RGVEDA 9 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_09.001.01.1{16} स्वादिष्ठया मदिष्ठया पवस्व सोम धारया RV_09.001.01.2{16} इन्द्राय पातवे सुतः RV_09.001.02.1{16} रक्षोहा विश्वचर्षनिरभि योनिमयोहतम् RV_09.001.02.2{16} द्रुणा सधस्थमासदत् RV_09.001.03.1{16} वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः RV_09.001.03.2{16} पर्षि राधोमघोनाम् RV_09.001.04.1{16} अभ्यर्ष महानां देवानां वीतिमन्धसा RV_09.001.04.2{16} अभि वाजमुत श्रवः RV_09.001.05.1{16} त्वामछा चरामसि तदिदर्थं दिवे-दिवे RV_09.001.05.2{16} इन्दो त्वे न आशसः RV_09.001.06.1{17} पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता RV_09.001.06.2{17} वारेण शश्वता तना RV_09.001.07.1{17} तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश RV_09.001.07.2{17} स्वसारः पार्ये दिवि RV_09.001.08.1{17} तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दृतिम् RV_09.001.08.2{17} त्रिधातु वारणं मधु RV_09.001.09.1{17} अभीममघ्न्या उत श्रीणन्ति धेनवः शिशुम् RV_09.001.09.2{17} सोममिन्द्राय पातवे RV_09.001.10.1{17} अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते RV_09.001.10.2{17} शूरो मघा च मंहते RV_09.002.01.1{18} पवस्व देववीरति पवित्रं सोम रंह्या RV_09.002.01.2{18} इन्द्रमिन्दो वृषा विश RV_09.002.02.1{18} आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः RV_09.002.02.2{18} आ योनिं धर्णसिः सदः RV_09.002.03.1{18} अधुक्षत प्रियं मधु धारा सुतस्य वेधसः RV_09.002.03.2{18} अपो वसिष्ट सुक्रतुः RV_09.002.04.1{18} महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः RV_09.002.04.2{18} यद् गोभिर्वासयिष्यसे RV_09.002.05.1{18} समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः RV_09.002.05.2{18} सोमः पवित्रे अस्मयुः RV_09.002.06.1{19} अचिक्रदद् वृषा हरिर्महान् मित्रो न दर्शतः RV_09.002.06.2{19} सं सूर्येण रोचते RV_09.002.07.1{19} गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः RV_09.002.07.2{19} याभिर्मदाय शुम्भसे RV_09.002.08.1{19} तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे RV_09.002.08.2{19} तव प्रशस्तयो महीः RV_09.002.09.1{19} अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया RV_09.002.09.2{19} पर्जन्यो वृष्टिमानिव RV_09.002.10.1{19} गोषा इन्दो नृषा अस्यश्वसा वाजसा उत RV_09.002.10.2{19} आत्मा यज्ञस्य पूर्व्यः RV_09.003.01.1{20} एष देवो अमर्त्यः पर्णवीरिव दीयति RV_09.003.01.2{20} अभि द्रोणान्यासदम् RV_09.003.02.1{20} एष देवो विपा कृतो ऽति ह्वरांसि धावति RV_09.003.02.2{20} पवमानो अदाभ्यः RV_09.003.03.1{20} एष देवो विपन्युभिः पवमान ऋतायुभिः RV_09.003.03.2{20} हरिर्वाजाय मृज्यते RV_09.003.04.1{20} एष विश्वानि वार्या शूरो यन्निव सत्वभिः RV_09.003.04.2{20} पवमानःसिषासति RV_09.003.05.1{20} एष देवो रथर्यति पवमानो दशस्यति RV_09.003.05.2{20} आविष् कृणोति वग्वनुम् RV_09.003.06.1{21} एष विप्रैरभिष्टुतो ऽपो देवो वि गाहते RV_09.003.06.2{21} दधद् रत्नानिदाशुषे RV_09.003.07.1{21} एष दिवं वि धावति तिरो रजांसि धारया RV_09.003.07.2{21} पवमानःकनिक्रदत् RV_09.003.08.1{21} एष दिवं व्यासरत् तिरो रजाण्स्यस्पृतः RV_09.003.08.2{21} पवमानः स्वध्वरः RV_09.003.09.1{21} एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः RV_09.003.09.2{21} हरिः पवित्रेअर्षति RV_09.003.10.1{21} एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः RV_09.003.10.2{21} धारया पवते सुतः RV_09.004.01.1{22} सना च सोम जेषि च पवमान महि श्रवः RV_09.004.01.2{22} अथा नो वस्यसस् कृधि RV_09.004.02.1{22} सना ज्योतिः सना स्वर्विश्वा च सोम सौभगा RV_09.004.02.2{22} अथा ... RV_09.004.03.1{22} सना दक्षमुत क्रतुमप सोम मृधो जहि RV_09.004.03.2{22} अथा ... RV_09.004.04.1{22} पवीतारः पुनीतन सोममिन्द्राय पातवे RV_09.004.04.2{22} अथा ... RV_09.004.05.1{22} त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः RV_09.004.05.2{22} अथा ... RV_09.004.06.1{23} तव क्रत्वा तवोतिभिर्ज्योक् पश्येम सूर्यम् RV_09.004.06.2{23} अथा ... RV_09.004.07.1{23} अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् RV_09.004.07.2{23} अथा ... RV_09.004.08.1{23} अभ्यर्षानपच्युतो रयिं समत्सु सासहिः RV_09.004.08.2{23} अथा ... RV_09.004.09.1{23} त्वां यज्ञैरवीवृधन् पवमान विधर्मणि RV_09.004.09.2{23} अथा ... RV_09.004.10.1{23} रयिं नश्चित्रमश्विनमिन्दो विश्वायमा भर RV_09.004.10.2{23} अथा .. . RV_09.005.01.1{24} समिद्धो विश्वतस् पतिः पवमानो वि राजति RV_09.005.01.2{24} प्रीणन् वृषा कनिक्रदत् RV_09.005.02.1{24} तनूनपात् पवमानः शृङ्गे शिशानो अर्षति RV_09.005.02.2{24} अन्तरिक्षेण रारजत् RV_09.005.03.1{24} ईळेन्यः पवमानो रयिर्वि राजति द्युमान् RV_09.005.03.2{24} मधोर्धाराभिरोजसा RV_09.005.04.1{24} बर्हिः प्राचीनमोजसा पवमान स्तृणन् हरिः RV_09.005.04.2{24} देवेषु देव ईयते RV_09.005.05.1{24} उदातैर्जिहते बृहद् द्वारो देवीर्हिरण्ययीः RV_09.005.05.2{24} पवमानेन सुष्टुताः RV_09.005.06.1{25} सुशिल्पे बृहती मही पवमानो वृषण्यति RV_09.005.06.2{25} नक्तोषासा नदर्शते RV_09.005.07.1{25} उभा देवा नृचक्षसा होतारा दैव्या हुवे RV_09.005.07.2{25} पवमान इन्द्रोवृषा RV_09.005.08.1{25} भारती पवमानस्य सरस्वतीळा मही RV_09.005.08.2{25} इमं नो यज्ञमा गमन् तिस्रो देवीः सुपेशसः RV_09.005.09.1{25} त्वष्टारमग्रजां गोपां पुरोयावानमा हुवे RV_09.005.09.2{25} इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः RV_09.005.10.1{25} वनस्पतिं पवमान मध्वा समङ्ग्धि धारया RV_09.005.10.2{25} सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम् RV_09.005.11.1{25} विश्वे देवाः स्वाहाकृतिं पवमानस्या गत RV_09.005.11.2{25} वायुर्बृहस्पतिः सूर्यो ऽग्निरिन्द्रः सजोषसः RV_09.006.01.1{26} मन्द्रया सोम धारया वृषा पवस्व देवयुः RV_09.006.01.2{26} अव्यो वारेष्वस्मयुः RV_09.006.02.1{26} अभि त्यं मद्यं मदमिन्दविन्द्र इति क्षर RV_09.006.02.2{26} अभि वाजिनोअर्वतः RV_09.006.03.1{26} अभि त्यं पूर्व्यं मदं सुवानो अर्ष पवित्र आ RV_09.006.03.2{26} अभि वाजमुत श्रवः RV_09.006.04.1{26} अनु द्रप्सास इन्दव आपो न प्रवतासरन् RV_09.006.04.2{26} पुनाना इन्द्रमाशत RV_09.006.05.1{26} यमत्यमिव वाजिनं मृजन्ति योषणो दश RV_09.006.05.2{26} वने क्रीळन्तमत्यविम् RV_09.006.06.1{27} तं गोभिर्वृषणं रसं मदाय देववीतये RV_09.006.06.2{27} सुतं भराय सं सृज RV_09.006.07.1{27} देवो देवाय धारयेन्द्राय पवते सुतः RV_09.006.07.2{27} पयो यदस्य पीपयत् RV_09.006.08.1{27} आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः RV_09.006.08.2{27} प्रत्नंनि पाति काव्यम् RV_09.006.09.1{27} एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये RV_09.006.09.2{27} गुहा चिद् दधिषे गिरः# RV_09.007.01.1 असृग्रम् इन्दवः पथा धर्मन्न् ऋतस्य सुश्रियः RV_09.007.01.2 विदाना अस्य योजनम् RV_09.007.02.1 प्र धारा मध्वो अग्रियो महीर् अपो वि गाहते RV_09.007.02.2 हविर् हविष्षु वन्द्यः RV_09.007.03.1 प्र युजो वाचो अग्रियो वृषाव चक्रदद् वने RV_09.007.03.2 सद्माभि सत्यो अध्वरः RV_09.007.04.1 परि यत् काव्या कविर् नृम्णा वसानो अर्षति RV_09.007.04.2 स्वर् वाजी सिषासति RV_09.007.05.1 पवमानो अभि स्पृधो विशो राजेव सीदति RV_09.007.05.2 यद् ईम् ऋण्वन्ति वेधसः RV_09.007.06.1 अव्यो वारे परि प्रियो हरिर् वनेषु सीदति RV_09.007.06.2 रेभो वनुष्यते मती RV_09.007.07.1 स वायुम् इन्द्रम् अश्विना साकम् मदेन गछति RV_09.007.07.2 रणा यो अस्य धर्मभिः RV_09.007.08.1 आ मित्रावरुणा भगम् मध्वः पवन्त ऊर्मयः RV_09.007.08.2 विदाना अस्य शक्मभिः RV_09.007.09.1 अस्मभ्यं रोदसी रयिम् मध्वो वाजस्य सातये RV_09.007.09.2 श्रवो वसूनि सं जितम् RV_09.008.01.1 एते सोमा अभि प्रियम् इन्द्रस्य कामम् अक्षरन् RV_09.008.01.2 वर्धन्तो अस्य वीर्यम् RV_09.008.02.1 पुनानासश् चमूषदो गछन्तो वायुम् अश्विना RV_09.008.02.2 ते नो धान्तु सुवीर्यम् RV_09.008.03.1 इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय RV_09.008.03.2 ऋतस्य योनिम् आसदम् RV_09.008.04.1 मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः RV_09.008.04.2 अनु विप्रा अमादिषुः RV_09.008.05.1 देवेभ्यस् त्वा मदाय कं सृजानम् अति मेष्यः RV_09.008.05.2 सं गोभिर् वासयामसि RV_09.008.06.1 पुनानः कलशेष्व् आ वस्त्राण्य् अरुषो हरिः RV_09.008.06.2 परि गव्यान्य् अव्यत RV_09.008.07.1 मघोन आ पवस्व नो जहि विश्वा अप द्विषः RV_09.008.07.2 इन्दो सखायम् आ विश RV_09.008.08.1 वृष्टिं दिवः परि स्रव द्युम्नम् पृथिव्या अधि RV_09.008.08.2 सहो नः सोम पृत्सु धाः RV_09.008.09.1 नृचक्षसं त्वा वयम् इन्द्रपीतं स्वर्विदम् RV_09.008.09.2 भक्षीमहि प्रजाम् इषम् RV_09.009.01.1 परि प्रिया दिवः कविर् वयांसि नप्त्य्‹r हितः RV_09.009.01.2 सुवानो याति कविक्रतुः RV_09.009.02.1 प्र-प्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे RV_09.009.02.2 वीत्य् अर्ष चनिष्ठया RV_09.009.03.1 स सूनुर् मातरा शुचिर् जातो जाते अरोचयत् RV_09.009.03.2 महान् मही ऋतावृधा RV_09.009.04.1 स सप्त धीतिभिर् हितो नद्य्‹ अजिन्वद् अद्रुहः RV_09.009.04.2 या एकम् अक्षि वावृधुः RV_09.009.05.1 ता अभि सन्तम् अस्तृतम् महे युवानम् आ दधुः RV_09.009.05.2 इन्दुम् इन्द्र तव व्रते RV_09.009.06.1 अभि वह्निर् अमर्त्यः सप्त पश्यति वावहिः RV_09.009.06.2 क्रिविर् देवीर् अतर्पयत् RV_09.009.07.1 अवा कल्पेषु नः पुमस् तमांसि सोम योध्या RV_09.009.07.2 तानि पुनान जओघनः RV_09.009.08.1 नू नव्यसे नवीयसे सूक्ताय साधया पथः RV_09.009.08.2 प्रत्नवद् रोचया रुचः RV_09.009.09.1 पवमान महि श्रवो गाम् अश्वं रासि वीरवत् RV_09.009.09.2 सना मेधां सना स्वः RV_09.010.01.1 प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः RV_09.010.01.2 सोमासो राये अक्रमुः RV_09.010.02.1 हिन्वानासो रथा इव दधन्विरे गभस्त्योः RV_09.010.02.2 भरासः कारिणाम् इव RV_09.010.03.1 राजानो न प्रशस्तिभिः सोमासो गोभिर् अञ्जते RV_09.010.03.2 यज्ञो न सप्त धातृभिः RV_09.010.04.1 परि सुवानास इन्दवो मदाय बर्हणा गिरा RV_09.010.04.2 सुता अर्षन्ति धारया RV_09.010.05.1 आपानासो विवस्वतो जनन्त उषसो भगम् RV_09.010.05.2 सूरा अण्वं वि तन्वते RV_09.010.06.1 अप द्वारा मतीनाम् प्रत्ना ऋण्वन्ति कारवः RV_09.010.06.2 वृष्णो हरस आयवः RV_09.010.07.1 समीचीनास आसते होतारः सप्तजामयः RV_09.010.07.2 पदम् एकस्य पिप्रतः RV_09.010.08.1 नाभा नाभिं न आ ददे चक्षुश् चित् सूर्ये सचा RV_09.010.08.2 कवेर् अपत्यम् आ दुहे RV_09.010.09.1 अभि प्रिया दिवस् पदम् अध्वर्युभिर् गुहा हितम् RV_09.010.09.2 सूरः पश्यति चक्षसा RV_09.011.01.1 उपास्मै गायता नरः पवमानायेन्दवे RV_09.011.01.2 अभि देवां इयक्षते RV_09.011.02.1 अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः RV_09.011.02.2 देवं देवाय देवयु RV_09.011.03.1 स नः पवस्व शं गवे शं जनाय शम् अर्वते RV_09.011.03.2 शं राजन्न् ओषधीभ्यः RV_09.011.04.1 बभ्रवे नु स्वतवसे ऽरुणाय दिविस्पृशे RV_09.011.04.2 सोमाय गाथम् अर्चत RV_09.011.05.1 हस्तच्युतेभिर् अद्रिभिः सुतं सोमम् पुनीतन RV_09.011.05.2 मधाव् आ धावता मधु RV_09.011.06.1 नमसेद् उप सीदत दध्नेद् अभि श्रीणीतन RV_09.011.06.2 इन्दुम् इन्द्रे दधातन RV_09.011.07.1 अमित्रहा विचर्षणिः पवस्व सोम शं गवे RV_09.011.07.2 देवेभ्यो अनुकामकृत् RV_09.011.08.1 इन्द्राय सोम पातवे मदाय परि षिच्यसे RV_09.011.08.2 मनश्चिन् मनसस् पतिः RV_09.011.09.1 पवमान सुवीर्यं रयिं सोम रिरीहि नः RV_09.011.09.2 इन्दव् इन्द्रेण नो युजा RV_09.012.01.1{38} सोमा असृग्रमिन्दवः सुता ऋतस्य सादने RV_09.012.01.2{38} इन्द्राय मधुमत्तमाः RV_09.012.02.1{38} अभि विप्रा अनूषत गावो वत्सं न मातरः RV_09.012.02.2{38} इन्द्रं सोमस्य पीतये RV_09.012.03.1{38} मदच्युत् क्षेति सादने सिन्धोरूर्मा विपश्चित् RV_09.012.03.2{38} सोमो गौरीअधि श्रितः RV_09.012.04.1{38} दिवो नाभा विचक्षणो ऽव्यो वारे महीयते RV_09.012.04.2{38} सोमो यः सुक्रतुः कविः RV_09.012.05.1{38} यः सोमः कलशेष्वा अन्तः पवित्र आहितः RV_09.012.05.2{38} तमिन्दुः परि षस्वजे RV_09.012.06.1{39} प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि RV_09.012.06.2{39} जिन्वन् कोशं मधुश्चुतम् RV_09.012.07.1{39} नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः RV_09.012.07.2{39} हिन्वानोमानुषा युगा RV_09.012.08.1{39} अभि प्रिया दिवस् पदा सोमो हिन्वानो अर्षति RV_09.012.08.2{39} विप्रस्य धारया कविः RV_09.012.09.1{39} आ पवमान धारय रयिं सहस्रवर्चसम् RV_09.012.09.2{39} अस्मे इन्दो स्वाभुवम् RV_09.013.01.1{01} सोमः पुनानो अर्षति सहस्रधारो अत्यविः RV_09.013.01.2{01} वायोरिन्द्रस्यनिष्कृतम् RV_09.013.02.1{01} पवमानमवस्यवो विप्रमभि प्र गायत RV_09.013.02.2{01} सुष्वाणं देववीतये RV_09.013.03.1{01} पवन्ते वाजसातये सोमाः सहस्रपाजसः RV_09.013.03.2{01} गृणाना देववीतये RV_09.013.04.1{01} उत नो वाजसातये पवस्व बृहतीरिषः RV_09.013.04.2{01} द्युमदिन्दो सुवीर्यम् RV_09.013.05.1{01} ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् RV_09.013.05.2{01} सुवाना देवास इन्दवः RV_09.013.06.1{02} अत्या हियाना न हेतृभिरसृग्रं वाजसातये RV_09.013.06.2{02} वि वारमव्यमाशवः RV_09.013.07.1{02} वाश्रा अर्षन्तीन्दवो ऽभि वत्सं न धेनवः RV_09.013.07.2{02} दधन्विरेगभस्त्योः RV_09.013.08.1{02} जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् RV_09.013.08.2{02} विश्वा अप द्विषो जहि RV_09.013.09.1{02} अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः RV_09.013.09.2{02} योनाव् ऋतस्य सीदत RV_09.014.01.1{03} परि प्रासिष्यदत् कविः सिन्धोरूर्मावधि श्रितः RV_09.014.01.2{03} कारं बिभ्रत् पुरुस्पृहम् RV_09.014.02.1{03} गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः RV_09.014.02.2{03} परिष्कृण्वन्ति धर्णसिम् RV_09.014.03.1{03} आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत RV_09.014.03.2{03} यदी गोभिर्वसायते RV_09.014.04.1{03} निरिणानो वि धावति जहच्छर्याणि तान्वा RV_09.014.04.2{03} अत्रा सं जिघ्नते युजा RV_09.014.05.1{03} नप्तीभिर्यो विवस्वतः शुभ्रो न मामृजे युवा RV_09.014.05.2{03} गाः कृण्वानो न निर्णिजम् RV_09.014.06.1{04} अति श्रिती तिरश्चता गव्या जिगात्यण्व्या RV_09.014.06.2{04} वग्नुमियर्ति यं विदे RV_09.014.07.1{04} अभि क्षिपः समग्मत मर्जयन्तीरिषस् पतिम् RV_09.014.07.2{04} पृष्ठा गृभ्णत वाजिनः RV_09.014.08.1{04} परि दिव्यानि मर्मृशद् विश्वानि सोम पार्थिवा RV_09.014.08.2{04} वसूनि याह्यस्मयुः RV_09.015.01.1{05} एष धिया यात्यण्व्य शूरो रथेभिराशुभिः RV_09.015.01.2{05} गछन्निन्द्रस्य निष्कृतम् RV_09.015.02.1{05} एष पुरू धियायते बृहते देवतातये RV_09.015.02.2{05} यत्रामृतास आसते RV_09.015.03.1{05} एष हितो वि नीयते ऽन्तः शुभ्रावता पथा RV_09.015.03.2{05} यदी तुञ्जन्ति भूर्णयः RV_09.015.04.1{05} एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा RV_09.015.04.2{05} नृम्णा दधान ओजसा RV_09.015.05.1{05} एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः RV_09.015.05.2{05} पतिः सिन्धूनां भवन् RV_09.015.06.1{05} एष वसूनि पिब्दना परुषा ययिवानति RV_09.015.06.2{05} अव शादेषु गछति RV_09.015.07.1{05} एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः RV_09.015.07.2{05} प्रचक्राणं महीरिषः RV_09.015.08.1{05} एतमु त्यं दश क्षिपो मृजन्ति सप्त धीतयः RV_09.015.08.2{05} स्वायुधं मदिन्तमम् RV_09.016.01.1{06} प्र ते सोतार ओण्यो रसं मदाय घृष्वय RV_09.016.01.2{06} सर्गो न तक्त्येतशः RV_09.016.02.1{06} क्रत्वा दक्षस्य रथ्यमपो वसानमन्धसा RV_09.016.02.2{06} गोषामण्वेषु सश्चिम RV_09.016.03.1{06} अनप्तमप्सु दुष्टरं सोमं पवित्र आ सृज RV_09.016.03.2{06} पुनीहीन्द्राय पातवे RV_09.016.04.1{06} प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति RV_09.016.04.2{06} क्रत्वा सधस्थमासदत् RV_09.016.05.1{06} प्र त्वा नमोभिरिन्दव इन्द्र सोमा असृक्षत RV_09.016.05.2{06} महे भरायकारिणः RV_09.016.06.1{06} पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रियः RV_09.016.06.2{06} शूरो न गोषु तिष्ठति RV_09.016.07.1{06} दिवो न सानु पिप्युषी धारा सुतस्य वेधसः RV_09.016.07.2{06} वृथा पवित्रे अर्षति RV_09.016.08.1{06} त्वं सोम विपश्चितं तना पुनान आयुषु RV_09.016.08.2{06} अव्यो वारं वि धावसि RV_09.017.01.1{07} प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः RV_09.017.01.2{07} सोमा असृग्रमाशवः RV_09.017.02.1{07} अभि सुवानास इन्दवो वृष्टयः पृथिवीमिव RV_09.017.02.2{07} इन्द्रं सोमासो अक्षरन् RV_09.017.03.1{07} अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति RV_09.017.03.2{07} विघ्नन् रक्षांसि देवयुः RV_09.017.04.1{07} आ कलशेषु धावति पवित्रे परि षिच्यते RV_09.017.04.2{07} उक्थैर्यज्ञेषुवर्धते RV_09.017.05.1{07} अति त्री सोम रोचना रोहन् न भ्राजसे दिवम् RV_09.017.05.2{07} इष्णन् सूर्यं न चोदयः RV_09.017.06.1{07} अभि विप्रा अनूषत मूर्धन् यज्ञस्य कारवः RV_09.017.06.2{07} दधानाश्चक्षसि प्रियम् RV_09.017.07.1{07} तमु त्वा वाजिनं नरो धीभिर्विप्रा अवस्यवः RV_09.017.07.2{07} मृजन्तिदेवतातये RV_09.017.08.1{07} मधोर्धारामनु क्षर तीव्रः सधस्थमासदः RV_09.017.08.2{07} चारुर्{ç}ताय पीतये RV_09.018.01.1{08} परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः RV_09.018.01.2{08} मदेषु सर्वधा असि RV_09.018.02.1{08} त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः RV_09.018.02.2{08} मदेषु... RV_09.018.03.1{08} तव विश्वे सजोषसो देवासः पीतिमाशत RV_09.018.03.2{08} मदेषु ... RV_09.018.04.1{08} आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे RV_09.018.04.2{08} मदेषु ... RV_09.018.05.1{08} य इमे रोदसी मही सं मातरेव दोहते RV_09.018.05.2{08} मदेषु ... RV_09.018.06.1{08} परि यो रोदसी उभे सद्यो वाजेभिरर्षति RV_09.018.06.2{08} मदेषु ... RV_09.018.07.1{08} स शुष्मी कलशेष्वा पुनानो अचिक्रदत् RV_09.018.07.2{08} मदेषु ... RV_09.019.01.1{09} यत् सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु RV_09.019.01.2{09} तन् नः पुनान आ भर RV_09.019.02.1{09} युवं हि स्थः स्वर्पती इन्द्रश्च सोम गोपती RV_09.019.02.2{09} ईशानापिप्यतं धियः RV_09.019.03.1{09} वृषा पुनान आयुषु स्तनयन्नधि बर्हिषि RV_09.019.03.2{09} हरिः सन् योनिमासदत् RV_09.019.04.1{09} अवावशन्त धीतयो वृषभस्याधि रेतसि RV_09.019.04.2{09} सूनोर्वत्सस्यमातरः RV_09.019.05.1{09} कुविद् वृषण्यन्तीभ्यः पुनानो गर्भमादधत् RV_09.019.05.2{09} याः शुक्रं दुहते पयः RV_09.019.06.1{09} उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु RV_09.019.06.2{09} पवमानविदा रयिम् RV_09.019.07.1{09} नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस्तिर