RGVEDA 8 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_08.001.01.1{10} m cidanyad vi asata sakhyo m riayata RV_08.001.01.2{10} indramitstot vaa sac sute muhurukth ca asata RV_08.001.02.1{10} avakrakia vabha yathjura g na carasaham RV_08.001.02.2{10} vidveaa savananobhayakara mahihamubhayvinam RV_08.001.03.1{10} yaccid dhi tv jan ime nn havanta taye RV_08.001.03.2{10} asmka brahmedamindra bhtu te 'ha viv ca vardhanam RV_08.001.04.1{10} vi tartryante maghavan vipacito 'ryo vipo jannm RV_08.001.04.2{10} upa kramasva pururpam bhara vja nedihamtaye RV_08.001.05.1{10} mahe cana tvmadriva par ulkya deym RV_08.001.05.2{10} na sahasryanyutya vajrivo na atya atmagha RV_08.001.06.1{11} vasynindrsi me pituruta bhrturabhujata RV_08.001.06.2{11} mt came chadayatha sam vaso vasutvanya rdhase RV_08.001.07.1{11} kveyatha kvedasi purutr cid dhi te mana RV_08.001.07.2{11} alari yudhma khajakt purandara pra gyatr agsiu RV_08.001.08.1{11} prsmai gyatramarcata vvturya purandara RV_08.001.08.2{11} ybhikvasyopa barhirsada ysad vajr bhinat pura RV_08.001.09.1{11} ye te santi daagvina atino ye sahasria RV_08.001.09.2{11} avso yete vao raghudruvastebhirnastyam gahi RV_08.001.10.1{11} tvadya sabardugh huve gyatravepasam RV_08.001.10.2{11} indra dhenusudughmanymiamurudhrmaraktam RV_08.001.11.1{12} yat tudat sra etaa vak vtasya parin RV_08.001.11.2{12} vahat kutsamrjuneya atakratu tsarad gandharvamasttam RV_08.001.12.1{12} ya te cidabhiria pur jatrubhya tda RV_08.001.12.2{12} sandhtsandhi maghav purvasurikart vihruta puna RV_08.001.13.1{12} m bhma niy ivendra tvadara iva RV_08.001.13.2{12} vanni na prajahitnyadrivo duroso amanmahi RV_08.001.14.1{12} amanmahdanavo 'nugrsaca vtrahan RV_08.001.14.2{12} sakt su te mahat ra rdhasnu stoma mudmahi RV_08.001.15.1{12} yadi stoma mama ravadasmkamindramindava RV_08.001.15.2{12} tira pavitra sasvsa avo mandantu tugryvdha RV_08.001.16.1{13} tvadya sadhastuti vvtu sakhyur gahi RV_08.001.16.2{13} upastutirmaghon pra tvvatvadh te vami suutim RV_08.001.17.1{13} sot hi somamadribhiremenamapsu dhvata RV_08.001.17.2{13} gavy vastreva vsayanta in naro nirdhukan vakabhya RV_08.001.18.1{13} adha jmo adha v divo bhato rocandadhi RV_08.001.18.2{13} ay vardhasva tanv gir mam jt sukrato pa RV_08.001.19.1{13} indrya su madintama soma sot vareyam RV_08.001.19.2{13} akra ea ppayad vivay dhiy hinvna na vjayum RV_08.001.20.1{13} m tv somasya galday sad ycannaha gir RV_08.001.20.2{13} bhri mga na savaneu cukrudha ka na na yciat RV_08.001.21.1{14} madeneita madamugramugrea avas RV_08.001.21.2{14} vive tarutra madacyuta made hi m dadti na RV_08.001.22.1{14} evre vry puru devo martya due RV_08.001.22.2{14} sa sunvate castuvate ca rsate vivagrto ariuta RV_08.001.23.1{14} endra