RGVEDA 9


% EXCERPTS FROM README:

% The edition used was that of Aufrecht, 1877. Apparently the edition was
% compiled by H.S. Ananthanarayana and W. P. Lehman.
% It is a "research-only" text.
% Reputedly, it was verified against Grassmann, 1876-77.


THE MODIFIED VERSE NUMBERING:

two digits for Mandala.
three digits for Sukta.
two digits for verse.
one digit for line.
{two digits for varga}

e.g.: 01.001.01.1{01}




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







RV_09.001.01.1{16} svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā
RV_09.001.01.2{16} indrāya pātave sutaḥ
RV_09.001.02.1{16} rakṣohā viśvacarṣanirabhi yonimayohatam
RV_09.001.02.2{16} druṇā sadhasthamāsadat
RV_09.001.03.1{16} varivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ
RV_09.001.03.2{16} parṣi rādhomaghonām
RV_09.001.04.1{16} abhyarṣa mahānāṃ devānāṃ vītimandhasā
RV_09.001.04.2{16} abhi vājamuta śravaḥ
RV_09.001.05.1{16} tvāmachā carāmasi tadidarthaṃ dive-dive
RV_09.001.05.2{16} indo tve na āśasaḥ
RV_09.001.06.1{17} punāti te parisrutaṃ somaṃ sūryasya duhitā
RV_09.001.06.2{17} vāreṇa śaśvatā tanā
RV_09.001.07.1{17} tamīmaṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa
RV_09.001.07.2{17} svasāraḥ pārye divi
RV_09.001.08.1{17} tamīṃ hinvantyagruvo dhamanti bākuraṃ dṛtim
RV_09.001.08.2{17} tridhātu vāraṇaṃ madhu
RV_09.001.09.1{17} abhīmamaghnyā uta śrīṇanti dhenavaḥ śiśum
RV_09.001.09.2{17} somamindrāya pātave
RV_09.001.10.1{17} asyedindro madeṣvā viśvā vṛtrāṇi jighnate
RV_09.001.10.2{17} śūro maghā ca maṃhate

RV_09.002.01.1{18} pavasva devavīrati pavitraṃ soma raṃhyā
RV_09.002.01.2{18} indramindo vṛṣā viśa
RV_09.002.02.1{18} ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ
RV_09.002.02.2{18} ā yoniṃ dharṇasiḥ sadaḥ
RV_09.002.03.1{18} adhukṣata priyaṃ madhu dhārā sutasya vedhasaḥ
RV_09.002.03.2{18} apo vasiṣṭa sukratuḥ
RV_09.002.04.1{18} mahāntaṃ tvā mahīranvāpo arṣanti sindhavaḥ
RV_09.002.04.2{18} yad gobhirvāsayiṣyase
RV_09.002.05.1{18} samudro apsu māmṛje viṣṭambho dharuṇo divaḥ
RV_09.002.05.2{18} somaḥ pavitre asmayuḥ
RV_09.002.06.1{19} acikradad vṛṣā harirmahān mitro na darśataḥ
RV_09.002.06.2{19} saṃ sūryeṇa rocate
RV_09.002.07.1{19} girasta inda ojasā marmṛjyante apasyuvaḥ
RV_09.002.07.2{19} yābhirmadāya śumbhase
RV_09.002.08.1{19} taṃ tvā madāya ghṛṣvaya u lokakṛtnumīmahe
RV_09.002.08.2{19} tava praśastayo mahīḥ
RV_09.002.09.1{19} asmabhyamindavindrayurmadhvaḥ pavasva dhārayā
RV_09.002.09.2{19} parjanyo vṛṣṭimāniva
RV_09.002.10.1{19} goṣā indo nṛṣā asyaśvasā vājasā uta
RV_09.002.10.2{19} ātmā yajñasya pūrvyaḥ

RV_09.003.01.1{20} eṣa devo amartyaḥ parṇavīriva dīyati
RV_09.003.01.2{20} abhi droṇānyāsadam
RV_09.003.02.1{20} eṣa devo vipā kṛto 'ti hvarāṃsi dhāvati
RV_09.003.02.2{20} pavamāno adābhyaḥ
RV_09.003.03.1{20} eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ
RV_09.003.03.2{20} harirvājāya mṛjyate
RV_09.003.04.1{20} eṣa viśvāni vāryā śūro yanniva satvabhiḥ
RV_09.003.04.2{20} pavamānaḥsiṣāsati
RV_09.003.05.1{20} eṣa devo ratharyati pavamāno daśasyati
RV_09.003.05.2{20} āviṣ kṛṇoti vagvanum
RV_09.003.06.1{21} eṣa viprairabhiṣṭuto 'po devo vi gāhate
RV_09.003.06.2{21} dadhad ratnānidāśuṣe
RV_09.003.07.1{21} eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā
RV_09.003.07.2{21} pavamānaḥkanikradat
RV_09.003.08.1{21} eṣa divaṃ vyāsarat tiro rajāṇsyaspṛtaḥ
RV_09.003.08.2{21} pavamānaḥ svadhvaraḥ
RV_09.003.09.1{21} eṣa pratnena janmanā devo devebhyaḥ sutaḥ
RV_09.003.09.2{21} hariḥ pavitrearṣati
RV_09.003.10.1{21} eṣa u sya puruvrato jajñāno janayanniṣaḥ
RV_09.003.10.2{21} dhārayā pavate sutaḥ

RV_09.004.01.1{22} sanā ca soma jeṣi ca pavamāna mahi śravaḥ
RV_09.004.01.2{22} athā no vasyasas kṛdhi
RV_09.004.02.1{22} sanā jyotiḥ sanā svarviśvā ca soma saubhagā
RV_09.004.02.2{22} athā ...
RV_09.004.03.1{22} sanā dakṣamuta kratumapa soma mṛdho jahi
RV_09.004.03.2{22} athā ...
RV_09.004.04.1{22} pavītāraḥ punītana somamindrāya pātave
RV_09.004.04.2{22} athā ...
RV_09.004.05.1{22} tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ
RV_09.004.05.2{22} athā ...
RV_09.004.06.1{23} tava kratvā tavotibhirjyok paśyema sūryam
RV_09.004.06.2{23} athā ...
RV_09.004.07.1{23} abhyarṣa svāyudha soma dvibarhasaṃ rayim
RV_09.004.07.2{23} athā ...
RV_09.004.08.1{23} abhyarṣānapacyuto rayiṃ samatsu sāsahiḥ
RV_09.004.08.2{23} athā ...
RV_09.004.09.1{23} tvāṃ yajñairavīvṛdhan pavamāna vidharmaṇi
RV_09.004.09.2{23} athā ...
RV_09.004.10.1{23} rayiṃ naścitramaśvinamindo viśvāyamā bhara
RV_09.004.10.2{23} athā .. .

RV_09.005.01.1{24} samiddho viśvatas patiḥ pavamāno vi rājati
RV_09.005.01.2{24} prīṇan vṛṣā kanikradat
RV_09.005.02.1{24} tanūnapāt pavamānaḥ śṛṅge śiśāno arṣati
RV_09.005.02.2{24} antarikṣeṇa rārajat
RV_09.005.03.1{24} īḷenyaḥ pavamāno rayirvi rājati dyumān
RV_09.005.03.2{24} madhordhārābhirojasā
RV_09.005.04.1{24} barhiḥ prācīnamojasā pavamāna stṛṇan hariḥ
RV_09.005.04.2{24} deveṣu deva īyate
RV_09.005.05.1{24} udātairjihate bṛhad dvāro devīrhiraṇyayīḥ
RV_09.005.05.2{24} pavamānena suṣṭutāḥ
RV_09.005.06.1{25} suśilpe bṛhatī mahī pavamāno vṛṣaṇyati
RV_09.005.06.2{25} naktoṣāsā nadarśate
RV_09.005.07.1{25} ubhā devā nṛcakṣasā hotārā daivyā huve
RV_09.005.07.2{25} pavamāna indrovṛṣā
RV_09.005.08.1{25} bhāratī pavamānasya sarasvatīḷā mahī
RV_09.005.08.2{25} imaṃ no yajñamā gaman tisro devīḥ supeśasaḥ
RV_09.005.09.1{25} tvaṣṭāramagrajāṃ gopāṃ puroyāvānamā huve
RV_09.005.09.2{25} indurindro vṛṣā hariḥ pavamānaḥ prajāpatiḥ
RV_09.005.10.1{25} vanaspatiṃ pavamāna madhvā samaṅgdhi dhārayā
RV_09.005.10.2{25} sahasravalśaṃ haritaṃ bhrājamānaṃ hiraṇyayam
RV_09.005.11.1{25} viśve devāḥ svāhākṛtiṃ pavamānasyā gata
RV_09.005.11.2{25} vāyurbṛhaspatiḥ sūryo 'gnirindraḥ sajoṣasaḥ

RV_09.006.01.1{26} mandrayā soma dhārayā vṛṣā pavasva devayuḥ
RV_09.006.01.2{26} avyo vāreṣvasmayuḥ
RV_09.006.02.1{26} abhi tyaṃ madyaṃ madamindavindra iti kṣara
RV_09.006.02.2{26} abhi vājinoarvataḥ
RV_09.006.03.1{26} abhi tyaṃ pūrvyaṃ madaṃ suvāno arṣa pavitra ā
RV_09.006.03.2{26} abhi vājamuta śravaḥ
RV_09.006.04.1{26} anu drapsāsa indava āpo na pravatāsaran
RV_09.006.04.2{26} punānā indramāśata
RV_09.006.05.1{26} yamatyamiva vājinaṃ mṛjanti yoṣaṇo daśa
RV_09.006.05.2{26} vane krīḷantamatyavim
RV_09.006.06.1{27} taṃ gobhirvṛṣaṇaṃ rasaṃ madāya devavītaye
RV_09.006.06.2{27} sutaṃ bharāya saṃ sṛja
RV_09.006.07.1{27} devo devāya dhārayendrāya pavate sutaḥ
RV_09.006.07.2{27} payo yadasya pīpayat
RV_09.006.08.1{27} ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ
RV_09.006.08.2{27} pratnaṃni pāti kāvyam
RV_09.006.09.1{27} evā punāna indrayurmadaṃ madiṣṭha vītaye
RV_09.006.09.2{27} guhā cid dadhiṣe giraḥ#

RV_09.007.01.1 asṛgram indavaḥ pathā dharmann ṛtasya suśriyaḥ
RV_09.007.01.2 vidānā asya yojanam
RV_09.007.02.1 pra dhārā madhvo agriyo mahīr apo vi gāhate
RV_09.007.02.2 havir haviṣṣu vandyaḥ
RV_09.007.03.1 pra yujo vāco agriyo vṛṣāva cakradad vane
RV_09.007.03.2 sadmābhi satyo adhvaraḥ
RV_09.007.04.1 pari yat kāvyā kavir nṛmṇā vasāno arṣati
RV_09.007.04.2 svar vājī siṣāsati
RV_09.007.05.1 pavamāno abhi spṛdho viśo rājeva sīdati
RV_09.007.05.2 yad īm ṛṇvanti vedhasaḥ
RV_09.007.06.1 avyo vāre pari priyo harir vaneṣu sīdati
RV_09.007.06.2 rebho vanuṣyate matī
RV_09.007.07.1 sa vāyum indram aśvinā sākam madena gachati
RV_09.007.07.2 raṇā yo asya dharmabhiḥ
RV_09.007.08.1 ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ
RV_09.007.08.2 vidānā asya śakmabhiḥ
RV_09.007.09.1 asmabhyaṃ rodasī rayim madhvo vājasya sātaye
RV_09.007.09.2 śravo vasūni saṃ jitam

RV_09.008.01.1 ete somā abhi priyam indrasya kāmam akṣaran
RV_09.008.01.2 vardhanto asya vīryam
RV_09.008.02.1 punānāsaś camūṣado gachanto vāyum aśvinā
RV_09.008.02.2 te no dhāntu suvīryam
RV_09.008.03.1 indrasya soma rādhase punāno hārdi codaya
RV_09.008.03.2 ṛtasya yonim āsadam
RV_09.008.04.1 mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ
RV_09.008.04.2 anu viprā amādiṣuḥ
RV_09.008.05.1 devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ
RV_09.008.05.2 saṃ gobhir vāsayāmasi
RV_09.008.06.1 punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ
RV_09.008.06.2 pari gavyāny avyata
RV_09.008.07.1 maghona ā pavasva no jahi viśvā apa dviṣaḥ
RV_09.008.07.2 indo sakhāyam ā viśa
RV_09.008.08.1 vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi
RV_09.008.08.2 saho naḥ soma pṛtsu dhāḥ
RV_09.008.09.1 nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam
RV_09.008.09.2 bhakṣīmahi prajām iṣam

RV_09.009.01.1 pari priyā divaḥ kavir vayāṃsi naptyïr hitaḥ
RV_09.009.01.2 suvāno yāti kavikratuḥ
RV_09.009.02.1 pra-pra kṣayāya panyase janāya juṣṭo adruhe
RV_09.009.02.2 vīty arṣa caniṣṭhayā
RV_09.009.03.1 sa sūnur mātarā śucir jāto jāte arocayat
RV_09.009.03.2 mahān mahī ṛtāvṛdhā
RV_09.009.04.1 sa sapta dhītibhir hito nadyï ajinvad adruhaḥ
RV_09.009.04.2 yā ekam akṣi vāvṛdhuḥ
RV_09.009.05.1 tā abhi santam astṛtam mahe yuvānam ā dadhuḥ
RV_09.009.05.2 indum indra tava vrate
RV_09.009.06.1 abhi vahnir amartyaḥ sapta paśyati vāvahiḥ
RV_09.009.06.2 krivir devīr atarpayat
RV_09.009.07.1 avā kalpeṣu naḥ pumas tamāṃsi soma yodhyā
RV_09.009.07.2 tāni punāna jaOghanaḥ
RV_09.009.08.1 nū navyase navīyase sūktāya sādhayā pathaḥ
RV_09.009.08.2 pratnavad rocayā rucaḥ
RV_09.009.09.1 pavamāna mahi śravo gām aśvaṃ rāsi vīravat
RV_09.009.09.2 sanā medhāṃ sanā svaḥ

RV_09.010.01.1 pra svānāso rathā ivārvanto na śravasyavaḥ
RV_09.010.01.2 somāso rāye akramuḥ
RV_09.010.02.1 hinvānāso rathā iva dadhanvire gabhastyoḥ
RV_09.010.02.2 bharāsaḥ kāriṇām iva
RV_09.010.03.1 rājāno na praśastibhiḥ somāso gobhir añjate
RV_09.010.03.2 yajño na sapta dhātṛbhiḥ
RV_09.010.04.1 pari suvānāsa indavo madāya barhaṇā girā
RV_09.010.04.2 sutā arṣanti dhārayā
RV_09.010.05.1 āpānāso vivasvato jananta uṣaso bhagam
RV_09.010.05.2 sūrā aṇvaṃ vi tanvate
RV_09.010.06.1 apa dvārā matīnām pratnā ṛṇvanti kāravaḥ
RV_09.010.06.2 vṛṣṇo harasa āyavaḥ
RV_09.010.07.1 samīcīnāsa āsate hotāraḥ saptajāmayaḥ
RV_09.010.07.2 padam ekasya piprataḥ
RV_09.010.08.1 nābhā nābhiṃ na ā dade cakṣuś cit sūrye sacā
RV_09.010.08.2 kaver apatyam ā duhe
RV_09.010.09.1 abhi priyā divas padam adhvaryubhir guhā hitam
RV_09.010.09.2 sūraḥ paśyati cakṣasā

RV_09.011.01.1 upāsmai gāyatā naraḥ pavamānāyendave
RV_09.011.01.2 abhi devāṃ iyakṣate
RV_09.011.02.1 abhi te madhunā payo 'tharvāṇo aśiśrayuḥ
RV_09.011.02.2 devaṃ devāya devayu
RV_09.011.03.1 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate
RV_09.011.03.2 śaṃ rājann oṣadhībhyaḥ
RV_09.011.04.1 babhrave nu svatavase 'ruṇāya divispṛśe
RV_09.011.04.2 somāya gātham arcata
RV_09.011.05.1 hastacyutebhir adribhiḥ sutaṃ somam punītana
RV_09.011.05.2 madhāv ā dhāvatā madhu
RV_09.011.06.1 namased upa sīdata dadhned abhi śrīṇītana
RV_09.011.06.2 indum indre dadhātana
RV_09.011.07.1 amitrahā vicarṣaṇiḥ pavasva soma śaṃ gave
RV_09.011.07.2 devebhyo anukāmakṛt
RV_09.011.08.1 indrāya soma pātave madāya pari ṣicyase
RV_09.011.08.2 manaścin manasas patiḥ
RV_09.011.09.1 pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ
RV_09.011.09.2 indav indreṇa no yujā

RV_09.012.01.1{38} somā asṛgramindavaḥ sutā ṛtasya sādane
RV_09.012.01.2{38} indrāya madhumattamāḥ
RV_09.012.02.1{38} abhi viprā anūṣata gāvo vatsaṃ na mātaraḥ
RV_09.012.02.2{38} indraṃ somasya pītaye
RV_09.012.03.1{38} madacyut kṣeti sādane sindhorūrmā vipaścit
RV_09.012.03.2{38} somo gaurīadhi śritaḥ
RV_09.012.04.1{38} divo nābhā vicakṣaṇo 'vyo vāre mahīyate
RV_09.012.04.2{38} somo yaḥ sukratuḥ kaviḥ
RV_09.012.05.1{38} yaḥ somaḥ kalaśeṣvā antaḥ pavitra āhitaḥ
RV_09.012.05.2{38} taminduḥ pari ṣasvaje
RV_09.012.06.1{39} pra vācaminduriṣyati samudrasyādhi viṣṭapi
RV_09.012.06.2{39} jinvan kośaṃ madhuścutam
RV_09.012.07.1{39} nityastotro vanaspatirdhīnāmantaḥ sabardughaḥ
RV_09.012.07.2{39} hinvānomānuṣā yugā
RV_09.012.08.1{39} abhi priyā divas padā somo hinvāno arṣati
RV_09.012.08.2{39} viprasya dhārayā kaviḥ
RV_09.012.09.1{39} ā pavamāna dhāraya rayiṃ sahasravarcasam
RV_09.012.09.2{39} asme indo svābhuvam

RV_09.013.01.1{01} somaḥ punāno arṣati sahasradhāro atyaviḥ
RV_09.013.01.2{01} vāyorindrasyaniṣkṛtam
RV_09.013.02.1{01} pavamānamavasyavo vipramabhi pra gāyata
RV_09.013.02.2{01} suṣvāṇaṃ devavītaye
RV_09.013.03.1{01} pavante vājasātaye somāḥ sahasrapājasaḥ
RV_09.013.03.2{01} gṛṇānā devavītaye
RV_09.013.04.1{01} uta no vājasātaye pavasva bṛhatīriṣaḥ
RV_09.013.04.2{01} dyumadindo suvīryam
RV_09.013.05.1{01} te naḥ sahasriṇaṃ rayiṃ pavantāmā suvīryam
RV_09.013.05.2{01} suvānā devāsa indavaḥ
RV_09.013.06.1{02} atyā hiyānā na hetṛbhirasṛgraṃ vājasātaye
RV_09.013.06.2{02} vi vāramavyamāśavaḥ
RV_09.013.07.1{02} vāśrā arṣantīndavo 'bhi vatsaṃ na dhenavaḥ
RV_09.013.07.2{02} dadhanviregabhastyoḥ
RV_09.013.08.1{02} juṣṭa indrāya matsaraḥ pavamāna kanikradat
RV_09.013.08.2{02} viśvā apa dviṣo jahi
RV_09.013.09.1{02} apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ
RV_09.013.09.2{02} yonāv ṛtasya sīdata

RV_09.014.01.1{03} pari prāsiṣyadat kaviḥ sindhorūrmāvadhi śritaḥ
RV_09.014.01.2{03} kāraṃ bibhrat puruspṛham
RV_09.014.02.1{03} girā yadī sabandhavaḥ pañca vrātā apasyavaḥ
RV_09.014.02.2{03} pariṣkṛṇvanti dharṇasim
RV_09.014.03.1{03} ādasya śuṣmiṇo rase viśve devā amatsata
RV_09.014.03.2{03} yadī gobhirvasāyate
RV_09.014.04.1{03} niriṇāno vi dhāvati jahaccharyāṇi tānvā
RV_09.014.04.2{03} atrā saṃ jighnate yujā
RV_09.014.05.1{03} naptībhiryo vivasvataḥ śubhro na māmṛje yuvā
RV_09.014.05.2{03} gāḥ kṛṇvāno na nirṇijam
RV_09.014.06.1{04} ati śritī tiraścatā gavyā jigātyaṇvyā
RV_09.014.06.2{04} vagnumiyarti yaṃ vide
RV_09.014.07.1{04} abhi kṣipaḥ samagmata marjayantīriṣas patim
RV_09.014.07.2{04} pṛṣṭhā gṛbhṇata vājinaḥ
RV_09.014.08.1{04} pari divyāni marmṛśad viśvāni soma pārthivā
RV_09.014.08.2{04} vasūni yāhyasmayuḥ

RV_09.015.01.1{05} eṣa dhiyā yātyaṇvya śūro rathebhirāśubhiḥ
RV_09.015.01.2{05} gachannindrasya niṣkṛtam
RV_09.015.02.1{05} eṣa purū dhiyāyate bṛhate devatātaye
RV_09.015.02.2{05} yatrāmṛtāsa āsate
RV_09.015.03.1{05} eṣa hito vi nīyate 'ntaḥ śubhrāvatā pathā
RV_09.015.03.2{05} yadī tuñjanti bhūrṇayaḥ
RV_09.015.04.1{05} eṣa śṛṅgāṇi dodhuvacchiśīte yūthyo vṛṣā
RV_09.015.04.2{05} nṛmṇā dadhāna ojasā
RV_09.015.05.1{05} eṣa rukmibhirīyate vāji śubhrebhiraṃśubhiḥ
RV_09.015.05.2{05} patiḥ sindhūnāṃ bhavan
RV_09.015.06.1{05} eṣa vasūni pibdanā paruṣā yayivānati
RV_09.015.06.2{05} ava śādeṣu gachati
RV_09.015.07.1{05} etaṃ mṛjanti marjyamupa droṇeṣvāyavaḥ
RV_09.015.07.2{05} pracakrāṇaṃ mahīriṣaḥ
RV_09.015.08.1{05} etamu tyaṃ daśa kṣipo mṛjanti sapta dhītayaḥ
RV_09.015.08.2{05} svāyudhaṃ madintamam

RV_09.016.01.1{06} pra te sotāra oṇyo rasaṃ madāya ghṛṣvaya
RV_09.016.01.2{06} sargo na taktyetaśaḥ
RV_09.016.02.1{06} kratvā dakṣasya rathyamapo vasānamandhasā
RV_09.016.02.2{06} goṣāmaṇveṣu saścima
RV_09.016.03.1{06} anaptamapsu duṣṭaraṃ somaṃ pavitra ā sṛja
RV_09.016.03.2{06} punīhīndrāya pātave
RV_09.016.04.1{06} pra punānasya cetasā somaḥ pavitre arṣati
RV_09.016.04.2{06} kratvā sadhasthamāsadat
RV_09.016.05.1{06} pra tvā namobhirindava indra somā asṛkṣata
RV_09.016.05.2{06} mahe bharāyakāriṇaḥ
RV_09.016.06.1{06} punāno rūpe avyaye viśvā arṣannabhi śriyaḥ
RV_09.016.06.2{06} śūro na goṣu tiṣṭhati
RV_09.016.07.1{06} divo na sānu pipyuṣī dhārā sutasya vedhasaḥ
RV_09.016.07.2{06} vṛthā pavitre arṣati
RV_09.016.08.1{06} tvaṃ soma vipaścitaṃ tanā punāna āyuṣu
RV_09.016.08.2{06} avyo vāraṃ vi dhāvasi

RV_09.017.01.1{07} pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ
RV_09.017.01.2{07} somā asṛgramāśavaḥ
RV_09.017.02.1{07} abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīmiva
RV_09.017.02.2{07} indraṃ somāso akṣaran
RV_09.017.03.1{07} atyūrmirmatsaro madaḥ somaḥ pavitre arṣati
RV_09.017.03.2{07} vighnan rakṣāṃsi devayuḥ
RV_09.017.04.1{07} ā kalaśeṣu dhāvati pavitre pari ṣicyate
RV_09.017.04.2{07} ukthairyajñeṣuvardhate
RV_09.017.05.1{07} ati trī soma rocanā rohan na bhrājase divam
RV_09.017.05.2{07} iṣṇan sūryaṃ na codayaḥ
RV_09.017.06.1{07} abhi viprā anūṣata mūrdhan yajñasya kāravaḥ
RV_09.017.06.2{07} dadhānāścakṣasi priyam
RV_09.017.07.1{07} tamu tvā vājinaṃ naro dhībhirviprā avasyavaḥ
RV_09.017.07.2{07} mṛjantidevatātaye
RV_09.017.08.1{07} madhordhārāmanu kṣara tīvraḥ sadhasthamāsadaḥ
RV_09.017.08.2{07} cārur{ṛ}tāya pītaye

RV_09.018.01.1{08} pari suvāno giriṣṭhāḥ pavitre somo akṣāḥ
RV_09.018.01.2{08} madeṣu sarvadhā asi
RV_09.018.02.1{08} tvaṃ viprastvaṃ kavirmadhu pra jātamandhasaḥ
RV_09.018.02.2{08} madeṣu...
RV_09.018.03.1{08} tava viśve sajoṣaso devāsaḥ pītimāśata
RV_09.018.03.2{08} madeṣu ...
RV_09.018.04.1{08} ā yo viśvāni vāryā vasūni hastayordadhe
RV_09.018.04.2{08} madeṣu ...
RV_09.018.05.1{08} ya ime rodasī mahī saṃ mātareva dohate
RV_09.018.05.2{08} madeṣu ...
RV_09.018.06.1{08} pari yo rodasī ubhe sadyo vājebhirarṣati
RV_09.018.06.2{08} madeṣu ...
RV_09.018.07.1{08} sa śuṣmī kalaśeṣvā punāno acikradat
RV_09.018.07.2{08} madeṣu ...