RV_09.019.07.2{09} दूरेवा सतो अन्ति वा RV_09.020.01.1{10} प्र कविर्देववीतये ऽव्यो वारेभिरर्षति RV_09.020.01.2{10} साह्वान् विश्वाअभि स्पृधः RV_09.020.02.1{10} स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति RV_09.020.02.2{10} पवमानः सहस्रिणम् RV_09.020.03.1{10} परि विश्वानि चेतसा मृशसे पवसे मती RV_09.020.03.2{10} स नः सोम श्रवो विदः RV_09.020.04.1{10} अभ्यर्ष बृहद् यशो मघवद्भ्यो ध्रुवं रयिम् RV_09.020.04.2{10} इषं स्तोतृभ्य आ भर RV_09.020.05.1{10} त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ RV_09.020.05.2{10} पुनानो वह्ने अद्भुत RV_09.020.06.1{10} स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः RV_09.020.06.2{10} सोमश्चमूषु सीदति RV_09.020.07.1{10} क्रीळुर्मखो न मंहयुः पवित्रं सोम गछसि RV_09.020.07.2{10} दधत् स्तोत्रे सुवीर्यम् RV_09.021.01.1{11} एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः RV_09.021.01.2{11} मत्सरासःस्वर्विदः RV_09.021.02.1{11} प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः RV_09.021.02.2{11} स्वयं स्तोत्रे वयस्कृतः RV_09.021.03.1{11} वृथा क्रीळन्त इन्दवः सधस्थमभ्येकमित् RV_09.021.03.2{11} सिन्धोरूर्मा व्यक्षरन् RV_09.021.04.1{11} एते विश्वानि वार्या पवमानास आशत RV_09.021.04.2{11} हिता न सप्तयो रथे RV_09.021.05.1{11} आस्मिन् पिशङ्गमिन्दवो दधाता वेनमादिशे RV_09.021.05.2{11} यो अस्मभ्यमरावा RV_09.021.06.1{11} ऋभुर्न रथ्यं नवं दधाता केतमादिशे RV_09.021.06.2{11} शुक्राः पवध्वमर्णसा RV_09.021.07.1{11} एत उ त्ये अवीवशन् काष्ठां वाजिनो अक्रत RV_09.021.07.2{11} सतः प्रासाविषुर्मतिम् RV_09.022.01.1{12} एते सोमास आशवो रथा इव प्र वाजिनः RV_09.022.01.2{12} सर्गाः सृष्टा अहेषत RV_09.022.02.1{12} एते वाता इवोरवः पर्जन्यस्येव वृष्टयः RV_09.022.02.2{12} अग्नेरिव भ्रमा वृथा RV_09.022.03.1{12} एते पूता विपश्चितः सोमासो दध्याशिरः RV_09.022.03.2{12} विपा व्यानशुर्धियः RV_09.022.04.1{12} एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः RV_09.022.04.2{12} इयक्षन्तः पथो रजः RV_09.022.05.1{12} एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः RV_09.022.05.2{12} उतेदमुत्तमं रजः RV_09.022.06.1{12} तन्तुं तन्वानमुत्तममनु प्रवत आशत RV_09.022.06.2{12} उतेदमुत्तमाय्यम् RV_09.022.07.1{12} त्वं सोम पणिभ्य आ वसु गव्यानि धारयः RV_09.022.07.2{12} ततं तन्तुमचिक्रदः RV_09.023.01.1{13} सोमा असृग्रमाशवो मधोर्मदस्य धारया RV_09.023.01.2{13} अभि विश्वानिकाव्या RV_09.023.02.1{13} अनु प्रत्नास आयवः पदं नवीयो अक्रमुः RV_09.023.02.2{13} रुचे जनन्त सूर्यम् RV_09.023.03.1{13} आ पवमान नो भरार्यो अदाशुषो गयम् RV_09.023.03.2{13} कृधि प्रजावतीरिषः RV_09.023.04.1{13} अभि सोमास आयवः पवन्ते मद्यं मदम् RV_09.023.04.2{13} अभि कोशं मधुश्चुतम् RV_09.023.05.1{13} सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम् RV_09.023.05.2{13} सुवीरो अभिशस्तिपाः RV_09.023.06.1{13} इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः RV_09.023.06.2{13} इन्दो वाजं सिषाससि RV_09.023.07.1{13} अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति RV_09.023.07.2{13} जघान जघनच्च नु RV_09.024.01.1{14} प्र सोमासो अधन्विषुः पवमानास इन्दवः RV_09.024.01.2{14} श्रीणाना अप्सु मृञ्जत RV_09.024.02.1{14} अभि गावो अधन्विषुरापो न प्रवता यतीः RV_09.024.02.2{14} पुनाना इन्द्रमाशत RV_09.024.03.1{14} प्र पवमान धन्वसि सोमेन्द्राय पातवे RV_09.024.03.2{14} नृभिर्यतो वि नीयसे RV_09.024.04.1{14} त्वं सोम नृमादनः पवस्व चर्षणीसहे RV_09.024.04.2{14} सस्निर्यो अनुमाद्यः RV_09.024.05.1{14} इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि RV_09.024.05.2{14} अरमिन्द्रस्य धाम्ने RV_09.024.06.1{14} पवस्व वृत्रहन्तमोक्थेभिरनुमाद्यः RV_09.024.06.2{14} शुचिः पावको अद्भुतः RV_09.024.07.1{14} शुचिः पावक उच्यते सोमः सुतस्य मध्वः RV_09.024.07.2{14} देवावीरघशंसहा RV_09.025.01.1{15} पवस्व दक्षसाधनो देवेभ्यः पीतये हरे RV_09.025.01.2{15} मरुद्भ्यो वायवे मदः RV_09.025.02.1{15} पवमान धिया हितो ऽभि योनिं कनिक्रदत् RV_09.025.02.2{15} धर्मणा वायुमा विश RV_09.025.03.1{15} सं देवैः शोभते वृषा कविर्योनावधि प्रियः RV_09.025.03.2{15} वृत्रहा देववीतमः RV_09.025.04.1{15} विश्वा रूपाण्याविशन् पुनानो याति हर्यतः RV_09.025.04.2{15} यत्रामृतास आसते RV_09.025.05.1{15} अरुषो जनयन् गिरः सोमः पवत आयुषक् RV_09.025.05.2{15} इन्द्रं गछन् कविक्रतुः RV_09.025.06.1{15} आ पवस्व मदिन्तम पवित्रं धारया कवे RV_09.025.06.2{15} अर्कस्य योनिमासदम् RV_09.026.01.1{16} तममृक्षन्त वाजिनमुपस्थे अदितेरधि RV_09.026.01.2{16} विप्रासो अण्व्याधिया RV_09.026.02.1{16} तं गावो अभ्यनूषत सहस्रधारमक्षितम् RV_09.026.02.2{16} इन्दुं धर्तारमा दिवः RV_09.026.03.1{16} तं वेधां मेधयाह्यन् पवमानमधि द्यवि RV_09.026.03.2{16} धर्णसिं भूरिधायसम् RV_09.026.04.1{16} तमह्यन् भुरिजोर्धिया संवसानं विवस्वतः RV_09.026.04.2{16} पतिं वाचो अदाभ्यम् RV_09.026.05.1{16} तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः RV_09.026.05.2{16} हर्यतम्भूरिचक्षसम् RV_09.026.06.1{16} तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् RV_09.026.06.2{16} इन्दविन्द्राय मत्सरम् RV_09.027.01.1{17} एष कविरभिष्टुतः पवित्रे अधि तोशते RV_09.027.01.2{17} पुनानो घ्नन्नप स्रिधः RV_09.027.02.1{17} एष इन्द्राय वायवे स्वर्जित् परि षिच्यते RV_09.027.02.2{17} पवित्रे दक्षसाधनः RV_09.027.03.1{17} एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः RV_09.027.03.2{17} सोमो वनेषु विश्ववित् RV_09.027.04.1{17} एष गव्युरचिक्रदत् पवमानो हिरण्ययुः RV_09.027.04.2{17} इन्दुः सत्राजिदस्तृतः RV_09.027.05.1{17} एष सूर्येण हासते पवमानो अधि द्यवि RV_09.027.05.2{17} पवित्रे मत्सरो मदः RV_09.027.06.1{17} एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः RV_09.027.06.2{17} पुनान इन्दुरिन्द्रमा RV_09.028.01.1{18} एष वाजी हितो नृभिर्विश्वविन् मनसस् पतिः RV_09.028.01.2{18} अव्यो वारं वि धावति RV_09.028.02.1{18} एष पवित्रे अक्षरत् सोमो देवेभ्यः सुतः RV_09.028.02.2{18} विश्वा धामान्याविशन् RV_09.028.03.1{18} एष देवः शुभायते ऽधि योनावमर्त्यः RV_09.028.03.2{18} वृत्रहा देववीतमः RV_09.028.04.1{18} एष वृषा कनिक्रदद् दशभिर्जामिभिर्यतः RV_09.028.04.2{18} अभि द्रोणानि धावति RV_09.028.05.1{18} एष सूर्यमरोचयत् पवमानो विचर्षणिः RV_09.028.05.2{18} विश्वा धामानि विश्ववित् RV_09.028.06.1{18} एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति RV_09.028.06.2{18} देवावीरघशंसहा RV_09.029.01.1{19} प्रास्य धारा अक्षरन् वृष्णः सुतस्यौजसा RV_09.029.01.2{19} देवाननु प्रभूषतः RV_09.029.02.1{19} सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा RV_09.029.02.2{19} ज्योतिर्जज्ञानमुक्थ्यम् RV_09.029.03.1{19} सुषहा सोम तानि ते पुनानाय प्रभूवसो RV_09.029.03.2{19} वर्धा समुद्रमुक्थ्यम् RV_09.029.04.1{19} विश्वा वसूनि संजयन् पवस्व सोम धारया RV_09.029.04.2{19} इनु द्वेषांसि सध्र्यक् RV_09.029.05.1{19} रक्षा सु नो अररुषः स्वनात् समस्य कस्य चित् RV_09.029.05.2{19} निदो यत्रमुमुच्महे RV_09.029.06.1{19} एन्दो पार्थिवं रयिं दिव्यं पवस्व धारया RV_09.029.06.2{19} द्युमन्तं शुष्ममा भर RV_09.030.01.1{20} प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् RV_09.030.01.2{20} पुनानो वाचमिष्यति RV_09.030.02.1{20} इन्दुर्हियानः सोतृभिर्मृज्यमानः कनिक्रदत् RV_09.030.02.2{20} इयर्ति वग्नुमिन्द्रियम् RV_09.030.03.1{20} आ नः शुष्मं नृषाह्यं वीरवन्तं पुरुस्पृहम् RV_09.030.03.2{20} पवस्व सोम धारया RV_09.030.04.1{20} प्र सोमो अति धारया पवमानो असिष्यदत् RV_09.030.04.2{20} अभि द्रोणान्यासदम् RV_09.030.05.1{20} अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः RV_09.030.05.2{20} इन्दविन्द्राय पीतये RV_09.030.06.1{20} सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे RV_09.030.06.2{20} चारुं शर्धाय मत्सरम् RV_09.031.01.1{21} प्र सोमासः स्वाध्यः पवमानासो अक्रमुः RV_09.031.01.2{21} रयिं कृण्वन्तिचेतनम् RV_09.031.02.1{21} दिवस् पृथिव्या अधि भवेन्दो द्युम्नवर्धनः RV_09.031.02.2{21} भवा वाजानां पतिः RV_09.031.03.1{21} तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः RV_09.031.03.2{21} सोम वर्धन्ति ते महः RV_09.031.04.1{21} आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् RV_09.031.04.2{21} भवा वाजस्य संगथे RV_09.031.05.1{21} तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम् RV_09.031.05.2{21} वर्षिष्ठे अधि सानवि RV_09.031.06.1{21} स्वायुधस्य ते सतो भुवनस्य पते वयम् RV_09.031.06.2{21} इन्दो सखित्वमुश्मसि RV_09.032.01.1{22} प्र सोमासो मदच्युतः श्रवसे नो मघोनः RV_09.032.01.2{22} सुता विदथे अक्रमुः RV_09.032.02.1{22} आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः RV_09.032.02.2{22} इन्दुमिन्द्राय पीतये RV_09.032.03.1{22} आदीं हंसो यथा गणं विश्वस्यावीवशन् मतिम् RV_09.032.03.2{22} अत्योन गोभिरज्यते RV_09.032.04.1{22} उभे सोमावचाकशन् मृगो न तक्तो अर्षसि RV_09.032.04.2{22} सीदन्नृतस्य योनिमा RV_09.032.05.1{22} अभि गावो अनूषत योषा जारमिव प्रियम् RV_09.032.05.2{22} अगन्नाजिं यथा हितम् RV_09.032.06.1{22} अस्मे धेहि द्युमद् यशो मघवद्भ्यश्च मह्यं च RV_09.032.06.2{22} सनिं मेधामुत श्रवः RV_09.033.01.1{23} प्र सोमासो विपश्चितो ऽपां न यन्त्यूर्मयः RV_09.033.01.2{23} वनानि महिषा इव RV_09.033.02.1{23} अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया RV_09.033.02.2{23} वाजं गोमन्तमक्षरन् RV_09.033.03.1{23} सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः RV_09.033.03.2{23} सोमा अर्षन्ति विष्णवे RV_09.033.04.1{23} तिस्रो वाच उदीरते गावो मिमन्ति धेनवः RV_09.033.04.2{23} हरिरेति कनिक्रदत् RV_09.033.05.1{23} अभि ब्रह्मीरनूषत यह्वीर्{ç}तस्य मातरः RV_09.033.05.2{23} मर्मृज्यन्ते दिवः शिशुम् RV_09.033.06.1{23} रायः समुद्रांश्चतुरो ऽस्मभ्यं सोम विश्वतः RV_09.033.06.2{23} आ पवस्व सहस्रिणः RV_09.034.01.1{24} प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति RV_09.034.01.2{24} रुजद् दृळ्हा व्योजसा RV_09.034.02.1{24} सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः RV_09.034.02.2{24} सोमो अर्षति विष्णवे RV_09.034.03.1{24} वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः RV_09.034.03.2{24} दुहन्तिशक्मना पयः RV_09.034.04.1{24} भुवत् त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः RV_09.034.04.2{24} सं रूपैरज्यते हरिः RV_09.034.05.1{24} अभीम् ऋतस्य विष्टपं दुहते पृश्निमातरः RV_09.034.05.2{24} चारु प्रियतमं हविः RV_09.034.06.1{24} समेनमह्रुता इमा गिरो अर्षन्ति सस्रुतः RV_09.034.06.2{24} धेनूर्वाश्रोअवीवशत् RV_09.035.01.1{25} आ नः पवस्व धारया पवमान रयिं पृथुम् RV_09.035.01.2{25} यया ज्योतिर्विदासि नः RV_09.035.02.1{25} इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय RV_09.035.02.2{25} रायो धर्ता न ओजसा RV_09.035.03.1{25} त्वया वीरेण वीरवो ऽभि ष्याम पृतन्यतः RV_09.035.03.2{25} क्षरा णो अभि वार्यम् RV_09.035.04.1{25} प्र वाजमिन्दुरिष्यति सिषासन् वाजसा ऋषिः RV_09.035.04.2{25} व्रता विदान आयुधा RV_09.035.05.1{25} तं गीर्भिर्वाचमीङ्खयं पुनानं वासयामसि RV_09.035.05.2{25} सोमं जनस्य गोपतिम् RV_09.035.06.1{25} विश्वो यस्य व्रते जनो दाधार धर्मणस् पतेः RV_09.035.06.2{25} पुनानस्य प्रभूवसोः RV_09.036.01.1{26} असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः RV_09.036.01.2{26} कार्ष्मन् वाजीन्यक्रमीत् RV_09.036.02.1{26} स वह्निः सोम जागृविः पवस्व देववीरति RV_09.036.02.2{26} अभि कोशं मधुश्चुतम् RV_09.036.03.1{26} स नो ज्योतींषि पूर्व्य पवमान वि रोचय RV_09.036.03.2{26} क्रत्वे दक्षायनो हिनु RV_09.036.04.1{26} शुम्भमानो ऋतायुभिर्मृज्यमानो गभस्त्योः RV_09.036.04.2{26} पवते वारे अव्यये RV_09.036.05.1{26} स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा RV_09.036.05.2{26} पवतामान्तरिक्ष्या RV_09.036.06.1{26} आ दिवस् पृष्ठमश्वयुर्गव्ययुः सोम रोहसि RV_09.036.06.2{26} वीरयुः शवसस् पते RV_09.037.01.1{27} स सुतः पीतये वृषा सोमः पवित्रे अर्षति RV_09.037.01.2{27} विघ्नन् रक्षांसि देवयुः RV_09.037.02.1{27} स पवित्रे विचक्षणो हरिरर्षति धर्णसिः RV_09.037.02.2{27} अभि योनिंकनिक्रदत् RV_09.037.03.1{27} स वाजी रोचना दिवः पवमानो वि धावति RV_09.037.03.2{27} रक्षोहा वारमव्ययम् RV_09.037.04.1{27} स त्रितस्याधि सानवि पवमानो अरोचयत् RV_09.037.04.2{27} जामिभिः सूर्यं सह RV_09.037.05.1{27} स वृत्रहा वृषा सुतो वरिवोविददाभ्यः RV_09.037.05.2{27} सोमो वाजमिवासरत् RV_09.037.06.1{27} स देवः कविनेषितो ऽभि द्रोणानि धावति RV_09.037.06.2{27} इन्दुरिन्द्रायमंहना RV_09.038.01.1{28} एष उ स्य वृषा रथो ऽव्यो वारेभिरर्षति RV_09.038.01.2{28} गछन् वाजं सहस्रिणम् RV_09.038.02.1{28} एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः RV_09.038.02.2{28} इन्दुमिन्द्राय पीतये RV_09.038.03.1{28} एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः RV_09.038.03.2{28} याभिर्मदाय शुम्भते RV_09.038.04.1{28} एष स्य मानुषीष्वा श्येनो न विक्षु सीदति RV_09.038.04.2{28} गछञ् जारो न योषितम् RV_09.038.05.1{28} एष स्य मद्यो रसो ऽव चष्टे दिवः शिशुः RV_09.038.05.2{28} य इन्दुर्वारमाविशत् RV_09.038.06.1{28} एष स्य पीतये सुतो हरिरर्षति धर्णसिः RV_09.038.06.2{28} क्रन्दन् योनिमभि प्रियम् RV_09.039.01.1{29} आशुरर्ष बृहन्मते परि प्रियेण धाम्ना RV_09.039.01.2{29} यत्र देवा इतिब्रवन् RV_09.039.02.1{29} परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः RV_09.039.02.2{29} वृष्टिन्दिवः परि स्रव RV_09.039.03.1{29} सुत एति पवित्र आ त्विषिं दधान ओजसा RV_09.039.03.2{29} विचक्षाणो विरोचयन् RV_09.039.04.1{29} अयं स यो दिवस् परि रघुयामा पवित्र आ RV_09.039.04.2{29} सिन्धोरूर्मा व्यक्षरत् RV_09.039.05.1{29} आविवासन् परावतो अथो अर्वावतः सुतः RV_09.039.05.2{29} इन्द्राय सिच्यतेमधु RV_09.039.06.1{29} समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः RV_09.039.06.2{29} योनाव् ऋतस्य सीदत RV_09.040.01.1{30} पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः RV_09.040.01.2{30} शुम्भन्ति विप्रं धीतिभिः RV_09.040.02.1{30} आ योनिमरुणो रुहद् गमदिन्द्रं वृषा सुतः RV_09.040.02.2{30} ध्रुवे सदसि सीदति RV_09.040.03.1{30} नू नो रयिं महामिन्दो ऽस्मभ्यं सोम विश्वतः RV_09.040.03.2{30} आ पवस्वसहस्रिणम् RV_09.040.04.1{30} विश्वा सोम पवमान द्युम्नानीन्दवा भर RV_09.040.04.2{30} विदाः सहस्रिणीरिषः RV_09.040.05.1{30} स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् RV_09.040.05.2{30} जरितुर्वर्धया गिरः RV_09.040.06.1{30} पुनान इन्दवा भर सोम द्विबर्हसं रयिम् RV_09.040.06.2{30} वृषन्निन्दो नौक्थ्यम् RV_09.041.01.1{31} प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः RV_09.041.01.2{31} घ्नन्तः कृष्णामप त्वचम् RV_09.041.02.1{31} सुवितस्य मनामहे ऽति सेतुं दुराव्यम् RV_09.041.02.2{31} साह्वांसो दस्युमव्रतम् RV_09.041.03.1{31} शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः RV_09.041.03.2{31} चरन्तिविद्युतो दिवि RV_09.041.04.1{31} आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् RV_09.041.04.2{31} अश्वावद् वाजवत् सुतः RV_09.041.05.1{31} स पवस्व विचर्षण आ मही रोदसी पृण RV_09.041.05.2{31} उषाः सूर्यो न रश्मिभिः RV_09.041.06.1{31} परि णः शर्मयन्त्या धारया सोम विश्वतः RV_09.041.06.2{31} सरा रसेव विष्टपम् RV_09.042.01.1{32} जनयन् रोचना दिवो जनयन्नप्सु सूर्यम् RV_09.042.01.2{32} वसानो गा अपोहरिः RV_09.042.02.1{32} एष प्रत्नेन मन्मना देवो देवेभ्यस् परि RV_09.042.02.2{32} धारया पवते सुतः RV_09.042.03.1{32} वावृधानाय तूर्वये पवन्ते वाजसातये RV_09.042.03.2{32} सोमाः सहस्रपाजसः RV_09.042.04.1{32} दुहानः प्रत्नमित् पयः पवित्रे परि षिच्यते RV_09.042.04.2{32} क्रन्दन् देवानजीजनत् RV_09.042.05.1{32} अभि विश्वानि वार्याभि देवान् ऋतावृधः RV_09.042.05.2{32} सोमः पुनानोअर्षति RV_09.042.06.1{32} गोमन् नः सोम वीरवदश्वावद् वाजवत् सुतः RV_09.042.06.2{32} पवस्व बृहतीरिषः RV_09.043.01.1{33} यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः RV_09.043.01.2{33} तं गीर्भिर्वासयामसि RV_09.043.02.1{33} तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा RV_09.043.02.2{33} इन्दुमिन्द्राय पीतये RV_09.043.03.1{33} पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः RV_09.043.03.2{33} विप्रस्य मेध्यातिथेः RV_09.043.04.1{33} पवमान विदा रयिमस्मभ्यं सोम सुश्रियम् RV_09.043.04.2{33} इन्दो सहस्रवर्चसम् RV_09.043.05.1{33} इन्दुरत्यो न वाजसृत् कनिक्रन्ति पवित्र आ RV_09.043.05.2{33} यदक्षारति देवयुः RV_09.043.06.1{33} पवस्व वाजसातये विप्रस्य गृणतो वृधे RV_09.043.06.2{33} सोम रास्व सुवीर्यम् RV_09.044.01.1{01} प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि RV_09.044.01.2{01} अभि देवानयास्यः RV_09.044.02.1{01} मती जुष्टो धिया हितः सोमो हिन्वे परावति RV_09.044.02.2{01} विप्रस्य धारया कविः RV_09.044.03.1{01} अयं देवेषु जागृविः सुत एति पवित्र आ RV_09.044.03.2{01} सोमो याति विचर्षणिः RV_09.044.04.1{01} स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम् RV_09.044.04.2{01} बर्हिष्माना विवासति RV_09.044.05.1{01} स नो भगाय वायवे विप्रवीरः सदावृधः RV_09.044.05.2{01} सोमो देवेष्वा यमत् RV_09.044.06.1{01} स नो अद्य वसुत्तये क्रतुविद् गातुवित्तमः RV_09.044.06.2{01} वाजं जेषि श्रवो बृहत् RV_09.045.01.1{02} स पवस्व मदाय कं नृचक्षा देववीतये RV_09.045.01.2{02} इन्दविन्द्रायपीतये RV_09.045.02.1{02} स नो अर्षाभि दूत्यं त्वमिन्द्राय तोशसे RV_09.045.02.2{02} देवान् सखिभ्य आ वरम् RV_09.045.03.1{02} उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम् RV_09.045.03.2{02} वि नो राये दुरो वृधि RV_09.045.04.1{02} अत्यू पवित्रमक्रमीद् वाजी धुरं न यामनि RV_09.045.04.2{02} इन्दुर्देवेषु पत्यते RV_09.045.05.1{02} समी सखायो अस्वरन् वने क्रीळन्तमत्यविम् RV_09.045.05.2{02} इन्दुं नावा अनूषत RV_09.045.06.1{02} तया पवस्व धारया यया पीतो विचक्षसे RV_09.045.06.2{02} इन्दो स्तोत्रे सुवीर्यम् RV_09.046.01.1{03} असृग्रन् देववीतये ऽत्यासः कृत्व्या इव RV_09.046.01.2{03} क्षरन्तः पर्वतावृधः RV_09.046.02.1{03} परिष्कृतास इन्दवो योषेव पित्र्यावती RV_09.046.02.2{03} वायुं सोमा असृक्षत RV_09.046.03.1{03} एते सोमास इन्दवः प्रयस्वन्तः चमू सुताः RV_09.046.03.2{03} इन्द्रं