yhi matsva citrea deva rdhas RV_08.001.23.2{14} saro na prsyudara saptibhir somebhiruru sphiram RV_08.001.24.1{14} tv sahasram ata yukt rathe hirayaye RV_08.001.24.2{14} brahmayujo haraya indra keino vahantu somaptaye RV_08.001.25.1{14} tv rathe hirayaye har mayraepy RV_08.001.25.2{14} itiph vahat madhvo andhaso vivakaasya ptaye RV_08.001.26.1{15} pib tvasya girvaa sutasya prvap iva RV_08.001.26.2{15} pariktasya rasina iyamsuticrurmadya patyate RV_08.001.27.1{15} ya eko asti dasan mahnugro abhi vratai RV_08.001.27.2{15} gamat sa ipr na sa yoad gamad dhava na pari varjati RV_08.001.28.1{15} tva pura cariva vadhai uasya sa piak RV_08.001.28.2{15} tvambh anu caro adha dvit yadindra havyo bhuva RV_08.001.29.1{15} mama tv sra udite mama madhyandine diva RV_08.001.29.2{15} mama prapitveapiarvare vasav stomso avtsata RV_08.001.30.1{15} stuhi stuhdete gh te mahihso maghonm RV_08.001.30.2{15} ninditva prapath paramajy maghasya medhytithe RV_08.001.31.1{16} yadavn vananvata raddhayha rathe ruham RV_08.001.31.2{16} utavmasya vasunaciketati yo asti ydva pau RV_08.001.32.1{16} ya jr mahya mmahe saha tvac hirayay RV_08.001.32.2{16} ea vivnyabhyastu saubhagsagasya svanadratha RV_08.001.33.1{16} adha plyogirati dsadanynsago agne daabhi sahasrai RV_08.001.33.2{16} adhokao daa mahya ruanto na iva saraso niratihan RV_08.001.34.1{16} anvasya sthra dade purastdanastha ruravarambama RV_08.001.34.2{16} avat nryabhicakyha subhadramarya bhojana bibhari RV_08.002.01.1{17} ida vaso sutamandha pib supramudaram RV_08.002.01.2{17} anbhayin rarim te RV_08.002.02.1{17} nbhirdhta suto anairavyo vrai paripta RV_08.002.02.2{17} avona nikto nadūu RV_08.002.03.1{17} ta te yava yath gobhi svdumakarma ranta RV_08.002.03.2{17} indra tvsmin sadhamde RV_08.002.04.1{17} indra it somap eka indra sutap vivyu RV_08.002.04.2{17} antardevn martyca RV_08.002.05.1{17} na ya ukro na durrna tpr uruvyacasam RV_08.002.05.2{17} apaspvate suhrdam RV_08.002.06.1{18} gobhiryadmanye asman mga na vr mgayante RV_08.002.06.2{18} abhitsaranti dhenubhi RV_08.002.07.1{18} traya indrasya som sutsa santu devasya RV_08.002.07.2{18} sve kaye sutapvna RV_08.002.08.1{18} traya kosa cotanti tisracamva supr RV_08.002.08.2{18} samne adhi bhrman RV_08.002.09.1{18} ucirasi purunih krairmadhyata rta RV_08.002.09.2{18} dadhn mandiha rasya RV_08.002.10.1{18} ime ta indra somstvr asme sutsa RV_08.002.10.2{18} ukr iraycante RV_08.002.11.1{19} tnira puroamindrema soma rhi RV_08.002.11.2{19} revanta hi tv ӭomi RV_08.002.12.1{19} htsu ptso yudhyante durmadso na surym RV_08.002.12.2{19} dharna nagn jarante RV_08.002.13.1{19} revnid revata stot syt tvvato maghona RV_08.002.13.2{19} predu hariva rutasya RV_08.002.14.1{19} uktha cana