीःसरस्वती तद् गृणते वयो धात् RV_10.030.13.1{26} प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि RV_10.030.13.2{26} अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमंसुषुतं भरन्तीः RV_10.030.14.1{26} एमा अग्मन् रेवतीर्जीवधन्या अध्वर्यवः सादयतासखायः RV_10.030.14.2{26} नि बर्हिषि धत्तन सोम्यासो ऽपां नप्त्रासंविदानास एनाः RV_10.030.15.1{26} आग्मन्नाप उशतीर्बर्हिरेदं न्यध्वरे असदन्देवयन्तीः RV_10.030.15.2{26} अध्वर्यवः सुनुतेन्द्राय सोममभूदु वःसुशका देवयज्या RV_10.031.01.1{27} आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसेयजत्रः RV_10.031.01.2{27} तेभिर्वयं सुषखायो भवेम तरन्तो विश्वादुरिता स्याम RV_10.031.02.1{27} परि चिन् मर्तो द्रविणं ममन्याद् ऋतस्य पथा नमसाविवासेत् RV_10.031.02.2{27} अत स्वेन क्रतुना सं वदेत श्रेयांसन्दक्षं मनसा जगृभ्यात् RV_10.031.03.1{27} अधायि धीतिरससृग्रमंशास्तीर्थे: न दस्ममुपयन्त्युमाः RV_10.031.03.2{27} अभ्यानश्म सुवितस्य शूषं नवेदसोअमृतानामभूम RV_10.031.04.1{27} नित्यश्चाकन्यात् स्वपतिर्दामूना यस्मा उ देवः सवितजजान RV_10.031.04.2{27} भगो वा गोभिरर्यमेमनज्यात् सो अस्मै चरुश्छदयदुत स्यात् RV_10.031.05.1{27} इयं सा भूया उषसामिव क्ष यद् ध क्षुमन्तःशवसा समायन् RV_10.031.05.2{27} अस्य स्तुतिं जरितुर्भिक्षमाणा आनः शग्मास उप यन्तु वाजाः RV_10.031.06.1{28} अस्येदेषा सुमतिः पप्रथानाभवत् पूर्व्या भुमनागौः RV_10.031.06.2{28} अस्य सनीळा असुरस्य योनौ समान आ भरणेबिभ्रमाणाः RV_10.031.07.1{28} किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवीनिष्टतक्षुः RV_10.031.07.2{28} सन्तस्थाने अजरे इतऊती अहानि पूर्वीरुषसो जरन्त RV_10.031.08.1{28} नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवीबिभर्ति RV_10.031.08.2{28} त्वदं पवित्रं कृणुत स्वधावान् यदींसूर्यं न हरितो वहन्ति RV_10.031.09.1{28} स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि हवाति भूम RV_10.031.09.2{28} मित्रो यत्र वरुणो अज्यमानो ऽग्निर्वने न व्यसृष्ट शोकम् RV_10.031.10.1{28} स्तरीर्यत् सूत सद्यो अज्यमाना व्यथिरव्यथिः कृणुतस्वगोपा RV_10.031.10.2{28} पुत्रो यत् पुर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद् ध पृछान् RV_10.031.11.1{28} उत कण्वं नृषदः पुत्रमाहुरुत श्यावो धनमादत्तवाजि RV_10.031.11.2{28} प्र कृष्णाय रुशदपिन्वतोधर्{ç}तमत्र नकिरस्मा अपीपेत् RV_10.032.01.1{29} प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वरानभिषु प्रसीदतः RV_10.032.01.2{29} अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति RV_10.032.02.1{29} वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसापुरुष्टुत RV_10.032.02.2{29} ये त्वा वहन्ति मुहुरध्वरानुप ते सुवन्वन्तु वग्यनानराधसः RV_10.032.03.1{29} तदिन् मे छन्त्सत् वपुषो वपुष्टरं पुत्रो यज्जानम्पित्रोरधीयति RV_10.032.03.2{29} जाया पतिं वहति वग्नुना सुमत् पुंसैद् भद्रो वहतुः परिष्कृतः RV_10.032.04.1{29} तदित् सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः RV_10.032.04.2{29} माता यन् मन्तुर्यूथस्यपूर्व्याभि वाणस्य सप्तधातुरिज्जनः RV_10.032.05.1{29} प्र वो ऽछा रिरिचे देवयुष् पदमेको रुद्रेभिर्यातितुर्वणिः RV_10.032.05.2{29} जरा वा येष्वमृतेषु दावने परि वऊमेभ्यः सिञ्चता मधु RV_10.032.06.1{30} निधीयमानमपगूळमप्सु प्र मे देवानां व्रतपाउवाच RV_10.032.06.2{30} इन्द्रो विद्वाननु हि त्वा चचक्ष तेनाहमग्नेअनुशिष्ट आगाम् RV_10.032.07.1{30} अक्षेत्रवित् क्षेत्रविदं ह्यप्राट् स प्रइतिक्षेत्रविदानुशिष्टः RV_10.032.07.2{30} एतद् वै भद्रमनुशासनोस्योतस्रुतिं विन्दत्यञ्जसीनाम् RV_10.032.08.1{30} अद्येदु प्राणीदममन्निमाहापीवृतो अधयन् मातुरूधः RV_10.032.08.2{30} एमेनमाप जरिमा युवानमहेळन् वसुः सुमनाबभूव RV_10.032.09.1{30} एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि RV_10.032.09.2{30} दान इद् वो मघवानः सो अस्त्वयं च सोमो हृदि यम्बिभर्मि RV_10.033.01.1{01} प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पुषणमन्तरेण RV_10.033.01.2{01} विश्वे देवासो अध मामरक्षन् दुःशासुरागादिति घोष आसीत् RV_10.033.02.1{01} सं मा तपन्त्यभितः सपत्नीरिव पर्शवः RV_10.033.02.2{01} नि बाधतेअमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः RV_10.033.03.1{01} मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो RV_10.033.03.2{01} सकृत् सु नो मघवन्निन्द्र मृळयाधा पितेव नो भव RV_10.033.04.1{01} कुरुश्रवणमावृणि राजानं त्रासदस्यवम् RV_10.033.04.2{01} मंहिष्ठंवाघताम् ऋषिः RV_10.033.05.1{01} यस्य मा हरितो रथे तिस्रो वहन्ति साधुया RV_10.033.05.2{01} स्तवैसहस्रदक्षिणे RV_10.033.06.1{02} यस्य प्रस्वादसो गिर उपमश्रवसः पितुः RV_10.033.06.2{02} क्षेत्रं नरण्वमूचुषे RV_10.033.07.1{02} अधि पुत्रोपमश्रवो नपान् मित्रातिथेरिहि RV_10.033.07.2{02} पितुष् टे अस्मिवन्दिता RV_10.033.08.1{02} यदीशीयामृतानामुत वा मर्त्यानाम् RV_10.033.08.2{02} जीवेदिन्मघवा मम RV_10.033.09.1{02} न देवानामति व्रतं शतात्मा चन जीवति RV_10.033.09.2{02} तथायुजा वि वावृते RV_10.034.01.1{03} प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः RV_10.034.01.2{03} सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमछान् RV_10.034.02.1{03} न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत् RV_10.034.02.2{03} अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम् RV_10.034.03.1{03} द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दतेमर्डितारम् RV_10.034.03.2{03} अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामिकितवस्य भोगम् RV_10.034.04.1{03} अन्ये जायां परि मृशन्त्यस्य यस्यागृधद् वेदने वाज्यक्षः RV_10.034.04.2{03} पिता मता भ्रातर एनमाहुर्न जानीमो नयताबद्धमेतम् RV_10.034.05.1{03} यदादीध्ये न दविषाण्येभिः परायद्भ्यो ऽव हीयेसखिभ्यः RV_10.034.05.2{03} न्युप्ताश्च बभ्रवो वाचमक्रतनेमीदेषां निष्कृतं जारिणीव RV_10.034.06.1{04} सभामेति कितवः पृछमानो जेष्यामीति तन्वाशूशुजानः RV_10.034.06.2{04} अक्षासो अस्य वि तिरन्ति कामं प्रतिदीव्नेदधत आ कृतानि RV_10.034.07.1{04} अक्षास इदन्:कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः RV_10.034.07.2{04} कुमारदेष्णा जयतः पुनर्हणो मध्वासम्पृक्ताः कितवस्य बर्हणा RV_10.034.08.1{04} त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सवितासत्यधर्मा RV_10.034.08.2{04} उग्रस्य चिन् मन्यवे ना नमन्ते राजा चिदेभ्योनम इत् कृणोति RV_10.034.09.1{04} नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते RV_10.034.09.2{04} दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयंनिर्दहन्ति RV_10.034.10.1{04} जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्वस्वित् RV_10.034.10.2{04} ऋणावा बिभ्यद् धनमिछमानो ऽन्येषामस्तमुपनक्तमेति RV_10.034.11.1{05} स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायांसुकृतं च योनिम् RV_10.034.11.2{05} पूर्वाह्णे अश्वान् युयुजे हि बभ्रून् सोअग्नेरन्ते वृषलः पपाद RV_10.034.12.1{05} यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमोबभूव RV_10.034.12.2{05} तस्मै कृणोमि न धना रुणध्मि दशाहम्प्राचीस्तद् ऋतं वदामि RV_10.034.13.1{05} अक्षैर्मा दीव्यः कृषिमित् कृषस्व वित्ते रमस्व बहुमन्यमानः RV_10.034.13.2{05} तत्र गावः कितव तत्र जाया तन् मे विचष्टे सवितायमर्यः RV_10.034.14.1{05} मित्रं कृणुध्वं खलु मृलता नो मा नो घोरेण चरताभिधृष्णु RV_10.034.14.2{05} नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणाम्प्रसितौ न्वस्तु RV_10.035.01.1{06} अबुध्रमु त्य इन्द्रवन्तो अग्नयो ज्योतिर्भरन्त उषसोव्युष्टिषु RV_10.035.01.2{06} मही द्यावापृथिवी चेततामपो ऽद्यादेवानामव आ वृणीमहे RV_10.035.02.1{06} दिवस्पृथिव्योरव आ वृणीमहे मातॄन् सिन्धून् पर्वताञ्छर्यणावतः RV_10.035.02.2{06} अनागास्त्वं सूर्यमुषासमीमहे भद्रंसोमः सुवानो अद्या कृणोतु नः RV_10.035.03.1{06} द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुवितायमातरा RV_10.035.03.2{06} उषा उछन्त्यप बाधतामघं स्वस्त्यग्निंसमिधानमीमहे RV_10.035.04.1{06} इयं न उस्रा प्रथमा सुदेव्यं रेवत् सनिभ्यो रेवती व्युछतु RV_10.035.04.2{06} आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्यग्निंसमिधानमीमहे RV_10.035.05.1{06} प्र याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरन्तीरुषसो व्युष्टिषु RV_10.035.05.2{06} भद्रा नो अद्य श्रवसे व्युछत स्वस्त्यग्निं समिधानमीमहे RV_10.035.06.1{07} अनमीवा उषस आ चरन्तु न उदग्नयो जिहतां ज्योतिषाबृहत् RV_10.035.06.2{07} आयुक्षातामश्विना तूतुजिं रथं स्वस्त्यग्निंसमिधानमीमहे RV_10.035.07.1{07} श्रेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हिरत्नधा असि RV_10.035.07.2{07} रायो जनित्रीं धिषणामुप ब्रुवे स्वस्त्यग्निं समिधानमीमहे RV_10.035.08.1{07} पिपर्तु मा तद् ऋतस्य प्रवाचनं देवानां यन् मनुष्याअमन्महि RV_10.035.08.2{07} विश्वा इदुस्रा स्पऌ उदेति सूर्यः स्वस्त्यग्निं समिधानमीमहे RV_10.035.09.1{07} अद्वेषो अद्य बर्हिष स्तरीमणि ग्राव्णां योगे मन्मनःसाध ईमहे RV_10.035.09.2{07} आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्यग्निं समिधानमीमहे RV_10.035.10.1{07} आ नो बर्हिः सधमादे बृहद् दिवि देवानीळे सादयासप्त होतॄन् RV_10.035.10.2{07} इन्द्रं मित्रं वरुणं सातये भगं स्वस्त्यग्निं समिधानमीमहे RV_10.035.11.1{08} त आदित्या आ गता सर्वतातये वृधे नो यज्ञमवतासजोषसः RV_10.035.11.2{08} बृहस्पतिं पूषणमश्विना भगं स्वस्त्यग्निं समिधानमीमहे RV_10.035.12.1{08} तन् नो देवा यछत सुप्रवाचनं छर्दिरादित्याः सुभरंनृपाय्यम् RV_10.035.12.2{08} पश्वे तोकाय तनयाय जीवसे स्वस्त्यग्निंसमिधानमीमहे RV_10.035.13.1{08} विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयःसमिद्धाः RV_10.035.13.2{08} विश्वे नो देवा अवसा गमन्तु विश्वमस्तुद्रविणं वाजो अस्मे RV_10.035.14.1{08} यं देवासो ऽवथ वाजसातौ यं त्रायध्वे यं पिपृथात्यंहः RV_10.035.14.2{08} यो वो गोपीथे न भयस्य वेद ते स्यामदेववीतये तुरासः RV_10.036.01.1{09} उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणोमित्रो अर्यमा RV_10.036.01.2{09} इन्द्रं हुवे मरुतः पर्वतानप आदित्यान्द्यावापृथिवी अपः स्वः RV_10.036.02.1{09} द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसोरिषः RV_10.036.02.2{09} मा दुर्विदत्रा निर्{ç}तिर्न ईशत तद् देवानामवोअद्या वृणीमहे RV_10.036.03.1{09} विश्वस्मान् नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्यरेवतः RV_10.036.03.2{09} स्वर्वज्ज्योतिरवृकं नशीमहि तद् देवानां ... RV_10.036.04.1{09} ग्रावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निर्{ç}तिंविश्वमत्रिणम् RV_10.036.04.2{09} आदित्यं शर्म मरुतामशीमहि तद्देवानां ... RV_10.036.05.1{09} एन्द्रो बर्हिः सीदतु पिन्वतामिळा बृहस्पतिः सामभिर्{ç}क्वो अर्चतु RV_10.036.05.2{09} सुप्रकेतं जीवसे मन्म धीमहि तद्देवानां ... RV_10.036.06.1{10} दिविस्पृशं यज्ञमस्माकमश्विना जीराध्वरं कृणुतंसुम्नमिष्टये RV_10.036.06.2{10} प्राचीनरश्मिमाहुतं घृतेन तद्देवानां ... RV_10.036.07.1{10} उप ह्वये सुहवं मारुतं गणं पावकम् ऋष्वं सख्यायशम्भुवम् RV_10.036.07.2{10} रायस् पोषं सौश्रवसाय धीमहि तद्देवानां ... RV_10.036.08.1{10} अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम् RV_10.036.08.2{10} सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानां ... RV_10.036.09.1{10} सनेम तत् सुसनिता सनित्वभिर्वयं जीवा जीवपुत्राअनागसः RV_10.036.09.2{10} ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानां ... RV_10.036.10.1{10} ये स्था मनोर्यज्ञियास्ते शृणोतन यद् वो देवा ईमहेतद् ददातन RV_10.036.10.2{10} जैत्रं क्रतुं रयिमद् वीरवद् यशस्तद्देवानां ... RV_10.036.11.1{11} महदद्य महतामा वृणीमहे ऽवो देवानां बृहतामनर्वणाम् RV_10.036.11.2{11} यथा वसु वीरजातं नशामहै तद्देवानां ... RV_10.036.12.1{11} महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणेस्वस्तये RV_10.036.12.2{11} श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानां ... RV_10.036.13.1{11} ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्यदेवाः RV_10.036.13.2{11} ते सौभगं वीरवद् गोमदप्नो दधातनद्रविणं चित्रमस्मे RV_10.036.14.1{11} सविता पश्चातात् सविता पुरस्तात् सवितोत्तरात्तात्सविताधरात्तात् RV_10.036.14.2{11} सविता नः सुवतु सर्वतातिं सविता नोरासतां दीर्घमयुः RV_10.037.01.1{12} नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतंसपर्यत RV_10.037.01.2{12} दूरेदृशे देवजाताय केतवे दिवस् पुत्रायसूर्याय शंसत RV_10.037.02.1{12} सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्रततनन्नहानि च RV_10.037.02.2{12} विश्वमन्यन् नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः RV_10.037.03.1{12} न ते अदेवः प्रदिवो नि वासते यदेतशेभिः पतरैरथर्यसि RV_10.037.03.2{12} प्राचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य RV_10.037.04.1{12} येन सूर्य ज्योतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना RV_10.037.04.2{12} तेनास्मद् विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव RV_10.037.05.1{12} विश्वस्य हि प्रेषितो रक्षसि व्रतमहेळयन्नुच्चरसिस्वधा अनु RV_10.037.05.2{12} यदद्य त्वा सूर्योपब्रवामहै तं नो देवाअनु मंसीरत क्रतुम् RV_10.037.06.1{12} तं नो द्यावापृथिवी तन् न आप इन्द्रः शृण्वन्तु मरुतोहवं वचः RV_10.037.06.2{12} मा शूने भूम सूर्यस्य सन्दृशिभद्रं जीवन्तो जरणामशीमहि RV_10.037.07.1{13} विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवाअनागसः RV_10.037.07.2{13} उद्यन्तं त्वा mitramaho dive-dive jyog जीवाःप्रति पश्येम सूर्य RV_10.037.08.1{13} महि ज्योतिर्बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः RV_10.037.08.2{13} आरोहन्तं बृहतः पाजसस् परि वयंजीवाः प्रति पश्येम सूर्य RV_10.037.09.1{13} यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्तेअक्तुभिः RV_10.037.09.2{13} अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि RV_10.037.10.1{13} शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घृणेन RV_10.037.10.2{13} यथा शमध्वञ्छमसद् दुरोणेतत् सूर्य द्रविणं धेहि चित्रम् RV_10.037.11.1{13} अस्माकं देवा उभयाय जन्मने शर्म यछत द्विपदेचतुष्पदे RV_10.037.11.2{13} अदत् पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन RV_10.037.12.1{13} यद् वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुतीदेवहेळनम् RV_10.037.12.2{13} अरावा यो नो अभि दुछुनायते तस्मिन् तदेनोवसवो नि धेतन RV_10.038.01.1{14} अस्मिन् न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्रावसातये RV_10.038.01.2{14} यत्र गोषाता धृषितेषु खादिषु विष्वक्पतन्ति दिद्यवो नृषाह्ये RV_10.038.02.1{14} स नः क्षुमन्तं सदने व्यूर्णुहि गोअर्णसं रयिमिन्द्रश्रवाय्यम् RV_10.038.02.2{14} स्याम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद् वसो कृधि RV_10.038.03.1{14} यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति RV_10.038.03.2{14} अस्माभिष् टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे RV_10.038.04.1{14} यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्नृषाह्ये RV_10.038.04.2{14} तं विखादे सस्निमद्य श्रुतं नरमर्वाञ्चमिन्द्रमवसे करामहे RV_10.038.05.1{14} स्ववृजं हि त्वामहमिन्द्र शुश्रवानानुदं वृषभरध्रचोदनम् RV_10.038.05.2{14} प्र मुञ्चस्व परि कुत्सादिहा गहि किमुत्वावान् मुष्कयोर्बद्ध आसते RV_10.039.01.1{15} यो वां परिज्मा सुवृदश्विना रथो दोषामुषासो हव्योहविष्मता RV_10.039.01.2{15} शश्वत्तमासस्तमु वामिदं वयं पितुर्ननाम सुहवं हवामहे RV_10.039.02.1{15} चोदयतं सूनृताः पिन्वतं धिय उत् पुरन्धीरीरयतन्तदुश्मसि RV_10.039.02.2{15} यशसं भागं कृणुतं नो अश्विना सोमं नचारुं मघवत्सु नस् कृतम् RV_10.039.03.1{15} अमाजुरश्चिद् भवथो युवं भगो ऽनाशोश्चिदवितारापमस्य चित् RV_10.039.03.2{15} अन्धस्य चिन् नासत्या कृशस्य चिद् युवामिदाहुर्भिषजा रुतस्य चित् RV_10.039.04.1{15} युवं च्यवानं सनयं यथा रथं पुनर्युवानंचरथाय तक्षथुः RV_10.039.04.2{15} निष् टौग्र्यमूहथुरद्भ्यस् परिविश्वेत् ता वां सवनेषु प्रवाच्या RV_10.039.05.1{15} पुराणा वां वीर्या प्र ब्रवा जने ऽथो हासथुर्भिषजामयोभुवा RV_10.039.05.2{15} ता वां नु नव्याववसे करामहे ऽयंनासत्या श्रदरिर्यथा दधत् RV_10.039.06.1{16} इयं वामह्वे शृणुतं मे अश्विना पुत्रायेव पितरा मह्यंशिक्षतम् RV_10.039.06.2{16} अनापिरज्ञा असजात्यामतिः पुरा तस्याअभिशस्तेरव स्पृतम् RV_10.039.07.1{16} युवं रथेन विमदाय शुन्ध्युवं न्यूहथुः पुरुमित्रस्ययोषणाम् RV_10.039.07.2{16} युवं हवं वध्रिमत्या अगछतं युवंसुषुतिं चक्रथुः पुरन्धये RV_10.039.08.1{16} युवं विप्रस्य जरणामुपेयुषः पुनः कलेरकृणुतंयुवद् वयः RV_10.039.08.2{16} युवं वन्दनम् ऋश्यदादुदूपथुर्युवंसद्यो विश्पलामेतवे कृथः RV_10.039.09.1{16} युवं ह रेभं वृषणा गुहा हितमुदैरयतम्ममृवांसमश्विना RV_10.039.09.2{16} युवम् ऋबीसमुत तप्तमत्रयओमन्वन्तं चक्रथुः सप्तवध्रये RV_10.039.10.1{16} युवं श्वेतं पेदवे ऽश्विनाश्वं नवभिर्वाजैर्नवतीच वाजिनम् RV_10.039.10.2{16} चर्कृत्यं ददथुर्द्रावयत्सखं भगं ननृभ्यो हव्यं मयोभुबम् RV_10.039.11.1{17} न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितंनकिर्भयम् RV_10.039.11.2{17} यमश्विना सुहवा रुद्रवर्तनी पुरोरथंकृणुथः पत्न्या सह RV_10.039.12.1{17} आ तेन यातं मनसो जवीयसा रथं यं वाम् ऋभवश्चक्रुरश्विना RV_10.039.12.2{17} यस्य योगे दुहिता जायते दिव उभे अहनीसुदिने विवस्वतः RV_10.039.13.1{17} ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवेधेनुमश्विना RV_10.039.13.2{17} वृकस्य चिद् वर्तिकामन्तरास्याद् युवंशचीभिर्ग्रसिताममुञ्चतम् RV_10.039.14.1{17} एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम् RV_10.039.14.2{17} न्यमृक्षाम योषणां न मर्ये नित्यं न सूनुन्तनयं दधानाः RV_10.040.01.1{18} रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तंसुविताय भूषति RV_10.040.01.2{18} प्रातर्यावाणं विभ्वं विशे-विशेवस्तोर् वस्तोर्वहमानं धिया शमि RV_10.040.02.1{18} कुह स्विद् दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतःकुहोषतुः RV_10.040.02.2{18} को वां शयुत्रा विधवेव देवरं मर्यं नयोषा कृणुते सधस्थ आ RV_10.040.03.1{18} प्रातर्जरेथे जरणेव कापया वस्तोर्-वस्तोर्यजता गछथोगृहम् RV_10.040.03.2{18} कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेवसवनाव गछथः RV_10.040.04.1{18} युवां मृगेव वारणा मृगण्यवो दोषा वस्तोर्हविषा निह्वयामहे RV_10.040.04.2{18} युवं होत्राम् ऋतुथा जुह्वते नरेषं जनायवहथः शुभस् पती RV_10.040.05.1{18} युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहितापृछे वां नरा RV_10.040.05.2{18} भूतं मे अह्न उत भूतमक्तवेऽश्वावते रथिने शक्तमर्वते RV_10.040.06.1{19} युवं कवी ष्ठः पर्यश्विना रथं विशो न कुत्सोजरितुर्नशायथः RV_10.040.06.2{19} युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्कृतं न योषणा RV_10.040.07.1{19} युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः RV_10.040.07.2{19} युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके RV_10.040.08.1{19} युवं ह कृशं युवमश्विना शयुं युवं विधन्तंविधवामुरुष्यथः RV_10.040.08.2{19} युवं सनिभ्य स्तनयन्तमश्विनापव्रजमूर्णुथः सप्तास्यम् RV_10.040.09.1{19} जनिष्ट योषा पतयत् कनीनको वि चारुहन् वीरुधोदंसना अनु RV_10.040.09.2{19} आस्मै रीयन्ते निवनेव सिन्धवो ऽस्मा अह्नेभवति तत् पतित्वनम् RV_10.040.10.1{19} जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु प्रसितिन्दीधियुर्नरः RV_10.040.10.2{19} वामं पितृभ्यो य इदं समेरिरे मयःपतिभ्यो जनयः परिष्वजे RV_10.040.11.1{20} न तस्य विद्म तदु षु प्र वोचत युवा ह यद् युवत्याःक्षेति योनिषु RV_10.040.11.2{20} प्रियोस्रियस्य वृषभस्य रेतिनो गृहंगमेमाश्विना तदुश्मसि RV_10.040.12.1{20} आ वामगन् सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामाअयंसत RV_10.040.12.2{20} अभूतं गोपा मिथुना शुभस् पती प्रियाअर्यम्णो दुर्यानशीमहि RV_10.040.13.1{20} ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरंवचस्यवे RV_10.040.13.2{20} कृतं तीर्थं सुप्रपाणं शुभस् पतीस्थाणुं पथेष्ठामप दुर्मतिं हतम् RV_10.040.14.1{20} क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेतेशुभस् पती RV_10.040.14.2{20} क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वायजमानस्य वा गृहम् RV_10.041.01.1{21} समानमु त्यं पुरुहूतमुक्थ्यं रथं त्रिचक्रं सवनागनिग्मतम् RV_10.041.01.2{21} परिज्मानं विदथ्यं सुवृक्तिभिर्वयंव्युष्टा उषसो हवामहे RV_10.041.02.1{21} प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणम्मधुवाहनं रथम् RV_10.041.02.2{21} विशो येन गछथो यज्वरीर्नराकीरेश्चिद् यज्ञं होतृमन्तमश्विना RV_10.041.03.1{21} अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वाधृतदक्षं दमूनसम् RV_10.041.03.2{21} विप्रस्य वा यत् सवननि गछथोऽत आ यातं मधुपेयमश्विना RV_10.042.01.1{22} अस्तेव सु प्रतरं लायमस्यन् भूषन्निव प्र भरास्तोममस्मै RV_10.042.01.2{22} वाचा विप्रास्तरत वाचमर्यो नि रामयजरितः सोम इन्द्रम् RV_10.042.02.1{22} दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् RV_10.042.02.2{22} कोशं न पूर्णं वसुना न्यृष्टमा च्यावयमघदेयाय शूरम् RV_10.042.03.1{22} किमङ्ग त्वा मघवन् भोजमाहुः शिशीहि मा शिशयन्त्वा शृणोमि RV_10.042.03.2{22} अप्नस्वती मम धीरस्तु शक्र वसुविदम्भगमिन्द्रा भरा नः RV_10.042.04.1{22} त्वां जना ममसत्येष्विन्द्र सन्तस्थाना वि ह्वयन्तेसमीके RV_10.042.04.2{22} अत्रा युजं कृणुते यो हविष्मान् नासुन्वतासख्यं वष्टि शूरः RV_10.042.05.1{22} धनं न स्यन्द्रं बहुलं यो अस्मै तीव्रान् सोमानासुनोतिप्रयस्वान् RV_10.042.05.2{22} तस्मै शत्रून् सुतुकान् प्रातरह्नो निस्वष्ट्रान् युवति हन्ति वृत्रम् RV_10.042.06.1{23} यस्मिन् वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवाकाममस्मे RV_10.042.06.2{23} आराच्चित् सन् भयतामस्य शत्रुर्न्यस्मैद्युम्ना जन्या नमन्ताम् RV_10.042.07.1{23} आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बःपुरुहूत तेन RV_10.042.07.2{23} अस्मे धेहि यवमद् गोमदिन्द्र कृधी धियंजरित्रे वाजरत्नाम् RV_10.042.08.1{23} प्र यमन्तर्वृषसवासो अग्मन् तीव्राः सोमा बहुलान्तासैन्द्रम् RV_10.042.08.2{23} नाह दामानं मघवा नि यंसन् नि सुन्वते वहतिभूरि वामम् RV_10.042.09.1{23} उत प्रहामतिदीव्या जयाति कृतं यच्छ्वघ्नी विचिनोतिकाले RV_10.042.09.2{23} यो देवकामो न धना रुणद्धि समित् तं रायासृजति स्वधावान् RV_10.042.10.1{23} गोभिष् टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूतविश्वाम् RV_10.042.10.2{23} वयं राजभिः प्रथमा धनान्यस्माकेनवृजनेना जयेम RV_10.042.11.1{23} बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः RV_10.042.11.2{23} इद्रः पुरस्तादुत मध्यतो नः सखा सखिभ्योवरिवः कृणोतु RV_10.043.01.1{24} अछा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वाउशतीरनूषत RV_10.043.01.2{24} परि ष्वजन्ते जनयो यथा पतिं मर्यंन शुन्ध्युं मघवानमूतये RV_10.043.02.1{24} न घा त्वद्रिगप वेति मे मनस्त्वे इत् कामं पुरुहूतशिश्रय RV_10.043.02.2{24} राजेव दस्म नि षदो ऽधि बर्हिष्यस्मिन् सु सोमेऽवपानमस्तु ते RV_10.043.03.1{24} विषूवृदिन्द्रो अमतेरुत क्षुधः स इद् रायो मघवावस्व ईशते RV_10.043.03.2{24} तस्येदिमे प्रवणे सप्त सिन्धवो वयोवर्धन्ति वृषभस्य शुष्मिणः RV_10.043.04.1{24} वयो न वृक्षं सुपलाशमासदन् सोमास इन्द्रं मन्दिनश्चमूषदः RV_10.043.04.2{24} प्रैषामनीकं शवसा दविद्युतद् विदत्स्वर्मनवे ज्योतिरार्यम् RV_10.043.05.1{24} कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवासूर्यं जयत् RV_10.043.05.2{24} न तत् ते अन्यो अनु वीर्यं शकन् नपुराणो मघवन् नोत नूतनः RV_10.043.06.1{25} विशं-विशं मघवा पर्यशायत जनानां धेनाअवचाकशद् वृषा RV_10.043.06.2{25} यस्याह शक्रः सवनेषु रण्यति सतीव्रैः सोमैः सहते पृतन्यतः RV_10.043.07.1{25} आपो न सिन्धुमभि यत् समक्षरन् सोमास इन्द्रं कुल्याइव ह्रदम् RV_10.043.07.2{25} वर्धन्ति विप्रा महो अस्य सादने यवं नवृष्टिर्दिव्येन दानुना RV_10.043.08.1{25} वृषा न क्रुद्धः पतयद् रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः RV_10.043.08.2{25} स सुन्वते मघवा जीरदानवे ऽविन्दज्ज्योतिर्मनवे हविष्मते RV_10.043.09.1{25} उज्जायतां परशुर्ज्योतिषा सह भूया ऋतस्य सुदुघापुराणवत् RV_10.043.09.2{25} वि रोचतामरुषो भानुना शुचिः स्वर्णशुक्रं शुशुचीत सत्पतिः RV_10.043.10.1{25} गोभिष् टरेमामतिं ... RV_10.043.11.1{25} बृहस्पतिर्नः परि ... RV_10.044.01.1{26} आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् RV_10.044.01.2{26} प्रत्वक्षाणो अति विश्वा सहांस्यपारेणमहता वृष्ण्येन RV_10.044.02.1{26} सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपतेगभस्तौ RV_10.044.02.2{26} शीभं राजन् सुपथा याह्यर्वां वर्धामते पपुषो वृष्ण्यानि RV_10.044.03.1{26} एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् RV_10.044.03.2{26} प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादोवहन्तु RV_10.044.04.1{26} एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुणआ वृषायसे RV_10.044.04.2{26} ओजः कृष्व सं गृभाय त्वे अप्यसो यथाकेनिपानामिनो वृधे RV_10.044.05.1{26} गमन्नस्मे वसून्या हि शंसिषं स्वाशिषं भरमायाहि सोमिनः RV_10.044.05.2{26} त्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा RV_10.044.06.1{27} पृथक् प्रायन् प्रथमा देवहूतयो ऽकृण्वत श्रवस्यानिदुष्टरा RV_10.044.06.2{27} न ये शेकुर्यज्ञियां नावमारुहमीर्मैवते न्यविशन्त केपयः RV_10.044.07.1{27} एवैवापागपरे सन्तु दूढ्यो ऽश्वा येषां दुर्युजआयुयुज्रे RV_10.044.07.2{27} इत्था ये प्रागुपरे सन्ति दावने पुरूणियत्र वयुनानि भोजना RV_10.044.08.1{27} गिरीन्रज्रान् रेजमानानधारयद् द्यौः क्रन्ददन्तरिक्षाणि कोपयत् RV_10.044.08.2{27} समीचीने धिषणे वि ष्कभायतिवृष्णः पीत्वा मद उक्थानि शंसति RV_10.044.09.1{27} इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ्छफारुजः RV_10.044.09.2{27} अस्मिन् सु ते सवने अस्त्वोक्यं सुत इष्टौमघवन् बोध्याभगः RV_10.044.10.1{27} गोभिष् टरेमामतिं ... RV_10.044.11.1{27} बृहस्पतिर्नः परि ... RV_10.045.01.1{28} दिवस् परि प्रथमं जज्ञे अग्निरस्मद् द्वितीयं परिजातवेदाः RV_10.045.01.2{28} तृतीयमप्सु नृमणा अजस्रमिन्धान एनंजरते स्वाधीः RV_10.045.02.1{28} विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृतापुरुत्रा RV_10.045.02.2{28} विद्मा ते नाम परमं गुहा यद् विद्मा तमुत्सं यत आजगन्थ RV_10.045.03.1{28} समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्नऊधन् RV_10.045.03.2{28} तृतीये त्वा रजसि तस्थिवांसमपामुपस्थेमहिषा अवर्धन् RV_10.045.04.1{28} अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद् वीरुधःसमञ्जन् RV_10.045.04.2{28} सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसीभानुना भात्यन्तः RV_10.045.05.1{28} श्रीणामुदारो धरुणो रयीणां मनीषाणाम्प्रार्पणः सोमगोपाः RV_10.045.05.2{28} वसुः सूनुः सहसो अप्सु राजावि भात्यग्र उषसामिधानः RV_10.045.06.1{28} विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः RV_10.045.06.2{28} वीळुं चिदद्रिमभिनत् परायञ् जना यदग्निमयजन्त पञ्च RV_10.045.07.1{29} उशिक् पावको अरतिः सुमेधा मर्तेष्वग्निरमृतो नि धायि RV_10.045.07.2{29} इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषाद्या इनक्षन् RV_10.045.08.1{29} दृशानो रुक्म उर्विया व्यद्यौद् दुर्मर्षमायुः श्रियेरुचानः RV_10.045.08.2{29} अग्निरमृतो अभवद् वयोभिर्यदेनं द्यौर्जनयत् सुरेताः RV_10.045.09.1{29} यस्ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तमग्ने RV_10.045.09.2{29} प्र तं नय प्रतरं वस्यो अछाभि सुम्नं देवभक्तंयविष्ठ RV_10.045.10.1{29} आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने RV_10.045.10.2{29} प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः RV_10.045.11.1{29} त्वामग्ने यजमाना अनु द्यून् विश्वा वसु दधिरे वार्याणि RV_10.045.11.2{29} त्वया सह द्रविणमिछमाना व्रजं गोमन्तमुशिजो विवव्रुः RV_10.045.12.1{29} अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभिःसोमगोपाः RV_10.045.12.2{29} अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् RV_10.046.01.1{01} प्र होता जातो महान् नभोविन् नृषद्वा सीददपामुपस्थे RV_10.046.01.2{01} दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाः RV_10.046.02.1{01} इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु ग्मन् RV_10.046.02.2{01} गुहा चतन्तमुशिजो नमोभिरिछन्तो धीराभृगवो ऽविन्दन् RV_10.046.03.1{01} इमं त्रितो भूर्यविन्ददिछन् वैभूवसो मूर्धन्यघ्न्यायाः RV_10.046.03.2{01} स शेवृधो जात आ हर्म्येषु नाभिर्युवाभवति रोचनस्य RV_10.046.04.1{01} मन्द्रं होतारमुशिजो नमोभिः प्राञ्चं यज्ञं नेतारमध्वराणाम् RV_10.046.04.2{01} विशामकृण्वन्नरतिं पावकं हव्यवाहन्दधतो मानुषेषु RV_10.046.05.1{01} प्र भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणम् RV_10.046.05.2{01} नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम् RV_10.046.06.1{02} नि पस्त्यासु त्रित स्तभूयन् परिवीतो योनौ सीददन्तः RV_10.046.06.2{02} अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैरीयतेनॄन् RV_10.046.07.1{02} अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः RV_10.046.07.2{02} श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो नसोमाः RV_10.046.08.1{02} प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसापृथिव्याः