वर्धन्ति कर्मभिः RV_09.046.04.1{03} आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना RV_09.046.04.2{03} गोभिः श्रीणीत मत्सरम् RV_09.046.05.1{03} स पवस्व धनंजय प्रयन्ता राधसो महः RV_09.046.05.2{03} अस्मभ्यं सोम गातुवित् RV_09.046.06.1{03} एतं मृजन्ति मर्ज्यं पवमानं दश क्षिपः RV_09.046.06.2{03} इन्द्राय मत्सरं मदम् RV_09.047.01.1{04} अया सोमः सुकृत्यया महश्चिदभ्यवर्धत RV_09.047.01.2{04} मन्दान उद्वृषायते RV_09.047.02.1{04} कृतानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा RV_09.047.02.2{04} ऋणा च धृष्णुश्चयते RV_09.047.03.1{04} आत् सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् RV_09.047.03.2{04} उक्थं यदस्य जायते RV_09.047.04.1{04} स्वयं कविर्विधर्तरि विप्राय रत्नमिछति RV_09.047.04.2{04} यदी मर्मृज्यते धियः RV_09.047.05.1{04} सिषासतू रयीणां वाजेष्वर्वतामिव RV_09.047.05.2{04} भरेषु जिग्युषामसि RV_09.048.01.1{05} तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः RV_09.048.01.2{05} चारुं सुकृत्ययेमहे RV_09.048.02.1{05} संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् RV_09.048.02.2{05} शतं पुरो रुरुक्षणिम् RV_09.048.03.1{05} अतस्त्वा रयिमभि राजानं सुक्रतो दिवः RV_09.048.03.2{05} सुपर्णो अव्यथिर्भरत् RV_09.048.04.1{05} विश्वस्मा इत् स्वर्दृशे साधारणं रजस्तुरम् RV_09.048.04.2{05} गोपाम् ऋतस्य विर्भरत् RV_09.048.05.1{05} अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे RV_09.048.05.2{05} अभिष्टिकृद्विचर्षणिः RV_09.049.01.1{06} पवस्व वृष्टिमा सु नो ऽपामूर्मिं दिवस् परि RV_09.049.01.2{06} अयक्ष्मा बृहतीरिषः RV_09.049.02.1{06} तया पवस्व धारया यया गाव इहागमन् RV_09.049.02.2{06} जन्यास उप नो गृहम् RV_09.049.03.1{06} घृतं पवस्व धारया यज्ञेषु देववीतमः RV_09.049.03.2{06} अस्मभ्यं वृष्टिमा पव RV_09.049.04.1{06} स न ऊर्जे व्यव्ययं पवित्रं धाव धारया RV_09.049.04.2{06} देवासः शृणवन् हि कम् RV_09.049.05.1{06} पवमानो असिष्यदद् रक्षांस्यपजङ्घनत् RV_09.049.05.2{06} प्रत्नवद् रोचयन् रुचः RV_09.050.01.1{07} उत् ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः RV_09.050.01.2{07} वाणस्य चोदया पविम् RV_09.050.02.1{07} प्रसवे त उदीरते तिस्रो वाचो मखस्युवः RV_09.050.02.2{07} यदव्य एषिसानवि RV_09.050.03.1{07} अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः RV_09.050.03.2{07} पवमानम्मधुश्चुतम् RV_09.050.04.1{07} आ पवस्व मदिन्तम पवित्रं धारया कवे RV_09.050.04.2{07} अर्कस्य योनिमासदम् RV_09.050.05.1{07} स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः RV_09.050.05.2{07} इन्दविन्द्रायपीतये RV_09.051.01.1{08} अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज RV_09.051.01.2{08} पुनीहीन्द्राय पातवे RV_09.051.02.1{08} दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे RV_09.051.02.2{08} सुनोता मधुमत्तमम् RV_09.051.03.1{08} तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते RV_09.051.03.2{08} पवमानस्य मरुतः RV_09.051.04.1{08} त्वं हि सोम वर्धयन् सुतो मदाय भूर्णये RV_09.051.04.2{08} वृषन् स्तोतारमूतये RV_09.051.05.1{08} अभ्यर्ष विचक्षण पवित्रं धारया सुतः RV_09.051.05.2{08} अभि वाजमुत श्रवः RV_09.052.01.1{09} परि द्युक्षः सनद्रयिर्भरद् वाजं नो अन्धसा RV_09.052.01.2{09} सुवानोअर्ष पवित्र आ RV_09.052.02.1{09} तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः RV_09.052.02.2{09} सहस्रधारो यात् तना RV_09.052.03.1{09} चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय RV_09.052.03.2{09} वधैर्वधस्नवीङ्खय RV_09.052.04.1{09} नि शुष्ममिन्दवेषां पुरुहूत जनानाम् RV_09.052.04.2{09} यो अस्मानादिदेशति RV_09.052.05.1{09} शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् RV_09.052.05.2{09} पवस्व मंहयद्रयिः RV_09.053.01.1{10} उत् ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः RV_09.053.01.2{10} नुदस्व याः परिस्पृधः RV_09.053.02.1{10} अया निजघ्निरोजसा रथसंगे धने हिते RV_09.053.02.2{10} स्तवा अबिभ्युषा हृदा RV_09.053.03.1{10} अस्य व्रतानि नाधृषे पवमानस्य दूढ्या RV_09.053.03.2{10} रुज यस्त्वापृतन्यति RV_09.053.04.1{10} तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् RV_09.053.04.2{10} इन्दुमिन्द्राय मत्सरम् RV_09.054.01.1{11} अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः RV_09.054.01.2{11} पयः सहस्रसाम् ऋषिम् RV_09.054.02.1{11} अयं सूर्य इवोपदृगयं सरांसि धावति RV_09.054.02.2{11} सप्त प्रवतआ दिवम् RV_09.054.03.1{11} अयं विश्वानि तिष्ठति पुनानो भुवनोपरि RV_09.054.03.2{11} सोमो देवो नसूर्यः RV_09.054.04.1{11} परि णो देववीतये वाजानर्षसि गोमतः RV_09.054.04.2{11} पुनान इन्दविन्द्रयुः RV_09.055.01.1{12} यवं-यवं नो अन्धसा पुष्टम्-पुष्टं परि स्रव RV_09.055.01.2{12} सोम विश्वा च सौभगा RV_09.055.02.1{12} ईन्दो यथा तव स्तवो यथा ते जातमन्धसः RV_09.055.02.2{12} नि बर्हिषि प्रिये सदः RV_09.055.03.1{12} उत नो गोविदश्ववित् पवस्व सोमान्धसा RV_09.055.03.2{12} मक्षूतमेभिरहभिः RV_09.055.04.1{12} यो जिनाति न जीयते हन्ति शत्रुमभीत्य RV_09.055.04.2{12} स पवस्व सहस्रजित् RV_09.056.01.1{13} परि सोम ऋतं बृहदाशुः पवित्रे अर्षति RV_09.056.01.2{13} विघ्नन् रक्षांसि देवयुः RV_09.056.02.1{13} यत् सोमो वाजमर्षति शतं धारा अपस्युवः RV_09.056.02.2{13} इन्द्रस्यसख्यमाविशन् RV_09.056.03.1{13} अभि त्वा योषणो दश जारं न कन्यानूषत RV_09.056.03.2{13} मृज्यसे सोम सातये RV_09.056.04.1{13} त्वमिन्द्राय विष्णवे स्वादुरिन्दो परि स्रव RV_09.056.04.2{13} नॄन् स्तोतॄन्पाह्यंहसः RV_09.057.01.1{14} प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः RV_09.057.01.2{14} अछा वाजं सहस्रिणम् RV_09.057.02.1{14} अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति RV_09.057.02.2{14} हरिस्तुञ्जान आयुधा RV_09.057.03.1{14} स मर्मृजान आयुभिरिभो राजेव सुव्रतः RV_09.057.03.2{14} श्येनो न वंसु षीदति RV_09.057.04.1{14} स नो विश्वा दिवो वसूतो पृथिव्या अधि RV_09.057.04.2{14} पुनान इन्दवाभर RV_09.058.01.1{15} तरत् स मन्दी धावति धारा सुतस्यान्धसः RV_09.058.01.2{15} तरत् स मन्दी धावति RV_09.058.02.1{15} उस्रा वेद वसूनां मर्तस्य देव्यवसः RV_09.058.02.2{15} तरत् स मन्दी धावति RV_09.058.03.1{15} ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे RV_09.058.03.2{15} तरत् स मन्दी धावति RV_09.058.04.1{15} आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे RV_09.058.04.2{15} तरत् समन्दी धावति RV_09.059.01.1{16} पवस्व गोजिदश्वजिद् विश्वजित् सोम रण्यजित् RV_09.059.01.2{16} प्रजावद् रत्नमा भर RV_09.059.02.1{16} पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः RV_09.059.02.2{16} पवस्व धिषणाभ्यः RV_09.059.03.1{16} त्वं सोम पवमानो विश्वानि दुरिता तर RV_09.059.03.2{16} कविः सीद नि बर्हिषि RV_09.059.04.1{16} पवमान स्वर्विदो जायमानो ऽभवो महान् RV_09.059.04.2{16} इन्दो विश्वानभीदसि RV_09.060.01.1{17} प्र गायत्रेण गायत पवमानं विचर्षणिम् RV_09.060.01.2{17} इन्दुं सहस्रचक्षसम् RV_09.060.02.1{17} तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम् RV_09.060.02.2{17} अति वारमपाविषुः RV_09.060.03.1{17} अति वारान् पवमानो असिष्यदत् कलशानभि धावति RV_09.060.03.2{17} इन्द्रस्य हार्द्याविशन् RV_09.060.04.1{17} इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे RV_09.060.04.2{17} प्रजावद् रेतआ भर RV_09.061.01.1{18} अया वीती परि स्रव यस्त इन्दो मदेष्वा RV_09.061.01.2{18} अवाहन् नवतीर्नव RV_09.061.02.1{18} पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् RV_09.061.02.2{18} अध त्यं तुर्वशं यदुम् RV_09.061.03.1{18} परि णो अश्वमश्वविद् गोमदिन्दो हिरण्यवत् RV_09.061.03.2{18} क्षरा सहस्रिणीरिषः RV_09.061.04.1{18} पवमानस्य ते वयं पवित्रमभ्युन्दतः RV_09.061.04.2{18} सखित्वमा वृणीमहे RV_09.061.05.1{18} ये ते पवित्रमूर्मयो ऽभिक्षरन्ति धारया RV_09.061.05.2{18} तेभिर्नः सोम मृळय RV_09.061.06.1{19} स नः पुनान आ भर रयिं वीरवतीमिषम् RV_09.061.06.2{19} ईशानःसोम विश्वतः RV_09.061.07.1{19} एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् RV_09.061.07.2{19} समादित्येभिरख्यत RV_09.061.08.1{19} समिन्द्रेणोत वायुना सुत एति पवित्र आ RV_09.061.08.2{19} सं सूर्यस्यरश्मिभिः RV_09.061.09.1{19} स नो भगाय वायवे पूष्णे पवस्व मधुमान् RV_09.061.09.2{19} चारुर्मित्रे वरुणे च RV_09.061.10.1{19} उच्चा ते जातमन्धसो दिवि षद् भूम्या ददे RV_09.061.10.2{19} उग्रं शर्म महि श्रवः RV_09.061.11.1{20} एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् RV_09.061.11.2{20} सिषासन्तो वनामहे RV_09.061.12.1{20} स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः RV_09.061.12.2{20} वरिवोवित् परिस्रव RV_09.061.13.1{20} उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् RV_09.061.13.2{20} इन्दुं देवा अयासिषुः RV_09.061.14.1{20} तमिद् वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव RV_09.061.14.2{20} य इन्द्रस्य हृदंसनिः RV_09.061.15.1{20} अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम् RV_09.061.15.2{20} वर्धा समुद्रमुक्थ्यम् RV_09.061.16.1{21} पवमानो अजीजनद् दिवश्चित्रं न तन्यतुम् RV_09.061.16.2{21} ज्योतिर्वैश्वानरं बृहत् RV_09.061.17.1{21} पवमानस्य ते रसो मदो राजन्नदुछुनः RV_09.061.17.2{21} वि वारमव्यमर्षति RV_09.061.18.1{21} पवमान रसस्तव दक्षो वि राजति द्युमान् RV_09.061.18.2{21} ज्योतिर्विश्वं स्वर्दृशे RV_09.061.19.1{21} यस्ते मदो वरेण्यस्तेना पवस्वान्धसा RV_09.061.19.2{21} देवावीरघशंसहा RV_09.061.20.1{21} जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवे-दिवे RV_09.061.20.2{21} गोषा उ अश्वसा असि RV_09.061.21.1{22} सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः RV_09.061.21.2{22} सीदञ्छ्येनो न योनिमा RV_09.061.22.1{22} स पवस्व य आविथेन्द्रं वृत्राय हन्तवे RV_09.061.22.2{22} वव्रिवांसं महीरपः RV_09.061.23.1{22} सुवीरासो वयं धना जयेम सोम मीढ्वः RV_09.061.23.2{22} पुनानो वर्धनो गिरः RV_09.061.24.1{22} त्वोतासस्तवावसा स्याम वन्वन्त आमुरः RV_09.061.24.2{22} सोम व्रतेषुजागृहि RV_09.061.25.1{22} अपघ्नन् पवते मृधो ऽप सोमो अराव्णः RV_09.061.25.2{22} गछन्निन्द्रस्य निष्कृतम् RV_09.061.26.1{23} महो नो राय आ भर पवमान जही मृधः RV_09.061.26.2{23} रास्वेन्दो वीरवद् यशः RV_09.061.27.1{23} न त्वा शतं चन ह्रुतो राधो दित्सन्तमा मिनन् RV_09.061.27.2{23} यत् पुनानो मखस्यसे RV_09.061.28.1{23} पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने RV_09.061.28.2{23} विश्वा अपद्विषो जहि RV_09.061.29.1{23} अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे RV_09.061.29.2{23} सासह्याम पृतन्यतः RV_09.061.30.1{23} या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे RV_09.061.30.2{23} रक्षा समस्य नो निदः RV_09.062.01.1{24} एते असृग्रमिन्दवस्तिरः पवित्रमाशवः RV_09.062.01.2{24} विश्वान्यभिसौभगा RV_09.062.02.1{24} विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः RV_09.062.02.2{24} तना कृण्वन्तो अर्वते RV_09.062.03.1{24} कृण्वन्तो वरिवो गवे ऽभ्यर्षन्ति सुष्टुतिम् RV_09.062.03.2{24} इळामस्मभ्यं संयतम् RV_09.062.04.1{24} असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः RV_09.062.04.2{24} श्येनो न योनिमासदत् RV_09.062.05.1{24} शुभ्रमन्धो देववातमप्सु धूतो नृभिः सुतः RV_09.062.05.2{24} स्वदन्ति गावः पयोभिः RV_09.062.06.1{25} आदीमश्वं न हेतारो ऽशूशुभन्नमृताय RV_09.062.06.2{25} मध्वो रसं सधमादे RV_09.062.07.1{25} यास्ते धारा मधुश्चुतो ऽसृग्रमिन्द ऊतये RV_09.062.07.2{25} ताभिः पवित्रमासदः RV_09.062.08.1{25} सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया RV_09.062.08.2{25} सीदन् योना वनेष्वा RV_09.062.09.1{25} त्वमिन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः RV_09.062.09.2{25} वरिवोविद् घृतं पयः RV_09.062.10.1{25} अयं विचर्षणिर्हितः पवमानः स चेतति RV_09.062.10.2{25} हिन्वान आप्यं बृहत् RV_09.062.11.1{26} एष वृषा वृषव्रतः पवमानो अशस्तिहा RV_09.062.11.2{26} करद् वसूनि दाशुषे RV_09.062.12.1{26} आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम् RV_09.062.12.2{26} पुरुश्चन्द्रम्पुरुस्पृहम् RV_09.062.13.1{26} एष स्य परि षिच्यते मर्मृज्यमान आयुभिः RV_09.062.13.2{26} उरुगायः कविक्रतुः RV_09.062.14.1{26} सहस्रोतिः शतामघो विमानो रजसः कविः RV_09.062.14.2{26} इन्द्राय पवते मदः RV_09.062.15.1{26} गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते RV_09.062.15.2{26} विर्योना वसताविव RV_09.062.16.1{27} पवमानः सुतो नृभिः सोमो वाजमिवासरत् RV_09.062.16.2{27} चमूषु शक्मनासदम् RV_09.062.17.1{27} तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे RV_09.062.17.2{27} ऋषीणां सप्त धीतिभिः RV_09.062.18.1{27} तं सोतारो धनस्पृतमाशुं वाजाय यातवे RV_09.062.18.2{27} हरिं हिनोत वाजिनम् RV_09.062.19.1{27} आविशन् कलशं सुतो विश्वा अर्षन्नभि श्रियः RV_09.062.19.2{27} शूरोन गोषु तिष्ठति RV_09.062.20.1{27} आ त इन्दो मदाय कं पयो दुहन्त्यायवः RV_09.062.20.2{27} देवा देवेभ्यो मधु RV_09.062.21.1{28} आ नः सोमं पवित्र आ सृजता मधुमत्तमम् RV_09.062.21.2{28} देवेभ्यो देवश्रुत्तमम् RV_09.062.22.1{28} एते सोमा असृक्षत गृणानाः श्रवसे महे RV_09.062.22.2{28} मदिन्तमस्य धारया RV_09.062.23.1{28} अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि RV_09.062.23.2{28} सनद्वाजः परि स्रव RV_09.062.24.1{28} उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः RV_09.062.24.2{28} गृणानो जमदग्निना RV_09.062.25.1{28} पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः RV_09.062.25.2{28} अभि विश्वानि काव्या RV_09.062.26.1{29} त्वं समुद्रिया अपो ऽग्रियो वाच ईरयन् RV_09.062.26.2{29} पवस्व विश्वमेजय RV_09.062.27.1{29} तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे RV_09.062.27.2{29} तुभ्यमर्षन्तिसिन्धवः RV_09.062.28.1{29} प्र ते दिवो न वृष्टयो धारा यन्त्यसश्चतः RV_09.062.28.2{29} अभि शुक्रामुपस्तिरम् RV_09.062.29.1{29} इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम् RV_09.062.29.2{29} ईशानं वीतिराधसम् RV_09.062.30.1{29} पवमान ऋतः कविः सोमः पवित्रमासदत् RV_09.062.30.2{29} दधत् स्तोत्रेसुवीर्यम् RV_09.063.01.1{30} आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् RV_09.063.01.2{30} अस्मे श्रवांसिधारय RV_09.063.02.1{30} इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः RV_09.063.02.2{30} चमूष्वा नि षीदसि RV_09.063.03.1{30} सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् RV_09.063.03.2{30} मधुमानस्तुवायवे RV_09.063.04.1{30} एते असृग्रमाशवो ऽति ह्वरांसि बभ्रवः RV_09.063.04.2{30} सोमा ऋतस्य धारया RV_09.063.05.1{30} इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् RV_09.063.05.2{30} अपघ्नन्तो अराव्णः RV_09.063.06.1{31} सुता अनु स्वमा रजो ऽभ्यर्षन्ति बभ्रवः RV_09.063.06.2{31} इन्द्रं गछन्त इन्दवः RV_09.063.07.1{31} अया पवस्व धारया यया सूर्यमरोचयः RV_09.063.07.2{31} हिन्वानो मानुषीरपः RV_09.063.08.1{31} अयुक्त सूर एतशं पवमानो मनावधि RV_09.063.08.2{31} अन्तरिक्षेण यातवे RV_09.063.09.1{31} उत त्या हरितो दश सूरो अयुक्त यातवे RV_09.063.09.2{31} इन्दुरिन्द्र इतिब्रुवन् RV_09.063.10.1{31} परीतो वायवे सुतं गिर इन्द्राय मत्सरम् RV_09.063.10.2{31} अव्यो वारेषुसिञ्चत RV_09.063.11.1{32} पवमान विदा रयिमस्मभ्यं सोम दुष्टरम् RV_09.063.11.2{32} यो दूणाशो वनुष्यता RV_09.063.12.1{32} अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम् RV_09.063.12.2{32} अभि वाजमुत श्रवः RV_09.063.13.1{32} सोमो देवो न सूर्यो ऽद्रिभिः पवते सुतः RV_09.063.13.2{32} दधानः कलशे रसम् RV_09.063.14.1{32} एते धामान्यार्या शुक्रा ऋतस्य धारया RV_09.063.14.2{32} वाजं गोमन्तमक्षरन् RV_09.063.15.1{32} सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः RV_09.063.15.2{32} पवित्रमत्यक्षरन् RV_09.063.16.1{33} प्र सोम मधुमत्तमो राये अर्ष पवित्र आ RV_09.063.16.2{33} मदो यो देववीतमः RV_09.063.17.1{33} तमी मृजन्त्यायवो हरिं नदीषु वाजिनम् RV_09.063.17.2{33} इन्दुमिन्द्रायमत्सरम् RV_09.063.18.1{33} आ पवस्व हिरण्यवदश्वावत् सोम वीरवत् RV_09.063.18.2{33} वाजं गोमन्तमा भर RV_09.063.19.1{33} परि वाजे न वाजयुमव्यो वारेषु सिञ्चत RV_09.063.19.2{33} इन्द्राय मधुमत्तमम् RV_09.063.20.1{33} कविं मृजन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः RV_09.063.20.2{33} वृषा कनिक्रदर्षति RV_09.063.21.1{34} वृषणं धीभिरप्तुरं सोमम् ऋतस्य धारया RV_09.063.21.2{34} मती विप्राः समस्वरन् RV_09.063.22.1{34} पवस्व देवायुषगिन्द्रं गछतु ते मदः RV_09.063.22.2{34} वायुमा रोह धर्मणा RV_09.063.23.1{34} पवमान नि तोशसे रयिं सोम श्रवाय्यम् RV_09.063.23.2{34} प्रियः समुद्रमा विश RV_09.063.24.1{34} अपघ्नन् पवसे मृधः क्रतुवित् सोम मत्सरः RV_09.063.24.2{34} नुदस्वादेवयुं जनम् RV_09.063.25.1{34} पवमाना असृक्षत सोमाः शुक्रास इन्दवः RV_09.063.25.2{34} अभि विश्वानिकाव्या RV_09.063.26.1{35} पवमानास आशवः शुभ्रा असृग्रमिन्दवः RV_09.063.26.2{35} घ्नन्तो विश्वा अप द्विषः RV_09.063.27.1{35} पवमना दिवस् पर्यन्तरिक्षादसृक्षत RV_09.063.27.2{35} पृथिव्या अधि सानवि RV_09.063.28.1{35} पुनानः सोम धारयेन्दो विश्वा अप स्रिधः RV_09.063.28.2{35} जहि रक्षांसि सुक्रतो RV_09.063.29.1{35} अपघ्नन् सोम रक्षसो ऽभ्यर्ष कनिक्रदत् RV_09.063.29.2{35} द्युमन्तं शुष्ममुत्तमम् RV_09.063.30.1{35} अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा RV_09.063.30.2{35} इन्दो विश्वानिवार्या RV_09.064.01.1{36} वृषा सोम द्युमानसि वृषा देव वृषव्रतः RV_09.064.01.2{36} वृषा धर्माणि दधिषे RV_09.064.02.1{36} वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः RV_09.064.02.2{36} सत्यं वृषन् वृषेदसि RV_09.064.03.1{36} अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः RV_09.064.03.2{36} वि नो राये दुरो वृधि RV_09.064.04.1{36} असृक्षत प्र वाजिनो गव्या सोमासो अश्वया RV_09.064.04.2{36} शुक्रासो वीरयाशवः RV_09.064.05.1{36} शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः RV_09.064.05.2{36} पवन्ते वारेअव्यये RV_09.064.06.1{37} ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा RV_09.064.06.2{37} पवन्तामान्तरिक्ष्या RV_09.064.07.1{37} पवमानस्य विश्ववित् प्र ते सर्गा असृक्षत RV_09.064.07.2{37} सूर्यस्येव न रश्मयः RV_09.064.08.1{37} केतुं कृण्वन् दिवस् परि