RV_09.019.01.1{09} yat soma citramukthyaṃ divyaṃ pārthivaṃ vasu
RV_09.019.01.2{09} tan naḥ punāna ā bhara
RV_09.019.02.1{09} yuvaṃ hi sthaḥ svarpatī indraśca soma gopatī
RV_09.019.02.2{09} īśānāpipyataṃ dhiyaḥ
RV_09.019.03.1{09} vṛṣā punāna āyuṣu stanayannadhi barhiṣi
RV_09.019.03.2{09} hariḥ san yonimāsadat
RV_09.019.04.1{09} avāvaśanta dhītayo vṛṣabhasyādhi retasi
RV_09.019.04.2{09} sūnorvatsasyamātaraḥ
RV_09.019.05.1{09} kuvid vṛṣaṇyantībhyaḥ punāno garbhamādadhat
RV_09.019.05.2{09} yāḥ śukraṃ duhate payaḥ
RV_09.019.06.1{09} upa śikṣāpatasthuṣo bhiyasamā dhehi śatruṣu
RV_09.019.06.2{09} pavamānavidā rayim
RV_09.019.07.1{09} ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayastira
RV_09.019.07.2{09} dūrevā sato anti vā

RV_09.020.01.1{10} pra kavirdevavītaye 'vyo vārebhirarṣati
RV_09.020.01.2{10} sāhvān viśvāabhi spṛdhaḥ
RV_09.020.02.1{10} sa hi ṣmā jaritṛbhya ā vājaṃ gomantaminvati
RV_09.020.02.2{10} pavamānaḥ sahasriṇam
RV_09.020.03.1{10} pari viśvāni cetasā mṛśase pavase matī
RV_09.020.03.2{10} sa naḥ soma śravo vidaḥ
RV_09.020.04.1{10} abhyarṣa bṛhad yaśo maghavadbhyo dhruvaṃ rayim
RV_09.020.04.2{10} iṣaṃ stotṛbhya ā bhara
RV_09.020.05.1{10} tvaṃ rājeva suvrato giraḥ somā viveśitha
RV_09.020.05.2{10} punāno vahne adbhuta
RV_09.020.06.1{10} sa vahnirapsu duṣṭaro mṛjyamāno gabhastyoḥ
RV_09.020.06.2{10} somaścamūṣu sīdati
RV_09.020.07.1{10} krīḷurmakho na maṃhayuḥ pavitraṃ soma gachasi
RV_09.020.07.2{10} dadhat stotre suvīryam

RV_09.021.01.1{11} ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ
RV_09.021.01.2{11} matsarāsaḥsvarvidaḥ
RV_09.021.02.1{11} pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ
RV_09.021.02.2{11} svayaṃ stotre vayaskṛtaḥ
RV_09.021.03.1{11} vṛthā krīḷanta indavaḥ sadhasthamabhyekamit
RV_09.021.03.2{11} sindhorūrmā vyakṣaran
RV_09.021.04.1{11} ete viśvāni vāryā pavamānāsa āśata
RV_09.021.04.2{11} hitā na saptayo rathe
RV_09.021.05.1{11} āsmin piśaṅgamindavo dadhātā venamādiśe
RV_09.021.05.2{11} yo asmabhyamarāvā
RV_09.021.06.1{11} ṛbhurna rathyaṃ navaṃ dadhātā ketamādiśe
RV_09.021.06.2{11} śukrāḥ pavadhvamarṇasā
RV_09.021.07.1{11} eta u tye avīvaśan kāṣṭhāṃ vājino akrata
RV_09.021.07.2{11} sataḥ prāsāviṣurmatim

RV_09.022.01.1{12} ete somāsa āśavo rathā iva pra vājinaḥ
RV_09.022.01.2{12} sargāḥ sṛṣṭā aheṣata
RV_09.022.02.1{12} ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ
RV_09.022.02.2{12} agneriva bhramā vṛthā
RV_09.022.03.1{12} ete pūtā vipaścitaḥ somāso dadhyāśiraḥ
RV_09.022.03.2{12} vipā vyānaśurdhiyaḥ
RV_09.022.04.1{12} ete mṛṣṭā amartyāḥ sasṛvāṃso na śaśramuḥ
RV_09.022.04.2{12} iyakṣantaḥ patho rajaḥ
RV_09.022.05.1{12} ete pṛṣṭhāni rodasorviprayanto vyānaśuḥ
RV_09.022.05.2{12} utedamuttamaṃ rajaḥ
RV_09.022.06.1{12} tantuṃ tanvānamuttamamanu pravata āśata
RV_09.022.06.2{12} utedamuttamāyyam
RV_09.022.07.1{12} tvaṃ soma paṇibhya ā vasu gavyāni dhārayaḥ
RV_09.022.07.2{12} tataṃ tantumacikradaḥ

RV_09.023.01.1{13} somā asṛgramāśavo madhormadasya dhārayā
RV_09.023.01.2{13} abhi viśvānikāvyā
RV_09.023.02.1{13} anu pratnāsa āyavaḥ padaṃ navīyo akramuḥ
RV_09.023.02.2{13} ruce jananta sūryam
RV_09.023.03.1{13} ā pavamāna no bharāryo adāśuṣo gayam
RV_09.023.03.2{13} kṛdhi prajāvatīriṣaḥ
RV_09.023.04.1{13} abhi somāsa āyavaḥ pavante madyaṃ madam
RV_09.023.04.2{13} abhi kośaṃ madhuścutam
RV_09.023.05.1{13} somo arṣati dharṇasirdadhāna indriyaṃ rasam
RV_09.023.05.2{13} suvīro abhiśastipāḥ
RV_09.023.06.1{13} indrāya soma pavase devebhyaḥ sadhamādyaḥ
RV_09.023.06.2{13} indo vājaṃ siṣāsasi
RV_09.023.07.1{13} asya pītvā madānāmindro vṛtrāṇyaprati
RV_09.023.07.2{13} jaghāna jaghanacca nu

RV_09.024.01.1{14} pra somāso adhanviṣuḥ pavamānāsa indavaḥ
RV_09.024.01.2{14} śrīṇānā apsu mṛñjata
RV_09.024.02.1{14} abhi gāvo adhanviṣurāpo na pravatā yatīḥ
RV_09.024.02.2{14} punānā indramāśata
RV_09.024.03.1{14} pra pavamāna dhanvasi somendrāya pātave
RV_09.024.03.2{14} nṛbhiryato vi nīyase
RV_09.024.04.1{14} tvaṃ soma nṛmādanaḥ pavasva carṣaṇīsahe
RV_09.024.04.2{14} sasniryo anumādyaḥ
RV_09.024.05.1{14} indo yadadribhiḥ sutaḥ pavitraṃ paridhāvasi
RV_09.024.05.2{14} aramindrasya dhāmne
RV_09.024.06.1{14} pavasva vṛtrahantamokthebhiranumādyaḥ
RV_09.024.06.2{14} śuciḥ pāvako adbhutaḥ
RV_09.024.07.1{14} śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ
RV_09.024.07.2{14} devāvīraghaśaṃsahā

RV_09.025.01.1{15} pavasva dakṣasādhano devebhyaḥ pītaye hare
RV_09.025.01.2{15} marudbhyo vāyave madaḥ
RV_09.025.02.1{15} pavamāna dhiyā hito 'bhi yoniṃ kanikradat
RV_09.025.02.2{15} dharmaṇā vāyumā viśa
RV_09.025.03.1{15} saṃ devaiḥ śobhate vṛṣā kaviryonāvadhi priyaḥ
RV_09.025.03.2{15} vṛtrahā devavītamaḥ
RV_09.025.04.1{15} viśvā rūpāṇyāviśan punāno yāti haryataḥ
RV_09.025.04.2{15} yatrāmṛtāsa āsate
RV_09.025.05.1{15} aruṣo janayan giraḥ somaḥ pavata āyuṣak
RV_09.025.05.2{15} indraṃ gachan kavikratuḥ
RV_09.025.06.1{15} ā pavasva madintama pavitraṃ dhārayā kave
RV_09.025.06.2{15} arkasya yonimāsadam

RV_09.026.01.1{16} tamamṛkṣanta vājinamupasthe aditeradhi
RV_09.026.01.2{16} viprāso aṇvyādhiyā
RV_09.026.02.1{16} taṃ gāvo abhyanūṣata sahasradhāramakṣitam
RV_09.026.02.2{16} induṃ dhartāramā divaḥ
RV_09.026.03.1{16} taṃ vedhāṃ medhayāhyan pavamānamadhi dyavi
RV_09.026.03.2{16} dharṇasiṃ bhūridhāyasam
RV_09.026.04.1{16} tamahyan bhurijordhiyā saṃvasānaṃ vivasvataḥ
RV_09.026.04.2{16} patiṃ vāco adābhyam
RV_09.026.05.1{16} taṃ sānāvadhi jāmayo hariṃ hinvantyadribhiḥ
RV_09.026.05.2{16} haryatambhūricakṣasam
RV_09.026.06.1{16} taṃ tvā hinvanti vedhasaḥ pavamāna girāvṛdham
RV_09.026.06.2{16} indavindrāya matsaram

RV_09.027.01.1{17} eṣa kavirabhiṣṭutaḥ pavitre adhi tośate
RV_09.027.01.2{17} punāno ghnannapa sridhaḥ
RV_09.027.02.1{17} eṣa indrāya vāyave svarjit pari ṣicyate
RV_09.027.02.2{17} pavitre dakṣasādhanaḥ
RV_09.027.03.1{17} eṣa nṛbhirvi nīyate divo mūrdhā vṛṣā sutaḥ
RV_09.027.03.2{17} somo vaneṣu viśvavit
RV_09.027.04.1{17} eṣa gavyuracikradat pavamāno hiraṇyayuḥ
RV_09.027.04.2{17} induḥ satrājidastṛtaḥ
RV_09.027.05.1{17} eṣa sūryeṇa hāsate pavamāno adhi dyavi
RV_09.027.05.2{17} pavitre matsaro madaḥ
RV_09.027.06.1{17} eṣa śuṣmyasiṣyadadantarikṣe vṛṣā hariḥ
RV_09.027.06.2{17} punāna indurindramā

RV_09.028.01.1{18} eṣa vājī hito nṛbhirviśvavin manasas patiḥ
RV_09.028.01.2{18} avyo vāraṃ vi dhāvati
RV_09.028.02.1{18} eṣa pavitre akṣarat somo devebhyaḥ sutaḥ
RV_09.028.02.2{18} viśvā dhāmānyāviśan
RV_09.028.03.1{18} eṣa devaḥ śubhāyate 'dhi yonāvamartyaḥ
RV_09.028.03.2{18} vṛtrahā devavītamaḥ
RV_09.028.04.1{18} eṣa vṛṣā kanikradad daśabhirjāmibhiryataḥ
RV_09.028.04.2{18} abhi droṇāni dhāvati
RV_09.028.05.1{18} eṣa sūryamarocayat pavamāno vicarṣaṇiḥ
RV_09.028.05.2{18} viśvā dhāmāni viśvavit
RV_09.028.06.1{18} eṣa śuṣmyadābhyaḥ somaḥ punāno arṣati
RV_09.028.06.2{18} devāvīraghaśaṃsahā

RV_09.029.01.1{19} prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā
RV_09.029.01.2{19} devānanu prabhūṣataḥ
RV_09.029.02.1{19} saptiṃ mṛjanti vedhaso gṛṇantaḥ kāravo girā
RV_09.029.02.2{19} jyotirjajñānamukthyam
RV_09.029.03.1{19} suṣahā soma tāni te punānāya prabhūvaso
RV_09.029.03.2{19} vardhā samudramukthyam
RV_09.029.04.1{19} viśvā vasūni saṃjayan pavasva soma dhārayā
RV_09.029.04.2{19} inu dveṣāṃsi sadhryak
RV_09.029.05.1{19} rakṣā su no araruṣaḥ svanāt samasya kasya cit
RV_09.029.05.2{19} nido yatramumucmahe
RV_09.029.06.1{19} endo pārthivaṃ rayiṃ divyaṃ pavasva dhārayā
RV_09.029.06.2{19} dyumantaṃ śuṣmamā bhara

RV_09.030.01.1{20} pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran
RV_09.030.01.2{20} punāno vācamiṣyati
RV_09.030.02.1{20} indurhiyānaḥ sotṛbhirmṛjyamānaḥ kanikradat
RV_09.030.02.2{20} iyarti vagnumindriyam
RV_09.030.03.1{20} ā naḥ śuṣmaṃ nṛṣāhyaṃ vīravantaṃ puruspṛham
RV_09.030.03.2{20} pavasva soma dhārayā
RV_09.030.04.1{20} pra somo ati dhārayā pavamāno asiṣyadat
RV_09.030.04.2{20} abhi droṇānyāsadam
RV_09.030.05.1{20} apsu tvā madhumattamaṃ hariṃ hinvantyadribhiḥ
RV_09.030.05.2{20} indavindrāya pītaye
RV_09.030.06.1{20} sunotā madhumattamaṃ somamindrāya vajriṇe
RV_09.030.06.2{20} cāruṃ śardhāya matsaram
RV_09.031.01.1{21} pra somāsaḥ svādhyaḥ pavamānāso akramuḥ
RV_09.031.01.2{21} rayiṃ kṛṇvanticetanam
RV_09.031.02.1{21} divas pṛthivyā adhi bhavendo dyumnavardhanaḥ
RV_09.031.02.2{21} bhavā vājānāṃ patiḥ
RV_09.031.03.1{21} tubhyaṃ vātā abhipriyastubhyamarṣanti sindhavaḥ
RV_09.031.03.2{21} soma vardhanti te mahaḥ
RV_09.031.04.1{21} ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam
RV_09.031.04.2{21} bhavā vājasya saṃgathe
RV_09.031.05.1{21} tubhyaṃ gāvo ghṛtaṃ payo babhro duduhre akṣitam
RV_09.031.05.2{21} varṣiṣṭhe adhi sānavi
RV_09.031.06.1{21} svāyudhasya te sato bhuvanasya pate vayam
RV_09.031.06.2{21} indo sakhitvamuśmasi

RV_09.032.01.1{22} pra somāso madacyutaḥ śravase no maghonaḥ
RV_09.032.01.2{22} sutā vidathe akramuḥ
RV_09.032.02.1{22} ādīṃ tritasya yoṣaṇo hariṃ hinvantyadribhiḥ
RV_09.032.02.2{22} indumindrāya pītaye
RV_09.032.03.1{22} ādīṃ haṃso yathā gaṇaṃ viśvasyāvīvaśan matim
RV_09.032.03.2{22} atyona gobhirajyate
RV_09.032.04.1{22} ubhe somāvacākaśan mṛgo na takto arṣasi
RV_09.032.04.2{22} sīdannṛtasya yonimā
RV_09.032.05.1{22} abhi gāvo anūṣata yoṣā jāramiva priyam
RV_09.032.05.2{22} agannājiṃ yathā hitam
RV_09.032.06.1{22} asme dhehi dyumad yaśo maghavadbhyaśca mahyaṃ ca
RV_09.032.06.2{22} saniṃ medhāmuta śravaḥ

RV_09.033.01.1{23} pra somāso vipaścito 'pāṃ na yantyūrmayaḥ
RV_09.033.01.2{23} vanāni mahiṣā iva
RV_09.033.02.1{23} abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā
RV_09.033.02.2{23} vājaṃ gomantamakṣaran
RV_09.033.03.1{23} sutā indrāya vāyave varuṇāya marudbhyaḥ
RV_09.033.03.2{23} somā arṣanti viṣṇave
RV_09.033.04.1{23} tisro vāca udīrate gāvo mimanti dhenavaḥ
RV_09.033.04.2{23} harireti kanikradat
RV_09.033.05.1{23} abhi brahmīranūṣata yahvīr{ṛ}tasya mātaraḥ
RV_09.033.05.2{23} marmṛjyante divaḥ śiśum
RV_09.033.06.1{23} rāyaḥ samudrāṃścaturo 'smabhyaṃ soma viśvataḥ
RV_09.033.06.2{23} ā pavasva sahasriṇaḥ

RV_09.034.01.1{24} pra suvāno dhārayā tanendurhinvāno arṣati
RV_09.034.01.2{24} rujad dṛḷhā vyojasā
RV_09.034.02.1{24} suta indrāya vāyave varuṇāya marudbhyaḥ
RV_09.034.02.2{24} somo arṣati viṣṇave
RV_09.034.03.1{24} vṛṣāṇaṃ vṛṣabhiryataṃ sunvanti somamadribhiḥ
RV_09.034.03.2{24} duhantiśakmanā payaḥ
RV_09.034.04.1{24} bhuvat tritasya marjyo bhuvadindrāya matsaraḥ
RV_09.034.04.2{24} saṃ rūpairajyate hariḥ
RV_09.034.05.1{24} abhīm ṛtasya viṣṭapaṃ duhate pṛśnimātaraḥ
RV_09.034.05.2{24} cāru priyatamaṃ haviḥ
RV_09.034.06.1{24} samenamahrutā imā giro arṣanti sasrutaḥ
RV_09.034.06.2{24} dhenūrvāśroavīvaśat

RV_09.035.01.1{25} ā naḥ pavasva dhārayā pavamāna rayiṃ pṛthum
RV_09.035.01.2{25} yayā jyotirvidāsi naḥ
RV_09.035.02.1{25} indo samudramīṅkhaya pavasva viśvamejaya
RV_09.035.02.2{25} rāyo dhartā na ojasā
RV_09.035.03.1{25} tvayā vīreṇa vīravo 'bhi ṣyāma pṛtanyataḥ
RV_09.035.03.2{25} kṣarā ṇo abhi vāryam
RV_09.035.04.1{25} pra vājaminduriṣyati siṣāsan vājasā ṛṣiḥ
RV_09.035.04.2{25} vratā vidāna āyudhā
RV_09.035.05.1{25} taṃ gīrbhirvācamīṅkhayaṃ punānaṃ vāsayāmasi
RV_09.035.05.2{25} somaṃ janasya gopatim
RV_09.035.06.1{25} viśvo yasya vrate jano dādhāra dharmaṇas pateḥ
RV_09.035.06.2{25} punānasya prabhūvasoḥ

RV_09.036.01.1{26} asarji rathyo yathā pavitre camvoḥ sutaḥ
RV_09.036.01.2{26} kārṣman vājīnyakramīt
RV_09.036.02.1{26} sa vahniḥ soma jāgṛviḥ pavasva devavīrati
RV_09.036.02.2{26} abhi kośaṃ madhuścutam
RV_09.036.03.1{26} sa no jyotīṃṣi pūrvya pavamāna vi rocaya
RV_09.036.03.2{26} kratve dakṣāyano hinu
RV_09.036.04.1{26} śumbhamāno ṛtāyubhirmṛjyamāno gabhastyoḥ
RV_09.036.04.2{26} pavate vāre avyaye
RV_09.036.05.1{26} sa viśvā dāśuṣe vasu somo divyāni pārthivā
RV_09.036.05.2{26} pavatāmāntarikṣyā
RV_09.036.06.1{26} ā divas pṛṣṭhamaśvayurgavyayuḥ soma rohasi
RV_09.036.06.2{26} vīrayuḥ śavasas pate

RV_09.037.01.1{27} sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati
RV_09.037.01.2{27} vighnan rakṣāṃsi devayuḥ
RV_09.037.02.1{27} sa pavitre vicakṣaṇo harirarṣati dharṇasiḥ
RV_09.037.02.2{27} abhi yoniṃkanikradat
RV_09.037.03.1{27} sa vājī rocanā divaḥ pavamāno vi dhāvati
RV_09.037.03.2{27} rakṣohā vāramavyayam
RV_09.037.04.1{27} sa tritasyādhi sānavi pavamāno arocayat
RV_09.037.04.2{27} jāmibhiḥ sūryaṃ saha
RV_09.037.05.1{27} sa vṛtrahā vṛṣā suto varivovidadābhyaḥ
RV_09.037.05.2{27} somo vājamivāsarat
RV_09.037.06.1{27} sa devaḥ kavineṣito 'bhi droṇāni dhāvati
RV_09.037.06.2{27} indurindrāyamaṃhanā

RV_09.038.01.1{28} eṣa u sya vṛṣā ratho 'vyo vārebhirarṣati
RV_09.038.01.2{28} gachan vājaṃ sahasriṇam
RV_09.038.02.1{28} etaṃ tritasya yoṣaṇo hariṃ hinvantyadribhiḥ
RV_09.038.02.2{28} indumindrāya pītaye
RV_09.038.03.1{28} etaṃ tyaṃ harito daśa marmṛjyante apasyuvaḥ
RV_09.038.03.2{28} yābhirmadāya śumbhate
RV_09.038.04.1{28} eṣa sya mānuṣīṣvā śyeno na vikṣu sīdati
RV_09.038.04.2{28} gachañ jāro na yoṣitam
RV_09.038.05.1{28} eṣa sya madyo raso 'va caṣṭe divaḥ śiśuḥ
RV_09.038.05.2{28} ya indurvāramāviśat
RV_09.038.06.1{28} eṣa sya pītaye suto harirarṣati dharṇasiḥ
RV_09.038.06.2{28} krandan yonimabhi priyam

RV_09.039.01.1{29} āśurarṣa bṛhanmate pari priyeṇa dhāmnā
RV_09.039.01.2{29} yatra devā itibravan
RV_09.039.02.1{29} pariṣkṛṇvannaniṣkṛtaṃ janāya yātayanniṣaḥ
RV_09.039.02.2{29} vṛṣṭindivaḥ pari srava
RV_09.039.03.1{29} suta eti pavitra ā tviṣiṃ dadhāna ojasā
RV_09.039.03.2{29} vicakṣāṇo virocayan
RV_09.039.04.1{29} ayaṃ sa yo divas pari raghuyāmā pavitra ā
RV_09.039.04.2{29} sindhorūrmā vyakṣarat
RV_09.039.05.1{29} āvivāsan parāvato atho arvāvataḥ sutaḥ
RV_09.039.05.2{29} indrāya sicyatemadhu
RV_09.039.06.1{29} samīcīnā anūṣata hariṃ hinvantyadribhiḥ
RV_09.039.06.2{29} yonāv ṛtasya sīdata

RV_09.040.01.1{30} punāno akramīdabhi viśvā mṛdho vicarṣaṇiḥ
RV_09.040.01.2{30} śumbhanti vipraṃ dhītibhiḥ
RV_09.040.02.1{30} ā yonimaruṇo ruhad gamadindraṃ vṛṣā sutaḥ
RV_09.040.02.2{30} dhruve sadasi sīdati
RV_09.040.03.1{30} nū no rayiṃ mahāmindo 'smabhyaṃ soma viśvataḥ
RV_09.040.03.2{30} ā pavasvasahasriṇam
RV_09.040.04.1{30} viśvā soma pavamāna dyumnānīndavā bhara
RV_09.040.04.2{30} vidāḥ sahasriṇīriṣaḥ
RV_09.040.05.1{30} sa naḥ punāna ā bhara rayiṃ stotre suvīryam
RV_09.040.05.2{30} jariturvardhayā giraḥ
RV_09.040.06.1{30} punāna indavā bhara soma dvibarhasaṃ rayim
RV_09.040.06.2{30} vṛṣannindo naukthyam

RV_09.041.01.1{31} pra ye gāvo na bhūrṇayastveṣā ayāso akramuḥ
RV_09.041.01.2{31} ghnantaḥ kṛṣṇāmapa tvacam
RV_09.041.02.1{31} suvitasya manāmahe 'ti setuṃ durāvyam
RV_09.041.02.2{31} sāhvāṃso dasyumavratam
RV_09.041.03.1{31} śṛṇve vṛṣṭeriva svanaḥ pavamānasya śuṣmiṇaḥ
RV_09.041.03.2{31} carantividyuto divi
RV_09.041.04.1{31} ā pavasva mahīmiṣaṃ gomadindo hiraṇyavat
RV_09.041.04.2{31} aśvāvad vājavat sutaḥ
RV_09.041.05.1{31} sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa
RV_09.041.05.2{31} uṣāḥ sūryo na raśmibhiḥ
RV_09.041.06.1{31} pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ
RV_09.041.06.2{31} sarā raseva viṣṭapam

