RGVEDA 8


% EXCERPTS FROM README:

% The edition used was that of Aufrecht, 1877. Apparently the edition was
% compiled by H.S. Ananthanarayana and W. P. Lehman.
% It is a "research-only" text.
% Reputedly, it was verified against Grassmann, 1876-77.


THE MODIFIED VERSE NUMBERING:

two digits for Mandala.
three digits for Sukta.
two digits for verse.
one digit for line.
{two digits for varga}

e.g.: 01.001.01.1{01}




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








RV_08.001.01.1{10} mā cidanyad vi śaṃsata sakhāyo mā riṣaṇyata
RV_08.001.01.2{10} indramitstotā vṛṣaṇaṃ sacā sute muhurukthā ca śaṃsata
RV_08.001.02.1{10} avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ gāṃ na carṣaṇīsaham
RV_08.001.02.2{10} vidveṣaṇaṃ saṃvananobhayaṃkaraṃ maṃhiṣṭhamubhayāvinam
RV_08.001.03.1{10} yaccid dhi tvā janā ime nānā havanta ūtaye
RV_08.001.03.2{10} asmākaṃ brahmedamindra bhūtu te 'ha viśvā ca vardhanam
RV_08.001.04.1{10} vi tartūryante maghavan vipaścito 'ryo vipo janānām
RV_08.001.04.2{10} upa kramasva pururūpamā bhara vājaṃ nediṣṭhamūtaye
RV_08.001.05.1{10} mahe cana tvāmadrivaḥ parā śulkāya deyām
RV_08.001.05.2{10} na sahasrāyanāyutāya vajrivo na śatāya śatāmagha
RV_08.001.06.1{11} vasyānindrāsi me pituruta bhrāturabhuñjataḥ
RV_08.001.06.2{11} mātā came chadayathaḥ samā vaso vasutvanāya rādhase
RV_08.001.07.1{11} kveyatha kvedasi purutrā cid dhi te manaḥ
RV_08.001.07.2{11} alarṣi yudhma khajakṛt purandara pra gāyatrā agāsiṣuḥ
RV_08.001.08.1{11} prāsmai gāyatramarcata vāvāturyaḥ purandaraḥ
RV_08.001.08.2{11} yābhiḥkāṇvasyopa barhirāsadaṃ yāsad vajrī bhinat puraḥ
RV_08.001.09.1{11} ye te santi daśagvinaḥ śatino ye sahasriṇaḥ
RV_08.001.09.2{11} aśvāso yete vṛṣaṇo raghudruvastebhirnastūyamā gahi
RV_08.001.10.1{11} ā tvadya sabardughāṃ huve gāyatravepasam
RV_08.001.10.2{11} indraṃ dhenuṃsudughāmanyāmiṣamurudhārāmaraṃkṛtam
RV_08.001.11.1{12} yat tudat sūra etaśaṃ vaṅkū vātasya parṇinā
RV_08.001.11.2{12} vahat kutsamārjuneyaṃ śatakratuḥ tsarad gandharvamastṛtam
RV_08.001.12.1{12} ya ṛte cidabhiśriṣaḥ purā jatrubhya ātṛdaḥ
RV_08.001.12.2{12} sandhātāsandhiṃ maghavā purūvasuriṣkartā vihrutaṃ punaḥ
RV_08.001.13.1{12} mā bhūma niṣṭyā ivendra tvadaraṇā iva
RV_08.001.13.2{12} vanāni na prajahitānyadrivo duroṣāso amanmahi
RV_08.001.14.1{12} amanmahīdanāśavo 'nugrāsaśca vṛtrahan
RV_08.001.14.2{12} sakṛt su te mahatā śūra rādhasānu stomaṃ mudīmahi
RV_08.001.15.1{12} yadi stomaṃ mama śravadasmākamindramindavaḥ
RV_08.001.15.2{12} tiraḥ pavitraṃ sasṛvāṃsa āśavo mandantu tugryāvṛdhaḥ
RV_08.001.16.1{13} ā tvadya sadhastutiṃ vāvātuḥ sakhyurā gahi
RV_08.001.16.2{13} upastutirmaghonāṃ pra tvāvatvadhā te vaśmi suṣṭutim
RV_08.001.17.1{13} sotā hi somamadribhiremenamapsu dhāvata
RV_08.001.17.2{13} gavyā vastreva vāsayanta in naro nirdhukṣan vakṣaṇābhyaḥ
RV_08.001.18.1{13} adha jmo adha vā divo bṛhato rocanādadhi
RV_08.001.18.2{13} ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa
RV_08.001.19.1{13} indrāya su madintamaṃ somaṃ sotā vareṇyam
RV_08.001.19.2{13} śakra eṇaṃ pīpayad viśvayā dhiyā hinvānaṃ na vājayum
RV_08.001.20.1{13} mā tvā somasya galdayā sadā yācannahaṃ girā
RV_08.001.20.2{13} bhūrṇiṃ mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat
RV_08.001.21.1{14} madeneṣitaṃ madamugramugreṇa śavasā
RV_08.001.21.2{14} viśveṣāṃ tarutāraṃ madacyutaṃ made hi ṣmā dadāti naḥ
RV_08.001.22.1{14} śevāre vāryā puru devo martāya dāśuṣe
RV_08.001.22.2{14} sa sunvate castuvate ca rāsate viśvagūrto ariṣṭutaḥ
RV_08.001.23.1{14} endra yāhi matsva citreṇa deva rādhasā
RV_08.001.23.2{14} saro na prāsyudaraṃ sapītibhirā somebhiruru sphiram
RV_08.001.24.1{14} ā tvā sahasramā śataṃ yuktā rathe hiraṇyaye
RV_08.001.24.2{14} brahmayujo haraya indra keśino vahantu somapītaye
RV_08.001.25.1{14} ā tvā rathe hiraṇyaye harī mayūraśepyā
RV_08.001.25.2{14} śitipṛṣṭhā vahatāṃ madhvo andhaso vivakṣaṇasya pītaye
RV_08.001.26.1{15} pibā tvasya girvaṇaḥ sutasya pūrvapā iva
RV_08.001.26.2{15} pariṣkṛtasya rasina iyamāsutiścārurmadāya patyate
RV_08.001.27.1{15} ya eko asti daṃsanā mahānugro abhi vrataiḥ
RV_08.001.27.2{15} gamat sa śiprī na sa yoṣadā gamad dhavaṃ na pari varjati
RV_08.001.28.1{15} tvaṃ puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya saṃ piṇak
RV_08.001.28.2{15} tvambhā anu caro adha dvitā yadindra havyo bhuvaḥ
RV_08.001.29.1{15} mama tvā sūra udite mama madhyandine divaḥ
RV_08.001.29.2{15} mama prapitveapiśarvare vasavā stomāso avṛtsata
RV_08.001.30.1{15} stuhi stuhīdete ghā te maṃhiṣṭhāso maghonām
RV_08.001.30.2{15} ninditāśvaḥ prapathī paramajyā maghasya medhyātithe
RV_08.001.31.1{16} ā yadaśvān vananvataḥ śraddhayāhaṃ rathe ruham
RV_08.001.31.2{16} utavāmasya vasunaściketati yo asti yādvaḥ paśuḥ
RV_08.001.32.1{16} ya ṛjrā mahyaṃ māmahe saha tvacā hiraṇyayā
RV_08.001.32.2{16} eṣa viśvānyabhyastu saubhagāsaṅgasya svanadrathaḥ
RV_08.001.33.1{16} adha plāyogirati dāsadanyānāsaṅgo agne daśabhiḥ sahasraiḥ
RV_08.001.33.2{16} adhokṣaṇo daśa mahyaṃ ruśanto naḷā iva saraso niratiṣṭhan
RV_08.001.34.1{16} anvasya sthūraṃ dadṛśe purastādanastha ūruravarambamāṇaḥ
RV_08.001.34.2{16} śaśvatī nāryabhicakṣyāha subhadramarya bhojanaṃ bibharṣi

RV_08.002.01.1{17} idaṃ vaso sutamandhaḥ pibā supūrṇamudaram
RV_08.002.01.2{17} anābhayin rarimā te
RV_08.002.02.1{17} nṛbhirdhūtaḥ suto aśnairavyo vāraiḥ paripūtaḥ
RV_08.002.02.2{17} aśvona nikto nadīṣu
RV_08.002.03.1{17} taṃ te yavaṃ yathā gobhiḥ svādumakarma śrīṇantaḥ
RV_08.002.03.2{17} indra tvāsmin sadhamāde
RV_08.002.04.1{17} indra it somapā eka indraḥ sutapā viśvāyuḥ
RV_08.002.04.2{17} antardevān martyāṃśca
RV_08.002.05.1{17} na yaṃ śukro na durāśīrna tṛprā uruvyacasam
RV_08.002.05.2{17} apaspṛṇvate suhārdam
RV_08.002.06.1{18} gobhiryadīmanye asman mṛgaṃ na vrā mṛgayante
RV_08.002.06.2{18} abhitsaranti dhenubhiḥ
RV_08.002.07.1{18} traya indrasya somāḥ sutāsaḥ santu devasya
RV_08.002.07.2{18} sve kṣaye sutapāvnaḥ
RV_08.002.08.1{18} trayaḥ kośāsaḥ ścotanti tisraścamvaḥ supūrṇāḥ
RV_08.002.08.2{18} samāne adhi bhārman
RV_08.002.09.1{18} śucirasi puruniṣṭhāḥ kṣīrairmadhyata āśīrtaḥ
RV_08.002.09.2{18} dadhnā mandiṣṭhaḥ śūrasya
RV_08.002.10.1{18} ime ta indra somāstīvrā asme sutāsaḥ
RV_08.002.10.2{18} śukrā āśiraṃyācante
RV_08.002.11.1{19} tānāśiraṃ puroḷāśamindremaṃ somaṃ śrīṇīhi
RV_08.002.11.2{19} revantaṃ hi tvā śṛṇomi
RV_08.002.12.1{19} hṛtsu pītāso yudhyante durmadāso na surāyām
RV_08.002.12.2{19} ūdharna nagnā jarante
RV_08.002.13.1{19} revānid revata stotā syāt tvāvato maghonaḥ
RV_08.002.13.2{19} predu harivaḥ śrutasya
RV_08.002.14.1{19} ukthaṃ cana śasyamānamagorarirā ciketa
RV_08.002.14.2{19} na gāyatraṃgīyamānam
RV_08.002.15.1{19} mā na indra pīyatnave mā śardhate parā dāḥ
RV_08.002.15.2{19} śikṣā śacīvaḥ śacībhiḥ
RV_08.002.16.1{20} vayamu tvā tadidarthā indra tvāyantaḥ sakhāyaḥ
RV_08.002.16.2{20} kaṇvāukthebhirjarante
RV_08.002.17.1{20} na ghemanyadā papana vajrinnapaso naviṣṭau
RV_08.002.17.2{20} tavedu stomaṃ ciketa
RV_08.002.18.1{20} ichanti devāḥ sunvantaṃ na svapnāya spṛhayanti
RV_08.002.18.2{20} yanti pramādamatandrāḥ
RV_08.002.19.1{20} o ṣu pra yāhi vājebhirmā hṛṇīthā abhyasmān
RV_08.002.19.2{20} mahāniva yuvajāniḥ
RV_08.002.20.1{20} mo ṣvadya durhaṇāvān sāyaṃ karadāre asmat
RV_08.002.20.2{20} aśrīra iva jāmātā
RV_08.002.21.1{21} vidmā hyasya vīrasya bhūridāvarīṃ sumatim
RV_08.002.21.2{21} triṣu jātasya manāṃsi
RV_08.002.22.1{21} ā tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt
RV_08.002.22.2{21} yaśastaraṃ śatamūteḥ
RV_08.002.23.1{21} jyeṣṭhena sotarindrāya somaṃ vīrāya śakrāya
RV_08.002.23.2{21} bharā piban naryāya
RV_08.002.24.1{21} yo vediṣṭho avyathiṣvaśvāvantaṃ jaritṛbhyaḥ
RV_08.002.24.2{21} vājaṃ stotṛbhyo gomantam
RV_08.002.25.1{21} panyam-panyamit sotāra ā dhāvata madyāya
RV_08.002.25.2{21} somaṃ vīraya śūraya
RV_08.002.26.1{22} pātā vṛtrahā sutamā ghā gaman nāre asmat
RV_08.002.26.2{22} ni yamate śatamūtiḥ
RV_08.002.27.1{22} eha harī brahmayujā śagmā vakṣataḥ sakhāyam
RV_08.002.27.2{22} gīrbhiḥśrutaṃ girvaṇasam
RV_08.002.28.1{22} svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi
RV_08.002.28.2{22} śiprinnṛṣīvaḥ śacīvo nāyamachā sadhamādam
RV_08.002.29.1{22} stutaśca yāstvā vardhanti mahe rādhase nṛmṇāya
RV_08.002.29.2{22} indrakāriṇaṃ vṛdhantaḥ
RV_08.002.30.1{22} giraśca yāste girvāha ukthā ca tubhyaṃ tāni
RV_08.002.30.2{22} satrā dadhire śavāṃsi
RV_08.002.31.1{23} evedeṣa tuvikūrmirvājāneko vajrahastaḥ
RV_08.002.31.2{23} sanadamṛktodayate
RV_08.002.32.1{23} hanta vṛtraṃ dakṣiṇenendraḥ puru puruhūtaḥ
RV_08.002.32.2{23} mahān mahībhiḥ śacibhiḥ
RV_08.002.33.1{23} yasmin viśvāścarṣaṇaya uta cyautnā jrayāṃsi ca
RV_08.002.33.2{23} anu ghen mandī maghonaḥ
RV_08.002.34.1{23} eṣa etāni cakārendro viśvā yo 'ti śṛṇve
RV_08.002.34.2{23} vājadāvā maghonām
RV_08.002.35.1{23} prabhartā rathaṃ gavyantamapākaccid yamavati
RV_08.002.35.2{23} ino vasusa hi voḷhā
RV_08.002.36.1{24} sanitā vipro arvadbhirhantā vṛtraṃ nṛbhiḥ śūraḥ
RV_08.002.36.2{24} satyo 'vitā vidhantam
RV_08.002.37.1{24} yajadhvainaṃ priyamedhā indraṃ satrācā manasā
RV_08.002.37.2{24} yo bhūt somaiḥ satyamadvā
RV_08.002.38.1{24} gāthaśravasaṃ satpatiṃ śravaskāmaṃ purutmānam
RV_08.002.38.2{24} kaṇvāsogāta vājinam
RV_08.002.39.1{24} ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān
RV_08.002.39.2{24} yeasmin kāmamaśriyan
RV_08.002.40.1{24} itthā dhīvantamadrivaḥ kāṇvaṃ medhyātithim
RV_08.002.40.2{24} meṣo bhūto'bhi yannayaḥ
RV_08.002.41.1{24} śikṣā vibhindo asmai catvāryayutā dadat
RV_08.002.41.2{24} aṣṭā paraḥ sahasrā
RV_08.002.42.1{24} uta su tye payovṛdhā mākī raṇasya naptyā
RV_08.002.42.2{24} janitvanāya māmahe

RV_08.003.01.1{25} pibā sutasya rasino matsvā na indra gomataḥ
RV_08.003.01.2{25} āpirno bodhisadhamādyo vṛdhe 'smānavantu te dhiyaḥ
RV_08.003.02.1{25} bhūyāma te sumatau vājino vayaṃ mā na starabhimātaye
RV_08.003.02.2{25} asmāñcitrābhiravatādabhiṣṭibhirā naḥ sumneṣu yāmaya
RV_08.003.03.1{25} imā u tvā purūvaso giro vardhantu yā mama
RV_08.003.03.2{25} pāvakavarṇāḥśucayo vipaścito 'bhi stomairanūṣata
RV_08.003.04.1{25} ayaṃ sahasram ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe
RV_08.003.04.2{25} satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye
RV_08.003.05.1{25} indramid devatātaya indraṃ prayatyadhvare
RV_08.003.05.2{25} indraṃ samīkevanino havāmaha indraṃ dhanasya sātaye
RV_08.003.06.1{26} indro mahnā rodasī paprathacchava indraḥ sūryamarocayat
RV_08.003.06.2{26} indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ
RV_08.003.07.1{26} abhi tvā pūrvapītaya indra stomebhirāyavaḥ
RV_08.003.07.2{26} samīcīnāsaṛbhavaḥ samasvaran rudrā gṛnanta pūrvyam
RV_08.003.08.1{26} asyedindro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi
RV_08.003.08.2{26} adyā tamasya mahimānamāyavo 'nu ṣṭuvanti pūrvathā
RV_08.003.09.1{26} tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye
RV_08.003.09.2{26} yenā yatibhyo bhṛgave dhane hite yena praskaṇvamāvitha
RV_08.003.10.1{26} yenā samudramasṛjo mahīrapastadindra vṛṣṇi te śavaḥ
RV_08.003.10.2{26} sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīranucakrade
RV_08.003.11.1{27} śagdhī na indra yat tvā rayiṃ yāmi suvīryam
RV_08.003.11.2{27} śagdhi vājāya prathamaṃ siṣāsate śagdhi stomāya pūrvya
RV_08.003.12.1{27} śagdhī no asya yad dha pauramāvitha dhiya indra siṣāsataḥ
RV_08.003.12.2{27} śagdhi yathā ruśamaṃ śyāvakaṃ kṛpamindra prāvaḥ svarṇaram
RV_08.003.13.1{27} kan navyo atasīnāṃ turo gṛṇīta martyaḥ
RV_08.003.13.2{27} nahī nvasya mahimānamindriyaṃ svargṛṇanta ānaśuḥ
RV_08.003.14.1{27} kadu stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate
RV_08.003.14.2{27} kadā havaṃ maghavannindra sunvataḥ kadu stuvata ā gamaḥ
RV_08.003.15.1{27} udu tye madhumattamā gira stomāsa īrate
RV_08.003.15.2{27} satrājito dhanasā akṣitotayo vājayanto rathā iva
RV_08.003.16.1{28} kaṇvā iva bhṛgavaḥ sūryā iva viśvamid dhītamānaśuḥ
RV_08.003.16.2{28} indraṃ stomebhirmahayanta āyavaḥ priyamedhāso asvaran
RV_08.003.17.1{28} yukṣvā hi vṛtrahantama harī indra parāvataḥ
RV_08.003.17.2{28} arvācīno maghavan somapītaya ugra ṛṣvebhirā gahi
RV_08.003.18.1{28} ime hi te kāravo vāvaśurdhiyā viprāso medhasātaye
RV_08.003.18.2{28} satvaṃ no maghavannindra girvaṇo veno na śṛṇudhī havam
RV_08.003.19.1{28} nirindra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ
RV_08.003.19.2{28} nirarbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ
RV_08.003.20.1{28} niragnayo rurucurniru sūryo niḥ soma indriyo rasaḥ
RV_08.003.20.2{28} nirantarikṣādadhamo mahāmahiṃ kṛṣe tadindra pauṃsyam
RV_08.003.21.1{29} yaṃ me durindro marutaḥ pākasthāmā kaurayāṇaḥ
RV_08.003.21.2{29} viśveṣāṃ tmanā śobhiṣṭhamupeva divi dhāvamānam
RV_08.003.22.1{29} rohitaṃ me pākasthāmā sudhuraṃ kakṣyaprām
RV_08.003.22.2{29} adād rāyo vibodhanam
RV_08.003.23.1{29} yasmā anye daśa prati dhuraṃ vahanti vahnayaḥ
RV_08.003.23.2{29} astaṃ vayo na tugryam
RV_08.003.24.1{29} ātmā pitustanūrvāsa ojodā abhyañjanam
RV_08.003.24.2{29} turīyamid rohitasya pākasthāmānaṃ bhojaṃ dātāramabravam

RV_08.004.01.1{30} yadindra prāgapāgudaṃ nyag vā hūyase nṛbhiḥ
RV_08.004.01.2{30} simā purū nṛṣūto asyānave 'si praśardha turvaśe
RV_08.004.02.1{30} yad vā rume ruśame śyāvake kṛpa indra mādayase sacā
RV_08.004.02.2{30} kaṇvāsastvā brahmabhi stomavāhasa indrā yachantyā gahi
RV_08.004.03.1{30} yathā gauro apā kṛtaṃ tṛṣyannetyaveriṇam
RV_08.004.03.2{30} āpitve naḥ prapitve tūyamā gahi kaṇveṣu su sacā piba
RV_08.004.04.1{30} mandantu tvā maghavannindrendavo rādhodeyāya sunvate
RV_08.004.04.2{30} āmuṣyā somamapibaścamū sutaṃ jyeṣṭhaṃ tad dadhiṣe sahaḥ
RV_08.004.05.1{30} pra cakre sahasā saho babhañja manyumojasā
RV_08.004.05.2{30} viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire
RV_08.004.06.1{31} sahasreṇeva sacate yavīyudhā yasta ānaḷ upastutiṃ putraṃ prāvargaṃ kṛṇute suvīrye dāśnoti namauktibhiḥ
RV_08.004.07.1{31} mā bhema mā śramiṣmograsya sakhye tava
RV_08.004.07.2{31} mahat te vṛṣṇo abhicakṣyaṃ kṛtaṃ paśyema turvaśaṃ yadum
RV_08.004.08.1{31} savyāmanu sphigyaṃ vāvase vṛṣā na dāno asya roṣati
RV_08.004.08.2{31} madhvā sampṛktāḥ sāragheṇa dhenavastūyamehi dravā piba
RV_08.004.09.1{31} aśvī rathī surūpa id gomānidindra te sakhā
RV_08.004.09.2{31} śvātrabhajā vayasā sacate sadā candro yāti sabhāmupa
RV_08.004.10.1{31} ṛśyo na tṛṣyannavapānamā gahi pibā somaṃ vaśānanu
RV_08.004.10.2{31} nimeghamāno maghavan dive-diva ojiṣṭhaṃ dadhiṣe sahaḥ
RV_08.004.11.1{32} adhvaryo drāvayā tvaṃ somamindraḥ pipāsati
RV_08.004.11.2{32} upa nūnaṃyuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā
RV_08.004.12.1{32} svayaṃ cit sa manyate dāśurirjano yatrā somasya tṛmpasi
RV_08.004.12.2{32} idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba
RV_08.004.13.1{32} ratheṣṭhāyādhvaryavaḥ somamindrāya sotana
RV_08.004.13.2{32} adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram
RV_08.004.14.1{32} upa bradhnaṃ vāvātā vṛṣaṇā harī indramapasu vakṣataḥ
RV_08.004.14.2{32} arvāñcaṃ tvā saptayo 'dhvaraśriyo vahantu savanedupa
RV_08.004.15.1{32} pra pūṣaṇaṃ vṛṇīmahe yujyāya purūvasum
RV_08.004.15.2{32} sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana
RV_08.004.16.1{33} saṃ naḥ śiśīhi bhurijoriva kṣuraṃ rāsva rāyo vimocana
RV_08.004.16.2{33} tve tan naḥ suvedamusriyaṃ vasu yaṃ tvaṃ hinoṣi martyam
RV_08.004.17.1{33} vemi tvā pūṣannṛñjase vemi stotava āghṛṇe
RV_08.004.17.2{33} na tasya vemyaraṇaṃ hi tad vaso stuṣe pajrāya sāmne
RV_08.004.18.1{33} parā gāvo yavasaṃ kaccidāghṛṇe nityaṃ rekṇo amartya
RV_08.004.18.2{33} asmākaṃ pūṣannavitā śivo bhava maṃhiṣṭho vājasātaye
RV_08.004.19.1{33} sthūraṃ rādhaḥ śatāśvaṃ kuruṅgasya diviṣṭiṣu
RV_08.004.19.2{33} rājñastveṣasya subhagasya rātiṣu turvaśeṣvamanmahi
RV_08.004.20.1{33} dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhairabhidyubhiḥ
RV_08.004.20.2{33} ṣaṣṭiṃ sahasrānu nirmajāmaje niryūthāni gavām ṛṣiḥ
RV_08.004.21.1{33} vṛkṣāścin me abhipitve arāraṇuḥ
RV_08.004.21.2{33} gāṃ bhajanta mehanāśvaṃ bhajanta mehana

RV_08.005.01.1{01} dūrādiheva yat satyaruṇapsuraśiśvitat
RV_08.005.01.2{01} vi bhānuṃ viśvadhātanat
RV_08.005.02.1{01} nṛvad dasrā manoyujā rathena pṛthupājasā
RV_08.005.02.2{01} sacethe aśvinoṣasam
RV_08.005.03.1{01} yuvābhyāṃ vājinīvasū prati stoma adṛkṣata
RV_08.005.03.2{01} vācaṃ dūtoyathohiṣe
RV_08.005.04.1{01} purupriyā ṇa ūtaye purumandrā purūvasū
RV_08.005.04.2{01} stuṣe kaṇvāsoaśvinā
RV_08.005.05.1{01} maṃhiṣṭhā vājasātameṣayantā śubhas patī
RV_08.005.05.2{01} gantārā dāśuṣo gṛham
RV_08.005.06.1{02} tā sudevāya dāśuṣe sumedhāmavitāriṇīm
RV_08.005.06.2{02} ghṛtairgavyūtimukṣatam
RV_08.005.07.1{02} ā na stomamupa dravat tūyaṃ śyenebhirāśubhiḥ
RV_08.005.07.2{02} yātamaśvebhiraśvinā
RV_08.005.08.1{02} yebhistisraḥ parāvato divo viśvāni rocanā
RV_08.005.08.2{02} trīnraktūn paridīyathaḥ
RV_08.005.09.1{02} uta no gomatīriṣa uta sātīraharvidā
RV_08.005.09.2{02} vi pathaḥ sātaye sitam
RV_08.005.10.1{02} ā no gomantamaśvinā suvīraṃ surathaṃ rayim
RV_08.005.10.2{02} voḷhamaśvāvatīriṣaḥ
RV_08.005.11.1{03} vāvṛdhānā śubhas patī dasrā hiraṇyavartanī
RV_08.005.11.2{03} pibataṃ somyaṃ madhu
RV_08.005.12.1{03} asmabhyaṃ vājinīvasū maghavadbhyaśca saprathaḥ
RV_08.005.12.2{03} chardiryantamadābhyam
RV_08.005.13.1{03} ni ṣu brahma janānāṃ yāviṣṭaṃ tūyamā gatam
RV_08.005.13.2{03} mo ṣvanyānupāratam
RV_08.005.14.1{03} asya pibatamaśvinā yuvaṃ madasya cāruṇaḥ
RV_08.005.14.2{03} madhvo rātasyadhiṣṇyā
RV_08.005.15.1{03} asme ā vahataṃ rayiṃ śatavantaṃ sahasriṇam
RV_08.005.15.2{03} purukṣuṃ viśvadhāyasam
RV_08.005.16.1{04} purutrā cid dhi vāṃ narā vihvayante manīṣiṇaḥ
RV_08.005.16.2{04} vāghadbhiraśvinā gatam
RV_08.005.17.1{04} janāso vṛktabarhiṣo haviṣmanto araṃkṛtaḥ
RV_08.005.17.2{04} yuvāṃ havante aśvinā
RV_08.005.18.1{04} asmākamadya vāmayaṃ stomo vāhiṣṭho antamaḥ
RV_08.005.18.2{04} yuvābhyāṃ bhūtvaśvinā
RV_08.005.19.1{04} yo ha vāṃ madhuno dṛtirāhito rathacarṣaṇe
RV_08.005.19.2{04} tataḥ pibatamaśvinā
RV_08.005.20.1{04} tena no vājinīvasū paśve tokāya śaṃ gave
RV_08.005.20.2{04} vahataṃ pīvarīriṣaḥ
RV_08.005.21.1{05} uta no divyā iṣa uta sindhūnraharvidā
RV_08.005.21.2{05} apa dvāreva varṣathaḥ
RV_08.005.22.1{05} kadā vāṃ taugryo vidhat samudre jahito narā
RV_08.005.22.2{05} yad vāṃ ratho vibhiṣ patāt
RV_08.005.23.1{05} yuvaṃ kaṇvāya nāsatyāpiriptāya harmye
RV_08.005.23.2{05} śaśvadūtīrdaśasyathaḥ
RV_08.005.24.1{05} tābhirā yātamūtibhirnavyasībhiḥ suśastibhiḥ
RV_08.005.24.2{05} yad vāṃ vṛṣaṇvasū huve
RV_08.005.25.1{05} yathā cit kaṇvamāvataṃ priyamedhamupastutam
RV_08.005.25.2{05} atriṃ śiñjāramaśvinā
RV_08.005.26.1{06} yathota kṛtvye dhane 'ṃśuṃ goṣvagastyam
RV_08.005.26.2{06} yathā vājeṣu sobharim
RV_08.005.27.1{06} etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā
RV_08.005.27.2{06} gṛṇantaḥ sumnamīmahe
RV_08.005.28.1{06} rathaṃ hiraṇyavandhuraṃ hiraṇyābhīśumaśvinā
RV_08.005.28.2{06} ā hi sthātho divispṛśam
RV_08.005.29.1{06} hiraṇyayī vāṃ rabhirīṣā akṣo hiraṇyayaḥ
RV_08.005.29.2{06} ubhā cakrā hiraṇyayā
RV_08.005.30.1{06} tena no vājinīvasū parāvataścidā gatam
RV_08.005.30.2{06} upemāṃ suṣṭutiṃ mama
RV_08.005.31.1{07} ā vahethe parākāt pūrvīraśnantāvaśvinā
RV_08.005.31.2{07} iṣo dāsīramartyā
RV_08.005.32.1{07} ā no dyumnairā śravobhirā rāyā yātamaśvinā
RV_08.005.32.2{07} puruścandrā nāsatyā
RV_08.005.33.1{07} eha vāṃ pruṣitapsavo vayo vahantu parṇinaḥ
RV_08.005.33.2{07} achā svadhvaraṃ janam
RV_08.005.34.1{07} rathaṃ vāmanugāyasaṃ ya iṣā vartate saha
RV_08.005.34.2{07} na cakramabhi bādhate
RV_08.005.35.1{07} hiraṇyayena rathena dravatpāṇibhiraśvaiḥ
RV_08.005.35.2{07} dhījavanā nāsatyā
RV_08.005.36.1{08} yuvaṃ mṛgaṃ jāgṛvāṃsaṃ svadatho vā vṛṣaṇvasū
RV_08.005.36.2{08} tā naḥpṛṅktamiṣā rayim
RV_08.005.37.1{08} tā me aśvinā sanīnāṃ vidyātaṃ navānām
RV_08.005.37.2{08} yathā ciccaidyaḥ kaśuḥ śatamuṣṭrānāṃ dadat sahasrā daśa gonām
RV_08.005.38.1{08} yo me hiraṇyasandṛśo daśa rājño amaṃhata
RV_08.005.38.2{08} adhaspadā iccaidyasya kṛṣṭayaścarmamnā abhito janāḥ
RV_08.005.39.1{08} mākirenā pathā gād yeneme yanti cedayaḥ
RV_08.005.39.2{08} anyo net sūrirohate bhūridāvattaro janaḥ

RV_08.006.01.1{09} mahānindro ya ojasā parjanyo vṛṣṭimāniva
RV_08.006.01.2{09} stomairvatsasya vāvṛdhe
RV_08.006.02.1{09} prajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ
RV_08.006.02.2{09} viprā ṛtasya vāhasā
RV_08.006.03.1{09} kaṇvā indraṃ yadakrata stomairyajñasya sādhanam
RV_08.006.03.2{09} jāmibruvata āyudham
RV_08.006.04.1{09} samasya manyave viśo viśvā namanta kṛṣṭayaḥ
RV_08.006.04.2{09} samudrāyeva sindhavaḥ
RV_08.006.05.1{09} ojastadasya titviṣa ubhe yad samavartayat
RV_08.006.05.2{09} indraścarmevarodasī
RV_08.006.06.1{10} vi cid vṛtrasya dodhato vajreṇa śataparvaṇā
RV_08.006.06.2{10} śiro bibhedavṛṣṇinā
RV_08.006.07.1{10} imā abhi pra ṇonumo vipāmagreṣu dhītayaḥ
RV_08.006.07.2{10} agneḥ śocirna didyutaḥ
RV_08.006.08.1{10} guhā satīrupa tmanā pra yacchocanta dhītayaḥ
RV_08.006.08.2{10} kaṇvāṛtasya dhārayā
RV_08.006.09.1{10} pra tamindra naśīmahi rayiṃ gomantamaśvinam
RV_08.006.09.2{10} pra brahmapūrvacittaye
RV_08.006.10.1{10} ahamid dhi pituṣ pari medhām ṛtasya jagrabha
RV_08.006.10.2{10} ahaṃ sūrya ivājani
RV_08.006.11.1{11} ahaṃ pratnena manmanā giraḥ śumbhāmi kaṇvavat
RV_08.006.11.2{11} yenendraḥśuṣmamid dadhe
RV_08.006.12.1{11} ye tvāmindra na tuṣṭuvur{ṛ}ṣayo ye ca tuṣṭuvuḥ
RV_08.006.12.2{11} mamedvardhasva suṣṭutaḥ
RV_08.006.13.1{11} yadasya manyuradhvanīd vi vṛtraṃ parvaśo rujan
RV_08.006.13.2{11} apaḥ samudramairayat
RV_08.006.14.1{11} ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi
RV_08.006.14.2{11} vṛṣāhyugra śṛṇviṣe
RV_08.006.15.1{11} na dyāva indramojasā nāntarikṣāṇi vajriṇam
RV_08.006.15.2{11} na vivyacanta bhūmayaḥ
RV_08.006.16.1{12} yasta indra mahīrapa stabhūyamāna āśayat
RV_08.006.16.2{12} ni taṃ padyāsu śiśnathaḥ
RV_08.006.17.1{12} ya ime rodasī mahī samīcī samajagrabhīt
RV_08.006.17.2{12} tamobhirindra taṃ guhaḥ
RV_08.006.18.1{12} ya indra yatayastvā bhṛgavo ye ca tuṣṭuvuḥ
RV_08.006.18.2{12} mamedugra śrudhī havam
RV_08.006.19.1{12} imāsta indra pṛśnayo ghṛtaṃ duhata āśiram
RV_08.006.19.2{12} enām ṛtasya pipyuṣīḥ
RV_08.006.20.1{12} yā indra prasvastvāsā garbhamacakriran
RV_08.006.20.2{12} pari dharmeva sūryam
RV_08.006.21.1{13} tvāmicchavasas pate kaṇvā ukthena vāvṛdhuḥ
RV_08.006.21.2{13} tvāṃ sutāsa indavaḥ
RV_08.006.22.1{13} tavedindra praṇītiṣūta praśastiradrivaḥ
RV_08.006.22.2{13} yajño vitantasāyyaḥ
RV_08.006.23.1{13} ā na indra mahīmiṣaṃ puraṃ na darṣi gomatīm
RV_08.006.23.2{13} uta prajāṃ suvīryam
RV_08.006.24.1{13} uta tyadāśvaśvyaṃ yadindra nāhuṣīṣvā
RV_08.006.24.2{13} agre vikṣupradīdayat
RV_08.006.25.1{13} abhi vrajaṃ na tatniṣe sūra upākacakṣasam
RV_08.006.25.2{13} yadindra mṛḷayāsi naḥ
RV_08.006.26.1{14} yadaṅga taviṣīyasa indra prarājasi kṣitīḥ
RV_08.006.26.2{14} mahānapāra ojasā
RV_08.006.27.1{14} taṃ tvā haviṣmatīrviśa upa bruvata ūtaye
RV_08.006.27.2{14} urujrayasamindubhiḥ
RV_08.006.28.1{14} upahvare girīṇāṃ saṃgathe ca nadīnām
RV_08.006.28.2{14} dhiyā vipro ajāyata
RV_08.006.29.1{14} ataḥ samudramudvataścikitvānava paśyati
RV_08.006.29.2{14} yato vipāna ejati
RV_08.006.30.1{14} ādit pratnasya retaso jyotiṣ paśyanti vāsaram
RV_08.006.30.2{14} paro yadidhyate divā
RV_08.006.31.1{15} kaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam
RV_08.006.31.2{15} uto śaviṣṭha vṛṣṇyam
RV_08.006.32.1{15} imāṃ ma indra suṣṭutiṃ juṣasva pra su māmava
RV_08.006.32.2{15} uta pravardhayā matim
RV_08.006.33.1{15} uta brahmaṇyā vayaṃ tubhyaṃ pravṛddha vajrivaḥ
RV_08.006.33.2{15} viprā atakṣma jīvase
RV_08.006.34.1{15} abhi kaṇvā anūṣatāpo na pravatā yatīḥ
RV_08.006.34.2{15} indraṃ vananvatī matiḥ
RV_08.006.35.1{15} indramukthāni vāvṛdhuḥ samudramiva sindhavaḥ
RV_08.006.35.2{15} anuttamanyumajaram
RV_08.006.36.1{16} ā no yāhi parāvato haribhyāṃ haryatābhyām
RV_08.006.36.2{16} imamindra sutaṃ piba
RV_08.006.37.1{16} tvāmid vṛtrahantama janāso vṛktabarhiṣaḥ
RV_08.006.37.2{16} havante vājasātaye
RV_08.006.38.1{16} anu tvā rodasī ubhe cakraṃ na vartyetaśam
RV_08.006.38.2{16} anu suvānāsa indavaḥ
RV_08.006.39.1{16} mandasvā su svarṇara utendra śaryaṇāvati
RV_08.006.39.2{16} matsvā vivasvato matī
RV_08.006.40.1{16} vāvṛdhāna upa dyavi vṛṣā vajryaroravīt
RV_08.006.40.2{16} vṛtrahā somapātamaḥ
RV_08.006.41.1{17} ṛṣirhi pūrvajā asyeka īśāna ojasā
RV_08.006.41.2{17} indra coṣkūyase vasu
RV_08.006.42.1{17} asmākaṃ tvā sutānupa vītapṛṣṭhā abhi prayaḥ
RV_08.006.42.2{17} śataṃvahantu harayaḥ
RV_08.006.43.1{17} imāṃ su pūrvyāṃ dhiyaṃ madhorghṛtasya pipyuṣīm
RV_08.006.43.2{17} kaṇvā ukthena vāvṛdhuḥ
RV_08.006.44.1{17} indramid vimahīnāṃ medhe vṛṇīta martyaḥ
RV_08.006.44.2{17} indraṃ saniṣyurūtaye
RV_08.006.45.1{17} arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī
RV_08.006.45.2{17} somapeyāyavakṣataḥ
RV_08.006.46.1{17} śatamahaṃ tirindire sahasraṃ parśāvā dade
RV_08.006.46.2{17} rādhāṃsiyādvānām
RV_08.006.47.1{17} trīṇi śatānyarvatāṃ sahasrā daśa gonām
RV_08.006.47.2{17} daduṣ pajrāya sāmne
RV_08.006.48.1{17} udānaṭ kakuho divamuṣṭrāñcaturyujo dadat
RV_08.006.48.2{17} śravasā yādvaṃ janam