विश्वा रूपाभ्यर्षसि RV_09.064.08.2{37} समुद्रः सोम पिन्वसे RV_09.064.09.1{37} हिन्वानो वाचमिष्यसि पवमान विधर्मणि RV_09.064.09.2{37} अक्रान् देवो नसूर्यः RV_09.064.10.1{37} इन्दुः पविष्ट चेतनः प्रियः कवीनां मती RV_09.064.10.2{37} सृजदश्वं रथीरिव RV_09.064.11.1{38} ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत् RV_09.064.11.2{38} सीदन्नृतस्य योनिमा RV_09.064.12.1{38} स नो अर्ष पवित्र आ मदो यो देववीतमः RV_09.064.12.2{38} इन्दविन्द्रायपीतये RV_09.064.13.1{38} इषे पवस्व धारया मृज्यमानो मनीषिभिः RV_09.064.13.2{38} इन्दो रुचाभिगा इहि RV_09.064.14.1{38} पुनानो वरिवस् कृध्यूर्जं जनाय गिर्वणः RV_09.064.14.2{38} हरे सृजानआशिरम् RV_09.064.15.1{38} पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् RV_09.064.15.2{38} द्युतानो वाजिभिर्यतः RV_09.064.16.1{39} प्र हिन्वानास इन्दवो ऽछा समुद्रमाशवः RV_09.064.16.2{39} धिया जूता असृक्षत RV_09.064.17.1{39} मर्मृजानास आयवो वृथा समुद्रमिन्दवः RV_09.064.17.2{39} अग्मन्नृतस्य योनिमा RV_09.064.18.1{39} परि णो याह्यस्मयुर्विश्वा वसून्योजसा RV_09.064.18.2{39} पाहि नः शर्म वीरवत् RV_09.064.19.1{39} मिमाति वह्निरेतशः पदं युजान ऋक्वभिः RV_09.064.19.2{39} प्र यत् समुद्र आहितः RV_09.064.20.1{39} आ यद् योनिं हिरण्ययमाशुर्{ç}तस्य सीदति RV_09.064.20.2{39} जहात्यप्रचेतसः RV_09.064.21.1{40} अभि वेना अनूषतेयक्षन्ति प्रचेतसः RV_09.064.21.2{40} मज्जन्त्यविचेतसः RV_09.064.22.1{40} इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः RV_09.064.22.2{40} ऋतस्य योनिमासदम् RV_09.064.23.1{40} तं त्वा विप्रा वचोविदः परिष् कृण्वन्ति वेधसः RV_09.064.23.2{40} सं त्वा मृजन्त्यायवः RV_09.064.24.1{40} रसं ते मित्रो अर्यमा पिबन्ति वरुनः कवे RV_09.064.24.2{40} पवमानस्य मरुतः RV_09.064.25.1{40} त्वं सोम विपश्चितं पुनानो वाचमिष्यसि RV_09.064.25.2{40} इन्दो सहस्रभर्णसम् RV_09.064.26.1{41} उतो सहस्रभर्णसं वाचं सोम मखस्युवम् RV_09.064.26.2{41} पुनान इन्दवा भर RV_09.064.27.1{41} पुनान इन्दवेषां पुरुहूत जनानाम् RV_09.064.27.2{41} प्रियः समुद्रमा विश RV_09.064.28.1{41} दविद्युतत्या रुचा परिष्टोभन्त्या कृपा RV_09.064.28.2{41} सोमाः शुक्रा गवाशिरः RV_09.064.29.1{41} हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत् RV_09.064.29.2{41} सीदन्तो वनुषो यथा RV_09.064.30.1{41} ऋधक् सोम स्वस्तये संजग्मानो दिवः कविः RV_09.064.30.2{41} पवस्व सूर्योदृशे RV_09.065.01.1{01} हिन्वन्ति सूरमुस्रयः स्वसारो जामयस् पतिम् RV_09.065.01.2{01} महामिन्दुं महीयुवः RV_09.065.02.1{01} पवमान रुचा-रुचा देवो देवेभ्यस् परि RV_09.065.02.2{01} विश्वा वसून्याविश RV_09.065.03.1{01} आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः RV_09.065.03.2{01} इषे पवस्व संयतम् RV_09.065.04.1{01} वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे RV_09.065.04.2{01} पवमान स्वाध्यः RV_09.065.05.1{01} आ पवस्व सुवीर्यं मन्दमानः स्वायुध RV_09.065.05.2{01} इहो ष्विन्दवा गहि RV_09.065.06.1{02} यदद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः RV_09.065.06.2{02} द्रुणा सधस्थमश्नुषे RV_09.065.07.1{02} प्र सोमाय व्यश्ववत् पवमानाय गायत RV_09.065.07.2{02} महे सहस्रचक्षसे RV_09.065.08.1{02} यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः RV_09.065.08.2{02} इन्दुमिन्द्राय पीतये RV_09.065.09.1{02} तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः RV_09.065.09.2{02} सखित्वमा वृणीमहे RV_09.065.10.1{02} वृषा पवस्व धारया मरुत्वते च मत्सरः RV_09.065.10.2{02} विश्वा दधान ओजसा RV_09.065.11.1{03} तं त्वा धर्तारमोण्योः पवमान स्वर्दृशम् RV_09.065.11.2{03} हिन्वे वाजेषु वाजिनम् RV_09.065.12.1{03} अया चित्तो विपानया हरिः पवस्व धारया RV_09.065.12.2{03} युजं वाजेषु चोदय RV_09.065.13.1{03} आ न इन्दो महीमिषं पवस्व विश्वदर्शतः RV_09.065.13.2{03} अस्मभ्यं सोम गातुवित् RV_09.065.14.1{03} आ कलशा अनूषतेन्दो धाराभिरोजसा RV_09.065.14.2{03} एन्द्रस्य पीतयेविश RV_09.065.15.1{03} यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः RV_09.065.15.2{03} स पवस्वाभिमातिहा RV_09.065.16.1{04} राजा मेधाभिरीयते पवमानो मनावधि RV_09.065.16.2{04} अन्तरिक्षेण यातवे RV_09.065.17.1{04} आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम् RV_09.065.17.2{04} वहा भगत्तिमूतये RV_09.065.18.1{04} आ नः सोम सहो जुवो रूपं न वर्चसे भर RV_09.065.18.2{04} सुष्वाणो देववीतये RV_09.065.19.1{04} अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् RV_09.065.19.2{04} सीदञ्छ्येनोन योनिमा RV_09.065.20.1{04} अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः RV_09.065.20.2{04} सोमो अर्षति विष्णवे RV_09.065.21.1{05} इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः RV_09.065.21.2{05} आ पवस्वसहस्रिणम् RV_09.065.22.1{05} ये सोमासः परावति ये अर्वावति सुन्विरे RV_09.065.22.2{05} ये वादः शर्यणावति RV_09.065.23.1{05} य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् RV_09.065.23.2{05} ये वा जनेषुपञ्चसु RV_09.065.24.1{05} ते नो वृष्टिं दिवस् परि पवन्तामा सुवीर्यम् RV_09.065.24.2{05} सुवाना देवास इन्दवः RV_09.065.25.1{05} पवते हर्यतो हरिर्गृणानो जमदग्निना RV_09.065.25.2{05} हिन्वानो गोरधित्वचि RV_09.065.26.1{06} प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः RV_09.065.26.2{06} श्रीणानाअप्सु मृञ्जत RV_09.065.27.1{06} तं त्वा सुतेष्वाभुवो हिन्विरे देवतातये RV_09.065.27.2{06} स पवस्वानया रुचा RV_09.065.28.1{06} आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे RV_09.065.28.2{06} पान्तमापुरुस्पृहम् RV_09.065.29.1{06} आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् RV_09.065.29.2{06} पान्तमा पुरुस्पृहम् RV_09.065.30.1{06} आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा RV_09.065.30.2{06} पान्तमा पुरुस्पृहम् RV_09.066.01.1{07} पवस्व विश्वचर्षणे ऽभि विश्वानि काव्या RV_09.066.01.2{07} सखा सखिभ्य ईड्यः RV_09.066.02.1{07} ताभ्यां विश्वस्य राजसि ये पवमान धामनी RV_09.066.02.2{07} प्रतीची सोम तस्थतुः RV_09.066.03.1{07} परि धामानि यानि ते त्वं सोमासि विश्वतः पवमान ऋतुभिः कवे RV_09.066.04.1{07} पवस्व जनयन्निषो ऽभि विश्वानि वार्या RV_09.066.04.2{07} सखा सखिभ्य ऊतये RV_09.066.05.1{07} तव शुक्रासो अर्चयो दिवस् पृष्ठे वि तन्वते RV_09.066.05.2{07} पवित्रं सोम धामभिः RV_09.066.06.1{08} तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते RV_09.066.06.2{08} तुभ्यं धावन्ति धेनवः RV_09.066.07.1{08} प्र सोम याहि धारया सुत इन्द्राय मत्सरः RV_09.066.07.2{08} दधानो अक्षिति श्रवः RV_09.066.08.1{08} समु त्वा धीभिरस्वरन् हिन्वतीः सप्त जामयः RV_09.066.08.2{08} विप्रमाजा विवस्वतः RV_09.066.09.1{08} मृजन्ति त्वा समग्रुवो ऽव्ये जीरावधि ष्वनि RV_09.066.09.2{08} रेभो यदज्यसे वने RV_09.066.10.1{08} पवमानस्य ते कवे वाजिन् सर्गा असृक्षत RV_09.066.10.2{08} अर्वन्तो न श्रवस्यवः RV_09.066.11.1{09} अछा कोशं मधुश्चुतमसृग्रं वारे अव्यये RV_09.066.11.2{09} अवावशन्तधीतयः RV_09.066.12.1{09} अछा समुद्रमिन्दवो ऽस्तं गावो न धेनवः RV_09.066.12.2{09} अग्मन्नृतस्य योनिमा RV_09.066.13.1{09} प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः RV_09.066.13.2{09} यद् गोभिर्वासयिष्यसे RV_09.066.14.1{09} अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः RV_09.066.14.2{09} इन्दो सखित्वमुश्मसि RV_09.066.15.1{09} आ पवस्व गविष्टये महे सोम नृचक्षसे RV_09.066.15.2{09} एन्द्रस्य जठरेविश RV_09.066.16.1{10} महानसि सोम ज्येष्ठ उग्राणामिन्द ओजिष्ठः RV_09.066.16.2{10} युध्वा सञ्छश्वज्जिगेथ RV_09.066.17.1{10} य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः RV_09.066.17.2{10} भूरिदाभ्यश्चिन् मंहीयान् RV_09.066.18.1{10} त्वं सोम सूर एषस्तोकस्य साता तनूनाम् RV_09.066.18.2{10} वृणीमहे सख्याय वृणीमहे युज्याय RV_09.066.19.1{10} अग्न आयूंषि पवस आ सुवोर्जमिषं च नः RV_09.066.19.2{10} आरे बाधस्व दुछुनाम् RV_09.066.20.1{10} अग्निर्{ç}षिः पवमानः पाञ्चजन्यः पुरोहितः RV_09.066.20.2{10} तमीमहेमहागयम् RV_09.066.21.1{11} अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् RV_09.066.21.2{11} दधद् रयिं मयि पोषम् RV_09.066.22.1{11} पवमानो अति स्रिधो ऽभ्यर्षति सुष्टुतिम् RV_09.066.22.2{11} सूरो न विश्वदर्शतः RV_09.066.23.1{11} स मर्मृजान आयुभिः प्रयस्वान् प्रयसे हितः RV_09.066.23.2{11} इन्दुरत्योविचक्षणः RV_09.066.24.1{11} पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत् RV_09.066.24.2{11} कृष्णा तमांसि जङ्घनत् RV_09.066.25.1{11} पवमानस्य जङ्घ्नतो हरेश्चन्द्रा असृक्षत RV_09.066.25.2{11} जीरा अजिरशोचिषः RV_09.066.26.1{12} पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः RV_09.066.26.2{12} हरिश्चन्द्रो मरुद्गणः RV_09.066.27.1{12} पवमानो व्यश्नवद् रश्मिभिर्वाजसातमः RV_09.066.27.2{12} दधत् स्तोत्रेसुवीर्यम् RV_09.066.28.1{12} प्र सुवान इन्दुरक्षाः पवित्रमत्यव्ययम् RV_09.066.28.2{12} पुनान इन्दुरिन्द्रमा RV_09.066.29.1{12} एष सोमो अधि त्वचि गवां क्रीळत्यद्रिभिः RV_09.066.29.2{12} इन्द्रं मदाय जोहुवत् RV_09.066.30.1{12} यस्य ते द्युम्नवत् पयः पवमानाभृतं दिवः RV_09.066.30.2{12} तेन नो मृळ जीवसे RV_09.067.01.1{13} त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे RV_09.067.01.2{13} पवस्व मंहयद्रयिः RV_09.067.02.1{13} त्वं सुतो नृमादनो दधन्वान् मत्सरिन्तमः RV_09.067.02.2{13} इन्द्राय सूरिरन्धसा RV_09.067.03.1{13} त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् RV_09.067.03.2{13} द्युमन्तं शुष्ममुत्तमम् RV_09.067.04.1{13} इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया RV_09.067.04.2{13} हरिर्वाजमचिक्रदत् RV_09.067.05.1{13} इन्दो व्यव्यमर्षसि वि श्रवांसि वि सौभगा RV_09.067.05.2{13} वि वाजांसोम गोमतः RV_09.067.06.1{14} आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् RV_09.067.06.2{14} भरा सोम सहस्रिणम् RV_09.067.07.1{14} पवमानास इन्दवस्तिरः पवित्रमाशवः RV_09.067.07.2{14} इन्द्रं यामेभिराशत RV_09.067.08.1{14} ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः RV_09.067.08.2{14} आयुः पवत आयवे RV_09.067.09.1{14} हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम् RV_09.067.09.2{14} अभि गिरा समस्वरन् RV_09.067.10.1{14} अविता नो अजाश्वः पूषा यामनि-यामनि RV_09.067.10.2{14} आ भक्षत् कन्यासु नः RV_09.067.11.1{15} अयं सोमः कपर्दिने घृतं न पवते मधु RV_09.067.11.2{15} आ भक्षत् कन्यासु नः RV_09.067.12.1{15} अयं त आघृणे सुतो घृतं न पवते शुचि RV_09.067.12.2{15} आ भक्षत् कन्यासु नः RV_09.067.13.1{15} वाचो जन्तुः कवीनां पवस्व सोम धारया RV_09.067.13.2{15} देवेषु रत्नधा असि RV_09.067.14.1{15} आ कलशेषु धावति श्येनो वर्म वि गाहते RV_09.067.14.2{15} अभि द्रोणा कनिक्रदत् RV_09.067.15.1{15} परि प्र सोम ते रसो ऽसर्जि कलशे सुतः RV_09.067.15.2{15} श्येनो न तक्तोअर्षति RV_09.067.16.1{16} पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः RV_09.067.17.1{16} असृग्रन् देववीतये वाजयन्तो रथा इव RV_09.067.18.1{16} ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत RV_09.067.19.1{16} ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गछसि RV_09.067.19.2{16} दधत् स्तोत्रे सुवीर्यम् RV_09.067.20.1{16} एष तुन्नो अभिष्टुतः पवित्रमति गाहते RV_09.067.20.2{16} रक्षोहा वारमव्ययम् RV_09.067.21.1{17} यदन्ति यच्च दूरके भयं विन्दति मामिह RV_09.067.21.2{17} पवमानवि तज्जहि RV_09.067.22.1{17} पवमानः सो अद्य नः पवित्रेण विचर्षणिः RV_09.067.22.2{17} यः पोतास पुनातु नः RV_09.067.23.1{17} यत् ते पवित्रमर्चिष्यग्ने विततमन्तरा RV_09.067.23.2{17} ब्रह्म तेन पुनीहि नः RV_09.067.24.1{17} यत् ते पवित्रमर्चिवदग्ने तेन पुनीहि नः RV_09.067.24.2{17} ब्रह्मसवैः पुनीहि नः RV_09.067.25.1{17} उभाभ्यां देव सवितः पवित्रेण सवेन च RV_09.067.25.2{17} मां पुनीहि विश्वतः RV_09.067.26.1{18} त्रिभिष् ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः RV_09.067.26.2{18} अग्ने दक्षैः पुनीहि नः RV_09.067.27.1{18} पुनन्तु मां देवजनाः पुनन्तु वसवो धिया RV_09.067.27.2{18} विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा RV_09.067.28.1{18} प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः RV_09.067.28.2{18} देवेभ्य उत्तमं हविः RV_09.067.29.1{18} उप प्रियं पनिप्नतं युवानमाहुतीवृधम् RV_09.067.29.2{18} अगन्म बिभ्रतोनमः RV_09.067.30.1{18} अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम RV_09.067.30.2{18} आखुं चिदेव देव सोम RV_09.067.31.1{18} यः पावमानीरध्येत्य् ऋषिभिः सम्भृतं रसम् RV_09.067.31.2{18} सर्वंस पूतमश्नाति स्वदितं मातरिश्वना RV_09.067.32.1{18} पावमानीर्यो अध्येत्य् ऋषिभिः सम्भृतं रसम् RV_09.067.32.2{18} तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् RV_09.068.01.1{19} प्र देवमछा मधुमन्त इन्दवो ऽसिष्यदन्त गाव आ न धेनवः RV_09.068.01.2{19} बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रियानिर्णिजं धिरे RV_09.068.02.1{19} स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन् स्वादतेहरिः RV_09.068.02.2{19} तिरः पवित्रमप्रियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम् RV_09.068.03.1{19} वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता RV_09.068.03.2{19} मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे RV_09.068.04.1{19} स मातरा विचरन् वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम् RV_09.068.04.2{19} अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः RV_09.068.05.1{19} सं दक्षेण मनसा जायते कविर्{ç}तस्य गर्भो निहितो यमा परः RV_09.068.05.2{19} यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम् RV_09.068.06.1{20} मन्द्रस्य रूपं विविदुर्मनीषिणः श्येनो यदन्धो अभरत् परावतः RV_09.068.06.2{20} तं मर्जयन्त सुवृधं नदीष्वा उशन्तमंशुं परियन्तम् ऋग्मियम् RV_09.068.07.1{20} त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम् RV_09.068.07.2{20} अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतोवाजमा दर्षि सातये RV_09.068.08.1{20} परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः RV_09.068.08.2{20} यो धारया मधुमानूर्मिणा दिव इयर्ति वाचं रयिषाऌ अमर्त्यः RV_09.068.09.1{20} अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति RV_09.068.09.2{20} अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत् प्रियम् RV_09.068.10.1{20} एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व RV_09.068.10.2{20} अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् RV_09.069.01.1{21} इषुर्न धन्वन् प्रति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि RV_09.069.01.2{21} उरुधारेव दुहे अग्र आयत्यस्य व्रतेष्वपि सोम इष्यते RV_09.069.02.1{21} उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि RV_09.069.02.2{21} पवमानः सन्तनिः प्रघ्नतामिव मधुमान् द्रप्सः परि वारमर्षति RV_09.069.03.1{21} अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेर्{ç}तं यते RV_09.069.03.2{21} हरिरक्रान् यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते RV_09.069.04.1{21} उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् RV_09.069.04.2{21} अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तम्परि सोमो अव्यत RV_09.069.05.1{21} अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत RV_09.069.05.2{21} दिवस् पृष्ठं बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्नभस्मयम् RV_09.069.06.1{22} सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकमीरते RV_09.069.06.2{22} तन्तुं ततं परि सर्गास आशवो नेन्द्राद् ऋते पवते धाम किं चन RV_09.069.07.1{22} सिन्धोरिव प्रवणे निम्न आशवो वृषच्युता मदासो गातुमाशत RV_09.069.07.2{22} शं नो निवेशे द्विपदे चतुष्पदे ऽस्मे वाजः सोम तिष्ठन्तु कृष्टयः RV_09.069.08.1{22} आ नः पवस्व वसुमद् धिरण्यवदश्वावद् गोमद् यवमत् सुवीर्यम् RV_09.069.08.2{22} यूयं हि सोम पितरो मम स्थन दिवो मूर्धानःप्रस्थिता वयस्कृतः RV_09.069.09.1{22} एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमछ RV_09.069.09.2{22} सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितोवृष्तिमछ RV_09.069.10.1{22} इन्दविन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः RV_09.069.10.2{22} भरा चन्द्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः RV_09.070.01.1{23} त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि RV_09.070.01.2{23} चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यद् ऋतैरवर्धत RV_09.070.02.1{23} स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे RV_09.070.02.2{23} तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः RV_09.070.03.1{23} ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु RV_09.070.03.2{23} येभिर्नृम्णा च देव्या च पुनत आदिद् राजानं मनना अगृभ्णत RV_09.070.04.1{23} स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषुप्रमे सचा RV_09.070.04.2{23} व्रतानि पानो अमृतस्व चारुण उभे नृचक्षाअनु पश्यते विशौ RV_09.070.05.1{23} स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः RV_09.070.05.2{23} वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः RV_09.070.06.1{24} स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः RV_09.070.06.2{24} जानन्नृतं प्रथमं यत् स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः RV_09.070.07.1{24} रुवति भीमो वृषभस्तविष्यया शृङ्गे शिशानो हरिणीविचक्षणः RV_09.070.07.2{24} आ योनिं सोमः सुकृतं नि षीदति गव्ययीत्वग् भवति निर्णिगव्ययी RV_09.070.08.1{24} शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि RV_09.070.08.2{24} जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः RV_09.070.09.1{24} पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश RV_09.070.09.2{24} पुरा नो बाधाद् दुरिताति पारय क्षेत्रविद् धि दिश आहा विपृछते RV_09.070.10.1{24} हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व RV_09.070.10.2{24} नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निद स्पः RV_09.071.01.1{25} आ दक्षिणा सृज्यते शुष्म्यासदं वेति द्रुहो रक्षसः पाति जागृविः RV_09.071.01.2{25} हरिरोपशं कृणुते नभस् पय उपस्तिरे चम्वोर्ब्रह्म निर्णिजे RV_09.071.02.1{25} प्र क्रिष्टिहेव शूष एति रोरुवदसुर्यं वर्णं नि रिणीते अस्य