RV_09.042.01.1{32} janayan rocanā divo janayannapsu sūryam
RV_09.042.01.2{32} vasāno gā apohariḥ
RV_09.042.02.1{32} eṣa pratnena manmanā devo devebhyas pari
RV_09.042.02.2{32} dhārayā pavate sutaḥ
RV_09.042.03.1{32} vāvṛdhānāya tūrvaye pavante vājasātaye
RV_09.042.03.2{32} somāḥ sahasrapājasaḥ
RV_09.042.04.1{32} duhānaḥ pratnamit payaḥ pavitre pari ṣicyate
RV_09.042.04.2{32} krandan devānajījanat
RV_09.042.05.1{32} abhi viśvāni vāryābhi devān ṛtāvṛdhaḥ
RV_09.042.05.2{32} somaḥ punānoarṣati
RV_09.042.06.1{32} goman naḥ soma vīravadaśvāvad vājavat sutaḥ
RV_09.042.06.2{32} pavasva bṛhatīriṣaḥ

RV_09.043.01.1{33} yo atya iva mṛjyate gobhirmadāya haryataḥ
RV_09.043.01.2{33} taṃ gīrbhirvāsayāmasi
RV_09.043.02.1{33} taṃ no viśvā avasyuvo giraḥ śumbhanti pūrvathā
RV_09.043.02.2{33} indumindrāya pītaye
RV_09.043.03.1{33} punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ
RV_09.043.03.2{33} viprasya medhyātitheḥ
RV_09.043.04.1{33} pavamāna vidā rayimasmabhyaṃ soma suśriyam
RV_09.043.04.2{33} indo sahasravarcasam
RV_09.043.05.1{33} induratyo na vājasṛt kanikranti pavitra ā
RV_09.043.05.2{33} yadakṣārati devayuḥ
RV_09.043.06.1{33} pavasva vājasātaye viprasya gṛṇato vṛdhe
RV_09.043.06.2{33} soma rāsva suvīryam

RV_09.044.01.1{01} pra ṇa indo mahe tana ūrmiṃ na bibhradarṣasi
RV_09.044.01.2{01} abhi devānayāsyaḥ
RV_09.044.02.1{01} matī juṣṭo dhiyā hitaḥ somo hinve parāvati
RV_09.044.02.2{01} viprasya dhārayā kaviḥ
RV_09.044.03.1{01} ayaṃ deveṣu jāgṛviḥ suta eti pavitra ā
RV_09.044.03.2{01} somo yāti vicarṣaṇiḥ
RV_09.044.04.1{01} sa naḥ pavasva vājayuścakrāṇaścārumadhvaram
RV_09.044.04.2{01} barhiṣmānā vivāsati
RV_09.044.05.1{01} sa no bhagāya vāyave vipravīraḥ sadāvṛdhaḥ
RV_09.044.05.2{01} somo deveṣvā yamat
RV_09.044.06.1{01} sa no adya vasuttaye kratuvid gātuvittamaḥ
RV_09.044.06.2{01} vājaṃ jeṣi śravo bṛhat

RV_09.045.01.1{02} sa pavasva madāya kaṃ nṛcakṣā devavītaye
RV_09.045.01.2{02} indavindrāyapītaye
RV_09.045.02.1{02} sa no arṣābhi dūtyaṃ tvamindrāya tośase
RV_09.045.02.2{02} devān sakhibhya ā varam
RV_09.045.03.1{02} uta tvāmaruṇaṃ vayaṃ gobhirañjmo madāya kam
RV_09.045.03.2{02} vi no rāye duro vṛdhi
RV_09.045.04.1{02} atyū pavitramakramīd vājī dhuraṃ na yāmani
RV_09.045.04.2{02} indurdeveṣu patyate
RV_09.045.05.1{02} samī sakhāyo asvaran vane krīḷantamatyavim
RV_09.045.05.2{02} induṃ nāvā anūṣata
RV_09.045.06.1{02} tayā pavasva dhārayā yayā pīto vicakṣase
RV_09.045.06.2{02} indo stotre suvīryam

RV_09.046.01.1{03} asṛgran devavītaye 'tyāsaḥ kṛtvyā iva
RV_09.046.01.2{03} kṣarantaḥ parvatāvṛdhaḥ
RV_09.046.02.1{03} pariṣkṛtāsa indavo yoṣeva pitryāvatī
RV_09.046.02.2{03} vāyuṃ somā asṛkṣata
RV_09.046.03.1{03} ete somāsa indavaḥ prayasvantaḥ camū sutāḥ
RV_09.046.03.2{03} indraṃ vardhanti karmabhiḥ
RV_09.046.04.1{03} ā dhāvatā suhastyaḥ śukrā gṛbhṇīta manthinā
RV_09.046.04.2{03} gobhiḥ śrīṇīta matsaram
RV_09.046.05.1{03} sa pavasva dhanaṃjaya prayantā rādhaso mahaḥ
RV_09.046.05.2{03} asmabhyaṃ soma gātuvit
RV_09.046.06.1{03} etaṃ mṛjanti marjyaṃ pavamānaṃ daśa kṣipaḥ
RV_09.046.06.2{03} indrāya matsaraṃ madam

RV_09.047.01.1{04} ayā somaḥ sukṛtyayā mahaścidabhyavardhata
RV_09.047.01.2{04} mandāna udvṛṣāyate
RV_09.047.02.1{04} kṛtānīdasya kartvā cetante dasyutarhaṇā
RV_09.047.02.2{04} ṛṇā ca dhṛṣṇuścayate
RV_09.047.03.1{04} āt soma indriyo raso vajraḥ sahasrasā bhuvat
RV_09.047.03.2{04} ukthaṃ yadasya jāyate
RV_09.047.04.1{04} svayaṃ kavirvidhartari viprāya ratnamichati
RV_09.047.04.2{04} yadī marmṛjyate dhiyaḥ
RV_09.047.05.1{04} siṣāsatū rayīṇāṃ vājeṣvarvatāmiva
RV_09.047.05.2{04} bhareṣu jigyuṣāmasi

RV_09.048.01.1{05} taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ
RV_09.048.01.2{05} cāruṃ sukṛtyayemahe
RV_09.048.02.1{05} saṃvṛktadhṛṣṇumukthyaṃ mahāmahivrataṃ madam
RV_09.048.02.2{05} śataṃ puro rurukṣaṇim
RV_09.048.03.1{05} atastvā rayimabhi rājānaṃ sukrato divaḥ
RV_09.048.03.2{05} suparṇo avyathirbharat
RV_09.048.04.1{05} viśvasmā it svardṛśe sādhāraṇaṃ rajasturam
RV_09.048.04.2{05} gopām ṛtasya virbharat
RV_09.048.05.1{05} adhā hinvāna indriyaṃ jyāyo mahitvamānaśe
RV_09.048.05.2{05} abhiṣṭikṛdvicarṣaṇiḥ

RV_09.049.01.1{06} pavasva vṛṣṭimā su no 'pāmūrmiṃ divas pari
RV_09.049.01.2{06} ayakṣmā bṛhatīriṣaḥ
RV_09.049.02.1{06} tayā pavasva dhārayā yayā gāva ihāgaman
RV_09.049.02.2{06} janyāsa upa no gṛham
RV_09.049.03.1{06} ghṛtaṃ pavasva dhārayā yajñeṣu devavītamaḥ
RV_09.049.03.2{06} asmabhyaṃ vṛṣṭimā pava
RV_09.049.04.1{06} sa na ūrje vyavyayaṃ pavitraṃ dhāva dhārayā
RV_09.049.04.2{06} devāsaḥ śṛṇavan hi kam
RV_09.049.05.1{06} pavamāno asiṣyadad rakṣāṃsyapajaṅghanat
RV_09.049.05.2{06} pratnavad rocayan rucaḥ

RV_09.050.01.1{07} ut te śuṣmāsa īrate sindhorūrmeriva svanaḥ
RV_09.050.01.2{07} vāṇasya codayā pavim
RV_09.050.02.1{07} prasave ta udīrate tisro vāco makhasyuvaḥ
RV_09.050.02.2{07} yadavya eṣisānavi
RV_09.050.03.1{07} avyo vāre pari priyaṃ hariṃ hinvantyadribhiḥ
RV_09.050.03.2{07} pavamānammadhuścutam
RV_09.050.04.1{07} ā pavasva madintama pavitraṃ dhārayā kave
RV_09.050.04.2{07} arkasya yonimāsadam
RV_09.050.05.1{07} sa pavasva madintama gobhirañjāno aktubhiḥ
RV_09.050.05.2{07} indavindrāyapītaye

RV_09.051.01.1{08} adhvaryo adribhiḥ sutaṃ somaṃ pavitra ā sṛja
RV_09.051.01.2{08} punīhīndrāya pātave
RV_09.051.02.1{08} divaḥ pīyūṣamuttamaṃ somamindrāya vajriṇe
RV_09.051.02.2{08} sunotā madhumattamam
RV_09.051.03.1{08} tava tya indo andhaso devā madhorvyaśnate
RV_09.051.03.2{08} pavamānasya marutaḥ
RV_09.051.04.1{08} tvaṃ hi soma vardhayan suto madāya bhūrṇaye
RV_09.051.04.2{08} vṛṣan stotāramūtaye
RV_09.051.05.1{08} abhyarṣa vicakṣaṇa pavitraṃ dhārayā sutaḥ
RV_09.051.05.2{08} abhi vājamuta śravaḥ

RV_09.052.01.1{09} pari dyukṣaḥ sanadrayirbharad vājaṃ no andhasā
RV_09.052.01.2{09} suvānoarṣa pavitra ā
RV_09.052.02.1{09} tava pratnebhiradhvabhiravyo vāre pari priyaḥ
RV_09.052.02.2{09} sahasradhāro yāt tanā
RV_09.052.03.1{09} carurna yastamīṅkhayendo na dānamīṅkhaya
RV_09.052.03.2{09} vadhairvadhasnavīṅkhaya
RV_09.052.04.1{09} ni śuṣmamindaveṣāṃ puruhūta janānām
RV_09.052.04.2{09} yo asmānādideśati
RV_09.052.05.1{09} śataṃ na inda ūtibhiḥ sahasraṃ vā śucīnām
RV_09.052.05.2{09} pavasva maṃhayadrayiḥ

RV_09.053.01.1{10} ut te śuṣmāso asthū rakṣo bhindanto adrivaḥ
RV_09.053.01.2{10} nudasva yāḥ parispṛdhaḥ
RV_09.053.02.1{10} ayā nijaghnirojasā rathasaṃge dhane hite
RV_09.053.02.2{10} stavā abibhyuṣā hṛdā
RV_09.053.03.1{10} asya vratāni nādhṛṣe pavamānasya dūḍhyā
RV_09.053.03.2{10} ruja yastvāpṛtanyati
RV_09.053.04.1{10} taṃ hinvanti madacyutaṃ hariṃ nadīṣu vājinam
RV_09.053.04.2{10} indumindrāya matsaram

RV_09.054.01.1{11} asya pratnāmanu dyutaṃ śukraṃ duduhre ahrayaḥ
RV_09.054.01.2{11} payaḥ sahasrasām ṛṣim
RV_09.054.02.1{11} ayaṃ sūrya ivopadṛgayaṃ sarāṃsi dhāvati
RV_09.054.02.2{11} sapta pravataā divam
RV_09.054.03.1{11} ayaṃ viśvāni tiṣṭhati punāno bhuvanopari
RV_09.054.03.2{11} somo devo nasūryaḥ
RV_09.054.04.1{11} pari ṇo devavītaye vājānarṣasi gomataḥ
RV_09.054.04.2{11} punāna indavindrayuḥ

RV_09.055.01.1{12} yavaṃ-yavaṃ no andhasā puṣṭam-puṣṭaṃ pari srava
RV_09.055.01.2{12} soma viśvā ca saubhagā
RV_09.055.02.1{12} īndo yathā tava stavo yathā te jātamandhasaḥ
RV_09.055.02.2{12} ni barhiṣi priye sadaḥ
RV_09.055.03.1{12} uta no govidaśvavit pavasva somāndhasā
RV_09.055.03.2{12} makṣūtamebhirahabhiḥ
RV_09.055.04.1{12} yo jināti na jīyate hanti śatrumabhītya
RV_09.055.04.2{12} sa pavasva sahasrajit

RV_09.056.01.1{13} pari soma ṛtaṃ bṛhadāśuḥ pavitre arṣati
RV_09.056.01.2{13} vighnan rakṣāṃsi devayuḥ
RV_09.056.02.1{13} yat somo vājamarṣati śataṃ dhārā apasyuvaḥ
RV_09.056.02.2{13} indrasyasakhyamāviśan
RV_09.056.03.1{13} abhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata
RV_09.056.03.2{13} mṛjyase soma sātaye
RV_09.056.04.1{13} tvamindrāya viṣṇave svādurindo pari srava
RV_09.056.04.2{13} nṝn stotṝnpāhyaṃhasaḥ

RV_09.057.01.1{14} pra te dhārā asaścato divo na yanti vṛṣṭayaḥ
RV_09.057.01.2{14} achā vājaṃ sahasriṇam
RV_09.057.02.1{14} abhi priyāṇi kāvyā viśvā cakṣāṇo arṣati
RV_09.057.02.2{14} haristuñjāna āyudhā
RV_09.057.03.1{14} sa marmṛjāna āyubhiribho rājeva suvrataḥ
RV_09.057.03.2{14} śyeno na vaṃsu ṣīdati
RV_09.057.04.1{14} sa no viśvā divo vasūto pṛthivyā adhi
RV_09.057.04.2{14} punāna indavābhara

RV_09.058.01.1{15} tarat sa mandī dhāvati dhārā sutasyāndhasaḥ
RV_09.058.01.2{15} tarat sa mandī dhāvati
RV_09.058.02.1{15} usrā veda vasūnāṃ martasya devyavasaḥ
RV_09.058.02.2{15} tarat sa mandī dhāvati
RV_09.058.03.1{15} dhvasrayoḥ puruṣantyorā sahasrāṇi dadmahe
RV_09.058.03.2{15} tarat sa mandī dhāvati
RV_09.058.04.1{15} ā yayostriṃśataṃ tanā sahasrāṇi ca dadmahe
RV_09.058.04.2{15} tarat samandī dhāvati

RV_09.059.01.1{16} pavasva gojidaśvajid viśvajit soma raṇyajit
RV_09.059.01.2{16} prajāvad ratnamā bhara
RV_09.059.02.1{16} pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ
RV_09.059.02.2{16} pavasva dhiṣaṇābhyaḥ
RV_09.059.03.1{16} tvaṃ soma pavamāno viśvāni duritā tara
RV_09.059.03.2{16} kaviḥ sīda ni barhiṣi
RV_09.059.04.1{16} pavamāna svarvido jāyamāno 'bhavo mahān
RV_09.059.04.2{16} indo viśvānabhīdasi

RV_09.060.01.1{17} pra gāyatreṇa gāyata pavamānaṃ vicarṣaṇim
RV_09.060.01.2{17} induṃ sahasracakṣasam
RV_09.060.02.1{17} taṃ tvā sahasracakṣasamatho sahasrabharṇasam
RV_09.060.02.2{17} ati vāramapāviṣuḥ
RV_09.060.03.1{17} ati vārān pavamāno asiṣyadat kalaśānabhi dhāvati
RV_09.060.03.2{17} indrasya hārdyāviśan
RV_09.060.04.1{17} indrasya soma rādhase śaṃ pavasva vicarṣaṇe
RV_09.060.04.2{17} prajāvad retaā bhara

RV_09.061.01.1{18} ayā vītī pari srava yasta indo madeṣvā
RV_09.061.01.2{18} avāhan navatīrnava
RV_09.061.02.1{18} puraḥ sadya itthādhiye divodāsāya śambaram
RV_09.061.02.2{18} adha tyaṃ turvaśaṃ yadum
RV_09.061.03.1{18} pari ṇo aśvamaśvavid gomadindo hiraṇyavat
RV_09.061.03.2{18} kṣarā sahasriṇīriṣaḥ
RV_09.061.04.1{18} pavamānasya te vayaṃ pavitramabhyundataḥ
RV_09.061.04.2{18} sakhitvamā vṛṇīmahe
RV_09.061.05.1{18} ye te pavitramūrmayo 'bhikṣaranti dhārayā
RV_09.061.05.2{18} tebhirnaḥ soma mṛḷaya
RV_09.061.06.1{19} sa naḥ punāna ā bhara rayiṃ vīravatīmiṣam
RV_09.061.06.2{19} īśānaḥsoma viśvataḥ
RV_09.061.07.1{19} etamu tyaṃ daśa kṣipo mṛjanti sindhumātaram
RV_09.061.07.2{19} samādityebhirakhyata
RV_09.061.08.1{19} samindreṇota vāyunā suta eti pavitra ā
RV_09.061.08.2{19} saṃ sūryasyaraśmibhiḥ
RV_09.061.09.1{19} sa no bhagāya vāyave pūṣṇe pavasva madhumān
RV_09.061.09.2{19} cārurmitre varuṇe ca
RV_09.061.10.1{19} uccā te jātamandhaso divi ṣad bhūmyā dade
RV_09.061.10.2{19} ugraṃ śarma mahi śravaḥ
RV_09.061.11.1{20} enā viśvānyarya ā dyumnāni mānuṣāṇām
RV_09.061.11.2{20} siṣāsanto vanāmahe
RV_09.061.12.1{20} sa na indrāya yajyave varuṇāya marudbhyaḥ
RV_09.061.12.2{20} varivovit parisrava
RV_09.061.13.1{20} upo ṣu jātamapturaṃ gobhirbhaṅgaṃ pariṣkṛtam
RV_09.061.13.2{20} induṃ devā ayāsiṣuḥ
RV_09.061.14.1{20} tamid vardhantu no giro vatsaṃ saṃśiśvarīriva
RV_09.061.14.2{20} ya indrasya hṛdaṃsaniḥ
RV_09.061.15.1{20} arṣā ṇaḥ soma śaṃ gave dhukṣasva pipyuṣīmiṣam
RV_09.061.15.2{20} vardhā samudramukthyam
RV_09.061.16.1{21} pavamāno ajījanad divaścitraṃ na tanyatum
RV_09.061.16.2{21} jyotirvaiśvānaraṃ bṛhat
RV_09.061.17.1{21} pavamānasya te raso mado rājannaduchunaḥ
RV_09.061.17.2{21} vi vāramavyamarṣati
RV_09.061.18.1{21} pavamāna rasastava dakṣo vi rājati dyumān
RV_09.061.18.2{21} jyotirviśvaṃ svardṛśe
RV_09.061.19.1{21} yaste mado vareṇyastenā pavasvāndhasā
RV_09.061.19.2{21} devāvīraghaśaṃsahā
RV_09.061.20.1{21} jaghnirvṛtramamitriyaṃ sasnirvājaṃ dive-dive
RV_09.061.20.2{21} goṣā u aśvasā asi
RV_09.061.21.1{22} sammiślo aruṣo bhava sūpasthābhirna dhenubhiḥ
RV_09.061.21.2{22} sīdañchyeno na yonimā
RV_09.061.22.1{22} sa pavasva ya āvithendraṃ vṛtrāya hantave
RV_09.061.22.2{22} vavrivāṃsaṃ mahīrapaḥ
RV_09.061.23.1{22} suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ
RV_09.061.23.2{22} punāno vardhano giraḥ
RV_09.061.24.1{22} tvotāsastavāvasā syāma vanvanta āmuraḥ
RV_09.061.24.2{22} soma vrateṣujāgṛhi
RV_09.061.25.1{22} apaghnan pavate mṛdho 'pa somo arāvṇaḥ
RV_09.061.25.2{22} gachannindrasya niṣkṛtam
RV_09.061.26.1{23} maho no rāya ā bhara pavamāna jahī mṛdhaḥ
RV_09.061.26.2{23} rāsvendo vīravad yaśaḥ
RV_09.061.27.1{23} na tvā śataṃ cana hruto rādho ditsantamā minan
RV_09.061.27.2{23} yat punāno makhasyase
RV_09.061.28.1{23} pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane
RV_09.061.28.2{23} viśvā apadviṣo jahi
RV_09.061.29.1{23} asya te sakhye vayaṃ tavendo dyumna uttame
RV_09.061.29.2{23} sāsahyāma pṛtanyataḥ
RV_09.061.30.1{23} yā te bhīmānyāyudhā tigmāni santi dhūrvaṇe
RV_09.061.30.2{23} rakṣā samasya no nidaḥ

RV_09.062.01.1{24} ete asṛgramindavastiraḥ pavitramāśavaḥ
RV_09.062.01.2{24} viśvānyabhisaubhagā
RV_09.062.02.1{24} vighnanto duritā puru sugā tokāya vājinaḥ
RV_09.062.02.2{24} tanā kṛṇvanto arvate
RV_09.062.03.1{24} kṛṇvanto varivo gave 'bhyarṣanti suṣṭutim
RV_09.062.03.2{24} iḷāmasmabhyaṃ saṃyatam
RV_09.062.04.1{24} asāvyaṃśurmadāyāpsu dakṣo giriṣṭhāḥ
RV_09.062.04.2{24} śyeno na yonimāsadat
RV_09.062.05.1{24} śubhramandho devavātamapsu dhūto nṛbhiḥ sutaḥ
RV_09.062.05.2{24} svadanti gāvaḥ payobhiḥ
RV_09.062.06.1{25} ādīmaśvaṃ na hetāro 'śūśubhannamṛtāya
RV_09.062.06.2{25} madhvo rasaṃ sadhamāde
RV_09.062.07.1{25} yāste dhārā madhuścuto 'sṛgraminda ūtaye
RV_09.062.07.2{25} tābhiḥ pavitramāsadaḥ
RV_09.062.08.1{25} so arṣendrāya pītaye tiro romāṇyavyayā
RV_09.062.08.2{25} sīdan yonā vaneṣvā
RV_09.062.09.1{25} tvamindo pari srava svādiṣṭho aṅgirobhyaḥ
RV_09.062.09.2{25} varivovid ghṛtaṃ payaḥ
RV_09.062.10.1{25} ayaṃ vicarṣaṇirhitaḥ pavamānaḥ sa cetati
RV_09.062.10.2{25} hinvāna āpyaṃ bṛhat
RV_09.062.11.1{26} eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā
RV_09.062.11.2{26} karad vasūni dāśuṣe
RV_09.062.12.1{26} ā pavasva sahasriṇaṃ rayiṃ gomantamaśvinam
RV_09.062.12.2{26} puruścandrampuruspṛham
RV_09.062.13.1{26} eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ
RV_09.062.13.2{26} urugāyaḥ kavikratuḥ
RV_09.062.14.1{26} sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ
RV_09.062.14.2{26} indrāya pavate madaḥ
RV_09.062.15.1{26} girā jāta iha stuta indurindrāya dhīyate
RV_09.062.15.2{26} viryonā vasatāviva
RV_09.062.16.1{27} pavamānaḥ suto nṛbhiḥ somo vājamivāsarat
RV_09.062.16.2{27} camūṣu śakmanāsadam
RV_09.062.17.1{27} taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave
RV_09.062.17.2{27} ṛṣīṇāṃ sapta dhītibhiḥ
RV_09.062.18.1{27} taṃ sotāro dhanaspṛtamāśuṃ vājāya yātave
RV_09.062.18.2{27} hariṃ hinota vājinam
RV_09.062.19.1{27} āviśan kalaśaṃ suto viśvā arṣannabhi śriyaḥ
RV_09.062.19.2{27} śūrona goṣu tiṣṭhati
RV_09.062.20.1{27} ā ta indo madāya kaṃ payo duhantyāyavaḥ
RV_09.062.20.2{27} devā devebhyo madhu
RV_09.062.21.1{28} ā naḥ somaṃ pavitra ā sṛjatā madhumattamam
RV_09.062.21.2{28} devebhyo devaśruttamam
RV_09.062.22.1{28} ete somā asṛkṣata gṛṇānāḥ śravase mahe
RV_09.062.22.2{28} madintamasya dhārayā
RV_09.062.23.1{28} abhi gavyāni vītaye nṛmṇā punāno arṣasi
RV_09.062.23.2{28} sanadvājaḥ pari srava
RV_09.062.24.1{28} uta no gomatīriṣo viśvā arṣa pariṣṭubhaḥ
RV_09.062.24.2{28} gṛṇāno jamadagninā
RV_09.062.25.1{28} pavasva vāco agriyaḥ soma citrābhirūtibhiḥ
RV_09.062.25.2{28} abhi viśvāni kāvyā
RV_09.062.26.1{29} tvaṃ samudriyā apo 'griyo vāca īrayan
RV_09.062.26.2{29} pavasva viśvamejaya
RV_09.062.27.1{29} tubhyemā bhuvanā kave mahimne soma tasthire
RV_09.062.27.2{29} tubhyamarṣantisindhavaḥ
RV_09.062.28.1{29} pra te divo na vṛṣṭayo dhārā yantyasaścataḥ
RV_09.062.28.2{29} abhi śukrāmupastiram
RV_09.062.29.1{29} indrāyenduṃ punītanograṃ dakṣāya sādhanam
RV_09.062.29.2{29} īśānaṃ vītirādhasam
RV_09.062.30.1{29} pavamāna ṛtaḥ kaviḥ somaḥ pavitramāsadat
RV_09.062.30.2{29} dadhat stotresuvīryam