RV_10.046.08.2{02} तमायवः शुचयन्तं पावकं मन्द्रंहोतारं दधिरे यजिष्ठम् RV_10.046.09.1{02} द्यावा यमग्निं पृथिवी जनिष्टामापस्त्वष्टा भृगवोयं सहोभिः RV_10.046.09.2{02} ईळेन्यं प्रथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम् RV_10.046.10.1{02} यं त्वा देवा दधिरे हव्यवाहं पुरुस्पृहो मानुषासोयजत्रम् RV_10.046.10.2{02} स यामन्नग्ने स्तुवते वयो धाः प्र देवयन्यशसः सं हि पूर्वीः RV_10.047.01.1{03} जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपतेवसूनाम् RV_10.047.01.2{03} विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यंचित्रं वृषणं रयिं दाः RV_10.047.02.1{03} स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुनंरयीणाम् RV_10.047.02.2{03} चर्कृत्यं शंस्यं भूरिवारमस्मभ्यंचित्रं वृषणं रयिं दाः RV_10.047.03.1{03} सुब्रह्माणं देववन्तं बृहन्तमुरुं गभीरं पृथुबुध्नमिन्द्र RV_10.047.03.2{03} श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रंवृषणं रयिं दाः RV_10.047.04.1{03} सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसंसुदक्षम् RV_10.047.04.2{03} दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यंचित्रं वृषणं रयिं दाः RV_10.047.05.1{03} अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनंवाजमिन्द्र RV_10.047.05.2{03} भद्रव्रातं विप्रवीरं स्वर्षामस्मभ्यंचित्रं वृषणं रयिं दाः RV_10.047.06.1{04} प्र सप्तगुम् ऋतधीतिं सुमेधां बृहस्पतिं मतिरछाजिगाति RV_10.047.06.2{04} य आङ्गिरसो नमसोपसद्यो ऽस्मभ्यं चित्रंवृषणं रयिं दाः RV_10.047.07.1{04} वनीवानो मम दूतास इन्द्रं स्तोमाश्चरन्ति सुमतीरियानाः RV_10.047.07.2{04} हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रंवृषणं रयिं दाः RV_10.047.08.1{04} यत् त्वा यामि दद्धि तन् न इन्द्र बृहन्तं क्षयमसमंजनानाम् RV_10.047.08.2{04} अभि तद् द्यावापृथिवी गृणीतामस्मभ्यंचित्रं वृषणं रयिं दाः RV_10.048.01.1{05} अहं भुवं वसुनः पूर्व्यस् पतिरहं धनानि संजयामि शश्वतः RV_10.048.01.2{05} मां हवन्ते पितरं न जन्तवो ऽहन्दाशुषे वि भजामि भोजनम् RV_10.048.02.1{05} अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि RV_10.048.02.2{05} अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने RV_10.048.03.1{05} मह्यं त्वष्टा वज्रमतक्षदायसं मयि देवासो ऽवृजन्नपि क्रतुम् RV_10.048.03.2{05} ममानीकं सूर्यस्येव दुष्टरं मामार्यन्तिकृतेन कर्त्वेन च RV_10.048.04.1{05} अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेनाहिरण्ययम् RV_10.048.04.2{05} पुरू सहस्रा नि शिशामि दाशुषे यन् मासोमास उक्थिनो अमन्दिषुः RV_10.048.05.1{05} अहमिन्द्रो न परा जिग्य इद् धनं न मृत्यवे ऽव तस्थेकदा चन RV_10.048.05.2{05} सोममिन् मा सुन्वन्तो याचता वसु न मेपूरवः सख्ये रिषाथन RV_10.048.06.1{06} अहमेताञ्छाश्वसतो द्वा-द्वेन्द्रं ये वज्रं युधयेऽकृण्वत RV_10.048.06.2{06} आह्वयमानानव हन्मनाहनं दृळा वदन्ननमस्युर्नमस्विनः RV_10.048.07.1{06} अभीदमेकमेको asmi niùùàë अभी द्वा किमु त्रयःकरन्ति RV_10.048.07.2{06} खले न पर्षान् प्रति हन्मि भूरि किं मा निन्दन्तिशत्रवो ऽनिन्द्राः RV_10.048.08.1{06} अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरंविक्षु धारयम् RV_10.048.08.2{06} यत् पर्णयघ्न उत वा करञ्जहे प्राहम्महे वृत्रहत्ये अशुश्रवि RV_10.048.09.1{06} प्र मे नमी साप्य इषे भुजे भूद् गवामेषे सख्याकृणुत द्विता RV_10.048.09.2{06} दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम् RV_10.048.10.1{06} प्र नेमस्मिन् ददृशे सोमो अन्तर्गोपा नेममाविरस्थाकृणोति RV_10.048.10.2{06} स तिग्मशृङ्गं वृषभं युयुत्सन् द्रुहस्तस्थौबहुले बद्धो अन्तः RV_10.048.11.1{06} आदित्यानां वसूनां रुद्रियाणां देवो देवानां नमिनामि धाम RV_10.048.11.2{06} ते मा भद्राय शवसे ततक्षुरपराजितमस्तृतमषाळम् RV_10.049.01.1{07} अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यंवर्धनम् RV_10.049.01.2{07} अहं भुवं यजमानस्य चोदितायज्वनः साक्षिविश्वस्मिन् भरे RV_10.049.02.1{07} मां धुरिन्द्रं नाम देवता दिवश्च ग्मश्चापां चजन्तवः RV_10.049.02.2{07} अहं हरी वृषणा विव्रता रघू अहंवज्रं शवसे धृष्ण्वा ददे RV_10.049.03.1{07} अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः RV_10.049.03.2{07} अहं शुष्णस्य श्नथिता वधर्यमंन यो रर आर्यं नाम दस्यवे RV_10.049.04.1{07} अहं पितेव वेतसून्रभिष्टये तुग्रं कुत्साय स्मदिभंच रन्धयम् RV_10.049.04.2{07} अहं भुवं यजमानस्य राजनि प्र यद् भरेतुजये न प्रियाधृषे RV_10.049.05.1{07} अहं रन्धयं मृगयं श्रुतर्वणे यन् माजिहीत वयुनाचनानुषक् RV_10.049.05.2{07} अहं वेशं नम्रमायवे ऽकरमहंसव्याय पड्गृभिमरन्धयम् RV_10.049.06.1{08} अहं स यो नववास्त्वं बृहद्रथं सं वृत्रेव दासंवृत्रहारुजम् RV_10.049.06.2{08} यद् वर्धयन्तं प्रथयन्तमानुषग् दूरेपारे रजसो रोचनाकरम् RV_10.049.07.1{08} अहं सूर्यस्य परि याम्याशुभिः प्रैतशेभिर्वहमानओजसा RV_10.049.07.2{08} यन् मा सावो मनुष आह निर्णिज ऋधक् कृषेदासं कृत्व्यं हथैः RV_10.049.08.1{08} अहं सप्तहा नहुषो नहुष्टरः प्राश्राव यं शवसातुर्वशं यदुम् RV_10.049.08.2{08} अहं न्यन्यं सहसा सहस् करं नवव्राधतो नवतिं च वक्षयम् RV_10.049.09.1{08} अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यांसीरा अधि RV_10.049.09.2{08} अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदम्मनवे गातुमिष्टये RV_10.049.10.1{08} अहं तदासु धारयं यदासु न देवश्चनत्वष्टाधारयद् रुशत् RV_10.049.10.2{08} स्पार्हं गवामूधस्सुवक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम् RV_10.049.11.1{08} एवा देवानिन्द्रो विव्ये नॄन् प्र च्यौत्नेन मघवासत्यराधाः RV_10.049.11.2{08} विश्वेत् ता ते हरिवः शचीवो ऽभितुरासः स्वयशो गृणन्ति RV_10.050.01.1{09} प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानरायविश्वाभुवे RV_10.050.01.2{09} इन्द्रस्य यस्य सुमखं सहो महि श्रवोनृम्णं च रोदसी सपर्यतः RV_10.050.02.1{09} सो चिन् नु सख्या नर्य इन स्तुतश्चर्कृत्य इन्द्रो मावतेनरे RV_10.050.02.2{09} विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्वभि शूर मन्दसे RV_10.050.03.1{09} के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यमियक्षान् RV_10.050.03.2{09} के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासुपौंस्ये RV_10.050.04.1{09} भुवस्त्वमिन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषुयज्ञियः RV_10.050.04.2{09} भुवो नॄंश्च्यौत्नो विश्वस्मिन् भरेज्येष्ठश्च मन्त्रो विश्वचर्षणे RV_10.050.05.1{09} अवा नु कं ज्यायान् यज्ञवनसो महीं त ओमात्रांकृष्टयो विदुः RV_10.050.05.2{09} असो नु कमजरो वर्धाश्च विश्वेदेतासवना तूतुमा कृषे RV_10.050.06.1{09} एता विश्वा सवना तूतुमाकृषे स्वयं सूनो सहसो यानिदधिषे RV_10.050.06.2{09} वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रोब्रह्मोद्यतं वचः RV_10.050.07.1{09} ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश्चदावने RV_10.050.07.2{09} प्र ते सुम्नस्य मनसा पथा भुवन् मदे सुतस्यसोम्यस्यान्धसः RV_10.051.01.1{10} महत् तदुल्बं स्थविरं तदासीद् येनाविष्टितःप्रविवेशिथापः RV_10.051.01.2{10} विश्वा अपश्यद् बहुधा ते अग्ने जातवेदस्तन्वो देव एकः RV_10.051.02.1{10} को मा ददर्श कतमः स देवो यो मे तन्वो बहुधापर्यपश्यत् RV_10.051.02.2{10} क्वाह मित्रावरुणा क्षियन्त्यग्नेर्विस्वाःसमिधो देवयानीः RV_10.051.03.1{10} ऐछाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु RV_10.051.03.2{10} तं त्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम् RV_10.051.04.1{10} होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्रदेवाः RV_10.051.04.2{10} तस्य मे तन्वो बहुधा निविष्टा एतमर्थं नचिकेताहमग्निः RV_10.051.05.1{10} एहि मनुर्देवयुर्यज्ञकामो ऽरंकृत्या तमसि क्षेष्यग्ने RV_10.051.05.2{10} सुगान् पथः कृणुहि देवयानान् वह हव्यानिसुमनस्यमानः RV_10.051.06.1{11} अग्नेः पूर्वे भ्रातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः RV_10.051.06.2{11} तस्माद् भिया वरुण दूरमायं गौरो नक्षेप्नोरविजे ज्यायाः RV_10.051.07.1{11} कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो नरिष्याः RV_10.051.07.2{11} अथा वहासि सुमनस्यमानो भागं देवेभ्योहविषः सुजात RV_10.051.08.1{11} प्रयाजान् मे अनुयाजांश्च केवलानूर्जस्वन्तं हविषोदत्त भागम् RV_10.051.08.2{11} घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः RV_10.051.09.1{11} तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तुभागाः RV_10.051.09.2{11} तवाग्ने यज्ञो ऽयमस्तु सर्वस्तुभ्यं नमन्ताम्प्रदिशश्चतस्रः RV_10.052.01.1{12} विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य RV_10.052.01.2{12} प्र मे ब्रूत भागधेयं यथा वो येन पथाहव्यमा वो वहानि RV_10.052.02.1{12} अहं होता न्यसीदं यजीयान् विश्वे देवा मरुतो माजुनन्ति RV_10.052.02.2{12} अहर्-अहरश्विनाध्वर्यवं वां ब्रह्मा समिद् भवतिसाहुतिर्वाम् RV_10.052.03.1{12} अयं यो होता किरु स यमस्य कमप्यूहे यत् समञ्जन्तिदेवाः RV_10.052.03.2{12} अहर्-अहर्जायते मासि-मास्यथा देवा दधिरेहव्यवाहम् RV_10.052.04.1{12} मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृछ्राचरन्तम् RV_10.052.04.2{12} अग्निर्विद्वान् यज्ञं नः कल्पयाति पञ्चयामन्त्रिवृतं सप्ततन्तुम् RV_10.052.05.1{12} आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवःकराणि RV_10.052.05.2{12} आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमाविश्वाः पृतना जयाति RV_10.052.06.1{12} त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नवचासपर्यन् RV_10.052.06.2{12} औक्षन् घृतैरस्तृणन् बर्हिरस्मा आदिद्धोतारं न्यसादयन्त RV_10.053.01.1{13} यमैछाम मनसा सो ऽयमागाद् यज्ञस्य विद्वान्परुषश्चिकित्वान् RV_10.053.01.2{13} स नो यक्षद् देवताता यजीयान् नि हिषत्सदन्तरः पूर्वो अस्मत् RV_10.053.02.1{13} अराधि होता निषदा यजीयनभि प्रयांसि सुधितानि हिख्यत् RV_10.053.02.2{13} यजामहै यज्ञियान् हन्त देवानीळामहाईड्यानाज्येन RV_10.053.03.1{13} साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदामगुह्याम् RV_10.053.03.2{13} स आयुरागात् सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य RV_10.053.04.1{13} तदद्य वाचः प्रथमं मसीय येनासुरानभि देवाअसाम RV_10.053.04.2{13} ऊर्जाद उत यज्ञियसः पञ्च जना मम होत्रंजुषध्वम् RV_10.053.05.1{13} पञ्च जना मम होत्रं जुषन्तां गोजाता उत येयज्ञियासः RV_10.053.05.2{13} पृथिवी नः पार्थिवात् पात्वं)असोऽन्तरिक्षं दिव्यात् पात्वस्मान् RV_10.053.06.1{14} तन्तुं तन्वन् रजसो भानुमन्विहि ज्योतिष्मतः पथोरक्ष धिया कृतान् RV_10.053.06.2{14} अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम् RV_10.053.07.1{14} अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओतपिंशत RV_10.053.07.2{14} अष्टावन्धुरं वहताभितो रथं येन देवासोअनयन्नभि प्रियम् RV_10.053.08.1{14} अश्मन्वती रीयते सं रभध्वमुत् तिष्ठत प्र तरतासखायः RV_10.053.08.2{14} अत्रा जहाम ये असन्नशेवाः शिवान् वयमुत्तरेमाभि वाजान् RV_10.053.09.1{14} त्वष्टा माया वेदपसामपस्तमो बिभ्रत् पात्रादेवपानानि शन्तमा RV_10.053.09.2{14} शिशीते नूनं परशुं स्वायसंयेन वृश्चादेतशो ब्रह्मणस् पतिः RV_10.053.10.1{14} सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरमृताय तक्षथ RV_10.053.10.2{14} विद्वांसः पदा गुह्यानि कर्तन येनदेवासो अमृतत्वमानशुः RV_10.053.11.1{14} गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोतजिह्वया RV_10.053.11.2{14} स विश्वाहा सुमना योग्या अभि सिषासनिर्वनतेकार इज्जितिम् RV_10.054.01.1{15} तां सु ते कीर्तिं मघवन् महित्वा यत् त्वा भीते रोदसीअह्वयेताम् RV_10.054.01.2{15} प्रावो देवानातिरो दासमोजः प्रजायैत्वस्यै यदशिक्ष इन्द्र RV_10.054.02.1{15} यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु RV_10.054.02.2{15} मायेत् सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननुपुरा विवित्से RV_10.054.03.1{15} क उ नु ते महिमनः समस्यास्मत् पूर्व ऋषयो ऽन्तमापुः RV_10.054.03.2{15} यन् मातरं च पितरं च साकमजनयथास्तन्वःस्वायाः RV_10.054.04.1{15} चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति RV_10.054.04.2{15} त्वमङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ RV_10.054.05.1{15} त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहावसूनि RV_10.054.05.2{15} काममिन् मे मघवन् मा वि तारीस्त्वमाज्ञातात्वमिन्द्रासि दाता RV_10.054.06.1{15} यो अदधाज्ज्योतिषि ज्योतिरन्तर्यो असृजन् मधुना सम्मधूनि RV_10.054.06.2{15} अध प्रियं शूषमिन्द्राय मन्म ब्रह्मकृतोबृहदुक्थादवाचि RV_10.055.01.1{16} दूरे तन् नाम गुह्यं पराचैर्यत् त्वा भीते अह्वयेतांवयोधै RV_10.055.01.2{16} उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुःपुत्रान् मघवन् तित्विषाणः RV_10.055.02.1{16} महत् तन् नाम गुह्यं पुरुस्पृग् येन भूतं जनयो येनभव्यम् RV_10.055.02.2{16} प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च RV_10.055.03.1{16} आ रोदसी अपृणादोत मध्यं पञ्च देवान् ऋतुशः सप्त सप्त RV_10.055.03.2{16} चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषाविव्रतेन RV_10.055.04.1{16} यदुष औछः प्रथमा विभानामजनयो येन पुष्टस्यपुष्टम् RV_10.055.04.2{16} यत् ते जामित्वमवरं परस्या महन् महत्याअसुरत्वमेकम् RV_10.055.05.1{16} विधुं दद्राणं समने बहूनां युवानं सन्तं पलितोजगार RV_10.055.05.2{16} देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यःसमान RV_10.055.06.1{17} शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरःसनादनीळः RV_10.055.06.2{17} यच्चिकेत सत्यमित् तन् न मोघं वसुस्पार्हमुत जेतोत दाता RV_10.055.07.1{17} ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद् वृत्रहत्यायवज्री RV_10.055.07.2{17} ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः RV_10.055.08.1{17} युजा कर्माणि जनयन् विश्वौजा अशस्तिथा विश्वमनास्तुराषाट् RV_10.055.08.2{17} पीत्वी सोमस्य दिव आ वृधानः शूरो निर्युधाधमद् दस्यून् RV_10.056.01.1{18} इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व RV_10.056.01.2{18} संवेशने तन्वश्चारुरेधि प्रियो देवानाम्परमे जनित्रे RV_10.056.02.1{18} तनूष् टे वाजिन् तन्वं नयन्ती वाममस्मभ्यं धातुशर्म तुभ्यम् RV_10.056.02.2{18} अह्रुतो महो धरुणाय देवान् दिवीवज्योतिः स्वमा मिमीयाः RV_10.056.03.1{18} वाज्यसि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवंगाः RV_10.056.03.2{18} सुवितो धर्म प्रथमानु सत्या सुवितो देवान् सुवितोऽनु पत्म RV_10.056.04.1{18} महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपिक्रतुम् RV_10.056.04.2{18} समविव्यचुरुत यान्यत्विषुरैषां तनूषु निविविशुः पुनः RV_10.056.05.1{18} सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमितामिमानाः RV_10.056.05.2{18} तनूषु विश्वा भुवना नि येमिरे प्रासारयन्तपुरुध प्रजा अनु RV_10.056.06.1{18} द्विधा सूनवो ऽसुरं स्वर्विदमास्थापयन्त तृतीयेनकर्मणा RV_10.056.06.2{18} स्वां प्रजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम् RV_10.056.07.1{18} नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिरतिदुर्गाणि विश्वा RV_10.056.07.2{18} स्वां प्रजां बृहदुक्थो महित्वावरेष्वदधादा परेषु RV_10.057.01.1{19} मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः RV_10.057.01.2{19} मान्त स्थुर्नो अरातयः RV_10.057.02.1{19} यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः RV_10.057.02.2{19} तमाहुतं नशीमहि RV_10.057.03.1{19} मनो न्वा हुवामहे नाराशंसेन सोमेन RV_10.057.03.2{19} पितॄणां चमन्मभिः RV_10.057.04.1{19} आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे RV_10.057.04.2{19} ज्योक् चसूर्यं दृशे RV_10.057.05.1{19} पुनर्नः पितरो मनो ददातु दैव्यो जनः RV_10.057.05.2{19} जीवं व्रातंसचेमहि RV_10.057.06.1{19} वयं सोम व्रते तव मनस्तनूषु बिभ्रतः RV_10.057.06.2{19} प्रजावन्तः सचेमहि RV_10.058.01.1{20} यत् ते यमं वैवस्वतं मनो जगाम दूरकम् RV_10.058.01.2{20} तत् त आवर्तयामसीह क्षयाय जीवसे RV_10.058.02.1{20} यत् ते दिवं यत् पृथिवीं मनो जगाम दूरकम् RV_10.058.02.2{20} तत् त ... RV_10.058.03.1{20} यत् ते भूमिं चतुर्भृष्टिं मनो जगाम दूरकम् RV_10.058.03.2{20} तत् त... RV_10.058.04.1{20} यत् ते चतस्रः प्रदिशो मनो जगाम दूरकम् RV_10.058.04.2{20} तत् त ... RV_10.058.05.1{20} यत् ते समुद्रमर्णवं मनो जगाम दूरकम् RV_10.058.05.2{20} तत् त ... RV_10.058.06.1{20} यत् ते मरीचीः प्रवतो मनो जगाम दूरकम् RV_10.058.06.2{20} तत् त ... RV_10.058.07.1{21} यत् ते अपो यदोषधीर्मनो जगाम दूरकम् RV_10.058.07.2{21} तत् त ... RV_10.058.08.1{21} यत् ते सूर्यं यदुषसं मनो जगाम दूरकम् RV_10.058.08.2{21} तत् त ... RV_10.058.09.1{21} यत् ते पर्वतान् बृहतो मनो जगाम दूरकम् RV_10.058.09.2{21} तत् त ... RV_10.058.10.1{21} यत् ते विश्वमिदं जगन् मनो जगाम दूरकम् RV_10.058.10.2{21} तत् त ... RV_10.058.11.1{21} यत् ते पराः परावतो मनो जगाम दूरकम् RV_10.058.11.2{21} तत् त ... RV_10.058.12.1{21} यत् ते भूतं च भव्यं च मनो जगाम दूरकम् RV_10.058.12.2{21} तत् त... RV_10.059.01.1{22} प्र तार्यायुः प्रतरं नवीय स्थातारेव क्रतुमतारथस्य RV_10.059.01.2{22} अध च्यवान उत् तवीत्यर्थं परातरं सोग्"¨m RV_10.059.02.1{22} सामन् नु राये निधिमन् न्वन्नं करामहे सु पुरुधश्रवांसि RV_10.059.02.2{22} ता नो विश्वानि जरिता ममत्तु परातरं सुनिर्{ç}तिर्जिहीताम् RV_10.059.03.1{22} अभी ष्वर्यः पौंस्यैर्भवेम द्यौर्न भूमिं गिरयोनाज्रन् RV_10.059.03.2{22} ता नो विश्वानि जरिता चिकेत परातरं सुनिर्{ç}तिर्जिहीताम् RV_10.059.04.1{22} मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम् RV_10.059.04.2{22} द्युभिर्हितो जरिमा सू नो अस्तु परातरं सुनिर्{ç}तिर्जिहीताम् RV_10.059.05.1{22} असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा नआयुः RV_10.059.05.2{22} रारन्धि नः सूर्यस्य सन्दृशि घृतेन त्वन्तन्वं वर्धयस्व RV_10.059.06.1{23} असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहिभोगम् RV_10.059.06.2{23} ज्योक् पश्येम सूर्यमुच्चरन्तमनुमते मृळया नह्स्वस्ति RV_10.059.07.1{23} पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम् RV_10.059.07.2{23} पुनर्नः सोमस्तन्वं ददातु पुनः पूषापथ्यां या स्वस्तिः RV_10.059.08.1{23} शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा RV_10.059.08.2{23} भरतामप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किंचनाममत् RV_10.059.09.1{23} अव द्वके अव त्रिका दिवश्चरन्ति भेषजा RV_10.059.09.2{23} क्षमाचरिष्ण्वेककं भरतामप यद् रपो द्यौः पृथिवि क्षमारपो मो षु ते किं चनाममत् RV_10.059.10.1{23} समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्याअनः RV_10.059.10.2{23} भरतामप यद् रपो द्यौः पृथिवि क्षमा रपो मोषु ते किं चनाममत् RV_10.060.01.1{24} आ जनं त्वेषसन्दृशं माहीनानामुपस्तुतम् RV_10.060.01.2{24} अगन्मबिभ्रतो नमः RV_10.060.02.1{24} असमातिं नितोशनं त्वेषं निययिनं रथम् RV_10.060.02.2{24} भजेरथस्य सत्पतिम् RV_10.060.03.1{24} यो जनान् महिषानिवातितस्थौ पवीरवान् RV_10.060.03.2{24} उतापवीरवान्युधा RV_10.060.04.1{24} यस्येक्ष्वाकुरुप व्रते रेवान् मराय्येधते RV_10.060.04.2{24} दिवीवपञ्च कृष्टयः RV_10.060.05.1{24} इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय RV_10.060.05.2{24} दिवीवसूर्यं दृशे RV_10.060.06.1{24} अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता RV_10.060.06.2{24} पणीन् न्यक्रमीरभि विश्वान् राजन्नराधसः RV_10.060.07.1{25} अयं मातायं पितायं जीवातुरागमत् RV_10.060.07.2{25} इदं तवप्रसर्पणं सुबन्धवेहि निरिहि RV_10.060.08.1{25} यथा युगं वरत्रया नह्यन्ति धरुणाय कम् RV_10.060.08.2{25} एवादाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये RV_10.060.09.1{25} यथेयं पृथिवी मही दाधारेमान् वनस्पतीन् RV_10.060.09.2{25} एवादाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये RV_10.060.10.1{25} यमादहं वैवस्वतात् सुबन्धोर्मन आभरम् RV_10.060.10.2{25} जीवातवेन मृत्यवे ऽथो अरिष्टतातये RV_10.060.11.1{25} न्यग् वातो ऽव वाति न्यक् तपति सूर्यः RV_10.060.11.2{25} नीचीनमघ्न्यादुहे न्यग् भवतु ते रपः RV_10.060.12.1{25} अयं मे हस्तो भगवानयं मे भगवत्तरः RV_10.060.12.2{25} अयं मेविश्वभेषजो ऽयं शिवाभिमर्शनः RV_10.061.01.1{26} इदमित्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्यामन्तराजौ RV_10.061.01.2{26} क्राणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन् RV_10.061.02.1{26} स इद् दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीतवेदिम् RV_10.061.02.2{26} तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊतिसिञ्चत् RV_10.061.03.1{26} मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथोद्रवन्ता RV_10.061.03.2{26} आ यः शर्यभिस्तुविनृम्णोअस्याश्रीणीतादिशं गभस्तौ RV_10.061.04.1{26} कृष्णा यद् गोष्वरुणीषु सीदद् दिवो नपाताश्विनाहुवे वाम् RV_10.061.04.2{26} वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसानेषमस्मृतध्रू RV_10.061.05.1{26} प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्योअपउहत् RV_10.061.05.2{26} पुनस्तदा वृहति यत् कनाया दुहितुराअनुभृतमनर्वा RV_10.061.06.1{27} मध्या यत् कर्त्वमभवदभीके कामं कृण्वाणेपितरि युवत्याम् RV_10.061.06.2{27} मनानग् रेतो जहतुर्वियन्ता सानौनिषिक्तं सुकृतस्य योनौ RV_10.061.07.1{27} पिता यत् स्वां दुहितरमधिष्कन् क्ष्मया रेतःसंजग्मानो नि षिञ्चत् RV_10.061.07.2{27} स्वाध्यो ऽजनयन् ब्रह्म देवावास्तोष् पतिं व्रतपां निरतक्षन् RV_10.061.08.1{27} स ईं वृषा न फेनमस्यदाजौ स्मदा परैदपदभ्रचेताः RV_10.061.08.2{27} सरत् पदा न दक्षिणा परावृं न ता नुमे पृशन्यो जगृभ्रे RV_10.061.09.1{27} मक्षू न वह्निः प्रजाया उपब्दिरग्निं न नग्न उपसीददूधः RV_10.061.09.2{27} सनितेध्मं सनितोत वाजं स धर्ताजज्ञे सहसा यवीयुत् RV_10.061.10.1{27} मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिमग्मन् RV_10.061.10.2{27} द्विबर्हसो य उप गोपमागुरदक्षिणासो अच्युतादुदुक्षन् RV_10.061.11.1{28} मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतमित्तुरण्यन् RV_10.061.11.2{28} शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पयौस्रियायाः RV_10.061.12.1{28} पश्वा यत् पश्चा वियुता बुधन्तेति ब्रवीति वक्तरीरराणः RV_10.061.12.2{28} वसोर्वसुत्वा कारवो ऽनेहा विश्वं विवेष्टिद्रविणमुप क्षु RV_10.061.13.1{28} तदिन् न्वस्य परिषद्वानो अग्मन् पुरू सदन्तो नार्षदम्बिभित्सन् RV_10.061.13.2{28} वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत् RV_10.061.14.1{28} भर्गो ह नामोत यस्य देवाः स्वर्ण ये त्रिषधस्थेनिषेदुः RV_10.061.14.2{28} अग्निर्ह नामोत जातवेदाः श्रुधी नो होतर्{ç}तस्य होताध्रुक् RV_10.061.15.1{28} उत त्या मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तयेयजध्यै RV_10.061.15.2{28} मनुष्वद् वृक्तबर्हिषे रराणा मन्दूहितप्रयसा विक्षु यज्यू RV_10.061.16.1{29} अयं स्तुतो राजा वन्दि वेधा अपश् व विप्रस्तरतिस्वसेतुः RV_10.061.16.2{29} स कक्षीवन्तं रेजयत् सो अग्निं नेमिं नचक्रमर्वतो रघुद्रु RV_10.061.17.1{29} स द्विबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वन्दुहध्यै RV_10.061.17.2{29} सं यन् मित्रावरुणा वृञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः RV_10.061.18.1{29} तद्बन्धुः सूरिर्दिवि ते धियन्धा नाभानेदिष्ठो रपतिप्र वेनन् RV_10.061.18.2{29} सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास RV_10.061.19.1{29} इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मिसर्वः RV_10.061.19.2{29} द्विजा अह प्रथमजा ऋतस्येदं धेनुरदुहज्जायमाना RV_10.061.20.1{29} अधासु मन्द्रो अरतिर्विभावाव स्यति द्विवर्तनिर्वनेषाट् RV_10.061.20.2{29} ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन् मक्षू स्थिरंशेवृधं सूत माता RV_10.061.21.1{30} अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित्परेयुः RV_10.061.21.2{30} श्रुधि त्वं सुद्रविणो नस्त्वं याऌ à÷vaghnasyava"vçdhe सूनृताभिः RV_10.061.22.1{30} अध त्वमिन्द्र विद्ध्यस्मान् महो राये नृपते वज्रबाहुः RV_10.061.22.2{30} रक्षा च नो मघोनः पाहि सूरीननेहसस्ते हरिवोअभिष्टौ RV_10.061.23.1{30} अध यद् राजाना गविष्टौ सरत् सरण्युः कारवेजरण्युः RV_10.061.23.2{30} विप्रः प्रेष्ठः स ह्येषां बभूव परा चवक्षदुत पर्षदेनान् RV_10.061.24.1{30} अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदूनु RV_10.061.24.2{30} सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्चसातौ RV_10.061.25.1{30} युवोर्यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान्विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गतूर्दाशत् सूनृतायै RV_10.061.26.1{30} स गृणानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः RV_10.061.26.2{30} वर्धदुक्थैर्वचोभिरा हि नूनं व्यध्वैति पयसौस्रियायाः RV_10.061.27.1{30} त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः RV_10.061.27.2{30} ये वाजाननयता वियन्तो ये स्था निचेतारो अमूराः RV_10.062.01.1{01} ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश RV_10.062.01.2{01} तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीतमानवं सुमेधसः RV_10.062.02.1{01} य उदाजन् पितरो गोमयं वस्व् ऋतेनाभिन्दन् परिवत्सरेवलम् RV_10.062.02.2{01} दीर्घायुत्वमङ्गिरसो वो अस्तु प्रति गृभ्णीतमानवं सुमेधसः RV_10.062.03.1{01} य ऋतेन सूर्यमारोहयन् दिव्यप्रथयन् पृथिवीं मातरंवि RV_10.062.03.2{01} सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवंसुमेधसः RV_10.062.04.1{01} अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन RV_10.062.04.2{01} सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीतमानवं सुमेधसः RV_10.062.05.1{01} विरूपास इद् ऋषयस्त इद् गम्भीरवेपसः RV_10.062.05.2{01} ते अङ्गिरसःसूनवस्ते अग्नेः परि जज्ञिरे RV_10.062.06.1{02} ये अग्नेः परि जज्ञिरे विरूपासो दिवस् परि RV_10.062.06.2{02} नवग्वो नुदशग्वो अङ्गिरस्तमो सचा देवेषु मं)अते RV_10.062.07.1{02} इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तमश्विनम् RV_10.062.07.2{02} सहस्रं मे ददतो अष्टकर्ण्यः श्रवो देवेष्वक्रत RV_10.062.08.1{02} प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु RV_10.062.08.2{02} यः सहस्रंशताश्वं सद्यो दानाय मंहते RV_10.062.09.1{02} न तमश्नोति कश्चन दिव इव सान्वारभम् RV_10.062.09.2{02} सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे RV_10.062.10.1{02} उत दासा परिविषे स्मद्दिष्टी गोपरीणसा RV_10.062.10.2{02} यदुस्तुर्वश्च मामहे RV_10.062.11.1{02} सहस्रदा ग्रामणीर्मा रिषन् मनुः सूर्येणास्ययतमानैतु दक्षिणा RV_10.062.11.2{02} सावर्णेर्देवाः प्र तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम् RV_10.063.01.1{03} परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमाविवस्वतः RV_10.063.01.2{03} ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते तेअधि ब्रुवन्तु नः RV_10.063.02.1{03} विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानिवः RV_10.063.02.2{03} ये स्थ जाता अदितेरब्ध्यस् परि ये पृथिव्यास्तेम इह श्रुता हवम् RV_10.063.03.1{03} येभ्यो माता मधुमत् पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः RV_10.063.03.2{03} उक्थशुष्मान् वृषभरान् स्वप्नसस्तानादित्याननु मदा स्वस्तये RV_10.063.04.1{03} नृचक्षसो अनिमिषन्तो अर्हणा बृहद् देवासो अमृतत्वमानशुः RV_10.063.04.2{03} ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणंवसते स्वस्तये RV_10.063.05.1{03} सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृता दधिरे दिविक्षयम् RV_10.063.05.2{03} ताना विवास नमसा सुवृक्तिभिर्महो आदित्यानदितिं स्वस्तये RV_10.063.06.1{04} को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषोयति ष्ठन RV_10.063.06.2{04} को वो ऽध्वरं तुविजाता अरं करद् यो नःपर्षदत्यंहः स्वस्तये RV_10.063.07.1{04} येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसासप्त होतृभिः RV_10.063.07.2{04} त आदित्या अभयं शर्म यछत सुगा नःकर्त सुपथा स्वस्तये RV_10.063.08.1{04} य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्चमन्तवः RV_10.063.08.2{04} ते नः कृतादकृतादेनसस् पर्यद्या देवासःपिपृता स्वस्तये RV_10.063.09.1{04} भरेष्विन्द्रं सुहवं हवामहे ऽंहोमुचं सुकृतन्दैव्यं जनम् RV_10.063.09.2{04} अग्निं मित्रं वरुणं सातये भगन्द्यावापृथिवी मरुतः स्वस्तये RV_10.063.10.1{04} सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिंसुप्रणीतिम् RV_10.063.10.2{04} दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये RV_10.063.11.1{05} विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवायाअभिह्रुतः RV_10.063.11.2{05} सत्यया वो देवहूत्या हुवेम शृण्वतो देवाअवसे स्वस्तये RV_10.063.12.1{05} अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः RV_10.063.12.2{05} आरे देवा द्वेषो अस्मद् युयोतनोरु णः शर्मयछता स्वस्तये RV_10.063.13.1{05} अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर्जायतेधर्मणस् परि RV_10.063.13.2{05} यमादित्यासो नयथा सुनीतिभिरतिविश्वानि दुरिता स्वस्तये RV_10.063.14.1{05} यं देवासो ऽवथ वाजसातौ यं शूरसाता मरुतो हितेधने RV_10.063.14.2{05} प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमारुहेमा स्वस्तये RV_10.063.15.1{05} स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति RV_10.063.15.2{05} स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन RV_10.063.16.1{05} स्वस्तिरिद् धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि यावाममेति RV_10.063.16.2{05} सा नो अमा सो अरणे नि पातु स्वावेशा भवतुदेवगोपा RV_10.063.17.1{05} एवा प्लतेः सूनुरवीवृधद् वो विश्व आदित्या अदितेमनीषी RV_10.063.17.2{05} ईशानासो नरो अमर्त्येनास्तावि जनो दिव्योगयेन RV_10.064.01.1{06} कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वताम्मनामहे RV_10.064.01.2{06} को मृळाति कतमो नो मयस् करत् कतम ऊती अभ्या ववर्तति RV_10.064.02.1{06} क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः RV_10.064.02.2{06} न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधिकामा अयंसत RV_10.064.03.1{06} नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा RV_10.064.03.2{06} सूर्यामासा चन्द्रमसा यमं दिवि त्रितंवातमुषसमक्तुमश्विना RV_10.064.04.1{06} कथा कविस्तुवीरवान् कया गिरा बृहस्पतिर्वावृधतेसुवृक्तिभिः RV_10.064.04.2{06} अज एकपात् सुहवेभिर्{ç}क्वभिरहिः शृणोतुबुध्न्यो हवीमनि RV_10.064.05.1{06} दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणाविवाससि RV_10.064.05.2{06} अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोताविषुरूपेषु जन्मसु RV_10.064.06.1{07} ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनोमितद्रवः RV_10.064.06.2{07} सहस्रसा मेधसाताविव त्मना महो येधनं समिथेषु जभ्रिरे RV_10.064.07.1{07} प्र वो वायुं रथयुजं पुरन्धिं स्तोमैः कृणुध्वंसख्याय पूषणम् RV_10.064.07.2{07} ते हि देवस्य सवितुः सवीमनिक्रतुं सचन्ते सचितः सचेतसः RV_10.064.08.1{07} त्रिः सप्त सस्रा नद्यो महीरपो वनस्पतीन् पर्वतानग्निमूतये RV_10.064.08.2{07} कृशानुमस्तॄन् तिष्यं सधस्थ आ रुद्रंरुद्रेषु रुद्रियं हवामहे RV_10.064.09.1{07} सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तुवक्षणीः RV_10.064.09.2{07} देवीरापो मातरः सूदयित्न्वो घृतवत् पयोमधुमन् नो अर्चत RV_10.064.10.1{07} उत माता बृहद्दिवा शृणोतु नस्त्वष्टा देवेभिर्जनिभिःपिता वचः RV_10.064.10.2{07} ऋभुक्षा वाजो रथस्पतिर्भगो रण्वःशण्सः शशमानस्य पातु नः RV_10.064.11.1{08} रण्वः सन्दृष्टौ पितुमानिव क्षयो भद्रा रुद्राणाम्मरुतामुपस्तुतिः RV_10.064.11.2{08} गोभिः ष्याम यशसो जनेष्वा सदादेवास इळया सचेमहि RV_10.064.12.1{08} यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम् RV_10.064.12.2{08} तां पीपयत पयसेव धेनुं कुविद् गिरो अधि रथेवहाथ RV_10.064.13.1{08} कुविदङ्ग प्रति यथा चिदस्य नः सजात्यस्य मरुतोबुबोधथ RV_10.064.13.2{08} नाभा यत्र प्रथमं संनशामहे तत्रजामित्वमदितिर्दधातु नः RV_10.064.14.1{08} ते हि द्यावापृथिवी मातरा मही देवी देव्ठजन्मनायज्ञिये इतः RV_10.064.14.2{08} उभे बिभृत उभयं भरीमभिः पुरूरेतांसि पितृभिश्च सिञ्चतः RV_10.064.15.1{08} वि षा होत्रा विश्वमश्नोति वार्यं बृहस्पतिररमतिःपनीयसी RV_10.064.15.2{08} ग्रावा यत्र मधुषुदुच्यते बृहदवीवशन्तमतिभिर्मनीषिणः RV_10.064.16.1{08} एवा कविस्तुवीरवान् ऋतज्ञा द्रविणस्युर्द्रविणसश्चकानः RV_10.064.16.2{08} उक्थेभिरत्र मतिभिश्च विप्रो ऽपीपयद् गयोदिव्यानि जन्म RV_10.064.17.1{08} एवा प्लतेः सूनुर्... RV_10.065.01.1{09} अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वतीसजोषसः RV_10.065.01.2{09} आदित्या विष्णुर्मरुतः स्वर्बृहत् सोमो रुद्रोअदितिर्ब्रह्मणस् पतिः RV_10.065.02.1{09} इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वासमोकसा RV_10.065.02.2{09} अन्तरिक्षं मह्या पप्रुरोजसा सोमो घृतश्रीर्महिमानमीरयन् RV_10.065.03.1{09} तेषां हि मह्ना महतामनर्वणां स्तोमानियर्म्यृतज्ञा ऋतावृधाम् RV_10.065.03.2{09} ये अप्सवमर्णवं चित्रराधसस्तेनो रासन्तां महये सुमित्र्याः RV_10.065.04.1{09} स्वर्णरमन्तरिक्षाणि रोचना द्यावाभूमी पृथिवींस्कम्भुरोजसा RV_10.065.04.2{09} पृक्षा इव महयन्तः सुरातयो देवास्तवन्ते मनुषाय सूरयः RV_10.065.05.1{09} मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा नप्रयुछतः RV_10.065.05.2{09} ययोर्धाम धर्मणा रोचते बृहद् ययोरुभेरोदसी नाधसी वृतौ RV_10.065.06.1{10} या गौर्वर्तनिं पर्येति निष्कृतं पयो दुहाना व्रतनीरवारतः RV_10.065.06.2{10} सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्योदाशद् धविषा विवस्वते RV_10.065.07.1{10} दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते RV_10.065.07.2{10} द्यां स्कभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वीतन्वी नि मामृजुः RV_10.065.08.1{10} परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतःसमोकसा RV_10.065.08.2{10} द्यावापृथिवी वरुणाय सव्रते घृतवत् पयोमहिषाय पिन्वतः RV_10.065.09.1{10} पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रोअर्यमा RV_10.065.09.2{10} देवानादित्यानदितिं हवामहे ये पार्थिवासोदिव्यासो अप्सु ये RV_10.065.10.1{10} त्वष्टारं वायुम् ऋभवो य ओहते दैव्या होतारा उषसंस्वस्तये RV_10.065.10.2{10} बृहस्पतिं वृत्रखादं सुमेधसमिन्द्रियंसोमं धनसा उ ईमहे RV_10.065.11.1{11} ब्रह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन् पृथिवीम्पर्वतानपः RV_10.065.11.2{11} सूर्यं दिवि रोहयन्तः सुदानव आर्याव्रता विसृजन्तो अधि क्षमि RV_10.065.12.1{11} भुज्युमंहसः पिपृथो निरश्विना श्यावं पुत्रंवध्रिमत्या अजिन्वतम् RV_10.065.12.2{11} कमद्युवं विमदायोहथुर्युवंविष्णाप्वं विश्वकायाव सृजथः RV_10.065.13.1{11} पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापःसमुद्रियः RV_10.065.13.2{11} विश्वे देवासः शृणवन् वचांसि मे सरस्वतीसह धीभिः पुरन्ध्या RV_10.065.14.1{11} विश्वे देवाः सह धीभिः पुरन्ध्या मनोर्यजत्राअमृता ऋतज्ञाः RV_10.065.14.2{11} रातिषाचो अभिषाचः स्वर्विदः स्वर्गिरो ब्रह्म सूक्तं जुषेरत RV_10.065.15.1{11} देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभिप्रतस्थुः RV_10.065.15.2{11} ते नो रासन्तामुरुगायमद्य यूयं पातस्वस्तिभिः सदा नः RV_10.066.01.1{12} देवान् हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्यप्रचेतसः RV_10.066.01.2{12} ये वावृधुः प्रतरं विश्ववेदसैन्द्रज्येष्ठासो अमृता ऋतावृधः RV_10.066.02.1{12} इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागमानशुः RV_10.066.02.2{12} मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञंजनयन्त सूरयः RV_10.066.03.1{12} इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदित्ः शर्मयछ्तु RV_10.066.03.2{12} रुद्रो रुद्रेभिर्देवो मृळयाति नस्त्वष्टा नोग्नाभिः सुविताय जिन्वतु RV_10.066.04.1{12} अदितिर्द्यावापृथिवी ऋतं महदिन्द्राविष्णू मरुतःस्वर्बृहत् RV_10.066.04.2{12} देवानादित्यानवसे हवामहे वसून् रुद्रांसवितारं सुदंससम् RV_10.066.05.1{12} सरस्वान् धीभिर्वरुणो धृतव्रत्ः पूषा विष्णुर्महिमावायुरश्विना RV_10.066.05.2{12} ब्रह्मकृतो अमृता विश्ववेदसः शर्म नोयंसन् त्रिवरूथमंहसः RV_10.066.06.1{13} वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवावृषणो हविष्कृतः RV_10.066.06.2{13} वृषणा द्यावापृथिवी ऋतावरीवृषा पर्जन्यो वृषणो वृषस्तुभः RV_10.066.07.1{13} अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उपब्रुवे RV_10.066.07.2{13} यावीजिरे वृषणो देवयज्यया ता नः शर्मत्रिवरूथं वि यंसतः RV_10.066.08.1{13} धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणामभिश्रियः RV_10.066.08.2{13} अग्निहोतार ऋतसापो अद्रुहो ऽपो असृजन्ननुवृत्रतूर्ये RV_10.066.09.1{13} द्यावापृथिवी जनयन्नभि व्रताप ओषधीर्वनिनानियज्ञिया RV_10.066.09.2{13} अन्तरिक्षं स्वरा पप्रुरूतये वशं देवासस्तन्वी नि मामृजुः RV_10.066.10.1{13} धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्यतन्यतोः RV_10.066.10.2{13} आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम् RV_10.066.11.1{14} समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात् तनयित्नुरर्णवः RV_10.066.11.2{14} अहिर्बुध्न्यः शृणवद् वचांसि मे विश्वे देवासौत सूरयो मम RV_10.066.12.1{14} स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञं प्र णयतसाधुया RV_10.066.12.2{14} आदित्या रुद्रा वसवः सुदानव इमा ब्रह्मशस्यमानानि जिन्वत RV_10.066.13.1{14} दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थामन्वेमिसाधुया RV_10.066.13.2{14} क्षेत्रस्य पतिं प्रतिवेशमीमहे विश्वान् देवानमृतानप्रयुछतः RV_10.066.14.1{14} वसिष्ठासः पितृवद् वाचमक्रत देवानीळाना ऋषिवत्स्वस्तये RV_10.066.14.2{14} प्रीता इव ज्ञातयः काममेत्यास्मे देवासो ऽवधूनुता वसु RV_10.066.15.1{14} देवान् वसिष्ठो अमृतान् ववन्दे ... RV_10.067.01.1{15} इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत् RV_10.067.01.2{15} तुरीयं स्विज्जनयद् विश्वजन्यो ऽयास्य उक्थमिन्द्राय शंसन् RV_10.067.02.1{15} ऋतं शंसन्त ऋजु दीध्याना दिवस् पुत्रासो असुरस्यवीराः RV_10.067.02.2{15} विप्रं पदमङ्गिरसो दधाना यज्ञस्य धामप्रथमं मनन्त RV_10.067.03.1{15} हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहनाव्यस्यन् RV_10.067.03.2{15} बृहस्पतिरभिकनिक्रदद् गा उत प्रास्तौदुच्चविद्वानगायत् RV_10.067.04.1{15} अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्यसेतौ RV_10.067.04.2{15} बृहस्पतिस्तमसि ज्योतिरिछन्नुदुस्रा आकर्विहि तिस्र आवः RV_10.067.05.1{15} विभिद्या पुरं शयाथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत् RV_10.067.05.2{15} बृहस्पतिरुषसं सूर्यं गामर्कंविवेद स्तनयन्निव द्यौः RV_10.067.06.1{15} इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्तारवेण RV_10.067.06.2{15} स्वेदाञ्जिभिराशिरमिछमानो ऽरोदयत् पणिमागा अमुष्णात् RV_10.067.07.1{16} स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं विधनसैरदर्दः RV_10.067.07.2{16} ब्रह्मणस् पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट् RV_10.067.08.1{16} ते सत्येन मनसा गोपतिं गा इयानास इषणयन्तधीभिः RV_10.067.08.2{16} बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजतस्वयुग्भिः RV_10.067.09.1{16} तं वर्धयन्तो मतिभिः शिवाभिः सिं)अमिव नानदतंसधस्थे RV_10.067.09.2{16} बृहस्पतिं वृषणं शूरसातौ भरे-भरे अनुमदेम जिष्णुम् RV_10.067.10.1{16} यदा वाजमसनद् विश्वरूपमा द्यामरुक्षदुत्तराणिसद्म RV_10.067.10.2{16} बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तोबिभ्रतो ज्योतिरासा RV_10.067.11.1{16} सत्यामाशिषं कृणुता वयोधै कीरिं चिद् ध्यवथस्वेभिरेवैः RV_10.067.11.2{16} पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे RV_10.067.12.1{16} इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य RV_10.067.12.2{16} अहन्नहिमरिणात् सप्त सिन्धून् देवैर्द्यावापृथिवीप्रावतं नः RV_10.068.01.1{17} उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः RV_10.068.01.2{17} गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् RV_10.068.02.1{17} सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणंनिनाय RV_10.068.02.2{17} जने मित्रो न दम्पती अनक्ति बृहस्पतेवाजयाशून्रिवाजौ RV_10.068.03.1{17} साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णाअनवद्यरूपाः RV_10.068.03.2{17} बृहस्पतिः पर्वते भ्यो वितूर्या निर्गाऊपे यवमिव स्थिविभ्यः RV_10.068.04.1{17} आप्रुषायन् मधुन ऋतस्य योनिमवक्षिपन्नर्क उल्कामिवद्योः RV_10.068.04.2{17} बृहस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वित्वचं बिभेद RV_10.068.05.1{17} अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वातआजत् RV_10.068.05.2{17} बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्रआ गाः RV_10.068.06.1{17} यदा वलस्य पीयतो जसुं भेद् बृहस्पतिरग्नितपोभिरर्कैः RV_10.068.06.2{17} दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीन्रकृणोदुस्रियाणाम् RV_10.068.07.1{18} बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदनेगुहा यत् RV_10.068.07.2{18} आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाःपर्वतस्य त्मनाजत् RV_10.068.08.1{18} अश्नापिनद्धं मधु पर्यपश्यन् मत्स्यं न दीन उदनिक्षियन्तम् RV_10.068.08.2{18} निष् टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य RV_10.068.09.1{18} सोषामविन्दत् स स्वः सो अग्निं सो अर्केण वि बबाधेतमांसि RV_10.068.09.2{18} बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं नपर्वणो जभार RV_10.068.10.1{18} हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद् वलो गाः RV_10.068.10.2{18} अनानुकृत्यमपुनश्चकार यात् सूर्यामासा मिथौच्चरातः RV_10.068.11.1{18} अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरोद्यामपिंशन् RV_10.068.11.2{18} रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद् गाः RV_10.068.12.1{18} इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति RV_10.068.12.2{18} बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः सनृभिर्नो वयो धात् RV_10.069.01.1{19} भद्रा अग्नेर्वध्र्यश्वस्य सन्दृशो वामी प्रणीतिःसुरणा उपेतयः RV_10.069.01.2{19} यदीं सुमित्रा विशो अग्र इन्धतेघृतेनाहुतो जरते दविद्युतत् RV_10.069.02.1{19} घृतमग्नेर्वध्र्यश्वस्य वर्धनं घृतमन्नं घृतं वस्य मेदनम् RV_10.069.02.2{19} घृतेनाहुत उर्विया वि पप्रथे सूर्य इवरोचते सर्पिरासुतिः RV_10.069.03.1{19} यत् ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदंनवीयः RV_10.069.03.2{19} स रेवच्छोच स गिरो जुषस्व स वाजं दर्षिस इह श्रवो धाः RV_10.069.04.1{19} यं त्वा पूर्वमीळितो वध्र्यश्वः समीधे अग्ने स इदंजुषस्व RV_10.069.04.2{19} स न स्तिपा उत भवा तनूपा दात्रं रक्षस्वयदिदं ते अस्मे RV_10.069.05.1{19} भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीदभिमातिर्जनानाम् RV_10.069.05.2{19} शूर इव धृष्णुश्च्यवनः सुमित्रः प्र नुवोचं वाध्र्यश्वस्य नाम RV_10.069.06.1{19} समज्र्या पर्वत्या वसूनि दासा वृत्राण्यार्या जिगेथ RV_10.069.06.2{19} शूर इव धृष्णुश्च्यवनो जनानां त्वमग्ने पृतनायून्रभि ष्याः RV_10.069.07.1{20} दीर्घतन्तुर्बृहदुक्षायमग्निः सहस्रस्तरीः शतनीथऋभ्वा RV_10.069.07.2{20} द्युमान् द्युमत्सु नृभिर्मृज्यमानः सुमित्रेषु दीदयोदेवयत्सु RV_10.069.08.1{20} त्वे धेनुः सुदुघा जातवेदो ऽसश्चतेव समना सबर्धुक् RV_10.069.08.2{20} त्वं नृभिर्दक्षिणावद्भिरग्ने सुमित्रेभिरिध्यसेदेवयद्भिः RV_10.069.09.1{20} देवाश्चित् ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् RV_10.069.09.2{20} यत् सम्पृछं मानुषीर्विश आयन् त्वं नृभिरजयस्त्वावृधेभिः RV_10.069.10.1{20} पितेव पुत्रमबिभरुपस्थे त्वामग्ने वध्र्यश्वः सपर्यन्जुषाणो अस्य समिधं यविष्ठोत पूर्वानवनोर्व्राधतश्चित् RV_10.069.11.1{20} शश्वदग्निर्वध्र्यश्वस्य शात्रून् नृभिर्जिगायसुतसोमवद्भिः RV_10.069.11.2{20} समनं चिददहश्चित्रभानो ऽवव्राधन्तमभिनद् वृधश्चित् RV_10.069.12.1{20} अयमग्निर्वध्र्यश्वस्य वृत्रहा सनकात् प्रेद्धोनमसोपवाक्यः RV_10.069.12.2{20} स नो अजामीन्रुत वा विजामीनभितिष्ठ शर्धतो वाध्र्यश्व RV_10.070.01.1{21} इमां मे अग्ने समिधं जुषस्वेळस् पदे प्रति हर्याघृताचीम् RV_10.070.01.2{21} वर्ष्मन् पृथिव्याः सुदिनत्वे अह्नामूर्ध्वोभव सुक्रतो देवयज्या RV_10.070.02.1{21} आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः RV_10.070.02.2{21} ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमःसुषूदत् RV_10.070.03.1{21} शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् RV_10.070.03.2{21} वहिष्ठैरश्वैः सुवृता रथेना देवान् वक्षि निषदेह होता RV_10.070.04.1{21} वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मासुरभि भूत्वस्मे RV_10.070.04.2{21} अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठानुशतो यक्षि देवान् RV_10.070.05.1{21} दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया विश्रयध्वम् RV_10.070.05.2{21} उशतीर्द्वारो महिना महद्भिर्देवं रथंरथयुर्धारयध्वम् RV_10.070.06.1{22} देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नियोनौ RV_10.070.06.2{22} आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगेउपस्थे RV_10.070.07.1{22} ऊर्ध्वो ग्रावा बृहदग्निः समिद्धः प्रिया धामान्यदितेरुपस्थे RV_10.070.07.2{22} पुरोहिताव् ऋत्विजा यज्ञे अस्मिन् विदुष्टराद्रविणमा यजेथाम् RV_10.070.08.1{22} तिस्रो देवीर्बर्हिरिदं वरीय आ सीदत चकृमा वःस्योनम् RV_10.070.08.2{22} मनुष्वद् यज्ञं सुधिता havãüùãëà देवीघृतपदी जुषन्त RV_10.070.09.1{22} देव त्वष्टर्यद् ध चारुत्वमानड् यदङ्गिरसामभवः सचाभूः RV_10.070.09.2{22} स देवानां पाथ उप प्र विद्वानुशन् यक्षि द्रविणोदः सुरत्नः RV_10.070.10.1{22} वनस्पते रशनया नियूया देवानां पाथ उप वक्षिविद्वान् RV_10.070.10.2{22} स्वदाति देवः कृणवद् धवींष्यवतान्द्यावापृथिवी हवं मे RV_10.070.11.1{22} आग्ने वह वरुणमिष्टये न इन्द्रं दिवो मरुतोअन्तरिक्षात् RV_10.070.11.2{22} सीदन्तु बर्हिर्विश्व आ यजत्राः स्वाहादेवा अमृता मादयन्ताम् RV_10.071.01.1{23} बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयन्दधानाः RV_10.071.01.2{23} यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः RV_10.071.02.1{23} सक्तुमिव-तित-उना पुनन्तो यत्र धीरा मनसा वाचमक्रत RV_10.071.02.2{23} अत्रा सखायः सख्यानि जानते भद्रैषांलक्ष्मीर्निहिताधि वाचि RV_10.071.03.1{23} यज्ञेन वाचः पदवीयमायन् तामन्वविन्दन्नृषिषुप्रविष्टाम् RV_10.071.03.2{23} तामाभृत्या व्यदधुः पुरुत्रा तां सप्तरेभा अभि सं नवन्ते RV_10.071.04.1{23} उत त्वः पश्यन् न ददर्श वाचमुत त्वः शृण्वन् नशृणोत्येनाम् RV_10.071.04.2{23} उतो त्वस्मै तन्वं वि सस्रे जायेव पत्यौशती सुवासाः RV_10.071.05.1{23} उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपिवाजिनेषु RV_10.071.05.2{23} अधेन्वा चरति माययैष वाचं शुश्रुवानफलामपुष्पाम् RV_10.071.06.1{24} यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागोअस्ति RV_10.071.06.2{24} यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्यपन्थाम् RV_10.071.07.1{24} अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमाबभूवुः RV_10.071.07.2{24} आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उत्वे ददृश्रे RV_10.071.08.1{24} हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः संयजन्तेसखायः RV_10.071.08.2{24} अत्राह त्वं वि जहुर्वेद्याभिरोहब्रह्माणो विचरन्त्यु त्वे RV_10.071.09.1{24} इमे ये नार्वां न परश्चरन्ति न ब्राह्मणासो नसुतेकरासः RV_10.071.09.2{24} त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः RV_10.071.10.1{24} सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः RV_10.071.10.2{24} किल्बिषस्पृत् पितुषणिर्ह्येषामरं हितो भवतिवाजिनाय RV_10.071.11.1{24} ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायतिशक्वरीषु RV_10.071.11.2{24} ब्रह्मा त्वो वदति जातविद्यां यज्ञस्यमात्रां वि मिमीत उ त्वः RV_10.072.01.1{01} देवानां नु वयं जाना प्र वोचाम विपन्यया RV_10.072.01.2{01} उक्थेषुशस्यमानेषु यः पश्यादुत्तरे युगे RV_10.072.02.1{01} ब्रह्मणस् पतिरेता सं कर्मार इवाधमत् RV_10.072.02.2{01} देवानाम्पूर्व्ये युगे ऽसतः सदजायत RV_10.072.03.1{01} देवानां युगे प्रथमे ऽसतः सदजायत RV_10.072.03.2{01} तदाशा अन्वजायन्त तदुत्तानपदस् परि RV_10.072.04.1{01} भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त RV_10.072.04.2{01} अदितेर्दक्षोअजायत दक्षाद् वदितिः परि RV_10.072.05.1{01} अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव RV_10.072.05.2{01} तां देवाअन्वजायन्त भद्रा अमृतबन्धवः RV_10.072.06.1{02} यद् देवा अदः सलिले सुसंरब्धा अतिष्ठत RV_10.072.06.2{02} अत्रा वोनृत्यतामिव तीव्रो रेणुरपायत RV_10.072.07.1{02} यद् देवा यतयो यथा भुवनान्यपिन्वत RV_10.072.07.2{02} अत्रा समुद्रआ गूळमा सूर्यमजभर्तन RV_10.072.08.1{02} अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस् परि RV_10.072.08.2{02} देवानुपप्रइत् सप्तभिः परा मार्ताण्डमास्यत् RV_10.072.09.1{02} सप्तभिः पुत्रैरदितिरुप प्रइत् पूर्व्यं युगम् RV_10.072.09.2{02} प्रजायै मृत्यवे त्वत् पुनर्मार्ताण्डमाभरत् RV_10.073.01.1{03} जनिष्था उग्रः सहसे तुराय मन्द्र ओजिष्ठोबहुलाभिमानः RV_10.073.01.2{03} अवर्धन्निन्द्रं मरुतश्चिदत्र मातायद् वीरं दधनद् धनिष्ठा RV_10.073.02.1{03} द्रुहो निषत्ता पृशनी चिदेवैः पुरू शंसेन वावृधुष्ट इन्द्रम् RV_10.073.02.2{03} अभीवृतेव ता महापदेन ध्वान्तात् प्रपित्वादुदरन्त गर्भाः RV_10.073.03.1{03} ऋष्वा ते पादा प्र यज्जिगास्यवर्धन् वाजा उत ये चिदत्र RV_10.073.03.2{03} त्वमिन्द्र सालावृकान् सहस्रमासन् दधिषे अश्विनाववृत्याः RV_10.073.04.1{03} समना तूर्णिरुप यासि यज्ञमा नासत्या सख्यायवक्षि RV_10.073.04.2{03} वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि RV_10.073.05.1{03} मन्दमान ऋतादधि प्रजायै सखिभिरिन्द्र इषिरेभिरर्थम् RV_10.073.05.2{03} आभिर्हि माया उप दस्युमागान् मिहः प्रतम्रा अवपत् तमांसि RV_10.073.06.1{04} सनामाना चिद् ध्वसयो न्यस्मा अवाहन्निन्द्र उषसोयथानः ऋष्वैरगछः सखिभिर्निकामैः साकम्प्रतिष्ठा हृद्या जघन्थ RV_10.073.07.1{04} त्वं जघन्थ नमुचिं मखस्युं दासं कृण्वान ऋषयेविमायम् RV_10.073.07.2{04} त्वं चकर्थ मनवे स्योनान् पथो देवत्राञ्जसेवयानान् RV_10.073.08.1{04} त्वमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ RV_10.073.08.2{04} अनु त्वा देवाः शवसा मदन्त्युपरिबुध्नान् वनिनश्चकर्थ RV_10.073.09.1{04} चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चछद्यात् RV_10.073.09.2{04} पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु RV_10.073.10.1{04} अश्वादियायेति यद् वदन्त्योजसो जातमुत मन्य एनम् RV_10.073.10.2{04} मन्योरियाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद RV_10.073.11.1{04} वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयोनाधमानाः RV_10.073.11.2{04} अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान् निधयेव बद्धान् RV_10.074.01.1{05} वसूनां वा चर्कृष इयक्षन् धिया वा यज्ञैर्वारोदस्योः RV_10.074.01.2{05} अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा येसुश्रुणं सुश्रुतो धुः RV_10.074.02.1{05} हव एषामसुरो नक्षत द्यां श्रवस्यता मनसा निंसतक्षा RV_10.074.02.2{05} चक्षाणा यत्र सुविताय देवा द्यौर्न वारेभिःकृणवन्त स्वैः RV_10.074.03.1{05} इयमेषाममृतानां गीः सर्वताता ये कृपणन्त रत्नम् RV_10.074.03.2{05} धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि RV_10.074.04.1{05} आ तत् त इन्द्रायवः पनन्तभि य ऊर्वं गोमन्तन्तितृत्सान् RV_10.074.04.2{05} सकृत्स्वं ये पुरुपुत्रां महीं सहस्रधाराम्बृहतीं दुदुक्षन् RV_10.074.05.1{05} शचीव इन्द्रमवसे कृणुध्वमनानतं दमयन्तं पृतन्यून् RV_10.074.05.2{05} ऋभुक्षणं मघवानं सुवृक्तिं भर्ता यो वज्रं नर्यम्पुरुक्षुः RV_10.074.06.1{05} यद् वावान पुरुतमं पुराषाऌ आ वृत्रहेन्द्रो नामान्यप्राः RV_10.074.06.2{05} अचेति प्रासहस् पतिस्तुविष्मान् यदीमुश्मसिकर्तवे करत् तत् RV_10.075.01.1{06} प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदनेविवस्वतः RV_10.075.01.2{06} प्र सप्त-सप्त त्रेधा हि चक्रमुः प्रसृत्वरीणामति सिन्धुरोजसा RV_10.075.02.1{06} प्र ते ऽरदद् वरुणो यातवे पथः सिन्धो यद् वाजानभ्यद्रवस्त्वम् RV_10.075.02.2{06} भूम्या अधि प्रवता यासि सानुना यदेषामग्रं जगतामिरज्यसि RV_10.075.03.1{06} दिवि स्वनो यतते भूम्योपर्यनन्तं शुष्ममुदियर्तिभानुना RV_10.075.03.2{06} अभ्रादिव प्र स्तनयन्ति वृष्टयः सिन्धुर्यदेति वृषभो न रोरुवत् RV_10.075.04.1{06} अभि त्वा सिन्धो शिशुमिन् न मातरो वाश्रा अर्षन्तिपयसेव धेनवः RV_10.075.04.2{06} राजेव युध्वा नयसि त्वमित् सिचौ यदासामग्रं प्रवतामिनक्षसि RV_10.075.05.1{06} इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तेमं सचता परुष्ण्या RV_10.075.05.2{06} असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्यासुषोमया RV_10.075.06.1{07} तृष्टामया प्रथमं यातवे सजूः ससर्त्वा रसयाश्वेत्या त्या RV_10.075.06.2{07} त्वं सिन्धो कुभया गोमतीं क्रुमुम्मेहत्न्वा सरथं याभिरीयसे RV_10.075.07.1{07} ऋजीत्येनी रुशती महित्वा परि ज्रयांसि भरते रजांसि RV_10.075.07.2{07} अदब्धा सिन्धुरपसामपस्तमाश्वा न चित्रावपुषीव दर्शता RV_10.075.08.1{07} स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृतावाजिनीवती RV_10.075.08.2{07} ऊर्णावती युवतिः सीलमावत्युताधि वस्तेसुभगा मधुवृधम् RV_10.075.09.1{07} सुखं रथं युयुजे सिधुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ RV_10.075.09.2{07} महान् ह्यस्य महिमा पनस्यते ऽदब्धस्यस्वयशसो विरप्शिनः RV_10.076.01.1{08} आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसीअनक्तन RV_10.076.01.2{08} उभे यथा नो अहनी सचाभुवा सदः-सदोवरिवस्यात उद्भिदा RV_10.076.02.1{08} तदु श्रेष्ठं सवनं सुनोतना?त्यो न हस्तयतो अद्रिःसोतरि RV_10.076.02.2{08} विदद् ध्यर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः RV_10.076.03.1{08} तदिद् ध्यस्य सवनं विवेरपो यथा पुरा मनवेगातुमश्रेत् RV_10.076.03.2{08} गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वरानशिश्रयुः RV_10.076.04.1{08} अप हत रक्षसो भङ्गुरावत स्कभायत निर्{ç}तिंसेधतामतिम् RV_10.076.04.2{08} आ नो रयिं सर्ववीरं सुनोतन देवाव्यम्भरत श्लोकमद्रयः RV_10.076.05.1{08} दिवश्चिदा वो ऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः RV_10.076.05.2{08} वायोश्चिद सोमरभस्तरेभ्यो ऽग्नेश्चिदर्चपितुकृत्तरेभ्यः RV_10.076.06.1{09} भुरन्तु नो यशसः सोत्वन्धसो ग्रावाणो वाचा दिवितादिवित्मता RV_10.076.06.2{09} नरो यत्र दुहते काम्यं मध्वाघोषयन्तोअभितो मिथस्तुरः RV_10.076.07.1{09} सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषोदुहन्ति ते RV_10.076.07.2{09} दुहन्त्यूधरुपसेचनाय कं नरो हव्य नामर्जयन्त आसभिः RV_10.076.08.1{09} एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः RV_10.076.08.2{09} वामं-वामं वो दिव्याय धाम्ने वसु-वसु वः पार्थिवयसुन्वते RV_10.077.01.1{10} अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञाविजानुषः RV_10.077.01.2{10} सुमारुतं न ब्रह्माणमर्हसे गणमस्तोष्येषां न शोभसे RV_10.077.02.1{10} श्रिये मर्यासो अञ्जीन्रकृण्वत सुमरुतं न पूर्विरतिक्षपः RV_10.077.02.2{10} दिवस् पुत्रास एता न येतिर आदित्यासस्ते अक्रन वावृधुः RV_10.077.03.1{10} प्र ये दिवः पृथिव्य न बर्हणा त्मना रिरिच्रे अभ्रान्न सूर्यः RV_10.077.03.2{10} पाजस्वन्तो न वीराः पनस्यवो रिशादसो नमर्या अभिद्यवः RV_10.077.04.1{10} युष्माकं बुध्ने अपां न यामनि विथुर्यति न महीश्रथर्यति RV_10.077.04.2{10} विश्वप्सुर्यज्ञो अर्वागयं सु वःप्रयस्वन्तो न सत्राच आ गत RV_10.077.05.1{10} यूयं धूर्षु प्रयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासाव्युष्टिषु RV_10.077.05.2{10} श्येनासो न स्वयशसो रिशादसः प्रवासोन प्रसितासः परिप्रुषः RV_10.077.06.1{11} प्र यद् वहध्वे मरुतः पराकाद् यूयं महःसंवरणस्य वस्वः RV_10.077.06.2{11} विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत RV_10.077.07.1{11} य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् RV_10.077.07.2{11} रेवत् स वयो दधते सुवीरं स देवानामपि गोपीथेअस्तु RV_10.077.08.1{11} ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्नाशम्भविष्ठाः RV_10.077.08.2{11} ते नो ऽवन्तु रथतूर्मनीषां महश्चयामन्नध्वरे चकानाः RV_10.078.01.1{12} विप्रासो न मन्मभिः स्वाध्यो देवाव्यो न यज्ञैःस्वप्नसः RV_10.078.01.2{12} राजानो न चित्राः सुसन्दृशः क्षितीनां नमर्या अरेपसः RV_10.078.02.1{12} अग्निर्न ये भाजसा रुक्मवक्षसो वातासो न स्वयुजःसद्यऊतयः RV_10.078.02.2{12} प्रज्ञातारो न ज्येष्ठाः सुनीतयःसुशर्माणो न सोमा ऋतं यते RV_10.078.03.1{12} वातासो न ये धुनयो जिगत्नवो ऽग्नीनां न जिह्वाविरोकिणः RV_10.078.03.2{12} वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणांन शंसाः सुरातयः RV_10.078.04.1{12} रथानां न ये ऽराः सनाभयो जिगीवांसो न शूराअभिद्यवः RV_10.078.04.2{12} वरेयवो न मर्या घृतप्रुषो ऽभिस्वर्तारोअर्कं न सुष्टुभः RV_10.078.05.1{12} अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यःसुदानवः RV_10.078.05.2{12} आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपाअङ्गिरसो न सामभिः RV_10.078.06.1{13} ग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो नविश्वहा RV_10.078.06.2{13} शिशूला न क्रीळयः सुमातरो महाग्रामो नयामन्नुत त्विषा RV_10.078.07.1{13} उषसां न केतवो ऽध्वरश्रियः शुभंयवो नाञ्जिभिर्व्यश्वितन् RV_10.078.07.2{13} सिन्धवो न ययियो भ्राजदृष्टयः परावतो नयोजनानि ममिरे RV_10.078.08.1{13} सुभागान् नो देवाः कृणुता सुरत्नानस्मान् स्तोतॄन् मरुतोवावृधानाः RV_10.078.08.2{13} अधि स्तोत्रस्य सख्यस्य गात सनाद् धि वोरत्नधेयानि सन्ति RV_10.079.01.1{14} अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु RV_10.079.01.2{14} नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः RV_10.079.02.1{14} गुहा शिरो निहितम् ऋधगक्षी असिन्वन्नत्ति जिह्वयावनानि RV_10.079.02.2{14} अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्तानमसाधि विक्षु RV_10.079.03.1{14} प्र मातुः प्रतरं गुह्यमिछन् कुमारो न वीरुधःसर्पदुर्वीः RV_10.079.03.2{14} ससं न पक्वमविदच्छुचन्तंरिरिह्वांसं रिप उपस्थे अन्तः RV_10.079.04.1{14} तद् वाम् ऋतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भोअत्ति RV_10.079.04.2{14} नाहं देवस्य मर्त्यश्चिकेताग्निरङ्ग विचेताः सप्रचेताः RV_10.079.05.1{14} यो अस्मा अन्नं तृष्वादधात्याज्यैर्घृतैर्जुहोतिपुष्यति RV_10.079.05.2{14} तस्मै सहस्रमक्षभिर्वि चक्षे ऽग्ने विश्वतःप्रत्यंं असि त्वम् RV_10.079.06.1{14} किं देवेषु त्यज एनश्चकर्थाग्ने पृछामि नु