तम् RV_09.071.02.2{25} जहाति वव्रिं पितुरेति निष्कृतमुपप्रुतं कृणुते निर्णिजं तना RV_09.071.03.1{25} अद्रिभिः सुतः पवते गभस्त्योर्वृषायते नभसा वेपते मती RV_09.071.03.2{25} स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि RV_09.071.04.1{25} परि द्युक्षं सहसः पर्वतावृधं मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् RV_09.071.04.2{25} आ यस्मिन् गावः सुहुताद ऊधनि मूर्धंछ्रीणन्त्यग्रियं वरीमभिः RV_09.071.05.1{25} समी रथं न भुरिजोरहेषत दश स्वसारो अदितेरुपस्थ आ RV_09.071.05.2{25} जिगादुप ज्रयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन् RV_09.071.06.1{26} श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति RV_09.071.06.2{26} ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवानप्येति यज्ञियः RV_09.071.07.1{26} परा व्यक्तो अरुषो दिवः कविर्वृषा त्रिपृष्ठो अनविष्टगा अभि RV_09.071.07.2{26} सहस्रणीतिर्यतिः परायती रेभो न पूर्वीरुषसो वि राजति RV_09.071.08.1{26} त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत् समृता सेधति स्रिधः RV_09.071.08.2{26} अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया RV_09.071.09.1{26} उक्षेव यूथा परियन्नरावीदधि त्विषीरधित सूर्यस्य RV_09.071.09.2{26} दिव्यः सुपर्णो ऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः RV_09.072.01.1{27} हरिं मृजन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते RV_09.072.01.2{27} उद् वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः RV_09.072.02.1{27} साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः RV_09.072.02.2{27} यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु RV_09.072.03.1{27} अरममाणो अत्येति गा अभि सूर्यस्य प्रियं दुहितुस्तिरो रवम् RV_09.072.03.2{27} अन्वस्मै जोषमभरद् विनंगृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः RV_09.072.04.1{27} नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर्गवां प्रदिव इन्दुर्{ç}त्वियः RV_09.072.04.2{27} पुरन्धिवान् मनुषो यज्ञसाधनः शुचिर्धियापवते सोम इन्द्र ते RV_09.072.05.1{27} नृबाहुभ्यां चोदितो धारया सुतो ऽनुष्वधं पवते सोम इन्द्र ते RV_09.072.05.2{27} आप्राः क्रतून् समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वोरासदद् धरिः RV_09.072.06.1{28} अंशुं दुहन्ति स्तनयन्तमक्षितं कविं कवयो ऽपसो मनीषिणः RV_09.072.06.2{28} समी गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः RV_09.072.07.1{28} नाभा पृथिव्या धरुणो महो दिवो ऽपामूर्मौ सिन्धुष्वन्तरुक्षितः RV_09.072.07.2{28} इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदेपवते चारु मत्सरः RV_09.072.08.1{28} स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो RV_09.072.08.2{28} मा नो निर्भाग् वसुनः सादनस्पृशो रयिं पिशङ्गं बहुलं वसीमहि RV_09.072.09.1{28} आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद् धिरण्यवत् RV_09.072.09.2{28} उप मास्व बृहती रेवतीरिषो ऽधि स्तोत्रस्य पवमान नो गहि RV_09.073.01.1{29} स्रक्वे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरन्तनाभयः RV_09.073.01.2{29} त्रीन् स मूर्ध्नो असुरश्चक्र आरभे सत्यस्यनावः सुकृतमपीपरन् RV_09.073.02.1{29} सम्यक् सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन् RV_09.073.02.2{29} मधोर्धाराभिर्जनयन्तो अर्कमित् प्रियामिन्द्रस्य तन्वमवीवृधन् RV_09.073.03.1{29} पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम् RV_09.073.03.2{29} महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम् RV_09.073.04.1{29} सहस्रधारे ऽव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतः RV_09.073.04.2{29} अस्य स्पशो न नि मिषन्ति भूर्णयः पदे-पदे पाशिनः सन्ति सेतवः RV_09.073.05.1{29} पितुर्मातुरध्या ये समस्वरन्नृचा शोचन्तः सन्दहन्तो अव्रतान् RV_09.073.05.2{29} इन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस् परि RV_09.073.06.1{30} प्रत्नान् मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः RV_09.073.06.2{30} अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः RV_09.073.07.1{30} सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः RV_09.073.07.2{30} रुद्रास एषामिषिरासो अद्रुह स्पशः स्वञ्चः सुदृशो नृचक्षसः RV_09.073.08.1{30} ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे RV_09.073.08.2{30} विद्वान् स विश्वा भुवनाभि पश्यत्यवाजुष्टान् विध्यति कर्ते अव्रतान् RV_09.073.09.1{30} ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया RV_09.073.09.2{30} धीराश्चित् तत् समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुः RV_09.074.01.1{31} शिशुर्न जातो ऽव चक्रदद् वने स्वर्यद् वाज्यरुषः सिषासति RV_09.074.01.2{31} दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः RV_09.074.02.1{31} दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येतिविश्वतः RV_09.074.02.2{31} सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिषः कविः RV_09.074.03.1{31} महि प्सरः सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेर्{ç}तं यते RV_09.074.03.2{31} ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इतऊतिर्{ç}ग्मियः RV_09.074.04.1{31} आत्मन्वन् नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं विजायते RV_09.074.04.2{31} समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः RV_09.074.05.1{31} अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वतित्वचम् RV_09.074.05.2{31} दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे RV_09.074.06.1{32} सहस्रधारे ऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः RV_09.074.06.2{32} चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः RV_09.074.07.1{32} श्वेतं रूपं कृणुते यत् सिषासति सोमो मीढ्वानसुरो वेद भूमनः RV_09.074.07.2{32} धिया शमी सचते सेमभि प्रवद् दिवस् कवन्धमव दर्षदुद्रिणम् RV_09.074.08.1{32} अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत् ससवान् RV_09.074.08.2{32} आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् RV_09.074.09.1{32} अद्भिः सोम पपृचानस्य ते रसो ऽव्यो वारं वि पवमान धावति RV_09.074.09.2{32} स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये RV_09.075.01.1{33} अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते RV_09.075.01.2{33} आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद् विचक्षणः RV_09.075.02.1{33} ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः RV_09.075.02.2{33} दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः RV_09.075.03.1{33} अव द्युतानः कलशानचिक्रदन् नृभिर्येमानः कोश आ हिरण्यये RV_09.075.03.2{33} अभीम् ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति RV_09.075.04.1{33} अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन् रोदसी मातराशुचिः RV_09.075.04.2{33} रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवे-दिवे RV_09.075.05.1{33} परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् RV_09.075.05.2{33} ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम् RV_09.076.01.1{01} धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः RV_09.076.01.2{01} हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा RV_09.076.02.1{01} शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन् रथिरो गविष्टिषु RV_09.076.02.2{01} इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः RV_09.076.03.1{01} इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वाविश RV_09.076.03.2{01} प्र णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजानुप मासि शश्वतः RV_09.076.04.1{01} विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिम् çùiùàë अवीवशत् RV_09.076.04.2{01} यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः RV_09.076.05.1{01} वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत् RV_09.076.05.2{01} स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः RV_09.077.01.1{02} एष प्र कोशे मधुमानचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः RV_09.077.01.2{02} अभीम् ऋतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्तिपयसेव धेनवः RV_09.077.02.1{02} स पूर्व्यः पवते यं दिवस् परि श्येनो मथायदिषितस्तिरो रजः RV_09.077.02.2{02} स मध्व आ युवते वेविजान इत् कृशानोरस्तुर्मनसाह बिभ्युषा RV_09.077.03.1{02} ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते RV_09.077.03.2{02} ईक्षेण्यासो अह्यो न चारवो ब्रह्म-ब्रह्म ये जुजुषुर्हविर् हविः RV_09.077.04.1{02} अयं नो विद्वान् वनवद् वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः RV_09.077.04.2{02} इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम् RV_09.077.05.1{02} चक्रिर्दिवः पवते कृत्व्यो रसो महानदब्धो वरुणो हुरुग्यते RV_09.077.05.2{02} असावि मित्रो वृजनेषु यज्ञियो ऽत्यो न यूथे वृषयुः कनिक्रदत् RV_09.078.01.1{03} प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति RV_09.078.01.2{03} गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम् RV_09.078.02.1{03} इन्द्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने RV_09.078.02.2{03} पूर्वीर्हि ते स्रुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः RV_09.078.03.1{03} समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन् RV_09.078.03.2{03} ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम् RV_09.078.04.1{03} गोजिन् नः सोमो रथजिद् धिरण्यजित् स्वर्जिदब्जित् पवते सहस्रजित् RV_09.078.04.2{03} यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम् RV_09.078.05.1{03} एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन् द्रविणान्यर्षसि RV_09.078.05.2{03} जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस् कृधि RV_09.079.01.1{04} अचोदसो नो धन्वन्त्विन्दवः प्र सुवानासो बृहद्दिवेषु हरयः RV_09.079.01.2{04} वि च नशन् न इषो अरातयो ऽर्यो नशन्त सनिषन्त नो धियः RV_09.079.02.1{04} प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि RV_09.079.02.2{04} तिरो मर्तस्य कस्य चित् परिह्वृतिं वयं धनानि विश्वधा भरेमहि RV_09.079.03.1{04} उत स्वस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वृको हि षः RV_09.079.03.2{04} धन्वन् न तृष्णा समरीत तानभि सोम जहिपवमान दुराध्यः RV_09.079.04.1{04} दिवि ते नाभा परमो य आददे पृथिव्यास्ते रुरुहुः सानविक्षिपः RV_09.079.04.2{04} अद्रयस्त्वा बप्सति गोरधि त्वच्यप्सु त्वा हस्तैर्दुदुहुर्मनीषिणः RV_09.079.05.1{04} एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः RV_09.079.05.2{04} निदं-निदं पवमान नि तारिष आविस्ते शुष्मो भवतु प्रियो मदः RV_09.080.01.1{05} सोमस्य धारा पवते नृचक्षस ऋतेन देवान् हवते दिवस् परि RV_09.080.01.2{05} बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः RV_09.080.02.1{05} यं त्वा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि द्युमान् RV_09.080.02.2{05} मघोनामायुः प्रतिरन् महि श्रव इन्द्राय सोमपवसे वृषा मदः RV_09.080.03.1{05} एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः RV_09.080.03.2{05} प्रत्यं स विश्वा भुवनाभि पप्रथे क्रीळन् हरिरत्यः स्यन्दते वृषा RV_09.080.04.1{05} तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः RV_09.080.04.2{05} नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान्देवाना पवस्वा सहस्रजित् RV_09.080.05.1{05} तं त्वा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वृषभन्दश क्षिपः RV_09.080.05.2{05} इन्द्रं सोम मादयन् दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि RV_09.081.01.1{06} प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः RV_09.081.01.2{06} दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः RV_09.081.02.1{06} अछा हि सोमः कलशानसिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा RV_09.081.02.2{06} अथा देवानामुभयस्य जन्मनो विद्वानश्नोत्यमुत इतश्च यत् RV_09.081.03.1{06} आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः RV_09.081.03.2{06} शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत् परा सिचः RV_09.081.04.1{06} आ नः पूषा पवमानः सुरातयो मित्रो गछन्तु वरुणः सजोषसः RV_09.081.04.2{06} बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती RV_09.081.05.1{06} उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता RV_09.081.05.2{06} भगो नृशंस उर्वन्तरिक्षं विश्वे देवाः पवमानंजुषन्त RV_09.082.01.1{07} असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् RV_09.082.01.2{07} पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम् RV_09.082.02.1{07} कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि RV_09.082.02.2{07} अपसेधन् दुरिता सोम मृळय घृतं वसानः परियासि निर्णिजम् RV_09.082.03.1{07} पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषुक्षयं दधे RV_09.082.03.2{07} स्वसार आपो अभि गा उतासरन् सं ग्रावभिर्नसते वीते अध्वरे RV_09.082.04.1{07} जायेव पत्यावधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते RV_09.082.04.2{07} अन्तर्वाणीषु प्र चरा सु जीवसे ऽनिन्द्यो वृजने सोम जागृहि RV_09.082.05.1{07} यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजमिन्दो RV_09.082.05.2{07} एवा पवस्व सुविताय नव्यसे तव व्रतमन्वापः सचन्ते RV_09.083.01.1{08} पवित्रं ते विततं ब्रह्मणस् पते प्रभुर्गात्राणि पर्येषिविश्वतः RV_09.083.01.2{08} अतप्ततनूर्न तदामो अश्नुते शृतास इद् वहन्तस्तत् समाशत RV_09.083.02.1{08} तपोष् पवित्रं विततं दिवस् पदे शोचन्तो अस्य तन्तवो व्यस्थिरन् RV_09.083.02.2{08} अवन्त्यस्य पवीतारमाशवो दिवस् पृष्ठमधितिष्ठन्ति चेतसा RV_09.083.03.1{08} अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः RV_09.083.03.2{08} मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः RV_09.083.04.1{08} गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः RV_09.083.04.2{08} गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत RV_09.083.05.1{08} हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम् RV_09.083.05.2{08} राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत् RV_09.084.01.1{09} पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे RV_09.084.01.2{09} कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम् RV_09.084.02.1{09} आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति RV_09.084.02.2{09} कृण्वन् संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः RV_09.084.03.1{09} आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः RV_09.084.03.2{09} आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन् दैव्यं जनम् RV_09.084.04.1{09} एष स्य सोमः पवते सहस्रजिद् धिन्वानो वाचमिषिरामुषर्बुधम् RV_09.084.04.2{09} इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दिकलशेषु सीदति RV_09.084.05.1{09} अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् RV_09.084.05.2{09} धनंजयः पवते कृत्व्यो रसो विप्रः कविःकाव्येना स्वर्चनाः RV_09.085.01.1{10} इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह RV_09.085.01.2{10} मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः RV_09.085.02.1{10} अस्मान् समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः RV_09.085.02.2{10} जहि शत्रून्रभ्या भन्दनायतः पिबेन्द्र सोममव नो मृधो जहि RV_09.085.03.1{10} अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः RV_09.085.03.2{10} अभि स्वरन्ति बहवो मनीषिणो राजानमस्य भुवनस्यनिंसते RV_09.085.04.1{10} सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु RV_09.085.04.2{10} जयन् क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः RV_09.085.05.1{10} कनिक्रदत् कलशे गोभिरज्यसे व्यव्ययं समया वारमर्षसि RV_09.085.05.2{10} मर्मृज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः RV_09.085.06.1{10} स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने RV_09.085.06.2{10} स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमानदाभ्यः RV_09.085.07.1{11} अत्यं मृजन्ति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते RV_09.085.07.2{11} पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्तिमदिरास इन्दवः RV_09.085.08.1{11} पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः RV_09.085.08.2{11} माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम त्वयाधनं-धनम् RV_09.085.09.1{11} अधि द्यामस्थाद् वृषभो विचक्षणो ऽरूरुचद् वि दिवो रोचना कविः RV_09.085.09.2{11} राजा पवित्रमत्येति रोरुवद् दिवः पीयूषन्दुहते नृचक्षसः RV_09.085.10.1{11} दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम् RV_09.085.10.2{11} अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मामधुमन्तं पवित्र आ RV_09.085.11.1{11} नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामकृपन्त पूर्वीः RV_09.085.11.2{11} शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम् RV_09.085.12.1{11} ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद् विश्वा रूपा प्रतिचक्षाणो अस्य RV_09.085.12.2{11} भानुः शुक्रेण शोचिषा व्यद्यौत् प्रारूरुचद् रोदसी मातरा शुचिः RV_09.086.01.1{12} प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना RV_09.086.01.2{12} दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते RV_09.086.02.1{12} प्र ते मदासो मदिरास आशवो ऽसृक्षत रथ्यासो यथा पृथक् RV_09.086.02.2{12} धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः RV_09.086.03.1{12} अत्यो न हियानो अभि वाजमर्ष स्वर्वित् कोशं दिवो अद्रिमातरम् RV_09.086.03.2{12} वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे RV_09.086.04.1{12} प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन् पयसा धरीमणि RV_09.086.04.2{12} प्रान्तर्{ç}षयः स्थाविरीरसृक्षत ये त्वा मृजन्त्य् ऋषिषाण वेधसः RV_09.086.05.1{12} विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस्ते सतः परियन्ति केतवः RV_09.086.05.2{12} व्यानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि RV_09.086.06.1{13} उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः RV_09.086.06.2{13} यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति RV_09.086.07.1{13} यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम् RV_09.086.07.2{13} सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत् RV_09.086.08.1{13} राजा