RV_09.063.01.1{30} ā pavasva sahasriṇaṃ rayiṃ soma suvīryam
RV_09.063.01.2{30} asme śravāṃsidhāraya
RV_09.063.02.1{30} iṣamūrjaṃ ca pinvasa indrāya matsarintamaḥ
RV_09.063.02.2{30} camūṣvā ni ṣīdasi
RV_09.063.03.1{30} suta indrāya viṣṇave somaḥ kalaśe akṣarat
RV_09.063.03.2{30} madhumānastuvāyave
RV_09.063.04.1{30} ete asṛgramāśavo 'ti hvarāṃsi babhravaḥ
RV_09.063.04.2{30} somā ṛtasya dhārayā
RV_09.063.05.1{30} indraṃ vardhanto apturaḥ kṛṇvanto viśvamāryam
RV_09.063.05.2{30} apaghnanto arāvṇaḥ
RV_09.063.06.1{31} sutā anu svamā rajo 'bhyarṣanti babhravaḥ
RV_09.063.06.2{31} indraṃ gachanta indavaḥ
RV_09.063.07.1{31} ayā pavasva dhārayā yayā sūryamarocayaḥ
RV_09.063.07.2{31} hinvāno mānuṣīrapaḥ
RV_09.063.08.1{31} ayukta sūra etaśaṃ pavamāno manāvadhi
RV_09.063.08.2{31} antarikṣeṇa yātave
RV_09.063.09.1{31} uta tyā harito daśa sūro ayukta yātave
RV_09.063.09.2{31} indurindra itibruvan
RV_09.063.10.1{31} parīto vāyave sutaṃ gira indrāya matsaram
RV_09.063.10.2{31} avyo vāreṣusiñcata
RV_09.063.11.1{32} pavamāna vidā rayimasmabhyaṃ soma duṣṭaram
RV_09.063.11.2{32} yo dūṇāśo vanuṣyatā
RV_09.063.12.1{32} abhyarṣa sahasriṇaṃ rayiṃ gomantamaśvinam
RV_09.063.12.2{32} abhi vājamuta śravaḥ
RV_09.063.13.1{32} somo devo na sūryo 'dribhiḥ pavate sutaḥ
RV_09.063.13.2{32} dadhānaḥ kalaśe rasam
RV_09.063.14.1{32} ete dhāmānyāryā śukrā ṛtasya dhārayā
RV_09.063.14.2{32} vājaṃ gomantamakṣaran
RV_09.063.15.1{32} sutā indrāya vajriṇe somāso dadhyāśiraḥ
RV_09.063.15.2{32} pavitramatyakṣaran
RV_09.063.16.1{33} pra soma madhumattamo rāye arṣa pavitra ā
RV_09.063.16.2{33} mado yo devavītamaḥ
RV_09.063.17.1{33} tamī mṛjantyāyavo hariṃ nadīṣu vājinam
RV_09.063.17.2{33} indumindrāyamatsaram
RV_09.063.18.1{33} ā pavasva hiraṇyavadaśvāvat soma vīravat
RV_09.063.18.2{33} vājaṃ gomantamā bhara
RV_09.063.19.1{33} pari vāje na vājayumavyo vāreṣu siñcata
RV_09.063.19.2{33} indrāya madhumattamam
RV_09.063.20.1{33} kaviṃ mṛjanti marjyaṃ dhībhirviprā avasyavaḥ
RV_09.063.20.2{33} vṛṣā kanikradarṣati
RV_09.063.21.1{34} vṛṣaṇaṃ dhībhirapturaṃ somam ṛtasya dhārayā
RV_09.063.21.2{34} matī viprāḥ samasvaran
RV_09.063.22.1{34} pavasva devāyuṣagindraṃ gachatu te madaḥ
RV_09.063.22.2{34} vāyumā roha dharmaṇā
RV_09.063.23.1{34} pavamāna ni tośase rayiṃ soma śravāyyam
RV_09.063.23.2{34} priyaḥ samudramā viśa
RV_09.063.24.1{34} apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ
RV_09.063.24.2{34} nudasvādevayuṃ janam
RV_09.063.25.1{34} pavamānā asṛkṣata somāḥ śukrāsa indavaḥ
RV_09.063.25.2{34} abhi viśvānikāvyā
RV_09.063.26.1{35} pavamānāsa āśavaḥ śubhrā asṛgramindavaḥ
RV_09.063.26.2{35} ghnanto viśvā apa dviṣaḥ
RV_09.063.27.1{35} pavamanā divas paryantarikṣādasṛkṣata
RV_09.063.27.2{35} pṛthivyā adhi sānavi
RV_09.063.28.1{35} punānaḥ soma dhārayendo viśvā apa sridhaḥ
RV_09.063.28.2{35} jahi rakṣāṃsi sukrato
RV_09.063.29.1{35} apaghnan soma rakṣaso 'bhyarṣa kanikradat
RV_09.063.29.2{35} dyumantaṃ śuṣmamuttamam
RV_09.063.30.1{35} asme vasūni dhāraya soma divyāni pārthivā
RV_09.063.30.2{35} indo viśvānivāryā

RV_09.064.01.1{36} vṛṣā soma dyumānasi vṛṣā deva vṛṣavrataḥ
RV_09.064.01.2{36} vṛṣā dharmāṇi dadhiṣe
RV_09.064.02.1{36} vṛṣṇaste vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ
RV_09.064.02.2{36} satyaṃ vṛṣan vṛṣedasi
RV_09.064.03.1{36} aśvo na cakrado vṛṣā saṃ gā indo samarvataḥ
RV_09.064.03.2{36} vi no rāye duro vṛdhi
RV_09.064.04.1{36} asṛkṣata pra vājino gavyā somāso aśvayā
RV_09.064.04.2{36} śukrāso vīrayāśavaḥ
RV_09.064.05.1{36} śumbhamānā ṛtāyubhirmṛjyamānā gabhastyoḥ
RV_09.064.05.2{36} pavante vāreavyaye
RV_09.064.06.1{37} te viśvā dāśuṣe vasu somā divyāni pārthivā
RV_09.064.06.2{37} pavantāmāntarikṣyā
RV_09.064.07.1{37} pavamānasya viśvavit pra te sargā asṛkṣata
RV_09.064.07.2{37} sūryasyeva na raśmayaḥ
RV_09.064.08.1{37} ketuṃ kṛṇvan divas pari viśvā rūpābhyarṣasi
RV_09.064.08.2{37} samudraḥ soma pinvase
RV_09.064.09.1{37} hinvāno vācamiṣyasi pavamāna vidharmaṇi
RV_09.064.09.2{37} akrān devo nasūryaḥ
RV_09.064.10.1{37} induḥ paviṣṭa cetanaḥ priyaḥ kavīnāṃ matī
RV_09.064.10.2{37} sṛjadaśvaṃ rathīriva
RV_09.064.11.1{38} ūrmiryaste pavitra ā devāvīḥ paryakṣarat
RV_09.064.11.2{38} sīdannṛtasya yonimā
RV_09.064.12.1{38} sa no arṣa pavitra ā mado yo devavītamaḥ
RV_09.064.12.2{38} indavindrāyapītaye
RV_09.064.13.1{38} iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ
RV_09.064.13.2{38} indo rucābhigā ihi
RV_09.064.14.1{38} punāno varivas kṛdhyūrjaṃ janāya girvaṇaḥ
RV_09.064.14.2{38} hare sṛjānaāśiram
RV_09.064.15.1{38} punāno devavītaya indrasya yāhi niṣkṛtam
RV_09.064.15.2{38} dyutāno vājibhiryataḥ
RV_09.064.16.1{39} pra hinvānāsa indavo 'chā samudramāśavaḥ
RV_09.064.16.2{39} dhiyā jūtā asṛkṣata
RV_09.064.17.1{39} marmṛjānāsa āyavo vṛthā samudramindavaḥ
RV_09.064.17.2{39} agmannṛtasya yonimā
RV_09.064.18.1{39} pari ṇo yāhyasmayurviśvā vasūnyojasā
RV_09.064.18.2{39} pāhi naḥ śarma vīravat
RV_09.064.19.1{39} mimāti vahniretaśaḥ padaṃ yujāna ṛkvabhiḥ
RV_09.064.19.2{39} pra yat samudra āhitaḥ
RV_09.064.20.1{39} ā yad yoniṃ hiraṇyayamāśur{ṛ}tasya sīdati
RV_09.064.20.2{39} jahātyapracetasaḥ
RV_09.064.21.1{40} abhi venā anūṣateyakṣanti pracetasaḥ
RV_09.064.21.2{40} majjantyavicetasaḥ
RV_09.064.22.1{40} indrāyendo marutvate pavasva madhumattamaḥ
RV_09.064.22.2{40} ṛtasya yonimāsadam
RV_09.064.23.1{40} taṃ tvā viprā vacovidaḥ pariṣ kṛṇvanti vedhasaḥ
RV_09.064.23.2{40} saṃ tvā mṛjantyāyavaḥ
RV_09.064.24.1{40} rasaṃ te mitro aryamā pibanti varunaḥ kave
RV_09.064.24.2{40} pavamānasya marutaḥ
RV_09.064.25.1{40} tvaṃ soma vipaścitaṃ punāno vācamiṣyasi
RV_09.064.25.2{40} indo sahasrabharṇasam
RV_09.064.26.1{41} uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam
RV_09.064.26.2{41} punāna indavā bhara
RV_09.064.27.1{41} punāna indaveṣāṃ puruhūta janānām
RV_09.064.27.2{41} priyaḥ samudramā viśa
RV_09.064.28.1{41} davidyutatyā rucā pariṣṭobhantyā kṛpā
RV_09.064.28.2{41} somāḥ śukrā gavāśiraḥ
RV_09.064.29.1{41} hinvāno hetṛbhiryata ā vājaṃ vājyakramīt
RV_09.064.29.2{41} sīdanto vanuṣo yathā
RV_09.064.30.1{41} ṛdhak soma svastaye saṃjagmāno divaḥ kaviḥ
RV_09.064.30.2{41} pavasva sūryodṛśe

RV_09.065.01.1{01} hinvanti sūramusrayaḥ svasāro jāmayas patim
RV_09.065.01.2{01} mahāminduṃ mahīyuvaḥ
RV_09.065.02.1{01} pavamāna rucā-rucā devo devebhyas pari
RV_09.065.02.2{01} viśvā vasūnyāviśa
RV_09.065.03.1{01} ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ
RV_09.065.03.2{01} iṣe pavasva saṃyatam
RV_09.065.04.1{01} vṛṣā hyasi bhānunā dyumantaṃ tvā havāmahe
RV_09.065.04.2{01} pavamāna svādhyaḥ
RV_09.065.05.1{01} ā pavasva suvīryaṃ mandamānaḥ svāyudha
RV_09.065.05.2{01} iho ṣvindavā gahi
RV_09.065.06.1{02} yadadbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ
RV_09.065.06.2{02} druṇā sadhasthamaśnuṣe
RV_09.065.07.1{02} pra somāya vyaśvavat pavamānāya gāyata
RV_09.065.07.2{02} mahe sahasracakṣase
RV_09.065.08.1{02} yasya varṇaṃ madhuścutaṃ hariṃ hinvantyadribhiḥ
RV_09.065.08.2{02} indumindrāya pītaye
RV_09.065.09.1{02} tasya te vājino vayaṃ viśvā dhanāni jigyuṣaḥ
RV_09.065.09.2{02} sakhitvamā vṛṇīmahe
RV_09.065.10.1{02} vṛṣā pavasva dhārayā marutvate ca matsaraḥ
RV_09.065.10.2{02} viśvā dadhāna ojasā
RV_09.065.11.1{03} taṃ tvā dhartāramoṇyoḥ pavamāna svardṛśam
RV_09.065.11.2{03} hinve vājeṣu vājinam
RV_09.065.12.1{03} ayā citto vipānayā hariḥ pavasva dhārayā
RV_09.065.12.2{03} yujaṃ vājeṣu codaya
RV_09.065.13.1{03} ā na indo mahīmiṣaṃ pavasva viśvadarśataḥ
RV_09.065.13.2{03} asmabhyaṃ soma gātuvit
RV_09.065.14.1{03} ā kalaśā anūṣatendo dhārābhirojasā
RV_09.065.14.2{03} endrasya pītayeviśa
RV_09.065.15.1{03} yasya te madyaṃ rasaṃ tīvraṃ duhantyadribhiḥ
RV_09.065.15.2{03} sa pavasvābhimātihā
RV_09.065.16.1{04} rājā medhābhirīyate pavamāno manāvadhi
RV_09.065.16.2{04} antarikṣeṇa yātave
RV_09.065.17.1{04} ā na indo śatagvinaṃ gavāṃ poṣaṃ svaśvyam
RV_09.065.17.2{04} vahā bhagattimūtaye
RV_09.065.18.1{04} ā naḥ soma saho juvo rūpaṃ na varcase bhara
RV_09.065.18.2{04} suṣvāṇo devavītaye
RV_09.065.19.1{04} arṣā soma dyumattamo 'bhi droṇāni roruvat
RV_09.065.19.2{04} sīdañchyenona yonimā
RV_09.065.20.1{04} apsā indrāya vāyave varuṇāya marudbhyaḥ
RV_09.065.20.2{04} somo arṣati viṣṇave
RV_09.065.21.1{05} iṣaṃ tokāya no dadhadasmabhyaṃ soma viśvataḥ
RV_09.065.21.2{05} ā pavasvasahasriṇam
RV_09.065.22.1{05} ye somāsaḥ parāvati ye arvāvati sunvire
RV_09.065.22.2{05} ye vādaḥ śaryaṇāvati
RV_09.065.23.1{05} ya ārjīkeṣu kṛtvasu ye madhye pastyānām
RV_09.065.23.2{05} ye vā janeṣupañcasu
RV_09.065.24.1{05} te no vṛṣṭiṃ divas pari pavantāmā suvīryam
RV_09.065.24.2{05} suvānā devāsa indavaḥ
RV_09.065.25.1{05} pavate haryato harirgṛṇāno jamadagninā
RV_09.065.25.2{05} hinvāno goradhitvaci
RV_09.065.26.1{06} pra śukrāso vayojuvo hinvānāso na saptayaḥ
RV_09.065.26.2{06} śrīṇānāapsu mṛñjata
RV_09.065.27.1{06} taṃ tvā suteṣvābhuvo hinvire devatātaye
RV_09.065.27.2{06} sa pavasvānayā rucā
RV_09.065.28.1{06} ā te dakṣaṃ mayobhuvaṃ vahnimadyā vṛṇīmahe
RV_09.065.28.2{06} pāntamāpuruspṛham
RV_09.065.29.1{06} ā mandramā vareṇyamā vipramā manīṣiṇam
RV_09.065.29.2{06} pāntamā puruspṛham
RV_09.065.30.1{06} ā rayimā sucetunamā sukrato tanūṣvā
RV_09.065.30.2{06} pāntamā puruspṛham

RV_09.066.01.1{07} pavasva viśvacarṣaṇe 'bhi viśvāni kāvyā
RV_09.066.01.2{07} sakhā sakhibhya īḍyaḥ
RV_09.066.02.1{07} tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī
RV_09.066.02.2{07} pratīcī soma tasthatuḥ
RV_09.066.03.1{07} pari dhāmāni yāni te tvaṃ somāsi viśvataḥ pavamāna ṛtubhiḥ kave
RV_09.066.04.1{07} pavasva janayanniṣo 'bhi viśvāni vāryā
RV_09.066.04.2{07} sakhā sakhibhya ūtaye
RV_09.066.05.1{07} tava śukrāso arcayo divas pṛṣṭhe vi tanvate
RV_09.066.05.2{07} pavitraṃ soma dhāmabhiḥ
RV_09.066.06.1{08} taveme sapta sindhavaḥ praśiṣaṃ soma sisrate
RV_09.066.06.2{08} tubhyaṃ dhāvanti dhenavaḥ
RV_09.066.07.1{08} pra soma yāhi dhārayā suta indrāya matsaraḥ
RV_09.066.07.2{08} dadhāno akṣiti śravaḥ
RV_09.066.08.1{08} samu tvā dhībhirasvaran hinvatīḥ sapta jāmayaḥ
RV_09.066.08.2{08} vipramājā vivasvataḥ
RV_09.066.09.1{08} mṛjanti tvā samagruvo 'vye jīrāvadhi ṣvani
RV_09.066.09.2{08} rebho yadajyase vane
RV_09.066.10.1{08} pavamānasya te kave vājin sargā asṛkṣata
RV_09.066.10.2{08} arvanto na śravasyavaḥ
RV_09.066.11.1{09} achā kośaṃ madhuścutamasṛgraṃ vāre avyaye
RV_09.066.11.2{09} avāvaśantadhītayaḥ
RV_09.066.12.1{09} achā samudramindavo 'staṃ gāvo na dhenavaḥ
RV_09.066.12.2{09} agmannṛtasya yonimā
RV_09.066.13.1{09} pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ
RV_09.066.13.2{09} yad gobhirvāsayiṣyase
RV_09.066.14.1{09} asya te sakhye vayamiyakṣantastvotayaḥ
RV_09.066.14.2{09} indo sakhitvamuśmasi
RV_09.066.15.1{09} ā pavasva gaviṣṭaye mahe soma nṛcakṣase
RV_09.066.15.2{09} endrasya jaṭhareviśa
RV_09.066.16.1{10} mahānasi soma jyeṣṭha ugrāṇāminda ojiṣṭhaḥ
RV_09.066.16.2{10} yudhvā sañchaśvajjigetha
RV_09.066.17.1{10} ya ugrebhyaścidojīyāñchūrebhyaścicchūrataraḥ
RV_09.066.17.2{10} bhūridābhyaścin maṃhīyān
RV_09.066.18.1{10} tvaṃ soma sūra eṣastokasya sātā tanūnām
RV_09.066.18.2{10} vṛṇīmahe sakhyāya vṛṇīmahe yujyāya
RV_09.066.19.1{10} agna āyūṃṣi pavasa ā suvorjamiṣaṃ ca naḥ
RV_09.066.19.2{10} āre bādhasva duchunām
RV_09.066.20.1{10} agnir{ṛ}ṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ
RV_09.066.20.2{10} tamīmahemahāgayam
RV_09.066.21.1{11} agne pavasva svapā asme varcaḥ suvīryam
RV_09.066.21.2{11} dadhad rayiṃ mayi poṣam
RV_09.066.22.1{11} pavamāno ati sridho 'bhyarṣati suṣṭutim
RV_09.066.22.2{11} sūro na viśvadarśataḥ
RV_09.066.23.1{11} sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ
RV_09.066.23.2{11} induratyovicakṣaṇaḥ
RV_09.066.24.1{11} pavamāna ṛtaṃ bṛhacchukraṃ jyotirajījanat
RV_09.066.24.2{11} kṛṣṇā tamāṃsi jaṅghanat
RV_09.066.25.1{11} pavamānasya jaṅghnato hareścandrā asṛkṣata
RV_09.066.25.2{11} jīrā ajiraśociṣaḥ
RV_09.066.26.1{12} pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ
RV_09.066.26.2{12} hariścandro marudgaṇaḥ
RV_09.066.27.1{12} pavamāno vyaśnavad raśmibhirvājasātamaḥ
RV_09.066.27.2{12} dadhat stotresuvīryam
RV_09.066.28.1{12} pra suvāna indurakṣāḥ pavitramatyavyayam
RV_09.066.28.2{12} punāna indurindramā
RV_09.066.29.1{12} eṣa somo adhi tvaci gavāṃ krīḷatyadribhiḥ
RV_09.066.29.2{12} indraṃ madāya johuvat
RV_09.066.30.1{12} yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ
RV_09.066.30.2{12} tena no mṛḷa jīvase

RV_09.067.01.1{13} tvaṃ somāsi dhārayurmandra ojiṣṭho adhvare
RV_09.067.01.2{13} pavasva maṃhayadrayiḥ
RV_09.067.02.1{13} tvaṃ suto nṛmādano dadhanvān matsarintamaḥ
RV_09.067.02.2{13} indrāya sūrirandhasā
RV_09.067.03.1{13} tvaṃ suṣvāṇo adribhirabhyarṣa kanikradat
RV_09.067.03.2{13} dyumantaṃ śuṣmamuttamam
RV_09.067.04.1{13} indurhinvāno arṣati tiro vārāṇyavyayā
RV_09.067.04.2{13} harirvājamacikradat
RV_09.067.05.1{13} indo vyavyamarṣasi vi śravāṃsi vi saubhagā
RV_09.067.05.2{13} vi vājāṃsoma gomataḥ
RV_09.067.06.1{14} ā na indo śatagvinaṃ rayiṃ gomantamaśvinam
RV_09.067.06.2{14} bharā soma sahasriṇam
RV_09.067.07.1{14} pavamānāsa indavastiraḥ pavitramāśavaḥ
RV_09.067.07.2{14} indraṃ yāmebhirāśata
RV_09.067.08.1{14} kakuhaḥ somyo rasa indurindrāya pūrvyaḥ
RV_09.067.08.2{14} āyuḥ pavata āyave
RV_09.067.09.1{14} hinvanti sūramusrayaḥ pavamānaṃ madhuścutam
RV_09.067.09.2{14} abhi girā samasvaran
RV_09.067.10.1{14} avitā no ajāśvaḥ pūṣā yāmani-yāmani
RV_09.067.10.2{14} ā bhakṣat kanyāsu naḥ
RV_09.067.11.1{15} ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu
RV_09.067.11.2{15} ā bhakṣat kanyāsu naḥ
RV_09.067.12.1{15} ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci
RV_09.067.12.2{15} ā bhakṣat kanyāsu naḥ
RV_09.067.13.1{15} vāco jantuḥ kavīnāṃ pavasva soma dhārayā
RV_09.067.13.2{15} deveṣu ratnadhā asi
RV_09.067.14.1{15} ā kalaśeṣu dhāvati śyeno varma vi gāhate
RV_09.067.14.2{15} abhi droṇā kanikradat
RV_09.067.15.1{15} pari pra soma te raso 'sarji kalaśe sutaḥ
RV_09.067.15.2{15} śyeno na taktoarṣati
RV_09.067.16.1{16} pavasva soma mandayannindrāya madhumattamaḥ
RV_09.067.17.1{16} asṛgran devavītaye vājayanto rathā iva
RV_09.067.18.1{16} te sutāso madintamāḥ śukrā vāyumasṛkṣata
RV_09.067.19.1{16} grāvṇā tunno abhiṣṭutaḥ pavitraṃ soma gachasi
RV_09.067.19.2{16} dadhat stotre suvīryam
RV_09.067.20.1{16} eṣa tunno abhiṣṭutaḥ pavitramati gāhate
RV_09.067.20.2{16} rakṣohā vāramavyayam
RV_09.067.21.1{17} yadanti yacca dūrake bhayaṃ vindati māmiha
RV_09.067.21.2{17} pavamānavi tajjahi
RV_09.067.22.1{17} pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ
RV_09.067.22.2{17} yaḥ potāsa punātu naḥ
RV_09.067.23.1{17} yat te pavitramarciṣyagne vitatamantarā
RV_09.067.23.2{17} brahma tena punīhi naḥ
RV_09.067.24.1{17} yat te pavitramarcivadagne tena punīhi naḥ
RV_09.067.24.2{17} brahmasavaiḥ punīhi naḥ
RV_09.067.25.1{17} ubhābhyāṃ deva savitaḥ pavitreṇa savena ca
RV_09.067.25.2{17} māṃ punīhi viśvataḥ
RV_09.067.26.1{18} tribhiṣ ṭvaṃ deva savitarvarṣiṣṭhaiḥ soma dhāmabhiḥ
RV_09.067.26.2{18} agne dakṣaiḥ punīhi naḥ
RV_09.067.27.1{18} punantu māṃ devajanāḥ punantu vasavo dhiyā
RV_09.067.27.2{18} viśve devāḥ punīta mā jātavedaḥ punīhi mā
RV_09.067.28.1{18} pra pyāyasva pra syandasva soma viśvebhiraṃśubhiḥ
RV_09.067.28.2{18} devebhya uttamaṃ haviḥ
RV_09.067.29.1{18} upa priyaṃ panipnataṃ yuvānamāhutīvṛdham
RV_09.067.29.2{18} aganma bibhratonamaḥ
RV_09.067.30.1{18} alāyyasya paraśurnanāśa tamā pavasva deva soma
RV_09.067.30.2{18} ākhuṃ cideva deva soma
RV_09.067.31.1{18} yaḥ pāvamānīradhyety ṛṣibhiḥ sambhṛtaṃ rasam
RV_09.067.31.2{18} sarvaṃsa pūtamaśnāti svaditaṃ mātariśvanā
RV_09.067.32.1{18} pāvamānīryo adhyety ṛṣibhiḥ sambhṛtaṃ rasam
RV_09.067.32.2{18} tasmai sarasvatī duhe kṣīraṃ sarpirmadhūdakam