त्वामविद्वान् RV_10.079.06.2{14} अक्रीळन् क्रीळन् हरिरत्तवे ऽदन् वि पर्वशश्चकर्त गामिवासिः RV_10.079.07.1{14} विषूचो अश्वान् युयुजे वनेजा ऋजीतिभी रशनाभिर्गृभीतान् RV_10.079.07.2{14} चक्षदे मित्रो वसुभिः सुजातः समानृधेपर्वभिर्वावृधानः RV_10.080.01.1{15} अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं श्रुत्यंकर्मनिष्ठाम् RV_10.080.01.2{15} अग्नी रोदसी वि चरत् समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरन्धिम् RV_10.080.02.1{15} अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश RV_10.080.02.2{15} अग्निरेकं चोदयत् समत्स्वग्निर्वृत्राणि दयते पुरूणि RV_10.080.03.1{15} अग्निर्ह त्यं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम् RV_10.080.03.2{15} अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्नृमेधम्प्र जयासृजत् सम् RV_10.080.04.1{15} अग्निर्दाद् द्रविणं वीरपेशा अग्निर्{ç}षिं यः सहस्रासनोति RV_10.080.04.2{15} अग्निर्दिवि हव्यमा ततानाग्नेर्धामानिविभृता पुरुत्रा RV_10.080.05.1{15} अग्निमुक्थैर्{ç}षयो वि ह्वयन्ते ऽग्निं नरो यामनिबाधितासः RV_10.080.05.2{15} अग्निं वयो अन्तरिक्षे पतन्तो ऽग्निः सहस्रापरि याति गोनाम् RV_10.080.06.1{15} अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो विजाताः RV_10.080.06.2{15} अग्निर्गान्धर्वीं पथ्याम् ऋतस्याग्नेर्गव्यूतिर्घृत आ निषत्ता RV_10.080.07.1{15} अग्नये ब्रह्म ऋभवस्ततक्षुरग्निं महामवोचामा सुवृक्तिम् RV_10.080.07.2{15} अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणमायजस्व RV_10.081.01.1{16} य इमा विश्वा भुवनानि जुह्वद् ऋषिर्होता न्यसीदत्पिता नः RV_10.081.01.2{16} स आशिषा द्रविणमिछमानः प्रथमछदवराना विवेश RV_10.081.02.1{16} किं स्विदासीदधिष्ठनमारम्भणं कतमत् स्वित्कथासीत् RV_10.081.02.2{16} यतो भूमिं जनयन् विश्वकर्म वि द्यामौर्णोन् महिना विश्वचक्षाः RV_10.081.03.1{16} विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुतविश्वतस्पात् RV_10.081.03.2{16} सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः RV_10.081.04.1{16} किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवीनिष्टतक्षुः RV_10.081.04.2{16} मनीषिणो मनसा पृछतेदु तद् यदध्यतिष्ठद् भुवनानि धारयन् RV_10.081.05.1{16} या ते धामानि परमाणि यावमा या मध्यमाविश्वकर्मन्नुतेमा RV_10.081.05.2{16} शिक्षा सखिभ्यो हविषि स्वधावःस्वयं यजस्व तन्वं वृधानः RV_10.081.06.1{16} विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् RV_10.081.06.2{16} मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवासूरिरस्तु RV_10.081.07.1{16} वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्याहुवेम RV_10.081.07.2{16} स नो विश्वानि हवनानि जोषद् विश्वशम्भूरवसेसाधुकर्मा RV_10.082.01.1{17} चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने RV_10.082.01.2{17} यदेदन्ता अददृहन्त पूर्व आदिद्द्यावापृथिवी अप्रथेताम् RV_10.082.02.1{17} विश्वकर्मा विमना आद् विहाया धाता विधाता परमोतसन्दृक् RV_10.082.02.2{17} तेषामिष्टानि समिषा मदन्ति यत्रासप्तऋषीन् पर एकमाहुः RV_10.082.03.1{17} यो नः पिता जनिता यो विधाता धामानि वेद भुवनानिविश्वा RV_10.082.03.2{17} यो देवानां नामधा एक एव तं सम्प्रश्नम्भुवना यन्त्यन्या RV_10.082.04.1{17} त आयजन्त द्रविणं समस्मा ऋषयः पूर्वे जरितारो नभूना RV_10.082.04.2{17} असूर्ते सूर्ते रजसि निषत्ते ये भूतानिसमकृण्वन्निमानि RV_10.082.05.1{17} परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति RV_10.082.05.2{17} कं स्विद् गर्भं प्रथमं दध्र आपो यत्र देवाःसमपश्यन्त विश्वे RV_10.082.06.1{17} तमिद् गर्भं प्रथमं दध्र आपो यत्र देवाःसमगछन्त विश्वे RV_10.082.06.2{17} अजस्य नाभावध्येकमर्पितंयस्मिन् विश्वानि भुवनानि तस्थुः RV_10.082.07.1{17} न तं विदाथ य इमा जजानायद् युष्माकमन्तरम्बभूव RV_10.082.07.2{17} नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति RV_10.083.01.1{18} यस्ते मन्यो ऽविधद् वज्र सायक सह ओजः पुष्यति विश्वमानुषक् RV_10.083.01.2{18} साह्याम दासमार्यं त्वया युजा सहस्कृतेनसहसा सहस्वता RV_10.083.02.1{18} मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणोजातवेदाः RV_10.083.02.2{18} मन्युं विश ईळते मानुषीर्याः पाहि नोमन्यो तपसा सजोषाः RV_10.083.03.1{18} अभीहि मन्यो तवसस्तवीयान् तपसा युजा वि जहि शत्रून् RV_10.083.03.2{18} अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरात्वं नः RV_10.083.04.1{18} त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामोअभिमातिषाहः RV_10.083.04.2{18} विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि RV_10.083.05.1{18} अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्यप्रचेतः RV_10.083.05.2{18} तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि RV_10.083.06.1{18} अयं ते अस्म्युप मेह्यर्वां प्रतीचीनः सहुरे विश्वधायः RV_10.083.06.2{18} मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यून्रुतबोध्यापेः RV_10.083.07.1{18} अभि प्रेहि दक्षिणतो भवा मे ऽधा वृत्राणि जङ्घनावभूरि RV_10.083.07.2{18} जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशुप्रथमा पिबाव RV_10.084.01.1{19} त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषितामरुत्वः RV_10.084.01.2{19} तिग्मेषव आयुधा संशिशाना अभि प्र यन्तुनरो अग्निरूपाः RV_10.084.02.1{19} अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूतएधि RV_10.084.02.2{19} हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधोनुदस्व RV_10.084.03.1{19} सहस्व मन्यो अभिमातिमस्मे रुजन् मृणन् प्रमृणन् प्रेहिशत्रून् RV_10.084.03.2{19} उग्रं ते पाजो नन्वा रुरुध्रे वशी वशंनयस एकज त्वम् RV_10.084.04.1{19} एको बहूनामसि मन्यवीळितो विशं-विशं युधये संशिशाधि RV_10.084.04.2{19} अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषंविजयाय कृण्महे RV_10.084.05.1{19} विजेषकृदिन्द्र इवानवब्रवो ऽस्माकं मन्यो अधिपा भवेह RV_10.084.05.2{19} प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यतआबभूथ RV_10.084.06.1{19} आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूतौत्तरम् RV_10.084.06.2{19} क्रत्वा नो मन्यो सह? मेद्येधि महाधनस्य पुरुहूतसंसृजि RV_10.084.07.1{19} संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तांवरुणश्च मन्युः RV_10.084.07.2{19} भियं दधाना हृदयेषु शत्रवःपराजितासो अप नि लयन्ताम् RV_10.085.01.1{20} सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः RV_10.085.01.2{20} ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः RV_10.085.02.1{20} सोमेनादित्या बलिनः सोमेन पृथिवी मही RV_10.085.02.2{20} अथोनक्षत्राणामेषामुपस्थे सोम आहितः RV_10.085.03.1{20} सोमं मन्यते पपिवन् यत् सम्पिंषन्त्योषधिम् RV_10.085.03.2{20} सोमं यम्ब्रह्माणो विदुर्न तस्याश्नाति कश्चन RV_10.085.04.1{20} आछद्विधानैर्गुपितो बार्हतैः सोम रक्षितः RV_10.085.04.2{20} ग्रव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः RV_10.085.05.1{20} यत् त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः RV_10.085.05.2{20} वायुःसोमस्य रक्षिता समानां मास आकृतिः RV_10.085.06.1{21} रैभ्यासीदनुदेयी नाराशंसि न्योचनी RV_10.085.06.2{21} सूर्यायाभद्रमिद् वासो गाथयैति परिष्कृतम् RV_10.085.07.1{21} चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् RV_10.085.07.2{21} द्यौर्भूमिःकोश आसीद् यदयात् सूर्या पतिम् RV_10.085.08.1{21} स्तोमा आसन् प्रतिधयः कुरिरं छन्द ओपशः RV_10.085.08.2{21} सूर्यायाअश्विना वराग्निरासीत् पुरोगवः RV_10.085.09.1{21} सोमो वधूयुरभवदश्विनास्तामुभा वरा RV_10.085.09.2{21} सूर्यांयत् पत्ये शंसन्तीं मनसा सविताददात् RV_10.085.10.1{21} मनो अस्या अन आसीद् द्यौरासीदुत छदिः RV_10.085.10.2{21} शुक्रावनड्वाहवास्तां यदयात् सूर्या बृहम् RV_10.085.11.1{22} ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः RV_10.085.11.2{22} श्रोत्रं तेचक्रे आस्तां दिवि पन्थाश्चराचारः RV_10.085.12.1{22} शुची ते चक्रे यात्या व्यानो अक्ष आहतः RV_10.085.12.2{22} अनोमनस्मयं सूर्यारोहत् प्रयति पतिम् RV_10.085.13.1{22} सूर्याया वहतुः प्रागात् सविता यमवासृजत् RV_10.085.13.2{22} अघासुहन्यन्ते गावो ऽर्जुन्योः पर्युह्यते RV_10.085.14.1{22} यदश्विना पृछमानावयातं त्रिचक्रेण वहतुंसूर्यायाः RV_10.085.14.2{22} विश्वे देवा अनु तद् वामजानन् पुत्रःपितराववृणीत पूषा RV_10.085.15.1{22} यदयातं शुभस् पती वरेयं सूर्यामुप RV_10.085.15.2{22} क्वैकंचक्रं वामासीत् क्व देष्ट्राय तस्थथुः RV_10.085.16.1{23} द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथ विदुः RV_10.085.16.2{23} अथैकंचक्रं यद् गुहा तदद्धातय इद् विदुः RV_10.085.17.1{23} सूर्यायै देवेभ्यो मित्राय वरुणाय च RV_10.085.17.2{23} ये भूतस्यप्रचेतस इदं तेभ्यो ऽकरं नमः RV_10.085.18.1{23} पूर्वापरं चरतो माययैतौ शिशू क्रिळन्तौ परि यतोअध्वरम् RV_10.085.18.2{23} विश्वान्यन्यो भुवनाभिचष्ट ऋतुन्रन्योविदधज्जायते पुनः RV_10.085.19.1{23} नवो-नवो भवति जायमानो ऽह्नां केतुरुषसामेत्यग्रम् RV_10.085.19.2{23} भागं देवेभ्यो वि दधात्यायन् प्र चन्द्रमास्तिरतेदीर्घमयुः RV_10.085.20.1{23} सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतंसुचक्रम् RV_10.085.20.2{23} आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुंकृणुष्व RV_10.085.21.1{24} उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसागीर्भिरीळे RV_10.085.21.2{24} अन्यामिछ पितृषदं व्यक्तां स ते भागोजनुषा तस्य विद्धि RV_10.085.22.1{24} उदीर्ष्वातो विश्वावसो नमसेळा महे त्वा RV_10.085.22.2{24} अन्यामिछप्रफर्व्यं सं जायां पत्या सृज RV_10.085.23.1{24} अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नोवरेयम् RV_10.085.23.2{24} समर्यमा सं भगो नो निनीयात् सं जस्पत्यंसुयममस्तु देवाः RV_10.085.24.1{24} प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सवितासुशेवः RV_10.085.24.2{24} ऋतस्य योनौ सुकृतस्य लोके ऽरिष्टां त्वा सहपत्या दधामि RV_10.085.25.1{24} प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस् करम् RV_10.085.25.2{24} यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति RV_10.085.26.1{25} पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतांरथेन RV_10.085.26.2{25} गृहान् गछ गृहपत्नी यथासो वशिनी त्वंविदथमा वदासि RV_10.085.27.1{25} इह प्रियं प्रजया ते सम् ऋध्यतामस्मिन् गृहे गार्हपत्यायजागृहि RV_10.085.27.2{25} एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः RV_10.085.28.1{25} नीललोहितं भवति कृत्यासक्तिर्व्यज्यते RV_10.085.28.2{25} एधन्ते अस्याज्ञातयः पतिर्बन्धेषु बध्यते RV_10.085.29.1{25} परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु RV_10.085.29.2{25} कृत्यैषापद्वती भूत्व्या जाया विशते पतिम् RV_10.085.30.1{25} अश्रीरा तनूर्भवति रुशती पापयामुया RV_10.085.30.2{25} पतिर्यद्वध्वो वाससा स्वमङ्गमभिधित्सते RV_10.085.31.1{26} ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु RV_10.085.31.2{26} पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः RV_10.085.32.1{26} मा विदन् परिपन्थिनो य आसीदन्ति दम्पती RV_10.085.32.2{26} सुगेभिर्दुर्गमतीतामप द्रान्त्वरातयः RV_10.085.33.1{26} सुमङ्गलीरियं वधूरिमां समेत पश्यत RV_10.085.33.2{26} सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन RV_10.085.34.1{26} तृष्टमेतत् कटुकमेतदपाष्ठवद् विषवन् नैतदत्तवे RV_10.085.34.2{26} सूर्यां यो ब्रह्मा विद्यात् स इद् वाधूयमर्हति RV_10.085.35.1{26} आशसनं विशसनमथो अधिविकर्तनम् RV_10.085.35.2{26} सूर्यायः पश्यरूपाणि तानि ब्रह्मा तु शुन्धति RV_10.085.36.1{27} गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः RV_10.085.36.2{27} भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः RV_10.085.37.1{27} तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्यावपन्ति RV_10.085.37.2{27} या न ऊरू उशती विश्रयाते यस्यामुशन्तःप्रहराम शेपम् RV_10.085.38.1{27} तुभ्यमग्रे पर्यवहन् सूर्यां वहतुना सह RV_10.085.38.2{27} पुनःपतिभ्यो जायां दा अग्ने प्रजया सह RV_10.085.39.1{27} पुनः पत्नीमग्निरदादायुषा सह वर्चसा RV_10.085.39.2{27} दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् RV_10.085.40.1{27} सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः RV_10.085.40.2{27} तृतीयोअग्निष् टे पतिस्तुरीयस्ते मनुष्यजाः RV_10.085.41.1{28} सोमो ददद् गन्धर्वाय गन्धर्वो दददग्नये RV_10.085.41.2{28} रयिं चपुत्रांश्चादादग्निर्मह्यमथो इमाम् RV_10.085.42.1{28} इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् RV_10.085.42.2{28} कॄळन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे RV_10.085.43.1{28} आ नः प्रजां हनयतु प्रजापतिराजरसाय समनक्त्वर्यमा RV_10.085.43.2{28} अदुर्मङ्गलीः पतिलोकमा विश शं नो भवद्विपदे शं चतुष्पदे RV_10.085.44.1{28} अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाःसुवर्चाः RV_10.085.44.2{28} वीरसूर्देवकामा स्योना शं नो भव द्विपदेशं चतुष्पदे RV_10.085.45.1{28} इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु RV_10.085.45.2{28} दशास्यां पुत्राना धेहि पतिमेकादशं कृधि RV_10.085.46.1{28} सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव RV_10.085.46.2{28} ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु RV_10.085.47.1{28} समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ RV_10.085.47.2{28} सम्मातरिश्वा सं धाता समु देष्ट्री दधातु नौ RV_10.086.01.1{01} वि हि सोतोरसृक्षत नेन्द्रं देवममंसत RV_10.086.01.2{01} यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्रौत्तरः RV_10.086.02.1{01} परा हीन्द्र धावसि वृषाकपेरति व्यथिः RV_10.086.02.2{01} नो अह प्रविन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः RV_10.086.03.1{01} किमयं त्वां वृषाकपिश्चकार हरितो मृगः RV_10.086.03.2{01} यस्माइरस्यसीदु न्वर्यो वा पुष्टिमद् वसु विश्वस्मादिन्द्रौत्तरः RV_10.086.04.1{01} यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि RV_10.086.04.2{01} श्वा न्वस्य jambhis"adapi कर्णे वरहयुर्विश्वस्मदिन्द्र उत्तरः RV_10.086.05.1{01} प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत् RV_10.086.05.2{01} शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्रौत्तरः RV_10.086.06.1{02} न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् RV_10.086.06.2{02} न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्रौत्तरः RV_10.086.07.1{02} उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति RV_10.086.07.2{02} भसन् मे अम्बसक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः RV_10.086.08.1{02} किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने RV_10.086.08.2{02} किं शूरपत्निनस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः RV_10.086.09.1{02} अवीरामिव मामयं शरारुरभि मन्यते RV_10.086.09.2{02} उताहमस्मिवीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः RV_10.086.10.1{02} संहोत्रं स्म पुरा नारी समनं वाव गछति RV_10.086.10.2{02} वेधाऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः RV_10.086.11.1{03} इन्द्राणीमासु नारिषु सुभगामहमश्रवम् RV_10.086.11.2{03} नह्यस्याअपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः RV_10.086.12.1{03} नाहमिन्द्राणि रारण सख्युर्वृषाकपेर्{ç}ते RV_10.086.12.2{03} यस्येदमप्यं हविः प्रियं देवेषु गछति विश्वस्मादिन्द्रौत्तरः RV_10.086.13.1{03} वृषाकपायि रेवति सूपुत्र आदु सुस्नुषे RV_10.086.13.2{03} घसत् त इन्द्रौक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्रौत्तरः RV_10.086.14.1{03} उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम् RV_10.086.14.2{03} उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्रौत्तरः RV_10.086.15.1{03} वृषभो न तिग्मशृङ्गो ऽन्तर्यूथेषु रोरुवत् RV_10.086.15.2{03} मन्थस्तैन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्रौत्तरः RV_10.086.16.1{04} न सेशे यस्य रम्बते ऽन्तरा सक्थ्या कपृत् RV_10.086.16.2{04} सेदीशेयस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्रौत्तरः RV_10.086.17.1{04} न सेशे यस्य रोमशं निषेदुषो विजृम्भते RV_10.086.17.2{04} सेदीशेयस्य रम्बते ऽन्तरा सक्थ्या कपृद् विश्वस्मादिन्द्रौत्तरः RV_10.086.18.1{04} अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत् RV_10.086.18.2{04} असिंसूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः RV_10.086.19.1{04} अयमेमि विचाकशद् विचिन्वन् दासमार्यम् RV_10.086.19.2{04} पिबामिपाकसुत्वनो ऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः RV_10.086.20.1{04} धन्व च यत् कृन्तत्रं च कति स्वित् ता वि योजना RV_10.086.20.2{04} नेदीयासो वृषाकपे ऽस्तमेहि गृहानुप विश्वस्मादिन्द्रौत्तरः RV_10.086.21.1{04} पुनरेहि वृषाकपे सुविता कल्पयावहै RV_10.086.21.2{04} य एषस्वप्ननंशनो ऽस्तमेषि पथ पुनर्विश्वस्मादिन्द्रौत्तरः RV_10.086.22.1{04} यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन RV_10.086.22.2{04} क्व स्य पुल्वघोमृगः कमगञ् जनयोपनो विश्वस्मादिन्द्र उत्तरः RV_10.086.23.1{04} पर्शुर्ह नाम मानवि साकं ससूव विंश तिम् RV_10.086.23.2{04} भद्रम्भल त्यस्या अभूद् यस्या उदरममयद् विश्वस्मादिन्द्रौत्तरः RV_10.087.01.1{05} रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुपयामि शर्म RV_10.087.01.2{05} शिशानो अग्निः क्रतुभिः समिद्धः स नोदिवा स रिषः पातु नक्तम् RV_10.087.02.1{05} अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदःसमिद्धः RV_10.087.02.2{05} आ जिह्वया मुरदेवान् रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन् RV_10.087.03.1{05} उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानो ऽवरम्परं च RV_10.087.03.2{05} उतान्तरिक्षे परि याहि राजञ् जम्भैः सन्धेह्यभि यातुधानान् RV_10.087.04.1{05} यज्ञैरिषूः संनममानो अग्ने वाचा शल्यानशनिभिर्दिहानः RV_10.087.04.2{05} ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून्प्रति भंध्येषाम् RV_10.087.05.1{05} अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसाहन्त्वेनम् RV_10.087.05.2{05} प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णम् RV_10.087.06.1{06} यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वाचरन्तम् RV_10.087.06.2{06} यद् वान्तरिक्षे पथिभिः पतन्तं तमस्ताविध्य शर्वा शिशानः RV_10.087.07.1{06} उतालब्धं स्पृणुहि जातवेद आलेभानाद् ऋष्टिभिर्यातुधानात् RV_10.087.07.2{06} अग्ने पूर्वो नि जहि शोशुचान आमादःक्ष्विङ्कास्तमदन्त्वेनीः RV_10.087.08.1{06} इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदंकृणोति RV_10.087.08.2{06} तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् RV_10.087.09.1{06} तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यःप्र णय प्रचेतः RV_10.087.09.2{06} हिंस्रं रक्षांस्यभि शोशुचानम्मा त्वा दभन् यातुधाना नृचक्षः RV_10.087.10.1{06} नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रतिशृणीह्यग्रा RV_10.087.10.2{06} तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधामूलं यातुधानस्य वृश्च RV_10.087.11.1{07} त्रिर्यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन हन्ति RV_10.087.11.2{07} तमर्चिषा स्फूर्जयञ् जातवेदः समक्षमेनं गृणतेनि वृंधि RV_10.087.12.1{07} तदग्ने चक्षुः प्रति धेहि रेभे शफारुजं येनपश्यसि यातुधानम् RV_10.087.12.2{07} अथर्ववज्ज्योतिषा दैव्येन सत्यन्धूर्वन्तमचितं न्योष RV_10.087.13.1{07} यदग्ने अद्य मिथुना शपातो यद् वाचस्तृष्टं जनयन्तरेभाः RV_10.087.13.2{07} मन्योर्मनसः शरव्या जायते या तया विध्यहृदये यातुधानान् RV_10.087.14.1{07} परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसाशृणीहि RV_10.087.14.2{07} परार्चिषा मूरदेवाञ्छृणीहि परासुतृपो अभिशोशुचानः RV_10.087.15.1{07} पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तुतृष्टाः RV_10.087.15.2{07} वाचास्तेनं शरव ऋछन्तु मर्मन् विश्वस्यैतुप्रसितिं यातुधानः RV_10.087.16.1{08} यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्वेयेन पशुनायातुधानः RV_10.087.16.2{08} यो अघ्न्याया भरति क्षीरमग्ने तेषांशीर्षाणि हरसापि वृश्च RV_10.087.17.1{08} संवत्सरीणं पय उस्रियायास्तस्य माशीद् यातुधानोनृचक्षः RV_10.087.17.2{08} पीयूषमग्ने यतमस्तितृप्सात् तं प्रत्यञ्चमर्चिषा विध्य मर्मन् RV_10.087.18.1{08} विषं गवां यातुधानाः पिबन्त्वा वृश्च्यन्तामदितयेदुरेवाः RV_10.087.18.2{08} परैनान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् RV_10.087.19.1{08} सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासुजिग्युः RV_10.087.19.2{08} अनु दह सहमूरान् क्रव्यादो मा ते हेत्या मुक्षतदैव्यायाः RV_10.087.20.1{08} त्वं नो अग्ने अधरादुदक्तात् त्वं पश्चादुत रक्षापुरस्तात् RV_10.087.20.2{08} प्रति ते ते अजरासस्तपिष्ठा अघशंसंशोशुचतो दहन्तु RV_10.087.21.1{09} पश्चात् पुरस्तादधरादुदक्तात् कविः काव्येन परि पाहिराजन् RV_10.087.21.2{09} सखे सखायमजरो जरिम्णे ऽग्ने मर्तानमर्त्यस्त्वं नः RV_10.087.22.1{09} परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि RV_10.087.22.2{09} धृषद्वर्णं दिवे-दिवे हन्तारं भङ्गुरावताम् RV_10.087.23.1{09} विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह RV_10.087.23.2{09} अग्नेतिग्मेन शोचिषा तपुरग्राभिर्{ç}ष्टिभिः RV_10.087.24.1{09} प्रत्यग्ने मिथुन दह यातुधाना किमीदिना RV_10.087.24.2{09} सं त्वाशिशामि जाबृह्यदब्धं विप्र मन्मभिः RV_10.087.25.1{09} प्रत्यग्ने हरसा हरः शृणीहि विश्वतः प्रति RV_10.087.25.2{09} यातुधानस्य रक्षसो बलं वि रुज वीर्यम् RV_10.088.01.1{10} हविष् पान्तमजरं स्वर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ RV_10.088.01.2{10} तस्य भर्मणे भुवनाय देवा धर्मणे कंस्वधया पप्रथन्त RV_10.088.02.1{10} गीर्णं भुवनं तमसपगूळमाविः स्वरभवज्जातेअग्नौ RV_10.088.02.2{10} तस्य देवाः पृथिवि द्यौरुतापो ऽरणयन्नोषधीः सख्ये अस्य RV_10.088.03.1{10} देवेभिर्न्विषितो यज्ञियेभिरग्निं स्तोषाण्यजरम्बृहन्तम् RV_10.088.03.2{10} यो भानुना पृथिविं द्यामुतेमामाततानरोदसी अन्तरिक्षम् RV_10.088.04.1{10} यो होतासीत् प्रथमो देवजुष्टो यं समञ्जन्नाज्येनावृणानः RV_10.088.04.2{10} स पतत्रीत्वरं स्थ जगद् यच्छ्वात्रमग्निरकृनोज्जातवेदः RV_10.088.05.1{10} यज्जतवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन RV_10.088.05.2{10} तं त्वहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवोरोदसिप्राः RV_10.088.06.1{11} मूर्धा भुवो भवति नक्तमग्निस्ततः सुर्यो जायतेप्रातरुद्यन् RV_10.088.06.2{11} मयामु तु यज्ञियानामेतमपो यत्तूर्णिश्चरति प्रजानन् RV_10.088.07.1{11} दृशेन्यो यो महिना समिद्धो ऽरोचत दिवियोनिर्विभावा RV_10.088.07.2{11} तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व अजुहवुस्तनूपाः RV_10.088.08.1{11} सूक्तवकं प्रथममादिदग्निमादिद् धविरजनयन्तदेवाः RV_10.088.08.2{11} स एषां यज्ञो अभवत् तनूपस्तं द्यौर्वेदतं प्रिथिवि तमापः RV_10.088.09.1{11} यं देवासो अजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानिविश्वा RV_10.088.09.2{11} सो अर्चिषा पृथिवीं द्यामुतेमाम् ऋजूयमानोअतपन् महित्वा RV_10.088.10.1{11} स्तोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभीरोदसिप्राम् RV_10.088.10.2{11} तमू अकृण्वन् त्रेधा भुवे कं स ओषधीःपचति विश्वरूपाः RV_10.088.11.1{12} यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम् RV_10.088.11.2{12} यदा चरिष्णू मिथुनावभूतामादित् प्रापश्यन्भुवनानि विश्वा RV_10.088.12.1{12} विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् RV_10.088.12.2{12} आ यस्ततानोषसो विभातीरपो ऊर्णोति तमोअर्चिषा यन् RV_10.088.13.1{12} वैश्वानरं कवयो यज्ञियासो ऽग्निं देवा अजनयन्नजुर्यम् RV_10.088.13.2{12} नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षन्तविषं बृहन्तम् RV_10.088.14.1{12} वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमछा वदामः RV_10.088.14.2{12} यो महिम्ना परिबभूवोर्वी उतावस्तादुतदेवः परस्तात् RV_10.088.15.1{12} द्वे स्रुती अशृणवं पितॄणामहं देवानामुतमर्त्यानाम् RV_10.088.15.2{12} ताभ्यामिदं विश्वमेजत् समेति यदन्तरापितरं मातरं च RV_10.088.16.1{13} द्वे समीची बिभृतश्चरन्तं शीर्षतो जातं मनसाविमृष्टम् RV_10.088.16.2{13} स प्रत्यं विश्वा भुवनानि तस्थावप्रयुछन्तरणिर्भ्राजमानः RV_10.088.17.1{13} यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद RV_10.088.17.2{13} आ शेकुरित् सधमादं सखायो नक्षन्त यज्ञं कैदं वि वोचत् RV_10.088.18.1{13} कत्यग्नयः कति सूर्यासः कत्युषासः कत्यु स्विदापः RV_10.088.18.2{13} नोपस्पिजं वः पितरो वदामि पृछामि वः कवयोविद्मने कम् RV_10.088.19.1{13} यावन्मात्रमुषसो न प्रतीकं सुपर्ण्यो वसतेमातरिश्वः RV_10.088.19.2{13} तावद् दधात्युप यज्ञमायन् ब्राह्मणोहोतुरवरो निषीदन् RV_10.089.01.1{14} इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मोअन्तान् RV_10.089.01.2{14} आ यः पप्रौ चर्षणीधृद् वरोभिः प्रसिन्धुभ्यो रिरिचानो महित्वा RV_10.089.02.1{14} स सूर्यः पर्युरू वरांस्येन्द्रो ववृत्याद् रथ्येवचक्रा RV_10.089.02.2{14} अतिष्ठन्तमपस्यं न सर्गं कृष्णा तमांसित्विष्या जघान RV_10.089.03.1{14} समानमस्मा अनपावृदर्च क्ष्मया दिवो असमं ब्रह्मनव्यम् RV_10.089.03.2{14} वि यः पृष्ठेव जनिमान्यर्य इन्द्रश्चिकाय नसखायमीषे RV_10.089.04.1{14} इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् RV_10.089.04.2{14} यो अक्षेणेव चक्रिया शचीभिर्विष्वक् तस्तम्भपृथिवीमुत द्याम् RV_10.089.05.1{14} आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमानृजीषी RV_10.089.05.2{14} सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानि देभुः RV_10.089.06.1{15} न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयःसोमो अक्षाः RV_10.089.06.2{15} यदस्य मन्युरधिनीयमानः सृणाति वीळुरुजति स्थिराणि RV_10.089.07.1{15} जघान वृत्रं स्वधितिर्वनेव रुरोज पुरो अरदन् नसिन्धून् RV_10.089.07.2{15} बिभेद गिरिं नवमिन् न कुम्भमा गा इन्द्रोअकृणुत स्वयुग्भिः RV_10.089.08.1{15} त्वं ह त्यद् ऋणया इन्द्र धीरो ऽसिर्न पर्व वृजिनाशृणासि RV_10.089.08.2{15} प्र ये मित्रस्य वरुणस्य धाम युजं न जनामिनन्ति मित्रम् RV_10.089.09.1{15} प्र ये मित्रं प्रार्यमणं दुरेवाः प्र संगिरः प्रवरुणं मिनन्ति RV_10.089.09.2{15} न्यमित्रेषु वधमिन्द्र तुम्रं वृषन्वृषाणमरुषं शिशीहि RV_10.089.10.1{15} इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् RV_10.089.10.2{15} इन्द्रो वृधामिन्द्र इन् मेधिराणामिन्द्रःक्षेमे योगे हव्य इन्द्रः RV_10.089.11.1{16} प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात् प्रसमुद्रस्य धासेः RV_10.089.11.2{16} प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः RV_10.089.12.1{16} प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्रहेतिः RV_10.089.12.2{16} अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसाद्रोघमित्रान् RV_10.089.13.1{16} अन्वह मासा अन्विद् वनान्यन्वोषधीरनु पर्वतासः RV_10.089.13.2{16} अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहतजायमानम् RV_10.089.14.1{16} कर्हि स्वित् सा त इन्द्र चेत्यासदघस्य यद् भिनदो रक्षएषत् RV_10.089.14.2{16} मित्रक्रुवो यच्छसने न गावः पृथिव्या आपृगमुया शयन्ते RV_10.089.15.1{16} शत्रूयन्तो अभि ये नस्ततस्रे महि व्राधन्त ओगणासैन्द्र RV_10.089.15.2{16} अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तानभि ष्युः RV_10.089.16.1{16} पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन् गृणतामृषीणाम् RV_10.089.16.2{16} इमामाघोषन्नवसा सहूतिं तिरो विश्वानर्चतो याह्यर्वां RV_10.089.17.1{16} एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनांनवानाम् RV_10.089.17.2{16} विद्याम वस्तोरवसा गृणन्तो विश्वामित्रा उतत इन्द्र नूनम् RV_10.089.18.1{16} शुनं हुवेम मघवानं ... RV_10.090.01.1{17} सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् RV_10.090.01.2{17} सभूमिं विश्वतो वृत्वात्यतिष्ठद् दशाङ्गुलम् RV_10.090.02.1{17} पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् RV_10.090.02.2{17} उतामृतत्वस्येशानो यदन्नेनातिरोहति RV_10.090.03.1{17} एतावानस्य महिमातो ज्यायांश्च पूरुषः RV_10.090.03.2{17} पादो ऽस्यविश्वा भूतानि त्रिपादस्यामृतं दिवि RV_10.090.04.1{17} त्रिपादूर्ध्व उदैत् पुरुषः पादो ऽस्येहाभवत् पुनः RV_10.090.04.2{17} ततो विष्वं व्यक्रामत् साशनानशने अभि RV_10.090.05.1{17} तस्माद् विराऌ अजायत विराजो अधि पूरुषः RV_10.090.05.2{17} स जातोअत्यरिच्यत पश्चाद् भूमिमथो पुरः RV_10.090.06.1{18} यत् पुरुषेण हविषा देवा यज्ञमतन्वत RV_10.090.06.2{18} वसन्तोअस्यासीदाज्यं ग्रीष्म इध्मः शरद् धविः RV_10.090.07.1{18} तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः RV_10.090.07.2{18} तेन देवा अयजन्त साध्या ऋषयश्च ये RV_10.090.08.1{18} तस्माद् यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् RV_10.090.08.2{18} पशून्तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये RV_10.090.09.1{18} तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे RV_10.090.09.2{18} छन्दांसिजज्ञिरे तस्माद् यजुस्तस्मादजायत RV_10.090.10.1{18} तस्मादश्वा अजायन्त ये के चोभयादतः RV_10.090.10.2{18} गावो हजज्ञिरे तस्मात् तस्माज्जाता अजावयः