asyamnamagorarir ciketa RV_08.002.14.2{19} na gyatragyamnam RV_08.002.15.1{19} m na indra pyatnave m ardhate par d RV_08.002.15.2{19} ik acva acbhi RV_08.002.16.1{20} vayamu tv tadidarth indra tvyanta sakhya RV_08.002.16.2{20} kavukthebhirjarante RV_08.002.17.1{20} na ghemanyad papana vajrinnapaso naviau RV_08.002.17.2{20} tavedu stoma ciketa RV_08.002.18.1{20} ichanti dev sunvanta na svapnya sphayanti RV_08.002.18.2{20} yanti pramdamatandr RV_08.002.19.1{20} o u pra yhi vjebhirm hth abhyasmn RV_08.002.19.2{20} mahniva yuvajni RV_08.002.20.1{20} mo vadya durhavn sya karadre asmat RV_08.002.20.2{20} arra iva jmt RV_08.002.21.1{21} vidm hyasya vrasya bhridvar sumatim RV_08.002.21.2{21} triu jtasya mansi RV_08.002.22.1{21} t ica kavamanta na gh vidma avasnt RV_08.002.22.2{21} yaastara atamte RV_08.002.23.1{21} jyehena sotarindrya soma vrya akrya RV_08.002.23.2{21} bhar piban naryya RV_08.002.24.1{21} yo vediho avyathivavvanta jaritbhya RV_08.002.24.2{21} vja stotbhyo gomantam RV_08.002.25.1{21} panyam-panyamit sotra dhvata madyya RV_08.002.25.2{21} soma vraya raya RV_08.002.26.1{22} pt vtrah sutam gh gaman nre asmat RV_08.002.26.2{22} ni yamate atamti RV_08.002.27.1{22} eha har brahmayuj agm vakata sakhyam RV_08.002.27.2{22} grbhiruta girvaasam RV_08.002.28.1{22} svdava som yhi rt som yhi RV_08.002.28.2{22} iprinnva acvo nyamach sadhamdam RV_08.002.29.1{22} stutaca ystv vardhanti mahe rdhase nmya RV_08.002.29.2{22} indrakria vdhanta RV_08.002.30.1{22} giraca yste girvha ukth ca tubhya tni RV_08.002.30.2{22} satr dadhire avsi RV_08.002.31.1{23} evedea tuvikrmirvjneko vajrahasta RV_08.002.31.2{23} sanadamktodayate RV_08.002.32.1{23} hanta vtra dakienendra puru puruhta RV_08.002.32.2{23} mahn mahbhi acibhi RV_08.002.33.1{23} yasmin vivcaraaya uta cyautn jraysi ca RV_08.002.33.2{23} anu ghen mand maghona RV_08.002.34.1{23} ea etni cakrendro viv yo 'ti ӭve RV_08.002.34.2{23} vjadv maghonm RV_08.002.35.1{23} prabhart ratha gavyantamapkaccid yamavati RV_08.002.35.2{23} ino vasusa hi voh RV_08.002.36.1{24} sanit vipro arvadbhirhant vtra nbhi ra RV_08.002.36.2{24} satyo 'vit vidhantam RV_08.002.37.1{24} yajadhvaina priyamedh indra satrc manas RV_08.002.37.2{24} yo bht somai satyamadv RV_08.002.38.1{24} gtharavasa satpati ravaskma purutmnam RV_08.002.38.2{24} kavsogta vjinam RV_08.002.39.1{24} ya te cid gs padebhyo dt sakh nbhya acvn RV_08.002.39.2{24} yeasmin kmamariyan RV_08.002.40.1{24} itth dhvantamadriva kva medhytithim RV_08.002.40.2{24} meo bhto'bhi yannaya RV_08.002.41.1{24} ik vibhindo asmai catvryayut dadat RV_08.002.41.2{24} a para sahasr RV_08.002.42.1{24} uta su tye payovdh mk raasya napty RV_08.002.42.2{24} janitvanya mmahe RV_08.003.01.1{25} pib sutasya rasino