RV_09.068.01.1{19} pra devamachā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ
RV_09.068.01.2{19} barhiṣado vacanāvanta ūdhabhiḥ parisrutamusriyānirṇijaṃ dhire
RV_09.068.02.1{19} sa roruvadabhi pūrvā acikradadupāruhaḥ śrathayan svādatehariḥ
RV_09.068.02.2{19} tiraḥ pavitramapriyannuru jrayo ni śaryāṇi dadhate deva ā varam
RV_09.068.03.1{19} vi yo mame yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvadakṣitā
RV_09.068.03.2{19} mahī apāre rajasī vivevidadabhivrajannakṣitaṃ pāja ā dade
RV_09.068.04.1{19} sa mātarā vicaran vājayannapaḥ pra medhiraḥ svadhayā pinvate padam
RV_09.068.04.2{19} aṃśuryavena pipiśe yato nṛbhiḥ saṃ jāmibhirnasate rakṣate śiraḥ
RV_09.068.05.1{19} saṃ dakṣeṇa manasā jāyate kavir{ṛ}tasya garbho nihito yamā paraḥ
RV_09.068.05.2{19} yūnā ha santā prathamaṃ vi jajñaturguhā hitaṃ janima nemamudyatam
RV_09.068.06.1{20} mandrasya rūpaṃ vividurmanīṣiṇaḥ śyeno yadandho abharat parāvataḥ
RV_09.068.06.2{20} taṃ marjayanta suvṛdhaṃ nadīṣvā uśantamaṃśuṃ pariyantam ṛgmiyam
RV_09.068.07.1{20} tvāṃ mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhirmatibhirdhītibhirhitam
RV_09.068.07.2{20} avyo vārebhiruta devahūtibhirnṛbhiryatovājamā darṣi sātaye
RV_09.068.08.1{20} pariprayantaṃ vayyaṃ suṣaṃsadaṃ somaṃ manīṣā abhyanūṣata stubhaḥ
RV_09.068.08.2{20} yo dhārayā madhumānūrmiṇā diva iyarti vācaṃ rayiṣāḷ amartyaḥ
RV_09.068.09.1{20} ayaṃ diva iyarti viśvamā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati
RV_09.068.09.2{20} adbhirgobhirmṛjyate adribhiḥ sutaḥ punāna indurvarivo vidat priyam
RV_09.068.10.1{20} evā naḥ soma pariṣicyamāno vayo dadhaccitratamaṃ pavasva
RV_09.068.10.2{20} adveṣe dyāvāpṛthivī huvema devā dhatta rayimasme suvīram

RV_09.069.01.1{21} iṣurna dhanvan prati dhīyate matirvatso na māturupa sarjyūdhani
RV_09.069.01.2{21} urudhāreva duhe agra āyatyasya vrateṣvapi soma iṣyate
RV_09.069.02.1{21} upo matiḥ pṛcyate sicyate madhu mandrājanī codate antarāsani
RV_09.069.02.2{21} pavamānaḥ santaniḥ praghnatāmiva madhumān drapsaḥ pari vāramarṣati
RV_09.069.03.1{21} avye vadhūyuḥ pavate pari tvaci śrathnīte naptīraditer{ṛ}taṃ yate
RV_09.069.03.2{21} harirakrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate
RV_09.069.04.1{21} ukṣā mimāti prati yanti dhenavo devasya devīrupa yanti niṣkṛtam
RV_09.069.04.2{21} atyakramīdarjunaṃ vāramavyayamatkaṃ na niktampari somo avyata
RV_09.069.05.1{21} amṛktena ruśatā vāsasā hariramartyo nirṇijānaḥ pari vyata
RV_09.069.05.2{21} divas pṛṣṭhaṃ barhaṇā nirṇije kṛtopastaraṇaṃ camvornabhasmayam
RV_09.069.06.1{22} sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākamīrate
RV_09.069.06.2{22} tantuṃ tataṃ pari sargāsa āśavo nendrād ṛte pavate dhāma kiṃ cana
RV_09.069.07.1{22} sindhoriva pravaṇe nimna āśavo vṛṣacyutā madāso gātumāśata
RV_09.069.07.2{22} śaṃ no niveśe dvipade catuṣpade 'sme vājaḥ soma tiṣṭhantu kṛṣṭayaḥ
RV_09.069.08.1{22} ā naḥ pavasva vasumad dhiraṇyavadaśvāvad gomad yavamat suvīryam
RV_09.069.08.2{22} yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥprasthitā vayaskṛtaḥ
RV_09.069.09.1{22} ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātimacha
RV_09.069.09.2{22} sutāḥ pavitramati yantyavyaṃ hitvī vavriṃ haritovṛṣtimacha
RV_09.069.10.1{22} indavindrāya bṛhate pavasva sumṛḷīko anavadyo riśādāḥ
RV_09.069.10.2{22} bharā candrāṇi gṛṇate vasūni devairdyāvāpṛthivī prāvataṃ naḥ

RV_09.070.01.1{23} trirasmai sapta dhenavo duduhre satyāmāśiraṃ pūrvye vyomani
RV_09.070.01.2{23} catvāryanyā bhuvanāni nirṇije cārūṇi cakre yad ṛtairavardhata
RV_09.070.02.1{23} sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe
RV_09.070.02.2{23} tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ
RV_09.070.03.1{23} te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu
RV_09.070.03.2{23} yebhirnṛmṇā ca devyā ca punata ādid rājānaṃ mananā agṛbhṇata
RV_09.070.04.1{23} sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣuprame sacā
RV_09.070.04.2{23} vratāni pāno amṛtasva cāruṇa ubhe nṛcakṣāanu paśyate viśau
RV_09.070.05.1{23} sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ
RV_09.070.05.2{23} vṛṣā śuṣmeṇa bādhate vi durmatīrādediśānaḥ śaryaheva śurudhaḥ
RV_09.070.06.1{24} sa mātarā na dadṛśāna usriyo nānadadeti marutāmiva svanaḥ
RV_09.070.06.2{24} jānannṛtaṃ prathamaṃ yat svarṇaraṃ praśastaye kamavṛṇīta sukratuḥ
RV_09.070.07.1{24} ruvati bhīmo vṛṣabhastaviṣyayā śṛṅge śiśāno hariṇīvicakṣaṇaḥ
RV_09.070.07.2{24} ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayītvag bhavati nirṇigavyayī
RV_09.070.08.1{24} śuciḥ punānastanvamarepasamavye harirnyadhāviṣṭa sānavi
RV_09.070.08.2{24} juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ
RV_09.070.09.1{24} pavasva soma devavītaye vṛṣendrasya hārdi somadhānamā viśa
RV_09.070.09.2{24} purā no bādhād duritāti pāraya kṣetravid dhi diśa āhā vipṛchate
RV_09.070.10.1{24} hito na saptirabhi vājamarṣendrasyendo jaṭharamā pavasva
RV_09.070.10.2{24} nāvā na sindhumati parṣi vidvāñchūro na yudhyannava no nida spaḥ

RV_09.071.01.1{25} ā dakṣiṇā sṛjyate śuṣmyāsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ
RV_09.071.01.2{25} hariropaśaṃ kṛṇute nabhas paya upastire camvorbrahma nirṇije
RV_09.071.02.1{25} pra kriṣṭiheva śūṣa eti roruvadasuryaṃ varṇaṃ ni riṇīte asya tam
RV_09.071.02.2{25} jahāti vavriṃ pitureti niṣkṛtamupaprutaṃ kṛṇute nirṇijaṃ tanā
RV_09.071.03.1{25} adribhiḥ sutaḥ pavate gabhastyorvṛṣāyate nabhasā vepate matī
RV_09.071.03.2{25} sa modate nasate sādhate girā nenikte apsu yajate parīmaṇi
RV_09.071.04.1{25} pari dyukṣaṃ sahasaḥ parvatāvṛdhaṃ madhvaḥ siñcanti harmyasya sakṣaṇim
RV_09.071.04.2{25} ā yasmin gāvaḥ suhutāda ūdhani mūrdhaṃchrīṇantyagriyaṃ varīmabhiḥ
RV_09.071.05.1{25} samī rathaṃ na bhurijoraheṣata daśa svasāro aditerupastha ā
RV_09.071.05.2{25} jigādupa jrayati gorapīcyaṃ padaṃ yadasya matuthā ajījanan
RV_09.071.06.1{26} śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ hiraṇyayamāsadaṃ deva eṣati
RV_09.071.06.2{26} e riṇanti barhiṣi priyaṃ girāśvo na devānapyeti yajñiyaḥ
RV_09.071.07.1{26} parā vyakto aruṣo divaḥ kavirvṛṣā tripṛṣṭho anaviṣṭagā abhi
RV_09.071.07.2{26} sahasraṇītiryatiḥ parāyatī rebho na pūrvīruṣaso vi rājati
RV_09.071.08.1{26} tveṣaṃ rūpaṃ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ
RV_09.071.08.2{26} apsā yāti svadhayā daivyaṃ janaṃ saṃ suṣṭutī nasate saṃ goagrayā
RV_09.071.09.1{26} ukṣeva yūthā pariyannarāvīdadhi tviṣīradhita sūryasya
RV_09.071.09.2{26} divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ

RV_09.072.01.1{27} hariṃ mṛjantyaruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate
RV_09.072.01.2{27} ud vācamīrayati hinvate matī puruṣṭutasya kati citparipriyaḥ
RV_09.072.02.1{27} sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yadāduhuḥ
RV_09.072.02.2{27} yadī mṛjanti sugabhastayo naraḥ sanīḷābhirdaśabhiḥ kāmyaṃ madhu
RV_09.072.03.1{27} aramamāṇo atyeti gā abhi sūryasya priyaṃ duhitustiro ravam
RV_09.072.03.2{27} anvasmai joṣamabharad vinaṃgṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ
RV_09.072.04.1{27} nṛdhūto adriṣuto barhiṣi priyaḥ patirgavāṃ pradiva indur{ṛ}tviyaḥ
RV_09.072.04.2{27} purandhivān manuṣo yajñasādhanaḥ śucirdhiyāpavate soma indra te
RV_09.072.05.1{27} nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadhaṃ pavate soma indra te
RV_09.072.05.2{27} āprāḥ kratūn samajairadhvare matīrverna druṣaccamvorāsadad dhariḥ
RV_09.072.06.1{28} aṃśuṃ duhanti stanayantamakṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ
RV_09.072.06.2{28} samī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ
RV_09.072.07.1{28} nābhā pṛthivyā dharuṇo maho divo 'pāmūrmau sindhuṣvantarukṣitaḥ
RV_09.072.07.2{28} indrasya vajro vṛṣabho vibhūvasuḥ somo hṛdepavate cāru matsaraḥ
RV_09.072.08.1{28} sa tū pavasva pari pārthivaṃ raja stotre śikṣannādhūnvate ca sukrato
RV_09.072.08.2{28} mā no nirbhāg vasunaḥ sādanaspṛśo rayiṃ piśaṅgaṃ bahulaṃ vasīmahi
RV_09.072.09.1{28} ā tū na indo śatadātvaśvyaṃ sahasradātu paśumad dhiraṇyavat
RV_09.072.09.2{28} upa māsva bṛhatī revatīriṣo 'dhi stotrasya pavamāna no gahi

RV_09.073.01.1{29} srakve drapsasya dhamataḥ samasvarannṛtasya yonā samarantanābhayaḥ
RV_09.073.01.2{29} trīn sa mūrdhno asuraścakra ārabhe satyasyanāvaḥ sukṛtamapīparan
RV_09.073.02.1{29} samyak samyañco mahiṣā aheṣata sindhorūrmāvadhi venā avīvipan
RV_09.073.02.2{29} madhordhārābhirjanayanto arkamit priyāmindrasya tanvamavīvṛdhan
RV_09.073.03.1{29} pavitravantaḥ pari vācamāsate pitaiṣāṃ pratno abhi rakṣati vratam
RV_09.073.03.2{29} mahaḥ samudraṃ varuṇastiro dadhe dhīrā icchekurdharuṇeṣvārabham
RV_09.073.04.1{29} sahasradhāre 'va te samasvaran divo nāke madhujihvā asaścataḥ
RV_09.073.04.2{29} asya spaśo na ni miṣanti bhūrṇayaḥ pade-pade pāśinaḥ santi setavaḥ
RV_09.073.05.1{29} piturmāturadhyā ye samasvarannṛcā śocantaḥ sandahanto avratān
RV_09.073.05.2{29} indradviṣṭāmapa dhamanti māyayā tvacamasiknīṃ bhūmano divas pari
RV_09.073.06.1{30} pratnān mānādadhyā ye samasvarañchlokayantrāso rabhasasya mantavaḥ
RV_09.073.06.2{30} apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ
RV_09.073.07.1{30} sahasradhāre vitate pavitra ā vācaṃ punanti kavayo manīṣiṇaḥ
RV_09.073.07.2{30} rudrāsa eṣāmiṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ
RV_09.073.08.1{30} ṛtasya gopā na dabhāya sukratustrī ṣa pavitrā hṛdyantarā dadhe
RV_09.073.08.2{30} vidvān sa viśvā bhuvanābhi paśyatyavājuṣṭān vidhyati karte avratān
RV_09.073.09.1{30} ṛtasya tanturvitataḥ pavitra ā jihvāyā agre varuṇasya māyayā
RV_09.073.09.2{30} dhīrāścit tat saminakṣanta āśatātrā kartamava padātyaprabhuh

RV_09.074.01.1{31} śiśurna jāto 'va cakradad vane svaryad vājyaruṣaḥ siṣāsati
RV_09.074.01.2{31} divo retasā sacate payovṛdhā tamīmahe sumatī śarma saprathaḥ
RV_09.074.02.1{31} divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryetiviśvataḥ
RV_09.074.02.2{31} seme mahī rodasī yakṣadāvṛtā samīcīne dādhāra samiṣaḥ kaviḥ
RV_09.074.03.1{31} mahi psaraḥ sukṛtaṃ somyaṃ madhūrvī gavyūtiraditer{ṛ}taṃ yate
RV_09.074.03.2{31} īśe yo vṛṣṭerita usriyo vṛṣāpāṃ netā ya itaūtir{ṛ}gmiyaḥ
RV_09.074.04.1{31} ātmanvan nabho duhyate ghṛtaṃ paya ṛtasya nābhiramṛtaṃ vijāyate
RV_09.074.04.2{31} samīcīnāḥ sudānavaḥ prīṇanti taṃ naro hitamava mehanti peravaḥ
RV_09.074.05.1{31} arāvīdaṃśuḥ sacamāna ūrmiṇā devāvyaṃ manuṣe pinvatitvacam
RV_09.074.05.2{31} dadhāti garbhamaditerupastha ā yena tokaṃ ca tanayaṃ ca dhāmahe
RV_09.074.06.1{32} sahasradhāre 'va tā asaścatastṛtīye santu rajasi prajāvatīḥ
RV_09.074.06.2{32} catasro nābho nihitā avo divo havirbharantyamṛtaṃ ghṛtaścutaḥ
RV_09.074.07.1{32} śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvānasuro veda bhūmanaḥ
RV_09.074.07.2{32} dhiyā śamī sacate semabhi pravad divas kavandhamava darṣadudriṇam
RV_09.074.08.1{32} adha śvetaṃ kalaśaṃ gobhiraktaṃ kārṣmannā vājyakramīt sasavān
RV_09.074.08.2{32} ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām
RV_09.074.09.1{32} adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati
RV_09.074.09.2{32} sa mṛjyamānaḥ kavibhirmadintama svadasvendrāya pavamāna pītaye

RV_09.075.01.1{33} abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate
RV_09.075.01.2{33} ā sūryasya bṛhato bṛhannadhi rathaṃ viṣvañcamaruhad vicakṣaṇaḥ
RV_09.075.02.1{33} ṛtasya jihvā pavate madhu priyaṃ vaktā patirdhiyo asyā adābhyaḥ
RV_09.075.02.2{33} dadhāti putraḥ pitrorapīcyaṃ nāma tṛtīyamadhi rocane divaḥ
RV_09.075.03.1{33} ava dyutānaḥ kalaśānacikradan nṛbhiryemānaḥ kośa ā hiraṇyaye
RV_09.075.03.2{33} abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati
RV_09.075.04.1{33} adribhiḥ suto matibhiścanohitaḥ prarocayan rodasī mātarāśuciḥ
RV_09.075.04.2{33} romāṇyavyā samayā vi dhāvati madhordhārā pinvamānā dive-dive
RV_09.075.05.1{33} pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram
RV_09.075.05.2{33} ye te madā āhanaso vihāyasastebhirindraṃ codaya dātave magham

RV_09.076.01.1{01} dhartā divaḥ pavate kṛtvyo raso dakṣo devānāmanumādyo nṛbhiḥ
RV_09.076.01.2{01} hariḥ sṛjāno atyo na satvabhirvṛthā pājāṃsi kṛṇute nadīṣvā
RV_09.076.02.1{01} śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu
RV_09.076.02.2{01} indrasya śuṣmamīrayannapasyubhirindurhinvāno ajyate manīṣibhiḥ
RV_09.076.03.1{01} indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣvāviśa
RV_09.076.03.2{01} pra ṇaḥ pinva vidyudabhreva rodasī dhiyā na vājānupa māsi śaśvataḥ
RV_09.076.04.1{01} viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāḷ avīvaśat
RV_09.076.04.2{01} yaḥ sūryasyāsireṇa mṛjyate pitā matīnāmasamaṣṭakāvyaḥ
RV_09.076.05.1{01} vṛṣeva yūthā pari kośamarṣasyapāmupasthe vṛṣabhaḥ kanikradat
RV_09.076.05.2{01} sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ

RV_09.077.01.1{02} eṣa pra kośe madhumānacikradadindrasya vajro vapuṣo vapuṣṭaraḥ
RV_09.077.01.2{02} abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣantipayaseva dhenavaḥ
RV_09.077.02.1{02} sa pūrvyaḥ pavate yaṃ divas pari śyeno mathāyadiṣitastiro rajaḥ
RV_09.077.02.2{02} sa madhva ā yuvate vevijāna it kṛśānorasturmanasāha bibhyuṣā
RV_09.077.03.1{02} te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate
RV_09.077.03.2{02} īkṣeṇyāso ahyo na cāravo brahma-brahma ye jujuṣurhavir haviḥ
RV_09.077.04.1{02} ayaṃ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ
RV_09.077.04.2{02} inasya yaḥ sadane garbhamādadhe gavāmurubjamabhyarṣati vrajam
RV_09.077.05.1{02} cakrirdivaḥ pavate kṛtvyo raso mahānadabdho varuṇo hurugyate
RV_09.077.05.2{02} asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat

RV_09.078.01.1{03} pra rājā vācaṃ janayannasiṣyadadapo vasāno abhi gā iyakṣati
RV_09.078.01.2{03} gṛbhṇāti ripramavirasya tānvā śuddho devānāmupa yāti niṣkṛtam
RV_09.078.02.1{03} indrāya soma pari ṣicyase nṛbhirnṛcakṣā ūrmiḥ kavirajyase vane
RV_09.078.02.2{03} pūrvīrhi te srutayaḥ santi yātave sahasramaśvā harayaścamūṣadaḥ
RV_09.078.03.1{03} samudriyā apsaraso manīṣiṇamāsīnā antarabhi somamakṣaran
RV_09.078.03.2{03} tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnaṃ pavamānamakṣitam
RV_09.078.04.1{03} gojin naḥ somo rathajid dhiraṇyajit svarjidabjit pavate sahasrajit
RV_09.078.04.2{03} yaṃ devāsaścakrire pītaye madaṃ svādiṣṭhaṃ drapsamaruṇaṃ mayobhuvam
RV_09.078.05.1{03} etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇānyarṣasi
RV_09.078.05.2{03} jahi śatrumantike dūrake ca ya urvīṃ gavyūtimabhayaṃ ca nas kṛdhi

RV_09.079.01.1{04} acodaso no dhanvantvindavaḥ pra suvānāso bṛhaddiveṣu harayaḥ
RV_09.079.01.2{04} vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ
RV_09.079.02.1{04} pra ṇo dhanvantvindavo madacyuto dhanā vā yebhirarvato junīmasi
RV_09.079.02.2{04} tiro martasya kasya cit parihvṛtiṃ vayaṃ dhanāni viśvadhā bharemahi
RV_09.079.03.1{04} uta svasyā arātyā arirhi ṣa utānyasyā arātyā vṛko hi ṣaḥ
RV_09.079.03.2{04} dhanvan na tṛṣṇā samarīta tānabhi soma jahipavamāna durādhyaḥ
RV_09.079.04.1{04} divi te nābhā paramo ya ādade pṛthivyāste ruruhuḥ sānavikṣipaḥ
RV_09.079.04.2{04} adrayastvā bapsati goradhi tvacyapsu tvā hastairduduhurmanīṣiṇaḥ
RV_09.079.05.1{04} evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ
RV_09.079.05.2{04} nidaṃ-nidaṃ pavamāna ni tāriṣa āviste śuṣmo bhavatu priyo madaḥ

RV_09.080.01.1{05} somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari
RV_09.080.01.2{05} bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ
RV_09.080.02.1{05} yaṃ tvā vājinnaghnyā abhyanūṣatāyohataṃ yonimā rohasi dyumān
RV_09.080.02.2{05} maghonāmāyuḥ pratiran mahi śrava indrāya somapavase vṛṣā madaḥ
RV_09.080.03.1{05} endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ
RV_09.080.03.2{05} pratyaṃ sa viśvā bhuvanābhi paprathe krīḷan hariratyaḥ syandate vṛṣā
RV_09.080.04.1{05} taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ
RV_09.080.04.2{05} nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvāndevānā pavasvā sahasrajit
RV_09.080.05.1{05} taṃ tvā hastino madhumantamadribhirduhantyapsu vṛṣabhandaśa kṣipaḥ
RV_09.080.05.2{05} indraṃ soma mādayan daivyaṃ janaṃ sindhorivormiḥ pavamāno arṣasi

RV_09.081.01.1{06} pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ
RV_09.081.01.2{06} dadhnā yadīmunnītā yaśasā gavāṃ dānāya śūramudamandiṣuḥ sutāḥ
RV_09.081.02.1{06} achā hi somaḥ kalaśānasiṣyadadatyo na voḷhā raghuvartanirvṛṣā
RV_09.081.02.2{06} athā devānāmubhayasya janmano vidvānaśnotyamuta itaśca yat
RV_09.081.03.1{06} ā naḥ soma pavamānaḥ kirā vasvindo bhava maghavā rādhaso mahaḥ
RV_09.081.03.2{06} śikṣā vayodho vasave su cetunā mā no gayamāre asmat parā sicaḥ
RV_09.081.04.1{06} ā naḥ pūṣā pavamānaḥ surātayo mitro gachantu varuṇaḥ sajoṣasaḥ
RV_09.081.04.2{06} bṛhaspatirmaruto vāyuraśvinā tvaṣṭā savitā suyamā sarasvatī
RV_09.081.05.1{06} ubhe dyāvāpṛthivī viśvaminve aryamā devo aditirvidhātā
RV_09.081.05.2{06} bhago nṛśaṃsa urvantarikṣaṃ viśve devāḥ pavamānaṃjuṣanta

RV_09.082.01.1{07} asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat
RV_09.082.01.2{07} punāno vāraṃ paryetyavyayaṃ śyeno na yoniṃ ghṛtavantamāsadam
RV_09.082.02.1{07} kavirvedhasyā paryeṣi māhinamatyo na mṛṣṭo abhi vājamarṣasi
RV_09.082.02.2{07} apasedhan duritā soma mṛḷaya ghṛtaṃ vasānaḥ pariyāsi nirṇijam
RV_09.082.03.1{07} parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣukṣayaṃ dadhe
RV_09.082.03.2{07} svasāra āpo abhi gā utāsaran saṃ grāvabhirnasate vīte adhvare
RV_09.082.04.1{07} jāyeva patyāvadhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te
RV_09.082.04.2{07} antarvāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi
RV_09.082.05.1{07} yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājamindo
RV_09.082.05.2{07} evā pavasva suvitāya navyase tava vratamanvāpaḥ sacante

RV_09.083.01.1{08} pavitraṃ te vitataṃ brahmaṇas pate prabhurgātrāṇi paryeṣiviśvataḥ
RV_09.083.01.2{08} ataptatanūrna tadāmo aśnute śṛtāsa id vahantastat samāśata
RV_09.083.02.1{08} tapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vyasthiran
RV_09.083.02.2{08} avantyasya pavītāramāśavo divas pṛṣṭhamadhitiṣṭhanti cetasā
RV_09.083.03.1{08} arūrucaduṣasaḥ pṛśniragriya ukṣā bibharti bhuvanāni vājayuḥ
RV_09.083.03.2{08} māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbhamā dadhuḥ
RV_09.083.04.1{08} gandharva itthā padamasya rakṣati pāti devānāṃ janimānyadbhutaḥ
RV_09.083.04.2{08} gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣamāśata
RV_09.083.05.1{08} havirhaviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsyadhvaram
RV_09.083.05.2{08} rājā pavitraratho vājamāruhaḥ sahasrabhṛṣṭirjayasi śravo bṛhat