RV_10.090.11.1{19} यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् RV_10.090.11.2{19} मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते RV_10.090.12.1{19} ब्राह्मणो ऽस्य मुखमासीद् बाहू राजन्यः कृतः RV_10.090.12.2{19} ऊरूतदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत RV_10.090.13.1{19} चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत RV_10.090.13.2{19} मुखादिन्द्रश्चाग्निश्च प्राणाद् वायुरजायत RV_10.090.14.1{19} नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत RV_10.090.14.2{19} पद्भ्यां भूमिर्दिशः श्रोत्रात् तथा लोकानकल्पयन् RV_10.090.15.1{19} सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः RV_10.090.15.2{19} देवायद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् RV_10.090.16.1{19} यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् RV_10.090.16.2{19} ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याःसन्ति देवाः RV_10.091.01.1{20} सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस् पदे RV_10.091.01.2{20} विश्वस्य होता हविषो वरेण्यो विभुर्विभावासुषखा सखीयते RV_10.091.02.1{20} स दर्शतश्रीरतिथिर्गृहे-गृहे वने-वने शिश्रियेतक्ववीरिव RV_10.091.02.2{20} जनं-जनं जन्यो नाति मन्यते विश आक्षेति विश्यो विशं विशम् RV_10.091.03.1{20} सुदक्षो दक्षैः क्रतुनासि सुक्रतुरग्ने कविः काव्येनासिविश्ववित् RV_10.091.03.2{20} वसुर्वसूनां क्षयसि त्वमेक इद् द्यावा चयानि पृथिवी च पुष्यतः RV_10.091.04.1{20} प्रजानन्नग्ने तव योनिम् ऋत्वियमिळायास् पदे घृतवन्तमासदः RV_10.091.04.2{20} आ ते चिकित्र उषसामिवेतयो ऽरेपसः सूर्यस्येवरश्मयः RV_10.091.05.1{20} तव श्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसांन केतवः RV_10.091.05.2{20} यदोषधीरभिसृष्टो वनानि च परिस्वयं चिनुषे अन्नमास्ये RV_10.091.06.1{21} तमोषधीर्दधिरे गर्भम् ऋत्वियं तमापो अग्निंजनयन्त मातरः RV_10.091.06.2{21} तमित् समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा RV_10.091.07.1{21} वातोपधूत इषितो वशाननु तृषु यदन्ना वेविषद्वितिष्ठसे RV_10.091.07.2{21} आ ते यतन्ते रथ्यो यथा पृथक् छर्धांस्यग्ने अजराणि धक्षतः RV_10.091.08.1{21} मेधाकारं विदथस्य प्रसाधनमग्निं होतारम्परिभूतमं मतिम् RV_10.091.08.2{21} तमिदर्भे हविष्या समानमित्तमिन् महे वृणते नान्यं त्वत् RV_10.091.09.1{21} त्वामिदत्र वृणते त्वायवो होतारमग्ने विदथेषुवेधसः RV_10.091.09.2{21} यद् देवयन्तो दधति प्रयाण्सि ते हविष्मन्तोमनवो वृक्तबर्हिषः RV_10.091.10.1{21} तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वमग्निद् ऋतायतः RV_10.091.10.2{21} तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्माचासि गृहपतिश्च नो दमे RV_10.091.11.1{22} यस्तुभ्यमग्ने अमृताय मर्त्यः समिधा दाशदुत वाहविष्कृति RV_10.091.11.2{22} तस्य होता भवसि यासि दूत्यमुप ब्रूषेयजस्यध्वरीयसि RV_10.091.12.1{22} इमा अस्मै मतयो वाचो अस्मदान् ऋचो गिरः सुष्टुतयःसमग्मत RV_10.091.12.2{22} वसूयवो वसवे जातवेदसे वृद्धासु चिद् वर्धनोयासु चाकनत् RV_10.091.13.1{22} इमां प्रत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशतेशृणोतु नः RV_10.091.13.2{22} भूया अन्तरा हृद्यस्य निस्पृशे जायेवपत्य उशती सुवासाः RV_10.091.14.1{22} यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषाअवसृष्टास आहुताः RV_10.091.14.2{22} कीलालपे सोमपृष्ठाय वेधसेहृदा मतिं जनये चारुमग्नये RV_10.091.15.1{22} अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः RV_10.091.15.2{22} वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसम्बृहन्तम् RV_10.092.01.1{23} यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम् RV_10.092.01.2{23} शोचञ्छुष्कासु हरिणीषु जर्भुरद्वृषा केतुर्यजतो द्यामशायत RV_10.092.02.1{23} इममञ्जस्पामुभये अकृण्वत धर्माणमग्निं विदथस्यसाधनम् RV_10.092.02.2{23} अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते RV_10.092.03.1{23} बऌ अस्य नीथा वि पणेश्च मन्महे वया अस्य प्रहुताआसुरत्तवे RV_10.092.03.2{23} यदा घोरासो अमृतत्वमाशतादिज्जनस्यदैव्यस्य चर्किरन् RV_10.092.04.1{23} ऋतस्य हि प्रसितिर्द्यौरुरु व्यचो नमो मह्यरमतिःपनीयसी RV_10.092.04.2{23} इन्द्रो मित्रो वरुणः सं चिकित्रिरे ऽथो भगःसविता पूतदक्षसः RV_10.092.05.1{23} प्र रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिन्दधन्विरे RV_10.092.05.2{23} येभिः परिज्मा परियन्नुरु ज्रयो वि रोरुवज्जठरे विश्वमुक्षते RV_10.092.06.1{24} क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासोअसुरस्य नीळयः RV_10.092.06.2{24} तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रोदेवेभिरर्वशेभिरर्वशः RV_10.092.07.1{24} इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश्च पौंस्ये RV_10.092.07.2{24} प्र ये न्वस्यार्हणा ततक्षिरे युजं वज्रंनृषदनेषु कारवः RV_10.092.08.1{24} सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद् भयतेतवीयसः RV_10.092.08.2{24} भीमस्य वृष्णो जठरादभिश्वसो दिवे-दिवेसहुरि स्तन्नबाधितः RV_10.092.09.1{24} स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसादिदिष्टन RV_10.092.09.2{24} येभिः शिवः स्ववानेवयावभिर्दिवःसिषक्ति स्वयशा निकामभिः RV_10.092.10.1{24} ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर्वृषभःसोमजामयः RV_10.092.10.2{24} यज्ञैरथर्वा प्रथमो वि धारयद् देवादक्षैर्भृगवः सं चिकित्रिरे RV_10.092.11.1{25} ते हि द्यावापृथिवी भूरिरेतसा नराशंसश्चतुरङ्गोयमो ऽदितिः RV_10.092.11.2{25} देवस्त्वष्टा द्रविणोदा ऋभुक्षणः प्ररोदसी मरुतो विष्णुरर्हिरे RV_10.092.12.1{25} उत स्य न उशिजामुर्विया कविरहिः शृणोतु बुध्न्योहवीमनि RV_10.092.12.2{25} सूर्यामासा विचरन्ता दिविक्षिता धियाशमीनहुषी अस्य बोधतम् RV_10.092.13.1{25} प्र नः पूषा चरथं विश्वदेव्यो ऽपां नपादवतुवायुरिष्टये RV_10.092.13.2{25} आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि श्रुतम् RV_10.092.14.1{25} विशामासामभयानामधिक्षितं गीर्भिरु स्वयशसंगृणीमसि RV_10.092.14.2{25} ग्नाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नृमणा अधा पतिम् RV_10.092.15.1{25} रेभदत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभिचक्षुरध्वरम् RV_10.092.15.2{25} येभिर्विहाया अभवद् विचक्षणःपाथः सुमेकं स्वधितिर्वनन्वति RV_10.093.01.1{26} महि द्यावापृथिवी भूतमुर्वी नारी यह्वी न रोदसीसदं नः RV_10.093.01.2{26} तेभिर्नः पातं सह्यस एभिर्नः पातंशूषणि RV_10.093.02.1{26} यज्ञे-यज्ञे स मर्त्यो देवान् सपर्यति RV_10.093.02.2{26} यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान् RV_10.093.03.1{26} विश्वेषामिरज्यवो देवानां वार्महः RV_10.093.03.2{26} विश्वे हिविश्वमहसो विश्वे यज्ञेषु यज्ञियाः RV_10.093.04.1{26} ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणःपरिज्मा RV_10.093.04.2{26} कद् रुद्रो नृणां स्तुतो मरुतः पूषणो भगः RV_10.093.05.1{26} उत नो नक्तमपां वृषण्वसू सूर्यामासा सदनायसधन्या RV_10.093.05.2{26} सचा यत् साद्येषामहिर्बुध्नेषु बुध्न्यः RV_10.093.06.1{27} उत नो देवावश्विना शुभस् पती धामभिर्मित्रावरुणाउरुष्यताम् RV_10.093.06.2{27} महः स राय एषते ऽति धन्वेव दुरिता RV_10.093.07.1{27} उत नो रुद्रा चिन् मृळतामश्विना विश्वे देवासो रथस्पतिर्भगः RV_10.093.07.2{27} ऋभुर्वाज ऋभुक्षणः परिज्मा विश्ववेदसः RV_10.093.08.1{27} ऋभुर्{ç}भुक्षा ऋभुर्विधतो मद आ ते हरी जूजुवानस्यवाजिना RV_10.093.08.2{27} दुष्टरं यस्य साम चिद् ऋधग् यज्ञो नमानुषः RV_10.093.09.1{27} कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् RV_10.093.09.2{27} सहो नैन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं नयोयुवे RV_10.093.10.1{27} ऐषु द्यावापृथिवी धातं महदस्मे वीरेषु विश्वचर्षणिश्रवः RV_10.093.10.2{27} पृक्षं वाजस्य सातये पृक्षं रायोततुर्वणे RV_10.093.11.1{28} एतं शंसमिन्द्रास्मयुष् ट्वं कूचित् सन्तं सहसावन्नभिष्टये सदा पाह्यभिष्टये RV_10.093.11.2{28} मेदतां वेदता वसो RV_10.093.12.1{28} एतं मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्तनृणाम् RV_10.093.12.2{28} संवननं नाश्व्यं तष्टेवानपच्युतम् RV_10.093.13.1{28} वावर्त येषां राया युक्तैषां हिरण्ययी RV_10.093.13.2{28} नेमधितान पौंस्या वृथेव विष्टान्ता RV_10.093.14.1{28} प्र तद् दुःशीमे पृथवाने वेने प्र रामे वोचमसुरेमघवत्सु RV_10.093.14.2{28} ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम् RV_10.093.15.1{28} अधीन् न्वत्र सप्ततिं च सप्त च RV_10.093.15.2{28} सद्यो दिदिष्ट तान्वःसद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः RV_10.094.01.1{29} प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदतावदद्भ्यः RV_10.094.01.2{29} यदद्रयः पर्वताः साकमाशवः श्लोकंघोषं भरथेन्द्राय सोमिनः RV_10.094.02.1{29} एते वदन्ति शतवत् सहस्रवदभि क्रन्दन्ति हरितेभिरासभिः RV_10.094.02.2{29} विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश्चित् पूर्वे हविरद्यमाशत RV_10.094.03.1{29} एते वदन्त्यविदन्नना मधु न्यूङ्खयन्ते अधि पक्वआमिषि RV_10.094.03.2{29} वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वावृषभाः प्रेमराविषुः RV_10.094.04.1{29} बृहद् वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तो ऽविदन्ननामधु RV_10.094.04.2{29} संरभ्या धीराः स्वसृभिरनर्तिषुराघोषयन्तः पृथिवीमुपब्दिभिः RV_10.094.05.1{29} सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिराअनर्तिषुः RV_10.094.05.2{29} न्यं नि यन्त्युपरस्य निष्कृतं पुरू रेतोदधिरे सूर्यश्वितः RV_10.094.06.1{30} उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणोबिभ्रतो धुरः RV_10.094.06.2{30} यच्छ्वसन्तो जग्रसाना अराविषुःशृण्व एषां प्रोथथो अर्वतामिव RV_10.094.07.1{30} दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः RV_10.094.07.2{30} दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्तावहद्भ्यः RV_10.094.08.1{30} ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येतिहर्यतम् RV_10.094.08.2{30} त ऊ सुतस्य सोम्यस्यान्धसो ऽंशोः पीयूषम्प्रथमस्य भेजिरे RV_10.094.09.1{30} ते सोमादो हरी इन्द्रस्य निंसते ऽंशुं दुहन्तो अध्यासतेगवि RV_10.094.09.2{30} तेभिर्दुग्धं पपिवान् सोम्यं मध्विन्द्रो वर्धतेप्रथते वृषायते RV_10.094.10.1{30} वृषा वो अंशुर्न किला रिषाथनेलावन्तः सदमित्स्थनाशिताः RV_10.094.10.2{30} रैवत्येव महसा चारव स्थन यस्यग्रावाणो अजुषध्वमध्वरम् RV_10.094.11.1{31} तृदिला अतृदिलासो अद्रयो ऽश्रमणा अशृथिता अमृत्यवः RV_10.094.11.2{31} अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिताअतृष्णजः RV_10.094.12.1{31} ध्रुवा एव वः पितरो युगे-युगे क्षेमकामासः सदसो नयुञ्जते RV_10.094.12.2{31} अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेणपृथिवीमशुश्रवुः RV_10.094.13.1{31} तदिद् वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभिः RV_10.094.13.2{31} वपन्तो बीजमिव धान्याकृतः पृञ्चन्तिसोमं न मिनन्ति बप्सतः RV_10.094.14.1{31} सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरन्तुदन्तः RV_10.094.14.2{31} वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः RV_10.095.01.1{01} हये जाये मनसा तिष्ठ घोरे वचांसि मिश्राकृणवावहै नु RV_10.095.01.2{01} न नौ मन्त्रा अनुदितास एते मयस् करन्परतरे चनाहन् RV_10.095.02.1{01} किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव RV_10.095.02.2{01} पुरूरवः पुनरस्तं परेहि दुरापना वातैवाहमस्मि RV_10.095.03.1{01} इषुर्न श्रिय इषुधेरसना गोषाः शतसा न रंहिः RV_10.095.03.2{01} अवीरे क्रतौ वि दविद्युतन् नोरा न मायुं चितयन्तधुनयः RV_10.095.04.1{01} सा वसु दधती श्वशुराय वय उषो यदि वष्ट्यन्तिगृहात् RV_10.095.04.2{01} अस्तं ननक्षे यस्मिञ्चाकन् दिवा नक्तंश्नथिता वैतसेन RV_10.095.05.1{01} त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मे ऽव्यत्यैपृणासि RV_10.095.05.2{01} पुरूरवो ऽनु ते केतमायं राजा मे वीर तन्वस्तदासीः RV_10.095.06.1{02} या सुजूर्णिः श्रेणिः सुम्नआपिर्ह्रदेचक्षुर्न ग्रन्थिनीचरण्युः RV_10.095.06.2{02} ता अञ्जयो ऽरुणयो न सस्रुः श्रिये गावो नधेनवो ऽनवन्त RV_10.095.07.1{02} समस्मिञ् जायमान आसत ग्ना उतेमवर्धन् नद्यःस्वगूर्ताः RV_10.095.07.2{02} महे यत् त्वा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः RV_10.095.08.1{02} सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे RV_10.095.08.2{02} अप स्म मत् तरसन्ती न भुज्युस्ता अत्रसन् रथस्पृशोनाश्वाः RV_10.095.09.1{02} यदासु मर्तो अमृतासु निस्पृक् सं क्षोणीभिः क्रतुभिर्नपृङ्क्ते RV_10.095.09.2{02} ता आतयो न तन्वः शुम्भत स्वा अश्वासो नक्रीळयो दन्दशानाः RV_10.095.10.1{02} विद्युन् न या पतन्ती दविद्योद् भरन्ती मे अप्या काम्यानि RV_10.095.10.2{02} जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः RV_10.095.11.1{03} जज्ञिष इत्था गोपीथ्याय हि दधाथ तत् पुरूरवो मओजः RV_10.095.11.2{03} अशासं त्वा विदुषी सस्मिन्नहन् न म आशृणोःकिमभुग् वदासि RV_10.095.12.1{03} कदा सूनुः पितरं जात इछाच्चक्रन् नाश्रु वर्तयद्विजानन् RV_10.095.12.2{03} को दम्पती समनसा वि यूयोदध यदग्निःश्वशुरेषु दीदयत् RV_10.095.13.1{03} प्रति ब्रवाणि वर्तयते अश्रु चक्रन् न क्रन्ददाध्येशिवायै RV_10.095.13.2{03} प्र तत् ते हिनवा यत् ते अस्मे परेह्यस्तं नहिमूर मापः RV_10.095.14.1{03} सुदेवो अद्य प्रपतेदनावृत् परावतं परमां गन्तवा उ RV_10.095.14.2{03} अधा शयीत निर्{ç}तेरुपस्थे ऽधैनं वृका रभसासोअद्युः RV_10.095.15.1{03} पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उक्षन् RV_10.095.15.2{03} न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणांहृदयान्येता RV_10.095.16.1{04} यद् विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः RV_10.095.16.2{04} घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदन्तातृपाणा चरामि RV_10.095.17.1{04} अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशींवसिष्ठः RV_10.095.17.2{04} उप त्वा रातिः सुकृतस्य तिष्ठान् नि वर्तस्वहृदयं तप्यते मे RV_10.095.18.1{04} इति त्वा देवा इम आहुरैळ यथेमेतद् भवसिमृत्युबन्धुः RV_10.095.18.2{04} प्रजा ते देवान् हविषा यजाति स्वर्ग उ त्वमपि मादयासे RV_10.096.01.1{05} प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषोहर्यतं मदम् RV_10.096.01.2{05} घृतं न यो हरिभिश्चारु सेचत आ त्वाविशन्तु हरिवर्पसं गिरः RV_10.096.02.1{05} हरिं हि योनिमभि ये समस्वरन् हिन्वन्तो हरी दिव्यंयथा सदः RV_10.096.02.2{05} आ यं पृणन्ति हरिभिर्न धेनव इन्द्रायशूषं हरिवन्तमर्चत RV_10.096.03.1{05} सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरागभस्त्योः RV_10.096.03.2{05} द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपाहरिता मिमिक्षिरे RV_10.096.04.1{05} दिवि न केतुरधि धायि हर्यतो विव्यचद् वज्रो हरितो नरंह्या RV_10.096.04.2{05} तुददहिं हरिशिप्रो य आयसः सहस्रशोकाअभवद् धरिम्भरः RV_10.096.05.1{05} त्वं-त्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेशयज्वभिः RV_10.096.05.2{05} त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधोहरिजात हर्यतम् RV_10.096.06.1{06} ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतोहर्यता हरी RV_10.096.06.2{06} पुरूण्यस्मै सवनानि हर्यत इन्द्रायसोमा हरयो दधन्विरे RV_10.096.07.1{06} अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरीतुरा RV_10.096.07.2{06} अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामंहरिवन्तमानशे RV_10.096.08.1{06} हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपाअवर्धत RV_10.096.08.2{06} अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वादुरिता पारिषद् धरी RV_10.096.09.1{06} स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणीदविध्वतः RV_10.096.09.2{06} प्र यत् कृते चमसे मर्मृजद् धरी पीत्वामदस्य हयतस्याधसः RV_10.096.10.1{06} उत स्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवानचिक्रदत् RV_10.096.10.2{06} मही चिद् धि धिषणाहर्यदोजसा बृहद् वयोदधिषे हर्यतश्चिदा RV_10.096.11.1{07} आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यं हर्यसि मन्मनु प्रियम् RV_10.096.11.2{07} प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरयेसूर्याय RV_10.096.12.1{07} आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र RV_10.096.12.2{07} पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञंसधमादे दशोणिम् RV_10.096.13.1{07} अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनंकेवलं ते RV_10.096.13.2{07} ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आ वृषस्व RV_10.097.01.1{08} या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा RV_10.097.01.2{08} मनैनु बभ्रूणामहं शतं धामानि सप्त च RV_10.097.02.1{08} शतं वो अम्ब धामानि सहस्रमुत वो रुहः RV_10.097.02.2{08} अधाशतक्रत्वो यूयमिमं मे अगदं कृत RV_10.097.03.1{08} ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः RV_10.097.03.2{08} अश्वाइव सजित्वरीर्वीरुधः पारयिष्ण्वः RV_10.097.04.1{08} ओषधीरिति मातरस्तद् वो देवीरुप ब्रुवे RV_10.097.04.2{08} सनेयमश्वंगां वास आत्मानं तव पूरुष RV_10.097.05.1{08} अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता RV_10.097.05.2{08} गोभाज इत्किलासथ यत् सनवथ पूरुषम् RV_10.097.06.1{09} यत्रौषधीः समग्मत राजानः समिताविव RV_10.097.06.2{09} विप्रः सौच्यते भिषग् रक्षोहामीवचातनः RV_10.097.07.1{09} अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् RV_10.097.07.2{09} आवित्सिसर्वा ओषधीरस्मा अरिष्टतातये RV_10.097.08.1{09} उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते RV_10.097.08.2{09} धनंसनिष्यन्तीनामात्मानं तव पूरुष RV_10.097.09.1{09} इष्कृतिर्नाम वो माताथो यूयं स्थ निष्कृतीः RV_10.097.09.2{09} सीराःपततृणी स्थन यदामयति निष् कृथ RV_10.097.10.1{09} अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः RV_10.097.10.2{09} ओषधीःप्राचुच्यवुर्यत् किं च तन्वो रपः RV_10.097.11.1{10} यदिमा वाजयन्नहमोषधीर्हस्त आदधे RV_10.097.11.2{10} आत्मायक्ष्मस्य नश्यति पुरा जीवगृभो यथा RV_10.097.12.1{10} यस्यौषधीः प्रसर्पथाङ्गम्-अञ्गं परुष्-परुः RV_10.097.12.2{10} ततोयक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव RV_10.097.13.1{10} साकं यक्ष्म प्र पत चाषेण किकिदीविना RV_10.097.13.2{10} साकंवातस्य ध्राज्या साकं नश्य निहाकया RV_10.097.14.1{10} अन्या वो अन्यामवत्वन्यान्यस्या उपावत RV_10.097.14.2{10} ताः सर्वाःसंविदाना इदं मे प्रावता वचः RV_10.097.15.1{10} याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः RV_10.097.15.2{10} बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः RV_10.097.16.1{11} मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत RV_10.097.16.2{11} अथो यमस्यपड्बीशात् सर्वस्माद् देवकिल्बिषात् RV_10.097.17.1{11} अवपतन्तीरवदन् दिव ओषधयस् परि RV_10.097.17.2{11} यं जीवमश्नवामहै न स रिष्याति पूरुषः RV_10.097.18.1{11} या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः RV_10.097.18.2{11} तासां त्वमस्युत्तमारं कामाय शं हृदे RV_10.097.19.1{11} या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु RV_10.097.19.2{11} बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् RV_10.097.20.1{11} मा वो रिषत् खनिता यस्मै चाहं खनामि वः RV_10.097.20.2{11} द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् RV_10.097.21.1{11} याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः RV_10.097.21.2{11} सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् RV_10.097.22.1{11} ओषधयः सं वदन्ते सोमेन सह राज्ञा RV_10.097.22.2{11} यस्मै कृणोतिब्राह्मणस्तं राजन् पारयामसि RV_10.097.23.1{11} त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः RV_10.097.23.2{11} उपस्तिरस्तुसो ऽस्माकं यो अस्मानभिदासति RV_10.098.01.1{12} बृहस्पते प्रति मे देवतामिहि मित्रो वा यद् वरुणो वासिपूषा RV_10.098.01.2{12} आदित्यैर्वा यद् वसुभिर्मरुत्वान् स पर्जन्यंशन्तनवे वृषाय RV_10.098.02.1{12} आ देवो दूतो अजिरश्चिकित्वान् त्वद् देवापे अभि मामगछत् RV_10.098.02.2{12} प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतींवाचमासन् RV_10.098.03.1{12} अस्मे धेहि द्युमतीं वाचमासन् बृहस्पते अनमीवामिषिराम् RV_10.098.03.2{12} यया वृष्टिं शन्तनवे वनाव दिवो द्रप्सोमधुमाना विवेश RV_10.098.04.1{12} आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथंसहस्रम् RV_10.098.04.2{12} नि षीद होत्रम् ऋतुथा यजस्व देवान् देवापेहविषा सपर्य RV_10.098.05.1{12} आर्ष्टिषेणो होत्रम् ऋषिर्निषीदन् देवापिर्देवसुमतिंचिकित्वान् RV_10.098.05.2{12} स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि RV_10.098.06.1{12} अस्मिन् समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन् RV_10.098.06.2{12} ता अद्रवन्नार्ष्टिषेणेन सृष्टा देवापिना प्रेषितामृक्षिणीषु RV_10.098.07.1{13} यद् देवापिः शन्तनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् RV_10.098.07.2{13} देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयछत् RV_10.098.08.1{13} यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यःसमीधे RV_10.098.08.2{13} विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमन्तम् RV_10.098.09.1{13} त्वां पूर्व ऋषयो गीर्भिरायन् त्वामध्वरेषु पुरुहूतविश्वे RV_10.098.09.2{13} सहस्राण्यधिरथान्यस्मे आ नो यज्ञंरोहिदश्वोप याहि RV_10.098.10.1{13} एतान्यग्ने नवतिर्नव त्वे आहुतान्यधिरथा सहस्र RV_10.098.10.2{13} तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वृष्टिमिषितोरिरीहि RV_10.098.11.1{13} एतान्यग्ने नवतिं सहस्रा सं प्र यछ वृष्ण इन्द्रायभागम् RV_10.098.11.2{13} विद्वान् पथ ऋतुशो देवयानानप्यउलानं दिविदेवेषु धेहि RV_10.098.12.1{13} अग्ने बाधस्व वि मृधो वि दुर्गहापामीवामपरक्षांसि सेध RV_10.098.12.2{13} अस्मात् समुद्राद् बृहतो दिवो नो ऽपाम्भूमानमुप नः सृजेह RV_10.099.01.1{14} कं नश्चित्रमिषण्यसि चिकित्वान् पृथुग्मानं वाश्रंवावृधध्यै RV_10.099.01.2{14} कत् तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत् RV_10.099.02.1{14} स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वाससाद RV_10.099.02.2{14} स सनीळेभिः प्रसहानो अस्य भ्रातुर्न ऋतेसप्तथस्य मायाः RV_10.099.03.1{14} स वाजं यातापदुष्पदा यन् स्वर्षाता परि षदत्सनिष्यन् RV_10.099.03.2{14} अनर्वा यच्छतदुरस्य वेदो घ्नञ्छिश्नदेवानभि वर्पसा भूत् RV_10.099.04.1{14} स यह्व्यो ऽवनीर्गोष्वर्वा जुहोति प्रधन्यासु सस्रिः RV_10.099.04.2{14} अपादो यत्र युज्यासो ऽरथा द्रोण्यश्वास ईरते घृतंवाः RV_10.099.05.1{14} स रुद्रेभिरशस्तवार ऋभ्वा हित्वी गयमारेअवद्यआगात् RV_10.099.05.2{14} वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन् RV_10.099.06.1{14} स इद् दासं तुवीरवं पतिर्दन् षळक्षन्त्रिशीर्षाणं दमन्यत् RV_10.099.06.2{14} अस्य त्रितो न्वोजसा वृधानो विपावराहमयोअग्रया हन् RV_10.099.07.1{15} स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानायशरुम् RV_10.099.07.2{15} स नृतमो नहुषो ऽस्मत् सुजातः पुरो ऽभिनदर्हन्दस्युहत्ये RV_10.099.08.1{15} सो अभ्रियो न यवस उदन्यन् क्षयाय गातुं विदन् नो अस्मे RV_10.099.08.2{15} उप यत् सीददिन्दुं शरीरैः श्येनो ऽयोपाष्टिर्हन्तिदस्यून् RV_10.099.09.1{15} स व्राधतः शवसानेभिरस्य कुत्साय शुष्णं कृपणेपरादात् RV_10.099.09.2{15} अयं कविमनयच्छस्यमानमत्कं वो अस्यसनितोत नृणाम् RV_10.099.10.1{15} अयं दशस्यन् नर्येभिरस्य दस्मो देवेभिर्वरुणो नमायी RV_10.099.10.2{15} अयं कनीन ऋतुपा अवेद्यमिमीताररुं यश्चतुष्पात् RV_10.099.11.1{15} अस्य स्तोमेभिरौशिज ऋजिश्वा व्रजं दरयद् वृषभेणपिप्रोः RV_10.099.11.2{15} सुत्वा यद् यजतो दीदयद् गीः पुर इयानो अभिवर्पसा भूत् RV_10.099.12.1{15} एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रम् RV_10.099.12.2{15} स इयानः करति स्वस्तिमस्मा इषमूर्जंसुक्षितिं विश्वमाभाः RV_10.100.01.1{16} इन्द्र दृह्य मघवन् त्वावदिद् भुज इह स्तुतः सुतपाबोधि नो वृधे RV_10.100.01.2{16} देवेभिर्नः सविता प्रावतु श्रुतमासर्वतातिमदितिं वृणीमहे RV_10.100.02.1{16} भराय सु भरत भागम् ऋत्वियं प्र वायवे शुचिपेक्रन्ददिष्टये RV_10.100.02.2{16} गौरस्य यः पयसः पीतिमानश आसर्वतातिमदितिं वृणीमहे RV_10.100.03.1{16} आ नो देवः सविता साविषद् वय ऋजूयते यजमानायसुन्वते RV_10.100.03.2{16} यथा देवान् प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे RV_10.100.04.1{16} इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः RV_10.100.04.2{16} यथा-यथा मित्रधितानि सन्दधुरा सर्वतातिमदितिं वृणीमहे RV_10.100.05.1{16} इन्द्र उक्थेन शवसा परुर्दधे बृहस्पते प्रतरीतास्यायुषः RV_10.100.05.2{16} यज्ञो मनुः प्रमतिर्नः पिता हि कमासर्वतातिमदितिं वृणीमहे RV_10.100.06.1{16} इन्द्रस्य नु सुकृतं दैव्यं सहो ऽग्निर्गृहे जरितामेधिरः कविः RV_10.100.06.2{16} यज्ञश्च भूद् विदथे चारुरन्तम आसर्वतातिमदितिं वृणीमहे RV_10.100.07.1{17} न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवोदेवहेळनम् RV_10.100.07.2{17} माकिर्नो देवा अनृतस्य वर्पस आ सर्वतातिमदितिं वृणीमहे RV_10.100.08.1{17} अपामीवां सविता साविषन् न्यग् वरीय इदप सेधन्त्वद्रयः RV_10.100.08.2{17} ग्रावा यत्र मधुषुदुच्यते बृहदासर्वतातिमदितिं वृणीमहे RV_10.100.09.1{17} ऊर्ध्वो ग्रावा वसवो ऽस्तु सोतरि विश्वा द्वेषांसि सनुतर्युयोत RV_10.100.09.2{17} स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वृणीमहे RV_10.100.10.1{17} ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशेअङ्ग्ध्वे RV_10.100.10.2{17} तनूरेव तन्वो अस्तु भेषजमा सर्वतातिंअदितिं वृणीमहे RV_10.100.11.1{17} क्रतुप्रावा जरिता शश्वतामव इन्द्र इद् भद्राप्रमतिः सुतावताम् RV_10.100.11.2{17} पूर्णमूधर्दिव्यं यस्य सिक्तयआ सर्वतातिमदितिं वृणीमहे RV_10.100.12.1{17} चित्रस्ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधोजरणिप्रा अधृष्टाः RV_10.100.12.2{17} रजिष्ठया रज्या पश्व à goståtårùaty पर्यग्रं दुवस्युः RV_10.101.01.1{18} उद् बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवःसनीळाः RV_10.101.01.2{18} दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः RV_10.101.02.1{18} मन्द्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणींकृणुध्वम् RV_10.101.02.2{18} इष्कृणुध्वमायुधारं कृणुध्वं प्राञ्चंयज्ञं प्र णयता सखायः RV_10.101.03.1{18} युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् RV_10.101.03.2{18} गिरा च श्रुष्टिः शभरा असन् नो नेदीय इत् सृण्यःपक्वमेयात् RV_10.101.04.1{18} सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् RV_10.101.04.2{18} धीरादेवेषु सुम्नया RV_10.101.05.1{18} निराहावान् कृणोतन सं वरत्रा दधातन RV_10.101.05.2{18} सिञ्चामहाअवतमुद्रिणं वयं सुषेकमनुपक्षितम् RV_10.101.06.1{18} इष्कृताहावमवतं सुवरत्रं सुषेचनम् RV_10.101.06.2{18} उद्रिणं सिञ्चेअक्षितम् RV_10.101.07.1{19} प्रीणीताश्वान् हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् RV_10.101.07.2{19} द्रोणाहावमवतमश्मचक्रमंसत्रकोशंसिञ्चता नृपाणम् RV_10.101.08.1{19} व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुलापृथूनि RV_10.101.08.2{19} पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम् RV_10.101.09.1{19} आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतांयज्ञियामिह RV_10.101.09.2{19} सा नो दुहीयद् यवसेव गत्वी सहस्रधारापयसा मही गौः RV_10.101.10.1{19} आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः RV_10.101.10.2{19} परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त RV_10.101.11.1{19} उभे धुरौ वह्निरापिब्दमानो ऽन्तर्योनेव चरति द्विजानिः RV_10.101.11.2{19} वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम् RV_10.101.12.1{19} कपृन् नरः कपृथमुद् दधातन चोदयत खुदतवाजसातये RV_10.101.12.2{19} निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रंसबाध इह सोमपीतये RV_10.102.01.1{20} प्र ते रथं मिथूकृतमिन्द्रो ऽवतु धृष्णुया RV_10.102.01.2{20} अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नो ऽव RV_10.102.02.1{20} उत् स्म वातो वहति वासो ऽस्या अधिरथं यदजयत् सहस्रम् RV_10.102.02.2{20} रथीरभून् मुद्गलानी गविष्टौ भरे कृतं व्यचेदिन्द्रसेना RV_10.102.03.1{20} अन्तर्यछ जिघांसतो वज्रमिन्द्राभिदासतः RV_10.102.03.2{20} दासस्यवा मघवन्नार्यस्य वा सनुतर्यवया वधम् RV_10.102.04.1{20} उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति RV_10.102.04.2{20} प्र मुष्कभारः श्रव इछमानो ऽजिरम्बाहू अभरत् सिषासन् RV_10.102.05.1{20} न्यक्रन्दयन्नुपयन्त एनममेहयन् वृषभं मध्य आजेः RV_10.102.05.2{20} तेन सूभर्वं शतवत् सहस्रं गवां मुद्गलः प्रधनेजिगाय RV_10.102.06.1{20} ककर्दवे वृषभो युक्त आसीदवावचीत् सारथिरस्य केशी RV_10.102.06.2{20} दुधेर्युक्तस्य द्रवतः सहानस ऋछन्ति ष्मा निष्पदोमुद्गलानीम् RV_10.102.07.1{21} उत प्रधिमुदहन्नस्य विद्वानुपायुनग् वंसगमत्रशिक्षन् RV_10.102.07.2{21} इन्द्र उदावत् पतिमघ्न्यानामरंहतपद्याभिः ककुद्मान् RV_10.102.08.1{21} शुनमष्त्राव्यचरत् कपर्दी वरत्रायां दार्वानह्यमानः RV_10.102.08.2{21} नृम्णानि कृण्वन् बहवे जनाय गाःपस्पशानस्तविषीरधत्त RV_10.102.09.1{21} इमं तं पश्य वृषभस्य युञ्जं काष्ठाया मध्येद्रुघणं शयानम् RV_10.102.09.2{21} येन जिगाय शतवत् सहस्रं गवाम्मुद्गलः पृतनाज्येषु RV_10.102.10.1{21} आरे अघा को न्वित्था ददर्श यं युञ्जन्ति तं वास्थापयन्ति RV_10.102.10.2{21} नास्मै तृणं नोदकमा