matsv na indra gomata RV_08.003.01.2{25} pirno bodhisadhamdyo vdhe 'smnavantu te dhiya RV_08.003.02.1{25} bhyma te sumatau vjino vaya m na starabhimtaye RV_08.003.02.2{25} asmäcitrbhiravatdabhiibhir na sumneu ymaya RV_08.003.03.1{25} im u tv purvaso giro vardhantu y mama RV_08.003.03.2{25} pvakavarucayo vipacito 'bhi stomairanƫata RV_08.003.04.1{25} aya sahasram ibhi sahaskta samudra iva paprathe RV_08.003.04.2{25} satya so asya mahim ge avo yajeu viprarjye RV_08.003.05.1{25} indramid devattaya indra prayatyadhvare RV_08.003.05.2{25} indra samkevanino havmaha indra dhanasya staye RV_08.003.06.1{26} indro mahn rodas paprathacchava indra sryamarocayat RV_08.003.06.2{26} indre ha viv bhuvanni yemira indre suvnsa indava RV_08.003.07.1{26} abhi tv prvaptaya indra stomebhiryava RV_08.003.07.2{26} samcnsabhava samasvaran rudr gnanta prvyam RV_08.003.08.1{26} asyedindro vvdhe vya avo made sutasya viavi RV_08.003.08.2{26} ady tamasya mahimnamyavo 'nu uvanti prvath RV_08.003.09.1{26} tat tv ymi suvrya tad brahma prvacittaye RV_08.003.09.2{26} yen yatibhyo bhgave dhane hite yena praskavamvitha RV_08.003.10.1{26} yen samudramasjo mahrapastadindra vi te ava RV_08.003.10.2{26} sadya so asya mahim na sanae ya koranucakrade RV_08.003.11.1{27} agdh na indra yat tv rayi ymi suvryam RV_08.003.11.2{27} agdhi vjya prathama sisate agdhi stomya prvya RV_08.003.12.1{27} agdh no asya yad dha pauramvitha dhiya indra sisata RV_08.003.12.2{27} agdhi yath ruama yvaka kpamindra prva svararam RV_08.003.13.1{27} kan navyo atasn turo gta martya RV_08.003.13.2{27} nah nvasya mahimnamindriya svarganta nau RV_08.003.14.1{27} kadu stuvanta tayanta devata i ko vipra ohate RV_08.003.14.2{27} kad hava maghavannindra sunvata kadu stuvata gama RV_08.003.15.1{27} udu tye madhumattam gira stomsa rate RV_08.003.15.2{27} satrjito dhanas akitotayo vjayanto rath iva RV_08.003.16.1{28} kav iva bhgava sry iva vivamid dhtamnau RV_08.003.16.2{28} indra stomebhirmahayanta yava priyamedhso asvaran RV_08.003.17.1{28} yukv hi vtrahantama har indra parvata RV_08.003.17.2{28} arvcno maghavan somaptaya ugra vebhir gahi RV_08.003.18.1{28} ime hi te kravo vvaurdhiy viprso medhastaye RV_08.003.18.2{28} satva no maghavannindra girvao veno na ӭudh havam RV_08.003.19.1{28} nirindra bhatbhyo vtra dhanubhyo asphura RV_08.003.19.2{28} nirarbudasya mgayasya myino ni parvatasya g ja RV_08.003.20.1{28} niragnayo rurucurniru sryo ni soma indriyo rasa RV_08.003.20.2{28} nirantarikdadhamo mahmahi ke tadindra pausyam RV_08.003.21.1{29} ya me durindro maruta pkasthm kauraya RV_08.003.21.2{29} vive tman obhihamupeva divi dhvamnam RV_08.003.22.1{29} rohita me pkasthm sudhura kakyaprm RV_08.003.22.2{29} add ryo vibodhanam RV_08.003.23.1{29} yasm