RV_08.007.01.1{18} pra yad vastriṣṭubhamiṣaṃ maruto vipro akṣarat
RV_08.007.01.2{18} vi parvateṣu rājatha
RV_08.007.02.1{18} yadaṅga taviṣīyavo yāmaṃ śubhrā acidhvam
RV_08.007.02.2{18} ni parvatā ahāsata
RV_08.007.03.1{18} udīrayanta vāyubhirvāśrāsaḥ pṛśnimātaraḥ
RV_08.007.03.2{18} dhukṣantapipyuśīmiṣam
RV_08.007.04.1{18} vapanti maruto mihaṃ pra vepayanti parvatān
RV_08.007.04.2{18} yad yāmaṃ yānti vāyubhiḥ
RV_08.007.05.1{18} ni yad yāmāya vo girirni sindhavo vidharmaṇe
RV_08.007.05.2{18} mahe śuṣmāya yemire
RV_08.007.06.1{19} yuṣmānu naktamūtaye yuṣmān divā havāmahe
RV_08.007.06.2{19} yuṣmān prayatyadhvare
RV_08.007.07.1{19} udu tye aruṇapsavaścitrā yāmebhirīrate
RV_08.007.07.2{19} vāśrā adhiṣṇunā divaḥ
RV_08.007.08.1{19} sṛjanti raśmimojasā panthāṃ sūryāya yātave
RV_08.007.08.2{19} te bhānubhirvi tasthire
RV_08.007.09.1{19} imāṃ me maruto giramimaṃ stomam ṛbhukṣaṇaḥ
RV_08.007.09.2{19} imaṃ me vanatā havam
RV_08.007.10.1{19} trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu
RV_08.007.10.2{19} utsaṃ kavandhamudriṇam
RV_08.007.11.1{20} maruto yad dha vo divaḥ sumnāyanto havāmahe
RV_08.007.11.2{20} ā tū na upagantana
RV_08.007.12.1{20} yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame
RV_08.007.12.2{20} uta pracetaso made
RV_08.007.13.1{20} ā no rayiṃ madacyutaṃ purukṣuṃ viśvadhāyasam
RV_08.007.13.2{20} iyartā maruto divaḥ
RV_08.007.14.1{20} adhīva yad girīṇāṃ yāmaṃ śubhrā acidhvam
RV_08.007.14.2{20} suvānairmandadhva indubhiḥ
RV_08.007.15.1{20} etāvataścideṣāṃ sumnaṃ bhikṣeta martyaḥ
RV_08.007.15.2{20} adābhyasya manmabhiḥ
RV_08.007.16.1{21} ye drapsā iva rodasī dhamantyanu vṛṣṭibhiḥ
RV_08.007.16.2{21} utsaṃ duhanto akṣitam
RV_08.007.17.1{21} udu svānebhirīrata ud rathairudu vāyubhiḥ
RV_08.007.17.2{21} ut stomaiḥ pṛśnimātaraḥ
RV_08.007.18.1{21} yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam
RV_08.007.18.2{21} rāye su tasya dhīmahi
RV_08.007.19.1{21} imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīriṣaḥ
RV_08.007.19.2{21} vardhān kāṇvasya manmabhiḥ
RV_08.007.20.1{21} kva nūnaṃ sudānavo madathā vṛktabarhiṣaḥ
RV_08.007.20.2{21} brahmā ko vaḥsaparyati
RV_08.007.21.1{22} nahi ṣma yad dha vaḥ purā stomebhirvṛktabarhiṣaḥ
RV_08.007.21.2{22} śardhān ṛtasya jinvatha
RV_08.007.22.1{22} samu tye mahatīrapaḥ saṃ kṣoṇī samu sūryam
RV_08.007.22.2{22} saṃ vajraṃ parvaśo dadhuḥ
RV_08.007.23.1{22} vi vṛtraṃ parvaśo yayurvi parvatānarājinaḥ
RV_08.007.23.2{22} cakrāṇā vṛṣṇi pauṃsyam
RV_08.007.24.1{22} anu tritasya yudhyataḥ śuṣmamāvannuta kratum
RV_08.007.24.2{22} anvindraṃ vṛtratūrye
RV_08.007.25.1{22} vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ
RV_08.007.25.2{22} śubhrā vyañjata śriye
RV_08.007.26.1{23} uśanā yat parāvata ukṣṇo randhramayātana
RV_08.007.26.2{23} dyaurna cakradad bhiyā
RV_08.007.27.1{23} ā no makhasya dāvane 'śvairhiraṇyapāṇibhiḥ
RV_08.007.27.2{23} devāsa upa gantana
RV_08.007.28.1{23} yadeṣāṃ pṛṣatī rathe praṣṭirvahati rohitaḥ
RV_08.007.28.2{23} yānti śubhrā riṇannapaḥ
RV_08.007.29.1{23} suṣome śaryaṇāvatyārjīke pastyāvati
RV_08.007.29.2{23} yayurnicakrayā naraḥ
RV_08.007.30.1{23} kadā gachātha maruta itthā vipraṃ havamānam
RV_08.007.30.2{23} mārḍīkebhirnādhamānam
RV_08.007.31.1{24} kad dha nūnaṃ kadhapriyo yadindramajahātana
RV_08.007.31.2{24} ko vaḥ sakhitva ohate
RV_08.007.32.1{24} saho ṣu ṇo vajrahastaiḥ kaṇvāso agniṃ marudbhiḥ
RV_08.007.32.2{24} stuṣehiraṇyavāśībhiḥ
RV_08.007.33.1{24} o ṣu vṛṣṇaḥ prayajyūnā navyase suvitāya
RV_08.007.33.2{24} vavṛtyāṃ citravājān
RV_08.007.34.1{24} girayaścin ni jihate parśānāso manyamānāḥ
RV_08.007.34.2{24} parvatāścin ni yemire
RV_08.007.35.1{24} ākṣṇayāvāno vahantyantarikṣeṇa patataḥ
RV_08.007.35.2{24} dhātāraḥ stuvate vayaḥ
RV_08.007.36.1{24} agnirhi jāni pūrvyaśchando na sūro arciṣā
RV_08.007.36.2{24} te bhānubhirvi tasthire

RV_08.008.01.1{25} ā no viśvābhirūtibhiraśvinā gachataṃ yuvam
RV_08.008.01.2{25} dasrā hiraṇyavartanī pibataṃ somyaṃ madhu
RV_08.008.02.1{25} ā nūnaṃ yātamaśvinā rathena sūryatvacā
RV_08.008.02.2{25} bhujī hiraṇyapeśasā kavī gambhīracetasā
RV_08.008.03.1{25} ā yātaṃ nahuṣas paryāntarikṣāt suvṛktibhiḥ
RV_08.008.03.2{25} pibāthoaśvinā madhu kaṇvānāṃ savane sutam
RV_08.008.04.1{25} ā no yātaṃ divas paryāntarikṣādadhapriyā
RV_08.008.04.2{25} putraḥ kaṇvasya vāmiha suṣāva somyaṃ madhu
RV_08.008.05.1{25} ā no yātamupaśrutyaśvinā somapītaye
RV_08.008.05.2{25} svāhā stomasya vardhanā pra kavī dhītibhirnarā
RV_08.008.06.1{26} yaccid dhi vāṃ pura ṛṣayo juhūre 'vase narā
RV_08.008.06.2{26} ā yātamaśvinā gatamupemāṃ suṣṭutiṃ mama
RV_08.008.07.1{26} divaścid rocanādadhyā no gantaṃ svarvidā
RV_08.008.07.2{26} dhībhirvatsapracetasā stomebhirhavanaśrutā
RV_08.008.08.1{26} kimanye paryāsate 'smat stomebhiraśvinā
RV_08.008.08.2{26} putraḥ kaṇvasya vām ṛṣirgīrbhirvatso avīvṛdhat
RV_08.008.09.1{26} ā vāṃ vipra ihāvase 'hvat stomebhiraśvinā
RV_08.008.09.2{26} ariprā vṛtrahantamā tā no bhūtaṃ mayobhuvā
RV_08.008.10.1{26} ā yad vāṃ yoṣaṇā rathamatiṣṭhad vājinīvasū
RV_08.008.10.2{26} viśvānyaśvinā yuvaṃ pra dhītānyagachatam
RV_08.008.11.1{27} ataḥ sahasranirṇijā rathenā yātamaśvinā
RV_08.008.11.2{27} vatso vāṃ madhumad vaco 'śaṃsīt kāvyaḥ kaviḥ
RV_08.008.12.1{27} purumandrā purūvasū manotarā rayīṇām
RV_08.008.12.2{27} stomaṃ me aśvināvimamabhi vahnī anūṣātām
RV_08.008.13.1{27} ā no viśvānyaśvinā dhattaṃ rādhāṃsyahrayā
RV_08.008.13.2{27} kṛtaṃ na ṛtviyāvato mā no rīradhataṃ nide
RV_08.008.14.1{27} yan nāastyā parāvati yad vā stho adhyambare
RV_08.008.14.2{27} ataḥ sahasranirṇijā rathenā yātamaśvinā
RV_08.008.15.1{27} yo vāṃ nāsatyāv ṛṣirgīrbhirvatso avīvṛdhat
RV_08.008.15.2{27} tasmai sahasranirṇijamiṣaṃ dhattaṃ ghṛtaścutam
RV_08.008.16.1{28} prāsmā ūrjaṃ ghṛtaścutamaśvinā yachataṃ yuvam
RV_08.008.16.2{28} yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī
RV_08.008.17.1{28} ā no gantaṃ riśādasemaṃ stomaṃ purubhujā
RV_08.008.17.2{28} kṛtaṃ naḥ suśriyo naremā dātamabhiṣṭaye
RV_08.008.18.1{28} ā vāṃ viśvābhirūtibhiḥ priyamedhā ahūṣata
RV_08.008.18.2{28} rājantāvadhvarāṇāmaśvinā yāmahūtiṣu
RV_08.008.19.1{28} ā no gantaṃ mayobhuvāśvinā śambhuvā yuvam
RV_08.008.19.2{28} yo vāṃ vipanyū dhītibhirgīrbhirvatso avīvṛdhat
RV_08.008.20.1{28} yābhiḥ kaṇvaṃ medhātithiṃ yābhirvaśaṃ daśavrajam
RV_08.008.20.2{28} yābhirgośaryamāvataṃ tābhirno 'vataṃ narā
RV_08.008.21.1{29} yābhirnarā trasadasyumāvataṃ kṛtvye dhane
RV_08.008.21.2{29} tābhiḥ ṣvasmānaśvinā prāvataṃ vājasātaye
RV_08.008.22.1{29} pra vāṃ stomāḥ suvṛktayo giro vardhantvaśvinā
RV_08.008.22.2{29} purutrā vṛtrahantamā tā no bhūtaṃ puruspṛhā
RV_08.008.23.1{29} trīṇi padānyaśvinorāviḥ sānti guhā paraḥ
RV_08.008.23.2{29} kavī ṛtasya patmabhirarvāg jīvebhyas pari

RV_08.009.01.1{30} ā nūnamaśvinā yuvaṃ vatsasya gantamavase
RV_08.009.01.2{30} prāsmai yachatamavṛkaṃ pṛthu chardiryuyutaṃ yā arātayaḥ
RV_08.009.02.1{30} yadantarikṣe yad divi yat pañca mānuṣānanu
RV_08.009.02.2{30} nṛmṇantad dhattamaśvinā
RV_08.009.03.1{30} ye vāṃ daṃsāṃsyaśvinā viprāsaḥ parimāmṛśuḥ
RV_08.009.03.2{30} evet kāṇvasya bodhatam
RV_08.009.04.1{30} ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate
RV_08.009.04.2{30} ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ
RV_08.009.05.1{30} yadapsu yad vanaspatau yadoṣadhīṣu purudaṃsasā kṛtam
RV_08.009.05.2{30} tena māviṣṭamaśvinā
RV_08.009.06.1{31} yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ
RV_08.009.06.2{31} ayaṃ vāṃ vatso matibhirna vindhate haviṣmantaṃ hi gachathaḥ
RV_08.009.07.1{31} ā nūnamaśvinor{ṛ}ṣiḥ stomaṃ ciketa vāmayā
RV_08.009.07.2{31} ā somaṃ madhumattamaṃ gharmaṃ siñcādatharvaṇi
RV_08.009.08.1{31} ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā
RV_08.009.08.2{31} ā vāṃ stomā ime mama nabho na cucyavīrata
RV_08.009.09.1{31} yadadya vāṃ nāsatyokthairācucyuvīmahi
RV_08.009.09.2{31} yad vā vāṇībhiraśvinevet kāṇvasya bodhatam
RV_08.009.10.1{31} yad vāṃ kakṣīvānuta yad vyaśva ṛṣiryad vāṃ dīrghatamā juhāva
RV_08.009.10.2{31} pṛthī yad vāṃ vainyaḥ sādaneṣvevedato aśvinā cetayethām
RV_08.009.11.1{32} yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jagatpā uta nastanūpā
RV_08.009.11.2{32} vartistokāya tanayāya yātam
RV_08.009.12.1{32} yadindreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā
RV_08.009.12.2{32} yadādityebhir{ṛ}bhubhiḥ sajoṣasā yad vā viṣṇorvikramaṇeṣu tiṣṭhathaḥ
RV_08.009.13.1{32} yadadyāśvināvahaṃ huveya vājasātaye
RV_08.009.13.2{32} yat pṛtsu turvaṇe sahastacchreṣṭhamaśvinoravaḥ
RV_08.009.14.1{32} ā nūnaṃ yātamaśvinemā havyāni vāṃ hitā
RV_08.009.14.2{32} ime somāsoadhi turvaśe yadāvime kaṇveṣu vāmatha
RV_08.009.15.1{32} yan nāsatyā parāke arvāke asti bheṣajam
RV_08.009.15.2{32} tena nūnaṃ vimadāya pracetasā chardirvatsāya yachatam
RV_08.009.16.1{33} abhutsyu pra devyā sākaṃ vācāhamaśvinoḥ
RV_08.009.16.2{33} vyāvardevyā matiṃ vi rātiṃ martyebhyaḥ
RV_08.009.17.1{33} pra bodhayoṣo aśvinā pra devi sūnṛte mahi
RV_08.009.17.2{33} pra yajñahotarānuṣak pra madāya śravo bṛhat
RV_08.009.18.1{33} yaduṣo yāsi bhānunā saṃ sūryeṇa rocase
RV_08.009.18.2{33} ā hāyamaśvino ratho vartiryāti nṛpāyyam
RV_08.009.19.1{33} yadāpītāso aṃśavo gāvo na duhra ūdhabhiḥ
RV_08.009.19.2{33} yad vā vāṇīranūṣata pra devayanto aśvinā
RV_08.009.20.1{33} pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe
RV_08.009.20.2{33} pra dakṣāya pracetasā
RV_08.009.21.1{33} yan nūnaṃ dhībhiraśvinā pituryonā niṣīdathaḥ yad vāsumnebhirukthyā

RV_08.010.01.1{34} yat stho dīrghaprasadmani yad vādo rocane divaḥ
RV_08.010.01.2{34} yad vā samudre adhyākṛte gṛhe 'ta ā yātamaśvinā
RV_08.010.02.1{34} yad vā yajñaṃ manave sammimikṣathurevet kāṇvasya bodhatam
RV_08.010.02.2{34} bṛhaspatiṃ viśvān devānahaṃ huva indrāviṣṇū aśvināvāśuheṣasā
RV_08.010.03.1{34} tyā nvaśvinā huve sudaṃsasā gṛbhe kṛtā
RV_08.010.03.2{34} yayorasti praṇaḥ sakhyaṃ deveṣvadhyāpyam
RV_08.010.04.1{34} yayoradhi pra yajñā asūre santi sūrayaḥ
RV_08.010.04.2{34} tā yajñasyādhvarasya pracetasā svadhābhiryā pibataḥ somyaṃ madhu
RV_08.010.05.1{34} yadadyāśvināvapāg yat prāk stho vājinīvasū
RV_08.010.05.2{34} yad druhyavyanavi turvaśe yadau huve vāmatha mā gatam
RV_08.010.06.1{34} yadantarikṣe patathaḥ purubhujā yad veme rodasī anu
RV_08.010.06.2{34} yadvā svadhābhiradhitiṣṭhatho rathamata ā yātamaśvinā

RV_08.011.01.1{35} tvamagne vratapā asi deva ā martyeṣvā
RV_08.011.01.2{35} tvaṃ yajñeṣvīḍyaḥ
RV_08.011.02.1{35} tvamasi praśasyo vidatheṣu sahantya
RV_08.011.02.2{35} agne rathīradhvarāṇām
RV_08.011.03.1{35} sa tvamasmadapa dviṣo yuyodhi jātavedaḥ
RV_08.011.03.2{35} adevīragne arātīḥ
RV_08.011.04.1{35} anti cit santamaha yajñaṃ martasya ripoḥ
RV_08.011.04.2{35} nopa veṣi jātavedaḥ
RV_08.011.05.1{35} martā amartyasya te bhūri nāma manāmahe
RV_08.011.05.2{35} viprāso jātavedasaḥ
RV_08.011.06.1{36} vipraṃ viprāso 'vase devaṃ martāsa ūtaye
RV_08.011.06.2{36} agniṃ gīrbhirhavāmahe
RV_08.011.07.1{36} ā te vatso mano yamat paramāccit sadhasthāt
RV_08.011.07.2{36} agne tvāṃ kāmayā girā
RV_08.011.08.1{36} purutrā hi sadṛṃṃ asi viśo viśvā anu prabhuḥ
RV_08.011.08.2{36} samatsutvā havāmahe
RV_08.011.09.1{36} samatsvagnimavase vājayanto havāmahe
RV_08.011.09.2{36} vājeṣu citrarādhasam
RV_08.011.10.1{36} pratno hi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi
RV_08.011.10.2{36} svāṃ cāgne tanvaṃ piprayasvāsmabhyaṃ ca saubhagamā yajasva

RV_08.012.01.1{01} ya indra somapātamo madaḥ śaviṣṭha cetati
RV_08.012.01.2{01} yenā haṃsi nyatriṇaṃ tamīmahe
RV_08.012.02.1{01} yenā daśagvamadhriguṃ vepayantaṃ svarṇaram
RV_08.012.02.2{01} yenā samudramāvithā tamīmahe
RV_08.012.03.1{01} yena sindhuṃ mahīrapo rathāniva pracodayaḥ
RV_08.012.03.2{01} panthām ṛtasya yātave tamīmahe
RV_08.012.04.1{01} imaṃ stomamabhiṣṭaye ghṛtaṃ na pūtamadrivaḥ
RV_08.012.04.2{01} yenā nusadya ojasā vavakṣitha
RV_08.012.05.1{01} imaṃ juṣasva girvaṇaḥ samudra iva pinvate
RV_08.012.05.2{01} indra viśvābhirūtibhirvavakṣitha
RV_08.012.06.1{02} yo no devaḥ parāvataḥ sakhitvanāya māmahe
RV_08.012.06.2{02} divo na vṛṣṭiṃ prathayan vavakṣitha
RV_08.012.07.1{02} vavakṣurasya ketavo uta vajro gabhastyoḥ
RV_08.012.07.2{02} yat sūryo na rodasī avardhayat
RV_08.012.08.1{02} yadi pravṛddha satpate sahasraṃ mahiṣānaghaḥ
RV_08.012.08.2{02} ādit ta indriyaṃ mahi pra vāvṛdhe
RV_08.012.09.1{02} indraḥ sūryasya raśmibhirnyarśasānamoṣati
RV_08.012.09.2{02} agnirvaneva sāsahiḥ pra vāvṛdhe
RV_08.012.10.1{02} iyaṃ ta ṛtviyāvatī dhītireti navīyasī
RV_08.012.10.2{02} saparyantī purupriyā mimīta it
RV_08.012.11.1{03} garbho yajñasya devayuḥ kratuṃ punīta ānuṣak
RV_08.012.11.2{03} stomairindrasya vāvṛdhe mimīta it
RV_08.012.12.1{03} sanirmitrasya papratha indraḥ somasya pītaye
RV_08.012.12.2{03} prācī vāśīva sunvate mimīta it
RV_08.012.13.1{03} yaṃ viprā ukthavāhaso 'bhipramandurāyavaḥ
RV_08.012.13.2{03} ghṛtaṃ na pipya āsany ṛtasya yat
RV_08.012.14.1{03} uta svarāje aditi stomamindrāya jījanat
RV_08.012.14.2{03} purupraśastamūtaya ṛtasya yat
RV_08.012.15.1{03} abhi vahnaya ūtaye 'nūṣata praśastaye
RV_08.012.15.2{03} na deva vivratā harī ṛtasya yat
RV_08.012.16.1{04} yat somamindra viṣṇavi yad vā gha trita āptye
RV_08.012.16.2{04} yad vā marutsu mandase samindubhiḥ
RV_08.012.17.1{04} yad vā śakra parāvati samudre adhi mandase
RV_08.012.17.2{04} asmākamit sute raṇā samindubhiḥ
RV_08.012.18.1{04} yad vāsi sunvato vṛdho yajamānasya satpate
RV_08.012.18.2{04} ukthe vā yasyaraṇyasi samindubhiḥ
RV_08.012.19.1{04} devaṃ-devaṃ vo 'vasa indram-indraṃ gṛṇīṣaṇi
RV_08.012.19.2{04} adhā yajñāya turvaṇe vyānaśuḥ
RV_08.012.20.1{04} yajñebhiryajñavāhasaṃ somebhiḥ somapātamam
RV_08.012.20.2{04} hotrābhirindraṃ vāvṛdhurvyānaśuḥ
RV_08.012.21.1{05} mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ
RV_08.012.21.2{05} viśvā vasūni dāśuṣe vyānaśuḥ
RV_08.012.22.1{05} indraṃ vṛtrāya hantave devāso dadhire puraḥ
RV_08.012.22.2{05} indraṃ vāṇīranūṣatā samojase
RV_08.012.23.1{05} mahāntaṃ mahinā vayaṃ stomebhirhavanaśrutam
RV_08.012.23.2{05} arkairabhipra ṇonumaḥ samojase
RV_08.012.24.1{05} na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam
RV_08.012.24.2{05} amādidasya titviṣe samojasaḥ
RV_08.012.25.1{05} yadindra pṛtanājye devāstvā dadhire puraḥ
RV_08.012.25.2{05} ādit te haryatā harī vavakṣatuḥ
RV_08.012.26.1{06} yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinnavadhīḥ
RV_08.012.26.2{06} ādit te ...
RV_08.012.27.1{06} yadā te viṣṇurojasā trīṇi padā vicakrame
RV_08.012.27.2{06} ādit te . ..
RV_08.012.28.1{06} yadā te haryatā harī vāvṛdhāte dive-dive
RV_08.012.28.2{06} ādit te viśvā bhuvanāni yemire
RV_08.012.29.1{06} yadā te mārutīrviśastubhyamindra niyemire
RV_08.012.29.2{06} ā it te v. ...
RV_08.012.30.1{06} yadā sūryamamuṃ divi śukraṃ jyotiradhārayaḥ
RV_08.012.30.2{06} āditte v. ...
RV_08.012.31.1{06} imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ
RV_08.012.31.2{06} jāmiṃ padeva pipratīṃ prādhvare
RV_08.012.32.1{06} yadasya dhāmani priye samīcīnāso asvaran
RV_08.012.32.2{06} nābhā yajñasya dohanā prādhvare
RV_08.012.33.1{06} suvīryaṃ svaśvyaṃ sugavyaṃ indra daddhi naḥ
RV_08.012.33.2{06} hoteva pūrvacittaye prādhvare

RV_08.013.01.1{07} indraḥ suteṣu someṣu kratuṃ punīta ukthyam
RV_08.013.01.2{07} vide vṛdhasyadakṣaso mahān hi ṣaḥ
RV_08.013.02.1{07} sa prathame vyomani devānāṃ sadane vṛdhaḥ
RV_08.013.02.2{07} supāraḥ suśravastamaḥ samapsujit
RV_08.013.03.1{07} tamahve vājasātaya indraṃ bharāya śuṣmiṇam
RV_08.013.03.2{07} bhavā naḥsumne antamaḥ sakhā vṛdhe
RV_08.013.04.1{07} iyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ
RV_08.013.04.2{07} mandāno asya barhiṣo vi rājasi
RV_08.013.05.1{07} nūnaṃ tadindra daddhi no yat tvā sunvanta īmahe
RV_08.013.05.2{07} rayiṃ naścitramā bharā svarvidam
RV_08.013.06.1{08} stotā yat te vicarṣaṇiratipraśardhayad giraḥ
RV_08.013.06.2{08} vayā ivānu rohate juṣanta yat
RV_08.013.07.1{08} pratnavajjanayā giraḥ śṛṇudhī jariturhavam
RV_08.013.07.2{08} made-made vavakṣithā sukṛtvane
RV_08.013.08.1{08} krīḷantyasya sūnṛtā āpo na pravatā yatīḥ
RV_08.013.08.2{08} ayā dhiyā ya ucyate patirdivaḥ
RV_08.013.09.1{08} uto patirya ucyate kṛṣṭīnāmeka id vaśī
RV_08.013.09.2{08} namovṛdhairavasyubhiḥ sute raṇa
RV_08.013.10.1{08} stuhi śrutaṃ vipaścitaṃ harī yasya prasakṣiṇā
RV_08.013.10.2{08} gantārā dāśuṣo gṛhaṃ namasvinaḥ
RV_08.013.11.1{09} tūtujāno mahemate 'śvebhiḥ pruṣitapsubhiḥ
RV_08.013.11.2{09} ā yāhi yajñamāśubhiḥ śamid dhi te
RV_08.013.12.1{09} indra śaviṣṭha satpate rayiṃ gṛṇatsu dhāraya
RV_08.013.12.2{09} śravaḥ sūribhyo amṛtaṃ vasutvanam
RV_08.013.13.1{09} have tvā sūra udite have madhyandine divaḥ
RV_08.013.13.2{09} juṣāṇa indra saptibhirna ā gahi
RV_08.013.14.1{09} ā tū gahi pra tu drava matsvā sutasya gomataḥ
RV_08.013.14.2{09} tantuṃ tanuṣva pūrvyaṃ yathā vide
RV_08.013.15.1{09} yacchakrāsi parāvati yadarvāvati vṛtrahan
RV_08.013.15.2{09} yad vā samudre andhaso 'vitedasi
RV_08.013.16.1{10} indraṃ vardhantu no gira indraṃ sutāsa indavaḥ
RV_08.013.16.2{10} indre haviṣmatīrviśo arāṇiṣuḥ
RV_08.013.17.1{10} tamid viprā avasyavaḥ pravatvatībhirūtibhiḥ
RV_08.013.17.2{10} indraṃ kṣoṇīravardhayan vayā iva
RV_08.013.18.1{10} trikadrukeṣu cetanaṃ devāso yajñamatnata
RV_08.013.18.2{10} tamid vardhantuno giraḥ sadāvṛdham
RV_08.013.19.1{10} stotā yat te anuvrata ukthāny ṛtuthā dadhe
RV_08.013.19.2{10} śuciḥ pāvaka ucyate so adbhutaḥ
RV_08.013.20.1{10} tadid rudrasya cetati yahvaṃ pratneṣu dhāmasu
RV_08.013.20.2{10} mano yatrāvi tad dadhurvicetasaḥ
RV_08.013.21.1{11} yadi me sakhyamāvara imasya pāhyandhasaḥ
RV_08.013.21.2{11} yena viśvā ati dviṣo atārima
RV_08.013.22.1{11} kadā ta indra girvaṇa stotā bhavāti śantamaḥ
RV_08.013.22.2{11} kadā no gavye aśvye vasau dadhaḥ
RV_08.013.23.1{11} uta te suṣṭutā harī vṛṣaṇā vahato ratham
RV_08.013.23.2{11} ajuryasya madintamaṃ yamīmahe
RV_08.013.24.1{11} tamīmahe puruṣṭutaṃ yahvaṃ pratnābhirūtibhiḥ
RV_08.013.24.2{11} ni barhiṣi priye sadadadha dvitā
RV_08.013.25.1{11} vardhasvā su puruṣṭuta ṛṣiṣṭutābhirūtibhiḥ
RV_08.013.25.2{11} dhukṣasvapipyuṣīmiṣamavā ca naḥ
RV_08.013.26.1{12} indra tvamavitedasītthā stuvato adrivaḥ
RV_08.013.26.2{12} ṛtādiyarmi te dhiyaṃ manoyujam
RV_08.013.27.1{12} iha tyā sadhamādya yujānaḥ somapītaye
RV_08.013.27.2{12} harī indra pratadvasū abhi svara
RV_08.013.28.1{12} abhi svarantu ye tava rudrāsaḥ sakṣata śriyam
RV_08.013.28.2{12} uto marutvatīrviśo abhi prayaḥ
RV_08.013.29.1{12} imā asya pratūrtayaḥ padaṃ juṣanta yad divi
RV_08.013.29.2{12} nābhā yajñasya saṃ dadhuryathā vide
RV_08.013.30.1{12} ayaṃ dīrghāya cakṣase prāci prayatyadhvare
RV_08.013.30.2{12} mimīte yajñamānuṣag vicakṣya
RV_08.013.31.1{13} vṛṣāyamindra te ratha uto te vṛṣaṇā harī
RV_08.013.31.2{13} vṛṣā tvaṃśatakrato vṛṣā havaḥ
RV_08.013.32.1{13} vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ
RV_08.013.32.2{13} vṛṣāyajño yaminvasi vṛṣā havaḥ
RV_08.013.33.1{13} vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhirutibhiḥ
RV_08.013.33.2{13} vāvantha hi pratiṣṭutiṃ vṛṣā havaḥ

RV_08.014.01.1{14} yadindrāhaṃ yathā tvamīśīya vasva eka it
RV_08.014.01.2{14} stotā megoṣakhā syāt
RV_08.014.02.1{14} śikṣeyamasmai ditseyaṃ śacīpate manīṣiṇe
RV_08.014.02.2{14} yadahaṃ gopatiḥ syām
RV_08.014.03.1{14} dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate
RV_08.014.03.2{14} gāmaśvaṃ pipyuṣī duhe
RV_08.014.04.1{14} na te vartāsti rādhasa indra devo na martyaḥ
RV_08.014.04.2{14} yad ditsasistuto magham
RV_08.014.05.1{14} yajña indramavardhayad yad bhūmiṃ vyavartayat
RV_08.014.05.2{14} cakrāṇa opaśaṃ divi
RV_08.014.06.1{15} vāvṛdhānasya te vayaṃ viśvā dhanāni jigyuṣaḥ
RV_08.014.06.2{15} ūtimindrā vṛṇīmahe
RV_08.014.07.1{15} vyantarikṣamatiran made somasya rocanā
RV_08.014.07.2{15} indro yadabhinadvalam
RV_08.014.08.1{15} ud gā ājadaṅgirobhya āviṣ kṛṇvan guhā satīḥ
RV_08.014.08.2{15} arvāñcaṃ nunude valam
RV_08.014.09.1{15} indreṇa rocanā divo dṛḷhāni dṛṃhitāni ca
RV_08.014.09.2{15} sthirāṇi naparāṇude
RV_08.014.10.1{15} apāmūrmirmadanniva stoma indrājirāyate
RV_08.014.10.2{15} vi te madā arājiṣuḥ
RV_08.014.11.1{16} tvaṃ hi stomavardhana indrāsyukthavardhanaḥ
RV_08.014.11.2{16} stotṝṇāmuta bhadrakṛt
RV_08.014.12.1{16} indramit keśinā harī somapeyāya vakṣataḥ
RV_08.014.12.2{16} upa yajñaṃsurādhasam
RV_08.014.13.1{16} apāṃ phenena namuceḥ śira indrodavartayaḥ
RV_08.014.13.2{16} viśvā yadajayaḥ spṛdhaḥ
RV_08.014.14.1{16} māyābhirutsisṛpsata indra dyāmārurukṣataḥ
RV_08.014.14.2{16} ava dasyūnradhūnuthāḥ
RV_08.014.15.1{16} asunvāmindra saṃsadaṃ viṣūcīṃ vyanāśayaḥ
RV_08.014.15.2{16} somapā uttaro bhavan

RV_08.015.01.1{17} taṃ vabhi pra gāyata puruhūtaṃ puruṣṭutam
RV_08.015.01.2{17} indraṃ gīrbhistaviṣamā vivāsata
RV_08.015.02.1{17} yasya dvibarhaso bṛhat saho dādhāra rodasī
RV_08.015.02.2{17} girīnrajrānapaḥ svarvṛṣatvanā
RV_08.015.03.1{17} sa rājasi puruṣṭuta eko vṛtrāṇi jighnase
RV_08.015.03.2{17} indra jaitrā śravasyā ca yantave
RV_08.015.04.1{17} taṃ te madaṃ gṛṇīmasi vṛṣaṇaṃ pṛtsu sāsahim
RV_08.015.04.2{17} u lokakṛtnumadrivo hariśriyam
RV_08.015.05.1{17} yena jyotīṃṣyāyave manave ca viveditha
RV_08.015.05.2{17} mandāno asya barhiṣo vi rājasi
RV_08.015.06.1{18} tadadyā cit ta ukthino 'nu ṣṭuvanti pūrvathā
RV_08.015.06.2{18} vṛṣapatnīrapo jayā dive-dive
RV_08.015.07.1{18} tava tyadindriyaṃ bṛhat tava śuṣmamuta kratum
RV_08.015.07.2{18} vajraṃ śiśāti dhiṣaṇā vareṇyam
RV_08.015.08.1{18} tava dyaurindra pauṃsyaṃ pṛthivī vardhati śravaḥ
RV_08.015.08.2{18} tvāmāpaḥ parvatāsaśca hinvire
RV_08.015.09.1{18} tvāṃ viṣṇurbṛhan kṣayo mitro gṛṇāti varuṇaḥ
RV_08.015.09.2{18} tvāṃśardho madatyanu mārutam
RV_08.015.10.1{18} tvaṃ vṛṣā janānāṃ maṃhiṣṭha indra jajñiṣe
RV_08.015.10.2{18} satrā viśvā svapatyāni dadhiṣe
RV_08.015.11.1{19} satrā tvaṃ puruṣṭuta eko vṛtrāṇi tośase
RV_08.015.11.2{19} nānya indrātkaraṇaṃ bhūya invati
RV_08.015.12.1{19} yadindra manmaśastvā nānā havanta ūtaye
RV_08.015.12.2{19} asmākebhirnṛbhiratrā svarjaya
RV_08.015.13.1{19} araṃ kṣayāya no mahe viśvā rūpāṇyāviśan
RV_08.015.13.2{19} indraṃ jaitrāya harṣayā śacīpatim

RV_08.016.01.1{20} pra samrājaṃ carṣaṇīnāmindraṃ stotā navyaṃ gīrbhiḥ
RV_08.016.01.2{20} naraṃ nṛṣāhaṃ maṃhiṣṭham
RV_08.016.02.1{20} yasminnukthāni raṇyanti viśvāni ca śravasyā
RV_08.016.02.2{20} apāmavona samudre
RV_08.016.03.1{20} taṃ suṣṭutyā vivāse jyeṣṭharājaṃ bhare kṛtnum
RV_08.016.03.2{20} maho vājinaṃ sanibhyaḥ
RV_08.016.04.1{20} yasyānūnā gabhīrā madā uravastarutrāḥ
RV_08.016.04.2{20} harṣumantaḥśūrasātau
RV_08.016.05.1{20} tamid dhaneṣu hiteṣvadhivākāya havante
RV_08.016.05.2{20} yeṣāmindraste jayanti
RV_08.016.06.1{20} tamiccyautnairāryanti taṃ kṛtebhiścarṣaṇayaḥ
RV_08.016.06.2{20} eṣaindro varivaskṛt
RV_08.016.07.1{21} indro brahmendra ṛṣirindraḥ purū puruhūtaḥ
RV_08.016.07.2{21} mahān mahībhiḥ śacībhiḥ
RV_08.016.08.1{21} sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ
RV_08.016.08.2{21} ekaścitsannabhibhūtiḥ
RV_08.016.09.1{21} tamarkebhistaṃ sāmabhistaṃ gāyatraiścarṣaṇayaḥ
RV_08.016.09.2{21} indraṃ vardhanti kṣitayaḥ
RV_08.016.10.1{21} praṇetāraṃ vasyo achā kartāraṃ jyotiḥ samatsu
RV_08.016.10.2{21} sāsahvāṃsaṃ yudhāmitrān
RV_08.016.11.1{21} sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ
RV_08.016.11.2{21} indro viśvā ati dviṣaḥ
RV_08.016.12.1{21} sa tvaṃ na indra vājebhirdaśasyā ca gātuyā ca
RV_08.016.12.2{21} achā canaḥ sumnaṃ neṣi

RV_08.017.01.1{22} ā yāhi suṣumā hi ta indra somaṃ pibā imam
RV_08.017.01.2{22} edaṃ barhiḥ sado mama
RV_08.017.02.1{22} ā tvā brahmayujā harī vahatāmindra keśinā
RV_08.017.02.2{22} upa brahmaṇi naḥ śṛṇu
RV_08.017.03.1{22} brahmāṇastvā vayaṃ yujā somapāmindra sominaḥ
RV_08.017.03.2{22} sutāvanto havāmahe
RV_08.017.04.1{22} ā no yāhi sutāvato 'smākaṃ suṣṭutīrupa
RV_08.017.04.2{22} pibā su śiprinnandhasaḥ
RV_08.017.05.1{22} ā te siñcāmi kukṣyoranu gātrā vi dhāvatu
RV_08.017.05.2{22} gṛbhāya jihvayā madhu
RV_08.017.06.1{23} svāduṣ ṭe astu saṃsude madhumān tanve tava
RV_08.017.06.2{23} somaḥ śamastu te hṛde
RV_08.017.07.1{23} ayamu tvā vicarṣaṇe janīrivābhi saṃvṛtaḥ
RV_08.017.07.2{23} pra soma indra sarpatu
RV_08.017.08.1{23} tuvigrīvo vapodaraḥ subāhurandhaso made
RV_08.017.08.2{23} indro vṛtrāṇi jighnate
RV_08.017.09.1{23} indra prehi purastvaṃ viśvasyeśāna ojasā
RV_08.017.09.2{23} vṛtrāṇi vṛtrahañ jahi
RV_08.017.10.1{23} dīrghaste astvaṅkuśo yenā vasu prayachasi
RV_08.017.10.2{23} yajamānāya sunvate
RV_08.017.11.1{24} ayaṃ ta indra somo nipūto adhi barhiṣi
RV_08.017.11.2{24} ehīmasya dravāpiba
RV_08.017.12.1{24} śācigo śācipūjanāyaṃ raṇāya te sutaḥ
RV_08.017.12.2{24} ākhaṇḍala pra hūyase
RV_08.017.13.1{24} yaste śṛṅgavṛṣo napāt praṇapāt kuṇḍapāyyaḥ
RV_08.017.13.2{24} nyasmin dadhra ā manaḥ
RV_08.017.14.1{24} vāstoṣ pate dhruvā sthūṇāṃsatraṃ somyānām
RV_08.017.14.2{24} drapso bhettā purāṃ śaśvatīnāmindro munīnāṃ sakhā
RV_08.017.15.1{24} pṛdākusānuryajato gaveṣaṇa ekaḥ sannabhi bhūyasaḥ
RV_08.017.15.2{24} bhūrṇimaśvaṃ nayat tujā puro gṛbhendraṃ somasya pītaye