भरन्त्युत्तरो धुरोवहति प्रदेदिशत् RV_10.102.11.1{21} परिवृक्तेव पतिविद्यमानट् पीप्याना कूचक्रेणेव सिञ्चन् RV_10.102.11.2{21} एषैष्या चिद् रथ्या जयेम सुमङ्गलं सिनवदस्तु सातम् RV_10.102.12.1{21} त्वं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः RV_10.102.12.2{21} वृषायदाजिं वृषणा सिषाससि चोदयन् वध्रिणा युजा RV_10.103.01.1{22} आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् RV_10.103.01.2{22} संक्रन्दनो ऽनिमिष एकवीरः शतं सेनाअजयत् साकमिन्द्रः RV_10.103.02.1{22} संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेनधृष्णुना RV_10.103.02.2{22} तदिन्द्रेण जयत तत् सहध्वं युधो नरैषुहस्तेन वृष्णा RV_10.103.03.1{22} स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युधैन्द्रो गणेन RV_10.103.03.2{22} संसृष्टजित् सोमपा बाहुशर्ध्युग्रधन्वाप्रतिहिताभिरस्ता RV_10.103.04.1{22} बृहस्पते परि दीया रथेन रक्षोहामित्रानपबाधमानः RV_10.103.04.2{22} प्रभञ्जन् सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् RV_10.103.05.1{22} बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमानौग्रः RV_10.103.05.2{22} अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित् RV_10.103.06.1{22} गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा RV_10.103.06.2{22} इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनुसं रभध्वम् RV_10.103.07.1{23} अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युरिन्द्रः RV_10.103.07.2{23} दुश्च्यवनः pçtanàùàë ayudhyo ऽस्माकं सेनाअवतु प्र युत्सु RV_10.103.08.1{23} इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतुसोमः RV_10.103.08.2{23} देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतोयन्त्वग्रम् RV_10.103.09.1{23} इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतांशर्ध उग्रम् RV_10.103.09.2{23} महामनसां भुवनच्यवानां घोषोदेवानां जयतामुदस्थात् RV_10.103.10.1{23} उद् धर्षय मघवन्नायुधान्युत् सत्वनां मामकानाम्मनांसि RV_10.103.10.2{23} उद् वृत्रहन् वाजिनां वाजिनान्युद् रथानांजयतां यन्तु घोषाः RV_10.103.11.1{23} अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ताजयन्तु RV_10.103.11.2{23} अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवताहवेषु RV_10.103.12.1{23} अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि RV_10.103.12.2{23} अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसासचन्ताम् RV_10.103.13.1{23} प्रेता जयता नर इन्द्रो वः शर्म यछतु RV_10.103.13.2{23} उग्रा वः सन्तुबाहवो ऽनाधृष्या यथासथ RV_10.104.01.1{24} असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहितूयम् RV_10.104.01.2{24} तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्रपिबा सुतस्य RV_10.104.02.1{24} अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरम्पृणस्व RV_10.104.02.2{24} मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्वमदमुक्थवाहः RV_10.104.03.1{24} प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्यहर्यश्व तुभ्यम् RV_10.104.03.2{24} इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः RV_10.104.04.1{24} ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः RV_10.104.04.2{24} प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तःसधमाद्यासः RV_10.104.05.1{24} प्रणीतिभिष् टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचोजनासः RV_10.104.05.2{24} मंहिष्ठामूतिं वितिरे दधाना स्तोतारैन्द्र तव सूनृताभिः RV_10.104.06.1{25} उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य RV_10.104.06.2{25} इन्द्र त्वा यज्ञः क्षममाणमानड् दाश्वानस्यध्वरस्य प्रकेतः RV_10.104.07.1{25} सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुवृक्तिम् RV_10.104.07.2{25} उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुःपनन्त RV_10.104.08.1{25} सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुमतर इन्द्रपूर्भित् RV_10.104.08.2{25} नवतिं स्रोत्या नव च स्रवन्तीर्देवेभ्यो गातुम्मनुषे च विन्दः RV_10.104.09.1{25} अपो महीरभिशस्तेरमुञ्चो ऽजागरास्वधि देव एकः RV_10.104.09.2{25} इन्द्र यास्त्वं वृत्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः RV_10.104.10.1{25} वीरेण्यः क्रतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे RV_10.104.10.2{25} आर्दयद् वृत्रमकृणोदु लोकं ससाहे शक्रःपृतना अभिष्टिः RV_10.104.11.1{25} शुनं हुवेम मघवानमिन्द्रं ... RV_10.105.01.1{26} कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद् वाः RV_10.105.01.2{26} दीर्घं सुतं वाताप्याय RV_10.105.02.1{26} हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा RV_10.105.02.2{26} उभारजी न केशिना पतिर्दन् RV_10.105.03.1{26} अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् RV_10.105.03.2{26} शुभे यद् युयुजे तविषीवान् RV_10.105.04.1{26} सचायोरिन्द्रश्चर्कृष आनुपानसः सपर्यन् RV_10.105.04.2{26} नदयोर्विव्रतयोः शूर इन्द्रः RV_10.105.05.1{26} अधि यस्तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै RV_10.105.05.2{26} वनोति शिप्राभ्यां शिप्रिणीवान् RV_10.105.06.1{27} प्रास्तौद् ऋष्वौजा ऋष्वेभिस्ततक्ष शूरः शवसा RV_10.105.06.2{27} ऋभुर्न क्रतुभिर्मातरिश्वा RV_10.105.07.1{27} वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् RV_10.105.07.2{27} अरुतहनुरद्भुतं न रजः RV_10.105.08.1{27} अव नो वृजिना शिशीह्य् ऋचा वनेमानृचः RV_10.105.08.2{27} नाब्रह्मा यज्ञऋधग् जोषति त्वे RV_10.105.09.1{27} ऊर्ध्वा यत् ते त्रेतिनी भूद् यज्ञस्य धूर्षु सद्मन् RV_10.105.09.2{27} सजूर्नावं स्वयशसं सचायोः RV_10.105.10.1{27} श्रिये ते पृश्निरुपसेचनी भूच्छ्रिये दर्विररेपाः RV_10.105.10.2{27} यया स्वे पात्रे सिञ्चस उत् RV_10.105.11.1{27} शतं वा यदसुर्य प्रति त्वा सुमित्र इत्थास्तौद् दुर्मित्रैत्थास्तौ RV_10.105.11.2{27} आवो यद् दस्युहत्ये कुत्सपुत्रं प्रावो यद्दस्युहत्ये कुत्सवत्सम् RV_10.106.01.1{01} उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियोवश्त्रापसेव RV_10.106.01.2{01} सध्रीचीना यातवे प्रेमजीगः सुदिनेवपृक्ष आ तंसयेथे RV_10.106.02.1{01} उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुरेथः RV_10.106.02.2{01} दूतेव हि ष्ठो यशसा जनेषु माप स्थातम्महिषेवापानात् RV_10.106.03.1{01} साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरागमिष्टम् RV_10.106.03.2{01} अग्निरिव देवयोर्दीदिवांसा परिज्मानेवयजथः पुरुत्रा RV_10.106.04.1{01} आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै RV_10.106.04.2{01} इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवमागमिष्टम् RV_10.106.05.1{01} वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतराशातपन्ता RV_10.106.05.2{01} वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषासपर्या पुरीषा RV_10.106.06.1{02} सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरीपर्फरीका RV_10.106.06.2{02} उदन्यजेव जेमना मदेरू ता मे जराय्वजरम्मरायु RV_10.106.07.1{02} पज्रेव चर्चरं जारं मरायु क्षद्मेवार्थेषु तर्तरीथौग्रा RV_10.106.07.2{02} ऋभू नापत् खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद् रयीणाम् RV_10.106.08.1{02} घर्मेव मधु जठरे सनेरू भगेविता तुर्फरीफारिवारम् RV_10.106.08.2{02} पतरेव चचरा चन्द्रनिर्णिं मनऋङ्गामनन्या न जग्मी RV_10.106.09.1{02} बृहन्तेव गम्भरेषु प्रतिष्ठां पादेव गाधं तरतेविदाथः RV_10.106.09.2{02} कर्णेव शासुरनु हि स्मराथो ऽंशेव नोभजतं चित्रमप्नः RV_10.106.10.1{02} आरङ्गरेव मध्वेरयेथे सारघेव गवि नीचीनबारे RV_10.106.10.2{02} कीनारेव स्वेदमासिष्विदाना क्षामेवोर्जा सूयवसात्सचेथे RV_10.106.11.1{02} ऋध्याम स्तोमं सनुयाम वाजमा नो मन्त्रं सरथेहोपयातम् RV_10.106.11.2{02} यशो न पक्वं मधु गोष्वन्तरा भूतांशोअश्विनोः काममप्राः RV_10.107.01.1{03} आविरभून् महि माघोनमेषां विश्वं जीवं तमसो निरमोचि RV_10.107.01.2{03} महि ज्योतिः पितृभिर्दत्तमागादुरुः पन्थादक्षिणाया अदर्शि RV_10.107.02.1{03} उच्चा दिवि दक्षिणावन्तो अस्थुर्ये अश्वदाः सह तेसूर्येण RV_10.107.02.2{03} हिरण्यदा अमृतत्वं भजन्ते वासोदाः सोम प्रतिरन्त आयुः RV_10.107.03.1{03} दैवी पूर्तिर्दक्षिणा देवयज्या न कवारिभ्यो नहि तेपृणन्ति RV_10.107.03.2{03} अथा नरः प्रयतदक्षिणासो ऽवद्यभियाबहवः पृणन्ति RV_10.107.04.1{03} शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभिचक्षते हविः RV_10.107.04.2{03} ये पृणन्ति प्र च यछन्ति संगमे तेदक्षिणां दुहते सप्तमातरम् RV_10.107.05.1{03} दक्षिणावान् प्रथमो हूत एति दक्षिणावान् ग्रामणीरग्रमेति RV_10.107.05.2{03} तमेव मन्ये नृपतिं जनानां यः प्रथमोदक्षिणामाविवाय RV_10.107.06.1{04} तमेव ऋषिं तमु ब्रह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम् RV_10.107.06.2{04} स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमोदक्षिणया रराध RV_10.107.07.1{04} दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद् धिरण्यम् RV_10.107.07.2{04} दक्षिणान्नं वनुते यो न आत्मादक्षिणां वर्म कृणुते विजानन् RV_10.107.08.1{04} न भोजा मम्रुर्न न्यर्थमीयुर्न रिष्यन्ति न व्यथन्ते हभोजाः RV_10.107.08.2{04} इदं यद् विश्वं भुवनं स्वश्चैतत् सर्वन्दक्षिणइभ्यो ददाति RV_10.107.09.1{04} भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं यासुवासाः RV_10.107.09.2{04} भोजा जिग्युरन्तःपेयं सुराया भोजा जिग्युर्ये अहूताः प्रयन्ति RV_10.107.10.1{04} भोजायाश्वं सं मृजन्त्याशुं भोजायास्ते कन्याशुम्भमाना RV_10.107.10.2{04} भोजस्येदं पुष्करिणीव वेश्म परिष्कृतन्देवमानेव चित्रम् RV_10.107.11.1{04} भोजमश्वाः सुष्ठुवाहो वहन्ति सुवृद् रथो वर्ततेदक्षिणायाः RV_10.107.11.2{04} भोजं देवासो ऽवता भरेषु भोजःशत्रून् समनीकेषु जेता RV_10.108.01.1{05} किमिछन्ती सरमा प्रेदमानड् दूरे ह्यध्वा जगुरिःपराचैः RV_10.108.01.2{05} कास्मेहितिः का परितक्म्यासीत् कथं रसायाअतरः पयांसि RV_10.108.02.1{05} इन्द्रस्य दूतीरिषिता चरामि मह इछन्ती पणयो निधीन्वः RV_10.108.02.2{05} अतिष्कदो भियसा तन् न आवत् तथा रसाया अतरम्पयांसि RV_10.108.03.1{05} कीदृंं इन्द्रः सरमे का दृशीका यस्येदं दूतीरसरः पराकात् RV_10.108.03.2{05} आ च गछान् मित्रमेना दधामाथागवां गोपतिर्नो भवाति RV_10.108.04.1{05} नाहं तं वेद दभ्यं दभत् स यस्येदं दूतीरसरं पराकात् RV_10.108.04.2{05} न तं गूहन्ति स्रवतो गभीरा हताइन्द्रेण पणयः शयध्वे RV_10.108.05.1{05} इमा गावः सरमे या ऐछः परि दिवो अन्तान् सुभगेपतन्ती RV_10.108.05.2{05} कस्त एना अव सृजादयुध्व्युतास्माकमायुधासन्ति तिग्मा RV_10.108.06.1{06} असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः RV_10.108.06.2{06} अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर्व उभया नमृळात् RV_10.108.07.1{06} अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्यृष्टः RV_10.108.07.2{06} रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ RV_10.108.08.1{06} एह गमन्नृषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः RV_10.108.08.2{06} त एतमूर्वं वि भजन्त गोनामथैतद् वचः पणयोवमन्नित् RV_10.108.09.1{06} एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन RV_10.108.09.2{06} स्वसारं त्वा कृणवै मा पुनर्गा अप ते गवां सुभगेभजाम RV_10.108.10.1{06} नाहं वेद भ्रातृत्वं नो स्वसृत्वमिन्द्रो विदुरङ्गिरसश्च घोराः RV_10.108.10.2{06} गोकामा मे अछदयन् यदायमपात इत पणयोवरीयः RV_10.108.11.1{06} दूरमित पणयो वरीय उद् गावो यन्तु मिनतीर्{ç}तेन RV_10.108.11.2{06} बृहस्पतिर्या अविन्दन् निगूळाः सोमो ग्रावाण ऋषयश्च विप्राः RV_10.109.01.1{07} ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपारः सलिलोमातरिश्वा RV_10.109.01.2{07} वीळुहरास्तप उग्रो मयोभूरापो देवीःप्रथमजा ऋतेन RV_10.109.02.1{07} सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायछदहृणीयमानः RV_10.109.02.2{07} अन्वर्तिता वरुणो मित्र आसीदग्निर्होताहस्तगृह्या निनाय RV_10.109.03.1{07} हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् RV_10.109.03.2{07} न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितंक्षत्रियस्य RV_10.109.04.1{07} देवा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसे ये निषेदुः RV_10.109.04.2{07} भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधातिपरमे व्योमन् RV_10.109.05.1{07} ब्रह्मचारी चरति वेविषद् विषः स देवानां भवत्येकमङ्गम् RV_10.109.05.2{07} तेन जायामन्वविन्दद् बृहस्पतिः सोमेन नीतांजुह्वं न देवाः RV_10.109.06.1{07} पुनर्वै देवा अददुः पुनर्मनुष्या उत RV_10.109.06.2{07} राजानःसत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः RV_10.109.07.1{07} पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् RV_10.109.07.2{07} ऊर्जम्पृथिव्या भक्त्वायोरुगायमुपासते RV_10.110.01.1{08} समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः RV_10.110.01.2{08} आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसिप्रचेताः RV_10.110.02.1{08} तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन् स्वदयासुजिह्व RV_10.110.02.2{08} मन्मानि धीभिरुत यज्ञम् ऋन्धन् देवत्रा चकृणुह्यध्वरं नः RV_10.110.03.1{08} आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः RV_10.110.03.2{08} त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान् RV_10.110.04.1{08} प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यतेअग्रे अह्नाम् RV_10.110.04.2{08} व्यु प्रथते वितरं वरीयो देवेभ्यो अदितयेस्योनम् RV_10.110.05.1{08} व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयःशुम्भमानाः RV_10.110.05.2{08} देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्योभवत सुप्रायणाः RV_10.110.06.1{09} आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नियोनौ RV_10.110.06.2{09} दिव्ये योषणे बृहती सुरुक्मे अधि श्रियंशुक्रपिशं दधाने RV_10.110.07.1{09} दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषोयजध्यै RV_10.110.07.2{09} प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिःप्रदिशा दिशन्ता RV_10.110.08.1{09} आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिहचेतयन्ती RV_10.110.08.2{09} तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीस्वपसः सदन्तु RV_10.110.09.1{09} य इमे द्यावापृथिवी जनित्री रूपैरपिंशद् भुवनानिविश्वा RV_10.110.09.2{09} तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान् RV_10.110.10.1{09} उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथाहवींषि RV_10.110.10.2{09} वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यम्मधुना घृतेन RV_10.110.11.1{09} सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः RV_10.110.11.2{09} अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतंहविरदन्तु देवाः RV_10.111.01.1{10} मनीषिणः प्र भरध्वं मनीषां यथा-यथा मतयःसन्ति नृणाम् RV_10.111.01.2{10} इन्द्रं सत्यैरेरयामा कृतेभिः स हिवीरो गिर्वणस्युर्विदानः RV_10.111.02.1{10} ऋतस्य हि सदसो धीतिरद्यौत् सं गार्ष्टेयो वृषभोगोभिरानट् RV_10.111.02.2{10} उदतिष्ठत् तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि RV_10.111.03.1{10} इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत्सूर्याय RV_10.111.03.2{10} आन् मेनां कृण्वन्नच्युतो भुवद् गोः पतिर्दिवः सनजा अप्रतीतः RV_10.111.04.1{10} इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनादङ्गिरोभिर्गृणानः RV_10.111.04.2{10} पुरूणि चिन् नि तताना रजांसि दाधार योधरुणं सत्यताता RV_10.111.05.1{10} इन्द्रो दिवः प्रतिमानं पृथिव्या विश्वा वेद सवना हन्तिशुष्णम् RV_10.111.05.2{10} महीं चिद् द्यामातनोत् सूर्येण चास्कम्भ चित्कम्भनेन स्कभीयान् RV_10.111.06.1{11} वज्रेण हि वृत्रहा वृत्रमस्तरदेवस्य शूशुवानस्यमायाः RV_10.111.06.2{11} वि धृष्णो अत्र धृषता जघन्थाथाभवोमघवन् बाह्वोजाः RV_10.111.07.1{11} सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन् RV_10.111.07.2{11} आ यन् नक्षत्रं ददृशे दिवो न पुनर्यतो नकिरद्धा नु वेद RV_10.111.08.1{11} दूरं किल प्रथमा जग्मुरासामिन्द्रस्य याः प्रसवेसस्रुरापः RV_10.111.08.2{11} क्व स्विदग्रं क्व बुध्न आसामापोमध्यं क्व वो नूनमन्तः RV_10.111.09.1{11} सृजः सिन्धून्रहिना जग्रसानानादिदेताः प्र विविज्रेजवेन RV_10.111.09.2{11} मुमुक्षमाणा उत या मुमुच्रे ऽधेदेता नरमन्ते नितिक्ताः RV_10.111.10.1{11} सध्रीचीः सिन्धुमुशतीरिवायन् सनाज्जार आरितःपूर्भिदासाम् RV_10.111.10.2{11} अस्तमा ते पार्थिवा वसून्यस्मे जग्मुःसूनृता इन्द्र पूर्वीः RV_10.112.01.1{12} इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हिपूर्वपीतिः RV_10.112.01.2{12} हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष् टेवीर्या प्र ब्रवाम RV_10.112.02.1{12} यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि RV_10.112.02.2{12} तूयमा ते हरयः प्र द्रवन्तु येभिर्यासि वृषभिर्मन्दमानः RV_10.112.03.1{12} हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस्तन्वंस्पर्शयस्व RV_10.112.03.2{12} अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनोमादयस्वा निषद्य RV_10.112.04.1{12} यस्य त्यत् ते महिमानं मदेष्विमे मही रोदसीनाविविक्ताम् RV_10.112.04.2{12} तदोक आ हरिभिरिन्द्र युक्तैः प्रियेभिर्याहि प्रियमन्नमछ RV_10.112.05.1{12} यस्य शश्वत् पपिवानिन्द्र शत्रूननानुकृत्या रण्याचकर्थ RV_10.112.05.2{12} स ते पुरन्धिं तविषीमियर्ति स ते मदायसुत इन्द्र सोमः RV_10.112.06.1{13} इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो RV_10.112.06.2{13} पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्तिदेवाः RV_10.112.07.1{13} वि हि त्वामिन्द्र पुरुधा जनासो हितप्रयसो वृषभह्वयन्ते RV_10.112.07.2{13} अस्माकं ते मधुमत्तमानीमा भुवन् सवना तेषुहर्य RV_10.112.08.1{13} प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचं प्रथमाकृतानि RV_10.112.08.2{13} सतीनमन्युरश्रथायो अद्रिं सुवेदनामकृणोर्ब्रह्मणे गाम् RV_10.112.09.1{13} नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमंकवीनाम् RV_10.112.09.2{13} न ऋते त्वत् क्रियते किं चनारे महामर्कंमघवञ्चित्रमर्च RV_10.112.10.1{13} अभिख्या नो मघवन् नाधमानान् सखे बोधि वसुपतेसखीनाम् RV_10.112.10.2{13} रणं कृधि रणकृत् सत्यशुष्माभक्ते चिदाभजा राये अस्मान् RV_10.113.01.1{14} तमस्य द्यावापृथिवी सचेतसा विश्वेभिर्देवैरनुशुष्ममावताम् RV_10.113.01.2{14} यदैत् कृण्वानो महिमानमिन्द्रियम्पीत्वी सोमस्य क्रतुमानवर्धत RV_10.113.02.1{14} तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान् मधुनोवि रप्शते RV_10.113.02.2{14} देवेभिरिन्द्रो मघवा सयावभिर्वृत्रंजघन्वानभवद् वरेण्यः RV_10.113.03.1{14} वृत्रेण यदहिना बिभ्रदायुधा समस्थिथा युधयेशंसमाविदे RV_10.113.03.2{14} विश्वे ते अत्र मरुतः सह त्मनावर्धन्नुग्र महिमानमिन्द्रियम् RV_10.113.04.1{14} जज्ञान एव व्यबाधत स्पृधः प्रापश्यद् वीरो अभिपौंस्यं रणम् RV_10.113.04.2{14} अवृश्चदद्रिमव सस्यदः सृजदस्तभ्नान् नाकं स्वपस्यया पृथुम् RV_10.113.05.1{14} आदिन्द्रः सत्रा तविषीरपत्यत वरीयो द्यावापृथिवीअबाधत RV_10.113.05.2{14} अवाभरद् धृषितो वज्रमायसं शेवं मित्रायवरुणाय दाशुषे RV_10.113.06.1{15} इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्तमन्यवे RV_10.113.06.2{15} वृत्रं यदुग्रो व्यवृश्चदोजसापो बिभ्रतन्तमसा परीवृतम् RV_10.113.07.1{15} या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर्यतमानौसमीयतुः RV_10.113.07.2{15} ध्वान्तं तमो ऽव दध्वसे हत इन्द्रो मह्नापूर्वहूतावपत्यत RV_10.113.08.1{15} विश्वे देवासो अध वृष्ण्यानि ते ऽवर्धयन् सोमवत्यावचस्यया RV_10.113.08.2{15} रद्धं वृत्रमहिमिन्द्रस्य हन्मनाग्निर्नजम्भैस्तृष्वन्नमावयत् RV_10.113.09.1{15} भूरि दक्षेभिर्वचनेभिर्{ç}क्वभिः सख्येभिः सख्यानिप्र वोचत RV_10.113.09.2{15} इन्द्रो धुनिं च चुमुरिं च दम्भयञ्छ्रद्धामनस्या शृणुते दभीतये RV_10.113.10.1{15} त्वं पुरूण्या भरा स्वश्व्या येभिर्मंसइ निवचनानिशंसन् RV_10.113.10.2{15} सुगेभिर्विश्वा दुरिता तरेम विदो षु ण उर्वियागाधमद्य RV_10.114.01.1{16} घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिम्मातरिश्वा जगाम RV_10.114.01.2{16} दिवस् पयो दिधिषाणा अवेषन् विदुर्देवाः सहसामानमर्कम् RV_10.114.02.1{16} तिस्रो देष्ट्राय निर्{ç}तीरुपासते दीर्घश्रुतो वि हिजानन्ति वह्नयः RV_10.114.02.2{16} तासां नि चिक्युः कवयो निदानम्परेषु या गुह्येषु व्रतेषु RV_10.114.03.1{16} चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते RV_10.114.03.2{16} तस्यां सुपर्णा वृषणा नि षेदतुर्यत्र देवा दधिरेभागधेयम् RV_10.114.04.1{16} एकः सुपर्णः स समुद्रमा विवेष स इदं विश्वम्भुवनं वि चष्टे RV_10.114.04.2{16} तं पाकेन मनसापश्यमन्तितस्तम्माता रेळि स उ रेळि मातरम् RV_10.114.05.1{16} सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधाकल्पयन्ति RV_10.114.05.2{16} छन्दांसि च दधतो अध्वरेषु ग्रहान् सोमस्यमिमते द्वादश RV_10.114.06.1{17} षट्त्रिंशांश्च चतुरः कल्पयन्तश्छन्दांसि चदधत आद्वादशम् RV_10.114.06.2{17} यज्ञं विमाय कवयो मनीषऋक्सामाभ्यां प्र रथं वर्तयन्ति RV_10.114.07.1{17} चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्तिसप्त RV_10.114.07.2{17} आप्नानं तीर्थं क इह प्र वोचद् येन पथाप्रपिबन्ते सुतस्य RV_10.114.08.1{17} सहस्रधा पञ्चदशान्युक्था यावद् द्यावापृथिवीतावदित् तत् RV_10.114.08.2{17} सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक् RV_10.114.09.1{17} कश्छन्दसां योगमा वेद धीरः को धिष्ण्यां प्रतिवाचं पपाद RV_10.114.09.2{17} कम् ऋत्विजामष्टमं शूरमाहुर्हरीइन्द्रस्य नि चिकाय कः स्वित् RV_10.114.10.1{17} भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासोअस्थुः RV_10.114.10.2{17} श्रमस्य दायं वि भजन्त्येभ्यो यदा यमो भवतिहर्म्ये हितः RV_10.115.01.1{18} चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येतिधातवे RV_10.115.01.2{18} अनूधा यदि जीजनदधा च नु ववक्ष सद्योमहि दूत्यं चरन् RV_10.115.02.1{18} अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवतेभस्मना दता RV_10.115.02.2{18} अभिप्रमुरा जुह्वा स्वध्वर इनो नप्रोथमानो यवसे वृषा RV_10.115.03.1{18} तं वो विं न द्रुषदं देवमन्धस इन्दुं प्रोथन्तम्प्रवपन्तमर्णवम् RV_10.115.03.2{18} आसा वह्निं न शोचिषा विरप्शिनम्महिव्रतं न सरजन्तमध्वनः RV_10.115.04.1{18} वि यस्य ते ज्रयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः RV_10.115.04.2{18} आ रण्वासो युयुधयो न सत्वनं त्रितंनशन्त प्र शिषन्त इष्टये RV_10.115.05.1{18} स इदग्निः कन्व्वतमः कण्वसखार्यः परस्यान्तरस्यतरुषः RV_10.115.05.2{18} अग्निः पातु गृणतो अग्निः सूरीनग्निर्ददातुतेषामवो नः RV_10.115.06.1{19} वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे RV_10.115.06.2{19} अनुद्रे चिद् यो धृषता वरं सते महिन्तमाय धन्वनेदविष्यते RV_10.115.07.1{19} एवाग्निर्मर्तैः सह सूरिभिर्वसु ष्टवे सहसः सूनरोनृभिः RV_10.115.07.2{19} मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैरभि सन्ति मानुषान् RV_10.115.08.1{19} ऊर्जो नपात् सहसावन्निति त्वोपस्तुतस्य वन्दते वृषा वाक् RV_10.115.08.2{19} त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरन्दधानाः RV_10.115.09.1{19} इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयो ऽवोचन् RV_10.115.09.2{19} तांश्च पाहि गृणतश्च सूरीन् vaùaó vaùaë इत्यूर्ध्वासो अनक्षन् नमो नम इत्यूर्ध्वासो अनक्षन् RV_10.116.01.1{20} पिबा सोमं महत इन्द्रियाय पिबा वृत्राय हन्तवेशविष्ठ RV_10.116.01.2{20} पिब राये शवसे हूयमानः पिब मध्वस्तृपदिन्द्रा वृषस्व RV_10.116.02.1{20} अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरमासुतश्य RV_10.116.02.2{20} स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवतेसौभगाय RV_10.116.03.1{20} ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयतेपार्थिवेषु RV_10.116.03.2{20} ममत्तु येन वरिवश्चकर्थ ममत्तु येननिरिणासि शत्रून् RV_10.116.04.1{20} आ द्विबर्हा अमिनो यात्विन्द्रो वृषा हरिभ्यां परिषिक्तमन्धः RV_10.116.04.2{20} गव्या सुतस्य प्रभृतस्य मध्वः सत्रा खेदामरुशहा वृषस्व RV_10.116.05.1{20} नि तिग्मानि भ्राशयन् भ्राश्यान्यव स्थिरा तनुहियातुजूनाम् RV_10.116.05.2{20} उग्राय ते सहो बलं ददामि प्रतीत्याशत्रून् विगदेषु वृश्च RV_10.116.06.1{21} व्यर्य इन्द्र तनुहि श्रवांस्योज स्थिरेव धन्वनोऽभिमातीः RV_10.116.06.2{21} अस्मद्र्यग् वावृधानः सहोभिरनिभृष्टस्तन्वं वावृधस्व RV_10.116.07.1{21} इदं हविर्मघवन् तुभ्यं रातं प्रति सम्राऌ अहृणानोगृभाय RV_10.116.07.2{21} तुभ्यं सुतो मघवन् तुभ्यं पक्वो ऽद्धीन्द्र पिबच प्रस्थितस्य RV_10.116.08.1{21} अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोतसोमम् RV_10.116.08.2{21} प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तुयजमानस्य कामाः RV_10.116.09.1{21} प्रेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव प्रेरयंनावमर्कैः RV_10.116.09.2{21} अया इव परि चरन्ति देवा ये अस्मभ्यन्धनदा उद्भिदश्च RV_10.117.01.1{22} न वा उ देवाः क्षुधमिद् वधं ददुरुताशितमुपगछन्ति मृत्यवः RV_10.117.01.2{22} उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते RV_10.117.02.1{22} य आध्राय चकमानाय पित्वो ऽन्नवान् सन्रफितायोपजग्मुषे RV_10.117.02.2{22} स्थिरं मनः कृणुते सेवते पुरोतोचित् स मर्डितारं न विन्दते RV_10.117.03.1{22} स इद् भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय RV_10.117.03.2{22} अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम् RV_10.117.04.1{22} न स सखा यो न ददाति सख्ये सचाभुवे सचमानायपित्वः RV_10.117.04.2{22} अपास्मात् प्रेयान् न तदोको अस्ति पृणन्तमन्यमरणं cidicþet RV_10.117.05.1{22} पृणीयादिन् नाधमानाय तव्यान् द्राघीयांसमनुपश्येत पन्थाम् RV_10.117.05.2{22} ओ हि वर्तन्ते रथ्येव चक्रान्यम्-अन्यमुप तिष्ठन्त रायः RV_10.117.06.1{23} मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत् सतस्य RV_10.117.06.2{23} नार्यमणं पुष्यति नो सखायं केवलाघो भवतिकेवलादी RV_10.117.07.1{23} कृषन्नित् फाल आशितं कृणोति यन्नध्वानमप वृङ्क्तेचरित्रैः RV_10.117.07.2{23} वदन् ब्रह्मावदतो वनीयान् पृणन्नापिरपृणन्तमभि ष्यात् RV_10.117.08.1{23} एकपाद् भूयो द्विपदो वि चक्रमे द्विपात् त्रिपादमभ्येतिपश्चात् RV_10.117.08.2{23} चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन्पङ्क्तीरुपतिष्ठमानः RV_10.117.09.1{23} समौ चिद् धस्तौ न समं विविष्टः सम्मातरा चिन् नसमं दुहाते RV_10.117.09.2{23} यमयोश्चिन् न समा वीर्याणि ज्ञाती चित्सन्तौ न समं पृणीतः RV_10.118.01.1{24} अग्ने हंसि न्यत्रिणं दीद्यन् मर्त्येष्वा RV_10.118.01.2{24} स्वे क्षयेशुचिव्रत RV_10.118.02.1{24} उत् तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे RV_10.118.02.2{24} यत् त्वा स्रुचःसमस्थिरन् RV_10.118.03.1{24} स आहुतो वि रोचते ऽग्निरीळेन्यो गिरा RV_10.118.03.2{24} स्रुचा प्रतीकमज्यते RV_10.118.04.1{24} घृतेनाग्निः समज्यते मधुप्रतीक आहुतः RV_10.118.04.2{24} रोचमानोविभावसुः RV_10.118.05.1{24} जरमाणः समिध्यसे देवेभ्यो हव्यवाहन RV_10.118.05.2{24} तं त्वा हवन्तमर्त्याः RV_10.118.06.1{25} तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत RV_10.118.06.2{25} अदाभ्यंगृहपतिम् RV_10.118.07.1{25} अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह RV_10.118.07.2{25} गोपा ऋतस्यदीदिहि RV_10.118.08.1{25} स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः RV_10.118.08.2{25} उरुक्षयेषुदीद्यत् RV_10.118.09.1{25} तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे RV_10.118.09.2{25} यजिष्ठं मानुषे जने RV_10.119.01.1{26} इति वा इति मे मनो गामश्वं सनुयामिति RV_10.119.01.2{26} कुवित्सोमस्यापामिति RV_10.119.02.1{26} प्र वाता इव दोधत उन् मा पीता अयंसत RV_10.119.02.2{26} कुवित् ... RV_10.119.03.1{26} उन् मा पीता अयंसत रथमश्वा इवाशवः RV_10.119.03.2{26} कुवित् ... RV_10.119.04.1{26} उप मा मतिरस्थित वाश्रा पुत्रमिव प्रियम् RV_10.119.04.2{26} कुवित् ... RV_10.119.05.1{26} अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् RV_10.119.05.2{26} कुवित् ... RV_10.119.06.1{26} नहि मे अक्षिपच्चनाछान्त्सुः पञ्च कृष्टयः RV_10.119.06.2{26} कुवित् ... RV_10.119.07.1{27} नहि मे रोदसी उभे अन्यं पक्षं चन प्रति RV_10.119.07.2{27} कुवित् ... RV_10.119.08.1{27} अभि द्यां महिना भुवमभीमां पृथिवीं महीम् RV_10.119.08.2{27} कुवित्... RV_10.119.09.1{27} हन्ताहं पृथिवीमिमां नि दधानीह वेह वा RV_10.119.09.2{27} कुवित् ... RV_10.119.10.1{27} ओषमित् पृथिवीमहं जङ्घनानीह वेह वा RV_10.119.10.2{27} कुवित् ... RV_10.119.11.1{27} दिवि मे अन्यः पक्षो ऽधो अन्यमचीकृषम् RV_10.119.11.2{27} कुवित् ... RV_10.119.12.1{27} अहमस्मि महामहो ऽभिनभ्यमुदीषितः RV_10.119.12.2{27} कुवित् ... RV_10.119.13.1{27} गृहो याम्यरंकृतो देवेभ्यो हव्यवाहनः RV_10.119.13.2{27} कुवित् ... RV_10.120.01.1{01} तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः RV_10.120.01.2{01} सद्यो जज्ञानो नि रिणाति शत्रूननु यंविश्वे मदन्त्यूमाः RV_10.120.02.1{01} वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसन्दधाति RV_10.120.02.2{01} अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृतामदेषु RV_10.120.03.1{01} त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः RV_10.120.03.2{01} स्वादोः स्वादीयः स्वादुना सृजा समदः सुमधु मधुनाभि