anye daa prati dhura vahanti vahnaya RV_08.003.23.2{29} asta vayo na tugryam RV_08.003.24.1{29} tm pitustanrvsa ojod abhyajanam RV_08.003.24.2{29} turyamid rohitasya pkasthmna bhoja dtramabravam RV_08.004.01.1{30} yadindra prgapguda nyag v hyase nbhi RV_08.004.01.2{30} sim pur nto asynave 'si praardha turvae RV_08.004.02.1{30} yad v rume ruame yvake kpa indra mdayase sac RV_08.004.02.2{30} kavsastv brahmabhi stomavhasa indr yachanty gahi RV_08.004.03.1{30} yath gauro ap kta tyannetyaveriam RV_08.004.03.2{30} pitve na prapitve tyam gahi kaveu su sac piba RV_08.004.04.1{30} mandantu tv maghavannindrendavo rdhodeyya sunvate RV_08.004.04.2{30} muy somamapibacam suta jyeha tad dadhie saha RV_08.004.05.1{30} pra cakre sahas saho babhaja manyumojas RV_08.004.05.2{30} vive ta indra ptanyavo yaho ni vk iva yemire RV_08.004.06.1{31} sahasreeva sacate yavyudh yasta na upastuti putra prvarga kute suvrye dnoti namauktibhi RV_08.004.07.1{31} m bhema m ramimograsya sakhye tava RV_08.004.07.2{31} mahat te vo abhicakya kta payema turvaa yadum RV_08.004.08.1{31} savymanu sphigya vvase v na dno asya roati RV_08.004.08.2{31} madhv sampkt sraghea dhenavastyamehi drav piba RV_08.004.09.1{31} av rath surpa id gomnidindra te sakh RV_08.004.09.2{31} vtrabhaj vayas sacate sad candro yti sabhmupa RV_08.004.10.1{31} yo na tyannavapnam gahi pib soma vananu RV_08.004.10.2{31} nimeghamno maghavan dive-diva ojiha dadhie saha RV_08.004.11.1{32} adhvaryo drvay tva somamindra pipsati RV_08.004.11.2{32} upa nnayuyuje va har ca jagma vtrah RV_08.004.12.1{32} svaya cit sa manyate durirjano yatr somasya tmpasi RV_08.004.12.2{32} ida te anna yujya samukita tasyehi pra drav piba RV_08.004.13.1{32} rathehydhvaryava somamindrya sotana RV_08.004.13.2{32} adhi bradhnasydrayo vi cakate sunvanto dvadhvaram RV_08.004.14.1{32} upa bradhna vvt va har indramapasu vakata RV_08.004.14.2{32} arväca tv saptayo 'dhvarariyo vahantu savanedupa RV_08.004.15.1{32} pra pƫaa vmahe yujyya purvasum RV_08.004.15.2{32} sa akra ika puruhta no dhiy tuje rye vimocana RV_08.004.16.1{33} sa na ihi bhurijoriva kura rsva ryo vimocana RV_08.004.16.2{33} tve tan na suvedamusriya vasu ya tva hinoi martyam RV_08.004.17.1{33} vemi tv pƫannjase vemi stotava ghe RV_08.004.17.2{33} na tasya vemyaraa hi tad vaso stue pajrya smne RV_08.004.18.1{33} par gvo yavasa kaccidghe nitya reko amartya RV_08.004.18.2{33} asmka pƫannavit ivo bhava mahiho vjastaye RV_08.004.19.1{33} sthra rdha atva kurugasya diviiu RV_08.004.19.2{33} rjastveasya subhagasya rtiu turvaevamanmahi RV_08.004.20.1{33} dhbhi stni kvasya vjina priyamedhairabhidyubhi RV_08.004.20.2{33} ai sahasrnu nirmajmaje nirythni gavm i RV_08.004.21.1{33} vkcin me abhipitve arrau