RV_09.084.01.1{09} pavasva devamādano vicarṣaṇirapsā indrāya varuṇāya vāyave
RV_09.084.01.2{09} kṛdhī no adya varivaḥ svastimadurukṣitau gṛṇīhi daivyaṃ janam
RV_09.084.02.1{09} ā yastasthau bhuvanānyamartyo viśvāni somaḥ pari tānyarṣati
RV_09.084.02.2{09} kṛṇvan saṃcṛtaṃ vicṛtamabhiṣṭaya induḥ siṣaktyuṣasaṃ na sūryaḥ
RV_09.084.03.1{09} ā yo gobhiḥ sṛjyata oṣadhīṣvā devānāṃ sumna iṣayannupāvasuḥ
RV_09.084.03.2{09} ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam
RV_09.084.04.1{09} eṣa sya somaḥ pavate sahasrajid dhinvāno vācamiṣirāmuṣarbudham
RV_09.084.04.2{09} induḥ samudramudiyarti vāyubhirendrasya hārdikalaśeṣu sīdati
RV_09.084.05.1{09} abhi tyaṃ gāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam
RV_09.084.05.2{09} dhanaṃjayaḥ pavate kṛtvyo raso vipraḥ kaviḥkāvyenā svarcanāḥ

RV_09.085.01.1{10} indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha
RV_09.085.01.2{10} mā te rasasya matsata dvayāvino draviṇasvanta iha santvindavaḥ
RV_09.085.02.1{10} asmān samarye pavamāna codaya dakṣo devānāmasi hi priyo madaḥ
RV_09.085.02.2{10} jahi śatrūnrabhyā bhandanāyataḥ pibendra somamava no mṛdho jahi
RV_09.085.03.1{10} adabdha indo pavase madintama ātmendrasya bhavasi dhāsiruttamaḥ
RV_09.085.03.2{10} abhi svaranti bahavo manīṣiṇo rājānamasya bhuvanasyaniṃsate
RV_09.085.04.1{10} sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyaṃ madhu
RV_09.085.04.2{10} jayan kṣetramabhyarṣā jayannapa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ
RV_09.085.05.1{10} kanikradat kalaśe gobhirajyase vyavyayaṃ samayā vāramarṣasi
RV_09.085.05.2{10} marmṛjyamāno atyo na sānasirindrasya soma jaṭhare samakṣaraḥ
RV_09.085.06.1{10} svāduḥ pavasva divyāya janmane svādurindrāya suhavītunāmne
RV_09.085.06.2{10} svādurmitrāya varuṇāya vāyave bṛhaspataye madhumānadābhyaḥ
RV_09.085.07.1{11} atyaṃ mṛjanti kalaśe daśa kṣipaḥ pra viprāṇāṃ matayo vāca īrate
RV_09.085.07.2{11} pavamānā abhyarṣanti suṣṭutimendraṃ viśantimadirāsa indavaḥ
RV_09.085.08.1{11} pavamāno abhyarṣā suvīryamurvīṃ gavyūtiṃ mahi śarma saprathaḥ
RV_09.085.08.2{11} mākirno asya pariṣūtirīśatendo jayema tvayādhanaṃ-dhanam
RV_09.085.09.1{11} adhi dyāmasthād vṛṣabho vicakṣaṇo 'rūrucad vi divo rocanā kaviḥ
RV_09.085.09.2{11} rājā pavitramatyeti roruvad divaḥ pīyūṣanduhate nṛcakṣasaḥ
RV_09.085.10.1{11} divo nāke madhujihvā asaścato venā duhantyukṣaṇaṃ giriṣṭhām
RV_09.085.10.2{11} apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhorūrmāmadhumantaṃ pavitra ā
RV_09.085.11.1{11} nāke suparṇamupapaptivāṃsaṃ giro venānāmakṛpanta pūrvīḥ
RV_09.085.11.2{11} śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām
RV_09.085.12.1{11} ūrdhvo gandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya
RV_09.085.12.2{11} bhānuḥ śukreṇa śociṣā vyadyaut prārūrucad rodasī mātarā śuciḥ

RV_09.086.01.1{12} pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā
RV_09.086.01.2{12} divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośamāsate
RV_09.086.02.1{12} pra te madāso madirāsa āśavo 'sṛkṣata rathyāso yathā pṛthak
RV_09.086.02.2{12} dhenurna vatsaṃ payasābhi vajriṇamindramindavo madhumanta ūrmayaḥ
RV_09.086.03.1{12} atyo na hiyāno abhi vājamarṣa svarvit kośaṃ divo adrimātaram
RV_09.086.03.2{12} vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase
RV_09.086.04.1{12} pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi
RV_09.086.04.2{12} prāntar{ṛ}ṣayaḥ sthāvirīrasṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ
RV_09.086.05.1{12} viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhoste sataḥ pariyanti ketavaḥ
RV_09.086.05.2{12} vyānaśiḥ pavase soma dharmabhiḥ patirviśvasya bhuvanasya rājasi
RV_09.086.06.1{13} ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ
RV_09.086.06.2{13} yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati
RV_09.086.07.1{13} yajñasya ketuḥ pavate svadhvaraḥ somo devānāmupa yāti niṣkṛtam
RV_09.086.07.2{13} sahasradhāraḥ pari kośamarṣati vṛṣā pavitramatyeti roruvat
RV_09.086.08.1{13} rājā samudraṃ nadyo vi gāhate 'pāmūrmiṃ sacate sindhuṣu śritaḥ
RV_09.086.08.2{13} adhyasthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ
RV_09.086.09.1{13} divo na sānu stanayannacikradad dyauśca yasya pṛthivī ca dharmabhiḥ
RV_09.086.09.2{13} indrasya sakhyaṃ pavate vivevidat somaḥ punānaḥkalaśeṣu sīdati
RV_09.086.10.1{13} jyotiryajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhūvasuḥ
RV_09.086.10.2{13} dadhāti ratnaṃ svadhayorapīcyaṃ madintamo matsara indriyo rasaḥ
RV_09.086.11.1{14} abhikrandan kalaśaṃ vājyarṣati patirdivaḥ śatadhāro vicakṣaṇaḥ
RV_09.086.11.2{14} harirmitrasya sadaneṣu sīdati marmṛjāno 'vibhiḥsindhubhirvṛṣā
RV_09.086.12.1{14} agre sindhūnāṃ pavamāno arṣatyagre vāco agriyo goṣu gachati
RV_09.086.12.2{14} agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā
RV_09.086.13.1{14} ayaṃ matavāñchakuno yathā hito 'vye sasāra pavamāna ūrmiṇā
RV_09.086.13.2{14} tava kratvā rodasī antarā kave śucirdhiyā pavate soma indra te
RV_09.086.14.1{14} drāpiṃ vasāno yajato divispṛśamantarikṣaprā bhuvaneṣvarpitaḥ
RV_09.086.14.2{14} svarjajñāno nabhasābhyakramīt pratnamasya pitaramā vivāsati
RV_09.086.15.1{14} so asya viśe mahi śarma yachati yo asya dhāma prathamaṃ vyānaśe
RV_09.086.15.2{14} padaṃ yadasya parame vyomanyato viśvā abhi saṃyāti saṃyataḥ
RV_09.086.16.1{15} pro ayāsīdindurindrasya niṣkṛtaṃ sakhā sakhyurna pra mināti saṃgiram
RV_09.086.16.2{15} marya iva yuvatibhiḥ samarṣati somaḥ kalaśe śatayāmnā pathā
RV_09.086.17.1{15} pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣvakramuḥ
RV_09.086.17.2{15} somaṃ manīṣā abhyanūṣata stubho 'bhi dhenavaḥ payasemaśiśrayuḥ
RV_09.086.18.1{15} ā naḥ soma saṃyataṃ pipyuśīmiṣamindo pavasva pavamānoasridham
RV_09.086.18.2{15} yā no dohate trirahannasaścuṣī kṣumad vājavan madhumad suvīryam
RV_09.086.19.1{15} vṛṣā matīnāṃ pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ
RV_09.086.19.2{15} krāṇā sindhūnāṃ kalaśānavīvaśadindrasya hārdyāviśan manīṣibhiḥ
RV_09.086.20.1{15} manīṣibhiḥ pavate pūrvyaḥ kavirnṛbhiryataḥ pari kośānacikradat
RV_09.086.20.2{15} tritasya nāma janayan madhu kṣaradindrasya vāyoḥ sakhyāya kartave
RV_09.086.21.1{16} ayaṃ punāna uṣaso vi rocayadayaṃ sindhubhyo abhavadu lokakṛt
RV_09.086.21.2{16} ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ
RV_09.086.22.1{16} pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā
RV_09.086.22.2{16} sīdannindrasya jaṭhare kanikradan nṛbhiryataḥ sūryamārohayo divi
RV_09.086.23.1{16} adribhiḥ sutaḥ pavase pavitra ā indavindrasya jaṭhareṣvāviśan
RV_09.086.23.2{16} tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotramaṅgirobhyo 'vṛṇorapa
RV_09.086.24.1{16} tvāṃ soma pavamānaṃ svādhyo 'nu viprāso amadannavasyavaḥ
RV_09.086.24.2{16} tvāṃ suparṇa ābharad divas parīndo viśvābhirmatibhiḥ pariṣkṛtam
RV_09.086.25.1{16} avye punānaṃ pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ
RV_09.086.25.2{16} apāmupasthe adhyāyavaḥ kavim ṛtasya yonā mahiṣā aheṣata
RV_09.086.26.1{17} induḥ punāno ati gāhate mṛdho viśvāni kṛṇvan supathāni yajyave
RV_09.086.26.2{17} gāḥ kṛṇvāno nirṇijaṃ haryataḥ kaviratyo na krīḷan pari vāramarṣati
RV_09.086.27.1{17} asaścataḥ śatadhārā abhiśriyo hariṃ navante 'va tā udanyuvaḥ
RV_09.086.27.2{17} kṣipo mṛjanti pari gobhirāvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ
RV_09.086.28.1{17} tavemāḥ prajā divyasya retasastvaṃ viśvasya bhuvanasya rājasi
RV_09.086.28.2{17} athedaṃ viśvaṃ pavamāna te vaśe tvamindo prathamodhāmadhā asi
RV_09.086.29.1{17} tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi
RV_09.086.29.2{17} tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ
RV_09.086.30.1{17} tvaṃ pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase
RV_09.086.30.2{17} tvāmuśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire
RV_09.086.31.1{18} pra rebha etyati vāramavyayaṃ vṛṣā vaneṣvava cakradaddhariḥ
RV_09.086.31.2{18} saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam
RV_09.086.32.1{18} sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānastrivṛtaṃyathā vide
RV_09.086.32.2{18} nayannṛtasya praśiṣo navīyasīḥ patirjanīnāmupa yāti niṣkṛtam
RV_09.086.33.1{18} rājā sindhūnāṃ pavate patirdiva ṛtasya yāti pathibhiḥ kanikradat
RV_09.086.33.2{18} sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṃ janayannupāvasuḥ
RV_09.086.34.1{18} pavamāna mahyarṇo vi dhāvasi sūro na citro avyayāni pavyayā
RV_09.086.34.2{18} gabhastipūto nṛbhiradribhiḥ suto mahe vājāya dhanyāya dhanvasi
RV_09.086.35.1{18} iṣamūrjaṃ pavamānābhyarṣasi śyeno na vaṃsu kalaśeṣusīdasi
RV_09.086.35.2{18} indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ
RV_09.086.36.1{19} sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam
RV_09.086.36.2{19} apāṃ gandharvaṃ divyaṃ nṛcakṣasaṃ somaṃviśvasya bhuvanasya rājase
RV_09.086.37.1{19} īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ
RV_09.086.37.2{19} tāste kṣarantu madhumad ghṛtaṃ payastava vrate soma tiṣṭhantu kṛṣṭayaḥ
RV_09.086.38.1{19} tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi
RV_09.086.38.2{19} sa naḥ pavasva vasumad dhiraṇyavad vayaṃ syāma bhuvaneṣu jīvase
RV_09.086.39.1{19} govit pavasva vasuvid dhiraṇyavid retodhā indo bhuvaneṣvarpitaḥ
RV_09.086.39.2{19} tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate
RV_09.086.40.1{19} un madhva ūrmirvananā atiṣṭhipadapo vasāno mahiṣo vi gāhate
RV_09.086.40.2{19} rājā pavitraratho vājamāruhat sahasrabhṛṣṭirjayati śravo bṛhat
RV_09.086.41.1{20} sa bhandanā udiyarti prajāvatīrviśvāyurviśvāḥ subharā ahardivi
RV_09.086.41.2{20} brahma prajāvad rayimaśvapastyaṃ pīta indavindramasmabhyaṃ yācatāt
RV_09.086.42.1{20} so agre ahnāṃ harirharyato madaḥ pra cetasā cetayate anudyubhiḥ
RV_09.086.42.2{20} dvā janā yātayannantarīyate narā ca śaṃsaṃ daivyaṃ ca dhartari
RV_09.086.43.1{20} añjate vyañjate samañjate kratuṃ rihanti madhunābhyañjate
RV_09.086.43.2{20} sindhorucchvāse patayantamukṣaṇaṃ hiraṇyapāvāḥ paśumāsu gṛbhṇate
RV_09.086.44.1{20} vipaścite pavamānāya gāyata mahī na dhārātyandho arṣati
RV_09.086.44.2{20} ahirna jūrṇāmati sarpati tvacamatyo na krīḷannasarad vṛṣā hariḥ
RV_09.086.45.1{20} agrego rājāpyastaviṣyate vimāno ahnāṃ bhuvaneṣvarpitaḥ
RV_09.086.45.2{20} harirghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ
RV_09.086.46.1{21} asarji skambho diva udyato madaḥ pari tridhāturbhuvanānyarṣati
RV_09.086.46.2{21} aṃśuṃ rihanti matayaḥ panipnataṃ girā yadi nirṇijam ṛgmiṇo yayuḥ
RV_09.086.47.1{21} pra te dhārā atyaṇvāni meṣyaḥ punānasya saṃyato yantiraṃhayaḥ
RV_09.086.47.2{21} yad gobhirindo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi
RV_09.086.48.1{21} pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam
RV_09.086.48.2{21} jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathesuvīrāḥ

RV_09.087.01.1{22} pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājamarṣa
RV_09.087.01.2{22} aśvaṃ na tvā vājinaṃ marjayanto 'chā barhī raśanābhirnayanti
RV_09.087.02.1{22} svāyudhaḥ pavate deva induraśastihā vṛjanaṃ rakṣamāṇaḥ
RV_09.087.02.2{22} pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ
RV_09.087.03.1{22} ṛṣirvipraḥ puraetā janānām ṛbhurdhīra uśanā kāvyena
RV_09.087.03.2{22} sa cid viveda nihitaṃ yadāsāmapīcyaṃ guhyaṃ nāma gonām
RV_09.087.04.1{22} eṣa sya te madhumānindra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ
RV_09.087.04.2{22} sahasrasāḥ śatasā bhūridāvā śaśvattamaṃ barhirā vājyasthāt
RV_09.087.05.1{22} ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi
RV_09.087.05.2{22} pavitrebhiḥ pavamānā asṛgrañchravasyavo na pṛtanājo atyāḥ
RV_09.087.06.1{23} pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ
RV_09.087.06.2{23} athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājamarṣa
RV_09.087.07.1{23} eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvadarvā
RV_09.087.07.2{23} tigme śiśāno mahiṣo na śṛṅge gā gavyannabhiśūro na satvā
RV_09.087.08.1{23} eṣā yayau paramādantaradreḥ kūcit satīrūrve gā viveda
RV_09.087.08.2{23} divo na vidyut stanayantyabhraiḥ somasya te pavata indradhārā
RV_09.087.09.1{23} uta sma rāśiṃ pari yāsi gonāmindreṇa soma sarathaṃ punānaḥ
RV_09.087.09.2{23} pūrvīriṣo bṛhatīrjīradāno śikṣā śacīvastava tā upaṣṭut

RV_09.088.01.1{24} ayaṃ soma indra tubhyaṃ sunve tubhyaṃ pavate tvamasya pāhi
RV_09.088.01.2{24} tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa induṃ madāya yujyāya somam
RV_09.088.02.1{24} sa īṃ ratho na bhuriṣāḷ ayoji mahaḥ purūṇi sātaye vasūni
RV_09.088.02.2{24} ādīṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta
RV_09.088.03.1{24} vāyurna yo niyutvāniṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ
RV_09.088.03.2{24} viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma
RV_09.088.04.1{24} indro na yo mahā karmāṇi cakrirhantā vṛtrāṇāmasi somapūrbhit
RV_09.088.04.2{24} paidvo na hi tvamahināmnāṃ hantā viśvasyāsisoma dasyoḥ
RV_09.088.05.1{24} agnirna yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu
RV_09.088.05.2{24} jano na yudhvā mahata upabdiriyarti somaḥ pavamānaūrmim
RV_09.088.06.1{24} ete somā ati vārāṇyavyā divyā na kośāso abhravarṣāḥ
RV_09.088.06.2{24} vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśānasṛgran
RV_09.088.07.1{24} śuṣmī śardho na mārutaṃ pavasvānabhiśastā divyā yathāviṭ
RV_09.088.07.2{24} āpo na makṣū sumatirbhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ
RV_09.088.08.1{24} rājño nu te varuṇasya vratāni ...

RV_09.089.01.1{25} pro sya vahniḥ pathyābhirasyān divo na vṛṣṭiḥ pavamānoakṣāḥ
RV_09.089.01.2{25} sahasradhāro asadan nyasme māturupasthe vana āca somaḥ
RV_09.089.02.1{25} rājā sindhūnāmavasiṣṭa vāsa ṛtasya nāvamāruhad rajiṣṭhām
RV_09.089.02.2{25} apsu drapso vāvṛdhe śyenajūto duha īṃ pitā duha īṃ piturjām
RV_09.089.03.1{25} siṃhaṃ nasanta madhvo ayāsaṃ harimaruṣaṃ divo asya patim
RV_09.089.03.2{25} śūro yutsu prathamaḥ pṛchate gā asya cakṣasā pari pātyukṣā
RV_09.089.04.1{25} madhupṛṣṭhaṃ ghoramayāsamaśvaṃ rathe yuñjantyurucakraṛṣvam
RV_09.089.04.2{25} svasāra īṃ jāmayo marjayanti sanābhayo vājinamūrjayanti
RV_09.089.05.1{25} catasra īṃ ghṛtaduhaḥ sacante samāne antardharuṇe niṣattāḥ
RV_09.089.05.2{25} tā īmarṣanti namasā punānāstā īṃ viśvataḥ pari ṣanti pūrvīḥ
RV_09.089.06.1{25} viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya
RV_09.089.06.2{25} asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavataindriyāya
RV_09.089.07.1{25} vanvannavāto abhi devavītimindrāya soma vṛtrahā pavasva
RV_09.089.07.2{25} śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma

RV_09.090.01.1{26} pra hinvāno janitā rodasyo ratho na vājaṃ saniṣyannayāsīt
RV_09.090.01.2{26} indraṃ gachannāyudhā saṃśiśāno viśvā vasu hastayorādadhānaḥ
RV_09.090.02.1{26} abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhāmāṅgūṣāṇāmavāvaśanta vāṇīḥ
RV_09.090.02.2{26} vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi
RV_09.090.03.1{26} śūragrāmaḥ sarvavīraḥ sahāvāñ jetā pavasva sanitā dhanāni
RV_09.090.03.2{26} tigmāyudhaḥ kṣipradhanvā samatsvaṣāḷhaḥ sāhvānpṛtanāsu śatrūn
RV_09.090.04.1{26} urugavyūtirabhayāni kṛṇvan samīcīne ā pavasvā purandhī
RV_09.090.04.2{26} apaḥ siṣāsannuṣasaḥ svargāḥ saṃ cikrado maho asmabhyaṃ vājān
RV_09.090.05.1{26} matsi soma varuṇaṃ matsi mitraṃ matsīndramindo pavamāna viṣṇum
RV_09.090.05.2{26} matsi śardho mārutaṃ matsi devān matsi mahāmindramindo madāya
RV_09.090.06.1{26} evā rājeva kratumānamena viśvā ghanighnad duritā pavasva
RV_09.090.06.2{26} indo sūktāya vacase vayo dhā yūyaṃ pāta svastibhiḥ sadā naḥ

RV_09.091.01.1{01} asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī
RV_09.091.01.2{01} daśa svasāro adhi sāno avye 'janti vahniṃ sadanānyacha
RV_09.091.02.1{01} vītī janasya divyasya kavyairadhi suvāno nahuṣyebhirinduḥ
RV_09.091.02.2{01} pra yo nṛbhiramṛto martyebhirmarmṛjāno 'vibhirgobhiradbhiḥ
RV_09.091.03.1{01} vṛṣā vṛṣne roruvadaṃśurasmai pavamāno ruśadīrte payogoḥ
RV_09.091.03.2{01} sahasram ṛkvā pathibhirvacovidadhvasmabhiḥ sūro aṇvaṃ vi yāti
RV_09.091.04.1{01} rujā dṛḷhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vivājān
RV_09.091.04.2{01} vṛścopariṣṭāt tujatā vadhena ye anti dūrādupanāyameṣām
RV_09.091.05.1{01} sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ
RV_09.091.05.2{01} ye duḥṣahāso vanuṣā bṛhantastāṃste aśyāma purukṛt purukṣo
RV_09.091.06.1{01} evā punāno apaḥ svargā asmabhyaṃ tokā tanayāni bhūri
RV_09.091.06.2{01} śaṃ naḥ kṣetramuru jyotīṃṣi soma jyoṃ naḥ sūryandṛśaye rirīhi

RV_09.092.01.1{02} pari suvāno hariraṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ
RV_09.092.01.2{02} āpacchlokamindriyaṃ pūyamānaḥ prati devānajuṣata prayobhiḥ
RV_09.092.02.1{02} achā nṛcakṣā asarat pavitre nāma dadhānaḥ kavirasya yonau
RV_09.092.02.2{02} sīdan hoteva sadane camūṣūpemagmannṛṣayaḥ sapta viprāḥ
RV_09.092.03.1{02} pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam
RV_09.092.03.2{02} bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ
RV_09.092.04.1{02} tava tye soma pavamāna niṇye viśve devāstraya ekādaśāsaḥ
RV_09.092.04.2{02} daśa svadhābhiradhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ
RV_09.092.05.1{02} tan nu satyaṃ pavamānasyāstu yatra viśve kāravaḥ saṃnasanta
RV_09.092.05.2{02} jyotiryadahne akṛṇodu lokaṃ prāvan manuṃ dasyave karabhīkam
RV_09.092.06.1{02} pari sadmeva paśumānti hotā rājā na satyaḥ samitīriyānaḥ
RV_09.092.06.2{02} somaḥ punānaḥ kalaśānayāsīt sīdan mṛgo na mahiṣo vaneṣu

RV_09.093.01.1{03} sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ
RV_09.093.01.2{03} hariḥ paryadravajjāḥ sūryasya droṇaṃ nanakṣe atyo na vājī
RV_09.093.02.1{03} saṃ mātṛbhirna śiśurvāvaśāno vṛṣā dadhanve puruvāroadbhiḥ
RV_09.093.02.2{03} maryo na yoṣāmabhi niṣkṛtaṃ yan saṃ gachate kalaśa usriyābhiḥ
RV_09.093.03.1{03} uta pra pipya ūdharaghnyāyā indurdhārābhiḥ sacate sumedhāḥ
RV_09.093.03.2{03} mūrdhānaṃ gāvaḥ payasā camūṣvabhi śrīṇanti vasubhirna niktaiḥ
RV_09.093.04.1{03} sa no devebhiḥ pavamāna radendo rayimaśvinaṃ vāvaśānaḥ
RV_09.093.04.2{03} rathirāyatāmuśatī purandhirasmadryagā dāvane vasūnām
RV_09.093.05.1{03} nū no rayimupa māsva nṛvantaṃ punāno vātāpyaṃ viśvaścandram
RV_09.093.05.2{03} pra vanditurindo tāryāyuḥ prātarmakṣū dhiyāvasurjagamyāt

RV_09.094.01.1{04} adhi yadasmin vājinīva śubha spardhante dhiyaḥ sūrye naviśaḥ
RV_09.094.01.2{04} apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma
RV_09.094.02.1{04} dvitā vyūrṇvannamṛtasya dhāma svarvide bhuvanāni prathanta
RV_09.094.02.2{04} dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīrabhi vāvaśra indum
RV_09.094.03.1{04} pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā
RV_09.094.03.2{04} deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ
RV_09.094.04.1{04} śriye jātaḥ śriya ā niriyāya śriyaṃ vayo jaritṛbhyo dadhāti
RV_09.094.04.2{04} śriyaṃ vasānā amṛtatvamāyan bhavanti satyā samithā mitadrau
RV_09.094.05.1{04} iṣamūrjamabhyarṣāśvaṃ gāmuru jyotiḥ kṛṇuhi matsi devān
RV_09.094.05.2{04} viśvāni hi suṣahā tāni tubhyaṃ pavamāna bādhasesoma śatrūn

RV_09.095.01.1{05} kanikranti harirā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ
RV_09.095.01.2{05} nṛbhiryataḥ kṛṇute nirṇijaṃ gā ato matīrjanayatasvadhābhiḥ
RV_09.095.02.1{05} hariḥ sṛjānaḥ pathyām ṛtasyeyarti vācamariteva nāvam
RV_09.095.02.2{05} devo devānāṃ guhyāni nāmāviṣ kṛṇoti barhiṣi pravāce
RV_09.095.03.1{05} apāmivedūrmayastarturāṇāḥ pra manīṣā īrate somamacha
RV_09.095.03.2{05} namasyantīrupa ca yanti saṃ cā ca viśantyuśatīruśantam
RV_09.095.04.1{05} taṃ marmṛjānaṃ mahiṣaṃ na sānāvaṃśuṃ duhantyukṣaṇaṃ giriṣṭhām
RV_09.095.04.2{05} taṃ vāvaśānaṃ matayaḥ sacante trito bibharti varuṇaṃ samudre
RV_09.095.05.1{05} iṣyan vācamupavakteva hotuḥ punāna indo vi ṣyā manīṣām
RV_09.095.05.2{05} indraśca yat kṣayathaḥ saubhagāya suvīryasya patayaḥsyāma