RV_08.018.01.1{25} idaṃ ha nūnameṣāṃ sumnaṃ bhikṣeta martyaḥ
RV_08.018.01.2{25} ādityānāmapūrvyaṃ savīmani
RV_08.018.02.1{25} anarvāṇo hyeṣāṃ panthā ādityānām
RV_08.018.02.2{25} adabdhāḥ santi pāyavaḥ sugevṛdhaḥ
RV_08.018.03.1{25} tat su naḥ savitā bhago varuṇo mitro aryamā
RV_08.018.03.2{25} śarma yachantu sapratho yadīmahe
RV_08.018.04.1{25} devebhirdevyadite 'riṣṭabharmannā gahi
RV_08.018.04.2{25} smat sūribhiḥ purupriye suśarmabhiḥ
RV_08.018.05.1{25} te hi putrāso aditervidurdveṣāṃsi yotave
RV_08.018.05.2{25} aṃhościdurucakrayo 'nehasaḥ
RV_08.018.06.1{26} aditirno divā paśumaditirnaktamadvayāḥ
RV_08.018.06.2{26} aditiḥ pātvaṃhasaḥ sadāvṛdhā
RV_08.018.07.1{26} uta syā no divā matiraditirūtyā gamat
RV_08.018.07.2{26} sā śantāti mayas karadapa sridhaḥ
RV_08.018.08.1{26} uta tyā daivyā bhiṣajā śaṃ naḥ karato aśvinā
RV_08.018.08.2{26} yuyuyātāmito rapo apa sridhaḥ
RV_08.018.09.1{26} śamagniragnibhiḥ karacchaṃ nastapatu sūryaḥ
RV_08.018.09.2{26} śaṃ vāto vātvarapā apa sridhaḥ
RV_08.018.10.1{26} apāmīvāmapa sridhamapa sedhata durmatim
RV_08.018.10.2{26} ādityāso yuyotanā no aṃhasaḥ
RV_08.018.11.1{27} yuyotā śarumasmadānādityāsa utāmatim
RV_08.018.11.2{27} ṛdhag dveṣaḥkṛṇuta viśvavedasaḥ
RV_08.018.12.1{27} tat su naḥ śarma yachatādityā yan mumocati
RV_08.018.12.2{27} enasvantaṃ cidenasaḥ sudānavaḥ
RV_08.018.13.1{27} yo naḥ kaścid ririkṣati rakṣastvena martyaḥ
RV_08.018.13.2{27} svaiḥ ṣaevai ririṣīṣṭa yurjanaḥ
RV_08.018.14.1{27} samit tamaghamaśnavad duḥśaṃsaṃ martyaṃ ripum
RV_08.018.14.2{27} yo asmatrā durhaṇāvānupa dvayuḥ
RV_08.018.15.1{27} pākatrā sthana devā hṛtsu jānītha martyam
RV_08.018.15.2{27} upa dvayuṃ cādvayuṃ ca vasavaḥ
RV_08.018.16.1{28} ā śarma parvatānāmotāpāṃ vṛṇīmahe
RV_08.018.16.2{28} dyāvākṣāmāre asmad rapas kṛtam
RV_08.018.17.1{28} te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ
RV_08.018.17.2{28} ati viśvāni duritā pipartana
RV_08.018.18.1{28} tuce tanāya tat su no drāghīya āyurjīvase
RV_08.018.18.2{28} ādityāsaḥsumahasaḥ kṛṇotana
RV_08.018.19.1{28} yajño hīḷo vo antara ādityā asti mṛḷata
RV_08.018.19.2{28} yuṣme id vo api ṣmasi sajātye
RV_08.018.20.1{28} bṛhad varūthaṃ marutāṃ devaṃ trātāramaśvinā
RV_08.018.20.2{28} mitramīmahe varuṇaṃ svastaye
RV_08.018.21.1{28} aneho mitrāryaman nṛvad varuṇa śaṃsyam
RV_08.018.21.2{28} trivarūthaṃ maruto yanta naśchardiḥ
RV_08.018.22.1{28} ye cid dhi mṛtyubandhava ādityā manavaḥ smasi
RV_08.018.22.2{28} pra sū naāyurjīvase tiretana

RV_08.019.01.1{29} taṃ gūrdhayā svarṇaraṃ devāso devamaratiṃ dadhanvire
RV_08.019.01.2{29} devatrā havyamohire
RV_08.019.02.1{29} vibhūtarātiṃ vipra citraśociṣamagnimīḷiṣva yanturam
RV_08.019.02.2{29} asya medhasya somyasya sobhare premadhvarāya pūrvyam
RV_08.019.03.1{29} yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāramamartyam
RV_08.019.03.2{29} asya yajñasya sukratum
RV_08.019.04.1{29} ūrjo napātaṃ subhagaṃ sudīditimagniṃ śreṣṭhaśociṣam
RV_08.019.04.2{29} sa no mitrasya varuṇasya so apāmā sumnaṃ yakṣate divi
RV_08.019.05.1{29} yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye
RV_08.019.05.2{29} yo namasā svadhvaraḥ
RV_08.019.06.1{30} tasyedarvanto raṃhayanta āśavastasya dyumnitamaṃ yaśaḥ
RV_08.019.06.2{30} na tamaṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat
RV_08.019.07.1{30} svagnayo vo agnibhiḥ syāma sūno sahasa ūrjāṃ pate
RV_08.019.07.2{30} suvīrastvamasmayuḥ
RV_08.019.08.1{30} praśaṃsamāno atithirna mitriyo 'gnī ratho na vedyaḥ
RV_08.019.08.2{30} tve kṣemāso api santi sādhavastvaṃ rājā rayīṇām
RV_08.019.09.1{30} so addhā dāśvadhvaro 'gne martaḥ subhaga sa praśaṃsyaḥ
RV_08.019.09.2{30} sa dhībhirastu sanitā
RV_08.019.10.1{30} yasya tvamūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate
RV_08.019.10.2{30} so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam
RV_08.019.11.1{31} yasyāgnirvapurgṛhe stomaṃ cano dadhīta viśvavāryaḥ
RV_08.019.11.2{31} havyā vā veviṣad viṣaḥ
RV_08.019.12.1{31} viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu
RV_08.019.12.2{31} avodevamuparimartyaṃ kṛdhi vaso vividuṣo vacaḥ
RV_08.019.13.1{31} yo agniṃ havyadātibhirnamobhirvā sudakṣamāvivāsati
RV_08.019.13.2{31} girā vājiraśociṣam
RV_08.019.14.1{31} samidhā yo niśitī dāśadaditiṃ dhāmabhirasya martyaḥ
RV_08.019.14.2{31} viśvet sa dhībhiḥ subhago janānati dyumnairudna iva tāriṣat
RV_08.019.15.1{31} tadagne dyumnamā bhara yat sāsahat sadane kaṃ cidatriṇam
RV_08.019.15.2{31} manyuṃ janasya dūḍhyaḥ
RV_08.019.16.1{32} yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ
RV_08.019.16.2{32} vayaṃ tat te śavasā gātuvittamā indratvotā vidhemahi
RV_08.019.17.1{32} te ghedagne svādhyo ye tvā vipra nidadhire nṛcakṣasam
RV_08.019.17.2{32} viprāso deva sukratum
RV_08.019.18.1{32} ta id vediṃ subhaga ta āhutiṃ te sotuṃ cakrire divi
RV_08.019.18.2{32} taid vājebhirjigyurmahad dhanaṃ ye tve kāmaṃ nyerire
RV_08.019.19.1{32} bhadro no agnirāhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ
RV_08.019.19.2{32} bhadrā uta praśastayaḥ
RV_08.019.20.1{32} bhadraṃ manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ
RV_08.019.20.2{32} ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhiḥ
RV_08.019.21.1{33} īḷe girā manurhitaṃ yaṃ devā dūtamaratiṃ nyerire
RV_08.019.21.2{33} yajiṣṭhaṃ havyavāhanam
RV_08.019.22.1{33} tigmajambhāya taruṇāya rājate prayo gāyasyagnaye
RV_08.019.22.2{33} yaḥ piṃśate sūnṛtābhiḥ suvīryamagnirghṛtebhirāhutaḥ
RV_08.019.23.1{33} yadī ghṛtebhirāhuto vāśīmagnirbharata uccāva ca
RV_08.019.23.2{33} asura iva nirṇijam
RV_08.019.24.1{33} yo havyānyairayatā manurhito deva āsā sugandhinā
RV_08.019.24.2{33} vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ
RV_08.019.25.1{33} yadagne martyastvaṃ syāmahaṃ mitramaho amartyaḥ
RV_08.019.25.2{33} sahasaḥ sūnavāhuta
RV_08.019.26.1{34} na tvā rāsīyābhiśastaye vaso na pāpatvāya santya
RV_08.019.26.2{34} na me stotāmatīvā na durhitaḥ syādagne na pāpayā
RV_08.019.27.1{34} piturna putraḥ subhṛto duroṇa ā devānetu pra ṇo haviḥ
RV_08.019.28.1{34} tavāhamagna ūtibhirnediṣṭhābhiḥ saceya joṣamā vaso
RV_08.019.28.2{34} sadā devasya martyaḥ
RV_08.019.29.1{34} tava kratvā saneyaṃ tava rātibhiragne tava praśastibhiḥ
RV_08.019.29.2{34} tvāmidāhuḥ pramatiṃ vaso mamāgne harṣasva dātave
RV_08.019.30.1{34} pra so agne tavotibhiḥ suvīrābhistirate vājabharmabhiḥ
RV_08.019.30.2{34} yasya tvaṃ sakhyamāvaraḥ
RV_08.019.31.1{35} tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇavā dade
RV_08.019.31.2{35} tvaṃ mahīnāmuṣasāmasi priyaḥ kṣapo vastuṣu rājasi
RV_08.019.32.1{35} tamāganma sobharayaḥ sahasramuṣkaṃ svabhiṣṭimavase
RV_08.019.32.2{35} samrājaṃ trāsadasyavam
RV_08.019.33.1{35} yasya te agne anye agnaya upakṣito vayā iva
RV_08.019.33.2{35} vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan
RV_08.019.34.1{35} yamādityāso adruhaḥ pāraṃ nayatha martyam
RV_08.019.34.2{35} maghonāṃ viśveṣāṃ sudānavaḥ
RV_08.019.35.1{35} yūyaṃ rājānaḥ kaṃ ciccarṣaṇīsahaḥ kṣayantaṃ mānuṣānanu
RV_08.019.35.2{35} vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ
RV_08.019.36.1{35} adān me paurukutsyaḥ pañcāśataṃ trasadasyurvadhūnām
RV_08.019.36.2{35} maṃhiṣṭho aryaḥ satpatiḥ
RV_08.019.37.1{35} uta me prayiyorvayiyoḥ suvāstvā adhi tugvani
RV_08.019.37.2{35} tisṝṇāṃsaptatīnāṃ śyāvaḥ praṇetā bhuvad vasurdiyānāṃ patiḥ

RV_08.020.01.1{36} ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ
RV_08.020.01.2{36} sthirā cin namayiṣṇavaḥ
RV_08.020.02.1{36} vīḷupavibhirmaruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ
RV_08.020.02.2{36} iṣā no adyā gatā puruspṛho yajñamā sobharīyavaḥ
RV_08.020.03.1{36} vidmā hi rudriyāṇāṃ śuṣmamugraṃ marutāṃ śimīvatām
RV_08.020.03.2{36} viṣṇoreṣasya mīḷhuṣām
RV_08.020.04.1{36} vi dvīpāni pāpatan tiṣṭhad duchunobhe yujanta rodasī
RV_08.020.04.2{36} pra dhanvānyairata śubhrakhādayo yadejatha svabhānavaḥ
RV_08.020.05.1{36} acyutā cid vo ajmannā nānadati parvatāso vanaspatiḥ
RV_08.020.05.2{36} bhūmiryāmeṣu rejate
RV_08.020.06.1{37} amāya vo maruto yātave dyaurjihīta uttarā bṛhat
RV_08.020.06.2{37} yatrā naro dediśate tanūṣvā tvakṣāṃsi bāhvojasaḥ
RV_08.020.07.1{37} svadhāmanu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ
RV_08.020.07.2{37} vahante ahrutapsavaḥ
RV_08.020.08.1{37} gobhirvāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye
RV_08.020.08.2{37} gobandhavaḥ sujātāsa iṣe bhuje mahānto naḥ sparase nu
RV_08.020.09.1{37} prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam
RV_08.020.09.2{37} havyā vṛṣaprayāvṇe
RV_08.020.10.1{37} vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā
RV_08.020.10.2{37} ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata
RV_08.020.11.1{38} samānamañjyeṣāṃ vi bhrājante rukmāso adhi bāhuṣu
RV_08.020.11.2{38} davidyutaty ṛṣṭayaḥ
RV_08.020.12.1{38} ta ugrāso vṛṣaṇa ugrabāhavo nakiṣ ṭanūṣu yetire
RV_08.020.12.2{38} sthirā dhanvānyāyudhā ratheṣu vo 'nīkeṣvadhi śriyaḥ
RV_08.020.13.1{38} yeṣāmarṇo na sapratho nāma tveṣaṃ śaśvatāmekamidbhuje
RV_08.020.13.2{38} vayo na pitryaṃ sahaḥ
RV_08.020.14.1{38} tān vandasva marutastānupa stuhi teṣāṃ hi dhunīnām
RV_08.020.14.2{38} arāṇāṃ na caramastadeṣāṃ dānā mahnā tadeṣām
RV_08.020.15.1{38} subhagaḥ sa va ūtiṣvāsa pūrvāsu maruto vyuṣṭiṣu
RV_08.020.15.2{38} yovā nūnamutāsati
RV_08.020.16.1{39} yasya vā yūyaṃ prati vājino nara ā havyā vītaye gatha
RV_08.020.16.2{39} abhi ṣa dyumnairuta vājasātibhiḥ sumnā vo dhūtayo naśat
RV_08.020.17.1{39} yathā rudrasya sūnavo divo vaśantyasurasya vedhasaḥ
RV_08.020.17.2{39} yuvānastathedasat
RV_08.020.18.1{39} ye cārhanti marutaḥ sudānavaḥ sman mīḷhuṣaścaranti ye
RV_08.020.18.2{39} ataścidā na upa vasyasā hṛdā yuvāna ā vavṛdhvam
RV_08.020.19.1{39} yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakānabhi sobhare girā
RV_08.020.19.2{39} gāya gā iva carkṛṣat
RV_08.020.20.1{39} sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu
RV_08.020.20.2{39} vṛṣṇaścandrān na suśravastamān girā vandasva maruto aha
RV_08.020.21.1{40} gāvaścid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ
RV_08.020.21.2{40} rihate kakubho mithaḥ
RV_08.020.22.1{40} martaścid vo nṛtavo rukmavakṣasa upa bhrātṛtvamāyati
RV_08.020.22.2{40} adhino gāta marutaḥ sadā hi va āpitvamasti nidhruvi
RV_08.020.23.1{40} maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ
RV_08.020.23.2{40} yūyaṃsakhāyaḥ saptayaḥ
RV_08.020.24.1{40} yābhiḥ sindhumavatha yābhistūrvatha yābhirdaśasyathākrivim
RV_08.020.24.2{40} mayo no bhūtotibhirmayobhuvaḥ śivābhirasacadviṣaḥ
RV_08.020.25.1{40} yat sindhau yadasiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ
RV_08.020.25.2{40} yat parvateṣu bheṣajam
RV_08.020.26.1{40} viśvaṃ paśyanto bibhṛthā tanūṣvā tenā no adhi vocata
RV_08.020.26.2{40} kṣamā rapo maruta āturasya na iṣkartā vihrutaṃ punaḥ

RV_08.021.01.1{01} vayamu tvāmapūrvya sthūraṃ na kaccid bharanto 'vasyavaḥ
RV_08.021.01.2{01} vāje citraṃ havāmahe
RV_08.021.02.1{01} upa tvā karmannūtaye sa no yuvograścakrāma yo dhṛṣat
RV_08.021.02.2{01} tvāmid dhyavitāraṃ vavṛmahe sakhāya indra sānasim
RV_08.021.03.1{01} ā yāhīma indavo 'śvapate gopata urvarāpate
RV_08.021.03.2{01} somaṃ somapate piba
RV_08.021.04.1{01} vayaṃ hi tvā bandhumantamabandhavo viprāsa indra yemima
RV_08.021.04.2{01} yā te dhāmāni vṛṣabha tebhirā gahi viśvebhiḥ somapītaye
RV_08.021.05.1{01} sīdantaste vayo yathā gośrīte madhau madire vivakṣaṇe
RV_08.021.05.2{01} abhi tvāmindra nonumaḥ
RV_08.021.06.1{02} achā ca tvainā namasā vadāmasi kiṃ muhuścid vi dīdhayaḥ
RV_08.021.06.2{02} santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ
RV_08.021.07.1{02} nūtnā idindra te vayamūtī abhūma nahi nū te adrivaḥ
RV_08.021.07.2{02} vidmā purā parīṇasaḥ
RV_08.021.08.1{02} vidmā sakhitvamuta śūra bhojyamā te tā vajrinnīmahe
RV_08.021.08.2{02} uto samasminnā śiśīhi no vaso vāje suśipra gomati
RV_08.021.09.1{02} yo na idam-idaṃ purā pra vasya ānināya tamu va stuṣe
RV_08.021.09.2{02} sakhāya indramūtaye
RV_08.021.10.1{02} haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata
RV_08.021.10.2{02} ā tu naḥ sa vayati gavyamaśvyaṃ stotṛbhyo maghavā śatam
RV_08.021.11.1{03} tvayā ha svid yujā vayaṃ prati śvasantaṃ vṛṣabha bruvīmahi
RV_08.021.11.2{03} saṃsthe janasya gomataḥ
RV_08.021.12.1{03} jayema kāre puruhūta kāriṇo 'bhi tiṣṭhema dūḍhyaḥ
RV_08.021.12.2{03} nṛbhirvṛtraṃ hanyāma śūśuyāma cāverindra pra ṇo dhiyaḥ
RV_08.021.13.1{03} abhrātṛvyo anā tvamanāpirindra januṣā sanādasi
RV_08.021.13.2{03} yudhedāpitvamichase
RV_08.021.14.1{03} nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ
RV_08.021.14.2{03} yadā kṛṇoṣi nadanuṃ samūhasyādit piteva hūyase
RV_08.021.15.1{03} mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ
RV_08.021.15.2{03} ni ṣadāma sacā sute
RV_08.021.16.1{04} mā te godatra nirarāma rādhasa indra mā te gṛhāmahi
RV_08.021.16.2{04} dṛḷhā cidaryaḥ pra mṛśābhyā bhara na te dāmāna ādabhe
RV_08.021.17.1{04} indro vā ghediyan maghaṃ sarasvatī vā subhagā dadirvasu
RV_08.021.17.2{04} tvaṃ vā citra dāśuṣe
RV_08.021.18.1{04} citra id rājā rājakā idanyake yake sarasvatīmanu
RV_08.021.18.2{04} parjanya iva tatanad dhi vṛṣṭyā sahasramayutā dadat

RV_08.022.01.1{05} o tyamahva ā rathamadyā daṃsiṣṭhamūtaye
RV_08.022.01.2{05} yamaśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ
RV_08.022.02.1{05} pūrvāyuṣaṃ suhavaṃ puruspṛhaṃ bhujyuṃ vājeṣu pūrvyam
RV_08.022.02.2{05} sacanāvantaṃ sumatibhiḥ sobhare vidveṣasamanehasam
RV_08.022.03.1{05} iha tyā purubhūtamā devā namobhiraśvinā
RV_08.022.03.2{05} arvācīnā svavase karāmahe gantārā daśuṣo gṛham
RV_08.022.04.1{05} yuvo rathasya pari cakramīyata īrmānyad vāmiṣaṇyati
RV_08.022.04.2{05} asmānachā sumatirvāṃ śubhas patī ā dhenuriva dhāvatu
RV_08.022.05.1{05} ratho yo vāṃ trivandhuro hiraṇyabhīśuraśvinā
RV_08.022.05.2{05} pari dyāvāpṛthivī bhūṣati śrutastena nāsatyā gatam
RV_08.022.06.1{06} daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ
RV_08.022.06.2{06} tā vāmadya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi
RV_08.022.07.1{06} upa no vajinīvasū yātam ṛtasya pathibhiḥ
RV_08.022.07.2{06} yebhistṛkṣiṃ vṛṣaṇā trasadasyavaṃ mahe kṣatrāya jinvathaḥ
RV_08.022.08.1{06} ayaṃ vāmadribhiḥ sutaḥ somo nara vṛṣaṇvasu
RV_08.022.08.2{06} ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe
RV_08.022.09.1{06} ā hi ruhatamaśvinā rathe kośe hiraṇyaye vṛṣaṇvasū
RV_08.022.09.2{06} yuñjāthāṃ pīvarīriṣaḥ
RV_08.022.10.1{06} yābhiḥ pakthamavatho yābhiradhriguṃ yābhirbabhruṃ vijoṣasam
RV_08.022.10.2{06} tābhirno makṣū tūyamaśvinā gataṃ bhiṣajyataṃyadāturam
RV_08.022.11.1{07} yadadhrigāvo adhrigū idā cidahno aśvinā havāmahe
RV_08.022.11.2{07} vayaṃ gīrbhirvipanyavaḥ
RV_08.022.12.1{07} tābhirā yātaṃ vṛṣaṇopa me havaṃ viśvapsuṃ viśvavāryam
RV_08.022.12.2{07} iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vavṛdhustābhirā gatam
RV_08.022.13.1{07} tāvidā cidahānāṃ tāvaśvinā vandamāna upa bruve
RV_08.022.13.2{07} tā u namobhirīmahe
RV_08.022.14.1{07} tāvid doṣā tā uṣasi śubhas patī tā yāman rudravartanī
RV_08.022.14.2{07} mā no martāya ripave vājinīvasū paro rudrāvati khyatam
RV_08.022.15.1{07} ā sugmyāya sugmyaṃ prātā rathenāśvinā vā sakṣaṇī
RV_08.022.15.2{07} huve piteva sobharī
RV_08.022.16.1{08} manojavasā vṛṣaṇā madacyutā makṣuṃgamābhirutibhiḥ
RV_08.022.16.2{08} ārāttāccid bhūtamasme avase purvībhiḥ purubhojasā
RV_08.022.17.1{08} ā no aśvāvadaśvinā vartiryāsiṣṭaṃ madhupātamā narā
RV_08.022.17.2{08} gomad dasrā hiraṇyavat
RV_08.022.18.1{08} suprāvargaṃ suvīryaṃ suṣṭhu vāryamanādhṛṣṭaṃ rakṣasvinā
RV_08.022.18.2{08} asminnā vāmāyāne vājinīvasū viśvā vāmāni dhīmahi

RV_08.023.01.1{09} īḷiṣvā hi pratīvyaṃ yajasva jātavedasam
RV_08.023.01.2{09} cariṣṇudhūmamagṛbhītaśociṣam
RV_08.023.02.1{09} dāmānaṃ viśvacarṣaṇe 'gniṃ viśvamano girā
RV_08.023.02.2{09} uta stuṣe viṣpardhaso rathānām
RV_08.023.03.1{09} yeṣāmābādha ṛgmiya iṣaḥ pṛkṣaśca nigrabhe
RV_08.023.03.2{09} upavidāvahnirvindate vasu
RV_08.023.04.1{09} udasya śocirasthād dīdiyuṣo vyajaram
RV_08.023.04.2{09} tapurjambhasya sudyuto gaṇaśriyaḥ
RV_08.023.05.1{09} udu tiṣṭha svadhvara stavāno devyā kṛpā
RV_08.023.05.2{09} abhikhyā bhāsā bṛhatā śuśukvaniḥ
RV_08.023.06.1{10} agne yāhi suśastibhirhavyā juhvāna ānuṣak
RV_08.023.06.2{10} yathā dūto babhūtha havyavāhanaḥ
RV_08.023.07.1{10} agniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām
RV_08.023.07.2{10} tamayā vācā gṛṇe tamu va stuṣe
RV_08.023.08.1{10} yajñebhiradbhutakratuṃ yaṃ kṛpā sūdayanta it
RV_08.023.08.2{10} mitraṃ na jane sudhitam ṛtāvani
RV_08.023.09.1{10} ṛtāvānam ṛtāyavo yajñasya sādhanaṃ girā
RV_08.023.09.2{10} upo enaṃ jujuṣurnamasas pade
RV_08.023.10.1{10} achā no aṅgirastamaṃ yajñāso yantu saṃyataḥ
RV_08.023.10.2{10} hotā yo asti vikṣvā yaśastamaḥ
RV_08.023.11.1{11} agne tava tye ajarendhānāso bṛhad bhāḥ
RV_08.023.11.2{11} aśvā iva vṛṣaṇastaviṣīyavaḥ
RV_08.023.12.1{11} sa tvaṃ na ūrjāṃ pate rayiṃ rāsva suvīryam
RV_08.023.12.2{11} prāva nastoke tanaye samatsvā
RV_08.023.13.1{11} yad vā u viśpatiḥ śitaḥ suprīto manuṣo visi
RV_08.023.13.2{11} viśvedagniḥ prati rakṣāṃsi sedhati
RV_08.023.14.1{11} śruṣṭyagne navasya me stomasya vīra viśpate
RV_08.023.14.2{11} ni māyinastapuṣa rakṣaso daha
RV_08.023.15.1{11} na tasya māyayā cana ripurīśīta martyaḥ
RV_08.023.15.2{11} yo agnaye dadāśa havyadātibhiḥ
RV_08.023.16.1{12} vyaśvastvā vasuvidamukṣaṇyuraprīṇād ṛṣiḥ
RV_08.023.16.2{12} maho rayetamu tvā samidhīmahi
RV_08.023.17.1{12} uśanā kavyastvā ni hotāramasādayat
RV_08.023.17.2{12} āyajiṃ tvā manavejātavedasam
RV_08.023.18.1{12} viśve hi tvā sajoṣaso devāso dūtamakrata
RV_08.023.18.2{12} śruṣṭī deva prathamo yajñiyo bhuvaḥ
RV_08.023.19.1{12} imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ
RV_08.023.19.2{12} pāvakaṃkṛṣṇavartaniṃ vihāyasam
RV_08.023.20.1{12} taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam
RV_08.023.20.2{12} viśāmagnimajaraṃ pratnamīḍyam
RV_08.023.21.1{13} yo asmai havyadātibhirāhutiṃ marto 'vidhat
RV_08.023.21.2{13} bhūri poṣaṃsa dhatte vīravad yaśaḥ
RV_08.023.22.1{13} prathamaṃ jātavedasamagniṃ yajñeṣu pūrvyam
RV_08.023.22.2{13} prati srugeti namasā haviṣmatī
RV_08.023.23.1{13} ābhirvidhemāgnaye jyeṣṭhābhirvyaśvavat
RV_08.023.23.2{13} maṃhiṣṭhābhirmatibhiḥ śukraśociṣe
RV_08.023.24.1{13} nūnamarca vihāyase stomebhiḥ sthūrayūpavat
RV_08.023.24.2{13} ṛṣe vaiyaśvadamyāyāgnaye
RV_08.023.25.1{13} atithiṃ mānuṣāṇāṃ sūnuṃ vanaspatīnām
RV_08.023.25.2{13} viprā agnimavase pratnamīḷate
RV_08.023.26.1{14} maho viśvānabhi ṣato 'bhi havyāni mānuṣā
RV_08.023.26.2{14} agne ni ṣatsi namasādhi barhiṣi
RV_08.023.27.1{14} vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ
RV_08.023.27.2{14} suvīryasya prajāvato yaśasvataḥ
RV_08.023.28.1{14} tvaṃ varo suṣāmṇe 'gne janāya codaya
RV_08.023.28.2{14} sadā vaso rātiṃ yaviṣṭha śaśvate
RV_08.023.29.1{14} tvaṃ hi supratūrasi tvaṃ no gomatīriṣaḥ
RV_08.023.29.2{14} maho rāyaḥ sātimagne apā vṛdhi
RV_08.023.30.1{14} agne tvaṃ yaśā asyā mitrāvaruṇā vaha
RV_08.023.30.2{14} ṛtāvānā samrājā pūtadakṣasā

RV_08.024.01.1{15} sakhāya ā śiṣāmahi brahmendrāya vajriṇe
RV_08.024.01.2{15} stuṣa ū ṣuvo nṛtamāya dhṛṣṇave
RV_08.024.02.1{15} śavasa hyasi śruto vṛtrahatyena vṛtrahā
RV_08.024.02.2{15} maghairmaghono ati śūra dāśasi
RV_08.024.03.1{15} sa na stavāna ā bhara rayiṃ citraśravastamam
RV_08.024.03.2{15} nireke cid yo harivo vasurdadiḥ
RV_08.024.04.1{15} ā nirekamuta priyamindra darṣi janānām
RV_08.024.04.2{15} dhṛṣatā dhṛṣṇo stavamāna ā bhara
RV_08.024.05.1{15} na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ
RV_08.024.05.2{15} na paribādho harivo gaviṣṭiṣu
RV_08.024.06.1{16} ā tvā gobhiriva vrajaṃ gīrbhir{ṛ}ṇomyadrivaḥ
RV_08.024.06.2{16} ā sma kāmaṃ jariturā manaḥ pṛṇa
RV_08.024.07.1{16} viśvani viśvamanaso dhiyā no vṛtrahantama
RV_08.024.07.2{16} ugra praṇetaradhi ṣu vaso gahi
RV_08.024.08.1{16} vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ
RV_08.024.08.2{16} vaso spārhasya puruhūta rādhasaḥ
RV_08.024.09.1{16} indra yathā hyasti te 'parītaṃ nṛto śavaḥ
RV_08.024.09.2{16} amṛkta rātiḥ puruhūta dāśuṣe
RV_08.024.10.1{16} ā vṛṣasva mahāmaha mahe nṛtama rādhase
RV_08.024.10.2{16} dṛḷhaścid dṛhya maghavan maghattaye
RV_08.024.11.1{17} nū anyatrā cidadrivastvan no jagmuraśasaḥ
RV_08.024.11.2{17} maghavañchagdhi tava tan na utibhiḥ
RV_08.024.12.1{17} nahyaṅga nṛto tvadanyaṃ vindāmi rādhase
RV_08.024.12.2{17} rāye dyumnāyaśavase ca girvaṇaḥ
RV_08.024.13.1{17} endumindrāya siñcata pibati somyaṃ madhu
RV_08.024.13.2{17} pra rādhasā codayāte mahitvanā
RV_08.024.14.1{17} upo harīṇāṃ patiṃ dakṣaṃ pṛñcantamabravam
RV_08.024.14.2{17} nūnaṃ śrudhi stuvato aśvyasya
RV_08.024.15.1{17} nahyaṅga purā cana jajñe vīratarastvat
RV_08.024.15.2{17} nakī rāyā naivathā na bhandanā
RV_08.024.16.1{18} edu madhvo madintaraṃ siñca vādhvaryo andhasaḥ
RV_08.024.16.2{18} evā hi vīra stavate sadāvṛdhaḥ
RV_08.024.17.1{18} indra sthātarharīṇāṃ nakiṣ ṭe pūrvyastutim
RV_08.024.17.2{18} udānaṃśaśavasā na bhandanā
RV_08.024.18.1{18} taṃ vo vājānāṃ patimahūmahi śravasyavaḥ
RV_08.024.18.2{18} aprāyubhiryajñebhirvāvṛdhenyam
RV_08.024.19.1{18} eto nvindraṃ stavāma sakhāyaḥ stomyaṃ naram
RV_08.024.19.2{18} kṛṣtīryo viśvā abhyastyeka it
RV_08.024.20.1{18} agorudhāya gaviṣe dyukṣāya dasmyaṃ vacaḥ
RV_08.024.20.2{18} ghṛtāt svādīyo madhunaśca vocata
RV_08.024.21.1{19} yasyāmitāni vīryā na rādhaḥ paryetave
RV_08.024.21.2{19} jyotirna viśvamabhyasti dakṣiṇā
RV_08.024.22.1{19} stuhīndraṃ vyaśvavadanūrmiṃ vājinaṃ yamam
RV_08.024.22.2{19} aryo gayammaṃhamānaṃ vi dāśuṣe
RV_08.024.23.1{19} evā nūnamupa stuhi vaiyaśva daśamaṃ navam
RV_08.024.23.2{19} suvidvāṃsaṃ carkṛtyaṃ caraṇīnām
RV_08.024.24.1{19} vetthā hi nir{ṛ}tīnāṃ vajrahasta parivṛjam
RV_08.024.24.2{19} ahar-ahaḥ śundhyuḥ paripadāmiva
RV_08.024.25.1{19} tadindrāva ā bhara yenā daṃsiṣṭha kṛtvane
RV_08.024.25.2{19} dvitā kutsāya śiśnatho ni codaya
RV_08.024.26.1{20} tamu tvā nūnamīmahe navyaṃ daṃsiṣṭha sanyase
RV_08.024.26.2{20} sa tvaṃno viśvā abhimātīḥ sakṣaṇiḥ
RV_08.024.27.1{20} ya ṛkṣādaṃhaso mucad yo vāryāt sapta sindhuṣu
RV_08.024.27.2{20} vadhardāsasya tuvinṛmṇa nīnamaḥ
RV_08.024.28.1{20} yathā varo suṣāmṇe sanibhya āvaho rayim
RV_08.024.28.2{20} vyaśvebhyaḥ subhage vajinīvati
RV_08.024.29.1{20} ā nāryasya dakṣiṇā vyaśvānetu sominaḥ
RV_08.024.29.2{20} sthūraṃ ca rādhaḥ śatavat sahasravat
RV_08.024.30.1{20} yat tvā pṛchādījānaḥ kuhayā kuhayākṛte
RV_08.024.30.2{20} eṣo apaśritovalo gomatīmava tiṣṭhati

RV_08.025.01.1{21} tā vāṃ viśvasya gopā devā deveṣu yajñiya
RV_08.025.01.2{21} ṛtāvānā yajase putadakṣasā
RV_08.025.02.1{21} mitrā tanā na rathyā varuṇo yaśca sukratuḥ
RV_08.025.02.2{21} sanāt sujātā tanayā dhṛtavratā
RV_08.025.03.1{21} tā mātā viśvavedasāsuryāya pramahasā
RV_08.025.03.2{21} mahi jajānāditir{ṛ}tāvarī
RV_08.025.04.1{21} mahāntā mitrāvaruṇā samrājā devāvasurā
RV_08.025.04.2{21} ṛtāvānāvṛtamā ghoṣato bṛhat
RV_08.025.05.1{21} napātā śavaso mahaḥ sūnū dakṣasya sukratu
RV_08.025.05.2{21} sṛpradānū iṣo vāstvadhi kṣitaḥ
RV_08.025.06.1{22} saṃ yā dānūni yemathurdivyāḥ pārthivīriṣaḥ
RV_08.025.06.2{22} nabhasvatīrā vāṃ carantu vṛṣṭayaḥ
RV_08.025.07.1{22} adhi yā bṛhato divo 'bhi yūtheva paśyataḥ
RV_08.025.07.2{22} ṛtāvānā samrājā namase hitā
RV_08.025.08.1{22} ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū
RV_08.025.08.2{22} dhṛtavratā kṣatriyā kṣatramaśatuḥ
RV_08.025.09.1{22} akṣṇaścid gātuvittaranulbaṇena cakṣasā
RV_08.025.09.2{22} ni cin miṣantā nicirā ni cikyatuḥ
RV_08.025.10.1{22} uta no devyaditiruruṣyatāṃ nāsatyā
RV_08.025.10.2{22} uruṣyantu maruto vṛddhaśavasaḥ
RV_08.025.11.1{23} te no nāvamuruṣyata divā naktaṃ sudānavaḥ
RV_08.025.11.2{23} ariṣyanto nipāyubhiḥ sacemahi
RV_08.025.12.1{23} aghnate viṣṇave vayamariṣyantaḥ sudānave
RV_08.025.12.2{23} śrudhi svayāvan sindho pūrvacittaye
RV_08.025.13.1{23} tad vāryaṃ vṛṇīmahe variṣṭhaṃ gopayatyam
RV_08.025.13.2{23} mitro yat pānti varuṇo yadaryamā
RV_08.025.14.1{23} uta naḥ sindhurapāṃ tan marutastadaśvinā
RV_08.025.14.2{23} indro viṣṇurmīḍhvāṃsaḥ sajoṣasaḥ
RV_08.025.15.1{23} te hi ṣmā vanuṣo naro 'bhimātiṃ kayasya cit
RV_08.025.15.2{23} tigmaṃ nakṣodaḥ pratighnanti bhūrṇayaḥ
RV_08.025.16.1{24} ayameka itthā purūru caṣṭe vi viṣpatiḥ
RV_08.025.16.2{24} tasya vratānyanu vaścaramasi
RV_08.025.17.1{24} anu pūrvāṇyokyā sāmrājyasya saścima
RV_08.025.17.2{24} mitrasya vratā varuṇasya dirghaśrut
RV_08.025.18.1{24} pari yo raśminā divo 'ntān mame pṛthivyāḥ
RV_08.025.18.2{24} ubhe ā papraurodasī mahitvā
RV_08.025.19.1{24} udu ṣya śaraṇe divo jyotirayaṃsta sūryaḥ
RV_08.025.19.2{24} agnirna śukraḥ samidhāna āhutaḥ
RV_08.025.20.1{24} vaco dīrghaprasadmanīśe vājasya gomataḥ
RV_08.025.20.2{24} īśe hi pitvo'viṣasya dāvane
RV_08.025.21.1{25} tat sūryaṃ rodasī ubhe doṣā vastorupa bruve
RV_08.025.21.2{25} bhojeṣvasmānabhyuccarā sadā
RV_08.025.22.1{25} ṛjramukṣaṇyāyane rajataṃ harayāṇe
RV_08.025.22.2{25} rathaṃ yuktamasanāma suṣāmaṇi
RV_08.025.23.1{25} tā me aśvyānāṃ harīṇāṃ nitośanā
RV_08.025.23.2{25} uto nu kṛtvyānāṃ nṛvāhasā
RV_08.025.24.1{25} smadabhīṣū kaśāvantā viprā naviṣṭhayā matī
RV_08.025.24.2{25} maho vājināvarvantā sacāsanam