योधीः RV_10.120.04.1{01} इति चिद् धि त्वा धना जयन्तं मदे-मदे अनुमदन्ति विप्राः RV_10.120.04.2{01} ओजीयो धृष्णो स्थिरमा तनुष्व मा त्वा दभन्यातुधाना दुरेवाः RV_10.120.05.1{01} त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानिभूरि RV_10.120.05.2{01} चोदयामि त आयुधा वचोभिः सं ते शिशामिब्रह्मणा वयांसि RV_10.120.06.1{02} स्तुषेय्यं पुरुवर्पसम् ऋभ्वमिनतममाप्त्यमाप्त्यानाम् RV_10.120.06.2{02} आ दर्षते शवसा सप्त दानून् प्र साक्षते प्रतिमानानिभूरि RV_10.120.07.1{02} नि तद् दधिषे ऽवरं परं च यस्मिन्नाविथावसा दुरोणे RV_10.120.07.2{02} आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि RV_10.120.08.1{02} इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियःस्वर्षाः RV_10.120.08.2{02} महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वाअवृणोदप स्वाः RV_10.120.09.1{02} एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्वमिन्द्रमेव RV_10.120.09.2{02} स्वसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसावर्धयन्ति च RV_10.121.01.1{03} हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकआसीत् RV_10.121.01.2{03} स दाधार पृथिवीं द्यामुतेमां कस्मै देवायहविषा विधेम RV_10.121.02.1{03} य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्यदेवाः RV_10.121.02.2{03} यस्य छायामृतं यस्य मृत्युः कस्मै देवायहविषा विधेम RV_10.121.03.1{03} यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव RV_10.121.03.2{03} य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषाविधेम RV_10.121.04.1{03} यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः RV_10.121.04.2{03} यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषाविधेम RV_10.121.05.1{03} येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्व स्तभितं येननाकः RV_10.121.05.2{03} यो अन्तरिक्षे रजसो विमानः कस्मै देवायहविषा विधेम RV_10.121.06.1{04} यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसारेजमाने RV_10.121.06.2{04} यत्राधि सूर उदितो विभाति कस्मै देवायहविषा विधेम RV_10.121.07.1{04} आपो ह यद् बृहतीर्विश्वमायन् गर्भं दधानाजनयन्तीरग्निम् RV_10.121.07.2{04} ततो देवानां समवर्ततासुरेकःकस्मै देवाय हविषा विधेम RV_10.121.08.1{04} यश्चिदापो महिना पर्यपश्यद् दक्षं दधानाजनयन्तीर्यज्ञम् RV_10.121.08.2{04} यो देवेष्वधि देव एक आसीत् कस्मैदेवाय हविषा विधेम RV_10.121.09.1{04} मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवंसत्यधर्मा जजान RV_10.121.09.2{04} यश्चापश्चन्द्रा बृहतीर्जजानकस्मै देवाय हविषा विधेम RV_10.121.10.1{04} प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ताबभूव RV_10.121.10.2{04} यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयोरयीणाम् RV_10.122.01.1{05} वसुं न चित्रमहसं गृणीषे वामं शेवमतिथिमद्विषेण्यम् RV_10.122.01.2{05} स रासते शुरुधो विश्वधायसो ऽग्निर्होतागृहपतिः सुवीर्यम् RV_10.122.02.1{05} जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान् वयुनानिसुक्रतो RV_10.122.02.2{05} घृतनिर्णिग् ब्रह्मणे गातुमेरय तव देवाअजनयन्ननु व्रतम् RV_10.122.03.1{05} सप्त धामानि परियन्नमर्त्यो दाशद् दाशुषे सुकृतेमामहस्व RV_10.122.03.2{05} सुवीरेण रयिणाग्ने स्वाभुवा यस्त आनट्समिधा तं जुषस्व RV_10.122.04.1{05} यज्ञस्य केतुं प्रथमं पुरोहितं हविष्मन्त ईळते सप्तवाजिनम् RV_10.122.04.2{05} शृण्वन्तमग्निं घृतपृष्ठमुक्षणम्पृणन्तं देवं पृणते सुवीर्यम् RV_10.122.05.1{05} ट्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृतायमत्स्व RV_10.122.05.2{05} त्वां मर्जयन् मरुतो दाशुषो गृहे त्वां स्तोमेभिर्भृगवो वि रुरुचुः RV_10.122.06.1{06} इषं दुहन् सुदुघां विश्वधायसं यज्ञप्रियेयजमानाय सुक्रतो RV_10.122.06.2{06} अग्ने घृतस्नुस्त्रिर्{ç}तानि दीद्यद्वर्तिर्यज्ञं परियन् सुक्रतूयसे RV_10.122.07.1{06} त्वामिदस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्तमानुषाः RV_10.122.07.2{06} त्वां देवा महयाय्याय वावृधुराज्यमग्नेनिमृजन्तो अध्वरे RV_10.122.08.1{06} नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषुवेधसः RV_10.122.08.2{06} रायस् पोषं यजमानेषु धारय यूयं पातस्वस्तिभिः सदा नः RV_10.123.01.1{07} अयं वेनश्चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसोविमाने RV_10.123.01.2{07} इममपां संगमे सूर्यस्य शिशुं न विप्रामतिभी रिहन्ति RV_10.123.02.1{07} समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पृष्ठंहर्यतस्य दर्शि RV_10.123.02.2{07} ऋतस्य सानावधि विष्टपि भ्राट्समानं योनिमभ्यनूषत व्राः RV_10.123.03.1{07} समानं पूर्वीरभि वावशानास्तिष्ठन् वत्सस्यमातरः सनीळाः RV_10.123.03.2{07} ऋतस्य सानावधि चक्रमाणारिहन्ति मध्वो अमृतस्य वाणीः RV_10.123.04.1{07} जानन्तो रूपमकृपन्त विप्रा मृगस्य घोषं महिषस्य हिग्मन् RV_10.123.04.2{07} ऋतेन यन्तो अधि सिन्धुमस्थुर्विदद् गन्धर्वोअमृतानि नाम RV_10.123.05.1{07} अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे व्योमन् RV_10.123.05.2{07} चरत् प्रियस्य योनिषु प्रियः सन् सीदत् पक्षे हिरण्ययेस वेनः RV_10.123.06.1{08} नाके सुपर्णमुप यत् पतन्तं हृदा वेनन्तो अभ्यचक्षतत्वा RV_10.123.06.2{08} हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौशकुनं भुरण्युम् RV_10.123.07.1{08} ऊर्ध्वो गन्धर्वो अधि नाके अस्थात् प्रत्यं चित्रा बिभ्रदस्यायुधानि RV_10.123.07.2{08} वसानो अत्कं सुरभिं दृशे कं स्वर्णनाम जनत प्रियाणि RV_10.123.08.1{08} द्रप्सः समुद्रमभि यज्जिगाति पश्यन् गृध्रस्य चक्षसाविधर्मन् RV_10.123.08.2{08} भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रेरजसि प्रियाणि RV_10.124.01.1{09} इमं नो अग्न उप यज्ञमेहि पञ्चयामं त्रिवृतंसप्ततन्तुम् RV_10.124.01.2{09} असो हव्यवाऌ उत नः पुरोगा ज्योगेवदीर्घं तम आशयिष्ठाः RV_10.124.02.1{09} अदेवाद् देवः प्रचता गुहा यन् प्रपश्यमानो अमृतत्वमेमि RV_10.124.02.2{09} शिवं यत् सन्तमशिवो जहामि स्वात् सख्यादरणींनाभिमेमि RV_10.124.03.1{09} पश्यन्नन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमेपुरूणि RV_10.124.03.2{09} शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि RV_10.124.04.1{09} बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वृणानः पितरंजहामि RV_10.124.04.2{09} अग्निः सोमो वरुणस्ते च्यवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन् RV_10.124.05.1{09} निर्माया उ त्ये असुरा अभूवन् त्वं च मा वरुण कामयासे RV_10.124.05.2{09} ऋतेन राजन्ननृतं विविञ्चन् मम राष्ट्रस्याधिपत्यमेहि RV_10.124.06.1{10} इदं स्वरिदमिदास वाममयं प्रकाश उर्वन्तरिक्षम् RV_10.124.06.2{10} हनाव वृत्रं निरेहि सोम हविष् ट्वा सन्तं हविषायजाम RV_10.124.07.1{10} कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सृजत् RV_10.124.07.2{10} क्षेमं कृण्वाना जनयो न सिन्धवश् ता अस्यवर्णं शुचयो भरिभ्रति RV_10.124.08.1{10} ता अस्य ज्येष्ठमिन्द्रियं सचन्ते ता ईमा क्षेतिस्वधया मदन्तीः RV_10.124.08.2{10} ता इं विशो न राजानं वृणानाबीभत्सुवो अप वृत्रादतिष्ठन् RV_10.124.09.1{10} बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानांसख्ये चरन्तम् RV_10.124.09.2{10} अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषा RV_10.125.01.1{11} अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः RV_10.125.01.2{11} अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नीअहमश्विनोभा RV_10.125.02.1{11} अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुतपूषणं भगम् RV_10.125.02.2{11} अहं दधामि द्रविणं हविष्मतेसुप्राव्ये यजमानाय सुन्वते RV_10.125.03.1{11} अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमायज्ञियानाम् RV_10.125.03.2{11} तां मा देवा व्यदधुः पुरुत्राभूरिस्थात्रां भूर्यावेशयन्तीम् RV_10.125.04.1{11} मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईंशृणोत्युक्तम् RV_10.125.04.2{11} अमन्तवो मां त उप क्षियन्ति श्रुधिश्रुत श्रद्धिवं ते वदामि RV_10.125.05.1{11} अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुतमानुषेभिः RV_10.125.05.2{11} यं कामये तं-तमुग्रं कृणोमि तम्ब्रह्माणं तम् ऋषिं तं सुमेधाम् RV_10.125.06.1{12} अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवाउ RV_10.125.06.2{12} अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश RV_10.125.07.1{12} अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे RV_10.125.07.2{12} ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यांवर्ष्मणोप स्पृशामि RV_10.125.08.1{12} अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा RV_10.125.08.2{12} परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव RV_10.126.01.1{13} न तमंहो न दुरितं देवासो अष्ट मर्त्यम् RV_10.126.01.2{13} सजोषसोयमर्यमा मित्रो नयन्ति वरुणो अति द्विषः RV_10.126.02.1{13} तद् धि वयं वृणीमहे वरुण मित्रार्यमन् RV_10.126.02.2{13} येना निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विषः RV_10.126.03.1{13} ते नूनं नो ऽयमूतये वरुणो मित्रो अर्यमा RV_10.126.03.2{13} नयिष्था उनो नेषणि पर्षिष्ठा उ नः पर्षण्यति द्विषः RV_10.126.04.1{13} यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा RV_10.126.04.2{13} युष्माकंशर्मणि प्रिये स्याम सुप्रणीतयो ऽति द्विषः RV_10.126.05.1{13} आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा RV_10.126.05.2{13} उग्रं मरुद्भीरुद्रं हुवेमेन्द्रमग्निं स्वस्तये ऽति द्विषः RV_10.126.06.1{13} नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा RV_10.126.06.2{13} अति विश्वानिदुरिता राजानश्चर्षणीनामति द्विषः RV_10.126.07.1{13} शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा RV_10.126.07.2{13} शर्म यछन्तुसप्रथ आदित्यासो यदीमहे अति द्विषः RV_10.126.08.1{13} यथा ह त्यद् वसवो गौर्यं चित् पदि षिताममुञ्चतायजत्राः RV_10.126.08.2{13} एवो ष्वस्मन् मुञ्चता व्यंहः प्र तार्यग्नेप्रतरं न आयुः RV_10.127.01.1{14} रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः RV_10.127.01.2{14} विश्वाअधि श्रियो ऽधित RV_10.127.02.1{14} ओर्वप्रा अमर्त्या निवतो देव्युद्वतः RV_10.127.02.2{14} ज्योतिषा बाधतेतमः RV_10.127.03.1{14} निरु स्वसारमस्कृतोषसं देव्यायती RV_10.127.03.2{14} अपेदु हासतेतमः RV_10.127.04.1{14} सा नो अद्य यस्या वयं नि ते यामन्न्नविक्ष्महि RV_10.127.04.2{14} वृक्षेन वसतिं वयः RV_10.127.05.1{14} नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः RV_10.127.05.2{14} निश्येनासश्चिदर्थिनः RV_10.127.06.1{14} यावया वृक्यं वृकं यवय स्तेनमूर्म्ये RV_10.127.06.2{14} अथा नःसुतरा भव RV_10.127.07.1{14} उप मा पेपिशत् तमः कृष्णं व्यक्तमस्थित RV_10.127.07.2{14} उष ऋणेवयातय RV_10.127.08.1{14} उप ते गा इवाकरं वृणीष्व दुहितर्दिवः RV_10.127.08.2{14} रात्रि स्तोमंन जिग्युषे RV_10.128.01.1{15} ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वम्पुषेम RV_10.128.01.2{15} मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेणपृतना जयेम RV_10.128.02.1{15} मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः RV_10.128.02.2{15} ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतांकामे अस्मिन् RV_10.128.03.1{15} मयि देवा द्रविणमा यजन्तां मय्याशीरस्तु मयिदेवहूतिः RV_10.128.03.2{15} दैव्या होतारो वनुषन्त पूर्वे ऽरिष्टाःस्याम तन्वा सुवीराः RV_10.128.04.1{15} मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु RV_10.128.04.2{15} एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधिवोचता नः RV_10.128.05.1{15} देवीः षऌ उर्वीरुरु नः कृणोत विश्वे देवास इहवीरयध्वम् RV_10.128.05.2{15} मा हास्महि प्रजया मा तनूभिर्मा रधामद्विषते सोम राजन् RV_10.128.06.1{16} अग्ने मन्युं प्रतिनुदन् परेषामदब्धो गोपाः परि पाहि नस्त्वम् RV_10.128.06.2{16} प्रत्यञ्चो यन्तु निगुतः पुनस्ते ऽमैषां चित्तम्प्रबुधां वि नेशत् RV_10.128.07.1{16} धाता धातॄणां भुवनस्य यस् पतिर्देवं त्रातारमभिमातिषाहम् RV_10.128.07.2{16} इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् RV_10.128.08.1{16} उरुव्यचा नो महिषः शर्म यंसदस्मिन् हवे पुरुहूतःपुरुक्षुः RV_10.128.08.2{16} स नः प्रजायै हर्यश्व मृळयेन्द्र मा नोरीरिषो मा परा दाः RV_10.128.09.1{16} ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहेतान् RV_10.128.09.2{16} वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् RV_10.129.01.1{17} नासदासीन् नो सदासीत् तदानीं नासीद् रजो नो व्योमापरो यत् RV_10.129.01.2{17} किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद् गहनं गभीरम् RV_10.129.02.1{17} न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः RV_10.129.02.2{17} आनीदवातं स्वधया तदेकं तस्माद्धान्यन् न परः किं चनास RV_10.129.03.1{17} तम आसीत् तमसा गूळमग्रे ऽप्रकेतं सलिलं सर्वमाइदम् RV_10.129.03.2{17} तुछ्येनाभ्वपिहितं यदासीत् तपसस्तन्महिनाजायतैकम् RV_10.129.04.1{17} कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् RV_10.129.04.2{17} सतो बन्धुमसति निरविन्दन् हृदि प्रतीष्याकवयो मनीषा RV_10.129.05.1{17} तिरश्चीनो विततो रश्मिरेषामधः स्विदासी ' ' 't RV_10.129.05.2{17} रेतोधाआसन् महिमान आसन् स्वधा अवस्तात् प्रयतिः परस्तात् RV_10.129.06.1{17} को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयंविसृष्टिः RV_10.129.06.2{17} अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यतआबभूव RV_10.129.07.1{17} इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न RV_10.129.07.2{17} यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा नवेद RV_10.130.01.1{18} यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः RV_10.130.01.2{18} इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्यासते तते RV_10.130.02.1{18} पुमानेनं तनुत उत् कृणत्ति पुमान् वि तत्ने अधि नाकेअस्मिन् RV_10.130.02.2{18} इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे RV_10.130.03.1{18} कासीत् प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् RV_10.130.03.2{18} छन्दः किमासीत् प्रौगं किमुक्थंयद् देवा देवमयजन्त विश्वे RV_10.130.04.1{18} अग्नेर्गायत्र्यभवत् सयुग्वोष्णिहया सविता सं बभूव RV_10.130.04.2{18} अनुष्टुभा सोम उक्थैर्महस्वान् बृहस्पतेर्बृहती वाचमावत् RV_10.130.05.1{18} विरां मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुब् इहभागो अह्नः RV_10.130.05.2{18} विश्वान् देव्ठजगत्या विवेश तेनचाक्ळिप्र ऋषयो मनुष्याः RV_10.130.06.1{18} चाक्ळिप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नःपुराणे RV_10.130.06.2{18} पश्यन् मन्ये मनसा चक्षसा तान् य इमंयज्ञमयजन्त पूर्वे RV_10.130.07.1{18} सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्तदैव्याः RV_10.130.07.2{18} पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरेरथ्यो न रश्मीन् RV_10.131.01.1{19} अप प्राच इन्द्र विश्वानमित्रानपापाचो अभिभूते नुदस्व RV_10.131.01.2{19} अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम RV_10.131.02.1{19} कुविदङ्ग यवमन्तो यवं चिद् यथा दान्त्यनुपूर्वंवियूय RV_10.131.02.2{19} इहेहैषां कृणुहि भोजनानि ये बर्हिषोनमोवृक्तिं न जग्मुः RV_10.131.03.1{19} नहि स्थूर्य् ऋतुथा यातमस्ति नोत श्रवो विविदेसंगमेषु RV_10.131.03.2{19} गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तोवृषणं वाजयन्तः RV_10.131.04.1{19} युवं सुराममश्विना नमुचावासुरे सचा RV_10.131.04.2{19} विपिपानाशुभस् पती इन्द्रं कर्मस्वावतम् RV_10.131.05.1{19} पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः RV_10.131.05.2{19} यत् सुरामं व्यपिबः शचीभिः सरस्वतीत्वा मघवन्नभिष्णक् RV_10.131.06.1{19} इन्द्रः सुत्रामा स्ववानवोभिः सुमृळीको भवतुविश्ववेदाः RV_10.131.06.2{19} बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्यपतयः स्याम RV_10.131.07.1{19} तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम RV_10.131.07.2{19} स सुत्रामा स्ववानिन्द्रो अस्मे आराच्चिद् द्वेषः सनुतर्युयोतु RV_10.132.01.1{20} ईजानमिद् द्यौर्गूर्तावसुरीजानं भूमिरभिप्रभूषणि RV_10.132.01.2{20} ईजानं देवावश्विनावभि सुम्नैरवर्धताम् RV_10.132.02.1{20} ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वतायजामसि RV_10.132.02.2{20} युवोः क्राणाय सख्यैरभि ष्याम रक्षसः RV_10.132.03.1{20} अधा चिन् नु यद् दिधिषामहे वामभि प्रियं रेक्णःपत्यमानाः RV_10.132.03.2{20} दद्वान् वा यत् पुष्यति रेक्णः सं वारन्नकिरस्य मघानि RV_10.132.04.1{20} असावन्यो असुर सूयत द्यौस्त्वं विश्वेषां वरुणासिराजा RV_10.132.04.2{20} मूर्धा रथस्य चाकन् नैतावतैनसान्तकध्रुक् RV_10.132.05.1{20} अस्मिन् स्वेतच्छकपूत एनो हिते मित्रे निगतान् हन्ति वीरान् RV_10.132.05.2{20} अवोर्वा यद् धात् तनूष्ववः प्रियासु यज्ञियास्वर्वा RV_10.132.06.1{20} युवोर्हि मातादितिर्विचेतसा द्यौर्न भूमिः पयसापुपूतनि RV_10.132.06.2{20} अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः RV_10.132.07.1{20} युवं ह्यप्नराजावसीदतं तिष्ठद् रथं नधूर्षदं वनर्षदम् RV_10.132.07.2{20} ता नः कणूकयन्तीर्नृमेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः RV_10.133.01.1{21} प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत RV_10.133.01.2{21} अभीके चिदुलोककृत् संगे समत्सु वृत्रहास्माकं बोधि चोदितानभन्तामन्यकेषां ज्याका अधि धन्वसु RV_10.133.02.1{21} त्वं सिन्धून्रवासृजो ऽधराचो अहन्नहिम् RV_10.133.02.2{21} अशत्रुरिन्द्रजज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहेनभन्तामन्यकेषां ज्याका अधि धन्वसु RV_10.133.03.1{21} वि षु विश्वा अरातयो ऽर्यो नशन्त नो धियः RV_10.133.03.2{21} अस्तासिशत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु RV_10.133.04.1{21} यो न इन्द्राभितो जनो वृकायुरादिदेशति RV_10.133.04.2{21} अधस्पदं तमीं कृधि विबाधो असि सासहिर्नभन्तामन्यकेषां ज्याकाअधि धन्वसु RV_10.133.05.1{21} यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः RV_10.133.05.2{21} अव तस्यबलं तिर महीव द्यौरध त्मना नभन्तामन्यकेषांज्याका अधि धन्वसु RV_10.133.06.1{21} वयमिन्द्र त्वायवः सखित्वमा रभामहे RV_10.133.06.2{21} ऋतस्य नःपथा नयाति विश्वानि दुरिता नभन्तामन्यकेषांज्याका अधि धन्वसु RV_10.133.07.1{21} अस्मभ्यं सु त्वमिन्द्र तां शिक्ष या दोहते प्रति वरंजरित्रे RV_10.133.07.2{21} अछिद्रोध्नी पीपयद् यथा नः सहस्रधारापयसा मही गौः RV_10.134.01.1{22} उभे यदिन्द्र रोदसी आपप्राथोषा इव RV_10.134.01.2{22} महान्तं त्वामहीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् RV_10.134.02.1{22} अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् RV_10.134.02.2{22} अधस्पदं तमीं कृधि यो अस्मानादिदेशति देवी जनित्र्यजीजनद् भद्राजनित्र्यजीजनत् RV_10.134.03.1{22} अव त्या बृहतीरिषो विश्वश्चन्द्रा अमित्रहन् RV_10.134.03.2{22} शचीभिःशक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्य् ... RV_10.134.04.1{22} अव यत् त्वं शतक्रतविन्द्र विश्वानि धूनुषे RV_10.134.04.2{22} रयिंन सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्य् ... RV_10.134.05.1{22} अव स्वेदा इवाभितो विष्वक् पतन्तु दिद्यवः RV_10.134.05.2{22} दूर्वाया इवतन्तवो व्यस्मदेतु दुर्मतिर्देवी जनीत्र्य् ... RV_10.134.06.1{22} दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः RV_10.134.06.2{22} पूर्वेण मघवन् पदाजो वयां यथा यमो देवी जनित्र्य्... RV_10.134.07.1{22} नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यंचरामसि RV_10.134.07.2{22} पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे RV_10.135.01.1{23} यस्मिन् वृक्षे सुपलाशे देवैः सम्पिबते यमः RV_10.135.01.2{23} अत्रा नोविश्पतिः पिता पुराणाननु वेनति RV_10.135.02.1{23} पुराणाननुवेनन्तं चरन्तं पापयामुया RV_10.135.02.2{23} असूयन्नभ्यचाक्षं तस्मा अस्पृहयं पुनः RV_10.135.03.1{23} यं कुमार नवं रथमचक्रं मनसाकृणोः RV_10.135.03.2{23} एकेषंविश्वतः प्राञ्चमपश्यन्नधि तिष्ठसि RV_10.135.04.1{23} यं कुमार प्रावर्तयो रथं विप्रेभ्यस् परि RV_10.135.04.2{23} तंसामानु प्रावर्तत समितो नाव्याहितम् RV_10.135.05.1{23} कः कुमारमजनयद् रथं को निरवर्तयत् RV_10.135.05.2{23} कः स्वित् तदद्य नो ब्रूयादनुदेयी यथाभवत् RV_10.135.06.1{23} यथाभवदनुदेयी ततो अग्रमजायत RV_10.135.06.2{23} पुरस्ताद् बुध्नआततः पश्चान् निरयणं कृतम् RV_10.135.07.1{23} इदं यमस्य सादनं देवमानं यदुच्यते RV_10.135.07.2{23} इयमस्यधम्यते नाळीरयं गीर्भिः परिष्कृतः RV_10.136.01.1{24} केश्यग्निं केशी विषं केशी बिभर्ति रोदसी RV_10.136.01.2{24} केशीविश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते RV_10.136.02.1{24} मुनयो वातरशनाः पिशङ्गा वसते मला RV_10.136.02.2{24} वातस्यानुध्राजिं यन्ति यद् देवासो अविक्षत RV_10.136.03.1{24} उन्मदिता मौनेयन वाताना तस्थिमा वयम् RV_10.136.03.2{24} शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ RV_10.136.04.1{24} अन्तरिक्षेण पतति विश्वा रूपावचाकशत् RV_10.136.04.2{24} मुनिर्देवस्य-देवस्य सौकृत्याय सखा हितः RV_10.136.05.1{24} वातस्याश्वो वायोः सखाथो देवेषितो मुनिः RV_10.136.05.2{24} उभौसमुद्रावा क्षेति यश्च पूर्व उतापरः RV_10.136.06.1{24} अप्सरसां गन्धर्वाणां मृगाणां चरणे चरन् RV_10.136.06.2{24} केशीकेतस्य विद्वान् सखा स्वादुर्मदिन्तमः RV_10.136.07.1{24} वायुरस्मा उपामन्थत् पिनष्टि स्मा कुनन्नमा RV_10.136.07.2{24} केशीविषस्य पात्रेण यद् रुद्रेणापिबत् सह RV_10.137.01.1{25} उत देवा अवहितं देवा उन् नयथा पुनः RV_10.137.01.2{25} उतागश्चक्रुषं देवा देवा जीवयथा पुनः RV_10.137.02.1{25} द्वाविमौ वातौ वात आ सिन्धोरा परावतः RV_10.137.02.2{25} दक्षन्ते अन्य आ वातु परान्यो वातु यद् रपः RV_10.137.03.1{25} आ वात वाहि भेषजं वि वात वाहि यद् रपः RV_10.137.03.2{25} त्वं हिविश्वभेषजो देवानां दूत ईयसे RV_10.137.04.1{25} आ त्वागमं शन्तातिभिरथो अरिष्टतातिभिः RV_10.137.04.2{25} दक्षन्ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते RV_10.137.05.1{25} त्रायन्तामिह देवास्त्रायतां मरुतां गणः RV_10.137.05.2{25} त्रायन्तां विश्वा भूतानि यथायमरपा असत् RV_10.137.06.1{25} आप इद् वा उ भेषजीरापो अमीवचातनीः RV_10.137.06.2{25} आपःसर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् RV_10.137.07.1{25} हस्ताभ्यां दशशाखा भ्यां जिह्वा वाचः पुरोगवी RV_10.137.07.2{25} अनामयित्नुभ्यां त्वा तभ्यां त्वोप स्पृशामसि RV_10.138.01.1{26} तव त्य इन्द्र सख्येषु वह्नय ऋतं मन्वाना व्यदर्दिरुर्वलम् RV_10.138.01.2{26} यत्रा दशस्यन्नुषसो रिणन्नपः कुत्सायमन्मन्नह्यश्च दंसयः RV_10.138.02.1{26} अवासृजः प्रस्वः श्वञ्चयो गिरिनुदाज उस्रा अपिबोमधु प्रियम् RV_10.138.02.2{26} अवर्धयो वनिनो अस्य दंससा शुशोचसूर्य ऋतजातया गिरा RV_10.138.03.1{26} वि सूर्यो मध्ये अमुचद् रथं दिवो विदद् दासय प्रतिमानमार्यः RV_10.138.03.2{26} दृळानि पिप्रोरसुरस्य मायिन इन्द्रो व्यास्यच्चकृवान् ऋजिश्वना RV_10.138.04.1{26} अनाधृष्टानि धृषितो व्यास्यन् निधीन्रदेवानमृणदयास्यः RV_10.138.04.2{26} मासेव सूर्यो वसु पुर्यमा ददे गृणानःशत्रून्रशृणाद् विरुक्मता RV_10.138.05.1{26} अयुद्धसेनो विभ्वा विभिन्दता दाशद् वृत्रहा तुज्यानि तेजते RV_10.138.05.2{26} इन्द्रस्य वज्रादबिभेदभिश्नथः प्राक्रामच्छुन्ध्युरजहदुष अनः RV_10.138.06.1{26} एता त्या ते श्रुत्यानि केवला यदेक एकमकृणोरयज्ञम् RV_10.138.06.2{26} मासां विधानमदधा अधि द्यवि त्वया विभिन्नम्भरति प्रधिं पिता RV_10.139.01.1{27} सूर्यरश्मिर्हरिकेशः पुरस्तात् सविता ज्योतिरुदयानजस्रम् RV_10.139.01.2{27} तस्य पूषा प्रसवे याति विद्वान् सम्पश्यन्विश्वा भुवनानि गोपाः RV_10.139.02.1{27} नृचक्षा एष दिवो मध्य आस्त आपप्रिवान् रोदसीअन्तरिक्षम् RV_10.139.02.2{27} स विश्वाचीरभि चष्टे घृताचीरन्तरापूर्वमपरं च केतुम् RV_10.139.03.1{27} रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टेशचीभिः RV_10.139.03.2{27} देव इव सविता सत्यधर्मेन्द्रो न तस्थौसमरे धनानाम् RV_10.139.04.1{27} विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तद् ऋतेना व्यायन् RV_10.139.04.2{27} तदन्ववैदिन्द्रो रारहाण आसां परि सुर्यस्यपरिधिन्रपश्यत् RV_10.139.05.1{27} विश्वावसुरभि तन् नो गृणातु दिव्यो गन्धर्वो रजसोविमानः RV_10.139.05.2{27} यद् वा घा सत्यमुत यन् न विद्म धियोहिन्वानो धिय इन् नो अव्याः RV_10.139.06.1{27} सस्निमविन्दच्चरणे नदीनामपावृणोद् दुरो अश्मव्रजानाम् RV_10.139.06.2{27} प्रासां गन्धर्वो अमृतानि वोचदिन्द्रो दक्षं परि जानादहीनाम् RV_10.140.01.1{28} अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो RV_10.140.01.2{28} बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे RV_10.140.02.1{28} पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना RV_10.140.02.2{28} पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे RV_10.140.03.1{28} ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः RV_10.140.03.2{28} त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः RV_10.140.04.1{28} इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य RV_10.140.04.2{28} सदर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् RV_10.140.05.1{28} इष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः RV_10.140.05.2{28} रातिं वामस्य सुभगां महीमिषं दधासि सानसिंरयिम् RV_10.140.06.1{28} ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरेपुरो जनाः RV_10.140.06.2{28} श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यम्मानुषा युगा RV_10.141.01.1{29} अग्ने अछा वदेह नः प्रत्यं नः सुमना भव RV_10.141.01.2{29} प्र नोयछ विशस् पते धनदा असि नस्त्वम् RV_10.141.02.1{29} प्र नो यछत्वर्यमा प्र भगः प्र बृहस्पतिः RV_10.141.02.2{29} प्रदेवाः प्रोत सूनृता रायो देवी ददातु नः RV_10.141.03.1{29} सोमं राजानमवसे ऽग्निं गीर्भिर्हवामहे RV_10.141.03.2{29} आदित्यान्विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् RV_10.141.04.1{29} इन्द्रवायू बृहस्पतिं सुहवेह हवामहे RV_10.141.04.2{29} यथा नः सर्वैज्जनः संगत्यां सुमना असत् RV_10.141.05.1{29} अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय RV_10.141.05.2{29} वातंविष्णुं सरस्वतीं सवितारं च वाजिनम् RV_10.141.06.1{29} त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय RV_10.141.06.2{29} त्वं नोदेवतातये रायो दानाय चोदय RV_10.142.01.1{30} अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम् RV_10.142.01.2{30} भद्रं हि शर्म त्रिवरूथमस्ति त आरेहिंसानामप दिद्युमा कृधि RV_10.142.02.1{30} प्रवत् ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्यृञ्जसे RV_10.142.02.2{30} प्र सप्तयः प्र सनिषन्त नो धियः पुरश्चरन्तिपशुपा इव त्मना RV_10.142.03.1{30} उत वा उ परि वृणक्षि बप्सद् बहोरग्न उलपस्य स्वधावः RV_10.142.03.2{30} उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषींचुक्रुधाम RV_10.142.04.1{30} यदुद्वतो निवतो यासि बप्सत् पृथगेषि प्रगर्धिनीवसेना RV_10.142.04.2{30} यदा ते वातो अनुवाति शोचिर्वप्तेव श्मश्रु वपसिप्र भूम RV_10.142.05.1{30} प्रत्यस्य श्रेणयो ददृश्र एकं नियानं बहवो रथासः RV_10.142.05.2{30} बाहू यदग्ने अनुमर्मृजानो न्यंं उत्तानामन्वेषिभूमिम् RV_10.142.06.1{30} उत् ते शुष्मा जिहतामुत् ते अर्चिरुत् ते अग्ने शशमानस्यवाजाः RV_10.142.06.2{30} उच्छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वेवसवः सदन्तु RV_10.142.07.1{30} अपामिदं न्ययनं समुद्रस्य निवेशनम् RV_10.142.07.2{30} अन्यंकृणुष्वेतः पन्थां तेन याहि वशाननु RV_10.142.08.1{30} आयने ते परायणे दूर्वा रोहन्तु पुष्पिणिः RV_10.142.08.2{30} ह्रदाश्चपुण्डरीकाणि समुद्रस्य गृहा इमे RV_10.143.01.1{01} त्यं चिदत्रिम् ऋतजुरमर्थमश्वं न यातवे RV_10.143.01.2{01} कक्षिवन्तं यदी पुना रथं न कृणुथो नवम् RV_10.143.02.1{01} त्यं चिदश्वं न वाजिनमरेणवो यमत्नत RV_10.143.02.2{01} दृळंग्रन्थिं न वि ष्यतमत्रिं यविष्ठमा रजः RV_10.143.03.1{01} नरा दंसिष्ठवत्रये शुभ्रा सिषासतं धियः RV_10.143.03.2{01} अथा हि वां दिवो नरा पुन स्तोमो न विशसे RV_10.143.04.1{01} चिते तद् वां सुराधसा रातिः सुमतिरश्विना RV_10.143.04.2{01} आ यन्नः सदने पृथौ समने पर्षथो नरा RV_10.143.05.1{01} युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् RV_10.143.05.2{01} यातमछा पतत्रिभिर्नासत्या सातये कृतम् RV_10.143.06.1{01} आ वां सुम्नैः शम्यू इव मंहिष्ठा विश्ववेदसा RV_10.143.06.2{01} समस्मे भूषतं नरोत्सं न पिप्युषीरिषः RV_10.144.01.1{02} अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते RV_10.144.01.2{02} दक्षो विश्वायुर्वेधसे RV_10.144.02.1{02} अयमस्मासु काव्य ऋभुर्वज्रो दास्वते RV_10.144.02.2{02} अयं बिभर्त्यूर्ध्वकृशनं मदम् ऋभुर्न कृत्व्यं मदम् RV_10.144.03.1{02} घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः RV_10.144.03.2{02} अव दीधेदहीशुवः RV_10.144.04.1{02} यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् RV_10.144.04.2{02} शतचक्रं यो ऽह्यो वर्तनिः RV_10.144.05.1{02} यं ते श्येनश्चारुमवृकं पदाभरदरुणं मानमन्धसः RV_10.144.05.2{02} एना वयो वि तार्यायुर्जीवस एना जागारबन्धुता RV_10.144.06.1{02} एवा तदिन्द्र इन्दुना देवेषु चिद् धारयाते महि त्यजः RV_10.144.06.2{02} क्रत्वा वयो वि तार्यायुः सुक्रतो क्रत्वायमस्मदासुतः RV_10.145.01.1{03} इमां खनाम्योषधिं वीरुधं बलवत्तमाम् RV_10.145.01.2{03} ययासपत्नीं बाधते यया संविन्दते पतिम् RV_10.145.02.1{03} उत्तानपर्णे सुभगे देवजूते