समुद्रं नद्यो वि गाहते ऽपामूर्मिं सचते सिन्धुषु श्रितः RV_09.086.08.2{13} अध्यस्थात् सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः RV_09.086.09.1{13} दिवो न सानु स्तनयन्नचिक्रदद् द्यौश्च यस्य पृथिवी च धर्मभिः RV_09.086.09.2{13} इन्द्रस्य सख्यं पवते विवेविदत् सोमः पुनानःकलशेषु सीदति RV_09.086.10.1{13} ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः RV_09.086.10.2{13} दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः RV_09.086.11.1{14} अभिक्रन्दन् कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः RV_09.086.11.2{14} हरिर्मित्रस्य सदनेषु सीदति मर्मृजानो ऽविभिःसिन्धुभिर्वृषा RV_09.086.12.1{14} अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गछति RV_09.086.12.2{14} अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा RV_09.086.13.1{14} अयं मतवाञ्छकुनो यथा हितो ऽव्ये ससार पवमान ऊर्मिणा RV_09.086.13.2{14} तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते RV_09.086.14.1{14} द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः RV_09.086.14.2{14} स्वर्जज्ञानो नभसाभ्यक्रमीत् प्रत्नमस्य पितरमा विवासति RV_09.086.15.1{14} सो अस्य विशे महि शर्म यछति यो अस्य धाम प्रथमं व्यानशे RV_09.086.15.2{14} पदं यदस्य परमे व्योमन्यतो विश्वा अभि संयाति संयतः RV_09.086.16.1{15} प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति संगिरम् RV_09.086.16.2{15} मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा RV_09.086.17.1{15} प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः RV_09.086.17.2{15} सोमं मनीषा अभ्यनूषत स्तुभो ऽभि धेनवः पयसेमशिश्रयुः RV_09.086.18.1{15} आ नः सोम संयतं पिप्युशीमिषमिन्दो पवस्व पवमानोअस्रिधम् RV_09.086.18.2{15} या नो दोहते त्रिरहन्नसश्चुषी क्षुमद् वाजवन् मधुमद् सुवीर्यम् RV_09.086.19.1{15} वृषा मतीनां पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः RV_09.086.19.2{15} क्राणा सिन्धूनां कलशानवीवशदिन्द्रस्य हार्द्याविशन् मनीषिभिः RV_09.086.20.1{15} मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशानचिक्रदत् RV_09.086.20.2{15} त्रितस्य नाम जनयन् मधु क्षरदिन्द्रस्य वायोः सख्याय कर्तवे RV_09.086.21.1{16} अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत् RV_09.086.21.2{16} अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः RV_09.086.22.1{16} पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ RV_09.086.22.2{16} सीदन्निन्द्रस्य जठरे कनिक्रदन् नृभिर्यतः सूर्यमारोहयो दिवि RV_09.086.23.1{16} अद्रिभिः सुतः पवसे पवित्र आ इन्दविन्द्रस्य जठरेष्वाविशन् RV_09.086.23.2{16} त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्यो ऽवृणोरप RV_09.086.24.1{16} त्वां सोम पवमानं स्वाध्यो ऽनु विप्रासो अमदन्नवस्यवः RV_09.086.24.2{16} त्वां सुपर्ण आभरद् दिवस् परीन्दो विश्वाभिर्मतिभिः परिष्कृतम् RV_09.086.25.1{16} अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः RV_09.086.25.2{16} अपामुपस्थे अध्यायवः कविम् ऋतस्य योना महिषा अहेषत RV_09.086.26.1{17} इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन् सुपथानि यज्यवे RV_09.086.26.2{17} गाः कृण्वानो निर्णिजं हर्यतः कविरत्यो न क्रीळन् परि वारमर्षति RV_09.086.27.1{17} असश्चतः शतधारा अभिश्रियो हरिं नवन्ते ऽव ता उदन्युवः RV_09.086.27.2{17} क्षिपो मृजन्ति परि गोभिरावृतं तृतीये पृष्ठे अधि रोचने दिवः RV_09.086.28.1{17} तवेमाः प्रजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि RV_09.086.28.2{17} अथेदं विश्वं पवमान ते वशे त्वमिन्दो प्रथमोधामधा असि RV_09.086.29.1{17} त्वं समुद्रो असि विश्ववित् कवे तवेमाः पञ्च प्रदिशो विधर्मणि RV_09.086.29.2{17} त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः RV_09.086.30.1{17} त्वं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे RV_09.086.30.2{17} त्वामुशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे RV_09.086.31.1{18} प्र रेभ एत्यति वारमव्ययं वृषा वनेष्वव चक्रदद्धरिः RV_09.086.31.2{18} सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् RV_09.086.32.1{18} स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्त्रिवृतंयथा विदे RV_09.086.32.2{18} नयन्नृतस्य प्रशिषो नवीयसीः पतिर्जनीनामुप याति निष्कृतम् RV_09.086.33.1{18} राजा सिन्धूनां पवते पतिर्दिव ऋतस्य याति पथिभिः कनिक्रदत् RV_09.086.33.2{18} सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः RV_09.086.34.1{18} पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया RV_09.086.34.2{18} गभस्तिपूतो नृभिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि RV_09.086.35.1{18} इषमूर्जं पवमानाभ्यर्षसि श्येनो न वंसु कलशेषुसीदसि RV_09.086.35.2{18} इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः RV_09.086.36.1{19} सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् RV_09.086.36.2{19} अपां गन्धर्वं दिव्यं नृचक्षसं सोमंविश्वस्य भुवनस्य राजसे RV_09.086.37.1{19} ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः RV_09.086.37.2{19} तास्ते क्षरन्तु मधुमद् घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः RV_09.086.38.1{19} त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि RV_09.086.38.2{19} स नः पवस्व वसुमद् धिरण्यवद् वयं स्याम भुवनेषु जीवसे RV_09.086.39.1{19} गोवित् पवस्व वसुविद् धिरण्यविद् रेतोधा इन्दो भुवनेष्वर्पितः RV_09.086.39.2{19} त्वं सुवीरो असि सोम विश्ववित् तं त्वा विप्रा उप गिरेम आसते RV_09.086.40.1{19} उन् मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते RV_09.086.40.2{19} राजा पवित्ररथो वाजमारुहत् सहस्रभृष्टिर्जयति श्रवो बृहत् RV_09.086.41.1{20} स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि RV_09.086.41.2{20} ब्रह्म प्रजावद् रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात् RV_09.086.42.1{20} सो अग्रे अह्नां हरिर्हर्यतो मदः प्र चेतसा चेतयते अनुद्युभिः RV_09.086.42.2{20} द्वा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि RV_09.086.43.1{20} अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते RV_09.086.43.2{20} सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते RV_09.086.44.1{20} विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति RV_09.086.44.2{20} अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीळन्नसरद् वृषा हरिः RV_09.086.45.1{20} अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः RV_09.086.45.2{20} हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः RV_09.086.46.1{21} असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर्भुवनान्यर्षति RV_09.086.46.2{21} अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजम् ऋग्मिणो ययुः RV_09.086.47.1{21} प्र ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्तिरंहयः RV_09.086.47.2{21} यद् गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि RV_09.086.48.1{21} पवस्व सोम क्रतुविन् न उक्थ्यो ऽव्यो वारे परि धाव मधु प्रियम् RV_09.086.48.2{21} जहि विश्वान् रक्षस इन्दो अत्रिणो बृहद् वदेम विदथेसुवीराः RV_09.087.01.1{22} प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष RV_09.087.01.2{22} अश्वं न त्वा वाजिनं मर्जयन्तो ऽछा बर्ही रशनाभिर्नयन्ति RV_09.087.02.1{22} स्वायुधः पवते देव इन्दुरशस्तिहा वृजनं रक्षमाणः RV_09.087.02.2{22} पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः RV_09.087.03.1{22} ऋषिर्विप्रः पुरएता जनानाम् ऋभुर्धीर उशना काव्येन RV_09.087.03.2{22} स चिद् विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम् RV_09.087.04.1{22} एष स्य ते मधुमानिन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः RV_09.087.04.2{22} सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् RV_09.087.05.1{22} एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि RV_09.087.05.2{22} पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः RV_09.087.06.1{23} परि हि ष्मा पुरुहूतो जनानां विश्वासरद् भोजना पूयमानः RV_09.087.06.2{23} अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष RV_09.087.07.1{23} एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावदर्वा RV_09.087.07.2{23} तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभिशूरो न सत्वा RV_09.087.08.1{23} एषा ययौ परमादन्तरद्रेः कूचित् सतीरूर्वे गा विवेद RV_09.087.08.2{23} दिवो न विद्युत् स्तनयन्त्यभ्रैः सोमस्य ते पवत इन्द्रधारा RV_09.087.09.1{23} उत स्म राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः RV_09.087.09.2{23} पूर्वीरिषो बृहतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत् RV_09.088.01.1{24} अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि RV_09.088.01.2{24} त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् RV_09.088.02.1{24} स ईं रथो न भुरिषाऌ अयोजि महः पुरूणि सातये वसूनि RV_09.088.02.2{24} आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त RV_09.088.03.1{24} वायुर्न यो नियुत्वानिष्टयामा नासत्येव हव आ शम्भविष्ठः RV_09.088.03.2{24} विश्ववारो द्रविणोदा इव त्मन् पूषेव धीजवनो ऽसि सोम RV_09.088.04.1{24} इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वृत्राणामसि सोमपूर्भित् RV_09.088.04.2{24} पैद्वो न हि त्वमहिनाम्नां हन्ता विश्वस्यासिसोम दस्योः RV_09.088.05.1{24} अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु RV_09.088.05.2{24} जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमानऊर्मिम् RV_09.088.06.1{24} एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः RV_09.088.06.2{24} वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशानसृग्रन् RV_09.088.07.1{24} शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथाविट् RV_09.088.07.2{24} आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषां न यज्ञः RV_09.088.08.1{24} राज्ञो नु ते वरुणस्य व्रतानि ... RV_09.089.01.1{25} प्रो स्य वह्निः पथ्याभिरस्यान् दिवो न वृष्टिः पवमानोअक्षाः RV_09.089.01.2{25} सहस्रधारो असदन् न्यस्मे मातुरुपस्थे वन आच सोमः RV_09.089.02.1{25} राजा सिन्धूनामवसिष्ट वास ऋतस्य नावमारुहद् रजिष्ठाम् RV_09.089.02.2{25} अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईं पिता दुह ईं पितुर्जाम् RV_09.089.03.1{25} सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् RV_09.089.03.2{25} शूरो युत्सु प्रथमः पृछते गा अस्य चक्षसा परि पात्युक्षा RV_09.089.04.1{25} मधुपृष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्रऋष्वम् RV_09.089.04.2{25} स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति RV_09.089.05.1{25} चतस्र ईं घृतदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः RV_09.089.05.2{25} ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः RV_09.089.06.1{25} विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य RV_09.089.06.2{25} असत् त उत्सो गृणते नियुत्वान् मध्वो अंशुः पवतैन्द्रियाय RV_09.089.07.1{25} वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वृत्रहा पवस्व RV_09.089.07.2{25} शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम RV_09.090.01.1{26} प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत् RV_09.090.01.2{26} इन्द्रं गछन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः RV_09.090.02.1{26} अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणीः RV_09.090.02.2{26} वना वसानो वरुणो न सिन्धून् वि रत्नधा दयते वार्याणि RV_09.090.03.1{26} शूरग्रामः सर्ववीरः सहाव्ठजेता पवस्व सनिता धनानि RV_09.090.03.2{26} तिग्मायुधः क्षिप्रधन्वा समत्स्वषाळ्हः साह्वान्पृतनासु शत्रून् RV_09.090.04.1{26} उरुगव्यूतिरभयानि कृण्वन् समीचीने आ पवस्वा पुरन्धी RV_09.090.04.2{26} अपः सिषासन्नुषसः स्वर्गाः सं चिक्रदो महो अस्मभ्यं वाजान् RV_09.090.05.1{26} मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम् RV_09.090.05.2{26} मत्सि शर्धो मारुतं मत्सि देवान् मत्सि महामिन्द्रमिन्दो मदाय RV_09.090.06.1{26} एवा राजेव क्रतुमानमेन विश्वा घनिघ्नद् दुरिता पवस्व RV_09.090.06.2{26} इन्दो सूक्ताय वचसे वयो धा यूयं पात स्वस्तिभिः सदा नः RV_09.091.01.1{01} असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी RV_09.091.01.2{01} दश स्वसारो अधि सानो अव्ये ऽजन्ति वह्निं सदनान्यछ RV_09.091.02.1{01} वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः RV_09.091.02.2{01} प्र यो नृभिरमृतो मर्त्येभिर्मर्मृजानो ऽविभिर्गोभिरद्भिः RV_09.091.03.1{01} वृषा वृष्ने रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयोगोः RV_09.091.03.2{01} सहस्रम् ऋक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति RV_09.091.04.1{01} रुजा दृळ्हा चिद् रक्षसः सदांसि पुनान इन्द ऊर्णुहि विवाजान् RV_09.091.04.2{01} वृश्चोपरिष्टात् तुजता वधेन ये अन्ति दूरादुपनायमेषाम् RV_09.091.05.1{01} स प्रत्नवन् नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः RV_09.091.05.2{01} ये दुःषहासो वनुषा बृहन्तस्तांस्ते अश्याम पुरुकृत् पुरुक्षो RV_09.091.06.1{01} एवा पुनानो अपः स्वर्गा अस्मभ्यं तोका तनयानि भूरि RV_09.091.06.2{01} शं नः क्षेत्रमुरु ज्योतींषि सोम ज्यों नः सूर्यन्दृशये रिरीहि RV_09.092.01.1{02} परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः RV_09.092.01.2{02} आपच्छ्लोकमिन्द्रियं पूयमानः प्रति देवानजुषत प्रयोभिः RV_09.092.02.1{02} अछा नृचक्षा असरत् पवित्रे नाम दधानः कविरस्य योनौ RV_09.092.02.2{02} सीदन् होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः RV_09.092.03.1{02} प्र सुमेधा गातुविद् विश्वदेवः सोमः पुनानः सद एति नित्यम् RV_09.092.03.2{02} भुवद् विश्वेषु काव्येषु रन्तानु जनान् यतते पञ्च धीरः RV_09.092.04.1{02} तव त्ये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः RV_09.092.04.2{02} दश स्वधाभिरधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः RV_09.092.05.1{02} तन् नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त RV_09.092.05.2{02} ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन् मनुं दस्यवे करभीकम् RV_09.092.06.1{02} परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः RV_09.092.06.2{02} सोमः पुनानः कलशानयासीत् सीदन् मृगो न महिषो वनेषु RV_09.093.01.1{03} साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः RV_09.093.01.2{03} हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी RV_09.093.02.1{03} सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारोअद्भिः RV_09.093.02.2{03} मर्यो न योषामभि निष्कृतं यन् सं गछते कलश उस्रियाभिः RV_09.093.03.1{03} उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः RV_09.093.03.2{03} मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः RV_09.093.04.1{03} स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः RV_09.093.04.2{03} रथिरायतामुशती पुरन्धिरस्मद्र्यगा दावने वसूनाम् RV_09.093.05.1{03} नू नो रयिमुप मास्व नृवन्तं पुनानो वाताप्यं विश्वश्चन्द्रम् RV_09.093.05.2{03} प्र वन्दितुरिन्दो तार्यायुः प्रातर्मक्षू धियावसुर्जगम्यात् RV_09.094.01.1{04} अधि यदस्मिन् वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये नविशः RV_09.094.01.2{04} अपो वृणानः पवते कवीयन् व्रजं न पशुवर्धनाय मन्म RV_09.094.02.1{04} द्विता व्यूर्ण्वन्नमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त RV_09.094.02.2{04} धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीरभि वावश्र इन्दुम् RV_09.094.03.1{04} परि यत् कविः काव्या भरते शूरो न रथो भुवनानि विश्वा RV_09.094.03.2{04} देवेषु यशो मर्ताय भूषन् दक्षाय रायः पुरुभूषु नव्यः RV_09.094.04.1{04} श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति RV_09.094.04.2{04} श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिथा मितद्रौ RV_09.094.05.1{04} इषमूर्जमभ्यर्षाश्वं गामुरु ज्योतिः कृणुहि मत्सि देवान् RV_09.094.05.2{04} विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसेसोम शत्रून् RV_09.095.01.1{05} कनिक्रन्ति हरिरा सृज्यमानः सीदन् वनस्य जठरे पुनानः RV_09.095.01.2{05} नृभिर्यतः कृणुते निर्णिजं गा अतो मतीर्जनयतस्वधाभिः RV_09.095.02.1{05} हरिः सृजानः पथ्याम् ऋतस्येयर्ति वाचमरितेव नावम् RV_09.095.02.2{05} देवो देवानां गुह्यानि नामाविष् कृणोति बर्हिषि प्रवाचे RV_09.095.03.1{05} अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममछ RV_09.095.03.2{05} नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम् RV_09.095.04.1{05} तं मर्मृजानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम् RV_09.095.04.2{05} तं वावशानं मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे RV_09.095.05.1{05} इष्यन् वाचमुपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् RV_09.095.05.2{05} इन्द्रश्च यत् क्षयथः सौभगाय सुवीर्यस्य पतयःस्याम RV_09.096.01.1{06} प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना RV_09.096.01.2{06} भद्रान् कृण्वन्निन्द्रहवान् सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते RV_09.096.02.1{06} समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः RV_09.096.02.2{06} आ तिष्ठति रथमिन्द्रस्य सखा विद्वानेना सुमतिं यात्यछ RV_09.096.03.1{06} स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः RV_09.096.03.2{06} कृण्वन्नपो वर्षयन् द्यामुतेमामुरोरा नो वरिवस्या पुनानः RV_09.096.04.1{06} अजीतये ऽहतये पवस्व स्वस्तये सर्वतातये बृहते RV_09.096.04.2{06} तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम RV_09.096.05.1{06} सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः RV_09.096.05.2{06} जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः RV_09.096.06.1{07} ब्रह्मा देवानां पदवीः कवीनाम् ऋषिर्विप्राणां महिषोमृगाणाम् RV_09.096.06.2{07} श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् RV_09.096.07.1{07} प्रावीविपद् वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानोमनीषाः RV_09.096.07.2{07} अन्तः पश्यन् वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् RV_09.096.08.1{07} स मत्सरः पृत्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष RV_09.096.08.2{07} इन्द्रायेन्दो पवमानो मनीष्यंशोरूर्मिमीरय गा इषण्यन् RV_09.096.09.1{07} परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय RV_09.096.09.2{07} सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति RV_09.096.10.1{07} स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ RV_09.096.10.2{07} अभिशस्तिपा भुवनस्य राजा विदद् गातुं ब्रह्मणे पूयमानः RV_09.096.11.1{08} त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमानधीराः RV_09.096.11.2{08} वन्वन्नवातः परिधीन्रपोर्णु वीरेभिरश्वैर्मघवा भवा नः RV_09.096.12.1{08} यथापवथा मनवे वयोधा अमित्रहा वरिवोविद् धविष्मान् RV_09.096.12.2{08} एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि RV_09.096.13.1{08} पवस्व सोम मधुमान् ऋतावापो वसानो अधि सानो अव्ये RV_09.096.13.2{08} अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः RV_09.096.14.1{08} वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ RV_09.096.14.2{08} सं सिन्धुभिः कलशे वावशानः समुस्रियाभिःप्रतिरन् न आयुः RV_09.096.15.1{08} एष स्य सोमो मतिभिः पुनानो ऽत्यो न वाजी तरतीदरातीः RV_09.096.15.2{08} पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमोन वो:ळ्हा RV_09.096.16.1{09} स्वायुधः सोतृभिः पूयमानो ऽभ्यर्ष गुह्यं चारु नाम RV_09.096.16.2{09} अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देवसोम RV_09.096.17.1{09} शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन RV_09.096.17.2{09} कविर्गीर्भिः काव्येना कविः सन् सोमः पवित्रमत्येति रेभन् RV_09.096.18.1{09} ऋषिमना य ऋषिकृत् स्वर्षाः सहस्रणीथः पदवीः कवीनाम् RV_09.096.18.2{09} तृतीयं धाम महिषः सिषासन् सोमो विराजमनुराजति ष्टुप् RV_09.096.19.1{09} चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानिबिभ्रत् RV_09.096.19.2{09} अपामूर्मिं सचमानः समुद्रं तुरीयं धाममहिषो विवक्ति RV_09.096.20.1{09} मर्यो न शुभ्रस्तन्वं मृजानो ऽत्यो न सृत्वा सनये धनानाम् RV_09.096.20.2{09} वृषेव यूथा परि कोशमर्षन् कनिक्रदच्चम्वोराविवेश RV_09.096.21.1{10} पवस्वेन्दो पवमानो महोभिः कनिक्रदत् परि वाराण्यर्ष RV_09.096.21.2{10} क्रीळञ्चम्वोरा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु RV_09.096.22.1{10} प्रास्य धारा बृहतीरसृग्रन्नक्तो गोभिः कलशाना विवेश RV_09.096.22.2{10} साम कृण्वन् सामन्यो विपश्चित् क्रन्दन्नेत्यभि सख्युर्न जामिम् RV_09.096.23.1{10} अपघ्नन्नेषि पवमान शत्रून् प्रियां न जारो अभिगीत इन्दुः RV_09.096.23.2{10} सीदन् वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता RV_09.096.24.1{10} आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः RV_09.096.24.2{10} हरिरानीतः पुरुवारो अप्स्वचिक्रदत् कलशे देवयूनाम् RV_09.097.01.1{11} अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् RV_09.097.01.2{11} सुतः पवित्रं पर्येति रेभन् मितेव सद्म पशुमान्ति होता RV_09.097.02.1{11} भद्रा वस्त्रा समन्या वसानो महान् कविर्निवचनानि शंसन् RV_09.097.02.2{11} आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ RV_09.097.03.1{11} समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे RV_09.097.03.2{11} अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः RV_09.097.04.1{11} प्र गायताभ्यर्चाम देवान् सोमं हिनोत महते धनाय RV_09.097.04.2{11} स्वादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः RV_09.097.05.1{11} इन्दुर्देवानामुप सख्यमायन् सहस्रधारः पवते मदाय RV_09.097.05.2{11} नृभिः स्तवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय RV_09.097.06.1{12} स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गछतु ते भराय RV_09.097.06.2{12} देवैर्याहि सरथं राधो अछा यूयं पात स्वस्तिभिः सदा नः RV_09.097.07.1{12} प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति RV_09.097.07.2{12} महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् RV_09.097.08.1{12} प्र हंसासस्तृपलं मन्युमछामादस्तं वृषगणा अयासुः RV_09.097.08.2{12} आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्रवदन्ति वाणम् RV_09.097.09.1{12} स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गावः RV_09.097.09.2{12} परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तम् ऋज्रः RV_09.097.10.1{12} इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन् मदाय RV_09.097.10.2{12} हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन् वृजनस्य राजा RV_09.097.11.1{13} अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः RV_09.097.11.2{13} इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय RV_09.097.12.1{13} अभि प्रियाणि पवते पुनानो देवो देवान् स्वेन रसेन पृञ्चन् RV_09.097.12.2{13} इन्दुर्धर्माण्य् ऋतुथा वसानो दश क्षिपो अव्यत सानो अव्ये RV_09.097.13.1{13} वृषा शोणो अभिकनिक्रदद् गा नदयन्नेति पृथिवीमुत द्याम् RV_09.097.13.2{13} इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमाम् RV_09.097.14.1{13} रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम् RV_09.097.14.2{13} पवमानः सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः RV_09.097.15.1{13} एवा पवस्व मदिरो मदायोदग्राभस्य नमयन् वधस्नैः RV_09.097.15.2{13} परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः RV_09.097.16.1{14} जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन् RV_09.097.16.2{14} घनेव विष्वग् दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये RV_09.097.17.1{14} वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम् RV_09.097.17.2{14} स्तुकेव वीता धन्वा विचिन्वन् बन्धून्रिमानवरानिन्दो वायून् RV_09.097.18.1{14} ग्रन्थिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम RV_09.097.18.2{14} अत्यो न क्रदो हरिरा सृजानो मर्यो देव धन्व पस्त्यावान् RV_09.097.19.1{14} जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये RV_09.097.19.2{14} सहस्रधारः सुरभिरदब्धः परि स्रव वाजसातौ नृषह्ये RV_09.097.20.1{14} अरश्मानो ये ऽरथा अयुक्ता अत्यासो न ससृजानास आजौ RV_09.097.20.2{14} एते शुक्रासो धन्वन्ति सोमा देवासस्तानुप याता पिबध्यै RV_09.097.21.1{15} एवा न इन्दो अभि देववीतिं परि स्रव नभो अर्णश्चमूषु RV_09.097.21.2{15} सोमो अस्मभ्यं काम्यं बृहन्तं रयिं ददातु वीरवन्तमुग्रम् RV_09.097.22.1{15} तक्षद् यदी मनसो वेनतो वाग् ज्येष्ठस्य वा धर्मणि क्षोरनीके RV_09.097.22.2{15} आदीमायन् वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् RV_09.097.23.1{15} प्र दानुदो दिव्यो दानुपिन्व ऋतम् ऋताय पवते सुमेधाः RV_09.097.23.2{15} धर्मा भुवद् वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम RV_09.097.24.1{15} पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम् RV_09.097.24.2{15} द्विता भुवद् रयिपती रयीणाम् ऋतं भरत् सुभृतं चार्विन्दुः RV_09.097.25.1{15} अर्वानिव श्रवसे सातिमछेन्द्रस्य वायोरभि वीतिमर्ष RV_09.097.25.2{15} स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित् पुनानः RV_09.097.26.1{16} देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः RV_09.097.26.2{16} आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः RV_09.097.27.1{16} एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः RV_09.097.27.2{16} महश्चिद् धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः RV_09.097.28.1{16} अश्वो नो क्रदो वृषभिर्युजानः सिंहो न भीमो मनसो जवीयान् RV_09.097.28.2{16} अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो RV_09.097.29.1{16} शतं धारा देवजाता असृग्रन् सहस्रमेनाः कवयो मृजन्ति RV_09.097.29.2{16} इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य RV_09.097.30.1{16} दिवो न सर्गा अससृग्रमह्नां राजा न मित्रं प्र मिनातिधीरः RV_09.097.30.2{16} पितुर्न पुत्रः क्रतुभिर्यतान आ पवस्व विशेअस्या अजीतिम् RV_09.097.31.1{17} प्र ते धारा मधुमतीरसृग्रन् वारान् यत् पूतो अत्येष्यव्यान् RV_09.097.31.2{17} पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः RV_09.097.32.1{17} कनिक्रददनु पन्थाम् ऋतस्य शुक्रो वि भास्यमृतस्य धाम RV_09.097.32.2{17} स इन्द्राय पवसे मत्सरवान् हिन्वानो वाचं मतिभिः कवीनाम् RV_09.097.33.1{17} दिव्यः सुपर्णो ऽव चक्षि सोम पिन्वन् धाराः कर्मणा देववीतौ RV_09.097.33.2{17} एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम् RV_09.097.34.1{17} तिस्रो वाच ईरयति प्र वह्निर्{ç}तस्य धीतिं ब्रह्मणो मनीषाम् RV_09.097.34.2{17} गावो यन्ति गोपतिं पृछमानाः सोमं यन्ति मतयो वावशानाः RV_09.097.35.1{17} सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृछमानाः RV_09.097.35.2{17} सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभिः सं नवन्ते RV_09.097.36.1{18} एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति RV_09.097.36.2{18} इन्द्रमा विश बृहता रवेण वर्धया वाचं जनया पुरन्धिम् RV_09.097.37.1{18} आ जागृविर्विप्र ऋता मतीनां सोमः पुनानो असदच्चमूषु RV_09.097.37.2{18} सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः RV_09.097.38.1{18} स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः RV_09.097.38.2{18} प्रिया चिद् यस्य प्रियसास ऊती स तू धनं कारिणेन प्र यंसत् RV_09.097.39.1{18} स वर्धिता वर्धनः पूयमानः सोमो मीढ्वानभि नो ज्योतिषावीत् RV_09.097.39.2{18} येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन् RV_09.097.40.1{18} अक्रान् समुद्रः प्रथमे विधर्मञ् जनयन् प्रजा भुवनस्यराजा RV_09.097.40.2{18} वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुः RV_09.097.41.1{19} महत् तत् सोमो महिषश्चकारापां यद् गर्भो ऽवृणीत देवान् RV_09.097.41.2{19} अदधादिन्द्रे पवमान ओजो ऽजनयत् सूर्ये ज्योतिरिन्दुः RV_09.097.42.1{19} मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः RV_09.097.42.2{19} मत्सि शर्धो मारुतं मत्सि देवान् मत्सि द्यावापृथिवी देव सोम RV_09.097.43.1{19} ऋजुः पवस्व वृजिनस्य हन्तापामीवां बाधमानो मृधश्च RV_09.097.43.2{19} अभिश्रीणन् पयः पयसाभि गोनामिन्द्रस्य त्वं तव वयं सखायः RV_09.097.44.1{19} मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च RV_09.097.44.2{19} स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् RV_09.097.45.1{19} सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः RV_09.097.45.2{19} आ योनिं वन्यमसदत् पुनानः समिन्दुर्गोभिरसरत् समद्भिः RV_09.097.46.1{20} एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान् RV_09.097.46.2{20} स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि RV_09.097.47.1{20} एष प्रत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः RV_09.097.47.2{20} वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषुरेभन् RV_09.097.48.1{20} नू नस्त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः RV_09.097.48.2{20} अप्सु स्वादिष्ठो मधुमान् ऋतावा देवो न यः सविता सत्यमन्मा RV_09.097.49.1{20} अभि वायुं वीत्यर्षा गृणानो ऽभि मित्रावरुणा पूयमानः RV_09.097.49.2{20} अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् RV_09.097.50.1{20} अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः RV_09.097.50.2{20} अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान् रथिनो देव सोम RV_09.097.51.1{21} अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः RV_09.097.51.2{21} अभि येन द्रविणमश्नवामाभ्यर्षेयं जमदग्निवन्नः RV_09.097.52.1{21} अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व RV_09.097.52.2{21} ब्रध्नश्चिदत्र वातो न जातः पुरुमेधश्चित् तकवे नरं दात् RV_09.097.53.1{21} उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे RV_09.097.53.2{21} षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद् रणाय RV_09.097.54.1{21} महीमे अस्य वृषनाम शूषे मांश्चत्वे वा पृशने वा वधत्रे RV_09.097.54.2{21} अस्वापयन् निगुतः स्नेहयच्चापामित्रानपाचितो अचेतः RV_09.097.55.1{21} सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः RV_09.097.55.2{21} असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो RV_09.097.56.1{22} एष विश्ववित् पवते मनीषी सोमो विश्वस्य भुवनस्य राजा RV_09.097.56.2{22} द्रप्सानीरयन् विदथेष्विन्दुर्वि वारमव्यं समयाति याति RV_09.097.57.1{22} इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः RV_09.097.57.2{22} हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन RV_09.097.58.1{22} त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् RV_09.097.58.2{22} तन् नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवीउत द्यौः RV_09.098.01.1{23} अभि नो वाजसातमं रयिमर्ष पुरुस्पृहम् RV_09.098.01.2{23} इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् RV_09.098.02.1{23} परि ष्य सुवानो: अव्ययं रथे न वर्माव्यत RV_09.098.02.2{23} इन्दुरभिद्रुणा हितो हियानो धाराभिरक्षाः RV_09.098.03.1{23} परि ष्य सुवानो अक्षा इन्दुरव्ये मदच्युतः RV_09.098.03.2{23} धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः RV_09.098.04.1{23} स हि त्वं देव शश्वते वसु मर्ताय दाशुषे RV_09.098.04.2{23} इन्दो सहस्रिणं रयिं शतात्मानं विवाससि RV_09.098.05.1{23} वयं ते अस्य वृत्रहन् वसो वस्वः पुरुस्पृहः RV_09.098.05.2{23} नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो RV_09.098.06.1{23} द्विर्यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम् RV_09.098.06.2{23} प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त्यूर्मिणम् RV_09.098.07.1{24} परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण RV_09.098.07.2{24} यो देवान् विश्वानित् परि मदेन सह गछति RV_09.098.08.1{24} अस्य वो ह्यवसा पान्तो दक्षसाधनम् RV_09.098.08.2{24} यः सूरिषु श्रवोबृहद् दधे स्वर्ण हर्यतः RV_09.098.09.1{24} स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी RV_09.098.09.2{24} देवो देवी गिरिष्ठा अस्रेधन् तं तुविष्वणि RV_09.098.10.1{24} इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे RV_09.098.10.2{24} नरे च दक्षिणावते देवाय सदनासदे RV_09.098.11.1{24} ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् RV_09.098.11.2{24} अपप्रोथन्तः सनुतर्हुरश्चितः प्रातस्तानप्रचेतसः RV_09.098.12.1{24} तं सखायः पुरोरुचं यूयं वयं च सूरयः RV_09.098.12.2{24} अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् RV_09.099.01.1{25} आ हर्यताय धृष्णवे धनुस्तन्वन्ति पौंस्यम् RV_09.099.01.2{25} शुक्रांवयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः RV_09.099.02.1{25} अध क्षपा परिष्कृतो वाजानभि प्र गाहते RV_09.099.02.2{25} यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे RV_09.099.03.1{25} तमस्य मर्जयामसि मदो य इन्द्रपातमः RV_09.099.03.2{25} यं गाव आसभिर्दधुः पुरा नूनं च सूरयः RV_09.099.04.1{25} तं गाथया पुराण्या पुनानमभ्यनूषत RV_09.099.04.2{25} उतो कृपन्तधीतयो देवानां नाम बिभ्रतीः RV_09.099.05.1{25} तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम् RV_09.099.05.2{25} दूतं न पूर्वचित्तय आ शासते मनीषिणः RV_09.099.06.1{26} स पुनानो मदिन्तमः सोमश्चमूषु सीदति RV_09.099.06.2{26} पशौ न रेत आदधत् पतिर्वचस्यते धियः RV_09.099.07.1{26} स मृज्यते सुकर्मभिर्देवो देवेभ्यः सुतः RV_09.099.07.2{26} विदे यदासु सन्ददिर्महीरपो वि गाहते RV_09.099.08.1{26} सुत इन्दो पवित्र आ नृभिर्यतो वि नीयसे RV_09.099.08.2{26} इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि RV_09.100.01.1{27} अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् RV_09.100.01.2{27} वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः RV_09.100.02.1{27} पुनान इन्दवा भर सोम द्विबर्हसं रयिम् RV_09.100.02.2{27} त्वं वसूनिपुष्यसि विश्वानि दाशुषो गृहे RV_09.100.03.1{27} त्वं धियं मनोयुजं सृजा वृष्टिं न तन्यतुः RV_09.100.03.2{27} त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि RV_09.100.04.1{27} परि ते जिग्युषो यथा धारा सुतस्य धावति RV_09.100.04.2{27} रंहमाणाव्यव्ययं वारं वाजीव सानसिः RV_09.100.05.1{27} क्रत्वे दक्षाय नः कवे पवस्व सोम धारया RV_09.100.05.2{27} इन्द्राय पातवे सुतो मित्राय वरुणाय च RV_09.100.06.1{28} पवस्व वाजसातमः पवित्रे धारया सुतः RV_09.100.06.2{28} इन्द्राय सोमविष्णवे देवेभ्यो मधुमत्तमः RV_09.100.07.1{28} त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः RV_09.100.07.2{28} वत्सं जातंन धेनवः पवमान विधर्मणि RV_09.100.08.1{28} पवमान महि श्रवश्चित्रेभिर्यासि रश्मिभिः RV_09.100.08.2{28} शर्धन् तमांसि जिघ्नसे विश्वानि दाशुषो गृहे RV_09.100.09.1{28} त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे RV_09.100.09.2{28} प्रति द्रापिममुञ्चथाः पवमान महित्वना RV_09.101.01.1{01} पुरोजिती वो अन्धसः सुताय मादयित्नवे RV_09.101.01.2{01} अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् RV_09.101.02.1{01} यो धारया पावकया परिप्रस्यन्दते सुतः RV_09.101.02.2{01} इन्दुरश्वो न कृत्व्यः RV_09.101.03.1{01} तं दुरोषमभी नरः सोमं विश्वाच्या धिया RV_09.101.03.2{01} यज्ञं हिन्वन्त्यद्रिभिः RV_09.101.04.1{01} सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः RV_09.101.04.2{01} पवित्रवन्तोअक्षरन् देवान् गछन्तु वो मदाः RV_09.101.05.1{01} इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् RV_09.101.05.2{01} वाचस् पतिर्मखस्यते विश्वस्येशान ओजसा RV_09.101.06.1{02} सहस्रधारः पवते समुद्रो वाचमीङ्खयः RV_09.101.06.2{02} सोमः पती रयीणां सखेन्द्रस्य दिवे-दिवे RV_09.101.07.1{02} अयं पूषा रयिर्भगः सोमः पुनानो अर्षति RV_09.101.07.2{02} पतिर्विश्वस्य भूमनो व्यख्यद् रोदसी उभे RV_09.101.08.1{02} समु प्रिया अनूषत गावो मदाय घृष्वयः RV_09.101.08.2{02} सोमासः कृण्वते पथः पवमानास इन्दवः RV_09.101.09.1{02} य ओजिष्ठस्तमा भर पवमन श्रवाय्यम् RV_09.101.09.2{02} यः पञ्चचर्षणीरभि रयिं येन वनामहै RV_09.101.10.1{02} सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमः RV_09.101.10.2{02} मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः RV_09.101.11.1{03} सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि RV_09.101.11.2{03} इषमस्मभ्यमभितः समस्वरन् वसुविदः RV_09.101.12.1{03} एते पूता विपश्चितः सोमासो दध्याशिरः RV_09.101.12.2{03} सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते RV_09.101.13.1{03} प्र सुन्वानस्यान्धसो मर्तो न वृत तद् वचः RV_09.101.13.2{03} अप श्वानमराधसं हता मखं न भृगवः RV_09.101.14.1{03} आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः RV_09.101.14.2{03} सरज्जारो न योषणां वरो न योनिमासदम् RV_09.101.15.1{03} स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी RV_09.101.15.2{03} हरिः