RV_08.026.01.1{26} yuvoru ṣū rathaṃ huve sadhastutyāya suriṣu
RV_08.026.01.2{26} aturtadakṣāvṛṣaṇā vṛṣaṇvasū
RV_08.026.02.1{26} yuvaṃ varo suṣāmṇe mahe tane nāsatyā
RV_08.026.02.2{26} avobhiryatho vṛṣaṇa vṛṣaṇvasū
RV_08.026.03.1{26} tā vāmadya havāmahe havyebhirvajinīvasū
RV_08.026.03.2{26} pūrvīriṣa iṣayantāvati kṣapaḥ
RV_08.026.04.1{26} ā vāṃ vāhiṣṭho aśvinā ratho yātu śruto nara
RV_08.026.04.2{26} upa stomān turasya darśathaḥ śriye
RV_08.026.05.1{26} juhurāṇā cidaśvinā manyethāṃ vṛṣaṇvasū
RV_08.026.05.2{26} yuvaṃ hi rudrā parṣatho ati dviṣaḥ
RV_08.026.06.1{27} dasrā hi viśvamānuṣaṃ makṣūbhiḥ paridīyathaḥ
RV_08.026.06.2{27} dhiyaṃjinvā madhuvarṇā śubhas patī
RV_08.026.07.1{27} upa no yātamaśvinā rāyā viśvapuṣā saha
RV_08.026.07.2{27} maghavānā suvīrāvanapacyutā
RV_08.026.08.1{27} ā me asya pratīvyamindranāsatyā gatam
RV_08.026.08.2{27} devā devebhiradya sacanastamā
RV_08.026.09.1{27} vayaṃ hi vāṃ havāmaha ukṣaṇyanto vyaśvavat
RV_08.026.09.2{27} sumatibhirupa viprāvihā gatam
RV_08.026.10.1{27} aśvinā sv ṛṣe stuhi kuvit te śravato havam
RV_08.026.10.2{27} nedīyasaḥ kūḷayātaḥ paṇīnruta
RV_08.026.11.1{28} vaiyaśvasya śrutaṃ naroto me asya vedathaḥ
RV_08.026.11.2{28} sajoṣasā varuṇo mitro aryamā
RV_08.026.12.1{28} yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ
RV_08.026.12.2{28} ahar-aharvṛṣaṇa mahyaṃ śikṣatam
RV_08.026.13.1{28} yo vāṃ yajñebhirāvṛto 'dhivastra vadhūriva
RV_08.026.13.2{28} saparyanta śubhe cakrāte aśvinā
RV_08.026.14.1{28} yo vāmuruvyacastamaṃ ciketati nṛpāyyam
RV_08.026.14.2{28} vartiraśvinā pari yātamasmayū
RV_08.026.15.1{28} asmabhyaṃ su vṛṣaṇvasū yātaṃ vartirnṛpayyam
RV_08.026.15.2{28} viṣudruheva yajñamūhathurgirā
RV_08.026.16.1{29} vāhiṣṭho vāṃ havānāṃ stomo dūto huvan narā
RV_08.026.16.2{29} yuvābhyāṃ bhūtvaśvinā
RV_08.026.17.1{29} yadado divo arṇava iṣo va madatho gṛhe
RV_08.026.17.2{29} śrutamin me amartyā
RV_08.026.18.1{29} uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām
RV_08.026.18.2{29} sindhurhiraṇyavartaniḥ
RV_08.026.19.1{29} smadetaya sukīrtyāśvinā śvetayā dhiyā
RV_08.026.19.2{29} vahethe śubhrayāvānā
RV_08.026.20.1{29} yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso
RV_08.026.20.2{29} ān no vāyo madhu pibāsmākaṃ savanā gahi
RV_08.026.21.1{30} tava vāyav ṛtaspate tvaṣṭurjāmātaradbhuta
RV_08.026.21.2{30} avāṃsyā vṛṇīmahe
RV_08.026.22.1{30} tvaṣṭurjāmātaraṃ vayamīśānaṃ rāya īmahe
RV_08.026.22.2{30} sutāvanto vayuṃ dyumnā janāsaḥ
RV_08.026.23.1{30} vāyo yāhi śivā divo vahasva su svaśvyam
RV_08.026.23.2{30} vahasva mahaḥpṛthupakṣasā rathe
RV_08.026.24.1{30} tvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe
RV_08.026.24.2{30} grāvāṇaṃ nāśvapṛṣṭhaṃ maṃhanā
RV_08.026.25.1{30} sa tvaṃ no deva manasā vāyo mandāno agriyaḥ
RV_08.026.25.2{30} kṛdhi vājānapo dhiyaḥ

RV_08.027.01.1{31} agnirukthe purohito grāvāṇo barhiradhvare
RV_08.027.01.2{31} ṛcā yāmi maruto brahmaṇas patiṃ devānavo vareṇyam
RV_08.027.02.1{31} ā paśuṃ gāsi pṛthivīṃ vanaspatīnuṣāsā naktamoṣadhīḥ
RV_08.027.02.2{31} viśve ca no vasavo viśvavedaso dhīnāṃ bhūta prāvitāraḥ
RV_08.027.03.1{31} pra sū na etvadhvaro 'gnā deveṣu pūrvyaḥ
RV_08.027.03.2{31} ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu
RV_08.027.04.1{31} viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ
RV_08.027.04.2{31} ariṣṭebhiḥ pāyubhirviśvavedaso yantā no 'vṛkaṃ chardiḥ
RV_08.027.05.1{31} ā no adya samanaso gantā viśve sajoṣasaḥ
RV_08.027.05.2{31} ṛcā girā maruto devyadite sadane pastye mahi
RV_08.027.06.1{32} abhi priyā maruto yā vo aśvyā havyā mitra prayāthana
RV_08.027.06.2{32} ābarhirindro varuṇasturā nara ādityāso sadantu naḥ
RV_08.027.07.1{32} vayaṃ vo vṛktabarhiṣo hitaprayasa ānuṣak
RV_08.027.07.2{32} sutasomāso varuṇa havāmahe manuṣvadiddhāgnayaḥ
RV_08.027.08.1{32} ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā
RV_08.027.08.2{32} indra ā yātu prathamaḥ saniṣyubhirvṛṣā yo vṛtrahā gṛṇe
RV_08.027.09.1{32} vi no devāso adruho 'chidraṃ śarma yachata
RV_08.027.09.2{32} na yad dūrād vasavo nū cidantito varūthamādadharṣati
RV_08.027.10.1{32} asti hi vaḥ sajātyaṃ riśādaso devāso astyāpyam
RV_08.027.10.2{32} pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase
RV_08.027.11.1{33} idā hi va upastutimidā vāmasya bhaktaye
RV_08.027.11.2{33} upa vo viśvavedaso namasyurānasṛkṣyanyāmiva
RV_08.027.12.1{33} udu ṣya vaḥ savitā supraṇītayo 'sthādūrdhvo vareṇyaḥ
RV_08.027.12.2{33} ni dvipādaścatuṣpādo arthino 'viśran patayiṣṇavaḥ
RV_08.027.13.1{33} devaṃ-devaṃ vo 'vase devaṃ-devamabhiṣṭaye
RV_08.027.13.2{33} devaṃ-devaṃ huvema vājasātaye gṛṇanto devyā dhiyā
RV_08.027.14.1{33} devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ
RV_08.027.14.2{33} te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ
RV_08.027.15.1{33} pra vaḥ śaṃsāmyadruhaḥ saṃstha upastutīnām
RV_08.027.15.2{33} na taṃ dhūrtirvaruṇa mitra martyaṃ yo vo dhāmabhyo 'vidhat
RV_08.027.16.1{33} pra sa kṣayaṃ tirate vi mahīriṣo yo vo varāya dāśati
RV_08.027.16.2{33} pra prajābhirjāyate dharmaṇas paryariṣṭaḥ sarva edhate
RV_08.027.17.1{34} ṛte sa vindate yudhaḥ sugebhiryātyadhvanaḥ
RV_08.027.17.2{34} aryamā mitrovaruṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ
RV_08.027.18.1{34} ajre cidasmai kṛṇuthā nyañcanaṃ durge cidā susaraṇam
RV_08.027.18.2{34} eṣā cidasmādaśaniḥ paro nu sāsredhantī vi naśyatu
RV_08.027.19.1{34} yadadya sūrya udyati priyakṣatrā ṛtaṃ dadha
RV_08.027.19.2{34} yan nimruci prabudhi viśvavedaso yad vā madhyandine divaḥ
RV_08.027.20.1{34} yad vābhipitve asurā ṛtaṃ yate chardiryema vi dāśuṣe
RV_08.027.20.2{34} vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā
RV_08.027.21.1{34} yadadya sūra udite yan madhyandina ātuci
RV_08.027.21.2{34} vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase
RV_08.027.22.1{34} vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam
RV_08.027.22.2{34} aśyāma tadādityā juhvato haviryena vasyo 'naśāmahai

RV_08.028.01.1{35} ye triṃśati trayas paro devāso barhirāsadan
RV_08.028.01.2{35} vidannahadvitāsanan
RV_08.028.02.1{35} varuṇo mitro aryamā smadrātiṣāco agnayaḥ
RV_08.028.02.2{35} patnīvanto vaṣaṭkṛtāḥ
RV_08.028.03.1{35} te no gopā apācyāsta udak ta itthā nyak
RV_08.028.03.2{35} purastāt sarvayā viśā
RV_08.028.04.1{35} yathā vaśanti devāstathedasat tadeṣāṃ nakirā minat
RV_08.028.04.2{35} arāvā cana martyaḥ
RV_08.028.05.1{35} saptānāṃ sapta ṛṣṭayaḥ sapta dyumnānyeṣām
RV_08.028.05.2{35} sapto adhi śriyo dhire

RV_08.029.01.1{36} babhrureko viṣuṇaḥ sūnaro yuvāñjyaṅkte hiraṇyayam
RV_08.029.02.1{36} yonimeka ā sasāda dyotano 'ntardeveṣu medhiraḥ
RV_08.029.03.1{36} vāśīmeko bibharti hasta āyasīmantardeveṣu nidhruviḥ
RV_08.029.04.1{36} vajrameko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate
RV_08.029.05.1{36} tigmameko bibharti hasta āyudhaṃ śucirugro jalāṣabheṣajaḥ
RV_08.029.06.1{36} patha ekaḥ pīpāya taskaro yathā eṣa veda nidhīnām
RV_08.029.07.1{36} trīṇyeka urugāyo vi cakrame yatra devāso madanti
RV_08.029.08.1{36} vibhirdvā carata ekayā saha pra pravāseva vasataḥ
RV_08.029.09.1{36} sado dvā cakrāte upamā divi samrājā sarpirāsutī
RV_08.029.10.1{36} arcanta eke mahi sāma manvata tena sūryamarocayan

RV_08.030.01.1{37} nahi vo astyarbhako devāso na kumārakaḥ
RV_08.030.01.2{37} viśve satomahānta it
RV_08.030.02.1{37} iti stutāso asathā riśādaso ye stha trayaśca triṃśacca
RV_08.030.02.2{37} manordevā yajñiyāsaḥ
RV_08.030.03.1{37} te nastrādhvaṃ te 'vata ta u no adhi vocata
RV_08.030.03.2{37} mā naḥ pathaḥ pitryān mānavādadhi dūraṃ naiṣṭa parāvataḥ
RV_08.030.04.1{37} ye devāsa iha sthana viśve vaiśvānarā uta
RV_08.030.04.2{37} asmabhyaṃ śarma sapratho gave 'śvāya yachata

RV_08.031.01.1{38} yo yajāti yajāta it sunavacca pacāti ca
RV_08.031.01.2{38} brahmedindrasyacākanat
RV_08.031.02.1{38} puroḷāśaṃ yo asmai somaṃ rarata āśiram
RV_08.031.02.2{38} pādit taṃ śakro aṃhasaḥ
RV_08.031.03.1{38} tasya dyumānasad ratho devajūtaḥ sa śūśuvat
RV_08.031.03.2{38} viśvā vanvannamitriyā
RV_08.031.04.1{38} asya prajāvatī gṛhe 'saścantī dive-dive
RV_08.031.04.2{38} iḷā dhenumatī duhe
RV_08.031.05.1{38} yā dampatī samanasā sunuta ā ca dhāvataḥ
RV_08.031.05.2{38} devāso nityayāśirā
RV_08.031.06.1{39} prati prāśavyānitaḥ samyañcā barhirāśāte
RV_08.031.06.2{39} na tā vājeṣu vāyataḥ
RV_08.031.07.1{39} na devānāmapi hnutaḥ sumatiṃ na jugukṣataḥ
RV_08.031.07.2{39} śravo bṛhad vivāsataḥ
RV_08.031.08.1{39} putriṇā tā kumāriṇā viśvamāyurvyaśnutaḥ
RV_08.031.08.2{39} ubhā hiraṇyapeśasā
RV_08.031.09.1{39} vītihotrā kṛtadvasū daśasyantāmṛtāya kam
RV_08.031.09.2{39} samudho romaśaṃ hato deveṣū kṛṇuto duvaḥ
RV_08.031.10.1{39} ā śarma parvatānāṃ vṛṇīmahe nadīnām
RV_08.031.10.2{39} ā viṣṇoḥ sacābhuvaḥ
RV_08.031.11.1{40} aitu pūṣā rayirbhagaḥ svasti sarvadhātamaḥ
RV_08.031.11.2{40} ururadhvā svastaye
RV_08.031.12.1{40} aramatiranarvaṇo viśvo devasya manasā
RV_08.031.12.2{40} ādityānāmanehait
RV_08.031.13.1{40} yathā no mitro aryamā varuṇaḥ santi gopāḥ
RV_08.031.13.2{40} sugā ṛtasyapanthāḥ
RV_08.031.14.1{40} agniṃ vaḥ pūrvyaṃ girā devamīḷe vasūnām
RV_08.031.14.2{40} saparyantaḥpurupriyaṃ mitraṃ na kṣetrasādhasam
RV_08.031.15.1{40} makṣū devavato rathaḥ śūro vā pṛtsu kāsu cit
RV_08.031.15.2{40} devānāṃ ya in mano yajamāna iyakṣatyabhīdayajvano bhuvat
RV_08.031.16.1{40} na yajamāna riṣyasi na sunvāna na devayo
RV_08.031.16.2{40} devānāṃ ya in mano ...
RV_08.031.17.1{40} nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati
RV_08.031.17.2{40} devānāṃ ya in mano ...
RV_08.031.18.1{40} asadatra suvīryamuta tyadāśvaśvyam
RV_08.031.18.2{40} devānāṃ ya inmano ...

RV_08.032.01.1{01} pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya gāthayā
RV_08.032.01.2{01} made somasya vocata
RV_08.032.02.1{01} yaḥ sṛbindamanarśaniṃ pipruṃ dāsamahīśuvam
RV_08.032.02.2{01} vadhīdugro riṇannapaḥ
RV_08.032.03.1{01} nyarbudasya viṣṭapaṃ varṣmāṇaṃ bṛhatastira
RV_08.032.03.2{01} kṛṣe tadindra pauṃsyam
RV_08.032.04.1{01} prati śrutāya vo dhṛṣat tūrṇāśaṃ na gireradhi
RV_08.032.04.2{01} huvesuśipramūtaye
RV_08.032.05.1{01} sa goraśvasya vi vrajaṃ mandānaḥ somyebhyaḥ
RV_08.032.05.2{01} puraṃ naśūra darṣasi
RV_08.032.06.1{02} yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ
RV_08.032.06.2{02} ārādupasvadhā gahi
RV_08.032.07.1{02} vayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ
RV_08.032.07.2{02} tvaṃ no jinva somapāḥ
RV_08.032.08.1{02} uta naḥ pitumā bhara saṃrarāṇo avikṣitam
RV_08.032.08.2{02} maghavan bhūri te vasu
RV_08.032.09.1{02} uta no gomatas kṛdhi hiraṇyavato aśvinaḥ
RV_08.032.09.2{02} iḷābhiḥ saṃ rabhemahi
RV_08.032.10.1{02} bṛbadukthaṃ havāmahe sṛprakarasnamūtaye
RV_08.032.10.2{02} sādhu kṛṇvantamavase
RV_08.032.11.1{03} yaḥ saṃsthe cicchatakraturādīṃ kṛṇoti vṛtrahā
RV_08.032.11.2{03} jaritṛbhyaḥ purūvasuḥ
RV_08.032.12.1{03} sa naḥ śakraścidā śakad dānavānantarābharaḥ
RV_08.032.12.2{03} indroviśvābhirūtibhiḥ
RV_08.032.13.1{03} yo rāyo 'vanirmahān supāraḥ sunvataḥ sakhā
RV_08.032.13.2{03} tamindramabhi gāyata
RV_08.032.14.1{03} āyantāraṃ mahi sthiraṃ pṛtanāsu śravojitam
RV_08.032.14.2{03} bhūrerīśānamojasā
RV_08.032.15.1{03} nakirasya śacīnāṃ niyantā sūnṛtānām
RV_08.032.15.2{03} nakirvaktā nadāditi
RV_08.032.16.1{04} na nūnaṃ brahmaṇām ṛṇaṃ prāśūnāmasti sunvatām
RV_08.032.16.2{04} na somo apratā pape
RV_08.032.17.1{04} panya idupa gāyata panya ukthāni śaṃsata
RV_08.032.17.2{04} brahmā kṛṇotapanya it
RV_08.032.18.1{04} panya ā dardiracchatā sahasrā vājyavṛtaḥ
RV_08.032.18.2{04} indro yo yajvano vṛdhaḥ
RV_08.032.19.1{04} vi ṣū cara svadhā anu kṛṣṭīnāmanvāhuvaḥ
RV_08.032.19.2{04} indra piba sutānām
RV_08.032.20.1{04} piba svadhainavānāmuta yastugrye sacā
RV_08.032.20.2{04} utāyamindra yastava
RV_08.032.21.1{05} atīhi manyuṣāviṇaṃ suṣuvāṃsamupāraṇe
RV_08.032.21.2{05} imaṃ rātaṃsutaṃ piba
RV_08.032.22.1{05} ihi tisraḥ parāvata ihi pañca janānati
RV_08.032.22.2{05} dhenā indrāvacākaśat
RV_08.032.23.1{05} sūryo raśmiṃ yathā sṛjā tvā yachantu me giraḥ
RV_08.032.23.2{05} nimnamāpo na sadhryak
RV_08.032.24.1{05} adhvaryavā tu hi ṣiñca somaṃ vīrāya śipriṇe
RV_08.032.24.2{05} bharāsutasya pītaye
RV_08.032.25.1{05} ya udnaḥ phaligaṃ bhinan nyak sindhūnravāsṛjat
RV_08.032.25.2{05} yo goṣupakvaṃ dhārayat
RV_08.032.26.1{06} ahan vṛtram ṛcīṣama aurṇavābhamahīśuvam
RV_08.032.26.2{06} himenāvidhyadarbudam
RV_08.032.27.1{06} pra va ugrāya niṣṭure 'ṣāḷhāya prasakṣiṇe
RV_08.032.27.2{06} devattaṃ brahma gāyata
RV_08.032.28.1{06} yo viśvānyabhi vratā somasya made andhasaḥ
RV_08.032.28.2{06} indro deveṣu cetati
RV_08.032.29.1{06} iha tyā sadhamādyā harī hiraṇyakeśyā
RV_08.032.29.2{06} voḷhāmabhi prayo hitam
RV_08.032.30.1{06} arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī
RV_08.032.30.2{06} somapeyāyavakṣataḥ

RV_08.033.01.1{07} vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ
RV_08.033.01.2{07} pavitrasyaprasravaṇeṣu vṛtrahan pari stotāra āsate
RV_08.033.02.1{07} svaranti tvā sute naro vaso nireka ukthinaḥ
RV_08.033.02.2{07} kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ
RV_08.033.03.1{07} kaṇvebhirdhṛṣṇavā dhṛṣad vājaṃ darṣi sahasriṇam
RV_08.033.03.2{07} piśaṅgarūpaṃ maghavan vicarṣaṇe makṣū gomantamīmahe
RV_08.033.04.1{07} pāhi gāyāndhaso mada indrāya medhyātithe
RV_08.033.04.2{07} yaḥ sammiśloharyoryaḥ sute sacā vajrī ratho hiraṇyayaḥ
RV_08.033.05.1{07} yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukraturgṛṇe
RV_08.033.05.2{07} ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhidāritaḥ
RV_08.033.06.1{08} yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ
RV_08.033.06.2{08} vibhūtadyumnaścyavanaḥ puruṣṭutaḥ kratvā gauriva śākinaḥ
RV_08.033.07.1{08} ka īṃ veda sute sacā pibantaṃ kad vayo dadhe
RV_08.033.07.2{08} ayaṃ yaḥpuro vibhinattyojasā mandānaḥ śipryandhasaḥ
RV_08.033.08.1{08} dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe
RV_08.033.08.2{08} nakiṣ ṭvā ni yamadā sute gamo mahāṃścarasyojasā
RV_08.033.09.1{08} ya ugraḥ sannaniṣṭṛta sthiro raṇāya saṃskṛtaḥ
RV_08.033.09.2{08} yadi stoturmaghavā śṛṇavad dhavaṃ nendro yoṣatyā gamat
RV_08.033.10.1{08} satyamitthā vṛṣedasi vṛṣajūtirno 'vṛtaḥ
RV_08.033.10.2{08} vṛṣā hyugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ
RV_08.033.11.1{09} vṛṣaṇaste abhīśavo vṛṣā kaśā hiraṇyayī
RV_08.033.11.2{09} vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṃ satakrato
RV_08.033.12.1{09} vṛṣā sotā sunotu te vṛṣannṛjīpinnā bhara
RV_08.033.12.2{09} vṛṣā dadhanve vṛṣaṇaṃ nadīṣvā tubhyaṃ sthātarharīṇām
RV_08.033.13.1{09} endra yāhi pītaye madhu śaviṣṭha somyam
RV_08.033.13.2{09} nāyamachā maghavā śṛṇavad giro brahmokthā ca sukratuḥ
RV_08.033.14.1{09} vahantu tvā ratheṣṭhāmā harayo rathayujaḥ
RV_08.033.14.2{09} tiraścidaryaṃ savanāni vṛtrahannanyeṣāṃ yā śatakrato
RV_08.033.15.1{09} asmākamadyāntamaṃ stomaṃ dhiṣva mahāmaha
RV_08.033.15.2{09} asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ
RV_08.033.16.1{10} nahi ṣastava no mama śāstre anyasya raṇyati
RV_08.033.16.2{10} yo asmānvīra ānayat
RV_08.033.17.1{10} indraścid ghā tadabravīt striyā aśāsyaṃ manaḥ
RV_08.033.17.2{10} uto aha kratuṃ raghum
RV_08.033.18.1{10} saptī cid ghā madacyutā mithunā vahato ratham
RV_08.033.18.2{10} eved dhūrvṛṣṇa uttarā
RV_08.033.19.1{10} adhaḥ paśyasva mopari santarāṃ pādakau hara
RV_08.033.19.2{10} mā te kaṣaplakau dṛśan strī hi brahmā babhūvitha

RV_08.034.01.1{11} endra yāhi haribhirupa kaṇvasya suṣṭutim
RV_08.034.01.2{11} divo amuṣya śāsato divaṃ yaya divāvaso
RV_08.034.02.1{11} ā tvā grāvā vadanniha somī ghoṣeṇa yachatu
RV_08.034.02.2{11} divo amuṣya ...
RV_08.034.03.1{11} atrā vi nemireṣāmurāṃ na dhūnute vṛkaḥ
RV_08.034.03.2{11} divo amuṣya...
RV_08.034.04.1{11} ā tvā kaṇvā ihāvase havante vājasātaye
RV_08.034.04.2{11} divo amuṣya .. .
RV_08.034.05.1{11} dadhāmi te sutānāṃ vṛṣṇe na pūrvapāyyam
RV_08.034.05.2{11} divo amuṣya...
RV_08.034.06.1{12} smatpurandhirna ā gahi viśvatodhīrna ūtaye
RV_08.034.06.2{12} divo amuṣya...
RV_08.034.07.1{12} ā no yāhi mahemate sahasrote śatāmagha
RV_08.034.07.2{12} divo amuṣya ...
RV_08.034.08.1{12} ā tvā hotā manurhito devatrā vakṣadīḍyaḥ
RV_08.034.08.2{12} divo amuṣya ...
RV_08.034.09.1{12} ā tvā madacyutā harī śyenaṃ pakṣeva vakṣataḥ
RV_08.034.09.2{12} divo amuṣya ...
RV_08.034.10.1{12} ā yāhyarya ā pari svāhā somasya pītaye
RV_08.034.10.2{12} divo amuṣya...
RV_08.034.11.1{13} ā no yāhyupaśrutyuktheṣu raṇayā iha
RV_08.034.11.2{13} divo amuṣya ...
RV_08.034.12.1{13} sarūpairā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ
RV_08.034.12.2{13} divo amuṣya ...
RV_08.034.13.1{13} ā yāhi parvatebhyaḥ samudrasyādhi viṣṭapaḥ
RV_08.034.13.2{13} divo amuṣya ...
RV_08.034.14.1{13} ā no gavyānyaśvyā sahasrā śūra dardṛhi
RV_08.034.14.2{13} divo amuṣya .. .
RV_08.034.15.1{13} ā naḥ sahasraśo bharāyutāni śatāni ca
RV_08.034.15.2{13} divo amuṣya ...
RV_08.034.16.1{13} ā yadindraśca dadvahe sahasraṃ vasurociṣaḥ
RV_08.034.16.2{13} ojiṣṭhamaśvyaṃ paśum
RV_08.034.17.1{13} ya ṛjrā vātaraṃhaso 'ruṣāso raghuṣyadaḥ
RV_08.034.17.2{13} bhrājante sūryā iva
RV_08.034.18.1{13} pārāvatasya rātiṣu dravaccakreṣvāśuṣu
RV_08.034.18.2{13} tiṣṭhaṃ vanasya madhya ā

RV_08.035.01.1{14} agninendreṇa varuṇena viṣṇunādityai rudrairvasubhiḥ sacābhuvā
RV_08.035.01.2{14} sajoṣasā uṣasā sūryeṇa ca somaṃ pibatamaśvinā
RV_08.035.02.1{14} viśvābhirdhībhirbhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā
RV_08.035.02.2{14} sajoṣasā uṣasā ...
RV_08.035.03.1{14} viśvairdevaistribhirekādaśairihādbhirmarudbhirbhṛgubhiḥ sacābhuvā
RV_08.035.03.2{14} sajoṣasā uṣasā ...
RV_08.035.04.1{14} juṣethāṃ yajñaṃ bodhataṃ havasya me viśveha devau savanāva gachatam
RV_08.035.04.2{14} sajoṣasā uṣasā sūryeṇa ceṣaṃ no voḷhamaśvinā
RV_08.035.05.1{14} stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva gachatam
RV_08.035.05.2{14} sajoṣasā uṣasā sūryena ceṣaṃ ...
RV_08.035.06.1{14} giro juṣethāmadhvaraṃ juṣethāṃ viśveha devau savanāva gachatam
RV_08.035.06.2{14} sajoṣasā uṣasā sūryeṇa ceṣaṃ ...
RV_08.035.07.1{15} hāridraveva patatho vanedupa somaṃ sutaṃ mahiṣevāva gachathaḥ
RV_08.035.07.2{15} sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā
RV_08.035.08.1{15} haṃsāviva patatho adhvagāviva somaṃ sutaṃ mahiṣevāva gachathaḥ
RV_08.035.08.2{15} sajoṣasā uṣasā sūryeṇa ca trir...
RV_08.035.09.1{15} śyenāviva patatho havyadātaye somaṃ sutaṃ mahiṣevāva gachathaḥ
RV_08.035.09.2{15} sajoṣasā uṣasā sūryeṇa ca trir...
RV_08.035.10.1{15} pibataṃ ca tṛpṇutaṃ cā ca gachataṃ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam
RV_08.035.10.2{15} sajoṣasā uṣasā sūryeṇa corjaṃ no dhattamaśvinā
RV_08.035.11.1{15} jayataṃ ca pra stutaṃ ca pra cāvataṃ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam
RV_08.035.11.2{15} sajoṣasā uṣasā sūryeṇa corjaṃ ...
RV_08.035.12.1{15} hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam
RV_08.035.12.2{15} sajoṣasā uṣasā sūryeṇa corjaṃ ...
RV_08.035.13.1{16} mitrāvaruṇavantā uta dharmavantā marutvantā jariturgachatho havam
RV_08.035.13.2{16} sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā
RV_08.035.14.1{16} aṅgirasvantā uta viṣṇuvantā marutvantā jariturgachatho havam
RV_08.035.14.2{16} sajoṣasā uṣasā sūryeṇa cādityair...
RV_08.035.15.1{16} ṛbhumantā vṛṣaṇā vājavantā marutvantā jariturgachatho havam
RV_08.035.15.2{16} sajoṣasā uṣasā sūryeṇa cādityair...
RV_08.035.16.1{16} brahma jinvatamuta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatamamīvāḥ
RV_08.035.16.2{16} sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā
RV_08.035.17.1{16} kṣatraṃ jinvatamuta jinvataṃ nṝn hataṃ rakṣāṇsi sedhatamamīvāḥ
RV_08.035.17.2{16} sajoṣasā uṣasā sūryeṇa ca somaṃ ...
RV_08.035.18.1{16} dhenūrjinvatamuta jinvataṃ viśo hataṃ rakṣāṃsi sedhatamamīvāḥ
RV_08.035.18.2{16} sajoṣasā uṣasā sūryeṇa ca somaṃ ...
RV_08.035.19.1{17} atreriva śṛṇutaṃ pūrvyastutiṃ śyāvāśvasya sunvato madacyutā
RV_08.035.19.2{17} sajoṣasā uṣasā sūryena cāśvinā tiroahnyam
RV_08.035.20.1{17} sargāniva sṛjataṃ suṣṭutīrupa śyāvāśvasya sunvato madacyutā
RV_08.035.20.2{17} sajoṣasā uṣasā sūryeṇa cāśvinā
RV_08.035.21.1{17} raśmīnriva yachatamadhvarānupa śyāvāśvasya sunvato madacyutā
RV_08.035.21.2{17} sajoṣasā uṣasā sūryeṇa cāśvinā ...
RV_08.035.22.1{17} arvāg rathaṃ ni yachataṃ pibataṃ somyaṃ madhu
RV_08.035.22.2{17} ā yātamaśvinā gatamavasyurvāmahaṃ huve dhattaṃ ratnāni dāśuṣe
RV_08.035.23.1{17} namovāke prasthite adhvare narā vivakṣaṇasya pītaye
RV_08.035.23.2{17} ā yātaṃ ...
RV_08.035.24.1{17} svāhākṛtasya tṛmpataṃ sutasya devāvandhasaḥ
RV_08.035.24.2{17} ā yātaṃ ...

RV_08.036.01.1{18} avitāsi sunvato vṛktabarhiṣaḥ pibā somaṃ madāya kaṃ śatakrato
RV_08.036.01.2{18} yaṃ te bhāgamadhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujin marutvānindra satpate
RV_08.036.02.1{18} prāva stotāraṃ maghavannava tvāṃ pibā somaṃ madāya kaṃśatakrato
RV_08.036.02.2{18} yaṃ te bhāgaṃ ...
RV_08.036.03.1{18} ūrjā devānavasyojasā tvāṃ pibā somaṃ madāya kaṃ śatakrato
RV_08.036.03.2{18} yaṃ te bhāgaṃ ...
RV_08.036.04.1{18} janitā divo janitā pṛthivyāḥ pibā somaṃ madāya kaṃ śatakrato
RV_08.036.04.2{18} yaṃ te bhāgaṃ ...
RV_08.036.05.1{18} janitāśvānāṃ janitā gavāmasi pibā somaṃ madāya kaṃ śatakrato
RV_08.036.05.2{18} yaṃ te bhāgaṃ ...
RV_08.036.06.1{18} atrīṇāṃ stomamadrivo mahas kṛdhi pibā somaṃ madāya kaṃśatakrato
RV_08.036.06.2{18} yaṃ te bhāgaṃ ...
RV_08.036.07.1{18} śyāvāśvasya sunvatastathā śṛṇu yathāśṛṇoratreḥ karmāṇi kṛṇvataḥ
RV_08.036.07.2{18} pra trasadasyumāvitha tvameka in nṛṣāhya indra brahmāṇi vardhayan

RV_08.037.01.1{19} predaṃ brahma vṛtratūryeṣvāvitha pra sunvataḥ śacīpata indra viśvābhirūtibhiḥ
RV_08.037.01.2{19} mādhyandinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ
RV_08.037.02.1{19} sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhirūtibhiḥ
RV_08.037.02.2{19} mādhyandinasya ...
RV_08.037.03.1{19} ekarāḷ asya bhuvanasya rājasi śacīpata indra viśvābhirūtibhiḥ
RV_08.037.03.2{19} mādhyandinasya ...
RV_08.037.04.1{19} sasthāvānā yavayasi tvameka icchacīpata indra viśvābhirūtibhiḥ
RV_08.037.04.2{19} mādhyandinasya ...
RV_08.037.05.1{19} kṣemasya ca prayujaśca tvamīśiṣe śacīpata indra viśvābhirūtibhiḥ
RV_08.037.05.2{19} mādhyandinasya ...
RV_08.037.06.1{19} kṣatrāya tvamavasi na tvamāvitha śacīpata indra viśvābhirūtibhiḥ
RV_08.037.06.2{19} mādhyandinasya ...
RV_08.037.07.1{19} śyāvāśvasya rebhatastathā śṛṇu yathāśṛṇoratreḥ karmāṇi kṛṇvataḥ
RV_08.037.07.2{19} pra trasadasyumāvitha tvameka in nṛṣāhya indra kṣatrāṇi vardhayan

RV_08.038.01.1{20} yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu
RV_08.038.01.2{20} indrāgnītasya bodhatam
RV_08.038.02.1{20} tośāsā rathayāvānā vṛtrahaṇāparājitā
RV_08.038.02.2{20} indrāgnī tasya bodhatam
RV_08.038.03.1{20} idaṃ vāṃ madiraṃ madhvadhukṣannadribhirnaraḥ
RV_08.038.03.2{20} indrāgnī tasya bodhatam
RV_08.038.04.1{20} juṣethāṃ yajñamiṣṭaye sutaṃ somaṃ sadhastutī
RV_08.038.04.2{20} indrāgnī ā gataṃ narā
RV_08.038.05.1{20} imā juṣethāṃ savanā yebhirhavyānyūhathuḥ
RV_08.038.05.2{20} indrāgnīā gataṃ narā
RV_08.038.06.1{20} imāṃ gāyatravartaniṃ juṣethāṃ suṣṭutiṃ mama
RV_08.038.06.2{20} indrāgnī ā gataṃ narā
RV_08.038.07.1{21} prātaryāvabhirā gataṃ devebhirjenyāvasū
RV_08.038.07.2{21} indrāgnī somapītaye
RV_08.038.08.1{21} śyāvāśvasya sunvato 'trīṇāṃ śṛṇutaṃ havam
RV_08.038.08.2{21} indrāgnīsomapītaye
RV_08.038.09.1{21} evā vāmahva ūtaye yathāhuvanta medhirāḥ
RV_08.038.09.2{21} indragnī somapītaye
RV_08.038.10.1{21} āhaṃ sarasvatīvatorindrāgnyoravo vṛṇe
RV_08.038.10.2{21} yābhyāṃ gāyatram ṛcyate

RV_08.039.01.1{22} agnimastoṣy ṛgmiyamagnimīḷā yajadhyai
RV_08.039.01.2{22} agnirdevānanaktu na ubhe hi vidathe kavirantaścarati dūtyaṃ nabhantāmanyake same
RV_08.039.02.1{22} nyagne navyasā vacastanūṣu śaṃsameṣām
RV_08.039.02.2{22} nyarātī rarāvṇāṃ viśvā aryo arātīrito yuchantvāmuro nabhantāmanyake same
RV_08.039.03.1{22} agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani
RV_08.039.03.2{22} sa deveṣu pra cikiddhi tvaṃ hyasi pūrvyaḥ śivo dūto vivasvato nabhantāmanyake same
RV_08.039.04.1{22} tat-tadagnirvayo dadhe yathā-yathā kṛpaṇyati
RV_08.039.04.2{22} ūrjāhutirvasūnāṃ śaṃ ca yośca mayo dadhe viśvasyai devahūtyai nabhantāmanyake same
RV_08.039.05.1{22} sa ciketa sahīyasāgniścitreṇa karmaṇā
RV_08.039.05.2{22} sa hotā śaśvatīnāṃ dakṣiṇābhirabhīvṛta inoti ca pratīvyaṃ nabhantāmanyake same
RV_08.039.06.1{23} agnirjātā devānāmagnirveda martānāmapīcyam
RV_08.039.06.2{23} agniḥsa draviṇodā agnirdvārā vyūrṇute svāhuto navīyasā nabhantāmanyake same
RV_08.039.07.1{23} agnirdeveṣu saṃvasuḥ sa vikṣu yajñiyāsvā
RV_08.039.07.2{23} sa mudā kāvyā puru viśvaṃ bhūmeva puṣyati devo deveṣu yajñiyo nabhantāmanyake same
RV_08.039.08.1{23} yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu
RV_08.039.08.2{23} tamāganma tripastyaṃ mandhāturdasyuhantamamagniṃ yajñeṣu pūrvyaṃ nabhantāṃ anyake same
RV_08.039.09.1{23} agnistrīṇi tridhātūnyā kṣeti vidathā kaviḥ sa trīnrekādaśāniha yakṣacca piprayacca no vipro dūtaḥ pariṣkṛto nabhantāmanyake same
RV_08.039.10.1{23} tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi
RV_08.039.10.2{23} tvāmāpaḥ parisrutaḥ pari yanti svasetavo nabhantāmanyake same

RV_08.040.01.1{24} indrāgnī yuvaṃ su naḥ sahantā dāsatho rayim
RV_08.040.01.2{24} yena dṛḷhā samatsvā vīḷu cit sāhiṣīmahyagnirvaneva vāta in nabhantāmanyake same
RV_08.040.02.1{24} nahi vāṃ vavrayāmahe 'thendramid yajāmahe śaviṣṭhaṃ nṛṇāṃ naram
RV_08.040.02.2{24} sa naḥ kadā cidarvatā gamadā vājasātayegamadā medhasātaye nabhantāmanyake same
RV_08.040.03.1{24} tā hi madhyaṃ bharāṇāmindrāgnī adhikṣitaḥ
RV_08.040.03.2{24} tā u kavitvanā kavī pṛchyamānā sakhīyate saṃ dhītamaśnutaṃ narā nabhantāmanyake same
RV_08.040.04.1{24} abhyarca nabhākavadindrāgnī yajasā girā
RV_08.040.04.2{24} yayorviśvamidaṃ jagadiyaṃ dyauḥ pṛthivī mahyupasthe bibhṛto vasu nabhantāmanyake same
RV_08.040.05.1{24} pra brahmāṇi nabhākavadindrāgnibhyāmirajyata
RV_08.040.05.2{24} yā saptabudhnamarṇavaṃ jihmabāramaporṇuta indra īśāna ojasā nabhantāmanyake same
RV_08.040.06.1{24} api vṛśca purāṇavad vratateriva guṣpitamojo dāsasya dambhaya
RV_08.040.06.2{24} vayaṃ tadasya sambhṛtaṃ vasvindreṇa vi bhajemahi nabhantāmanyake same
RV_08.040.07.1{25} yadindrāgnī janā ime vihvayante tanā girā
RV_08.040.07.2{25} asmākebhirnṛbhirvayaṃ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantāmanyake same
RV_08.040.08.1{25} yā nu śvetāvavo diva uccarāta upa dyubhiḥ
RV_08.040.08.2{25} indrāgnyoranu vratamuhānā yanti sindhavo yān sīṃ bandhādamuñcatāṃ nabhantāmanyake same
RV_08.040.09.1{25} pūrvīṣ ṭa indropamātayaḥ pūrvīruta praśastayaḥ sūnohinvasya harivaḥ
RV_08.040.09.2{25} vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantāmanyake same
RV_08.040.10.1{25} taṃ śiśītā suvṛktibhistveṣaṃ satvānam ṛgmiyam
RV_08.040.10.2{25} uto nucid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīrapo nabhantāmanyake same
RV_08.040.11.1{25} taṃ śiśītā svadhvaraṃ satyaṃ satvānam ṛtviyam
RV_08.040.11.2{25} uto nucid ya ohata āṇḍā śuṣṇasya bhedatyajaiḥ svarvatīrapo nabhantāmanyake same
RV_08.040.12.1{25} evendrāgnibhyāṃ pitṛvan navīyo mandhātṛvadaṅgirasvadavāci
RV_08.040.12.2{25} tridhātunā śarmaṇā pātamasmān vayaṃ syāma patayo rayīṇām