RV_09.096.01.1{06} pra senānīḥ śūro agre rathānāṃ gavyanneti harṣate asya senā
RV_09.096.01.2{06} bhadrān kṛṇvannindrahavān sakhibhya ā somo vastrā rabhasāni datte
RV_09.096.02.1{06} samasya hariṃ harayo mṛjantyaśvahayairaniśitaṃ namobhiḥ
RV_09.096.02.2{06} ā tiṣṭhati rathamindrasya sakhā vidvānenā sumatiṃ yātyacha
RV_09.096.03.1{06} sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ
RV_09.096.03.2{06} kṛṇvannapo varṣayan dyāmutemāmurorā no varivasyā punānaḥ
RV_09.096.04.1{06} ajītaye 'hataye pavasva svastaye sarvatātaye bṛhate
RV_09.096.04.2{06} taduśanti viśva ime sakhāyastadahaṃ vaśmi pavamāna soma
RV_09.096.05.1{06} somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ
RV_09.096.05.2{06} janitāgnerjanitā sūryasya janitendrasya janitota viṣṇoḥ
RV_09.096.06.1{07} brahmā devānāṃ padavīḥ kavīnām ṛṣirviprāṇāṃ mahiṣomṛgāṇām
RV_09.096.06.2{07} śyeno gṛdhrāṇāṃ svadhitirvanānāṃ somaḥ pavitramatyeti rebhan
RV_09.096.07.1{07} prāvīvipad vāca ūrmiṃ na sindhurgiraḥ somaḥ pavamānomanīṣāḥ
RV_09.096.07.2{07} antaḥ paśyan vṛjanemāvarāṇyā tiṣṭhati vṛṣabho goṣu jānan
RV_09.096.08.1{07} sa matsaraḥ pṛtsu vanvannavātaḥ sahasraretā abhi vājamarṣa
RV_09.096.08.2{07} indrāyendo pavamāno manīṣyaṃśorūrmimīraya gā iṣaṇyan
RV_09.096.09.1{07} pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya
RV_09.096.09.2{07} sahasradhāraḥ śatavāja indurvājī na saptiḥ samanā jigāti
RV_09.096.10.1{07} sa pūrvyo vasuvijjāyamāno mṛjāno apsu duduhāno adrau
RV_09.096.10.2{07} abhiśastipā bhuvanasya rājā vidad gātuṃ brahmaṇe pūyamānaḥ
RV_09.096.11.1{08} tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamānadhīrāḥ
RV_09.096.11.2{08} vanvannavātaḥ paridhīnraporṇu vīrebhiraśvairmaghavā bhavā naḥ
RV_09.096.12.1{08} yathāpavathā manave vayodhā amitrahā varivovid dhaviṣmān
RV_09.096.12.2{08} evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni
RV_09.096.13.1{08} pavasva soma madhumān ṛtāvāpo vasāno adhi sāno avye
RV_09.096.13.2{08} ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ
RV_09.096.14.1{08} vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayurdevavītau
RV_09.096.14.2{08} saṃ sindhubhiḥ kalaśe vāvaśānaḥ samusriyābhiḥpratiran na āyuḥ
RV_09.096.15.1{08} eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīdarātīḥ
RV_09.096.15.2{08} payo na dugdhamaditeriṣiramurviva gātuḥ suyamona vo:ḷhā
RV_09.096.16.1{09} svāyudhaḥ sotṛbhiḥ pūyamāno 'bhyarṣa guhyaṃ cāru nāma
RV_09.096.16.2{09} abhi vājaṃ saptiriva śravasyābhi vāyumabhi gā devasoma
RV_09.096.17.1{09} śiśuṃ jajñānaṃ haryataṃ mṛjanti śumbhanti vahniṃ maruto gaṇena
RV_09.096.17.2{09} kavirgīrbhiḥ kāvyenā kaviḥ san somaḥ pavitramatyeti rebhan
RV_09.096.18.1{09} ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām
RV_09.096.18.2{09} tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājamanurājati ṣṭup
RV_09.096.19.1{09} camūṣacchyenaḥ śakuno vibhṛtvā govindurdrapsa āyudhānibibhrat
RV_09.096.19.2{09} apāmūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāmamahiṣo vivakti
RV_09.096.20.1{09} maryo na śubhrastanvaṃ mṛjāno 'tyo na sṛtvā sanaye dhanānām
RV_09.096.20.2{09} vṛṣeva yūthā pari kośamarṣan kanikradaccamvorāviveśa
RV_09.096.21.1{10} pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇyarṣa
RV_09.096.21.2{10} krīḷañcamvorā viśa pūyamāna indraṃ te raso madiro mamattu
RV_09.096.22.1{10} prāsya dhārā bṛhatīrasṛgrannakto gobhiḥ kalaśānā viveśa
RV_09.096.22.2{10} sāma kṛṇvan sāmanyo vipaścit krandannetyabhi sakhyurna jāmim
RV_09.096.23.1{10} apaghnanneṣi pavamāna śatrūn priyāṃ na jāro abhigīta induḥ
RV_09.096.23.2{10} sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā
RV_09.096.24.1{10} ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ
RV_09.096.24.2{10} harirānītaḥ puruvāro apsvacikradat kalaśe devayūnām

RV_09.097.01.1{11} asya preṣā hemanā pūyamāno devo devebhiḥ samapṛkta rasam
RV_09.097.01.2{11} sutaḥ pavitraṃ paryeti rebhan miteva sadma paśumānti hotā
RV_09.097.02.1{11} bhadrā vastrā samanyā vasāno mahān kavirnivacanāni śaṃsan
RV_09.097.02.2{11} ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvirdevavītau
RV_09.097.03.1{11} samu priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme
RV_09.097.03.2{11} abhi svara dhanvā pūyamāno yūyaṃ pāta svastibhiḥ sadā naḥ
RV_09.097.04.1{11} pra gāyatābhyarcāma devān somaṃ hinota mahate dhanāya
RV_09.097.04.2{11} svāduḥ pavāte ati vāramavyamā sīdāti kalaśaṃ devayurnaḥ
RV_09.097.05.1{11} indurdevānāmupa sakhyamāyan sahasradhāraḥ pavate madāya
RV_09.097.05.2{11} nṛbhiḥ stavāno anu dhāma pūrvamagannindraṃ mahate saubhagāya
RV_09.097.06.1{12} stotre rāye harirarṣā punāna indraṃ mado gachatu te bharāya
RV_09.097.06.2{12} devairyāhi sarathaṃ rādho achā yūyaṃ pāta svastibhiḥ sadā naḥ
RV_09.097.07.1{12} pra kāvyamuśaneva bruvāṇo devo devānāṃ janimā vivakti
RV_09.097.07.2{12} mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhyeti rebhan
RV_09.097.08.1{12} pra haṃsāsastṛpalaṃ manyumachāmādastaṃ vṛṣagaṇā ayāsuḥ
RV_09.097.08.2{12} āṅgūṣyaṃ pavamānaṃ sakhāyo durmarṣaṃ sākaṃ pravadanti vāṇam
RV_09.097.09.1{12} sa raṃhata urugāyasya jūtiṃ vṛthā krīḷantaṃ mimate na gāvaḥ
RV_09.097.09.2{12} parīṇasaṃ kṛṇute tigmaśṛṅgo divā harirdadṛśe naktam ṛjraḥ
RV_09.097.10.1{12} indurvājī pavate gonyoghā indre somaḥ saha invan madāya
RV_09.097.10.2{12} hanti rakṣo bādhate paryarātīrvarivaḥ kṛṇvan vṛjanasya rājā
RV_09.097.11.1{13} adha dhārayā madhvā pṛcānastiro roma pavate adridugdhaḥ
RV_09.097.11.2{13} indurindrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya
RV_09.097.12.1{13} abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan
RV_09.097.12.2{13} indurdharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye
RV_09.097.13.1{13} vṛṣā śoṇo abhikanikradad gā nadayanneti pṛthivīmuta dyām
RV_09.097.13.2{13} indrasyeva vagnurā śṛṇva ājau pracetayannarṣati vācamemām
RV_09.097.14.1{13} rasāyyaḥ payasā pinvamāna īrayanneṣi madhumantamaṃśum
RV_09.097.14.2{13} pavamānaḥ santanimeṣi kṛṇvannindrāya soma pariṣicyamānaḥ
RV_09.097.15.1{13} evā pavasva madiro madāyodagrābhasya namayan vadhasnaiḥ
RV_09.097.15.2{13} pari varṇaṃ bharamāṇo ruśantaṃ gavyurno arṣa pari soma siktaḥ
RV_09.097.16.1{14} juṣṭvī na indo supathā sugānyurau pavasva varivāṃsi kṛṇvan
RV_09.097.16.2{14} ghaneva viṣvag duritāni vighnannadhi ṣṇunā dhanva sāno avye
RV_09.097.17.1{14} vṛṣṭiṃ no arṣa divyāṃ jigatnumiḷāvatīṃ śaṃgayīṃ jīradānum
RV_09.097.17.2{14} stukeva vītā dhanvā vicinvan bandhūnrimānavarānindo vāyūn
RV_09.097.18.1{14} granthiṃ na vi ṣya grathitaṃ punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma
RV_09.097.18.2{14} atyo na krado harirā sṛjāno maryo deva dhanva pastyāvān
RV_09.097.19.1{14} juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye
RV_09.097.19.2{14} sahasradhāraḥ surabhiradabdhaḥ pari srava vājasātau nṛṣahye
RV_09.097.20.1{14} araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau
RV_09.097.20.2{14} ete śukrāso dhanvanti somā devāsastānupa yātā pibadhyai
RV_09.097.21.1{15} evā na indo abhi devavītiṃ pari srava nabho arṇaścamūṣu
RV_09.097.21.2{15} somo asmabhyaṃ kāmyaṃ bṛhantaṃ rayiṃ dadātu vīravantamugram
RV_09.097.22.1{15} takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣoranīke
RV_09.097.22.2{15} ādīmāyan varamā vāvaśānā juṣṭaṃ patiṃ kalaśe gāva indum
RV_09.097.23.1{15} pra dānudo divyo dānupinva ṛtam ṛtāya pavate sumedhāḥ
RV_09.097.23.2{15} dharmā bhuvad vṛjanyasya rājā pra raśmibhirdaśabhirbhāri bhūma
RV_09.097.24.1{15} pavitrebhiḥ pavamāno nṛcakṣā rājā devānāmuta martyānām
RV_09.097.24.2{15} dvitā bhuvad rayipatī rayīṇām ṛtaṃ bharat subhṛtaṃ cārvinduḥ
RV_09.097.25.1{15} arvāniva śravase sātimachendrasya vāyorabhi vītimarṣa
RV_09.097.25.2{15} sa naḥ sahasrā bṛhatīriṣo dā bhavā soma draviṇovit punānaḥ
RV_09.097.26.1{16} devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ
RV_09.097.26.2{16} āyajyavaḥ sumatiṃ viśvavārā hotāro na diviyajo mandratamāḥ
RV_09.097.27.1{16} evā deva devatāte pavasva mahe soma psarase devapānaḥ
RV_09.097.27.2{16} mahaścid dhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ
RV_09.097.28.1{16} aśvo no krado vṛṣabhiryujānaḥ siṃho na bhīmo manaso javīyān
RV_09.097.28.2{16} arvācīnaiḥ pathibhirye rajiṣṭhā ā pavasva saumanasaṃ na indo
RV_09.097.29.1{16} śataṃ dhārā devajātā asṛgran sahasramenāḥ kavayo mṛjanti
RV_09.097.29.2{16} indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya
RV_09.097.30.1{16} divo na sargā asasṛgramahnāṃ rājā na mitraṃ pra minātidhīraḥ
RV_09.097.30.2{16} piturna putraḥ kratubhiryatāna ā pavasva viśeasyā ajītim
RV_09.097.31.1{17} pra te dhārā madhumatīrasṛgran vārān yat pūto atyeṣyavyān
RV_09.097.31.2{17} pavamāna pavase dhāma gonāṃ jajñānaḥ sūryamapinvo arkaiḥ
RV_09.097.32.1{17} kanikradadanu panthām ṛtasya śukro vi bhāsyamṛtasya dhāma
RV_09.097.32.2{17} sa indrāya pavase matsaravān hinvāno vācaṃ matibhiḥ kavīnām
RV_09.097.33.1{17} divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau
RV_09.097.33.2{17} endo viśa kalaśaṃ somadhānaṃ krandannihi sūryasyopa raśmim
RV_09.097.34.1{17} tisro vāca īrayati pra vahnir{ṛ}tasya dhītiṃ brahmaṇo manīṣām
RV_09.097.34.2{17} gāvo yanti gopatiṃ pṛchamānāḥ somaṃ yanti matayo vāvaśānāḥ
RV_09.097.35.1{17} somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛchamānāḥ
RV_09.097.35.2{17} somaḥ sutaḥ pūyate ajyamānaḥ some arkāstriṣṭubhiḥ saṃ navante
RV_09.097.36.1{18} evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti
RV_09.097.36.2{18} indramā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim
RV_09.097.37.1{18} ā jāgṛvirvipra ṛtā matīnāṃ somaḥ punāno asadaccamūṣu
RV_09.097.37.2{18} sapanti yaṃ mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ
RV_09.097.38.1{18} sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ
RV_09.097.38.2{18} priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇena pra yaṃsat
RV_09.097.39.1{18} sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvānabhi no jyotiṣāvīt
RV_09.097.39.2{18} yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrimuṣṇan
RV_09.097.40.1{18} akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasyarājā
RV_09.097.40.2{18} vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ
RV_09.097.41.1{19} mahat tat somo mahiṣaścakārāpāṃ yad garbho 'vṛṇīta devān
RV_09.097.41.2{19} adadhādindre pavamāna ojo 'janayat sūrye jyotirinduḥ
RV_09.097.42.1{19} matsi vāyumiṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ
RV_09.097.42.2{19} matsi śardho mārutaṃ matsi devān matsi dyāvāpṛthivī deva soma
RV_09.097.43.1{19} ṛjuḥ pavasva vṛjinasya hantāpāmīvāṃ bādhamāno mṛdhaśca
RV_09.097.43.2{19} abhiśrīṇan payaḥ payasābhi gonāmindrasya tvaṃ tava vayaṃ sakhāyaḥ
RV_09.097.44.1{19} madhvaḥ sūdaṃ pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca
RV_09.097.44.2{19} svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt
RV_09.097.45.1{19} somaḥ suto dhārayātyo na hitvā sindhurna nimnamabhi vājyakṣāḥ
RV_09.097.45.2{19} ā yoniṃ vanyamasadat punānaḥ samindurgobhirasarat samadbhiḥ
RV_09.097.46.1{20} eṣa sya te pavata indra somaścamūṣu dhīra uśate tavasvān
RV_09.097.46.2{20} svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatāmasarji
RV_09.097.47.1{20} eṣa pratnena vayasā punānastiro varpāṃsi duhiturdadhānaḥ
RV_09.097.47.2{20} vasānaḥ śarma trivarūthamapsu hoteva yāti samaneṣurebhan
RV_09.097.48.1{20} nū nastvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ
RV_09.097.48.2{20} apsu svādiṣṭho madhumān ṛtāvā devo na yaḥ savitā satyamanmā
RV_09.097.49.1{20} abhi vāyuṃ vītyarṣā gṛṇāno 'bhi mitrāvaruṇā pūyamānaḥ
RV_09.097.49.2{20} abhī naraṃ dhījavanaṃ ratheṣṭhāmabhīndraṃ vṛṣaṇaṃ vajrabāhum
RV_09.097.50.1{20} abhi vastrā suvasanānyarṣābhi dhenūḥ sudughāḥ pūyamānaḥ
RV_09.097.50.2{20} abhi candrā bhartave no hiraṇyābhyaśvān rathino deva soma
RV_09.097.51.1{21} abhī no arṣa divyā vasūnyabhi viśvā pārthivā pūyamānaḥ
RV_09.097.51.2{21} abhi yena draviṇamaśnavāmābhyarṣeyaṃ jamadagnivannaḥ
RV_09.097.52.1{21} ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva
RV_09.097.52.2{21} bradhnaścidatra vāto na jātaḥ purumedhaścit takave naraṃ dāt
RV_09.097.53.1{21} uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe
RV_09.097.53.2{21} ṣaṣṭiṃ sahasrā naiguto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya
RV_09.097.54.1{21} mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre
RV_09.097.54.2{21} asvāpayan nigutaḥ snehayaccāpāmitrānapācito acetaḥ
RV_09.097.55.1{21} saṃ trī pavitrā vitatānyeṣyanvekaṃ dhāvasi pūyamānaḥ
RV_09.097.55.2{21} asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo
RV_09.097.56.1{22} eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā
RV_09.097.56.2{22} drapsānīrayan vidatheṣvindurvi vāramavyaṃ samayāti yāti
RV_09.097.57.1{22} induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ
RV_09.097.57.2{22} hinvanti dhīrā daśabhiḥ kṣipābhiḥ samañjate rūpamapāṃ rasena
RV_09.097.58.1{22} tvayā vayaṃ pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat
RV_09.097.58.2{22} tan no mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivīuta dyauḥ

RV_09.098.01.1{23} abhi no vājasātamaṃ rayimarṣa puruspṛham
RV_09.098.01.2{23} indo sahasrabharṇasaṃ tuvidyumnaṃ vibhvāsaham
RV_09.098.02.1{23} pari ṣya suvāno: avyayaṃ rathe na varmāvyata
RV_09.098.02.2{23} indurabhidruṇā hito hiyāno dhārābhirakṣāḥ
RV_09.098.03.1{23} pari ṣya suvāno akṣā induravye madacyutaḥ
RV_09.098.03.2{23} dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ
RV_09.098.04.1{23} sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe
RV_09.098.04.2{23} indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi
RV_09.098.05.1{23} vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ
RV_09.098.05.2{23} ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo
RV_09.098.06.1{23} dviryaṃ pañca svayaśasaṃ svasāro adrisaṃhatam
RV_09.098.06.2{23} priyamindrasya kāmyaṃ prasnāpayantyūrmiṇam
RV_09.098.07.1{24} pari tyaṃ haryataṃ hariṃ babhruṃ punanti vāreṇa
RV_09.098.07.2{24} yo devān viśvānit pari madena saha gachati
RV_09.098.08.1{24} asya vo hyavasā pānto dakṣasādhanam
RV_09.098.08.2{24} yaḥ sūriṣu śravobṛhad dadhe svarṇa haryataḥ
RV_09.098.09.1{24} sa vāṃ yajñeṣu mānavī indurjaniṣṭa rodasī
RV_09.098.09.2{24} devo devī giriṣṭhā asredhan taṃ tuviṣvaṇi
RV_09.098.10.1{24} indrāya soma pātave vṛtraghne pari ṣicyase
RV_09.098.10.2{24} nare ca dakṣiṇāvate devāya sadanāsade
RV_09.098.11.1{24} te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran
RV_09.098.11.2{24} apaprothantaḥ sanutarhuraścitaḥ prātastānapracetasaḥ
RV_09.098.12.1{24} taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ
RV_09.098.12.2{24} aśyāma vājagandhyaṃ sanema vājapastyam

RV_09.099.01.1{25} ā haryatāya dhṛṣṇave dhanustanvanti pauṃsyam
RV_09.099.01.2{25} śukrāṃvayantyasurāya nirṇijaṃ vipāmagre mahīyuvaḥ
RV_09.099.02.1{25} adha kṣapā pariṣkṛto vājānabhi pra gāhate
RV_09.099.02.2{25} yadī vivasvato dhiyo hariṃ hinvanti yātave
RV_09.099.03.1{25} tamasya marjayāmasi mado ya indrapātamaḥ
RV_09.099.03.2{25} yaṃ gāva āsabhirdadhuḥ purā nūnaṃ ca sūrayaḥ
RV_09.099.04.1{25} taṃ gāthayā purāṇyā punānamabhyanūṣata
RV_09.099.04.2{25} uto kṛpantadhītayo devānāṃ nāma bibhratīḥ
RV_09.099.05.1{25} tamukṣamāṇamavyaye vāre punanti dharṇasim
RV_09.099.05.2{25} dūtaṃ na pūrvacittaya ā śāsate manīṣiṇaḥ
RV_09.099.06.1{26} sa punāno madintamaḥ somaścamūṣu sīdati
RV_09.099.06.2{26} paśau na reta ādadhat patirvacasyate dhiyaḥ
RV_09.099.07.1{26} sa mṛjyate sukarmabhirdevo devebhyaḥ sutaḥ
RV_09.099.07.2{26} vide yadāsu sandadirmahīrapo vi gāhate
RV_09.099.08.1{26} suta indo pavitra ā nṛbhiryato vi nīyase
RV_09.099.08.2{26} indrāya matsarintamaścamūṣvā ni ṣīdasi

RV_09.100.01.1{27} abhī navante adruhaḥ priyamindrasya kāmyam
RV_09.100.01.2{27} vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ
RV_09.100.02.1{27} punāna indavā bhara soma dvibarhasaṃ rayim
RV_09.100.02.2{27} tvaṃ vasūnipuṣyasi viśvāni dāśuṣo gṛhe
RV_09.100.03.1{27} tvaṃ dhiyaṃ manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ
RV_09.100.03.2{27} tvaṃ vasūni pārthivā divyā ca soma puṣyasi
RV_09.100.04.1{27} pari te jigyuṣo yathā dhārā sutasya dhāvati
RV_09.100.04.2{27} raṃhamāṇāvyavyayaṃ vāraṃ vājīva sānasiḥ
RV_09.100.05.1{27} kratve dakṣāya naḥ kave pavasva soma dhārayā
RV_09.100.05.2{27} indrāya pātave suto mitrāya varuṇāya ca
RV_09.100.06.1{28} pavasva vājasātamaḥ pavitre dhārayā sutaḥ
RV_09.100.06.2{28} indrāya somaviṣṇave devebhyo madhumattamaḥ
RV_09.100.07.1{28} tvāṃ rihanti mātaro hariṃ pavitre adruhaḥ
RV_09.100.07.2{28} vatsaṃ jātaṃna dhenavaḥ pavamāna vidharmaṇi
RV_09.100.08.1{28} pavamāna mahi śravaścitrebhiryāsi raśmibhiḥ
RV_09.100.08.2{28} śardhan tamāṃsi jighnase viśvāni dāśuṣo gṛhe
RV_09.100.09.1{28} tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe
RV_09.100.09.2{28} prati drāpimamuñcathāḥ pavamāna mahitvanā

RV_09.101.01.1{01} purojitī vo andhasaḥ sutāya mādayitnave
RV_09.101.01.2{01} apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihvyam
RV_09.101.02.1{01} yo dhārayā pāvakayā pariprasyandate sutaḥ
RV_09.101.02.2{01} induraśvo na kṛtvyaḥ
RV_09.101.03.1{01} taṃ duroṣamabhī naraḥ somaṃ viśvācyā dhiyā
RV_09.101.03.2{01} yajñaṃ hinvantyadribhiḥ
RV_09.101.04.1{01} sutāso madhumattamāḥ somā indrāya mandinaḥ
RV_09.101.04.2{01} pavitravantoakṣaran devān gachantu vo madāḥ
RV_09.101.05.1{01} indurindrāya pavata iti devāso abruvan
RV_09.101.05.2{01} vācas patirmakhasyate viśvasyeśāna ojasā
RV_09.101.06.1{02} sahasradhāraḥ pavate samudro vācamīṅkhayaḥ
RV_09.101.06.2{02} somaḥ patī rayīṇāṃ sakhendrasya dive-dive
RV_09.101.07.1{02} ayaṃ pūṣā rayirbhagaḥ somaḥ punāno arṣati
RV_09.101.07.2{02} patirviśvasya bhūmano vyakhyad rodasī ubhe
RV_09.101.08.1{02} samu priyā anūṣata gāvo madāya ghṛṣvayaḥ
RV_09.101.08.2{02} somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ
RV_09.101.09.1{02} ya ojiṣṭhastamā bhara pavamana śravāyyam
RV_09.101.09.2{02} yaḥ pañcacarṣaṇīrabhi rayiṃ yena vanāmahai
RV_09.101.10.1{02} somāḥ pavanta indavo 'smabhyaṃ gātuvittamaḥ
RV_09.101.10.2{02} mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ
RV_09.101.11.1{03} suṣvāṇāso vyadribhiścitānā goradhi tvaci
RV_09.101.11.2{03} iṣamasmabhyamabhitaḥ samasvaran vasuvidaḥ
RV_09.101.12.1{03} ete pūtā vipaścitaḥ somāso dadhyāśiraḥ
RV_09.101.12.2{03} sūryāso na darśatāso jigatnavo dhruvā ghṛte
RV_09.101.13.1{03} pra sunvānasyāndhaso marto na vṛta tad vacaḥ
RV_09.101.13.2{03} apa śvānamarādhasaṃ hatā makhaṃ na bhṛgavaḥ
RV_09.101.14.1{03} ā jāmiratke avyata bhuje na putra oṇyoḥ
RV_09.101.14.2{03} sarajjāro na yoṣaṇāṃ varo na yonimāsadam
RV_09.101.15.1{03} sa vīro dakṣasādhano vi yastastambha rodasī
RV_09.101.15.2{03} hariḥ pavitre avyata vedhā na yonimāsadam
RV_09.101.16.1{03} avyo vārebhiḥ pavate somo gavye adhi tvaci
RV_09.101.16.2{03} kanikradad vṛṣā haririndrasyābhyeti niṣkṛtam