पवित्रे अव्यत वेधा न योनिमासदम् RV_09.101.16.1{03} अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि RV_09.101.16.2{03} कनिक्रदद् वृषा हरिरिन्द्रस्याभ्येति निष्कृतम् RV_09.102.01.1{04} क्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् RV_09.102.01.2{04} विश्वापरि प्रिया भुवदध द्विता RV_09.102.02.1{04} उप त्रितस्य पाष्योरभक्त यद् गुहा पदम् RV_09.102.02.2{04} यज्ञस्य सप्त धामभिरध प्रियम् RV_09.102.03.1{04} त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम् RV_09.102.03.2{04} मिमीते अस्य योजना वि सुक्रतुः RV_09.102.04.1{04} जज्ञानं सप्त मातरो वेधामशासत श्रिये RV_09.102.04.2{04} अयं ध्रुवो रयीणां चिकेत यत् RV_09.102.05.1{04} अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः RV_09.102.05.2{04} स्पार्हा भवन्ति रन्तयो जुषन्त यत् RV_09.102.06.1{05} यमी गर्भम् ऋतावृधो दृशे चारुमजीजनन् RV_09.102.06.2{05} कविं मंहिष्ठमध्वरे पुरुस्पृहम् RV_09.102.07.1{05} समीचीने अभि त्मना यह्वी ऋतस्य मातरा RV_09.102.07.2{05} तन्वाना यज्ञमानुषग् यदञ्जते RV_09.102.08.1{05} क्रत्वा शुक्रेभिरक्षभिर्{ç}णोरप व्रजं दिवः RV_09.102.08.2{05} हिन्वन्नृतस्य दीधितिं प्राध्वरे RV_09.103.01.1{06} प्र पुनानाय वेधसे सोमाय वच उद्यतम् RV_09.103.01.2{06} भृतिं न भरा मतिभिर्जुजोषते RV_09.103.02.1{06} परि वाराण्यव्यया गोभिरञ्जानो अर्षति RV_09.103.02.2{06} त्री षधस्था पुनानः कृणुते हरिः RV_09.103.03.1{06} परि कोशं मधुश्चुतमव्यये वारे अर्षति RV_09.103.03.2{06} अभि वाणीर्{ç}षीणां सप्त नूषत RV_09.103.04.1{06} परि णेता मतीनां विश्वदेवो अदाभ्यः RV_09.103.04.2{06} सोमः पुनानश्चम्वोर्विशद् धरिः RV_09.103.05.1{06} परि दैवीरनु स्वधा इन्द्रेण याहि सरथम् RV_09.103.05.2{06} पुनानो वाघद् वाघद्भिरमर्त्यः RV_09.103.06.1{06} परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः RV_09.103.06.2{06} व्यानशिः पवमानो वि धावति RV_09.104.01.1{07} सखाय आ नि शीदत पुनानाय प्र गायत RV_09.104.01.2{07} शिशुं न यज्ञैः परि भूषत श्रिये RV_09.104.02.1{07} समी वत्सं न मातृभिः सृजता गयसाधनम् RV_09.104.02.2{07} देवाव्यम्मदमभि द्विशवसम् RV_09.104.03.1{07} पुनाता दक्षसाधनं यथा शर्धाय वीतये RV_09.104.03.2{07} यथा मित्राय वरुणाय शन्तमः RV_09.104.04.1{07} अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत RV_09.104.04.2{07} गोभिष् टे वर्णमभि वासयामसि RV_09.104.05.1{07} स नो मदानां पत इन्दो देवप्सरा असि RV_09.104.05.2{07} सखेव सख्ये गातुवित्तमो भव RV_09.104.06.1{07} सनेमि कृध्यस्मदा रक्षसं कं चिदत्रिणम् RV_09.104.06.2{07} अपादेवं द्वयुमंहो युयोधि नः RV_09.105.01.1{08} तं वः सखायो मदाय पुनानमभि गायत RV_09.105.01.2{08} शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः RV_09.105.02.1{08} सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते RV_09.105.02.2{08} देवावीर्मदोमतिभिः परिष्कृतः RV_09.105.03.1{08} अयं दक्षाय साधनो ऽयं शर्धाय वीतये RV_09.105.03.2{08} अयं देवेभ्यो मधुमत्तमः सुतः RV_09.105.04.1{08} गोमन् न इन्दो अश्ववत् सुतः सुदक्ष धन्व RV_09.105.04.2{08} शुचिं ते वर्णमधि गोषु दीधरम् RV_09.105.05.1{08} स नो हरीणां पत इन्दो देवप्सरस्तमः RV_09.105.05.2{08} सखेव सख्ये नर्यो रुचे भव RV_09.105.06.1{08} सनेमि त्वमस्मदानदेवं कं चिदत्रिणम् RV_09.105.06.2{08} साह्वानिन्दो परि बाधो अप द्वयुम् RV_09.106.01.1{09} इन्द्रमछ सुता इमे वृषणं यन्तु हरयः RV_09.106.01.2{09} श्रुष्टी जातास इन्दवः स्वर्विदः RV_09.106.02.1{09} अयं भराय सानसिरिन्द्राय पवते सुतः RV_09.106.02.2{09} सोमो जैत्रस्यचेतति यथा विदे RV_09.106.03.1{09} अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णीत सानसिम् RV_09.106.03.2{09} वज्रंच वृषणं भरत् समप्सुजित् RV_09.106.04.1{09} प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव RV_09.106.04.2{09} द्युमन्तं शुष्ममा भरा स्वर्विदम् RV_09.106.05.1{09} इन्द्राय वृषणं मदं पवस्व विश्वदर्शतः RV_09.106.05.2{09} सहस्रयामा पथिकृद् विचक्षणः RV_09.106.06.1{10} अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः RV_09.106.06.2{10} सहस्रं याहिपथिभिः कनिक्रदत् RV_09.106.07.1{10} पवस्व देववीतय इन्दो धाराभिरोजसा RV_09.106.07.2{10} आ कलशं मधुमान् सोम नः सदः RV_09.106.08.1{10} तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः RV_09.106.08.2{10} त्वां देवासो अमृताय कं पपुः RV_09.106.09.1{10} आ नः सुतास इन्दवः पुनाना धावता रयिम् RV_09.106.09.2{10} वृष्टिद्यावोरीत्यापः स्वर्विदः RV_09.106.10.1{10} सोमः पुनान ऊर्मिणाव्यो वारं वि धावति RV_09.106.10.2{10} अग्रे वाचःपवमानः कनिक्रदत् RV_09.106.11.1{11} धीभिर्हिन्वन्ति वाजिनं वने क्रीळन्तमत्यविम् RV_09.106.11.2{11} अभि त्रिपृष्ठं मतयः समस्वरन् RV_09.106.12.1{11} असर्जि कलशानभि मीळ्हे सप्तिर्न वाजयुः RV_09.106.12.2{11} पुनानो वाचं जनयन्नसिष्यदत् RV_09.106.13.1{11} पवते हर्यतो हरिरति ह्वरांसि रंह्या RV_09.106.13.2{11} अभ्यर्षन् स्तोतृभ्यो वीरवद् यशः RV_09.106.14.1{11} अया पवस्व देवयुर्मधोर्धारा असृक्षत RV_09.106.14.2{11} रेभन् पवित्रम्पर्येषि विश्वतः RV_09.107.01.1{12} परीतो षिञ्चता सुतं सोमो य उत्तमं हविः RV_09.107.01.2{12} दधन्वान्यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः RV_09.107.02.1{12} नूनं पुनानो ऽविभिः परि स्रवादब्धः सुरभिन्तरः RV_09.107.02.2{12} सुते चित् त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् RV_09.107.03.1{12} परि सुवानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः RV_09.107.04.1{12} पुनानः सोम धारयापो वसानो अर्षसि RV_09.107.04.2{12} आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्ययः RV_09.107.05.1{12} दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् RV_09.107.05.2{12} आपृछ्यं धरुणं वाज्यर्षति नृभिर्धूतो विचक्षणः RV_09.107.06.1{13} पुनानः सोम जागृविरव्यो वारे परि प्रियः RV_09.107.06.2{13} त्वं विप्रोअभवो ऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः RV_09.107.07.1{13} सोमो मीढ्वान् पवते गातुवित्तम ऋषिर्विप्रो विचक्षणः RV_09.107.07.2{13} त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि RV_09.107.08.1{13} सोम उ षुवाणः सोतृभिरधि ष्णुभिरवीनाम् RV_09.107.08.2{13} अश्वयेवहरित याति धारया मन्द्रया याति धारया RV_09.107.09.1{13} अनूपे गोमान् गोभिरक्षाः सोमो दुग्धाभिरक्षाः RV_09.107.09.2{13} समुद्रं न संवरणान्यग्मन् मन्दी मदाय तोशते RV_09.107.10.1{13} आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया RV_09.107.10.2{13} जनो न पुरि चम्वोर्विशद् धरिः सदो वनेषु दधिषे RV_09.107.11.1{14} स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वजयुः RV_09.107.11.2{14} अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिर्{ç}क्वभिः RV_09.107.12.1{14} प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा अंशोः पयसामदिरो न जागृविरछा कोशं मधुश्चुतम् RV_09.107.13.1{14} आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर्न मर्ज्यः RV_09.107.13.2{14} तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः RV_09.107.14.1{14} अभि सोमास आयवः पवन्ते मद्यं मदम् RV_09.107.14.2{14} समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः RV_09.107.15.1{14} तरत् समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् RV_09.107.15.2{14} अर्षन् मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् RV_09.107.16.1{15} नृभिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः RV_09.107.17.1{15} इन्द्राय पवते मदः सोमो मरुत्वते सुतः RV_09.107.17.2{15} सहस्रधारो अत्यव्यमर्षति तमीं मृजन्त्यायवः RV_09.107.18.1{15} पुनानश्चमू जनयन् मतिं कविः सोमो देवेषु रण्यति RV_09.107.18.2{15} अपो वसानः परि गोभिरुत्तरः सीदन् वनेष्वव्यत RV_09.107.19.1{15} तवाहं सोम रारण सख्य इन्दो दिवे-दिवे RV_09.107.19.2{15} पुरूणि बभ्रो नि चरन्ति मामव परिधीन्रति तानिहि RV_09.107.20.1{15} उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि RV_09.107.20.2{15} घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम RV_09.107.21.1{16} मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि RV_09.107.21.2{16} रयिं पिशन्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि RV_09.107.22.1{16} मृजानो वारे पवमनो अव्यये वृषाव चक्रदो वने RV_09.107.22.2{16} देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि RV_09.107.23.1{16} पवस्व वाजसातये ऽभि विश्वानि काव्या RV_09.107.23.2{16} त्वं समुद्रं प्रथमो वि धारयो देवेभ्यः सोम मत्सरः RV_09.107.24.1{16} स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः RV_09.107.24.2{16} त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः RV_09.107.25.1{16} पवमाना असृक्षत पवित्रमति धारया RV_09.107.25.2{16} मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च RV_09.107.26.1{16} अपो वसानः परि कोशमर्षतिन्दुर्हियानः सोतृभिः RV_09.107.26.2{16} जनयञ् ज्योतिर्मन्दना अवीवशद् गाः कृण्वानो न निर्णिजम् RV_09.108.01.1{17} पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः RV_09.108.01.2{17} महि द्युक्षतमो मदः RV_09.108.02.1{17} यस्य ते पीत्वा वृषभो वृषायते ऽस्य पीता स्वर्विदः RV_09.108.02.2{17} स सुप्रकेतो अभ्यक्रमीदिशो ऽछा वाजं नैतशः RV_09.108.03.1{17} त्वं ह्यन्ग दैव्या पवमान जनिमानि द्युमत्तमः RV_09.108.03.2{17} अमृतत्वाय घोषयः RV_09.108.04.1{17} येना नवग्वो दध्यन्नपोर्णुते येन विप्रास आपिरे RV_09.108.04.2{17} देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्यानशुः RV_09.108.05.1{17} एष स्य धारया सुतो ऽव्यो वारेभिः पवते मदिन्तमः RV_09.108.05.2{17} क्रीळन्नूर्मिरपामिव RV_09.108.06.1{18} य उस्रिया अप्या अन्तरश्मनो निर्गा अकृन्तदोजसा RV_09.108.06.2{18} अभिव्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज RV_09.108.07.1{18} आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् RV_09.108.07.2{18} वनऋक्षमुदप्रुतम् RV_09.108.08.1{18} सहस्रधारं वृषभं पयोवृधं प्रियं देवाय जन्मने RV_09.108.08.2{18} ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् RV_09.108.09.1{18} अभि द्युम्नं बृहद् यश इषस् पते दिदीहि देव देवयुः RV_09.108.09.2{18} विकोशं मध्यमं युव RV_09.108.10.1{18} आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः RV_09.108.10.2{18} वृष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः RV_09.108.11.1{19} एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवो दुहुः RV_09.108.11.2{19} विश्वा वसूनि बिभ्रतम् RV_09.108.12.1{19} वृषा वि जज्ञे जनयन्नमर्त्यः प्रतपञ् ज्योतिषा तमः RV_09.108.12.2{19} स सुष्टुतः कविभिर्निर्णिजं दधे त्रिधात्वस्य दंससा RV_09.108.13.1{19} स सुन्वे यो वसूनां यो रायामानेता य इळानाम् RV_09.108.13.2{19} सोमोयः सुक्षितीनाम् RV_09.108.14.1{19} यस्य न इन्द्रः पिबाद् यस्य मरुतो यस्य वार्यमणा भगः RV_09.108.14.2{19} आ येन मित्रावरुणा करामह एन्द्रमवसे महे RV_09.108.15.1{19} इन्द्राय सोम पातवे नृभिर्यतः स्वायुधो मदिन्तमः RV_09.108.15.2{19} पवस्व मधुमत्तमः RV_09.108.16.1{19} इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः RV_09.108.16.2{19} जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः RV_09.109.01.1{20} परि प्र धन्वेन्द्राय सोम स्वादुर् मित्राय पूष्णे भगाय RV_09.109.02.1{20} इन्द्रस् ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः RV_09.109.03.1{20} एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः RV_09.109.04.1{20} पवस्व सोम महान् समुद्रः पिता देवानां विश्वाभि धाम RV_09.109.05.1{20} शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै RV_09.109.06.1{20} दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन् वाजी पवस्व RV_09.109.07.1{20} पवस्व सोम द्युम्नी सुधारो महाम् अवीनाम् अनु पूर्व्यः RV_09.109.08.1{20} नृभिर् येमानो जज्ञानः पूतः क्षरद् विश्वानि मन्द्रः स्वर्वित् RV_09.109.09.1{20} इन्दुः पुनानः प्रजाम् उराणः करद् विश्वानि द्रविणानि नः RV_09.109.10.1{20} पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय RV_09.109.11.1{21} तं ते सोतारो रसम् मदाय पुनन्ति सोमम् महे द्युम्नाय RV_09.109.12.1{21} शिशुं जज्ञानं हरिम् मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् RV_09.109.13.1{21} इन्दुः पविष्ट चारुर् मदायापाम् उपस्थे कविर् भगाय RV_09.109.14.1{21} बिभर्ति चार्व् इन्द्रस्य नाम येन विश्वानि वृत्रा जघान RV_09.109.15.1{21} पिबन्त्य् अस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य RV_09.109.16.1{21} प्र सुवानो अक्षाः सहस्रधारस् तिरः पवित्रं वि वारम् अव्यम् RV_09.109.17.1{21} स वाज्य् अक्षाः सहस्ररेता अद्भिर् मृजानो गोभिः श्रीणानः RV_09.109.18.1{21} प्र सोम याहीन्द्रस्य कुक्षा नृभिर् येमानो अद्रिभिः सुतः RV_09.109.19.1{21} असर्जि वाजी तिरः पवित्रम् इन्द्राय सोमः सहस्रधारः RV_09.109.20.1{21} अञ्जन्त्य् एनम् मध्वो रसेनेन्द्राय वृष्ण इन्दुम् मदाय RV_09.109.21.1{21} देवेभ्यस् त्वा वृथा पाजसे ऽपो वसानं हरिम् मृजन्ति RV_09.109.22.1{21} इन्दुर् इन्द्राय तोशते नि तोशते श्रीणन्न् उग्रो रिणन्न् अपः RV_09.110.01.1{22} पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः RV_09.110.01.2{22} द्विषस्तरध्या ऋणया न ईयसे RV_09.110.02.1{22} अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये RV_09.110.02.2{22} वाजानभि पवमान प्र गाहसे RV_09.110.03.1{22} अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः RV_09.110.03.2{22} गोजीरया रंहमानः पुरन्ध्या RV_09.110.04.1{22} अजीजनो अमृत मर्त्येष्वा ऋतस्य धर्मन्नमृतस्य चारुणः RV_09.110.04.2{22} सदासरो वाजमछा सनिष्यदत् RV_09.110.05.1{22} अभ्य्-अभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् RV_09.110.05.2{22} शर्याभिर्न भरमाणो गभस्त्योः RV_09.110.06.1{22} आदीं के चित् पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत RV_09.110.06.2{22} वारं न देवः सविता व्यूर्णुते RV_09.110.07.1{23} त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन्दधुः RV_09.110.07.2{23} स त्वं नो वीर वीर्याय चोदय RV_09.110.08.1{23} दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद् दिव आनिरधुक्षत RV_09.110.08.2{23} इन्द्रमभि जायमानं समस्वरन् RV_09.110.09.1{23} अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना RV_09.110.09.2{23} यूथे न निष्ठा वृषभो वि तिष्ठसे RV_09.110.10.1{23} सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन् पवमानो अक्षाः RV_09.110.10.2{23} सहस्रधारः शतवाज इन्दुः RV_09.110.11.1{23} एष पुनानो मधुमान् ऋतावेन्द्रायेन्दुः पवते स्वादुरूर्मिः RV_09.110.11.2{23} वाजसनिर्वरिवोविद् वयोधाः RV_09.110.12.1{23} स पवस्व सहमानः पृतन्यून् सेधन् रक्षांस्यप दुर्गहाणि RV_09.110.12.2{23} स्वायुधः सासह्वान् सोम शत्रून् RV_09.111.01.1{24} अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः धारा सुतस्य रोचते पुनानो अरुषो हरिः RV_09.111.01.2{24} विश्वा यद् रूपा परियात्य् ऋक्वभिः सप्तास्येभिर्{ç}क्वभिः RV_09.111.02.1{24} त्वं त्यत् पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे परावतो न साम तद् यत्रारणन्ति धीतयः RV_09.111.02.2{24} त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे RV_09.111.03.1{24} पूर्वामनु प्रदिशं याति चेकितत् सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् RV_09.111.03.2{24} वज्रश्च यद् भवथो अनपच्युतासमत्स्वनपच्युता RV_09.112.01.1{25} नानानं वा उ नो धियो वि व्रतानि जनानाम् RV_09.112.01.2{25} तक्षा रिष्टं रुतं भिषग् ब्रह्मा सुन्वन्तमिछतीन्द्रायेन्दो परि स्रव RV_09.112.02.1{25} जरतीभिरोषधीभिः पर्णेभिः शकुनानाम् RV_09.112.02.2{25} कार्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिछतीन्द्रायेन्दो परि स्रव RV_09.112.03.1{25} कारुरहं ततो भिषगुपलप्रक्षिणी नना RV_09.112.03.2{25} नानाधियोवसूयवो ऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव RV_09.112.04.1{25} अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिणः RV_09.112.04.2{25} शेपो रोमण्वन्तौ भेदौ वारिन् मण्डूक इछतीन्द्रायेन्दो परि स्रव RV_09.113.01.1{26} शर्यणावति सोममिन्द्रः पिबतु वृत्रहा RV_09.113.01.2{26} बलं दधान आत्मनि करिष्यन् वीर्यं महदिन्द्रायेन्दो परि स्रव RV_09.113.02.1{26} आ पवस्व दिशां पत आर्जीकात् सोम मीढ्वः RV_09.113.02.2{26} ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव RV_09.113.03.1{26} पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् RV_09.113.03.2{26} तं गन्धर्वाः प्रत्यगृभ्णन् तं सोमे रसमादधुरिन्द्रायेन्दोपरि स्रव RV_09.113.04.1{26} ऋतं वदन्नृतद्युम्न सत्यं वदन् सत्यकर्मन् RV_09.113.04.2{26} श्रद्धां वदन् सोम राजन् धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव RV_09.113.05.1{26} सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः RV_09.113.05.2{26} सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव RV_09.113.06.1{27} यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन् RV_09.113.06.2{27} ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव RV_09.113.07.1{27} यत्र ज्योतिरजस्रं यस्मिन् लोके स्वर्हितम् RV_09.113.07.2{27} तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव RV_09.113.08.1{27} यत्र राजा वैवस्वतो यत्रावरोधनं दिवः RV_09.113.08.2{27} यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव RV_09.113.09.1{27} यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः RV_09.113.09.2{27} लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव RV_09.113.10.1{27} यत्र कामा निकामाश्च यत्र ब्रध्नस्य विष्टपम् RV_09.113.10.2{27} स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव RV_09.113.11.1{27} यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते RV_09.113.11.2{27} कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव RV_09.114.01.1{28} य इन्दोः पवमानस्यानु धामान्यक्रमीत् RV_09.114.01.2{28} तमाहुः सुप्रजा इति यस्ते सोमाविधन् मन इन्द्रायेन्दो परि स्रव RV_09.114.02.1{28} ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः RV_09.114.02.2{28} सोमंनमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परिस्रव RV_09.114.03.1{28} सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः RV_09.114.03.2{28} देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रयेन्दो परि स्रव RV_09.114.04.1{28} यत् ते राजञ्छृतं हविस्तेन सोमाभि रक्ष नः RV_09.114.04.2{28} अरातीवा मा नस्तारीन् मो च नः किं चनाममदिन्द्रायेन्दो परिस्रव