RV_08.041.01.1{26} asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ
RV_08.041.01.2{26} yo dhītā mānuṣāṇāṃ paśvo gā iva rakṣati nabhantāmanyake same
RV_08.041.02.1{26} tamū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ nābhākasyapraśastibhiryaḥ sindhūnāmupodaye saptasvasā sa madhyamo nabhantāmanyake same
RV_08.041.03.1{26} sa kṣapaḥ pari ṣasvaje nyusro māyayā dadhe sa viśvaṃ pari darśataḥ
RV_08.041.03.2{26} tasya venīranu vratamuṣastisro avardhayannabhantāmanyake same
RV_08.041.04.1{26} yaḥ kakubho nidhārayaḥ pṛthivyāmadhi darśataḥ
RV_08.041.04.2{26} sa mātā pūrvyaṃ padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryonabhantāmanyake same
RV_08.041.05.1{26} yo dhartā bhuvanānāṃ ya usrāṇāmapīcyā veda nāmāniguhyā
RV_08.041.05.2{26} sa kaviḥ kāvyā puru rūpaṃ dyauriva puṣyati nabhantāmanyake same
RV_08.041.06.1{27} yasmin viśvāni kāvyā cakre nābhiriva śritā
RV_08.041.06.2{27} tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvānayukṣata nabhantāmanyake same
RV_08.041.07.1{27} ya āsvatka āśaye viśvā jātānyeṣām
RV_08.041.07.2{27} pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṃ nabhantāmanyake same
RV_08.041.08.1{27} sa samudro apīcyasturo dyāmiva rohati ni yadāsu yajurdadhe
RV_08.041.08.2{27} sa māyā arcinā padāstṛṇān nākamāruhan nabhantāmanyake same
RV_08.041.09.1{27} yasya śvetā vicakṣaṇā tisro bhūmīradhikṣitaḥ
RV_08.041.09.2{27} triruttarāṇi papraturvaruṇasya dhruvaṃ sadaḥ sa saptānāmirajyati nabhantāmanyake same
RV_08.041.10.1{27} yaḥ śvetānadhinirṇijaścakre kṛṣṇānanu vratā
RV_08.041.10.2{27} sa dhāma pūrvyaṃ mame ya skambhena vi rodasī ajo na dyāmadhārayan nabhantāmanyake same

RV_08.042.01.1{28} astabhnād dyāmasuro viśvavedā amimīta varimāṇaṃ pṛthivyāḥ
RV_08.042.01.2{28} āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni
RV_08.042.02.1{28} evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīramamṛtasya gopām
RV_08.042.02.2{28} sa naḥ śarma trivarūthaṃ vi yaṃsat pātaṃ no dyāvāpṛthivī upasthe
RV_08.042.03.1{28} imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃ śiśādhi
RV_08.042.03.2{28} yayāti viśvā duritā tarema sutarmāṇamadhi nāvaṃ ruhema
RV_08.042.04.1{28} ā vāṃ grāvāṇo aśvinā dhībhirviprā acucyavuḥ
RV_08.042.04.2{28} nāsatyā somapītaye nabhantāmanyake same
RV_08.042.05.1{28} yathā vāmatriraśvinā gīrbhirvipro ajohavīt
RV_08.042.05.2{28} nāsatyāsomapītaye nabhantāmanyake same
RV_08.042.06.1{28} evā vāmahva ūtaye yathāhuvanta medhirāḥ
RV_08.042.06.2{28} nāsatyā somapītaye nabhantāmanyake same

RV_08.043.01.1{29} ime viprasya vedhaso 'gnerastṛtayajvanaḥ
RV_08.043.01.2{29} giraḥ stomāsa īrate
RV_08.043.02.1{29} asmai te pratiharyate jātavedo vicarṣaṇe
RV_08.043.02.2{29} agne janāmi suṣṭutim
RV_08.043.03.1{29} ārokā iva ghedaha tigmā agne tava tviṣaḥ
RV_08.043.03.2{29} dadbhirvanāni bapsati
RV_08.043.04.1{29} harayo dhūmaketavo vātajūtā upa dyavi
RV_08.043.04.2{29} yatante vṛthagagnayaḥ
RV_08.043.05.1{29} ete tye vṛthagagnaya iddhāsaḥ samadṛkṣata
RV_08.043.05.2{29} uṣasāmiva ketavaḥ
RV_08.043.06.1{30} kṛṣṇā rajāṃsi patsutaḥ prayāṇe jātavedasaḥ
RV_08.043.06.2{30} agniryad rodhati kṣami
RV_08.043.07.1{30} dhāsiṃ kṛṇvāna oṣadhīrbapsadagnirna vāyati
RV_08.043.07.2{30} punaryan taruṇīrapi
RV_08.043.08.1{30} jihvābhiraha nannamadarciṣā jañjaṇābhavan
RV_08.043.08.2{30} agnirvaneṣu rocate
RV_08.043.09.1{30} apsvagne sadhiṣ ṭava sauśadhīranu rudhyase
RV_08.043.09.2{30} garbhe sañjāyase punaḥ
RV_08.043.10.1{30} udagne tava tad ghṛtādarcī rocata āhutam
RV_08.043.10.2{30} niṃsānaṃ juhvo mukhe
RV_08.043.11.1{31} ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase
RV_08.043.11.2{31} stomairvidhemāgnaye
RV_08.043.12.1{31} uta tvā namasā vayaṃ hotarvareṇyakrato
RV_08.043.12.2{31} agne samidbhirīmahe
RV_08.043.13.1{31} uta tvā bhṛguvacchuce manuṣvadagna āhuta
RV_08.043.13.2{31} aṅgirasvad dhavāmahe
RV_08.043.14.1{31} tvaṃ hyagne agninā vipro vipreṇa san satā
RV_08.043.14.2{31} sakhā sakhyā samidhyase
RV_08.043.15.1{31} sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam
RV_08.043.15.2{31} agne vīravatīmiṣam
RV_08.043.16.1{32} agne bhrātaḥ sahaskṛta rohidaśva śucivrata
RV_08.043.16.2{32} imaṃ stomaṃjuṣasva me
RV_08.043.17.1{32} uta tvāgne mama stuto vāśrāya pratiharyate
RV_08.043.17.2{32} goṣṭhaṃ gāva ivāśata
RV_08.043.18.1{32} tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak
RV_08.043.18.2{32} agne kāmāya yemire
RV_08.043.19.1{32} agniṃ dhībhirmanīṣiṇo medhirāso vipaścitaḥ
RV_08.043.19.2{32} admasadyāya hinvire
RV_08.043.20.1{32} taṃ tvāmajmeṣu vājinaṃ tanvānā agne adhvaram
RV_08.043.20.2{32} vahniṃhotāramīḷate
RV_08.043.21.1{33} purutrā hi sadṛṃṃ asi viśo viśvā anu prabhuḥ
RV_08.043.21.2{33} samatsutvā havāmahe
RV_08.043.22.1{33} tamīḷiṣva ya āhuto 'gnirvibhrājate ghṛtaiḥ
RV_08.043.22.2{33} imaṃ naḥśṛṇavad dhavam
RV_08.043.23.1{33} taṃ tvā vayaṃ havāmahe śṛṇvantaṃ jātavedasam
RV_08.043.23.2{33} agne ghnantamapa dviṣaḥ
RV_08.043.24.1{33} viśāṃ rājānamadbhutamadhyakṣaṃ dharmaṇāmimam
RV_08.043.24.2{33} agnimīḷe sa u śravat
RV_08.043.25.1{33} agniṃ viśvāyuvepasaṃ maryaṃ na vājinaṃ hitam
RV_08.043.25.2{33} saptiṃ na vājayāmasi
RV_08.043.26.1{34} ghnan mṛdhrāṇyapa dviṣo dahan rakṣāṃsi viśvahā
RV_08.043.26.2{34} agnetigmena dīdihi
RV_08.043.27.1{34} yaṃ tvā janāsa indhate manuṣvadaṅgirastama
RV_08.043.27.2{34} agne sa bodhime vacaḥ
RV_08.043.28.1{34} yadagne divijā asyapsujā vā sahaskṛta
RV_08.043.28.2{34} taṃ tvā gīrbhirhavāmahe
RV_08.043.29.1{34} tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak
RV_08.043.29.2{34} dhāsiṃ hinvantyattave
RV_08.043.30.1{34} te ghedagne svādhyo 'hā viśvā nṛcakṣasaḥ
RV_08.043.30.2{34} tarantaḥ syāma durgahā
RV_08.043.31.1{35} agniṃ mandraṃ purupriyaṃ śīraṃ pāvakaśociṣam
RV_08.043.31.2{35} hṛdbhirmandrebhirīmahe
RV_08.043.32.1{35} sa tvamagne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ
RV_08.043.32.2{35} śardhan tamāṃsi jighnase
RV_08.043.33.1{35} tat te sahasva īmahe dātraṃ yan nopadasyati
RV_08.043.33.2{35} tvadagne vāryaṃ vasu

RV_08.044.01.1{36} samidhāgniṃ duvasyata ghṛtairbodhayatātithim
RV_08.044.01.2{36} āsmin havyājuhotana
RV_08.044.02.1{36} agne stomaṃ juṣasva me vardhasvānena manmanā
RV_08.044.02.2{36} prati sūktāni harya naḥ
RV_08.044.03.1{36} agniṃ dūtaṃ puro dadhe havyavāhamupa bruve
RV_08.044.03.2{36} devānā sādayādiha
RV_08.044.04.1{36} ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ
RV_08.044.04.2{36} agne śukrāsaīrate
RV_08.044.05.1{36} upa tvā juhvo mama ghṛtācīryantu haryata
RV_08.044.05.2{36} agne havyā juṣasva naḥ
RV_08.044.06.1{37} mandraṃ hotāram ṛtvijaṃ citrabhānuṃ vibhāvasum
RV_08.044.06.2{37} agnimīḷe sa u śravat
RV_08.044.07.1{37} pratnaṃ hotāramīḍyaṃ juṣṭamagniṃ kavikratum
RV_08.044.07.2{37} adhvarāṇāmabhiśriyam
RV_08.044.08.1{37} juṣāno aṅgirastamemā havyānyānuṣak
RV_08.044.08.2{37} agne yajñaṃ nayaṛtuthā
RV_08.044.09.1{37} samidhāna u santya śukraśoca ihā vaha
RV_08.044.09.2{37} cikitvān daivyaṃ janam
RV_08.044.10.1{37} vipraṃ hotāramadruhaṃ dhūmaketuṃ vibhāvasum
RV_08.044.10.2{37} yajñānāṃ ketumīmahe
RV_08.044.11.1{38} agne ni pāhi nastvaṃ prati ṣma deva rīṣataḥ
RV_08.044.11.2{38} bhindhi dveṣaḥ sahaskṛta
RV_08.044.12.1{38} agniḥ pratnena manmanā śumbhānastanvaṃ svām
RV_08.044.12.2{38} kavirvipreṇa vāvṛdhe
RV_08.044.13.1{38} ūrjo napātamā huve 'gniṃ pāvakaśociṣam
RV_08.044.13.2{38} asmin yajñe svadhvare
RV_08.044.14.1{38} sa no mitramahastvamagne śukreṇa sociṣā
RV_08.044.14.2{38} devairā satsibarhiṣi
RV_08.044.15.1{38} yo agniṃ tanvo dame devaṃ martaḥ saparyati
RV_08.044.15.2{38} tasmā id dīdayad vasu
RV_08.044.16.1{39} agnirmūrdhā divaḥ kakut patiḥ pṛthivyā ayam
RV_08.044.16.2{39} apāṃ retāṃsi jinvati
RV_08.044.17.1{39} udagne śucayastava śukrā bhrājanta īrate
RV_08.044.17.2{39} tava jyotīṃṣyarcayaḥ
RV_08.044.18.1{39} īṣiṣe vāryasya hi dātrasyāgne svarpatiḥ
RV_08.044.18.2{39} stotā syāṃ tava śarmaṇi
RV_08.044.19.1{39} tvāmagne manīṣiṇastvāṃ hinvanti cittibhiḥ
RV_08.044.19.2{39} tvāṃ vardhantu no giraḥ
RV_08.044.20.1{39} adabdhasya svadhāvato dūtasya rebhataḥ sadā
RV_08.044.20.2{39} agneḥ sakhyaṃ vṛṇīmahe
RV_08.044.21.1{40} agniḥ śucivratatamaḥ śucirvipraḥ śuciḥ kaviḥ
RV_08.044.21.2{40} śucīrocata āhutaḥ
RV_08.044.22.1{40} uta tvā dhītayo mama giro vardhantu viśvahā
RV_08.044.22.2{40} agne sakhyasya bodhi naḥ
RV_08.044.23.1{40} yadagne syāmahaṃ tvaṃ tvaṃ vā ghā syā aham
RV_08.044.23.2{40} syuṣ ṭe satyā ihāśiṣaḥ
RV_08.044.24.1{40} vasurvasupatirhi kamasyagne vibhāvasuḥ
RV_08.044.24.2{40} syāma te sumatāvapi
RV_08.044.25.1{40} agne dhṛtavratāya te samudrāyeva sindhavaḥ
RV_08.044.25.2{40} giro vāśrāsaīrate
RV_08.044.26.1{41} yuvānaṃ viśpatiṃ kaviṃ viśvādaṃ puruvepasam
RV_08.044.26.2{41} agniṃ śumbhāmi manmabhiḥ
RV_08.044.27.1{41} yajñānāṃ rathye vayaṃ tigmajambhāya vīḷave
RV_08.044.27.2{41} stomairiṣemāgnaye
RV_08.044.28.1{41} ayamagne tve api jaritā bhūtu santya
RV_08.044.28.2{41} tasmai pāvaka mṛḷaya
RV_08.044.29.1{41} dhīro hyasyadmasad vipro na jāgṛviḥ sadā
RV_08.044.29.2{41} agne dīdayasi dyavi
RV_08.044.30.1{41} purāgne duritebhyaḥ purā mṛdhrebhyaḥ kave
RV_08.044.30.2{41} pra ṇa āyurvaso tira

RV_08.045.01.1{42} ā ghā ye agnimindhate stṛṇanti barhirānuṣak
RV_08.045.01.2{42} yeṣāmindro yuvā sakhā
RV_08.045.02.1{42} bṛhannididhma eṣāṃ bhūri śastaṃ pṛthuḥ svaruḥ
RV_08.045.02.2{42} yeṣāmindro yuvā sakhā
RV_08.045.03.1{42} ayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ
RV_08.045.03.2{42} yeṣāmindro yuvā sakhā
RV_08.045.04.1{42} ā bundaṃ vṛtrahā dade jātaḥ pṛchad vi mātaram
RV_08.045.04.2{42} ka ugrāḥ ke ha śṛṇvire
RV_08.045.05.1{42} prati tvā śavasī vadad girāvapso na yodhiṣat
RV_08.045.05.2{42} yaste śatrutvamācake
RV_08.045.06.1{43} uta tvaṃ maghavañchṛṇu yaste vaṣṭi vavakṣi tat
RV_08.045.06.2{43} yad vīḷayāsi vīḷu tat
RV_08.045.07.1{43} yadājiṃ yātyājikṛdindraḥ svaśvayurupa
RV_08.045.07.2{43} rathītamo rathīnām
RV_08.045.08.1{43} vi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha
RV_08.045.08.2{43} bhavā naḥ suśravastamaḥ
RV_08.045.09.1{43} asmākaṃ su rathaṃ pura indraḥ kṛṇotu sātaye
RV_08.045.09.2{43} na yaṃ dhūrvanti dhūrtayaḥ
RV_08.045.10.1{43} vṛjyāma te pari dviṣo 'raṃ te śakra dāvane
RV_08.045.10.2{43} gamemedindragomataḥ
RV_08.045.11.1{44} śanaiścid yanto adrivo 'śvāvantaḥ śatagvinaḥ
RV_08.045.11.2{44} vivakṣaṇā anehasaḥ
RV_08.045.12.1{44} ūrdhvā hi te dive-dive sahasrā sūnṛtā śatā
RV_08.045.12.2{44} jaritribhyovimaṃhate
RV_08.045.13.1{44} vidmā hi tvā dhanaṃjayamindra dṛḷhā cidārujam
RV_08.045.13.2{44} ādāriṇaṃ yathā gayam
RV_08.045.14.1{44} kakuhaṃ cit tvā kave mandantu dhṛṣṇavindavaḥ
RV_08.045.14.2{44} ā tvā paṇiṃ yadīmahe
RV_08.045.15.1{44} yaste revānadāśuriḥ pramamarṣa maghattaye
RV_08.045.15.2{44} tasya no veda ā bhara
RV_08.045.16.1{45} ima u tvā vi cakṣate sakhāya indra sominaḥ
RV_08.045.16.2{45} puṣṭāvanto yathā paśum
RV_08.045.17.1{45} uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santamūtaye
RV_08.045.17.2{45} dūrādiha havāmahe
RV_08.045.18.1{45} yacchuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta
RV_08.045.18.2{45} bhaverāpirno antamaḥ
RV_08.045.19.1{45} yaccid dhi te api vyathirjaganvāṃso amanmahi
RV_08.045.19.2{45} godā idindra bodhi naḥ
RV_08.045.20.1{45} ā tvā rambhaṃ na jivrayo rarabhmā śavasas pate
RV_08.045.20.2{45} uśmasi tvā sadhastha ā
RV_08.045.21.1{46} stotramindrāya gāyata purunṛmṇāya satvane
RV_08.045.21.2{46} nakiryaṃ vṛṇvate yudhi
RV_08.045.22.1{46} abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye
RV_08.045.22.2{46} tṛmpā vyaśnuhī madam
RV_08.045.23.1{46} mā tvā mūrā aviṣyavo mopahasvāna ā dabhan
RV_08.045.23.2{46} mākīṃ brahmadviṣo vanaḥ
RV_08.045.24.1{46} iha tvā goparīṇasā mahe mandantu rādhase
RV_08.045.24.2{46} saro gauro yathā piba
RV_08.045.25.1{46} yā vṛtrahā parāvati sanā navā ca cucyuve
RV_08.045.25.2{46} tā saṃsatsupra vocata
RV_08.045.26.1{47} apibat kadruvaḥ sutamindraḥ sahasrabāhve
RV_08.045.26.2{47} atrādediṣṭa pauṃsyam
RV_08.045.27.1{47} satyaṃ tat turvaśe yadau vidāno ahnavāyyam
RV_08.045.27.2{47} vyānaṭ turvaṇe śami
RV_08.045.28.1{47} taraṇiṃ vo janānāṃ tradaṃ vājasya gomataḥ
RV_08.045.28.2{47} samānamu pra śaṃsiṣam
RV_08.045.29.1{47} ṛbhukṣaṇaṃ na vartava uktheṣu tugryāvṛdham
RV_08.045.29.2{47} indraṃ somesacā sute
RV_08.045.30.1{47} yaḥ kṛntadid vi yonyaṃ triśokāya giriṃ pṛthum
RV_08.045.30.2{47} gobhyo gātuṃ niretave
RV_08.045.31.1{48} yad dadhiṣe manasyasi mandānaḥ prediyakṣasi
RV_08.045.31.2{48} mā tat karindra mṛḷaya
RV_08.045.32.1{48} dabhraṃ cid dhi tvāvataḥ kṛtaṃ śṛṇve adhi kṣami
RV_08.045.32.2{48} jigātvindra te manaḥ
RV_08.045.33.1{48} tavedu tāḥ sukīrtayo 'sannuta praśastayaḥ
RV_08.045.33.2{48} yadindra mṛḷayāsi naḥ
RV_08.045.34.1{48} mā na ekasminnāgasi mā dvayoruta triṣu
RV_08.045.34.2{48} vadhīrmā śūra bhūriṣu
RV_08.045.35.1{48} bibhayā hi tvāvata ugrādabhiprabhaṅgiṇaḥ
RV_08.045.35.2{48} dasmādahamṛtīṣahaḥ
RV_08.045.36.1{49} mā sakhyuḥ śūnamā vide mā putrasya prabhūvaso
RV_08.045.36.2{49} āvṛtvad bhūtu te manaḥ
RV_08.045.37.1{49} ko nu maryā amithitaḥ sakhā sakhāyamabravīt
RV_08.045.37.2{49} jahā ko asmadīṣate
RV_08.045.38.1{49} evāre vṛṣabhā sute 'sinvan bhūryāvayaḥ
RV_08.045.38.2{49} śvaghnīva nivatā caran
RV_08.045.39.1{49} ā ta etā vacoyujā harī gṛbhṇe sumadrathā
RV_08.045.39.2{49} yadīṃ brahmabhya id dadaḥ
RV_08.045.40.1{49} bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ
RV_08.045.40.2{49} vasuspārhaṃ tadā bhara
RV_08.045.41.1{49} yad vīḷāvindra yat sthire yat parśāne parābhṛtam
RV_08.045.41.2{49} vasuspārhaṃ tadā bhara
RV_08.045.42.1{49} yasya te viśvamānuṣo bhūrerdattasya vedati
RV_08.045.42.2{49} vasu spārhaṃ tadā bhara

RV_08.046.01.1{01} tvāvataḥ purūvaso vayamindra praṇetaḥ smasi sthātarharīṇām
RV_08.046.02.1{01} tvāṃ hi satyamadrivo vidma dātāramiṣām
RV_08.046.02.2{01} vidma dātāraṃ rayīṇām
RV_08.046.03.1{01} ā yasya te mahimānaṃ śatamūte śatakrato
RV_08.046.03.2{01} gīrbhirgṛṇanti kāravaḥ
RV_08.046.04.1{01} sunītho ghā sa martyo yaṃ maruto yamaryamā
RV_08.046.04.2{01} mitraḥ pāntyadruhaḥ
RV_08.046.05.1{01} dadhāno gomadaśvavad suvīryamādityajūta edhate
RV_08.046.05.2{01} sadā rāyā puruspṛhā
RV_08.046.06.1{02} tamindraṃ dānamīmahe śavasānamabhīrvam
RV_08.046.06.2{02} īśānaṃ rāya īmahe
RV_08.046.07.1{02} tasmin hi santyūtayo viśvā abhīravaḥ sacā
RV_08.046.07.2{02} tamā vahantu saptayaḥ purūvasuṃ madāya harayaḥ sutam
RV_08.046.08.1{02} yaste mado vareṇyo ya indra vṛtrahantamaḥ
RV_08.046.08.2{02} ya ādadiḥ svarnṛbhiryaḥ pṛtanāsu duṣṭaraḥ
RV_08.046.09.1{02} yo duṣṭaro viśvavāra śravāyyo vājeṣvasti tarutā
RV_08.046.09.2{02} sanaḥ śaviṣṭha savanā vaso gahi gamema gomati vraje
RV_08.046.10.1{02} gavyo ṣu ṇo yathā purāśvayota rathayā
RV_08.046.10.2{02} varivasya mahāmaha
RV_08.046.11.1{03} nahi te śūra rādhaso 'ntaṃ vindāmi satrā
RV_08.046.11.2{03} daśasyā no maghavan nū cidadrivo dhiyo vājebhirāvitha
RV_08.046.12.1{03} ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ
RV_08.046.12.2{03} taṃ viśve mānuṣā yugendraṃ havante taviṣaṃ yatasrucaḥ
RV_08.046.13.1{03} sa no vājeṣvavitā purūvasuḥ puraḥsthātā maghavā vṛtrahā bhuvat
RV_08.046.14.1{03} abhi vo vīramandhaso madeṣu gāya girā mahā vicetasam
RV_08.046.14.2{03} indraṃ nāma śrutyaṃ śākinaṃ vaco yathā
RV_08.046.15.1{03} dadī rekṇastanve dadirvasu dadirvājeṣu puruhūta vājinam
RV_08.046.15.2{03} nūnamatha
RV_08.046.16.1{04} viśveṣāmirajyantaṃ vasūnāṃ sāsahvāṃsaṃ cidasya varpasaḥ
RV_08.046.16.2{04} kṛpayato nūnamatyatha
RV_08.046.17.1{04} mahaḥ su vo aramiṣe stavāmahe mīḷhuṣe araṃgamāya jagmaye
RV_08.046.17.2{04} yajñebhirgīrbhirviśvamanuṣāṃ marutāmiyakṣasi gāyetvā namasā girā
RV_08.046.18.1{04} ye pātayante ajmabhirgirīṇāṃ snubhireṣām
RV_08.046.18.2{04} yajñaṃ mahiṣvaṇīnāṃ sumnaṃ tuviṣvaṇīnāṃ prādhvare
RV_08.046.19.1{04} prabhaṅgaṃ durmatīnāmindra śaviṣṭhā bhara
RV_08.046.19.2{04} rayimasmabhyaṃ yujyaṃ codayanmate jyeṣṭhaṃ codayanmate
RV_08.046.20.1{04} sanitaḥ susanitarugra citra cetiṣṭha sūnṛta
RV_08.046.20.2{04} prāsahā samrāṭ sahuriṃ sahantaṃ bhujyuṃ vājeṣu pūrvyam
RV_08.046.21.1{05} ā sa etu ya īvadānadevaḥ pūrtamādade
RV_08.046.21.2{05} yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte 'syā vyuṣyādade
RV_08.046.22.1{05} ṣaṣṭiṃ sahasrāśvyasyāyutāsanamuṣṭrānāṃ viṃśatiṃśatā
RV_08.046.22.2{05} daśa śyāvīnāṃ śatā daśa tryaruṣīṇāṃ daśa gavāṃ sahasrā
RV_08.046.23.1{05} daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ
RV_08.046.23.2{05} mathrā nemiṃ ni vāvṛtuḥ
RV_08.046.24.1{05} dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ
RV_08.046.24.2{05} rathaṃ hiraṇyayaṃ dadan maṃhiṣṭaḥ sūrirabhūd varṣiṣṭhamakṛta śravaḥ
RV_08.046.25.1{05} ā no vāyo mahe tane yāhi makhāya pājase
RV_08.046.25.2{05} vayaṃ hi te cakṛmā bhūri dāvane sadyaścin mahi dāvane
RV_08.046.26.1{06} yo aśvebhirvahate vasta usrāstriḥ sapta saptatīnām
RV_08.046.26.2{06} ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ
RV_08.046.27.1{06} yo ma imaṃ cidu tmanāmandaccitraṃ dāvane
RV_08.046.27.2{06} araṭve akṣenahuṣe sukṛtvani sukṛttarāya sukratuḥ
RV_08.046.28.1{06} ucathye vapuṣi yaḥ svarāḷ uta vāyo ghṛtasnāḥ
RV_08.046.28.2{06} aśveṣitaṃ rajeṣitaṃ śuneṣitaṃ prājma tadidaṃ nu tat
RV_08.046.29.1{06} adha priyamiṣirāya ṣasṭiṃ sahasrāsanam
RV_08.046.29.2{06} aśvānāmin na vṛṣṇām
RV_08.046.30.1{06} gāvo na yūthamupa yanti vadhraya upa mā yanti vadhrayaḥ
RV_08.046.31.1{06} adha yaccārathe gaṇe śatamuṣṭrānacikradat
RV_08.046.31.2{06} adha śvitneṣu viṃśatiṃ śatā
RV_08.046.32.1{06} śataṃ dāse balbūthe viprastarukṣa ā dade
RV_08.046.32.2{06} te te vāyavime janā madantīndragopā madanti devagopāḥ
RV_08.046.33.1{06} adha syā yoṣaṇā mahī pratīcī vaśamaśvyam
RV_08.046.33.2{06} adhirukmā vi nīyate

RV_08.047.01.1{07} mahi vo mahatāmavo varuṇa mitra dāśuṣe
RV_08.047.01.2{07} yamādityā abhi druho rakṣathā nemaghaṃ naśadanehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.02.1{07} vidā devā aghānāmādityāso apākṛtim
RV_08.047.02.2{07} pakṣā vayo yathopari vyasme śarma yachatānehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.03.1{07} vyasme adhi śarma tat pakṣā vayo na yantana
RV_08.047.03.2{07} viśvāni viśvavedaso varūthyā manāmahe 'nehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.04.1{07} yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ
RV_08.047.04.2{07} manorviśvasya ghedima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.05.1{07} pari ṇo vṛṇajannaghā durgāṇi rathyo yathā
RV_08.047.05.2{07} syāmedindrasya śarmaṇyādityānāmutāvasyanehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.06.1{08} parihvṛtedanā jano yuṣmādattasya vāyati
RV_08.047.06.2{08} devā adabhramāśa vo yamādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.07.1{08} na taṃ tigmaṃ cana tyajo na drāsadabhi taṃ guru
RV_08.047.07.2{08} yasmā u śarma sapratha ādityāso arādhvamanehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.08.1{08} yuṣme devā api ṣmasi yudhyanta iva varmasu
RV_08.047.08.2{08} yūyaṃ maho na enaso yūyamarbhāduruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.09.1{08} aditirna uruṣyatvaditiḥ śarma yachatu
RV_08.047.09.2{08} mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.10.1{08} yad devāḥ śarma śaraṇaṃ yad bhadraṃ yadanāturam
RV_08.047.10.2{08} tridhātu yad varūthyaṃ tadasmāsu vi yantanānehaso va utayaḥsuūtayo va ūtayaḥ
RV_08.047.11.1{09} ādityā ava hi khyatādhi kūlādiva spaśaḥ
RV_08.047.11.2{09} sutīrthamarvato yathānu no neṣathā sugamanehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.12.1{09} neha bhadraṃ rakṣasvine nāvayai nopayā uta
RV_08.047.12.2{09} gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso na ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.13.1{09} yadāviryadapīcyaṃ devāso asti duṣkṛtam
RV_08.047.13.2{09} trite tad viśvamāptya āre asmad dadhātanānehaso va ūtayaḥ suūtayova ūtayaḥ
RV_08.047.14.1{09} yacca goṣu duṣvapnyaṃ yaccāsme duhitardivaḥ
RV_08.047.14.2{09} tritāya tad vibhāvaryāptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.15.1{09} niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitardivaḥ
RV_08.047.15.2{09} trite duṣvapnyaṃ sarvamāptye pari dadmasyanehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.16.1{10} tadannāya tadapase taṃ bhāgamupaseduṣe
RV_08.047.16.2{10} tritāya ca dvitāya coṣo duṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ
RV_08.047.17.1{10} yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi
RV_08.047.17.2{10} evā duṣvapnyaṃ sarvamāptye saṃ nayāmasyanehaso va ūtayaḥsuūtayo va ūtayaḥ
RV_08.047.18.1{10} ajaiṣmādyāsanāma cābhūmānāgaso vayam
RV_08.047.18.2{10} uṣo yasmād duṣvapnyādabhaiṣmāpa taduchatvanehaso va ūtayaḥ suūtayova ūtayaḥ

RV_08.048.01.1{11} svādorabhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya
RV_08.048.01.2{11} viśve yaṃ devā uta martyāso madhu bruvanto abhi saṃcaranti
RV_08.048.02.1{11} antaśca prāgā aditirbhavāsyavayātā haraso daivyasya
RV_08.048.02.2{11} indavindrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuramanu rāya ṛdhyāḥ
RV_08.048.03.1{11} apāma somamamṛtā abhūmāganma jyotiravidāma devān
RV_08.048.03.2{11} kiṃ nūnamasmān kṛṇavadarātiḥ kimu dhūrtiramṛta martyasya
RV_08.048.04.1{11} śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ
RV_08.048.04.2{11} sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyurjīvase somatārīḥ
RV_08.048.05.1{11} ime mā pītā yaśasa uruṣyavo rathaṃ na gāvaḥ samanāhaparvasu
RV_08.048.05.2{11} te mā rakṣantu visrasaścaritrāduta mā srāmādyavayantvindavaḥ
RV_08.048.06.1{12} agniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ
RV_08.048.06.2{12} athā hi te mada ā soma manye revāniva pra carāpuṣṭimacha
RV_08.048.07.1{12} iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ
RV_08.048.07.2{12} soma rājan pra ṇa āyūṃṣi tārīrahānīva sūryo vāsarāṇi
RV_08.048.08.1{12} soma rājan mṛḷayā naḥ svasti tava smasi vratyāstasya viddhi
RV_08.048.08.2{12} alarti dakṣa uta manyurindo mā no aryo anukāmaṃ parādāḥ
RV_08.048.09.1{12} tvaṃ hi nastanvaḥ soma gopā gātre-gātre niṣasatthā nṛcakṣāḥ
RV_08.048.09.2{12} yat te vayaṃ pramināma vratāni sa no mṛḷa suṣakhādeva vasyaḥ
RV_08.048.10.1{12} ṛdūdareṇa sākhyā saceya yo mā na riṣyed dharyaśva pītaḥ
RV_08.048.10.2{12} ayaṃ yaḥ somo nyadhāyyasme tasmā indraṃ pratiramemyāyuḥ
RV_08.048.11.1{13} apa tyā asthuranirā amīvā niratrasan tamiṣīcīrabhaiṣuḥ
RV_08.048.11.2{13} ā somo asmānaruhad vihāyā aganma yatra pratiranta āyuḥ
RV_08.048.12.1{13} yo na induḥ pitaro hṛtsu pīto 'martyo martyānāviveśa
RV_08.048.12.2{13} tasmai somāya haviṣā vidhema mṛḷīke asya sumatau syāma
RV_08.048.13.1{13} tvaṃ soma pitṛbhiḥ saṃvidāno 'nu dyāvāpṛthivī ā tatantha
RV_08.048.13.2{13} tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām
RV_08.048.14.1{13} trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ
RV_08.048.14.2{13} vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidathamāvadema
RV_08.048.15.1{13} tvaṃ naḥ soma viśvato vayodhāstvaṃ svarvidā viśā nṛcakṣāḥ
RV_08.048.15.2{13} tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātāduta vā purastāt

RV_08.049.01.1{14} abhi pra vaḥ surādhasamindramarca yathā vide
RV_08.049.01.2{14} yo jaritribhyo maghavā purūvasuḥ sahasreṇeva śikṣati
RV_08.049.02.1{14} śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe
RV_08.049.02.2{14} gireriva pra rasā asya pinvire datrāṇi purubhojasaḥ
RV_08.049.03.1{14} ā tvā sutāsa indavo madā ya indra girvaṇaḥ
RV_08.049.03.2{14} āpo na vajrinnanvokyaṃ saraḥ pṛṇanti śūra rādhase
RV_08.049.04.1{14} anehasaṃ prataraṇaṃ vivakṣaṇaṃ madhvaḥ svādiṣṭhamīṃ piba
RV_08.049.04.2{14} ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat
RV_08.049.05.1{14} ā na stomamupa dravad dhiyāno aśvo na sotṛbhiḥ
RV_08.049.05.2{14} yaṃ tesvadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ
RV_08.049.06.1{15} ugraṃ na vīraṃ namasopa sedima vibhūtimakṣitāvasum
RV_08.049.06.2{15} udrīva vajrinnavato na siñcate kṣarantīndra dhītayaḥ
RV_08.049.07.1{15} yad dha nūnaṃ yad vā yajñe yad vā pṛthivyāmadhi
RV_08.049.07.2{15} ato no yajñamāśubhirmahemata ugra ugrebhirā gahi
RV_08.049.08.1{15} ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ
RV_08.049.08.2{15} yebhirapatyaṃ manuṣaḥ parīyase yebhirviśvaṃ svardṛśe
RV_08.049.09.1{15} etāvatasta īmaha indra sumnasya gomataḥ
RV_08.049.09.2{15} yathā prāvo maghavan medhyātithiṃ yathā nīpātithiṃ dhane
RV_08.049.10.1{15} yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje
RV_08.049.10.2{15} yathā gośarye asanor{ṛ}jiśvanīndra gomad dhiraṇyavat

RV_08.050.01.1{16} pra su śrutaṃ surādhasamarcā śakramabhiṣṭaye
RV_08.050.01.2{16} yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate
RV_08.050.02.1{16} śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ
RV_08.050.02.2{16} girirna bhujmā maghavatsu pinvate yadīṃ sutā amandiṣuḥ
RV_08.050.03.1{16} yadīṃ sutāsa indavo 'bhi priyamamandiṣuḥ
RV_08.050.03.2{16} āpo na dhāyi savanaṃ ma ā vaso dughā ivopa dāśuṣe
RV_08.050.04.1{16} anehasaṃ vo havamānamūtaye madhvaḥ kṣaranti dhītayaḥ
RV_08.050.04.2{16} ā tvā vaso havamānāsa indava upa stotreṣu dadhire
RV_08.050.05.1{16} ā naḥ some svadhvara iyāno atyo na tośate
RV_08.050.05.2{16} yaṃ te svadāvan svadanti gūrtayaḥ paure chandayase havam
RV_08.050.06.1{17} pra vīramugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ
RV_08.050.06.2{17} udrīva vajrinnavato vasutvanā sadā pīpetha dāśuṣe
RV_08.050.07.1{17} yad dha nūnaṃ parāvati yad vā pṛthivyāṃ divi
RV_08.050.07.2{17} yujāna indra haribhirmahemata ṛṣva ṛṣvebhirā gahi
RV_08.050.08.1{17} rathirāso harayo ye te asridha ojo vātasya piprati
RV_08.050.08.2{17} yebhirni dasyuṃ manuṣo nighoṣayo yebhiḥ svaḥ parīyase
RV_08.050.09.1{17} etāvataste vaso vidyāma śūra navyasaḥ
RV_08.050.09.2{17} yathā prāva etaśaṃ kṛtvye dhane yathā vaśaṃ daśavraje
RV_08.050.10.1{17} yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi
RV_08.050.10.2{17} yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam

RV_08.051.01.1{18} yathā manau sāṃvaraṇau somamindrāpibaḥ sutam
RV_08.051.01.2{18} nīpātithau maghavan medhyātithau puṣṭigau śruṣṭigau sacā
RV_08.051.02.1{18} pārṣadvāṇaḥ praskaṇvaṃ samasādayacchayānaṃ jivrimuddhitam
RV_08.051.02.2{18} sahasrāṇyasiṣāsad gavām ṛṣistvoto dasyave vṛkaḥ
RV_08.051.03.1{18} ya ukthebhirna vindhate cikid ya ṛṣicodanaḥ
RV_08.051.03.2{18} indraṃ tamachā vada navyasyā matyariṣyantaṃ na bhojase
RV_08.051.04.1{18} yasmā arkaṃ saptaśīrṣāṇamānṛcustridhātumuttame pade
RV_08.051.04.2{18} sa tvimā viśvā bhuvanāni cikradadādijjaniṣṭa pauṃsyam
RV_08.051.05.1{18} yo no dātā vasūnāmindraṃ taṃ hūmahe vayam
RV_08.051.05.2{18} vidmā hyasya sumatiṃ navīyasīṃ gamema gomati vraje
RV_08.051.06.1{19} yasmai tvaṃ vaso dānāya śikṣasi sa rāyas poṣamaśnute
RV_08.051.06.2{19} taṃ tvā vayaṃ maghavannindra girvaṇaḥ sutāvanto havāmahe
RV_08.051.07.1{19} kadā cana starīrasi nendra saścasi dāśuṣe
RV_08.051.07.2{19} upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate
RV_08.051.08.1{19} pra yo nanakṣe abhyojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan
RV_08.051.08.2{19} yadedastambhīt prathayannamūṃ divamādijjaniṣṭa pārthivaḥ
RV_08.051.09.1{19} yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ
RV_08.051.09.2{19} tiraścidarye ruśame parīravi tubhyet so ajyate rayiḥ
RV_08.051.10.1{19} turaṇyavo madhumantaṃ ghṛtaścutaṃ viprāso arkamānṛcuḥ
RV_08.051.10.2{19} asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ

RV_08.052.01.1{20} yathā manau vivasvati somaṃ śakrāpibaḥ sutam
RV_08.052.01.2{20} yathā trite chanda indra jujoṣasyāyau mādayase sacā
RV_08.052.02.1{20} pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ
RV_08.052.02.2{20} yathā somaṃ daśaśipre daśoṇye syūmaraśmāv ṛjūnasi
RV_08.052.03.1{20} ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat
RV_08.052.03.2{20} yasmai viṣṇustrīṇi padā vicakrama upa mitrasya dharmabhiḥ
RV_08.052.04.1{20} yasya tvamindra stomeṣu cākano vāje vājiñchatakrato
RV_08.052.04.2{20} taṃ tvā vayaṃ sudughāmiva goduho juhūmasi śravasyavaḥ
RV_08.052.05.1{20} yo no dātā sa naḥ pitā mahānugra īśānakṛt
RV_08.052.05.2{20} ayāmannugro maghavā purūvasurgoraśvasya pra dātu naḥ
RV_08.052.06.1{21} yasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣaminvati
RV_08.052.06.2{21} vasūyavo vasupatiṃ śatakratuṃ stomairindraṃ havāmahe
RV_08.052.07.1{21} kadā cana pra yuchasyubhe ni pāsi janmanī
RV_08.052.07.2{21} turīyāditya havanaṃ ta indriyamā tasthāvamṛtaṃ divi
RV_08.052.08.1{21} yasmai tvaṃ maghavannindra girvaṇaḥ śikṣo śikṣasi dāśuṣe
RV_08.052.08.2{21} asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam
RV_08.052.09.1{21} astāvi manma pūrvyaṃ brahmendrāya vocata
RV_08.052.09.2{21} pūrvīr{ṛ}tasya bṛhatīranūṣata stoturmedhā asṛkṣata
RV_08.052.10.1{21} samindro rāyo bṛhatīradhūnuta saṃ kṣoṇī samu sūryam
RV_08.052.10.2{21} saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indramamandiṣuḥ

RV_08.053.01.1{22} upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām
RV_08.053.01.2{22} pūrbhittamaṃ maghavannindra govidamīśānaṃ rāya īmahe
RV_08.053.02.1{22} ya āyuṃ kutsamatithigvamardayo vāvṛdhāno dive-dive
RV_08.053.02.2{22} taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe
RV_08.053.03.1{22} ā no viśveṣāṃ rasaṃ madhvaḥ siñcantvadrayaḥ
RV_08.053.03.2{22} ye parāvati sunvire janeṣvā ye arvāvatīndavaḥ
RV_08.053.04.1{22} viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantvā vasu
RV_08.053.04.2{22} śīṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi
RV_08.053.05.1{23} indra nedīya edihi mitamedhābhirūtibhiḥ
RV_08.053.05.2{23} ā śantama śantamābhirabhiṣṭibhirā svāpe svāpibhiḥ
RV_08.053.06.1{23} ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsvābhagam
RV_08.053.06.2{23} pra sū tirā śacībhirye ta ukthinaḥ kratuṃ punata ānuṣak
RV_08.053.07.1{23} yaste sādhiṣṭho 'vase te syāma bhareṣu te
RV_08.053.07.2{23} vayaṃ hotrābhiruta devahūtibhiḥ sasavāṃso manāmahe
RV_08.053.08.1{23} ahaṃ hi te harivo brahma vājayurājiṃ yāmi sadotibhiḥ
RV_08.053.08.2{23} tvāmideva tamame samaśvayurgavyuragre mathīnām

RV_08.054.01.1{24} etat ta indra vīryaṃ gīrbhirgṛṇanti kāravaḥ
RV_08.054.01.2{24} te stobhanta ūrjamāvan ghṛtaścutaṃ paurāso nakṣan dhītibhiḥ
RV_08.054.02.1{24} nakṣanta indramavase sukṛtyayā yeṣāṃ suteṣu mandase
RV_08.054.02.2{24} yathā saṃvarte amado yathā kṛśa evāsme indra matsva
RV_08.054.03.1{24} ā no viśve sajoṣaso devāso gantanopa naḥ
RV_08.054.03.2{24} vasavo rudrāavase na ā gamañchṛṇvantu maruto havam
RV_08.054.04.1{24} pūṣā viṣṇurhavanaṃ me sarasvatyavantu sapta sindhavaḥ
RV_08.054.04.2{24} āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam
RV_08.054.05.1{25} yadindra rādho asti te māghonaṃ maghavattama
RV_08.054.05.2{25} tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan
RV_08.054.06.1{25} ājipate nṛpate tvamid dhi no vāja ā vakṣi sukrato
RV_08.054.06.2{25} vītīhotrābhiruta devavītibhiḥ sasavāṃso vi śṛṇvire
RV_08.054.07.1{25} santi hyarya āśiṣa indra āyurjanānām
RV_08.054.07.2{25} asmān nakṣasvamaghavannupāvase dhukṣasva pipyuṣīmiṣam
RV_08.054.08.1{25} vayaṃ ta indra stomebhirvidhema tvamasmākaṃ śatakrato
RV_08.054.08.2{25} mahi sthūraṃ śaśayaṃ rādho ahrayaṃ praskaṇvāya ni tośaya

RV_08.055.01.1{26} bhūrīdindrasya vīryaṃ vyakhyamabhyāyati
RV_08.055.01.2{26} rādhaste dasyave vṛka
RV_08.055.02.1{26} śataṃ śvetāsa ukṣaṇo divi tāro na rocante
RV_08.055.02.2{26} mahnā divaṃ na tastabhuḥ
RV_08.055.03.1{26} śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni
RV_08.055.03.2{26} śataṃ me balbajastukā aruṣīṇāṃ catuḥśatam
RV_08.055.04.1{26} sudevāḥ stha kāṇvāyanā vayo-vayo vicarantaḥ
RV_08.055.04.2{26} aśvāso nacaṅkramata
RV_08.055.05.1{26} ādit sāptasya carkirannānūnasya mahi śravaḥ
RV_08.055.05.2{26} śyāvīratidhvasan pathaścakṣuṣā cana saṃnaśe

RV_08.056.01.1{27} prati te dasyave vṛka rādho adarśyahrayam
RV_08.056.01.2{27} dyaurna prathinā śavaḥ
RV_08.056.02.1{27} daśa mahyaṃ pautakrataḥ sahasrā dasyave vṛkaḥ
RV_08.056.02.2{27} nityād rāyo amaṃhata
RV_08.056.03.1{27} śataṃ me gardabhānāṃ śatamūrṇāvatīnām
RV_08.056.03.2{27} śataṃ dāsānati srajaḥ
RV_08.056.04.1{27} tatro api prāṇīyata pūtakratāyai vyaktā
RV_08.056.04.2{27} aśvānāmin na yūthyām
RV_08.056.05.1{27} acetyagniścikiturhavyavāṭ sa sumadrathaḥ
RV_08.056.05.2{27} agniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata

RV_08.057.01.1{28} yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā
RV_08.057.01.2{28} āgachataṃ nāsatyā śacībhiridaṃ tṛtīyaṃ savanaṃ pibāthaḥ
RV_08.057.02.1{28} yuvāṃ devāstraya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt
RV_08.057.02.2{28} asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somamaśvinā dīdyagnī
RV_08.057.03.1{28} panāyyaṃ tadaśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ
RV_08.057.03.2{28} sahasraṃ śaṃsā uta ye gaviṣṭau sarvānit tānupa yātā pibadhyai
RV_08.057.04.1{28} ayaṃ vāṃ bhāgo nihito yajatremā giro nāsatyopa yātam
RV_08.057.04.2{28} pibataṃ somaṃ madhumantamasme pra dāśvāṃsamavataṃ śacībhiḥ

RV_08.058.01.1{29} yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñamimaṃ vahanti
RV_08.058.01.2{29} yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit
RV_08.058.02.1{29} eka evāgnirbahudhā samiddha ekaḥ sūryo viśvamanu prabhūtaḥ
RV_08.058.02.2{29} ekaivoṣāḥ sarvamidaṃ vi bhātyekaṃ vā idaṃvi babhūva sarvam
RV_08.058.03.1{29} jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadaṃ bhūrivāram
RV_08.058.03.2{29} citrāmaghā yasya yoge 'dhijajñe taṃ vāṃ huveati riktaṃ pibadhyai

RV_08.059.01.1{30} imāni vāṃ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām
RV_08.059.01.2{30} yajñe-yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ
RV_08.059.02.1{30} niṣṣidhvarīroṣadhīrāpa āstāmindrāvaruṇā mahimānamāśata
RV_08.059.02.2{30} yā sisratū rajasaḥ pāre adhvano yayoḥ śatrurnakirādeva ohate
RV_08.059.03.1{30} satyaṃ tadindrāvaruṇā kṛśasya vāṃ madhva ūrmiṃ duhate sapta vāṇīḥ
RV_08.059.03.2{30} tābhirdāśvāṃsamavataṃ śubhas patī yo vāmadabdho abhi pāti cittibhiḥ
RV_08.059.04.1{30} ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya
RV_08.059.04.2{30} yā ha vāmindrāvaruṇā ghṛtaścutastābhirdhattaṃ yajamānāya śikṣatam
RV_08.059.05.1{31} avocāma mahate saubhagāya satyaṃ tveṣābhyāṃ mahimānamindriyam
RV_08.059.05.2{31} asmān svindrāvaruṇā ghṛtaścutastribhiḥ sāptebhiravataṃ śubhas patī
RV_08.059.06.1{31} indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutamadattamagre
RV_08.059.06.2{31} yāni sthānānyasṛjanta dhīrā yajñaṃ tanvānāstapasābhyapaśyam
RV_08.059.07.1{31} indrāvaruṇā saumanasamadṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam
RV_08.059.07.2{31} prajāṃ puṣṭiṃ bhūtimasmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ

RV_08.060.01.1{32} agna ā yāhyagnibhirhotāraṃ tvā vṛṇīmahe
RV_08.060.01.2{32} ā tvāmanaktu prayatā haviṣmatī yajiṣṭhaṃ barhirāsade
RV_08.060.02.1{32} achā hi tvā sahasaḥ sūno aṅgiraḥ srucaścarantyadhvare
RV_08.060.02.2{32} ūrjo napātaṃ ghṛtakeśamīmahe 'gniṃ yajñeṣu pūrvyam
RV_08.060.03.1{32} agne kavirvedhā asi hotā pāvaka yakṣyaḥ
RV_08.060.03.2{32} mandro yajiṣṭho adhvareṣvīḍyo viprebhiḥ śukra manmabiḥ
RV_08.060.04.1{32} adroghamā vahośato yaviṣṭhya devānajasra vītaye
RV_08.060.04.2{32} abhi prayāṃsi sudhitā vaso gahi mandasva dhītibhirhitaḥ
RV_08.060.05.1{32} tvamit saprathā asyagne trātar{ṛ}tas kaviḥ
RV_08.060.05.2{32} tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ
RV_08.060.06.1{33} śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahānasi
RV_08.060.06.2{33} devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ
RV_08.060.07.1{33} yathā cid vṛddhamatasamagne saṃjūrvasi kṣami
RV_08.060.07.2{33} evā dahamitramaho yo asmadhrug durmanmā kaśca venati
RV_08.060.08.1{33} mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ
RV_08.060.08.2{33} asredhadbhistaraṇibhiryaviṣṭhya śivebhiḥ pāhi pāyubhiḥ
RV_08.060.09.1{33} pāhi no agna ekayā pāhyuta dvitīyayā
RV_08.060.09.2{33} pāhi gīrbhistisṛbhirūrjāṃ pate pāhi catasṛbhirvaso
RV_08.060.10.1{33} pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no 'va
RV_08.060.10.2{33} tvāmid dhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe
RV_08.060.11.1{34} ā no agne vayovṛdhaṃ rayiṃ pāvaka śaṃsyam
RV_08.060.11.2{34} rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram
RV_08.060.12.1{34} yena vaṃsāma pṛtanāsu śardhatastaranto arya ādiśaḥ
RV_08.060.12.2{34} sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ
RV_08.060.13.1{34} śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat
RV_08.060.13.2{34} tigmā asya nanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ
RV_08.060.14.1{34} nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭase
RV_08.060.14.2{34} satvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru
RV_08.060.15.1{34} śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate
RV_08.060.15.2{34} atandro havyā vahasi haviṣkṛta ādid deveṣu rājasi
RV_08.060.16.1{35} sapta hotārastamidīḷate tvāgne sutyajamahrayam
RV_08.060.16.2{35} bhinatsyadriṃ tapasā vi śociṣā prāgne tiṣṭha janānati
RV_08.060.17.1{35} agnim-agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ
RV_08.060.17.2{35} agniṃ hitaprayasaḥ śaśvatīṣvā hotāraṃ carṣaṇīnām
RV_08.060.18.1{35} ketena śarman sacate suṣāmaṇyagne tubhyaṃ cikitvanā
RV_08.060.18.2{35} iṣaṇyayā naḥ pururūpamā bhara vājaṃ nediṣṭhamūtaye
RV_08.060.19.1{35} agne jaritarviśpatistepāno deva rakṣasaḥ
RV_08.060.19.2{35} aproṣivān gṛhapatirmahānasi divas pāyurduroṇayuḥ
RV_08.060.20.1{35} mā no rakṣa ā veśīdāghṛṇīvaso mā yāturyātumāvatām
RV_08.060.20.2{35} parogavyūtyanirāmapa kṣudhamagne sedha rakṣasvinaḥ

RV_08.061.01.1{36} ubhayaṃ śṛṇavacca na indro arvāgidaṃ vacaḥ
RV_08.061.01.2{36} satrācyāmaghavā somapītaye dhiyā śaviṣṭha ā gamat
RV_08.061.02.1{36} taṃ hi svarājaṃ vṛṣabhaṃ tamojase dhiṣaṇe niṣṭatakṣatuḥ
RV_08.061.02.2{36} utopamānāṃ prathamo ni ṣīdasi somakāmaṃ hi te manaḥ
RV_08.061.03.1{36} ā vṛṣasva purūvaso sutasyendrāndhasaḥ
RV_08.061.03.2{36} vidmā hi tvā harivaḥ pṛtsu sāsahimadhṛṣṭaṃ cid dadhṛṣvaṇim
RV_08.061.04.1{36} aprāmisatya maghavan tathedasadindra kratvā yathā vaśaḥ
RV_08.061.04.2{36} sanema vājaṃ tava śiprinnavasā makṣū cid yanto adrivaḥ
RV_08.061.05.1{36} śagdhyū ṣu śacīpata indra viśvābhirūtibhiḥ
RV_08.061.05.2{36} bhagaṃna hi tvā yaśasaṃ vasuvidamanu śūra carāmasi
RV_08.061.06.1{37} pauro aśvasya purukṛd gavāmasyutso deva hiraṇyayaḥ
RV_08.061.06.2{37} nakirhi dānaṃ parimardhiṣat tve yad-yad yāmi tadā bhara
RV_08.061.07.1{37} tvaṃ hyehi cerave vidā bhagaṃ vasuttaye
RV_08.061.07.2{37} ud vāvṛṣasva maghavan gaviṣṭaya udindrāśvamiṣṭaye
RV_08.061.08.1{37} tvaṃ purū sahasrāṇi śatāni ca yūthā dānāya maṃhase
RV_08.061.08.2{37} ā purandaraṃ cakṛma vipravacasa indraṃ gāyanto 'vase
RV_08.061.09.1{37} avipro vā yadavidhad vipro vendra te vacaḥ
RV_08.061.09.2{37} sa pra mamandattvāyā śatakrato prācāmanyo ahaṃsana
RV_08.061.10.1{37} ugrabāhurmrakṣakṛtvā purandaro yadi me śṛṇavad dhavam
RV_08.061.10.2{37} vasūyavo vasupatiṃ śatakratuṃ stomairindraṃ havāmahe
RV_08.061.11.1{38} na pāpāso manāmahe nārāyāso na jaḷhavaḥ
RV_08.061.11.2{38} yadin nvindraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai
RV_08.061.12.1{38} ugraṃ yuyujma pṛtanāsu sāsahim ṛṇakātimadābhyam
RV_08.061.12.2{38} vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yamidū naśat
RV_08.061.13.1{38} yata indra bhayāmahe tato no abhayaṃ kṛdhi
RV_08.061.13.2{38} maghavañchagdhitava tan na ūtibhirvi dviṣo vi mṛdho jahi
RV_08.061.14.1{38} tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ
RV_08.061.14.2{38} taṃ tvā vayaṃ maghavannindra girvaṇaḥ sutāvanto havāmahe
RV_08.061.15.1{38} indra spaḷ uta vṛtrahā paraspā no vareṇyaḥ
RV_08.061.15.2{38} sa no rakṣiṣaccaramaṃ sa madhyamaṃ sa paścāt pātu naḥ puraḥ
RV_08.061.16.1{39} tvaṃ naḥ paścādadharāduttarāt pura indra ni pāhi viśvataḥ
RV_08.061.16.2{39} āre asmat kṛṇuhi daivyaṃ bhayamāre hetīradevīḥ
RV_08.061.17.1{39} adyādyā śvaḥ-śva indra trāsva pare ca naḥ
RV_08.061.17.2{39} viśvā ca nojaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ
RV_08.061.18.1{39} prabhaṅgī śūro maghavā tuvīmaghaḥ sammiṣlo viryāya kam
RV_08.061.18.2{39} ubhā te bāhū vṛṣaṇā śatakrato ni yā vajraṃ mimikṣatuḥ

RV_08.062.01.1{40} pro asmā upastutiṃ bharatā yajjujoṣati
RV_08.062.01.2{40} ukthairindrasya māhinaṃ vayo vardhanti somino bhadrā indrasya rātayaḥ
RV_08.062.02.1{40} ayujo asamo nṛbhirekaḥ kṛṣṭīrayāsyaḥ
RV_08.062.02.2{40} pūrvīrati pra vāvṛdhe viśvā jātānyojasā bhadrā indrasya rātayaḥ
RV_08.062.03.1{40} ahitena cidarvatā jīradānuḥ siṣāsati
RV_08.062.03.2{40} pravācyamindra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ
RV_08.062.04.1{40} ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā
RV_08.062.04.2{40} yebhiḥ śaviṣṭha cākano bhadramiha śravasyate bhadrā indrasya rātayaḥ
RV_08.062.05.1{40} dhṛṣataścid dhṛṣan manaḥ kṛṇoṣīndra yat tvam
RV_08.062.05.2{40} tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ
RV_08.062.06.1{40} ava caṣṭa ṛcīṣamo 'vatāniva mānuṣaḥ
RV_08.062.06.2{40} juṣṭvī dakṣasya sominaḥ sakhāyaṃ kṛṇute yujaṃ bhadrā indrasya rātayaḥ
RV_08.062.07.1{41} viśve ta indra vīryaṃ devā anu kratuṃ daduḥ
RV_08.062.07.2{41} bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ
RV_08.062.08.1{41} gṛṇe tadindra te śava upamaṃ devatātaye
RV_08.062.08.2{41} yad dhaṃsi vṛtramojasā śacīpate bhadrā indrasya rātayaḥ
RV_08.062.09.1{41} samaneva vapuṣyataḥ kṛṇavan mānuṣā yugā
RV_08.062.09.2{41} vide tadindraścetanamadha śruto bhadrā indrasya rātayaḥ
RV_08.062.10.1{41} ujjātamindra te śava ut tvāmut tava kratum
RV_08.062.10.2{41} bhūrigo bhūri vāvṛdhurmaghavan tava śarmaṇi bhadrā indrasya rātayaḥ
RV_08.062.11.1{41} ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā
RV_08.062.11.2{41} arātīvā cidadrivo 'nu nau śūra maṃsate bhadrā indrasya rātayaḥ
RV_08.062.12.1{41} satyamid vā u taṃ vayamindraṃ stavāma nānṛtam
RV_08.062.12.2{41} mahānasunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ

RV_08.063.01.1{42} sa pūrvyo mahānāṃ venaḥ kratubhirānaje
RV_08.063.01.2{42} yasya dvārā manuṣ pitā deveṣu dhiya ānaje
RV_08.063.02.1{42} divo mānaṃ not sadan somapṛṣṭhāso adrayaḥ
RV_08.063.02.2{42} ukthā brahmaca śaṃsyā
RV_08.063.03.1{42} sa vidvānaṅgirobhya indro gā avṛṇodapa
RV_08.063.03.2{42} stuṣe tadasyapauṃsyam
RV_08.063.04.1{42} sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ
RV_08.063.04.2{42} śivo arkasya homanyasmatrā gantvavase
RV_08.063.05.1{42} ādū nu te anu kratuṃ svāhā varasya yajyavaḥ
RV_08.063.05.2{42} śvātramarkā anūṣatendra gotrasya dāvane
RV_08.063.06.1{42} indre viśvāni vīryā kṛtāni kartvāni ca
RV_08.063.06.2{42} yamarkā adhvaraṃ viduḥ
RV_08.063.07.1{43} yat pāñcajanyayā viśendre ghoṣā asṛkṣata
RV_08.063.07.2{43} astṛṇād barhaṇā vipo 'ryo mānasya sa kṣayaḥ
RV_08.063.08.1{43} iyamu te anuṣṭutiścakṛṣe tāni pauṃsyā
RV_08.063.08.2{43} prāvaścakrasya vartanim
RV_08.063.09.1{43} asya vṛṣṇo vyodana uru kramiṣṭa jīvase
RV_08.063.09.2{43} yavaṃ na paśvaā dade
RV_08.063.10.1{43} tad dadhānā avasyavo yuṣmābhirdakṣapitaraḥ
RV_08.063.10.2{43} syāma marutvato vṛdhe
RV_08.063.11.1{43} baḷ ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ
RV_08.063.11.2{43} jeṣāmendra tvayā yujā
RV_08.063.12.1{43} asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ
RV_08.063.12.2{43} yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmānavantu devāḥ

RV_08.064.01.1{44} ut tvā mandantu stomaḥ kṛṇuṣva rādho adrivaḥ
RV_08.064.01.2{44} ava brahmadviṣo jahi
RV_08.064.02.1{44} padā paṇīnrarādhaso ni bādhasva mahānasi
RV_08.064.02.2{44} nahi tvā kaścana prati
RV_08.064.03.1{44} tvamīśiṣe sutānāmindra tvamasutānām
RV_08.064.03.2{44} tvaṃ rājā janānām
RV_08.064.04.1{44} ehi prehi kṣayo divyāghoṣañcarṣaṇīnām
RV_08.064.04.2{44} obhe pṛṇāsirodasī
RV_08.064.05.1{44} tyaṃ cit parvataṃ giriṃ śatavantaṃ sahasriṇam
RV_08.064.05.2{44} vi stotṛbhyo rurojitha
RV_08.064.06.1{44} vayamu tvā divā sute vayaṃ naktaṃ havāmahe
RV_08.064.06.2{44} asmākaṃ kāmamā pṛṇa
RV_08.064.07.1{45} kva sya vṛṣabho yuvā tuvigrīvo anānataḥ
RV_08.064.07.2{45} brahmā kastaṃ saparyati
RV_08.064.08.1{45} kasya svit savanaṃ vṛṣā jujuṣvānava gachati
RV_08.064.08.2{45} indraṃ kau svidā cake
RV_08.064.09.1{45} kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā
RV_08.064.09.2{45} ukthe ka u svidantamaḥ
RV_08.064.10.1{45} ayaṃ te mānuṣe jane somaḥ pūruṣu sūyate
RV_08.064.10.2{45} tasyehi pra dravā piba
RV_08.064.11.1{45} ayaṃ te śaryaṇāvati suṣomāyāmadhi priyaḥ
RV_08.064.11.2{45} ārjīkīyemadintamaḥ
RV_08.064.12.1{45} tamadya rādhase mahe cāruṃ madāya ghṛṣvaye
RV_08.064.12.2{45} ehīmindradravā piba

RV_08.065.01.1{46} yadindra prāgapāgudaṃ nyag vā hūyase nṛbhiḥ
RV_08.065.01.2{46} ā yāhi tūyamāśubhiḥ
RV_08.065.02.1{46} yad vā prasravaṇe divo mādayāse svarṇare
RV_08.065.02.2{46} yad vā samudreandhasaḥ
RV_08.065.03.1{46} ā tvā gīrbhirmahāmuruṃ huve gāmiva bhojase
RV_08.065.03.2{46} indra somasya pītaye
RV_08.065.04.1{46} ā ta indra mahimānaṃ harayo deva te mahaḥ
RV_08.065.04.2{46} rathe vahantu bibhrataḥ
RV_08.065.05.1{46} indra gṛṇīṣa u stuṣe mahānugra īśānakṛt
RV_08.065.05.2{46} ehi naḥ sutaṃ piba
RV_08.065.06.1{46} sutāvantastvā vayaṃ prayasvanto havāmahe
RV_08.065.06.2{46} idaṃ no barhirāsade
RV_08.065.07.1{47} yaccid dhi śaśvatāmasīndra sādhāraṇastvam
RV_08.065.07.2{47} taṃ tvā vayaṃ havāmahe
RV_08.065.08.1{47} idaṃ te somyaṃ madhvadhukṣannadribhirnaraḥ
RV_08.065.08.2{47} juṣāṇa indra tat piba
RV_08.065.09.1{47} viśvānaryo vipaścito 'ti khyastūyamā gahi
RV_08.065.09.2{47} asme dhehiśravo bṛhat
RV_08.065.10.1{47} dātā me pṛṣatīnāṃ rājā hiraṇyavīnām
RV_08.065.10.2{47} mā devā maghavā riṣat
RV_08.065.11.1{47} sahasre pṛṣatīnāmadhi ścandraṃ bṛhat pṛthu
RV_08.065.11.2{47} śukraṃ hiraṇyamā dade
RV_08.065.12.1{47} napāto durgahasya me sahasreṇa surādhasaḥ
RV_08.065.12.2{47} śravo deveṣvakrata

RV_08.066.01.1{48} tarobhirvo vidadvasumindraṃ sabādha ūtaye
RV_08.066.01.2{48} bṛhad gāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam
RV_08.066.02.1{48} na yaṃ dudhrā varante na sthirā muro made suṣipramandhasaḥ
RV_08.066.02.2{48} ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam
RV_08.066.03.1{48} yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ
RV_08.066.03.2{48} sa ūrvasya rejayatyapāvṛtimindro gavyasya vṛtrahā
RV_08.066.04.1{48} nikhātaṃ cid yaḥ purusambhṛtaṃ vasūdid vapati dāśuṣe
RV_08.066.04.2{48} vajrī suśipro haryaśva it karadindraḥ kratvā yathā vaśat
RV_08.066.05.1{48} yad vāvantha puruṣṭuta purā cicchūra nṛṇām
RV_08.066.05.2{48} vayaṃ tatta indra saṃ bharāmasi yajñamukthaṃ turaṃ vacaḥ
RV_08.066.06.1{49} sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ
RV_08.066.06.2{49} tvamid dhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ
RV_08.066.07.1{49} vayamenamidā hyo 'pīpemeha vajriṇam
RV_08.066.07.2{49} tasmā u adya samanā sutaṃ bharā nūnaṃ bhūṣata śrute
RV_08.066.08.1{49} vṛkaścidasya vāraṇa urāmathirā vayuneṣu bhūṣati
RV_08.066.08.2{49} semaṃ naḥ stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā
RV_08.066.09.1{49} kadū nvasyākṛtamindrasyāsti pauṃsyam
RV_08.066.09.2{49} keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā
RV_08.066.10.1{49} kadū mahīradhṛṣṭā asya taviṣīḥ kadu vṛtraghno astṛtam
RV_08.066.10.2{49} indro viśvān bekanāṭānahardṛśa uta kratvā paṇīnrabhi
RV_08.066.11.1{50} vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan
RV_08.066.11.2{50} purūtamāsaḥpuruhūta vajrivo bhṛtiṃ na pra bharāmasi
RV_08.066.12.1{50} pūrvīścid dhi tve tuvikūrminnāśaso havanta indrotayaḥ
RV_08.066.12.2{50} tiraścidaryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam
RV_08.066.13.1{50} vayaṃ ghā te tve id vindra vipra api ṣmasi
RV_08.066.13.2{50} nahi tvadanyaḥ puruhūta kaścana maghavannasti marḍitā
RV_08.066.14.1{50} tvaṃ no asyā amateruta kṣudho 'bhiśasterava spṛdhi
RV_08.066.14.2{50} tvaṃ na utī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit
RV_08.066.15.1{50} soma id vaḥ suto astu kalayo mā bibhītana
RV_08.066.15.2{50} apedeṣa dhvasmāyati svayaṃ ghaiṣo apāyati

RV_08.067.01.1{51} tyān nu kṣatriyānava ādityān yāciṣāmahe
RV_08.067.01.2{51} sumṛḷīkānabhiṣṭaye
RV_08.067.02.1{51} mitro no atyaṃhatiṃ varuṇaḥ parṣadaryamā
RV_08.067.02.2{51} ādityāso yathā viduḥ
RV_08.067.03.1{51} teṣāṃ hi citramukthyaṃ varūthamasti dāśuṣe
RV_08.067.03.2{51} ādityānāmaraṃkṛte
RV_08.067.04.1{51} mahi vo mahatāmavo varuṇa mitrāryaman
RV_08.067.04.2{51} avāṃsyā vṛṇīmahe
RV_08.067.05.1{51} jīvān no abhi dhetanādityāsaḥ purā hathāt
RV_08.067.05.2{51} kad dha sthahavanaśrutaḥ
RV_08.067.06.1{52} yad vaḥ śrāntāya sunvate varūthamasti yacchardiḥ
RV_08.067.06.2{52} tenā no adhi vocata
RV_08.067.07.1{52} asti devā aṃhorurvasti ratnamanāgasaḥ
RV_08.067.07.2{52} ādityā adbhutainasaḥ
RV_08.067.08.1{52} mā naḥ setuḥ siṣedayaṃ mahe vṛṇaktu nas pari
RV_08.067.08.2{52} indra id dhi śruto vaśī
RV_08.067.09.1{52} mā no mṛcā ripūṇāṃ vṛjinānāmaviṣyavaḥ
RV_08.067.09.2{52} devā abhi pra mṛkṣata
RV_08.067.10.1{52} uta tvāmadite mahyahaṃ devyupa bruve
RV_08.067.10.2{52} sumṛḷīkāmabhiṣṭaye
RV_08.067.11.1{53} parṣi dīne gabhīra ānugraputre jighāṃsataḥ
RV_08.067.11.2{53} mākistokasya no riṣat
RV_08.067.12.1{53} aneho na uruvraja urūci vi prasartave
RV_08.067.12.2{53} kṛdhi tokāya jīvase
RV_08.067.13.1{53} ye mūrdhānaḥ kṣitīnāmadabdhāsaḥ svayaśasaḥ
RV_08.067.13.2{53} vratā rakṣante adruhaḥ
RV_08.067.14.1{53} te na āsno vṛkāṇāmādityāso mumocata
RV_08.067.14.2{53} stenaṃ baddhamivādite
RV_08.067.15.1{53} apo ṣu ṇa iyaṃ śarurādityā apa durmatiḥ
RV_08.067.15.2{53} asmadetvajaghnuṣī
RV_08.067.16.1{54} śaśvad dhi vaḥ sudānava ādityā ūtibhirvayam
RV_08.067.16.2{54} purā nūnaṃ bubhujmahe
RV_08.067.17.1{54} śaśvantaṃ hi pracetasaḥ pratiyantaṃ cidenasaḥ
RV_08.067.17.2{54} devāḥ kṛṇutha jīvase
RV_08.067.18.1{54} tat su no navyaṃ sanyasa ādityā yan mumocati
RV_08.067.18.2{54} bandhād baddhamivādite
RV_08.067.19.1{54} nāsmākamasti tat tara ādityāso atiṣkade
RV_08.067.19.2{54} yūyamasmabhyaṃ mṛḷata
RV_08.067.20.1{54} mā no hetirvivasvata ādityāḥ kṛtrimā śaruḥ
RV_08.067.20.2{54} purā nujaraso vadhīt
RV_08.067.21.1{54} vi ṣu dveṣo vyaṃhatimādityāso vi saṃhitam
RV_08.067.21.2{54} viṣvag vi vṛhatā rapaḥ
RV_08.068.{01}1 . ā tvā rathaṃ yathotaye sumnāya vartayāmasi |
RV_08.068.{01}2 . tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate ||
RV_08.068.{02}1 . tuviśuṣma tuvikrato śacīvo viśvayā mate |
RV_08.068.{02}2 . ā paprātha mahitvanā ||
RV_08.068.{03}1 . yasya te mahinā mahaḥ pari jmāyantam īyatuḥ |
RV_08.068.{03}2 . hastā vajraṃ hiraṇyayam ||
RV_08.068.{04}1 . viśvānarasya vas patim anānatasya śavasaḥ |
RV_08.068.{04}2 . evaiś ca carṣaṇīnām ūtī huve rathānām ||
RV_08.068.{05}1 . abhiṣṭaye sadāvṛdhaṃ svarmīḷheṣu yaṃ naraḥ |
RV_08.068.{05}2 . nānā havanta ūtaye ||
RV_08.068.{06}1 . paromātram ṛcīṣamam indram ugraṃ surādhasam |
RV_08.068.{06}2 . īśānaṃ cid vasūnām ||
RV_08.068.{07}1 . taṃ-tam id rādhase maha indraṃ codāmi pītaye |
RV_08.068.{07}2 . yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṃ nṛtuḥ ||
RV_08.068.{08}1 . na yasya te śavasāna sakhyam ānaṃśa martyaḥ |
RV_08.068.{08}2 . nakiḥ śavāṃsi te naśat ||
RV_08.068.{09}1 . tvotāsas tvā yujāpsu sūrye mahad dhanam |
RV_08.068.{09}2 . jayema pṛtsu vajrivaḥ ||
RV_08.068.{10}1 . taṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama |
RV_08.068.{10}2 . indra yathā cid āvitha vājeṣu purumāyyam ||
RV_08.068.{11}1 . yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ |
RV_08.068.{11}2 . yajño vitantasāyyaḥ ||
RV_08.068.{12}1 . uru ṇas tanve tana uru kṣayāya nas kṛdhi |
RV_08.068.{12}2 . uru ṇo yandhi jīvase ||
RV_08.068.{13}1 . uruṃ nṛbhya uruṃ gava uruṃ rathāya panthām |
RV_08.068.{13}2 . devavītim manāmahe ||
RV_08.068.{14}1 . upa mā ṣaḍ dvā-dvā naraḥ somasya harṣyā |
RV_08.068.{14}2 . tiṣṭhanti svādurātayaḥ ||
RV_08.068.{15}1 . ṛjrāv indrota ā dade harī ṛkṣasya sūnavi |
RV_08.068.{15}2 . āśvamedhasya rohitā ||
RV_08.068.{16}1 . surathāṃ ātithigve svabhīśūṃr ārkṣe |
RV_08.068.{16}2 . āśvamedhe supeśasaḥ ||
RV_08.068.{17}1 . ṣaḷ aśvāṃ ātithigva indrote vadhūmataḥ |
RV_08.068.{17}2 . sacā pūtakratau sanam ||
RV_08.068.{18}1 . aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī |
RV_08.068.{18}2 . svabhīśuḥ kaśāvatī ||
RV_08.068.{19}1 . na yuṣme vājabandhavo ninitsuś cana martyaḥ |
RV_08.068.{19}2 . avadyam adhi dīdharat ||

RV_08.069.{01}1 . pra-pra vas triṣṭubham iṣam mandadvīrāyendave |
RV_08.069.{01}2 . dhiyā vo medhasātaye puraṃdhyā vivāsati ||
RV_08.069.{02}1 . nadaṃ va odatīnāṃ nadaṃ yoyuvatīnām |
RV_08.069.{02}2 . patiṃ vo aghnyānāṃ dhenūnām iṣudhyasi ||
RV_08.069.{03}1 . tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ |
RV_08.069.{03}2 . janman devānāṃ viśas triṣv ā rocane divaḥ ||
RV_08.069.{04}1 . abhi pra gopatiṃ girendram arca yathā vide |
RV_08.069.{04}2 . sūnuṃ satyasya satpatim ||
RV_08.069.{05}1 . ā harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi |
RV_08.069.{05}2 . yatrābhi saṃnavāmahe ||
RV_08.069.{06}1 . indrāya gāva āśiraṃ duduhre vajriṇe madhu |
RV_08.069.{06}2 . yat sīm upahvare vidat ||
RV_08.069.{07}1 . ud yad bradhnasya viṣṭapaṃ gṛham indraś ca ganvahi |
RV_08.069.{07}2 . madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade ||
RV_08.069.{08}1 . arcata prārcata priyamedhāso arcata |
RV_08.069.{08}2 . arcantu putrakā uta puraṃ na dhṛṣṇv arcata ||
RV_08.069.{09}1 . ava svarāti gargaro godhā pari saniṣvaṇat |
RV_08.069.{09}2 . piOgā pari caniṣkadad indrāya brahmodyatam ||
RV_08.069.{10}1 . ā yat patanty enyaḥ sudughā anapasphuraḥ |
RV_08.069.{10}2 . apasphuraṃ gṛbhāyata somam indrāya pātave ||
RV_08.069.{11}1 . apād indro apād agnir viśve devā amatsata |
RV_08.069.{11}2 . varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṃ saṃśiśvarīr iva ||
RV_08.069.{12}1 . sudevo asi varuṇa yasya te sapta sindhavaḥ |
RV_08.069.{12}2 . anukṣaranti kākudaṃ sūrmyaṃ suṣirām iva ||
RV_08.069.{13}1 . yo vyatīṃr aphāṇayat suyuktāṃ upa dāśuṣe |
RV_08.069.{13}2 . takvo netā tad id vapur upamā yo amucyata ||
RV_08.069.{14}1 . atīd u śakra ohata indro viśvā ati dviṣaḥ |
RV_08.069.{14}2 . bhinat kanīna odanam pacyamānam paro girā ||
RV_08.069.{15}1 . arbhako na kumārako 'dhi tiṣṭhan navaṃ ratham |
RV_08.069.{15}2 . sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum ||
RV_08.069.{16}1 . ā tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam |
RV_08.069.{16}2 . adha dyukṣaṃ sacevahi sahasrapādam aruṣaṃ svastigām anehasam ||
RV_08.069.{17}1 . taṃ ghem itthā namasvina upa svarājam āsate |
RV_08.069.{17}2 . arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane ||
RV_08.069.{18}1 . anu pratnasyaukasaḥ priyamedhāsa eṣām |
RV_08.069.{18}2 . pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata ||