RV_09.102.01.1{04} krāṇā śiśurmahīnāṃ hinvannṛtasya dīdhitim
RV_09.102.01.2{04} viśvāpari priyā bhuvadadha dvitā
RV_09.102.02.1{04} upa tritasya pāṣyorabhakta yad guhā padam
RV_09.102.02.2{04} yajñasya sapta dhāmabhiradha priyam
RV_09.102.03.1{04} trīṇi tritasya dhārayā pṛṣṭheṣverayā rayim
RV_09.102.03.2{04} mimīte asya yojanā vi sukratuḥ
RV_09.102.04.1{04} jajñānaṃ sapta mātaro vedhāmaśāsata śriye
RV_09.102.04.2{04} ayaṃ dhruvo rayīṇāṃ ciketa yat
RV_09.102.05.1{04} asya vrate sajoṣaso viśve devāso adruhaḥ
RV_09.102.05.2{04} spārhā bhavanti rantayo juṣanta yat
RV_09.102.06.1{05} yamī garbham ṛtāvṛdho dṛśe cārumajījanan
RV_09.102.06.2{05} kaviṃ maṃhiṣṭhamadhvare puruspṛham
RV_09.102.07.1{05} samīcīne abhi tmanā yahvī ṛtasya mātarā
RV_09.102.07.2{05} tanvānā yajñamānuṣag yadañjate
RV_09.102.08.1{05} kratvā śukrebhirakṣabhir{ṛ}ṇorapa vrajaṃ divaḥ
RV_09.102.08.2{05} hinvannṛtasya dīdhitiṃ prādhvare

RV_09.103.01.1{06} pra punānāya vedhase somāya vaca udyatam
RV_09.103.01.2{06} bhṛtiṃ na bharā matibhirjujoṣate
RV_09.103.02.1{06} pari vārāṇyavyayā gobhirañjāno arṣati
RV_09.103.02.2{06} trī ṣadhasthā punānaḥ kṛṇute hariḥ
RV_09.103.03.1{06} pari kośaṃ madhuścutamavyaye vāre arṣati
RV_09.103.03.2{06} abhi vāṇīr{ṛ}ṣīṇāṃ sapta nūṣata
RV_09.103.04.1{06} pari ṇetā matīnāṃ viśvadevo adābhyaḥ
RV_09.103.04.2{06} somaḥ punānaścamvorviśad dhariḥ
RV_09.103.05.1{06} pari daivīranu svadhā indreṇa yāhi saratham
RV_09.103.05.2{06} punāno vāghad vāghadbhiramartyaḥ
RV_09.103.06.1{06} pari saptirna vājayurdevo devebhyaḥ sutaḥ
RV_09.103.06.2{06} vyānaśiḥ pavamāno vi dhāvati
RV_09.104.01.1{07} sakhāya ā ni śīdata punānāya pra gāyata
RV_09.104.01.2{07} śiśuṃ na yajñaiḥ pari bhūṣata śriye
RV_09.104.02.1{07} samī vatsaṃ na mātṛbhiḥ sṛjatā gayasādhanam
RV_09.104.02.2{07} devāvyammadamabhi dviśavasam
RV_09.104.03.1{07} punātā dakṣasādhanaṃ yathā śardhāya vītaye
RV_09.104.03.2{07} yathā mitrāya varuṇāya śantamaḥ
RV_09.104.04.1{07} asmabhyaṃ tvā vasuvidamabhi vāṇīranūṣata
RV_09.104.04.2{07} gobhiṣ ṭe varṇamabhi vāsayāmasi
RV_09.104.05.1{07} sa no madānāṃ pata indo devapsarā asi
RV_09.104.05.2{07} sakheva sakhye gātuvittamo bhava
RV_09.104.06.1{07} sanemi kṛdhyasmadā rakṣasaṃ kaṃ cidatriṇam
RV_09.104.06.2{07} apādevaṃ dvayumaṃho yuyodhi naḥ

RV_09.105.01.1{08} taṃ vaḥ sakhāyo madāya punānamabhi gāyata
RV_09.105.01.2{08} śiśuṃ na yajñaiḥ svadayanta gūrtibhiḥ
RV_09.105.02.1{08} saṃ vatsa iva mātṛbhirindurhinvāno ajyate
RV_09.105.02.2{08} devāvīrmadomatibhiḥ pariṣkṛtaḥ
RV_09.105.03.1{08} ayaṃ dakṣāya sādhano 'yaṃ śardhāya vītaye
RV_09.105.03.2{08} ayaṃ devebhyo madhumattamaḥ sutaḥ
RV_09.105.04.1{08} goman na indo aśvavat sutaḥ sudakṣa dhanva
RV_09.105.04.2{08} śuciṃ te varṇamadhi goṣu dīdharam
RV_09.105.05.1{08} sa no harīṇāṃ pata indo devapsarastamaḥ
RV_09.105.05.2{08} sakheva sakhye naryo ruce bhava
RV_09.105.06.1{08} sanemi tvamasmadānadevaṃ kaṃ cidatriṇam
RV_09.105.06.2{08} sāhvānindo pari bādho apa dvayum

RV_09.106.01.1{09} indramacha sutā ime vṛṣaṇaṃ yantu harayaḥ
RV_09.106.01.2{09} śruṣṭī jātāsa indavaḥ svarvidaḥ
RV_09.106.02.1{09} ayaṃ bharāya sānasirindrāya pavate sutaḥ
RV_09.106.02.2{09} somo jaitrasyacetati yathā vide
RV_09.106.03.1{09} asyedindro madeṣvā grābhaṃ gṛbhṇīta sānasim
RV_09.106.03.2{09} vajraṃca vṛṣaṇaṃ bharat samapsujit
RV_09.106.04.1{09} pra dhanvā soma jāgṛvirindrāyendo pari srava
RV_09.106.04.2{09} dyumantaṃ śuṣmamā bharā svarvidam
RV_09.106.05.1{09} indrāya vṛṣaṇaṃ madaṃ pavasva viśvadarśataḥ
RV_09.106.05.2{09} sahasrayāmā pathikṛd vicakṣaṇaḥ
RV_09.106.06.1{10} asmabhyaṃ gātuvittamo devebhyo madhumattamaḥ
RV_09.106.06.2{10} sahasraṃ yāhipathibhiḥ kanikradat
RV_09.106.07.1{10} pavasva devavītaya indo dhārābhirojasā
RV_09.106.07.2{10} ā kalaśaṃ madhumān soma naḥ sadaḥ
RV_09.106.08.1{10} tava drapsā udapruta indraṃ madāya vāvṛdhuḥ
RV_09.106.08.2{10} tvāṃ devāso amṛtāya kaṃ papuḥ
RV_09.106.09.1{10} ā naḥ sutāsa indavaḥ punānā dhāvatā rayim
RV_09.106.09.2{10} vṛṣṭidyāvorītyāpaḥ svarvidaḥ
RV_09.106.10.1{10} somaḥ punāna ūrmiṇāvyo vāraṃ vi dhāvati
RV_09.106.10.2{10} agre vācaḥpavamānaḥ kanikradat
RV_09.106.11.1{11} dhībhirhinvanti vājinaṃ vane krīḷantamatyavim
RV_09.106.11.2{11} abhi tripṛṣṭhaṃ matayaḥ samasvaran
RV_09.106.12.1{11} asarji kalaśānabhi mīḷhe saptirna vājayuḥ
RV_09.106.12.2{11} punāno vācaṃ janayannasiṣyadat
RV_09.106.13.1{11} pavate haryato harirati hvarāṃsi raṃhyā
RV_09.106.13.2{11} abhyarṣan stotṛbhyo vīravad yaśaḥ
RV_09.106.14.1{11} ayā pavasva devayurmadhordhārā asṛkṣata
RV_09.106.14.2{11} rebhan pavitramparyeṣi viśvataḥ

RV_09.107.01.1{12} parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ
RV_09.107.01.2{12} dadhanvānyo naryo apsvantarā suṣāva somamadribhiḥ
RV_09.107.02.1{12} nūnaṃ punāno 'vibhiḥ pari sravādabdhaḥ surabhintaraḥ
RV_09.107.02.2{12} sute cit tvāpsu madāmo andhasā śrīṇanto gobhiruttaram
RV_09.107.03.1{12} pari suvānaścakṣase devamādanaḥ kraturindurvicakṣaṇaḥ
RV_09.107.04.1{12} punānaḥ soma dhārayāpo vasāno arṣasi
RV_09.107.04.2{12} ā ratnadhā yonimṛtasya sīdasyutso deva hiraṇyayaḥ
RV_09.107.05.1{12} duhāna ūdhardivyaṃ madhu priyaṃ pratnaṃ sadhasthamāsadat
RV_09.107.05.2{12} āpṛchyaṃ dharuṇaṃ vājyarṣati nṛbhirdhūto vicakṣaṇaḥ
RV_09.107.06.1{13} punānaḥ soma jāgṛviravyo vāre pari priyaḥ
RV_09.107.06.2{13} tvaṃ viproabhavo 'ṅgirastamo madhvā yajñaṃ mimikṣa naḥ
RV_09.107.07.1{13} somo mīḍhvān pavate gātuvittama ṛṣirvipro vicakṣaṇaḥ
RV_09.107.07.2{13} tvaṃ kavirabhavo devavītama ā sūryaṃ rohayo divi
RV_09.107.08.1{13} soma u ṣuvāṇaḥ sotṛbhiradhi ṣṇubhiravīnām
RV_09.107.08.2{13} aśvayevaharita yāti dhārayā mandrayā yāti dhārayā
RV_09.107.09.1{13} anūpe gomān gobhirakṣāḥ somo dugdhābhirakṣāḥ
RV_09.107.09.2{13} samudraṃ na saṃvaraṇānyagman mandī madāya tośate
RV_09.107.10.1{13} ā soma suvāno adribhistiro vārāṇyavyayā
RV_09.107.10.2{13} jano na puri camvorviśad dhariḥ sado vaneṣu dadhiṣe
RV_09.107.11.1{14} sa māmṛje tiro aṇvāni meṣyo mīḷhe saptirna vajayuḥ
RV_09.107.11.2{14} anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir{ṛ}kvabhiḥ
RV_09.107.12.1{14} pra soma devavītaye sindhurna pipye arṇasā aṃśoḥ payasāmadiro na jāgṛvirachā kośaṃ madhuścutam
RV_09.107.13.1{14} ā haryato arjune atke avyata priyaḥ sūnurna marjyaḥ
RV_09.107.13.2{14} tamīṃ hinvantyapaso yathā rathaṃ nadīṣvā gabhastyoḥ
RV_09.107.14.1{14} abhi somāsa āyavaḥ pavante madyaṃ madam
RV_09.107.14.2{14} samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ
RV_09.107.15.1{14} tarat samudraṃ pavamāna ūrmiṇā rājā deva ṛtaṃ bṛhat
RV_09.107.15.2{14} arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtaṃ bṛhat
RV_09.107.16.1{15} nṛbhiryemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ
RV_09.107.17.1{15} indrāya pavate madaḥ somo marutvate sutaḥ
RV_09.107.17.2{15} sahasradhāro atyavyamarṣati tamīṃ mṛjantyāyavaḥ
RV_09.107.18.1{15} punānaścamū janayan matiṃ kaviḥ somo deveṣu raṇyati
RV_09.107.18.2{15} apo vasānaḥ pari gobhiruttaraḥ sīdan vaneṣvavyata
RV_09.107.19.1{15} tavāhaṃ soma rāraṇa sakhya indo dive-dive
RV_09.107.19.2{15} purūṇi babhro ni caranti māmava paridhīnrati tānihi
RV_09.107.20.1{15} utāhaṃ naktamuta soma te divā sakhyāya babhra ūdhani
RV_09.107.20.2{15} ghṛṇā tapantamati sūryaṃ paraḥ śakunā iva paptima
RV_09.107.21.1{16} mṛjyamānaḥ suhastya samudre vācaminvasi
RV_09.107.21.2{16} rayiṃ piśangaṃ bahulaṃ puruspṛhaṃ pavamānābhyarṣasi
RV_09.107.22.1{16} mṛjāno vāre pavamano avyaye vṛṣāva cakrado vane
RV_09.107.22.2{16} devānāṃ soma pavamāna niṣkṛtaṃ gobhirañjāno arṣasi
RV_09.107.23.1{16} pavasva vājasātaye 'bhi viśvāni kāvyā
RV_09.107.23.2{16} tvaṃ samudraṃ prathamo vi dhārayo devebhyaḥ soma matsaraḥ
RV_09.107.24.1{16} sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ
RV_09.107.24.2{16} tvāṃ viprāso matibhirvicakṣaṇa śubhraṃ hinvanti dhītibhiḥ
RV_09.107.25.1{16} pavamānā asṛkṣata pavitramati dhārayā
RV_09.107.25.2{16} marutvanto matsarā indriyā hayā medhāmabhi prayāṃsi ca
RV_09.107.26.1{16} apo vasānaḥ pari kośamarṣatindurhiyānaḥ sotṛbhiḥ
RV_09.107.26.2{16} janayañ jyotirmandanā avīvaśad gāḥ kṛṇvāno na nirṇijam

RV_09.108.01.1{17} pavasva madhumattama indrāya soma kratuvittamo madaḥ
RV_09.108.01.2{17} mahi dyukṣatamo madaḥ
RV_09.108.02.1{17} yasya te pītvā vṛṣabho vṛṣāyate 'sya pītā svarvidaḥ
RV_09.108.02.2{17} sa supraketo abhyakramīdiśo 'chā vājaṃ naitaśaḥ
RV_09.108.03.1{17} tvaṃ hyanga daivyā pavamāna janimāni dyumattamaḥ
RV_09.108.03.2{17} amṛtatvāya ghoṣayaḥ
RV_09.108.04.1{17} yenā navagvo dadhyannaporṇute yena viprāsa āpire
RV_09.108.04.2{17} devānāṃ sumne amṛtasya cāruṇo yena śravāṃsyānaśuḥ
RV_09.108.05.1{17} eṣa sya dhārayā suto 'vyo vārebhiḥ pavate madintamaḥ
RV_09.108.05.2{17} krīḷannūrmirapāmiva
RV_09.108.06.1{18} ya usriyā apyā antaraśmano nirgā akṛntadojasā
RV_09.108.06.2{18} abhivrajaṃ tatniṣe gavyamaśvyaṃ varmīva dhṛṣṇavā ruja
RV_09.108.07.1{18} ā sotā pari ṣiñcatāśvaṃ na stomamapturaṃ rajasturam
RV_09.108.07.2{18} vanaṛkṣamudaprutam
RV_09.108.08.1{18} sahasradhāraṃ vṛṣabhaṃ payovṛdhaṃ priyaṃ devāya janmane
RV_09.108.08.2{18} ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtaṃ bṛhat
RV_09.108.09.1{18} abhi dyumnaṃ bṛhad yaśa iṣas pate didīhi deva devayuḥ
RV_09.108.09.2{18} vikośaṃ madhyamaṃ yuva
RV_09.108.10.1{18} ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnirna viśpatiḥ
RV_09.108.10.2{18} vṛṣṭiṃ divaḥ pavasva rītimapāṃ jinvā gaviṣṭaye dhiyaḥ
RV_09.108.11.1{19} etamu tyaṃ madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ
RV_09.108.11.2{19} viśvā vasūni bibhratam
RV_09.108.12.1{19} vṛṣā vi jajñe janayannamartyaḥ pratapañ jyotiṣā tamaḥ
RV_09.108.12.2{19} sa suṣṭutaḥ kavibhirnirṇijaṃ dadhe tridhātvasya daṃsasā
RV_09.108.13.1{19} sa sunve yo vasūnāṃ yo rāyāmānetā ya iḷānām
RV_09.108.13.2{19} somoyaḥ sukṣitīnām
RV_09.108.14.1{19} yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ
RV_09.108.14.2{19} ā yena mitrāvaruṇā karāmaha endramavase mahe
RV_09.108.15.1{19} indrāya soma pātave nṛbhiryataḥ svāyudho madintamaḥ
RV_09.108.15.2{19} pavasva madhumattamaḥ
RV_09.108.16.1{19} indrasya hārdi somadhānamā viśa samudramiva sindhavaḥ
RV_09.108.16.2{19} juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ

RV_09.109.01.1{20} pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya
RV_09.109.02.1{20} indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ
RV_09.109.03.1{20} evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ
RV_09.109.04.1{20} pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma
RV_09.109.05.1{20} śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai
RV_09.109.06.1{20} divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva
RV_09.109.07.1{20} pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ
RV_09.109.08.1{20} nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit
RV_09.109.09.1{20} induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ
RV_09.109.10.1{20} pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya
RV_09.109.11.1{21} taṃ te sotāro rasam madāya punanti somam mahe dyumnāya
RV_09.109.12.1{21} śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum
RV_09.109.13.1{21} induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya
RV_09.109.14.1{21} bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna
RV_09.109.15.1{21} pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya
RV_09.109.16.1{21} pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam
RV_09.109.17.1{21} sa vājy akṣāḥ sahasraretā adbhir mṛjāno gobhiḥ śrīṇānaḥ
RV_09.109.18.1{21} pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ
RV_09.109.19.1{21} asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ
RV_09.109.20.1{21} añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya
RV_09.109.21.1{21} devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti
RV_09.109.22.1{21} indur indrāya tośate ni tośate śrīṇann ugro riṇann apaḥ

RV_09.110.01.1{22} paryū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ
RV_09.110.01.2{22} dviṣastaradhyā ṛṇayā na īyase
RV_09.110.02.1{22} anu hi tvā sutaṃ soma madāmasi mahe samaryarājye
RV_09.110.02.2{22} vājānabhi pavamāna pra gāhase
RV_09.110.03.1{22} ajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ
RV_09.110.03.2{22} gojīrayā raṃhamānaḥ purandhyā
RV_09.110.04.1{22} ajījano amṛta martyeṣvā ṛtasya dharmannamṛtasya cāruṇaḥ
RV_09.110.04.2{22} sadāsaro vājamachā saniṣyadat
RV_09.110.05.1{22} abhy-abhi hi śravasā tatardithotsaṃ na kaṃ cijjanapānamakṣitam
RV_09.110.05.2{22} śaryābhirna bharamāṇo gabhastyoḥ
RV_09.110.06.1{22} ādīṃ ke cit paśyamānāsa āpyaṃ vasuruco divyā abhyanūṣata
RV_09.110.06.2{22} vāraṃ na devaḥ savitā vyūrṇute
RV_09.110.07.1{23} tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyandadhuḥ
RV_09.110.07.2{23} sa tvaṃ no vīra vīryāya codaya
RV_09.110.08.1{23} divaḥ pīyūṣaṃ pūrvyaṃ yadukthyaṃ maho gāhād diva āniradhukṣata
RV_09.110.08.2{23} indramabhi jāyamānaṃ samasvaran
RV_09.110.09.1{23} adha yadime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā
RV_09.110.09.2{23} yūthe na niṣṭhā vṛṣabho vi tiṣṭhase
RV_09.110.10.1{23} somaḥ punāno avyaye vāre śiśurna krīḷan pavamāno akṣāḥ
RV_09.110.10.2{23} sahasradhāraḥ śatavāja induḥ
RV_09.110.11.1{23} eṣa punāno madhumān ṛtāvendrāyenduḥ pavate svādurūrmiḥ
RV_09.110.11.2{23} vājasanirvarivovid vayodhāḥ
RV_09.110.12.1{23} sa pavasva sahamānaḥ pṛtanyūn sedhan rakṣāṃsyapa durgahāṇi
RV_09.110.12.2{23} svāyudhaḥ sāsahvān soma śatrūn

RV_09.111.01.1{24} ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayugvabhiḥ sūro na svayugvabhiḥ dhārā sutasya rocate punāno aruṣo hariḥ
RV_09.111.01.2{24} viśvā yad rūpā pariyāty ṛkvabhiḥ saptāsyebhir{ṛ}kvabhiḥ
RV_09.111.02.1{24} tvaṃ tyat paṇīnāṃ vido vasu saṃ mātṛbhirmarjayasi sva ā dama ṛtasya dhītibhirdame parāvato na sāma tad yatrāraṇanti dhītayaḥ
RV_09.111.02.2{24} tridhātubhiraruṣībhirvayo dadhe rocamāno vayo dadhe
RV_09.111.03.1{24} pūrvāmanu pradiśaṃ yāti cekitat saṃ raśmibhiryatate darśato ratho daivyo darśato rathaḥ agmannukthāni pauṃsyendraṃ jaitrāya harṣayan
RV_09.111.03.2{24} vajraśca yad bhavatho anapacyutāsamatsvanapacyutā

RV_09.112.01.1{25} nānānaṃ vā u no dhiyo vi vratāni janānām
RV_09.112.01.2{25} takṣā riṣṭaṃ rutaṃ bhiṣag brahmā sunvantamichatīndrāyendo pari srava
RV_09.112.02.1{25} jaratībhiroṣadhībhiḥ parṇebhiḥ śakunānām
RV_09.112.02.2{25} kārmāro aśmabhirdyubhirhiraṇyavantamichatīndrāyendo pari srava
RV_09.112.03.1{25} kārurahaṃ tato bhiṣagupalaprakṣiṇī nanā
RV_09.112.03.2{25} nānādhiyovasūyavo 'nu gā iva tasthimendrāyendo pari srava
RV_09.112.04.1{25} aśvo voḷhā sukhaṃ rathaṃ hasanāmupamantriṇaḥ
RV_09.112.04.2{25} śepo romaṇvantau bhedau vārin maṇḍūka ichatīndrāyendo pari srava

RV_09.113.01.1{26} śaryaṇāvati somamindraḥ pibatu vṛtrahā
RV_09.113.01.2{26} balaṃ dadhāna ātmani kariṣyan vīryaṃ mahadindrāyendo pari srava
RV_09.113.02.1{26} ā pavasva diśāṃ pata ārjīkāt soma mīḍhvaḥ
RV_09.113.02.2{26} ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava
RV_09.113.03.1{26} parjanyavṛddhaṃ mahiṣaṃ taṃ sūryasya duhitābharat
RV_09.113.03.2{26} taṃ gandharvāḥ pratyagṛbhṇan taṃ some rasamādadhurindrāyendopari srava
RV_09.113.04.1{26} ṛtaṃ vadannṛtadyumna satyaṃ vadan satyakarman
RV_09.113.04.2{26} śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava
RV_09.113.05.1{26} satyamugrasya bṛhataḥ saṃ sravanti saṃsravāḥ
RV_09.113.05.2{26} saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava
RV_09.113.06.1{27} yatra brahmā pavamāna chandasyāṃ vācaṃ vadan
RV_09.113.06.2{27} grāvṇā some mahīyate somenānandaṃ janayannindrāyendo pari srava
RV_09.113.07.1{27} yatra jyotirajasraṃ yasmin loke svarhitam
RV_09.113.07.2{27} tasmin māṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava
RV_09.113.08.1{27} yatra rājā vaivasvato yatrāvarodhanaṃ divaḥ
RV_09.113.08.2{27} yatrāmūryahvatīrāpastatra māmamṛtaṃ kṛdhīndrāyendo pari srava
RV_09.113.09.1{27} yatrānukāmaṃ caraṇaṃ trināke tridive divaḥ
RV_09.113.09.2{27} lokā yatra jyotiṣmantastatra māmamṛtaṃ kṛdhīndrāyendo pari srava
RV_09.113.10.1{27} yatra kāmā nikāmāśca yatra bradhnasya viṣṭapam
RV_09.113.10.2{27} svadhā ca yatra tṛptiśca tatra māmamṛtaṃ kṛdhīndrāyendo parisrava
RV_09.113.11.1{27} yatrānandāśca modāśca mudaḥ pramuda āsate
RV_09.113.11.2{27} kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhīndrāyendo pari srava

RV_09.114.01.1{28} ya indoḥ pavamānasyānu dhāmānyakramīt
RV_09.114.01.2{28} tamāhuḥ suprajā iti yaste somāvidhan mana indrāyendo pari srava
RV_09.114.02.1{28} ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ
RV_09.114.02.2{28} somaṃnamasya rājānaṃ yo jajñe vīrudhāṃ patirindrāyendo parisrava
RV_09.114.03.1{28} sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ
RV_09.114.03.2{28} devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrayendo pari srava
RV_09.114.04.1{28} yat te rājañchṛtaṃ havistena somābhi rakṣa naḥ
RV_09.114.04.2{28} arātīvā mā nastārīn mo ca naḥ kiṃ canāmamadindrāyendo parisrava