सहस्वति RV_10.145.02.2{03} सपत्नीं मे पराधम पतिं मे केवलं कुरु RV_10.145.03.1{03} उत्तराहमुत्तर उत्तरेदुत्तराभ्यः RV_10.145.03.2{03} अथा सपत्नी याममाधरा साधराभ्यः RV_10.145.04.1{03} नह्यस्या नाम गृभ्णामि नो अस्मिन् रमते जने RV_10.145.04.2{03} परामेवपरावतं सपत्नीं गमयामसि RV_10.145.05.1{03} अहमस्मि सहमानाथ त्वमसि सासहिः RV_10.145.05.2{03} उभे सहस्वतीभूत्वी सपत्नीं मे सहावहै RV_10.145.06.1{03} उप ते ऽधां सहमानामभि त्वाधां सहीयसा RV_10.145.06.2{03} मामनुप्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु RV_10.146.01.1{04} अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि RV_10.146.01.2{04} कथाग्रामं न पृछसि न त्वा भीरिव विन्दती ' ' 'n RV_10.146.02.1{04} वृषारवाय वदते यदुपावति चिच्चिकः RV_10.146.02.2{04} आघाटिभिरिवधावयन्नरण्यानिर्महीयते RV_10.146.03.1{04} उत गाव इवादन्त्युत वेश्मेव दृश्यते RV_10.146.03.2{04} उतो अरण्यानिःसायं शकटीरिव सर्जति RV_10.146.04.1{04} गामङ्गैष आ ह्वयति दार्वङ्गैषो अपावधीत् RV_10.146.04.2{04} वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते RV_10.146.05.1{04} न वा अरण्यानिर्हन्त्यन्यश्चेन् नाभिगछति RV_10.146.05.2{04} स्वादोःफलस्य जग्ध्वाय यथाकामं नि पद्यते RV_10.146.06.1{04} आञ्जनगन्धिं सुरभिं बह्वन्नामकृषीवलाम् RV_10.146.06.2{04} प्राहम्मृगाणां मातरमरण्यानिमशंसिषम् RV_10.147.01.1{05} श्रत् ते दधामि प्रथमाय मन्यवे ऽहन् यद् वृत्रं नर्यंविवेरपः RV_10.147.01.2{05} उभे यत् त्वा भवतो रोदसी अनु रेजतेशुष्मात् पृथिवी चिदद्रिवः RV_10.147.02.1{05} त्वं मायाभिरनवद्य मायिनं श्रवस्यता मनसा वृत्रमर्दयः RV_10.147.02.2{05} त्वमिन् नरो वृणते गविष्टिषु त्वां विश्वासुहव्यास्विष्टिषु RV_10.147.03.1{05} ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्नानशुर्मघम् RV_10.147.03.2{05} अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने RV_10.147.04.1{05} स इन् नु रायः सुभृतस्य चाकनन् मदं यो अस्य रंह्यंचिकेतति RV_10.147.04.2{05} त्वावृधो मघवन् दाश्वध्वरो मक्षू स वाजम्भरते धना नृभिः RV_10.147.05.1{05} त्वं शर्धाय महिना गृणान उरु कृधि मघवञ्छग्धिरायः RV_10.147.05.2{05} त्वं नो मित्रो वरुणो न मायी पित्वो न दस्मदयसे विभक्ता RV_10.148.01.1{06} सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश्च तुविनृम्णवाजम् RV_10.148.01.2{06} आ नो भर सुवितं यस्य चाकन् त्मना तनासनुयाम त्वोताः RV_10.148.02.1{06} ऋष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येणसह्याः RV_10.148.02.2{06} गुहा हितं गुह्यं गूळमप्सु बिभृमसिप्रस्रवणे न सोमम् RV_10.148.03.1{06} अर्यो वा गिरो अभ्यर्च विद्वान् ऋषीणां विप्रः सुमतिंचकानः RV_10.148.03.2{06} ते स्याम ये रणयन्त सोमैरेनोत तुभ्यंरथोळ भक्षैः RV_10.148.04.1{06} इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूरशवः RV_10.148.04.2{06} तेभिर्भव सक्रतुर्येषु चाकन्नुत त्रायस्वगृणत उत स्तीन् RV_10.148.05.1{06} श्रुधी हवमिन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः RV_10.148.05.2{06} आ यस्ते योनिं घृतवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः RV_10.149.01.1{07} सविता यन्त्रैः पृथिवीमरम्णादस्कम्भने सविता द्यामदृंहत् RV_10.149.01.2{07} अश्वमिवाधुक्षद् धुनिमन्तरिक्षमतूर्तेबद्धं सविता समुद्रम् RV_10.149.02.1{07} यत्रा समुद्र स्कभितो व्यौनदपां नपात् सविता तस्यवेद RV_10.149.02.2{07} अतो भूरत आ उत्थितं रजो ऽतो द्यावापृथिवीअप्रथेताम् RV_10.149.03.1{07} पश्चेदमन्यदभवद् यजत्रममर्त्यस्य भुवनस्य भूना RV_10.149.03.2{07} सुपर्णो अङ्ग सवितुर्गरुत्मान् पूर्वो जातः स उ अस्यानुधर्म RV_10.149.04.1{07} गाव इव ग्रामं यूयुधिरिवाश्वान् वाश्रेव वत्संसुमना दुहाना RV_10.149.04.2{07} पतिरिव जायामभि नो न्येतु धर्तादिवः सविता विश्ववारः RV_10.149.05.1{07} हिरण्यस्तूपः सवितर्यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् RV_10.149.05.2{07} एवा त्वार्चन्नवसे वन्दमानः सोमस्येवाण्शुं प्रतिजागराहम् RV_10.150.01.1{08} समिद्धश्चित् समिध्यसे देवेभ्यो हव्यवाहन RV_10.150.01.2{08} आदित्यैरुद्रैर्वसुभिर्न आ गहि मृळीकाय न आ गहि RV_10.150.02.1{08} इमं यज्ञमिदं वचो जुजुषाण उपागहि RV_10.150.02.2{08} मर्तासस्त्वासमिधान हवामहे मृळीकाय हवामहे RV_10.150.03.1{08} त्वामु जातवेदसं विश्ववारं गृणे धिया RV_10.150.03.2{08} अग्ने देवाना वह नः प्रियव्रतान् मृळीकाय प्रियव्रतान् RV_10.150.04.1{08} अग्निर्देवो देवानामभवत् पुरोहितो ऽग्निं मनुष्या ऋषयःसमीधिरे RV_10.150.04.2{08} अग्निं महो धनसातावहं हुवे मृळीकन्धनसातये RV_10.150.05.1{08} अग्निरत्रिं भरद्वाजं गविष्ठिरं प्रावन् नः कण्वन्त्रसदस्युमाहवे RV_10.150.05.2{08} अग्निं वसिष्ठो हवते पुरोहितोमृळीकाय पुरोहितः RV_10.151.01.1{09} श्रद्धयाग्निः समिध्यते श्रद्धय हुयते हविः RV_10.151.01.2{09} श्रद्धां भगस्य मूर्धनि वचसा वेदयमसि RV_10.151.02.1{09} प्रियं श्रद्धे ददतः प्रियं श्रद्द्ते दिदासतः RV_10.151.02.2{09} प्रियम्भोजेषु यज्वस्विदं म उदितं कृधि RV_10.151.03.1{09} यथा देव असुरेषु श्रद्धामुग्रेषु चक्रिरे RV_10.151.03.2{09} एवम्भोजेषु यज्वस्वस्माकमुदितं कृधि RV_10.151.04.1{09} श्रद्धां देवा यजमाना वायुगोपा उपासते RV_10.151.04.2{09} श्रद्धांहृदय्ययाकूत्या श्रद्धया विन्दते वसु RV_10.151.05.1{09} श्रद्धां प्रातै हवामहे श्रद्धां मध्यन्दिनं परि RV_10.151.05.2{09} श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद् धापयेह नः RV_10.152.01.1{10} शास इत्था महानस्यमित्रखादो अद्भुतः RV_10.152.01.2{10} न यस्यहन्यते सखा न जीयते कदा चन RV_10.152.02.1{10} स्वस्तिद विशस् पतिर्वृत्रहा विमृधो वशी RV_10.152.02.2{10} वृषेन्द्रःपुर एतु नः सोमप अभयंकरः RV_10.152.03.1{10} वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज RV_10.152.03.2{10} वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदसतः RV_10.152.04.1{10} वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः RV_10.152.04.2{10} यो अस्मानभिदासत्यधरं गमया तमः RV_10.152.05.1{10} अपेन्द्र द्विषतो मनो ऽप जिज्यासतो वधम् RV_10.152.05.2{10} वि मन्योःशर्म यछ वरीयो यवया वधम् RV_10.153.01.1{11} ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते RV_10.153.01.2{11} भेजानसःसुवीर्यम् RV_10.153.02.1{11} त्वमिन्द्र बलादधि सहसो जात ओजसः RV_10.153.02.2{11} त्वं वृषन्वृषेदसि RV_10.153.03.1{11} त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः RV_10.153.03.2{11} उद् द्यामस्तभ्ना ओजसा RV_10.153.04.1{11} त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः RV_10.153.04.2{11} वज्रंशिशान ओजसा RV_10.153.05.1{11} त्वमिन्द्राभिभूरसि विश्वा जातान्योजसा RV_10.153.05.2{11} स विश्वाभुव आभवः RV_10.154.01.1{12} सोम एकेभ्यः पवते घृतमेक उपासते RV_10.154.01.2{12} येभ्यो मधुप्रधावति तांश्चिदेवापि गछतात् RV_10.154.02.1{12} तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः RV_10.154.02.2{12} तपो येचक्रिरे महस्तांश्चिदेवापि गछतात् RV_10.154.03.1{12} ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः RV_10.154.03.2{12} ये वासहस्रदक्षिणास्तांश्चिदेवापि गछतात् RV_10.154.04.1{12} ये चित् पूर्व ऋतसाप ऋतावान ऋतावृधः RV_10.154.04.2{12} पितॄन् तपस्वतोयम तांश्चिदेवापि गछतात् RV_10.154.05.1{12} सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् RV_10.154.05.2{12} ऋषीन्तपस्वतो यम तपोजानपि गछतात् RV_10.155.01.1{13} अरायि काणे विकटे गिरिं गछ सदान्वे RV_10.155.01.2{13} शिरिम्बिठस्यसत्वभिस्तेभिष् ट्वा चातयामसि RV_10.155.02.1{13} चत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यारुषी RV_10.155.02.2{13} अराय्यं ब्रह्मणस् पते तीक्ष्णशृण्गोदृषन्निहि RV_10.155.03.1{13} अदो यद् दारु प्लवते सिन्धोः पारे अपूरुषम् RV_10.155.03.2{13} तदारभस्व दुर्हणो तेन गछ परस्तरम् RV_10.155.04.1{13} यद् ध प्राचीरजगन्तोरो मण्डूरधाणिकीः RV_10.155.04.2{13} हताइन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः RV_10.155.05.1{13} परीमे गामनेषत पर्यग्निमहृषत RV_10.155.05.2{13} देवेष्वक्रतश्रवः क इमाना दधर्षति RV_10.156.01.1{14} अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु RV_10.156.01.2{14} तेन जेष्मधनं-धनम् RV_10.156.02.1{14} यया गा आकरामहे सेनयाग्ने तवोत्या RV_10.156.02.2{14} तां नो हिन्वमघत्तये RV_10.156.03.1{14} आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् RV_10.156.03.2{14} अंधिखं वर्तया पणिम् RV_10.156.04.1{14} अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि RV_10.156.04.2{14} दधज्ज्योतिर्जनेभ्यः RV_10.156.05.1{14} अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् RV_10.156.05.2{14} बोधा स्तोत्रे वयो दधत् RV_10.157.01.1{15} इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः RV_10.157.02.1{15} यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सहचीक्ळिपाति RV_10.157.03.1{15} आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्ववितातनूनाम् RV_10.157.04.1{15} हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः RV_10.157.05.1{15} प्रत्यञ्चमर्कमनयञ्छचीभिरादित् स्वधामिषिराम्पर्यपश्यन् RV_10.158.01.1{16} सूर्यो नो दिवस् पातु वातो अन्तरिक्षात् RV_10.158.01.2{16} अग्निर्नःपार्थिवेभ्यः RV_10.158.02.1{16} जोषा सवितर्यस्य ते हरः शतं सवानर्हति RV_10.158.02.2{16} पाहिनो दिद्युतः पतन्त्याः RV_10.158.03.1{16} चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः RV_10.158.03.2{16} चक्षुर्धाता दधातु नः RV_10.158.04.1{16} चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः RV_10.158.04.2{16} संचेदं वि च पश्येम RV_10.158.05.1{16} सुसन्दृशं त्वा वयं प्रति पश्येम सूर्य RV_10.158.05.2{16} वि पश्येमनृचक्षसः RV_10.159.01.1{17} उदसौ सूर्यो अगादुदयं मामको भगः RV_10.159.01.2{17} अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः RV_10.159.02.1{17} अहं केतुरहं मूर्धाहमुग्रा विवाचनी RV_10.159.02.2{17} ममेदनुक्रतुं पतिः सेहानाया उपाचरेत् RV_10.159.03.1{17} मम पुत्राः शत्रुहणो ऽथो मे दुहिता विराट् RV_10.159.03.2{17} उताहमस्मि संजया पत्यौ मे श्लोक उत्तमः RV_10.159.04.1{17} येनेन्द्रो हविषा कृत्व्यभवद् द्युम्न्युत्तमः RV_10.159.04.2{17} इदं तदक्रि देवा असपत्ना किलाभुवम् RV_10.159.05.1{17} असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी RV_10.159.05.2{17} आवृक्षमन्यासां वर्चो राधो अस्थेयसामिव RV_10.159.06.1{17} समजैषमिमा अहं सपत्नीरभिभूवरी RV_10.159.06.2{17} यथाहमस्य वीरस्य विराजानि जनस्य च RV_10.160.01.1{18} तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च RV_10.160.01.2{18} इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यमिमेसुतासः RV_10.160.02.1{18} तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्याआ ह्वयन्ति RV_10.160.02.2{18} इन्द्रेदमद्य सवनं जुषाणो विश्वस्यविद्वानिह पाहि सोमम् RV_10.160.03.1{18} य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति RV_10.160.03.2{18} न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मैकृणोति RV_10.160.04.1{18} अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान् न सुनोति सोमम् RV_10.160.04.2{18} निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः RV_10.160.05.1{18} अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ RV_10.160.05.2{18} आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनंहुवेम RV_10.161.01.1{19} मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुतराजयक्ष्मात् RV_10.161.01.2{19} ग्राहिर्जग्राह यदि वैतदेनं तस्याइन्द्राग्नी प्र मुमुक्तमेनम् RV_10.161.02.1{19} यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीतएव RV_10.161.02.2{19} तमा हरामि निर्{ç}तेरुपस्थादस्पार्षमेनंशतशारदाय RV_10.161.03.1{19} सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम् RV_10.161.03.2{19} शतं यथेमं शरदो नयातीन्द्रो विश्वस्यदुरितस्य पारम् RV_10.161.04.1{19} शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुवसन्तान् RV_10.161.04.2{19} शतमिन्द्राग्नी सविता बृहस्पतिः शतायुषाहविषेमं पुनर्दुः RV_10.161.05.1{19} आहार्षं त्वाविदं त्वा पुनरागाः पुनर्नव RV_10.161.05.2{19} सर्वाङ्गसर्वं ते चक्षुः सर्वमायुश्च ते ऽविदम् RV_10.162.01.1{20} ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः RV_10.162.01.2{20} अमीवायस्ते गर्भं दुर्णामा योनिमाशये RV_10.162.02.1{20} यस्ते गर्भममीवा दुर्णामा योनिमाशये RV_10.162.02.2{20} अग्निष् टम्ब्रह्मणा सह निष् क्रव्यादमनीनशत् RV_10.162.03.1{20} यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् RV_10.162.03.2{20} जातंयस्ते जिघांसति तमितो नाशयामसि RV_10.162.04.1{20} यस्त ऊरू विहरत्यन्तरा दम्पती शये RV_10.162.04.2{20} योनिं योअन्तरारेळि तमितो नाशयामसि RV_10.162.05.1{20} यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते RV_10.162.05.2{20} प्रजां यस्ते जिघांसति तमितो नाशयामसि RV_10.162.06.1{20} यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते RV_10.162.06.2{20} प्रजां यस्ते जिघांसति तमितो नाशयामसि RV_10.163.01.1{21} अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि RV_10.163.01.2{21} यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते RV_10.163.02.1{21} ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् RV_10.163.02.2{21} यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते RV_10.163.03.1{21} आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि RV_10.163.03.2{21} यक्ष्मम्मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते RV_10.163.04.1{21} ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् RV_10.163.04.2{21} यक्ष्मं श्रोणिभ्यां भासदाद् भंससो वि वृहामि ते RV_10.163.05.1{21} मेहनाद् वनंकरणाल् लोमभ्यस्ते नखेभ्यः RV_10.163.05.2{21} यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वृहामि ते RV_10.163.06.1{21} अङ्गाद्-अङ्गाल् लोम्नो-लोम्नो जातं पर्वणि-पर्वणि RV_10.163.06.2{21} यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वृहामि ते RV_10.164.01.1{22} अपेहि मनसस् पते ऽप क्राम परश्चर RV_10.164.01.2{22} परो निर्{ç}त्या आचक्ष्व बहुधा जीवतो मनः RV_10.164.02.1{22} भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् RV_10.164.02.2{22} भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः RV_10.164.03.1{22} यदाशसा निःशसाभिशसोपारिम जाग्रतो यत् स्वपन्तः RV_10.164.03.2{22} अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु RV_10.164.04.1{22} यदिन्द्र ब्रह्मणस् पते ऽभिद्रोहं चरामसि RV_10.164.04.2{22} प्रचेता नआङ्गिरसो द्विषतां पात्यंहसः RV_10.164.05.1{22} अजैष्माद्यासनाम चाभूमानागसो वयम् RV_10.164.05.2{22} जाग्रत्स्वप्नःसंकल्पः पापो यं द्विष्मस्तं स ऋछतु यो नो द्वेष्टितम् ऋछतु RV_10.165.01.1{23} देवाः कपोत इषितो यदिछन् दूतो निर्{ç}त्या इदमाजगाम RV_10.165.01.2{23} तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदेशं चतुष्पदे RV_10.165.02.1{23} शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु RV_10.165.02.2{23} अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नोवृणक्तु RV_10.165.03.1{23} हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कृणुतेअग्निधाने RV_10.165.03.2{23} शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नोहिंसीदिह देवाः कपोतः RV_10.165.04.1{23} यदुलूको वदति मोघमेतद् यत् कपोतः पदमग्नौकृणोति RV_10.165.04.2{23} यस्य दूतः प्रहित एष एतत् तस्मै यमाय नमोअस्तु म्रित्यवे RV_10.165.05.1{23} ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गांनयध्वम् RV_10.165.05.2{23} संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं प्रपतात् पतिष्थः RV_10.166.01.1{24} ऋषभं मा समानानां सपत्नानां विषासहिम् RV_10.166.01.2{24} हन्तारंशत्रूणां कृधि विराजं गोपतिं गवाम् RV_10.166.02.1{24} अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः RV_10.166.02.2{24} अधः सपत्नामे पदोरिमे सर्वे अभिष्ठिताः RV_10.166.03.1{24} अत्रैव वो ऽपि नह्याम्युभे आर्त्नी इव ज्यया RV_10.166.03.2{24} वाचस् पतेनि षेधेमान् यथा मदधरं वदान् RV_10.166.04.1{24} अभिभूरहमागमं विश्वकर्मेण धाम्ना RV_10.166.04.2{24} आ वश्चित्तमा वो व्रतमा वो ऽहं समितिं ददे RV_10.166.05.1{24} योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम् RV_10.166.05.2{24} अधस्पदान् म उद् वदत मण्डूका इवोदकान्मण्डूका उदकादिव RV_10.167.01.1{25} तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्यराजसि RV_10.167.01.2{25} त्वं रयिं पुरुवीरामु नस् कृधि त्वं तपःपरितप्याजयः स्वः RV_10.167.02.1{25} स्वर्जितं महि मन्दानमन्धसो हवामहे परि शक्रंसुतानुप RV_10.167.02.2{25} इमं नो यज्ञमिह बोध्या गहि स्पृधोजयन्तं मघवानमीमहे RV_10.167.03.1{25} सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उशर्मणि RV_10.167.03.2{25} तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशानभक्षयम् RV_10.167.04.1{25} प्रसूतो भक्षमकरं चरावपि स्तोमं चेमं प्रथमःसूरिरुन् मृजे RV_10.167.04.2{25} सुते सातेन यद्यागमं वां प्रतिविश्वामित्रजमदग्नी दमे RV_10.168.01.1{26} वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्यघोषः RV_10.168.01.2{26} दिविस्पृग् यात्यरुणानि कृण्वन्नुतो एति पृथिव्यारेणुमस्यन् RV_10.168.02.1{26} सं प्रेरते अनु वातस्य् विष्ठा ऐनं गछन्ति समनं नयोषाः RV_10.168.02.2{26} ताभिः सयुक् सरथं देव ईयते ऽस्य विश्वस्यभुवनस्य राजा RV_10.168.03.1{26} अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः RV_10.168.03.2{26} अपां सखा प्रथमजा ऋतावा क्व स्विज्जातः कुत आबभूव RV_10.168.04.1{26} आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देवएषः RV_10.168.04.2{26} घोषा इदस्य शृण्विरे न रूपं तस्मै वातायहविषा विधेम RV_10.169.01.1{27} मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरारिशन्ताम् RV_10.169.01.2{27} पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वतेरुद्र मृळ RV_10.169.02.1{27} याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्यानामानि वेद RV_10.169.02.2{27} या अङ्गिरसस्तपसेह चक्रुस्ताभ्यःपर्जन्य महि शर्म यछ RV_10.169.03.1{27} या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणिवेद RV_10.169.03.2{27} ता अस्मभ्यं पयसा पिन्वमानाः प्रजावतीरिन्द्रगोष्ठे रिरीहि RV_10.169.04.1{27} प्रजापतिर्मह्यमेता रराणो विश्वैर्देवैः पितृभिःसंविदानः RV_10.169.04.2{27} शिवाः सतीरुप नो गोष्ठमाकस्तासांवयं प्रजया सं सदेम RV_10.170.01.1{28} विभ्राड् बृहत् पिबतु सोम्यं मध्वायुर्दधद् यज्ञपतावविह्रुतम् RV_10.170.01.2{28} वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोषपुरुधा वि राजति RV_10.170.02.1{28} विभ्राड् बृहत् सुभृतं वाजसातमं धर्मन् दिवो धरुणेसत्यमर्पितम् RV_10.170.02.2{28} अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञेअसुरहा सपत्नहा RV_10.170.03.1{28} इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् RV_10.170.03.2{28} विश्वभ्राड् भ्राजो महि सूर्यो दृशौरु पप्रथे सह ओजो अच्युतम् RV_10.170.04.1{28} विभ्राजञ् ज्योतिषा स्वरगछो रोचनं दिवः RV_10.170.04.2{28} येनेमाविश्वा भुवनान्याभृता विश्वकर्मणा विश्वदेव्यावता RV_10.171.01.1{29} त्वं त्यमिटतो रथमिन्द्र प्रावः सुतावतः RV_10.171.01.2{29} अशृणोः सोमिनो हवम् RV_10.171.02.1{29} त्वं मखस्य दोधतः शिरो ऽव त्वचो भरः RV_10.171.02.2{29} अगछःसोमिनो गृहम् RV_10.171.03.1{29} त्वं त्यमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम् RV_10.171.03.2{29} मुहुःश्रथ्ना मनस्यवे RV_10.171.04.1{29} त्वं त्यमिन्द्र सूर्यं पश्चा सन्तं पुरस् कृधि RV_10.171.04.2{29} देवानां चित् तिरो वशम् RV_10.172.01.1{30} आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः RV_10.172.02.1{30} आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखःसुदानुभिः RV_10.172.03.1{30} पितुभृतो न तन्तुमित् सुदानवः प्रति दध्मो यजामसि RV_10.172.04.1{30} उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता RV_10.173.01.1{31} आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः RV_10.173.01.2{31} विशस्त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रमधि भ्रशत् RV_10.173.02.1{31} इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः RV_10.173.02.2{31} इन्द्रैवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय RV_10.173.03.1{31} इममिन्द्रो अदीधरद् ध्रुवं ध्रुवेण हविषा RV_10.173.03.2{31} तस्मै सोमोअधि ब्रवत् तस्मा उ ब्रह्मणस् पतिः RV_10.173.04.1{31} ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे RV_10.173.04.2{31} ध्रुवं विश्वमिदं जगद् ध्रुवो राजा विशामयम् RV_10.173.05.1{31} ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः RV_10.173.05.2{31} ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् RV_10.173.06.1{31} ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि RV_10.173.06.2{31} अथो तैन्द्रः केवलीर्विशो बलिहृतस् करत् RV_10.174.01.1{32} अभीवर्तेन हविषा येनेन्द्रो अभिवावृते RV_10.174.01.2{32} तेनास्मान्ब्रह्मणस् पते ऽभि राष्ट्राय वर्तय RV_10.174.02.1{32} अभिवृत्य सपत्नानभि या नो अरातयः RV_10.174.02.2{32} अभि पृतन्यन्तन्तिष्ठाभि यो न इरस्यति RV_10.174.03.1{32} अभि त्वा देवः सविताभि सोमो अवीवृतत् RV_10.174.03.2{32} अभि त्वा विश्वाभूतान्यभीवर्तो यथाससि RV_10.174.04.1{32} येनेन्द्रो हविषा कृत्व्यभवद् द्युम्न्युत्तमः RV_10.174.04.2{32} इदं तदक्रि देवा असपत्नः किलाभुवम् RV_10.174.05.1{32} असपत्नः सपत्नहाभिराष्ट्रो विषासहिः RV_10.174.05.2{32} यथाहमेषां भूतानां विराजानि जनस्य च RV_10.175.01.1{33} प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा RV_10.175.01.2{33} धूर्षुयुज्यध्वं सुनुत RV_10.175.02.1{33} ग्रावाणो अप दुछुनामप सेधत दुर्मतिम् RV_10.175.02.2{33} उस्राः कर्तनभेषजम् RV_10.175.03.1{33} ग्रावाण उपरेष्वा महीयन्ते सजोषसः RV_10.175.03.2{33} वृष्णेदधतो वृष्ण्यम् RV_10.175.04.1{33} ग्रावाणः सविता नु वो देवः सुवतु धर्मणा RV_10.175.04.2{33} यजमानाय सुन्वते RV_10.176.01.1{34} प्र सूनव ऋभूणां बृहन् नवन्त वृजना RV_10.176.01.2{34} क्षामा येविश्वधायसो ऽश्नन् धेनुं न मातरम् RV_10.176.02.1{34} प्र देवं देव्या धिया भरता जातवेदसम् RV_10.176.02.2{34} हव्या नोवक्षदानुषक् RV_10.176.03.1{34} अयमु ष्य प्र देवयुर्होता यज्ञाय नीयते RV_10.176.03.2{34} रथो नयोरभीवृतो घृणीवाञ्चेतति त्मना RV_10.176.04.1{34} अयमग्निरुरुष्यत्यमृतादिव जन्मनः RV_10.176.04.2{34} सहसश्चिद्सहीयान् देवो जीवातवे कृतः RV_10.177.01.1{35} पतंगमक्तमसुरस्य मायया हृदा पश्यन्ति मनसाविपश्चितः RV_10.177.01.2{35} समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिछन्ति वेधसः RV_10.177.02.1{35} पतंगो वाचं मनसा बिभर्ति तां गन्धर्वो ऽवदद् गर्भेअन्तः RV_10.177.02.2{35} तां द्योतमानां स्वर्यं मनीषाम् ऋतस्य पदेकवयो नि पान्ति RV_10.177.03.1{35} अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् RV_10.177.03.2{35} स सध्रीचीः स विषूचीर्वसान आ वरीवर्तिभुवनेष्वन्तः RV_10.178.01.1{36} त्यमू षु वाजिनं देवजूतं सहावानं तरुतारंरथानाम् RV_10.178.01.2{36} अरिष्टनेमिं पृतनाजमाशुं स्वस्तयेतार्क्ष्यमिहा हुवेम RV_10.178.02.1{36} इन्द्रस्येव रातिमाजोहुवानाः स्वस्तये नावमिवा रुहेम RV_10.178.02.2{36} उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौरिषाम RV_10.178.03.1{36} सद्यश्चिद् यः शवसा पञ्च कृष्टीः सूर्य इवज्योतिषापस्ततान RV_10.178.03.2{36} सहस्रसाः शतसा अस्य रंहिर्नस्मा वरन्ते युवतिं न शर्याम् RV_10.179.01.1{37} उत् तिष्ठताव पश्यतेन्द्रस्य भागम् ऋत्वियम् RV_10.179.01.2{37} यदि श्रातोजुहोतन यद्यश्रातो ममत्तन RV_10.179.02.1{37} श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनोविमध्यम् RV_10.179.02.2{37} परि त्वासते निधिभिः सखायः कुलपा नव्राजपतिं चरन्तम् RV_10.179.03.1{37} श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः RV_10.179.03.2{37} माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्रवज्रिन् पुरुकृज्जुषाणः RV_10.180.01.1{38} प्र ससाहिषे पुरुहूत शत्रूञ् ज्येष्ठस्ते शुष्म इहरातिरस्तु RV_10.180.01.2{38} इन्द्रा भर दक्षिणेना वसूनि पतिःसिन्धूनामसि रेवतीनाम् RV_10.180.02.1{38} मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्थापरस्याः RV_10.180.02.2{38} सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळि वि मृधो नुदस्व RV_10.180.03.1{38} इन्द्र क्षत्रमभि वाममोजो ऽजायथा वृषभचर्षणीनाम् RV_10.180.03.2{38} अपानुदो जनममित्रयन्तमुरुं देवेभ्योअकृणोरु लोकम् RV_10.181.01.1{39} प्रथश्च यस्य सप्रथश्च नमानुष्टुभस्य हविषोहविर्यत् RV_10.181.01.2{39} धातुर्द्युतानात् सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः RV_10.181.02.1{39} अविन्दन् ते अतिहितं यदासीद् यज्ञस्य धाम परमंगुहा यत् RV_10.181.02.2{39} धातुर्द्युतानात् सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः RV_10.181.03.1{39} ते ऽविन्दन् मनसा दीध्याना यजु ष्कन्नं प्रथमन्देवयानम् RV_10.181.03.2{39} धातुर्द्युतानात् सवितुश्च विष्णोरासूर्यादभरन् घर्ममेते RV_10.182.01.1{40} बृहस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसायमन्म RV_10.182.01.2{40} क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः RV_10.182.02.1{40} नराशंसो नो ऽवतु प्रयाजे शं नो अस्त्वनुयाजो हवेषु RV_10.182.02.2{40} क्षिपदशस्तिमप दुर्मतिं हन्नथा करद् यजमानायशं योः RV_10.182.03.1{40} तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवेहन्तवा उ RV_10.182.03.2{40} क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः RV_10.183.01.1{41} अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसोविभूतम् RV_10.183.01.2{41} इह प्रजामिह रयिं रराणः प्र जायस्वप्रजया पुत्रकाम RV_10.183.02.1{41} अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्येनाधमानाम् RV_10.183.02.2{41} उप मामुच्चा युवतिर्बभूयाः प्र जायस्वप्रजया पुत्रकामे RV_10.183.03.1{41} अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अपरीषुपुत्रान् RV_10.184.01.1{42} विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु RV_10.184.01.2{42} आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते RV_10.184.02.1{42} गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति RV_10.184.02.2{42} गर्भं तेअश्विनौ देवावा धत्तां पुष्करस्रजा RV_10.184.03.1{42} हिरण्ययी अरणी यं निर्मन्थतो अश्विना RV_10.184.03.2{42} तं तेगर्भं हवामहे दशमे मासि सूतवे RV_10.185.01.1{43} महि त्रीणामवो ऽस्तु द्युक्षं मित्रस्यार्यम्णः RV_10.185.01.2{43} दुराधर्षं वरुणस्य RV_10.185.02.1{43} नहि तेषाममा चन नाध्वसु वारणेषु RV_10.185.02.2{43} ईशे रिपुरघशंसः RV_10.185.03.1{43} यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय RV_10.185.03.2{43} ज्योतिर्यछन्त्यजस्रम् RV_10.186.01.1{44} वात आ वातु भेषजं शम्भु मयोभु नो हृदे RV_10.186.01.2{44} प्र णआयूंषि तारिषत् RV_10.186.02.1{44} उत वात पितासि न उत भ्रातोत नः सखा RV_10.186.02.2{44} स नोजीवातवे कृधि RV_10.186.03.1{44} यददो वात ते गृहे ऽमृतस्य निधिर्हितः RV_10.186.03.2{44} ततो नो देहिजीवसे RV_10.187.01.1{45} प्राग्नये वाचमीरय वृषभाय क्षितीनाम् RV_10.187.01.2{45} स नःपर्षदति द्विषः RV_10.187.02.1{45} यः परस्याः परावतस्तिरो धन्वातिरोचते RV_10.187.02.2{45} स नःपर्षदति द्विषः RV_10.187.03.1{45} यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा RV_10.187.03.2{45} स नःपर्षदति द्विषः RV_10.187.04.1{45} यो विश्वाभि विपश्यति भुवना सं च पश्यति RV_10.187.04.2{45} स नःपर्षदति द्विषः RV_10.187.05.1{45} यो अस्य पारे रजसः शुक्रो अग्निरजायत RV_10.187.05.2{45} स नः पर्षदति द्विषः RV_10.188.01.1{46} प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् RV_10.188.01.2{46} इदं नोबर्हिरासदे RV_10.188.02.1{46} अस्य प्र जातवेदसो विप्रवीरस्य मीळुषः RV_10.188.02.2{46} महीमियर्मिसुष्टुतिम् RV_10.188.03.1{46} या रुचो जातवेदसो देवत्रा हव्यवाहनीः RV_10.188.03.2{46} ताभिर्नोयज्ञमिन्वतु RV_10.189.01.1{47} आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः RV_10.189.01.2{47} पितरं च प्रयन् स्वः RV_10.189.02.1{47} अन्तश्चरति रोचनास्य प्राणादपानती RV_10.189.02.2{47} व्यख्यन्महिषो दिवम् RV_10.189.03.1{47} त्रिंशद् धाम वि राजति वाक् पतंगाय धीयते RV_10.189.03.2{47} प्रतिवस्तोरह द्युभिः RV_10.190.01.1{48} ऋतं च सत्यं चाभीद्धात् तपसो ऽध्यजायत RV_10.190.01.2{48} ततोरात्र्यजायत ततः समुद्रो अर्णवः RV_10.190.02.1{48} समुद्रादर्णवादधि संवत्सरो अजायत RV_10.190.02.2{48} अहोरात्राणिविदधद् विश्वस्य मिषतो वशी RV_10.190.03.1{48} सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् RV_10.190.03.2{48} दिवं चपृथिवीं चान्तरिक्षमथो स्वः RV_10.191.01.1{49} सं-समिद् युवसे वृषन्नग्ने विश्वान्यर्य आ RV_10.191.01.2{49} इळस् पदेसमिध्यसे स नो वसून्या भर RV_10.191.02.1{49} सं गछध्वं सं वदध्वं सं वो मनांसि जानताम् RV_10.191.02.2{49} देवा भागं यथा पूर्वे संजानाना उपासते RV_10.191.03.1{49} समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् RV_10.191.03.2{49} समानं मन्त्रमभि मण्त्रये वः समानेन वोहविषा जुहोमि RV_10.191.04.1{49} समानी व आकूतिः समाना हृदयानि वः RV_10.191.04.2{49} समानमस्तु वोमनो यथा वः सुसहासति