RV_08.070.{01}1 . yo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ |
RV_08.070.{01}2 . viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā gṛṇe ||
RV_08.070.{02}1 . indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari |
RV_08.070.{02}2 . hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ ||
RV_08.070.{03}1 . nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham |
RV_08.070.{03}2 . indraṃ na yajñair viśvagūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvïjasam ||
RV_08.070.{04}1 . aṣāḷham ugram pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ |
RV_08.070.{04}2 . saṃ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ ||
RV_08.070.{05}1 . yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ |
RV_08.070.{05}2 . na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī ||
RV_08.070.{06}1 . ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā |
RV_08.070.{06}2 . asmāṃ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ ||
RV_08.070.{07}1 . na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ |
RV_08.070.{07}2 . etagvā cid ya etaśā yuyojate harī indro yuyojate ||
RV_08.070.{08}1 . taṃ vo maho mahāyyam indraṃ dānāya sakṣaṇim |
RV_08.070.{08}2 . yo gādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ ||
RV_08.070.{09}1 . ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase |
RV_08.070.{09}2 . ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe ||
RV_08.070.{10}1 . tvaṃ na indra ṛtayus tvānido ni tṛmpasi |
RV_08.070.{10}2 . madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ ||
RV_08.070.{11}1 . anyavratam amānuṣam ayajvānam adevayum |
RV_08.070.{11}2 . ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ ||
RV_08.070.{12}1 . tvaṃ na indrāsāṃ haste śaviṣṭha dāvane |
RV_08.070.{12}2 . dhānānāṃ na saṃ gṛbhāyāsmayur dviḥ saṃ gṛbhāyāsmayuḥ ||
RV_08.070.{13}1 . sakhāyaḥ kratum ichata kathā rādhāma śarasya |
RV_08.070.{13}2 . upastutim bhojaḥ sūrir yo ahrayaḥ ||
RV_08.070.{14}1 . bhūribhiḥ samaha ṛṣibhir barhiṣmadbhi staviṣyase |
RV_08.070.{14}2 . yad ittham ekam-ekam ic chara vatsān parādadaḥ ||
RV_08.070.{15}1 . karṇagṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat |
RV_08.070.{15}2 . ajāṃ sūrir na dhātave ||

RV_08.071.{01}1 . tvaṃ no agne mahobhiḥ pāhi viśvasyā arāteḥ |
RV_08.071.{01}2 . uta dviṣo martyasya ||
RV_08.071.{02}1 . nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta |
RV_08.071.{02}2 . tvam id asi kṣapāvān ||
RV_08.071.{03}1 . sa no viśvebhir devebhir ūrjo napād bhadraśoce |
RV_08.071.{03}2 . rayiṃ dehi viśvavāram ||
RV_08.071.{04}1 . na tam agne arātayo martaṃ yuvanta rāyaḥ |
RV_08.071.{04}2 . yaṃ trāyase dāśvāṃsam ||
RV_08.071.{05}1 . yaṃ tvaṃ vipra medhasātāv agne hinoṣi dhanāya |
RV_08.071.{05}2 . sa tavotī goṣu gantā ||
RV_08.071.{06}1 . tvaṃ rayim puruvīram agne dāśuṣe martāya |
RV_08.071.{06}2 . pra ṇo naya vasyo acha ||
RV_08.071.{07}1 . uruṣyā ṇo mā parā dā aghāyate jātavedaḥ |
RV_08.071.{07}2 . durādhye martāya ||
RV_08.071.{08}1 . agne mākiṣ ṭe devasya rātim adevo yuyota |
RV_08.071.{08}2 . tvam īśiṣe vasūnām ||
RV_08.071.{09}1 . sa no vasva upa māsy ūrjo napān māhinasya |
RV_08.071.{09}2 . sakhe vaso jaritṛbhyaḥ ||
RV_08.071.{10}1 . achā naḥ śīraśociṣaṃ giro yantu darśatam |
RV_08.071.{10}2 . achā yajñāso namasā purūvasum purupraśastam ūtaye ||
RV_08.071.{11}1 . agniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām |
RV_08.071.{11}2 . dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi ||
RV_08.071.{12}1 . agniṃ vo devayajyayāgnim prayaty adhvare |
RV_08.071.{12}2 . agniṃ dhīṣu prathamam agnim arvaty agniṃ kṣaitrāya sādhase ||
RV_08.071.{13}1 . agnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām |
RV_08.071.{13}2 . agniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām ||
RV_08.071.{14}1 . agnim īḷiṣvāvase gāthābhiḥ śīraśociṣam |
RV_08.071.{14}2 . agniṃ rāye purumīḷha śrutaṃ naro 'gniṃ sudītaye chardiḥ ||
RV_08.071.{15}1 . agniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave |
RV_08.071.{15}2 . viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām ||

RV_08.072.01.1{14} haviṣ kṛṇudhvamā gamadadhvaryurvanate punaḥ
RV_08.072.01.2{14} vidvānasyapraśāsanam
RV_08.072.02.1{14} ni tigmamabhyaṃśuṃ sīdad dhotā manāvadhi
RV_08.072.02.2{14} juṣāṇoasya sakhyam
RV_08.072.03.1{14} antarichanti taṃ jane rudraṃ paro manīṣayā
RV_08.072.03.2{14} gṛbhṇanti jihvayā sasam
RV_08.072.04.1{14} jāmyatītape dhanurvayodhā aruhad vanam
RV_08.072.04.2{14} dṛṣadaṃ jihvayāvadhīt
RV_08.072.05.1{14} caran vatso ruśanniha nidātāraṃ na vindate
RV_08.072.05.2{14} veti stotavāmbyam
RV_08.072.06.1{15} uto nvasya yan mahadaśvāvad yojanaṃ bṛhad
RV_08.072.06.2{15} dāmā rathasya dadṛśe
RV_08.072.07.1{15} duhanti saptaikāmupa dvā pañca sṛjataḥ
RV_08.072.07.2{15} tīrthe sindhoradhi svare
RV_08.072.08.1{15} ā daśabhirvivasvata indraḥ kośamacucyavīt
RV_08.072.08.2{15} khedayā trivṛtā divaḥ
RV_08.072.09.1{15} pari tridhāturadhvaraṃ jūrṇireti navīyasī
RV_08.072.09.2{15} madhvā hotāro añjate
RV_08.072.10.1{15} siñcanti namasāvatamuccācakraṃ parijmānam
RV_08.072.10.2{15} nīcīnabāramakṣitam
RV_08.072.11.1{16} abhyāramidadrayo niṣiktaṃ puṣkare madhu
RV_08.072.11.2{16} avatasya visarjane
RV_08.072.12.1{16} gāva upāvatāvataṃ mahī yajñasya rapsudā
RV_08.072.12.2{16} ubhā karṇāhiraṇyayā
RV_08.072.13.1{16} ā sute siñcata śriyaṃ rodasyorabhiśriyam
RV_08.072.13.2{16} rasā dadhītavṛṣabham
RV_08.072.14.1{16} te jānata svamokyaṃ saṃ vatsāso na mātṛbhiḥ
RV_08.072.14.2{16} mitho nasanta jāmibhiḥ
RV_08.072.15.1{16} upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi
RV_08.072.15.2{16} indre agnānamaḥ svaḥ
RV_08.072.16.1{17} adhukṣat pipyuṣīmiṣamūrjaṃ saptapadīmariḥ
RV_08.072.16.2{17} sūryasya sapta raśmibhiḥ
RV_08.072.17.1{17} somasya mitrāvaruṇoditā sūra ā dade
RV_08.072.17.2{17} tadāturasya bheṣajam
RV_08.072.18.1{17} uto nvasya yat padaṃ haryatasya nidhānyam
RV_08.072.18.2{17} pari dyāṃ jihvayātanat

RV_08.073.01.1{18} udīrāthām ṛtāyate yuñjāthāmaśvinā ratham
RV_08.073.01.2{18} anti ṣadbhūtu vāmavaḥ
RV_08.073.02.1{18} nimiṣaścijjavīyasā rathenā yātamaśvinā
RV_08.073.02.2{18} anti ṣad .. .
RV_08.073.03.1{18} upa stṛṇītamatraye himena gharmamaśvinā
RV_08.073.03.2{18} anti ṣad ...
RV_08.073.04.1{18} kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ
RV_08.073.04.2{18} anti ṣad...
RV_08.073.05.1{18} yadadya karhi karhi cicchuśrūyātamimaṃ havam
RV_08.073.05.2{18} anti ṣad ...
RV_08.073.06.1{19} aśvinā yāmahūtamā nediṣṭhaṃ yāmyāpyam
RV_08.073.06.2{19} anti ṣad ...
RV_08.073.07.1{19} avantamatraye gṛhaṃ kṛṇutaṃ yuvamaśvinā
RV_08.073.07.2{19} anti ṣad ...
RV_08.073.08.1{19} varethe agnimātapo vadate valgvatraye
RV_08.073.08.2{19} a=nti ṣad ...
RV_08.073.09.1{19} pra saptavadhrirāśasā dhārāmagneraśāyata
RV_08.073.09.2{19} anti ṣad...
RV_08.073.10.1{19} ihā gataṃ vṛṣaṇvasū śṛṇutaṃ ma imaṃ havam
RV_08.073.10.2{19} anti ṣad .. .
RV_08.073.11.1{20} kimidaṃ vāṃ purāṇavajjaratoriva śasyate
RV_08.073.11.2{20} anti ṣad ...
RV_08.073.12.1{20} samānaṃ vāṃ sajātyaṃ samāno bandhuraśvinā
RV_08.073.12.2{20} anti ṣad...
RV_08.073.13.1{20} yo vāṃ rajāṃsyaśvinā ratho viyāti rodasī
RV_08.073.13.2{20} anti ṣad . ..
RV_08.073.14.1{20} ā no gavyebhiraśvyaiḥ sahasrairupa gachatam
RV_08.073.14.2{20} anti ṣad .. .
RV_08.073.15.1{20} mā no gavyebhiraśvyaiḥ sahasrebhirati khyatam
RV_08.073.15.2{20} anti ṣad...
RV_08.073.16.1{20} aruṇapsuruṣā abhūdakarjyotir{ṛ}tāvarī
RV_08.073.16.2{20} anti ṣad ...
RV_08.073.17.1{20} aśvinā su vicākaśad vṛkṣaṃ paraśumāniva
RV_08.073.17.2{20} anti ṣad ...
RV_08.073.18.1{20} puraṃ na dhṛṣṇavā ruja kṛṣṇayā bādhito viśā
RV_08.073.18.2{20} anti ṣad ...

RV_08.074.01.1{21} viśo-viśo vo atithiṃ vājayantaḥ purupriyam
RV_08.074.01.2{21} agniṃ vo duryaṃ vaca stuṣe śūṣasya manmabhiḥ
RV_08.074.02.1{21} yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim
RV_08.074.02.2{21} praśaṃsanti praśastibhiḥ
RV_08.074.03.1{21} panyāṃsaṃ jātavedasaṃ yo devatātyudyatā
RV_08.074.03.2{21} havyānyairayat divi
RV_08.074.04.1{21} āganma vṛtrahantamaṃ jyeṣṭhamagnimānavam
RV_08.074.04.2{21} yasya śrutarvā bṛhannārkṣo anīka edhate
RV_08.074.05.1{21} amṛtaṃ jātavedasaṃ tirastamāṃsi darśatam
RV_08.074.05.2{21} ghṛtāhavanamīḍyam
RV_08.074.06.1{22} sabādho yaṃ janā ime 'gniṃ havyebhirīḷate
RV_08.074.06.2{22} juhvānāsoyatasrucaḥ
RV_08.074.07.1{22} iyaṃ te navyasī matiragne adhāyyasmadā
RV_08.074.07.2{22} mandra sujāta sukrato 'mūra dasmātithe
RV_08.074.08.1{22} sā te agne śantamā caniṣṭhā bhavatu priyā
RV_08.074.08.2{22} tayā vardhasva suṣṭutaḥ
RV_08.074.09.1{22} sā dyumnairdyumninī bṛhadupopa śravasi śravaḥ
RV_08.074.09.2{22} dadhīta vṛtratūrye
RV_08.074.10.1{22} aśvamid gāṃ rathaprāṃ tveṣamindraṃ na satpatim
RV_08.074.10.2{22} yasya śravāṃsi tūrvatha panyam-panyaṃ ca kṛṣṭayaḥ
RV_08.074.11.1{23} yaṃ tvā gopavano girā caniṣṭhadagne aṅgiraḥ
RV_08.074.11.2{23} sa pāvakaśrudhī havam
RV_08.074.12.1{23} yaṃ tvā janāsa īḷate sabādho vājasātaye
RV_08.074.12.2{23} sa bodhi vṛtratūrye
RV_08.074.13.1{23} ahaṃ huvāna ārkṣe śrutarvaṇi madacyuti
RV_08.074.13.2{23} śardhāṃsīva stukāvināṃ mṛkṣā śīrṣā caturṇām
RV_08.074.14.1{23} māṃ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ
RV_08.074.14.2{23} surathāso abhi prayo vakṣan vayo na tugryam
RV_08.074.15.1{23} satyamit tvā mahenadi paruṣṇyava dediśam
RV_08.074.15.2{23} nemāpo aśvadātaraḥ śaviṣṭhādasti martyaḥ

RV_08.075.01.1{24} yukṣvā hi devahūtamānaśvānagne rathīriva
RV_08.075.01.2{24} ni hotā pūrvyaḥ sadaḥ
RV_08.075.02.1{24} uta no deva devānachā voco viduṣṭaraḥ
RV_08.075.02.2{24} śrad viśvā vāryā kṛdhi
RV_08.075.03.1{24} tvaṃ ha yad yaviṣṭhya sahasaḥ sūnavāhuta
RV_08.075.03.2{24} ṛtāvā yajñiyo bhuvaḥ
RV_08.075.04.1{24} ayamagniḥ sahasriṇo vājasya śatinas patiḥ
RV_08.075.04.2{24} mūrdhā kavī rayīṇām
RV_08.075.05.1{24} taṃ nemim ṛbhavo yathā namasva sahūtibhiḥ
RV_08.075.05.2{24} nedīyo yajñamaṅgiraḥ
RV_08.075.06.1{25} tasmai nūnamabhidyave vācā virūpa nityayā
RV_08.075.06.2{25} vṛṣṇe codasva suṣṭutim
RV_08.075.07.1{25} kamu ṣvidasya senayāgnerapākacakṣasaḥ
RV_08.075.07.2{25} paṇiṃ goṣu starāmahe
RV_08.075.08.1{25} mā no devānāṃ viśaḥ prasnātīrivosrāḥ
RV_08.075.08.2{25} kṛśaṃ na hāsuraghnyāḥ
RV_08.075.09.1{25} mā naḥ samasya dūḍhyaḥ paridveṣaso aṃhatiḥ
RV_08.075.09.2{25} ūrmirna nāvamā vadhīt
RV_08.075.10.1{25} namaste agna ojase gṛṇanti deva kṛṣṭayaḥ
RV_08.075.10.2{25} amairamitramardaya
RV_08.075.11.1{26} kuvit su no gaviṣṭaye 'gne saṃveṣiṣo rayim
RV_08.075.11.2{26} urukṛduru ṇas kṛdhi
RV_08.075.12.1{26} mā no asmin mahādhane parā varg bhārabhṛd yathā
RV_08.075.12.2{26} saṃvargaṃ saṃ rayiṃ jaya
RV_08.075.13.1{26} anyamasmad bhiyā iyamagne siṣaktu duchunā
RV_08.075.13.2{26} vardhā no amavacchavaḥ
RV_08.075.14.1{26} yasyājuṣan namasvinaḥ śamīmadurmakhasya vā
RV_08.075.14.2{26} taṃ ghedagnirvṛdhāvati
RV_08.075.15.1{26} parasyā adhi saṃvato 'varānabhyā tara
RV_08.075.15.2{26} yatrāhamasmi tānava
RV_08.075.16.1{26} vidmā hi te purā vayamagne pituryathāvasaḥ
RV_08.075.16.2{26} adhā te sumnamīmahe

RV_08.076.01.1{27} imaṃ nu māyinaṃ huva indramīśānamojasā
RV_08.076.01.2{27} marutvantaṃna vṛñjase
RV_08.076.02.1{27} ayamindro marutsakhā vi vṛtrasyābhinacchiraḥ
RV_08.076.02.2{27} vajreṇa śataparvaṇā
RV_08.076.03.1{27} vāvṛdhāno marutsakhendro vi vṛtramairayat
RV_08.076.03.2{27} sṛjan samudriyāapaḥ
RV_08.076.04.1{27} ayaṃ ha yena vā idaṃ svarmarutvatā jitam
RV_08.076.04.2{27} indreṇa somapītaye
RV_08.076.05.1{27} marutvantam ṛjīṣiṇamojasvantaṃ virapśinam
RV_08.076.05.2{27} indraṃ gīrbhirhavāmahe
RV_08.076.06.1{27} indraṃ pratnena manmanā marutvantaṃ havāmahe
RV_08.076.06.2{27} asya somasya pītaye
RV_08.076.07.1{28} marutvānindra mīḍhvaḥ pibā somaṃ śatakrato
RV_08.076.07.2{28} asmin yajñepuruṣṭuta
RV_08.076.08.1{28} tubhyedindra marutvate sutāḥ somāso adrivaḥ
RV_08.076.08.2{28} hṛdā hūyanta ukthinaḥ
RV_08.076.09.1{28} pibedindra marutsakhā sutaṃ somaṃ diviṣṭiṣu
RV_08.076.09.2{28} vajraṃ śiśāna ojasā
RV_08.076.10.1{28} uttiṣṭhannojasā saha pītvī śipre avepayaḥ
RV_08.076.10.2{28} somamindracamū sutam
RV_08.076.11.1{28} anu tvā rodasī ubhe krakṣamāṇamakṛpetām
RV_08.076.11.2{28} indra yad dasyuhābhavaḥ
RV_08.076.12.1{28} vācamaṣṭāpadīmahaṃ navasraktim ṛtaspṛśam
RV_08.076.12.2{28} indrāt pari tanvaṃ mame

RV_08.077.01.1{29} jajñāno nu śatakraturvi pṛchaditi mātaram
RV_08.077.01.2{29} ka ugrāḥ ke ha śṛṇvire
RV_08.077.02.1{29} ādīṃ śavasyabravīdaurṇavābhamahīśuvam
RV_08.077.02.2{29} te putra santu niṣṭuraḥ
RV_08.077.03.1{29} samit tān vṛtrahākhidat khe arāniva khedayā
RV_08.077.03.2{29} pravṛddhodasyuhābhavat
RV_08.077.04.1{29} ekayā pratidhāpibat sākaṃ sarāṃsi triṃśatam
RV_08.077.04.2{29} indraḥ somasya kāṇukā
RV_08.077.05.1{29} abhi gandharvamatṛṇadabudhneṣu rajassvā
RV_08.077.05.2{29} indro brahmabhya id vṛdhe
RV_08.077.06.1{30} nirāvidhyad giribhya ā dhārayat pakvamodanam
RV_08.077.06.2{30} indro bundaṃ svātatam
RV_08.077.07.1{30} śatabradhna iṣustava sahasraparṇa eka it
RV_08.077.07.2{30} yamindra cakṛṣe yujam
RV_08.077.08.1{30} tena stotṛbhya ā bhara nṛbhyo nāribhyo attave
RV_08.077.08.2{30} sadyo jātaṛbhuṣṭhira
RV_08.077.09.1{30} etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā
RV_08.077.09.2{30} hṛdā vīḍvadhārayaḥ
RV_08.077.10.1{30} viśvet tā viṣṇurābharadurukramastveṣitaḥ
RV_08.077.10.2{30} śataṃ mahiṣān kṣīrapākamodanaṃ varāhamindra emuṣam
RV_08.077.11.1{30} tuvikṣaṃ te sukṛtaṃ sūmayaṃ dhanuḥ sādhurbundo hiraṇyayaḥ
RV_08.077.11.2{30} ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cid ṛdūvṛdhā

RV_08.078.01.1{31} puroḷāśaṃ no andhasa indra sahasramā bhara
RV_08.078.01.2{31} śatā ca śūra gonām
RV_08.078.02.1{31} ā no bhara vyañjanaṃ gāmaśvamabhyañjanam
RV_08.078.02.2{31} sacā manāhiraṇyayā
RV_08.078.03.1{31} uta naḥ karṇaśobhanā purūṇi dhṛṣṇavā bhara
RV_08.078.03.2{31} tvaṃ hiśṛṇviṣe vaso
RV_08.078.04.1{31} nakīṃ vṛdhīka indra te na suṣā na sudā uta
RV_08.078.04.2{31} nānyastvacchūra vāghataḥ
RV_08.078.05.1{31} nakīmindro nikartave na śakraḥ pariśaktave
RV_08.078.05.2{31} viśvaṃ śṛṇoti paśyati
RV_08.078.06.1{32} sa manyuṃ martyānāmadabdho ni cikīṣate
RV_08.078.06.2{32} purā nidaścikīṣate
RV_08.078.07.1{32} kratva it pūrṇamudaraṃ turasyāsti vidhataḥ
RV_08.078.07.2{32} vṛtraghnaḥsomapāvnaḥ
RV_08.078.08.1{32} tve vasūni saṃgatā viśvā ca soma saubhagā
RV_08.078.08.2{32} sudātvaparihvṛtā
RV_08.078.09.1{32} tvāmid yavayurmama kāmo gavyurhiraṇyayuḥ
RV_08.078.09.2{32} tvāmaśvayureṣate
RV_08.078.10.1{32} tavedindrāhamāśasā haste dātraṃ canā dade
RV_08.078.10.2{32} dinasya vā maghavan sambhṛtasya vā pūrdhi yavasya kāśinā

RV_08.079.01.1{33} ayaṃ kṛtnuragṛbhīto viśvajidudbhidit somaḥ
RV_08.079.01.2{33} ṛṣirvipraḥ kāvyena
RV_08.079.02.1{33} abhyūrṇoti yan nagnaṃ bhiṣakti viśvaṃ yat turam
RV_08.079.02.2{33} premandhaḥ khyan niḥ śroṇo bhūt
RV_08.079.03.1{33} tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ
RV_08.079.03.2{33} uru yantāsivarūtham
RV_08.079.04.1{33} tvaṃ cittī tava dakṣairdiva ā pṛthivyā ṛjīṣin
RV_08.079.04.2{33} yāvīraghasya cid dveṣaḥ
RV_08.079.05.1{33} arthino yanti cedarthaṃ gachānid daduṣo rātim
RV_08.079.05.2{33} vavṛjyustṛṣyataḥ kāmam
RV_08.079.06.1{34} vidad yat pūrvyaṃ naṣṭamudīm ṛtāyumīrayat
RV_08.079.06.2{34} premāyustārīdatīrṇam
RV_08.079.07.1{34} suśevo no mṛḷayākuradṛptakraturavātaḥ
RV_08.079.07.2{34} bhavā naḥ soma śaṃ hṛde
RV_08.079.08.1{34} mā naḥ soma saṃ vīvijo mā vi bībhiṣathā rājan
RV_08.079.08.2{34} mā no hārdi tviṣā vadhīḥ
RV_08.079.09.1{34} ava yat sve sadhasthe devānāṃ durmatīrīkṣe
RV_08.079.09.2{34} rājannapa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha

RV_08.080.01.1{35} nahyanyaṃ baḷākaraṃ marḍitāraṃ śatakrato
RV_08.080.01.2{35} tvaṃ na indra mṛḷaya
RV_08.080.02.1{35} yo naḥ śaśvat purāvithāmṛdhro vājasātaye
RV_08.080.02.2{35} sa tvaṃ na indra mṛḷaya
RV_08.080.03.1{35} kimaṅga radhracodanaḥ sunvānasyāvitedasi
RV_08.080.03.2{35} kuvit svindraṇaḥ śakaḥ
RV_08.080.04.1{35} indra pra ṇo rathamava paścāccit santamadrivaḥ
RV_08.080.04.2{35} purastādenaṃ me kṛdhi
RV_08.080.05.1{35} hanto nu kimāsase prathamaṃ no rathaṃ kṛdhi
RV_08.080.05.2{35} upamaṃ vājayu śravaḥ
RV_08.080.06.1{36} avā no vājayuṃ rathaṃ sukaraṃ te kimit pari
RV_08.080.06.2{36} asmān sujigyuṣas kṛdhi
RV_08.080.07.1{36} indra dṛhyasva pūrasi bhadrā ta eti niṣkṛtam
RV_08.080.07.2{36} iyaṃ dhīr{ṛ}tviyāvatī
RV_08.080.08.1{36} mā sīmavadya ā bhāgurvī kāṣṭhā hitaṃ dhanam
RV_08.080.08.2{36} apāvṛktā aratnayaḥ
RV_08.080.09.1{36} turīyaṃ nāma yajñiyaṃ yadā karastaduśmasi
RV_08.080.09.2{36} ādit patirna ohase
RV_08.080.10.1{36} avīvṛdhad vo amṛtā amandīdekadyūrdevā uta yāśca devīḥ
RV_08.080.10.2{36} tasmā u rādhaḥ kṛṇuta praṣastaṃ prātarmakṣū dhiyāvasurjagamyāt

RV_08.081.01.1{37} ā tū na indra kṣumantaṃ citraṃ grābhaṃ saṃ gṛbhāya
RV_08.081.01.2{37} mahāhastī dakṣiṇena
RV_08.081.02.1{37} vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham
RV_08.081.02.2{37} tuvimātramavobhiḥ
RV_08.081.03.1{37} nahi tvā śūra devā na martāso ditsantam
RV_08.081.03.2{37} bhīmaṃ na gāṃ vārayante
RV_08.081.04.1{37} eto nvindraṃ stavāmeśānaṃ vasvaḥ svarājam
RV_08.081.04.2{37} na rādhasā mardhiṣan naḥ
RV_08.081.05.1{37} pra stoṣadupa gāsiṣacchravat sāma gīyamānam
RV_08.081.05.2{37} abhi rādhasā jugurat
RV_08.081.06.1{38} ā no bhara dakṣiṇenābhi savyena pra mṛśa
RV_08.081.06.2{38} indra mā no vasornirbhāk
RV_08.081.07.1{38} upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām
RV_08.081.07.2{38} adāśūṣṭarasya vedaḥ
RV_08.081.08.1{38} indra ya u nu te asti vājo viprebhiḥ sanitvaḥ
RV_08.081.08.2{38} asmābhiḥsu taṃ sanuhi
RV_08.081.09.1{38} sadyojuvaste vājā asmabhyaṃ viśvaścandrāḥ
RV_08.081.09.2{38} vaśaiśca makṣū jarante

RV_08.082.01.1{01} ā pra drava parāvato 'rvāvataśca vṛtrahan
RV_08.082.01.2{01} madhvaḥ pratiprabharmaṇi
RV_08.082.02.1{01} tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ
RV_08.082.02.2{01} pibā dadhṛg yathociṣe
RV_08.082.03.1{01} iṣā mandasvādu te 'raṃ varāya manyave
RV_08.082.03.2{01} bhuvat ta indra śaṃ hṛde
RV_08.082.04.1{01} ā tvaśatravā gahi nyukthāni ca hūyase
RV_08.082.04.2{01} upame rocane divaḥ
RV_08.082.05.1{01} tubhyāyamadribhiḥ suto gobhiḥ śrīto madāya kam
RV_08.082.05.2{01} pra soma indra hūyate
RV_08.082.06.1{02} indra śrudhi su me havamasme sutasya gomataḥ
RV_08.082.06.2{02} vi pītintṛptimaśnuhi
RV_08.082.07.1{02} ya indra camaseṣvā somaścamūṣu te sutaḥ
RV_08.082.07.2{02} pibedasya tvamīśiṣe
RV_08.082.08.1{02} yo apsu candramā iva somaścamūṣu dadṛśe
RV_08.082.08.2{02} pibedasya tvamīśiṣe
RV_08.082.09.1{02} yaṃ te śyenaḥ padābharat tiro rajāṃsyaspṛtam
RV_08.082.09.2{02} pibedasya tvamīśiṣe

RV_08.083.01.1{03} devānāmidavo mahat tadā vṛṇīmahe vayam
RV_08.083.01.2{03} vṛṣṇāmasmabhyamūtaye
RV_08.083.02.1{03} te naḥ santu yujaḥ sadā varuṇo mitro aryamā
RV_08.083.02.2{03} vṛdhāsaśca pracetasaḥ
RV_08.083.03.1{03} ati no viṣpitā puru naubhirapo na parṣatha
RV_08.083.03.2{03} yūyam ṛtasyarathyaḥ
RV_08.083.04.1{03} vāmaṃ no astvaryaman vāmaṃ varuṇa śaṃsyam
RV_08.083.04.2{03} vāmaṃ hyāvṛṇīmahe
RV_08.083.05.1{03} vāmasya hi pracetasa īśānāśo riśādasaḥ
RV_08.083.05.2{03} nemādityā aghasya yat
RV_08.083.06.1{04} vayamid vaḥ sudānavaḥ kṣiyanto yānto adhvannā
RV_08.083.06.2{04} devā vṛdhāya hūmahe
RV_08.083.07.1{04} adhi na indraiṣāṃ viṣṇo sajātyānām
RV_08.083.07.2{04} itā maruto aśvinā
RV_08.083.08.1{04} pra bhrātṛtvaṃ sudānavo 'dha dvitā samānyā
RV_08.083.08.2{04} māturgarbhe bharāmahe
RV_08.083.09.1{04} yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ
RV_08.083.09.2{04} adhācid va uta bruve

RV_08.084.01.1{05} preṣṭhaṃ vo atithiṃ stuṣe mitramiva priyam
RV_08.084.01.2{05} agniṃ rathaṃ na vedyam
RV_08.084.02.1{05} kavimiva pracetasaṃ yaṃ devāso adha dvitā
RV_08.084.02.2{05} ni martyeṣvādadhuḥ
RV_08.084.03.1{05} tvaṃ yaviṣṭha dāśuṣo nṝn pāhi śṛṇudhī giraḥ
RV_08.084.03.2{05} rakṣā tokamuta tmanā
RV_08.084.04.1{05} kayā te agne aṅgira ūrjo napādupastutim
RV_08.084.04.2{05} varāya deva manyave
RV_08.084.05.1{05} dāśema kasya manasā yajñasya sahaso yaho
RV_08.084.05.2{05} kadu voca idaṃnamaḥ
RV_08.084.06.1{06} adhā tvaṃ hi nas karo viśvā asmabhyaṃ sukṣitīḥ
RV_08.084.06.2{06} vājadraviṇaso giraḥ
RV_08.084.07.1{06} kasya nūnaṃ parīṇaso dhiyo jinvasi dampate
RV_08.084.07.2{06} goṣātā yasyate giraḥ
RV_08.084.08.1{06} taṃ marjayanta sukratuṃ puroyāvānamājiṣu
RV_08.084.08.2{06} sveṣu kṣayeṣuvājinam
RV_08.084.09.1{06} kṣeti kṣemebhiḥ sādhubhirnakiryaṃ ghnanti hanti yaḥ
RV_08.084.09.2{06} agne suvīra edhate

RV_08.085.01.1{07} ā me havaṃ nāsatyāśvinā gachataṃ yuvam
RV_08.085.01.2{07} madhvaḥ somasya pītaye
RV_08.085.02.1{07} imaṃ me stomamaśvinemaṃ me śṛṇutaṃ havam
RV_08.085.02.2{07} madhvaḥ somasyapītaye
RV_08.085.03.1{07} ayaṃ vāṃ kṛṣṇo aśvinā havate vājinīvasū
RV_08.085.03.2{07} madhvaḥ somasya pītaye
RV_08.085.04.1{07} śṛṇutaṃ jariturhavaṃ kṛṣṇasya stuvato narā
RV_08.085.04.2{07} madhvaḥ somasya pītaye
RV_08.085.05.1{07} chardiryantamadābhyaṃ viprāya stuvate narā
RV_08.085.05.2{07} madhvaḥ somasya pītaye
RV_08.085.06.1{08} gachataṃ dāśuṣo gṛhamitthā stuvato aśvinā
RV_08.085.06.2{08} madhvaḥ somasya pītaye
RV_08.085.07.1{08} yuñjāthāṃ rāsabhaṃ rathe vīḍvaṅge vṛṣaṇvasū
RV_08.085.07.2{08} madhvaḥ somasya pītaye
RV_08.085.08.1{08} trivandhureṇa trivṛtā rathenā yātamaśvinā
RV_08.085.08.2{08} madhvaḥ somasya pītaye
RV_08.085.09.1{08} nū me giro nāsatyāśvinā prāvataṃ yuvam
RV_08.085.09.2{08} madhvaḥ somasya pītaye

RV_08.086.01.1{09} ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ
RV_08.086.01.2{09} tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam
RV_08.086.02.1{09} kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathurvasyaiṣtaye
RV_08.086.02.2{09} tā vāṃ viśvako ...
RV_08.086.03.1{09} yuvaṃ hi ṣmā purubhujemamedhatuṃ viṣṇāpve dadathurvasyaiṣṭaye
RV_08.086.03.2{09} tā vāṃ viśvako ...
RV_08.086.04.1{09} uta tyaṃ vīraṃ dhanasām ṛjīṣiṇaṃ dūre cit santamavase havāmahe
RV_08.086.04.2{09} yasya svādiṣṭhā sumatiḥ pituryathā mā no vi yauṣṭaṃ sakhyā mumocatam
RV_08.086.05.1{09} ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgamurviyā vi paprathe
RV_08.086.05.2{09} ṛtaṃ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṃ sakhyā mumocatam

RV_08.087.01.1{10} dyumnī vāṃ stomo aśvinā krivirna seka ā gatam
RV_08.087.01.2{10} madhvaḥsutasya sa divi priyo narā pātaṃ gaurāviveriṇe
RV_08.087.02.1{10} pibataṃ gharmaṃ madhumantamaśvinā barhiḥ sīdataṃ narā
RV_08.087.02.2{10} tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ
RV_08.087.03.1{10} ā vāṃ viśvābhirūtibhiḥ priyamedhā ahūṣata
RV_08.087.03.2{10} tā vartiryātamupa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu
RV_08.087.04.1{10} pibataṃ somaṃ madhumantamaśvinā barhiḥ sīdataṃ sumat
RV_08.087.04.2{10} tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāviveriṇam
RV_08.087.05.1{10} ā nūnaṃ yātamaśvināśvebhiḥ pruṣitapsubhiḥ
RV_08.087.05.2{10} dasrā hiraṇyavartanī śubhas patī pātaṃ somam ṛtāvṛdhā
RV_08.087.06.1{10} vayaṃ hi vāṃ havāmahe vipanyavo viprāso vājasātaye
RV_08.087.06.2{10} tāvalgū dasrā purudaṃsasā dhiyāśvinā śruṣṭyā gatam

RV_08.088.01.1{11} taṃ vo dasmam ṛtīṣahaṃ vasormandānamandhasaḥ
RV_08.088.01.2{11} abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhirnavāmahe
RV_08.088.02.1{11} dyukṣaṃ sudānuṃ taviṣībhirāvṛtaṃ giriṃ na purubhojasam
RV_08.088.02.2{11} kṣumantaṃ vājaṃ śatinaṃ sahasriṇaṃ makṣū gomantamīmahe
RV_08.088.03.1{11} na tvā bṛhanto adrayo varanta indra vīḷavaḥ
RV_08.088.03.2{11} yad ditsasi stuvate māvate vasu nakiṣ ṭadā mināti te
RV_08.088.04.1{11} yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā
RV_08.088.04.2{11} ā tvāyamarka ūtaye vavartati yaṃ gotamā ajījanan
RV_08.088.05.1{11} pra hi ririkṣa ojasā divo antebhyas pari
RV_08.088.05.2{11} na tvā vivyācaraja indra pārthivamanu svadhāṃ vavakṣitha
RV_08.088.06.1{11} nakiḥ pariṣṭirmaghavan maghasya te yad dāśuṣe daśasyasi
RV_08.088.06.2{11} asmākaṃ bodhyucathasya coditā maṃhiṣṭho vājasātaye

RV_08.089.01.1{12} bṛhadindrāya gāyata maruto vṛtrahantamam
RV_08.089.01.2{12} yena jyotirajanayannṛtāvṛdho devaṃ devāya jāgṛvi
RV_08.089.02.1{12} apādhamadabhiśastīraśastihāthendro dyumnyābhavat
RV_08.089.02.2{12} devāsta indra sakhyāya yemire bṛhadbhāno marudgaṇa
RV_08.089.03.1{12} pra va indrāya bṛhate maruto brahmārcata
RV_08.089.03.2{12} vṛtraṃ hanati vṛtrahā śatakraturvajreṇa śataparvaṇā
RV_08.089.04.1{12} abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaścit te asad bṛhat
RV_08.089.04.2{12} arṣantvāpo javasā vi mātaro hano vṛtraṃ jayā svaḥ
RV_08.089.05.1{12} yajjāyathā apūrvya maghavan vṛtrahatyāya
RV_08.089.05.2{12} tat pṛthivīmaprathayastadastabhnā uta dyām
RV_08.089.06.1{12} tat te yajño ajāyata tadarka uta haskṛtiḥ
RV_08.089.06.2{12} tad viśvamabhibhūrasi yajjātaṃ yacca jantvam
RV_08.089.07.1{12} āmāsu pakvamairaya ā sūryaṃ rohayo divi
RV_08.089.07.2{12} gharmaṃ na sāman tapatā suvṛktibhirjuṣṭaṃ girvaṇase bṛhat

RV_08.090.01.1{13} ā no viśvāsu havya indraḥ samatsu bhūṣatu
RV_08.090.01.2{13} upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ
RV_08.090.02.1{13} tvaṃ dātā prathamo rādhasāmasyasi satya īśānakṛt
RV_08.090.02.2{13} tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ
RV_08.090.03.1{13} brahmā ta indra girvaṇaḥ kriyante anatidbhutā
RV_08.090.03.2{13} imā juṣasvaharyaśva yojanendra yā te amanmahi
RV_08.090.04.1{13} tvaṃ hi satyo maghavannanānato vṛtrā bhūri nyṛñjase
RV_08.090.04.2{13} satvaṃ śaviṣṭha vajrahasta dāśuṣe 'rvāñcaṃ rayimā kṛdhi
RV_08.090.05.1{13} tvamindra yaśā asy ṛjīṣī śavasas pate
RV_08.090.05.2{13} tvaṃ vṛtrāṇi haṃsyapratīnyeka idanuttā carṣaṇīdhṛtā
RV_08.090.06.1{13} tamu tvā nūnamasura pracetasaṃ rādho bhāgamivemahe
RV_08.090.06.2{13} mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan

RV_08.091.01.1{14} kanyā vāravāyatī somamapi srutāvidat
RV_08.091.01.2{14} astaṃ bharantyabravīdindrāya sunavai tvā śakrāya sunavai tvā
RV_08.091.02.1{14} asau ya eṣi vīrako gṛhaṃ-gṛhaṃ vicākaśad
RV_08.091.02.2{14} imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇamapūpavantamukthinam
RV_08.091.03.1{14} ā cana tvā cikitsāmo 'dhi cana tvā nemasi
RV_08.091.03.2{14} śanairiva śanakairivendrāyendo pari srava
RV_08.091.04.1{14} kuvicchakat kuvit karat kuvin no vasyasas karat
RV_08.091.04.2{14} kuvit patidviṣo yatīrindreṇa saṃgamāmahai
RV_08.091.05.1{14} imāni trīṇi viṣṭapā tānīndra vi rohaya
RV_08.091.05.2{14} śirastatasyorvarāmādidaṃ ma upodare
RV_08.091.06.1{14} asau ca yā na urvarādimāṃ tanvaṃ mama
RV_08.091.06.2{14} atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi
RV_08.091.07.1{14} khe rathasya khe 'nasaḥ khe yugasya śatakrato
RV_08.091.07.2{14} apālāmindratriṣ pūtvyakṛṇoḥ sūryatvacam

RV_08.092.01.1{15} pāntamā vo andhasa indramabhi pra gāyata
RV_08.092.01.2{15} viśvāsāhaṃśatakratuṃ maṃhiṣṭhaṃ carṣaṇīnām
RV_08.092.02.1{15} puruhūtaṃ puruṣṭutaṃ gāthānyaṃ sanaśrutam
RV_08.092.02.2{15} indra iti bravītana
RV_08.092.03.1{15} indra in no mahānāṃ dātā vājānāṃ nṛtuḥ
RV_08.092.03.2{15} mahānabhijñvā yamat
RV_08.092.04.1{15} apādu śipryandhasaḥ sudakṣasya prahoṣiṇaḥ
RV_08.092.04.2{15} indorindroyavāśiraḥ
RV_08.092.05.1{15} taṃ vabhi prārcatendraṃ somasya pītaye
RV_08.092.05.2{15} tadid dhyasyavardhanam
RV_08.092.06.1{16} asya pītvā madānāṃ devo devasyaujasā
RV_08.092.06.2{16} viśvābhi bhuvanā bhuvat
RV_08.092.07.1{16} tyamu vaḥ satrāsāhaṃ viśvāsu gīrṣvāyatam
RV_08.092.07.2{16} ā cyāvayasyūtaye
RV_08.092.08.1{16} yudhmaṃ santamanarvāṇaṃ somapāmanapacyutam
RV_08.092.08.2{16} naramavāryakratum
RV_08.092.09.1{16} śikṣā ṇa indra rāya ā puru vidvān ṛcīṣama
RV_08.092.09.2{16} avā naḥ pārye dhane
RV_08.092.10.1{16} ataścidindra ṇa upā yāhi śatavājayā
RV_08.092.10.2{16} iṣā sahasravājayā
RV_08.092.11.1{17} ayāma dhīvato dhiyo 'rvadbhiḥ śakra godare
RV_08.092.11.2{17} jayema pṛtsu vajrivaḥ
RV_08.092.12.1{17} vayamu tvā śatakrato gāvo na yavaseṣvā
RV_08.092.12.2{17} uktheṣu raṇayāmasi
RV_08.092.13.1{17} viśvā hi martyatvanānukāmā śatakrato
RV_08.092.13.2{17} aganma vajrinnāśasaḥ
RV_08.092.14.1{17} tve su putra śavaso 'vṛtran kāmakātayaḥ
RV_08.092.14.2{17} na tvāmindrātiricyate
RV_08.092.15.1{17} sa no vṛṣan saniṣṭhayā saṃ ghorayā dravitnvā
RV_08.092.15.2{17} dhiyāviḍḍhi purandhyā
RV_08.092.16.1{18} yaste nūnaṃ śatakratavindra dyumnitamo madaḥ
RV_08.092.16.2{18} tena nūnaṃ made madeḥ
RV_08.092.17.1{18} yaste citraśravastamo ya indra vṛtrahantamaḥ
RV_08.092.17.2{18} ya ojodātamomadaḥ
RV_08.092.18.1{18} vidmā hi yaste adrivastvādattaḥ satya somapāḥ
RV_08.092.18.2{18} viśvāsudasma kṛṣṭiṣu
RV_08.092.19.1{18} indrāya madvane sutaṃ pari ṣṭobhantu no giraḥ
RV_08.092.19.2{18} arkamarcantu kāravaḥ
RV_08.092.20.1{18} yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ
RV_08.092.20.2{18} indraṃsute havāmahe
RV_08.092.21.1{19} trikadrukeṣu cetanaṃ devāso yajñamatnata
RV_08.092.21.2{19} tamid vardhantuno giraḥ
RV_08.092.22.1{19} ā tvā viśantvindavaḥ samudramiva sindhavaḥ
RV_08.092.22.2{19} na tvāmindrāti ricyate
RV_08.092.23.1{19} vivyaktha mahinā vṛṣan bhakṣaṃ somasya jāgṛve
RV_08.092.23.2{19} ya indra jaṭhareṣu te
RV_08.092.24.1{19} araṃ ta indra kukṣaye somo bhavatu vṛtrahan
RV_08.092.24.2{19} araṃ dhāmabhyaindavaḥ
RV_08.092.25.1{19} aramaśvāya gāyati śrutakakṣo araṃ gave
RV_08.092.25.2{19} aramindrasya dhāmne
RV_08.092.26.1{19} araṃ hi ṣma suteṣu ṇaḥ someṣvindra bhūṣasi
RV_08.092.26.2{19} araṃ teśakra dāvane
RV_08.092.27.1{20} parākāttāccidadrivastvāṃ nakṣanta no giraḥ
RV_08.092.27.2{20} araṃ gamāma te vayam
RV_08.092.28.1{20} evā hyasi vīrayurevā śūra uta sthiraḥ
RV_08.092.28.2{20} evā te rādhyaṃ manaḥ
RV_08.092.29.1{20} evā rātistuvīmagha viśvebhirdhāyi dhātṛbhiḥ
RV_08.092.29.2{20} adhā cidindra me sacā
RV_08.092.30.1{20} mo ṣu brahmeva tandrayurbhuvo vājānāṃ pate
RV_08.092.30.2{20} matsvā sutasya gomataḥ
RV_08.092.31.1{20} mā na indra abhyādiśaḥ sūro aktuṣvā yaman
RV_08.092.31.2{20} tvā yujā vanema tat
RV_08.092.32.1{20} tvayedindra yujā vayaṃ prati bruvīmahi spṛdhaḥ
RV_08.092.32.2{20} tvamasmākaṃ tava smasi
RV_08.092.33.1{20} tvāmid dhi tvāyavo 'nunonuvataścarān
RV_08.092.33.2{20} sakhāya indra kāravaḥ

RV_08.093.01.1{21} ud ghedabhi śrutāmaghaṃ vṛṣabhaṃ naryāpasam
RV_08.093.01.2{21} astārameṣi sūrya
RV_08.093.02.1{21} nava yo navatiṃ puro bibheda bāhvojasā
RV_08.093.02.2{21} ahiṃ ca vṛtrahāvadhīt
RV_08.093.03.1{21} sa na indraḥ śivaḥ sakhāśvāvad gomad yavamat
RV_08.093.03.2{21} urudhāreva dohate
RV_08.093.04.1{21} yadadya kacca vṛtrahannudagā abhi sūrya
RV_08.093.04.2{21} sarvaṃ tadindra te vaśe
RV_08.093.05.1{21} yad vā pravṛddha satpate na marā iti manyase
RV_08.093.05.2{21} uto tat satyamit tava
RV_08.093.06.1{22} ye somāsaḥ parāvati ye arvāvati sunvire
RV_08.093.06.2{22} sarvāṃstānindra gachasi
RV_08.093.07.1{22} tamindraṃ vājayāmasi mahe vṛtrāya hantave
RV_08.093.07.2{22} sa vṛṣā vṛṣabho bhuvat
RV_08.093.08.1{22} indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ
RV_08.093.08.2{22} dyumnīślokī sa somyaḥ
RV_08.093.09.1{22} girā vajro na sambhṛtaḥ sabalo anapacyutaḥ
RV_08.093.09.2{22} vavakṣa ṛṣvoastṛtaḥ
RV_08.093.10.1{22} durge cin naḥ sugaṃ kṛdhi gṛṇāna indra girvaṇaḥ
RV_08.093.10.2{22} tvaṃ ca maghavan vaśaḥ
RV_08.093.11.1{23} yasya te nū cidādiśaṃ na minanti svarājyam
RV_08.093.11.2{23} na devo nādhrigurjanaḥ
RV_08.093.12.1{23} adhā te apratiṣkutaṃ devī śuṣmaṃ saparyataḥ
RV_08.093.12.2{23} ubhe suṣipra rodasī
RV_08.093.13.1{23} tvametadadhārayaḥ kṛṣṇāsu rohiṇīṣu ca
RV_08.093.13.2{23} paruṣṇīṣu ruśat payaḥ
RV_08.093.14.1{23} vi yadaheradha tviṣo viśve devāso akramuḥ
RV_08.093.14.2{23} vidan mṛgasya tānamaḥ
RV_08.093.15.1{23} ā u me nivaro bhuvad vṛtrahādiṣṭa pauṃsyam
RV_08.093.15.2{23} ajātaśatrurastṛtaḥ
RV_08.093.16.1{24} śrutaṃ vo vṛtrahantamaṃ pra śardhaṃ carṣaṇīnām
RV_08.093.16.2{24} ā śuṣe rādhase mahe
RV_08.093.17.1{24} ayā dhiyā ca gavyayā puruṇāman puruṣṭuta
RV_08.093.17.2{24} yat some-somaābhavaḥ
RV_08.093.18.1{24} bodhinmanā idastu no vṛtrahā bhūryāsutiḥ
RV_08.093.18.2{24} śṛṇotu śakraāśiṣam
RV_08.093.19.1{24} kayā tvaṃ na ūtyābhi pra mandase vṛṣan
RV_08.093.19.2{24} kayā stotṛbhya ā bhara
RV_08.093.20.1{24} kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat
RV_08.093.20.2{24} vṛtrahā somapītaye
RV_08.093.21.1{25} abhī ṣu ṇastvaṃ rayiṃ mandasānaḥ sahasriṇam
RV_08.093.21.2{25} prayantābodhi dāśuṣe
RV_08.093.22.1{25} patnīvantaḥ sutā ima uśanto yanti vītaye
RV_08.093.22.2{25} apāṃ jagmirnicumpuṇaḥ
RV_08.093.23.1{25} iṣṭā hotrā asṛkṣatendraṃ vṛdhāso adhvare
RV_08.093.23.2{25} achāvabhṛthamojasā
RV_08.093.24.1{25} iha tyā sadhamādyā harī hiraṇyakeśyā
RV_08.093.24.2{25} voḷhāmabhi prayo hitam
RV_08.093.25.1{25} tubhyaṃ somāḥ sutā ime stīrṇaṃ barhirvibhāvaso
RV_08.093.25.2{25} stotṛbhya indramā vaha
RV_08.093.26.1{26} ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe
RV_08.093.26.2{26} stotṛbhya indramarcata
RV_08.093.27.1{26} ā te dadhāmīndriyamukthā viśvā śatakrato
RV_08.093.27.2{26} stotṛbhya indra mṛḷaya
RV_08.093.28.1{26} bhadram-bhadraṃ na ā bhareṣamūrjaṃ śatakrato
RV_08.093.28.2{26} yadindra mṛḷayāsi naḥ
RV_08.093.29.1{26} sa no viśvānyā bhara suvitāni śatakrato
RV_08.093.29.2{26} yadindra mṛḷayāsi naḥ
RV_08.093.30.1{26} tvāmid vṛtrahantama sutāvanto havāmahe
RV_08.093.30.2{26} yadindra mṛḷayāsinaḥ
RV_08.093.31.1{27} upa no haribhiḥ sutaṃ yāhi madānāṃ pate
RV_08.093.31.2{27} upa no haribhiḥsutam
RV_08.093.32.1{27} dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ
RV_08.093.32.2{27} upa no haribhiḥ sutam
RV_08.093.33.1{27} tvaṃ hi vṛtrahanneṣāṃ pātā somānāmasi
RV_08.093.33.2{27} upa no haribhiḥ sutam
RV_08.093.34.1{27} indra iṣe dadātu na ṛbhukṣaṇam ṛbhuṃ rayim
RV_08.093.34.2{27} vājī dadātuvājinam

RV_08.094.01.1{28} gaurdhayati marutāṃ śravasyurmātā maghonām
RV_08.094.01.2{28} yuktā vahnī rathānām
RV_08.094.02.1{28} yasyā devā upasthe vratā viśve dhārayanti
RV_08.094.02.2{28} sūryāmāsādṛśe kam
RV_08.094.03.1{28} tat su no viśve arya ā sadā gṛṇanti kāravaḥ
RV_08.094.03.2{28} marutaḥ somapītaye
RV_08.094.04.1{28} asti somo ayaṃ sutaḥ pibantyasya marutaḥ
RV_08.094.04.2{28} uta svarājo aśvinā
RV_08.094.05.1{28} pibanti mitro aryamā tanā pūtasya varuṇaḥ
RV_08.094.05.2{28} triṣadhasthasya jāvataḥ
RV_08.094.06.1{28} uto nvasya joṣamānindraḥ sutasya gomataḥ
RV_08.094.06.2{28} prātarhoteva matsati
RV_08.094.07.1{29} kadatviṣanta sūrayastira āpa iva sridhaḥ
RV_08.094.07.2{29} arṣanti pūtadakṣasaḥ
RV_08.094.08.1{29} kad vo adya mahānāṃ devānāmavo vṛṇe
RV_08.094.08.2{29} tmanā ca dasmavarcasām
RV_08.094.09.1{29} ā ye viśvā pārthivāni paprathan rocanā divaḥ
RV_08.094.09.2{29} marutaḥsomapītaye
RV_08.094.10.1{29} tyān nu pūtadakṣaso divo vo maruto huve
RV_08.094.10.2{29} asya somasya pītaye
RV_08.094.11.1{29} tyān nu ye vi rodasī tastabhurmaruto huve
RV_08.094.11.2{29} asya somasya pītaye
RV_08.094.12.1{29} tyaṃ nu mārutaṃ gaṇaṃ giriṣṭhāṃ vṛṣaṇaṃ huve
RV_08.094.12.2{29} asyasomasya pītaye

RV_08.095.01.1{30} ā tvā giro rathīrivāsthuḥ suteṣu girvaṇaḥ
RV_08.095.01.2{30} abhi tvā samanūṣatendra vatsaṃ na mātaraḥ
RV_08.095.02.1{30} ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ
RV_08.095.02.2{30} pibā tvasyāndhasa indra viśvāsu te hitam
RV_08.095.03.1{30} pibā somaṃ madāya kamindra śyenābhṛtaṃ sutam
RV_08.095.03.2{30} tvaṃ hiśaśvatīnāṃ patī rājā viśāmasi
RV_08.095.04.1{30} śrudhī havaṃ tiraścyā indra yastvā saparyati
RV_08.095.04.2{30} suvīryasya gomato rāyas pūrdhi mahānasi
RV_08.095.05.1{30} indra yaste navāyasīṃ giraṃ mandrāmajījanat
RV_08.095.05.2{30} cikitvinmanasaṃ dhiyaṃ pratnām ṛtasya pipyuṣīm
RV_08.095.06.1{31} tamu ṣṭavāma yaṃ gira indramukthāni vāvṛdhuḥ
RV_08.095.06.2{31} purūṇyasya pauṃsyā siṣāsanto vanāmahe
RV_08.095.07.1{31} eto nvindraṃ stavāma śuddhaṃ śuddhena sāmnā
RV_08.095.07.2{31} śuddhairukthairvāvṛdhvāṃsaṃ śuddha āśīrvān mamattu
RV_08.095.08.1{31} indra śuddho na ā gahi śuddhaḥ śuddhābhirūtibhiḥ
RV_08.095.08.2{31} śuddho rayiṃ ni dhāraya śuddho mamaddhi somyaḥ
RV_08.095.09.1{31} indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe
RV_08.095.09.2{31} śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi

RV_08.096.01.1{32} asmā uṣāsa ātiranta yāmamindrāya naktamūrmyāḥ suvācaḥ
RV_08.096.01.2{32} asmā āpo mātaraḥ sapta tasthurnṛbhyastarāya sindhavaḥ supārāḥ
RV_08.096.02.1{32} atividdhā vithureṇā cidastrā triḥ sapta sānu saṃhitā girīṇām
RV_08.096.02.2{32} na tad devo na martyastuturyād yāni pravṛddho vṛṣabhaścakāra
RV_08.096.03.1{32} indrasya vajra āyaso nimiśla indrasya bāhvorbhūyiṣṭhamojaḥ
RV_08.096.03.2{32} śīrṣannindrasya kratavo nireka āsanneṣanta śrutyā upāke
RV_08.096.04.1{32} manye tvā yajñiyaṃ yajñiyānāṃ manye tvā cyavanamacyutānām
RV_08.096.04.2{32} manye tvā satvanāmindra ketuṃ manye tvā vṛṣabhaṃ carṣaṇīnām
RV_08.096.05.1{32} ā yad vajraṃ bāhvorindra dhatse madacyutamahaye hantavāu
RV_08.096.05.2{32} pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram
RV_08.096.06.1{33} tamu ṣṭavāma ya imā jajāna viśvā jātānyavarāṇyasmāt
RV_08.096.06.2{33} indreṇa mitraṃ didhiṣema gīrbhirupo namobhirvṛṣabhaṃ viśema
RV_08.096.07.1{33} vṛtrasya tvā śvasathādīṣamāṇā viśve devā ajahurye sakhāyaḥ
RV_08.096.07.2{33} marudbhirindra sakhyaṃ te astvathemā viśvāḥ pṛtanā jayāsi
RV_08.096.08.1{33} triḥ ṣaṣṭistvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ
RV_08.096.08.2{33} upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema
RV_08.096.09.1{33} tigmamāyudhaṃ marutāmanīkaṃ kasta indra prati vajraṃ dadharṣa
RV_08.096.09.2{33} anāyudhāso asurā adevāścakreṇa tānapa vapa ṛjīṣin
RV_08.096.10.1{33} maha ugrāya tavase suvṛktiṃ preraya śivatamāya paśvaḥ
RV_08.096.10.2{33} girvāhase gira indrāya pūrvīrdhehi tanve kuvidaṅga vedat
RV_08.096.11.1{34} ukthavāhase vibhve manīṣāṃ druṇā na pāramīrayā nadīnām
RV_08.096.11.2{34} ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvidaṅga vedat
RV_08.096.12.1{34} tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasāvivāsa
RV_08.096.12.2{34} upa bhūṣa jaritarmā ruvaṇyaḥ śrāvayā vācaṃ kuvidaṅga vedat
RV_08.096.13.1{34} ava drapso aṃśumatīmatiṣṭhadiyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ
RV_08.096.13.2{34} āvat tamindraḥ śacyā dhamantamapa snehitīrnṛmaṇā adhatta
RV_08.096.14.1{34} drapsamapaśyaṃ viṣuṇe carantamupahvare nadyo aṃśumatyāḥ
RV_08.096.14.2{34} nabho na kṛṣṇamavatasthivāṃsamiṣyāmi vo vṛṣaṇo yudhyatājau
RV_08.096.15.1{34} adha drapso aṃśumatyā upasthe 'dhārayat tanvaṃ titviṣāṇaḥ
RV_08.096.15.2{34} viśo adevīrabhyācarantīrbṛhaspatinā yujendraḥ sasāhe
RV_08.096.16.1{35} tvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrurindra
RV_08.096.16.2{35} gūḷhe dyāvāpṛthivī anvavindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ
RV_08.096.17.1{35} tvaṃ ha tyadapratimānamojo vajreṇa vajrin dhṛṣito jaghantha
RV_08.096.17.2{35} tvaṃ śuṣṇasyāvātiro vadhatraistvaṃ gā indra śacyedavindaḥ
RV_08.096.18.1{35} tvaṃ ha tyad vṛṣabha carṣaṇīnāṃ ghano vṛtrānāṃ taviṣobabhūtha
RV_08.096.18.2{35} tvaṃ sindhūnrasṛjastastabhānān tvamapo ajayodāsapatnīḥ
RV_08.096.19.1{35} sa sukratū raṇitā yaḥ suteṣvanuttamanyuryo aheva revān
RV_08.096.19.2{35} ya eka in naryapāṃsi kartā sa vṛtrahā pratīdanyamāhuḥ
RV_08.096.20.1{35} sa vṛtrahendraścarṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema
RV_08.096.20.2{35} sa prāvitā maghavā no 'dhivaktā sa vājasya śravasyasyadātā
RV_08.096.21.1{35} sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva
RV_08.096.21.2{35} kṛṇvannapāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ

RV_08.097.01.1{36} yā indra bhuja ābharaḥ svarvānasurebhyaḥ
RV_08.097.01.2{36} stotāramin maghavannasya vardhaya ye ca tve vṛktabarhiṣaḥ
RV_08.097.02.1{36} yamindra dadhiṣe tvamaśvaṃ gāṃ bhāgamavyayam
RV_08.097.02.2{36} yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi mā paṇau
RV_08.097.03.1{36} ya indra sastyavrato 'nuṣvāpamadevayuḥ
RV_08.097.03.2{36} svaiḥ ṣa evairmumurat poṣyaṃ rayiṃ sanutardhehi taṃ tataḥ
RV_08.097.04.1{36} yacchakrāsi parāvati yadarvāvati vṛtrahan
RV_08.097.04.2{36} atastvā gīrbhirdyugadindra keśibhiḥ sutāvānā vivāsati
RV_08.097.05.1{36} yad vāsi rocane divaḥ samudrasyādhi viṣṭapi
RV_08.097.05.2{36} yat pārthive sadane vṛtrahantama yadantarikṣa ā gahi
RV_08.097.06.1{37} sa naḥ someṣu somapāḥ suteṣu śavasas pate
RV_08.097.06.2{37} mādayasva rādasā sūnṛtāvatendra rāyā parīṇasā
RV_08.097.07.1{37} mā na indra parā vṛṇag bhavā naḥ sadhamādyaḥ
RV_08.097.07.2{37} tvaṃ na ūtī tvamin na āpyaṃ mā na indra parā vṛṇak
RV_08.097.08.1{37} asme indra sacā sute ni ṣadā pītaye madhu
RV_08.097.08.2{37} kṛdhī jaritremaghavannavo mahadasme indra sacā sute
RV_08.097.09.1{37} na tvā devāsa āśata na martyāso adrivaḥ
RV_08.097.09.2{37} viśvā jātāniśavasābhibhūrasi na tvā devāsa āśata
RV_08.097.10.1{37} viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūstatakṣurindraṃjajanuśca rājase
RV_08.097.10.2{37} kratvā varuṣṭhaṃ vara āmurimutogramojiṣṭhaṃ tavasaṃ tarasvinam
RV_08.097.11.1{38} samīṃ rebhāso asvarannindraṃ somasya pītaye
RV_08.097.11.2{38} svarpatiṃyadīṃ vṛdhe dhṛtavrato hyojasā samūtibhiḥ
RV_08.097.12.1{38} nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā
RV_08.097.12.2{38} sudītayo vo adruho 'pi karṇe tarasvinaḥ sam ṛkvabhiḥ
RV_08.097.13.1{38} tamindraṃ johavīmi maghavānamugraṃ satrā dadhānamapratiṣkutaṃ śavāṃsi
RV_08.097.13.2{38} maṃhiṣṭho gīrbhirā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī
RV_08.097.14.1{38} tvaṃ pura indra cikidenā vyojasā śaviṣṭha śakra nāśayadhyai
RV_08.097.14.2{38} tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā
RV_08.097.15.1{38} tan ma ṛtamindra śūra citra pātvapo na vajrin duritāti parṣi bhūri
RV_08.097.15.2{38} kadā na indra rāya ā daśasyerviśvapsnyasya spṛhayāyyasya rājan

RV_08.098.01.1{01} indrāya sāma gāyata viprāya bṛhate bṛhat
RV_08.098.01.2{01} dharmakṛte vipaścite panasyave
RV_08.098.02.1{01} tvamindrābhibhūrasi tvaṃ sūryamarocayaḥ
RV_08.098.02.2{01} viśvakarmā viśvadevo mahānasi
RV_08.098.03.1{01} vibhrājañ jyotiṣā svaragacho rocanaṃ divaḥ
RV_08.098.03.2{01} devāsta indra sakhyāya yemire
RV_08.098.04.1{01} endra no gadhi priyaḥ satrājidagohyaḥ
RV_08.098.04.2{01} girirna viśvataspṛthuḥ patirdivaḥ
RV_08.098.05.1{01} abhi hi satya somapā ubhe babhūtha rodasī
RV_08.098.05.2{01} indrāsi sunvato vṛdhaḥ patirdivaḥ
RV_08.098.06.1{01} tvaṃ hi śaśvatīnāmindra dartā purāmasi
RV_08.098.06.2{01} hantā dasyormanorvṛdhaḥ patirdivaḥ
RV_08.098.07.1{02} adhā hindra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe
RV_08.098.07.2{02} udevayanta udabhiḥ
RV_08.098.08.1{02} vārṇa tvā yavyābhirvardhanti śūra brahmāṇi
RV_08.098.08.2{02} vāvṛdhvāṃsaṃ cidadrivo dive-dive
RV_08.098.09.1{02} yuñjanti harī iṣirasya gāthayorau ratha uruyuge
RV_08.098.09.2{02} indravāhā vacoyujā
RV_08.098.10.1{02} tvaṃ na indrā bharanojo nṛmṇaṃ śatakrato vicarṣaṇe
RV_08.098.10.2{02} ā vīraṃ pṛtanāṣaham
RV_08.098.11.1{02} tvaṃ hi naḥ pitā vaso tvaṃ mātā śatakrato babhūvitha
RV_08.098.11.2{02} adhā te sumnamīmahe
RV_08.098.12.1{02} tvāṃ śuṣmin puruhūta vājayantamupa bruve śatakrato
RV_08.098.12.2{02} sa norāsva suvīryam

RV_08.099.01.1{03} tvāmidā hyo naro 'pīpyan vajrin bhūrṇayaḥ
RV_08.099.01.2{03} sa indra stomavāhasāmiha śrudhyupa svasaramā gahi
RV_08.099.02.1{03} matsvā suśipra harivastadīmahe tve ā bhūṣanti vedhasaḥ
RV_08.099.02.2{03} tava śravāṃsyupamānyukthyā suteṣvindra girvaṇaḥ
RV_08.099.03.1{03} śrāyanta iva sūryaṃ viśvedindrasya bhakṣata
RV_08.099.03.2{03} vasūni jāte janamāna ojasā prati bhāgaṃ na dīdhima
RV_08.099.04.1{03} anarśarātiṃ vasudāmupa stuhi bhadrā indrasya rātayaḥ
RV_08.099.04.2{03} so asya kāmaṃ vidhato na roṣati mano dānāya codayan
RV_08.099.05.1{03} tvamindra pratūrtiṣvabhi viśvā asi spṛdhaḥ
RV_08.099.05.2{03} aśastihā janitā viśvatūrasi tvaṃ tūrya taruṣyataḥ
RV_08.099.06.1{03} anu te śuṣmaṃ turayantamīyatuḥ kṣoṇī śiśuṃ na mātarā
RV_08.099.06.2{03} viśvāste spṛdhaḥ śnathayanta manyave vṛtraṃ yadindratūrvasi
RV_08.099.07.1{03} ita ūtī vo ajaraṃ prahetāramaprahitam
RV_08.099.07.2{03} āśuṃ jetāraṃ hetāraṃ rathītamamatūrtaṃ tugryāvṛdham
RV_08.099.08.1{03} iṣkartāramaniṣkṛtaṃ sahaskṛtaṃ śatamūtiṃ śatakratum
RV_08.099.08.2{03} samānamindramavase havāmahe vasavānaṃ vasūjuvam

RV_08.100.01.1{04} ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt
RV_08.100.01.2{04} yadā mahyaṃ dīdharo bhāgamindrādin mayā kṛṇavo vīryāṇi
RV_08.100.02.1{04} dadhāmi te madhuno bhakṣamagre hitaste bhāgaḥ suto astu somaḥ
RV_08.100.02.2{04} asaśca tvaṃ dakṣiṇataḥ sakhā me 'dhā vṛtrāṇijaṅghanāva bhūri
RV_08.100.03.1{04} pra su stomaṃ bharata vājayanta indrāya satyaṃ yadi satyamasti
RV_08.100.03.2{04} nendro astīti nema u tva āha ka īṃ dadarśa kamabhiṣṭavāma
RV_08.100.04.1{04} ayamasmi jaritaḥ paśya meha viśvā jātānyabhyasmi mahnā
RV_08.100.04.2{04} ṛtasya mā pradiśo vardhayantyādardiro bhuvanā dardarīmi
RV_08.100.05.1{04} ā yan mā venā aruhannṛtasyanekamāsīnaṃ haryatasya pṛṣṭhe
RV_08.100.05.2{04} manaścin me hṛda ā pratyavocadacikradañchiśumantaḥ sakhāyaḥ
RV_08.100.06.1{04} viśvet tā te savaneṣu pravācyā yā cakartha maghavannindra sunvate
RV_08.100.06.2{04} pārāvataṃ yat purusambhṛtaṃ vasvapāvṛṇoḥ śarabhāya ṛṣibandhave
RV_08.100.07.1{05} pra nūnaṃ dhāvatā pṛthaṃ neha yo vo avāvarīt
RV_08.100.07.2{05} ni ṣīṃ vṛtrasya marmaṇi vajramindro apīpatat
RV_08.100.08.1{05} manojavā ayamāna āyasīmatarat puram
RV_08.100.08.2{05} divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat
RV_08.100.09.1{05} samudre antaḥ śayata udnā vajro abhīvṛtaḥ
RV_08.100.09.2{05} bharantyasmaisaṃyataḥ puraḥprasravaṇā balim
RV_08.100.10.1{05} yad vāg vadantyavicetanāni rāṣṭrī devānāṃ niṣasādamandrā
RV_08.100.10.2{05} catasra ūrjaṃ duduhe payāṃsi kva svidasyāḥ paramaṃ jagāma
RV_08.100.11.1{05} devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti
RV_08.100.11.2{05} sā no mandreṣamūrjaṃ duhānā dhenurvāgasmānupa suṣṭutaitu
RV_08.100.12.1{05} sakhe viṣṇo vitaraṃ vi kramasva dyaurdehi lokaṃ vajrāya viṣkabhe
RV_08.100.12.2{05} hanāva vṛtraṃ riṇacāva sindhūnindrasya yantu prasave visṛṣṭāḥ

RV_08.101.01.1{06} ṛdhagitthā sa martyaḥ śaśame devatātaye
RV_08.101.01.2{06} yo nūnaṃ mitrāvaruṇāvabhiṣṭaya ācakre havyadātaye
RV_08.101.02.1{06} varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā
RV_08.101.02.2{06} tā bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhiḥ
RV_08.101.03.1{06} pra yo vāṃ mitrāvaruṇājiro dūto adravat
RV_08.101.03.2{06} ayaḥśīrṣā maderaghuḥ
RV_08.101.04.1{06} na yaḥ sampṛche na punarhavītave nasaṃvādāya ramate
RV_08.101.04.2{06} tasmān no adya samṛteruruṣyataṃ bāhubhyāṃ na uruṣyatam
RV_08.101.05.1{06} pra mitrāya prāryamṇe sacathyam ṛtāvaso
RV_08.101.05.2{06} varūthyaṃ varuṇe chandyaṃ vaca stotraṃ rājasu gāyata
RV_08.101.06.1{07} te hinvire aruṇaṃ jenyaṃ vasvekaṃ putraṃ tisṝṇām
RV_08.101.06.2{07} tedhāmānyamṛtā martyānāmadabdhā abhi cakṣate
RV_08.101.07.1{07} ā me vacāṃsyudyatā dyumattamāni kartvā
RV_08.101.07.2{07} ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye
RV_08.101.08.1{07} rātiṃ yad vāmarakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū
RV_08.101.08.2{07} prācīṃ hotrāṃ pratirantāvitaṃ narā gṛṇānā jamadagninā
RV_08.101.09.1{07} ā no yajñaṃ divispṛśaṃ vāyo yāhi sumanmabhiḥ
RV_08.101.09.2{07} antaḥ pavitra upari śrīṇāno 'yaṃ śukro ayāmi te
RV_08.101.10.1{07} vetyadhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye
RV_08.101.10.2{07} adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ gavāśiram
RV_08.101.11.1{08} baṇ mahānasi sūrya baḷ āditya mahānasi
RV_08.101.11.2{08} mahaste sato mahimā panasyate 'ddhā deva mahānasi
RV_08.101.12.1{08} baṭ surya śravasā mahānasi satrā deva mahānasi
RV_08.101.12.2{08} mahnādevānāmasuryaḥ purohito vibhu jyotiradābhyam
RV_08.101.13.1{08} iyaṃ yā nīcyarkiṇī rūpā rohiṇyā kṛtā
RV_08.101.13.2{08} citreva pratyadarśyāyatyantardaśasu bāhuṣu
RV_08.101.14.1{08} prajā ha tisro atyāyamīyurnyanyā arkamabhito viviśre
RV_08.101.14.2{08} bṛhad dha tasthau bhuvaneṣvantaḥ pavamāno harita ā viveśa
RV_08.101.15.1{08} mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ
RV_08.101.15.2{08} pra nu vocaṃ cikituṣe janāya mā gāmanāgāmaditiṃ vadhiṣṭa
RV_08.101.16.1{08} vacovidaṃ vācamudīrayantīṃ viśvābhirdhībhirupatiṣṭhamānām
RV_08.101.16.2{08} devīṃ devebhyaḥ paryeyuṣīṃ gāmā māvṛkta martyo dabhracetāḥ

RV_08.102.01.1{09} tvamagne bṛhad vayo dadhāsi deva dāśuṣe
RV_08.102.01.2{09} kavirgṛhapatiryuvā
RV_08.102.02.1{09} sa na īḷānayā saha devānagne duvasyuvā
RV_08.102.02.2{09} cikid vibhānavā vaha
RV_08.102.03.1{09} tvayā ha svid yujā vayaṃ codiṣṭhena yaviṣṭhya
RV_08.102.03.2{09} abhi ṣmovājasātaye
RV_08.102.04.1{09} aurvabhṛguvacchucimapnavānavadā huve
RV_08.102.04.2{09} agniṃ samudravāsasam
RV_08.102.05.1{09} huve vātasvanaṃ kaviṃ parjanyakrandyaṃ sahaḥ
RV_08.102.05.2{09} agniṃ samudravāsasam
RV_08.102.06.1{10} ā savaṃ savituryathā bhagasyeva bhujiṃ huve
RV_08.102.06.2{10} agniṃ samudravāsasam
RV_08.102.07.1{10} agniṃ vo vṛdhantamadhvarāṇāṃ purūtamam
RV_08.102.07.2{10} achā naptre sahasvate
RV_08.102.08.1{10} ayaṃ yathā na ābhuvat tvaṣṭā rūpeva takṣyā
RV_08.102.08.2{10} asya kratvā yaśasvataḥ
RV_08.102.09.1{10} ayaṃ viśvā abhi śriyo 'gnirdeveṣu patyate
RV_08.102.09.2{10} ā vājairupa no gamat
RV_08.102.10.1{10} viśveṣāmiha stuhi hotṝṇāṃ yaśastamam
RV_08.102.10.2{10} agniṃ yajñeṣupūrvyam
RV_08.102.11.1{11} śīraṃ pāvakaśociṣaṃ jyeṣṭho yo dameṣvā
RV_08.102.11.2{11} dīdāya dīrghaśruttamaḥ
RV_08.102.12.1{11} tamarvantaṃ na sānasiṃ gṛṇīhi vipra śuṣmiṇam
RV_08.102.12.2{11} mitraṃna yātayajjanam
RV_08.102.13.1{11} upa tvā jāmayo giro dediśatīrhaviṣkṛtaḥ
RV_08.102.13.2{11} vāyoranīkeasthiran
RV_08.102.14.1{11} yasya tridhātvavṛtaṃ barhistasthāvasandinam
RV_08.102.c".ê{ā@}i dadhā padaāÅ`
RV_08.102.15.1{11} padaṃ devasya mīḷhuṣo 'nādhṛṣṭābhirūtibhiḥ
RV_08.102.15.2{11} bhadrāsūrya ivopadṛk
RV_08.102.16.1{12} agne ghṛtasya dhītibhistepāno deva śociṣā
RV_08.102.16.2{12} ā devān vakṣi yakṣi ca
RV_08.102.17.1{12} taṃ tvājananta mātaraḥ kaviṃ devāso aṅgiraḥ
RV_08.102.17.2{12} havyavāhamamartyam
RV_08.102.18.1{12} pracetasaṃ tvā kave 'gne dūtaṃ vareṇyam
RV_08.102.18.2{12} havyavāhaṃ ni ṣedire
RV_08.102.19.1{12} nahi me astyaghnyā na svadhitirvananvati
RV_08.102.19.2{12} athaitādṛg bharāmi te
RV_08.102.20.1{12} yadagne kāni kāni cidā te dārūṇi dadhmasi
RV_08.102.20.2{12} tā juṣasva yaviṣṭhya
RV_08.102.21.1{12} yadattyupajihvikā yad vamro atisarpati
RV_08.102.21.2{12} sarvaṃ tadastu te ghṛtam
RV_08.102.22.1{12} agnimindhāno manasā dhiyaṃ saceta martyaḥ
RV_08.102.22.2{12} agnimīdhe vivasvabhiḥ

RV_08.103.01.1{13} adarśi gātuvittamo yasmin vratānyādadhuḥ
RV_08.103.01.2{13} upo ṣu jātamāryasya vardhanamagniṃ nakṣanta no giraḥ
RV_08.103.02.1{13} pra daivodāso agnirdevānachā na majmanā
RV_08.103.02.2{13} anu mātarampṛthivīṃ vi vāvṛte tasthau nākasya sānavi
RV_08.103.03.1{13} yasmād rejanta kṛṣṭayaścarkṛtyāni kṛṇvataḥ
RV_08.103.03.2{13} sahasrasāmmedhasātāviva tmanāgniṃ dhībhiḥ saparyata
RV_08.103.04.1{13} pra yaṃ rāye ninīṣasi marto yaste vaso dāśat
RV_08.103.04.2{13} sa vīraṃ dhatte agna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam
RV_08.103.05.1{13} sa dṛḷhe cidabhi tṛṇatti vājamarvatā sa dhatte akṣiti śravaḥ
RV_08.103.05.2{13} tve devatrā sadā purūvaso viśvā vāmāni dhīmahi
RV_08.103.06.1{14} yo viśvā dayate vasu hotā mandro janānām
RV_08.103.06.2{14} madhorna pātrā prathamānyasmai pra stomā yantyagnaye
RV_08.103.07.1{14} aśvaṃ na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ
RV_08.103.07.2{14} ubhe toke tanaye dasma viśpate parṣi rādho maghonām
RV_08.103.08.1{14} pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe
RV_08.103.08.2{14} upastutāso agnaye
RV_08.103.09.1{14} ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumnyāhutaḥ
RV_08.103.09.2{14} kuvin no asya sumatirnavīyasyachā vājebhirāgamat
RV_08.103.10.1{14} preṣṭhamu priyāṇāṃ stuhyāsāvātithim
RV_08.103.10.2{14} agniṃ rathānāṃ yamam
RV_08.103.11.1{15} uditā yo niditā veditā vasvā yajñiyo vavartati
RV_08.103.11.2{15} duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ
RV_08.103.12.1{15} mā no hṛṇītāmatithirvasuragniḥ purupraśasta eṣaḥ
RV_08.103.12.2{15} yaḥ suhotā svadhvaraḥ
RV_08.103.13.1{15} mo te riṣan ye achoktibhirvaso 'gne kebhiścidevaiḥ
RV_08.103.13.2{15} kīriścid dhi tvāmīṭṭe dūtyāya rātahavyaḥ svadhvaraḥ
RV_08.103.14.1{15} āgne yāhi marutsakhā rudrebhiḥ somapītaye
RV_08.103.14.2{15} sobharyā upa suṣṭutiṃ mādayasva svarṇare