RV_08.004.21.2{33} g bhajanta mehanva bhajanta mehana RV_08.005.01.1{01} drdiheva yat satyaruapsuraivitat RV_08.005.01.2{01} vi bhnu vivadhtanat RV_08.005.02.1{01} nvad dasr manoyuj rathena pthupjas RV_08.005.02.2{01} sacethe avinoasam RV_08.005.03.1{01} yuvbhy vjinvas prati stoma adkata RV_08.005.03.2{01} vca dtoyathohie RV_08.005.04.1{01} purupriy a taye purumandr purvas RV_08.005.04.2{01} stue kavsoavin RV_08.005.05.1{01} mahih vjastameayant ubhas pat RV_08.005.05.2{01} gantr duo gham RV_08.005.06.1{02} t sudevya due sumedhmavitrim RV_08.005.06.2{02} ghtairgavytimukatam RV_08.005.07.1{02} na stomamupa dravat tya yenebhirubhi RV_08.005.07.2{02} ytamavebhiravin RV_08.005.08.1{02} yebhistisra parvato divo vivni rocan RV_08.005.08.2{02} trnraktn paridyatha RV_08.005.09.1{02} uta no gomatria uta straharvid RV_08.005.09.2{02} vi patha staye sitam RV_08.005.10.1{02} no gomantamavin suvra suratha rayim RV_08.005.10.2{02} vohamavvatria RV_08.005.11.1{03} vvdhn ubhas pat dasr hirayavartan RV_08.005.11.2{03} pibata somya madhu RV_08.005.12.1{03} asmabhya vjinvas maghavadbhyaca sapratha RV_08.005.12.2{03} chardiryantamadbhyam RV_08.005.13.1{03} ni u brahma jann yvia tyam gatam RV_08.005.13.2{03} mo vanynupratam RV_08.005.14.1{03} asya pibatamavin yuva madasya crua RV_08.005.14.2{03} madhvo rtasyadhiy RV_08.005.15.1{03} asme vahata rayi atavanta sahasriam RV_08.005.15.2{03} puruku vivadhyasam RV_08.005.16.1{04} purutr cid dhi v nar vihvayante manūia RV_08.005.16.2{04} vghadbhiravin gatam RV_08.005.17.1{04} janso vktabarhio havimanto arakta RV_08.005.17.2{04} yuv havante avin RV_08.005.18.1{04} asmkamadya vmaya stomo vhiho antama RV_08.005.18.2{04} yuvbhy bhtvavin RV_08.005.19.1{04} yo ha v madhuno dtirhito rathacarae RV_08.005.19.2{04} tata pibatamavin RV_08.005.20.1{04} tena no vjinvas pave tokya a gave RV_08.005.20.2{04} vahata pvarria RV_08.005.21.1{05} uta no divy ia uta sindhnraharvid RV_08.005.21.2{05} apa dvreva varatha RV_08.005.22.1{05} kad v taugryo vidhat samudre jahito nar RV_08.005.22.2{05} yad v ratho vibhi patt RV_08.005.23.1{05} yuva kavya nsatypiriptya harmye RV_08.005.23.2{05} avadtrdaasyatha RV_08.005.24.1{05} tbhir ytamtibhirnavyasbhi suastibhi RV_08.005.24.2{05} yad v vavas huve RV_08.005.25.1{05} yath cit kavamvata priyamedhamupastutam RV_08.005.25.2{05} atri ijramavin RV_08.005.26.1{06} yathota ktvye dhane 'u govagastyam RV_08.005.26.2{06} yath vjeu sobharim RV_08.005.27.1{06} etvad v vavas ato v bhyo avin RV_08.005.27.2{06} ganta sumnammahe RV_08.005.28.1{06} ratha hirayavandhura hiraybhumavin RV_08.005.28.2{06} hi sththo divispam RV_08.005.29.1{06} hirayay v rabhirū ako hirayaya RV_08.005.29.2{06} ubh cakr hirayay RV_08.005.30.1{06} tena no vjinvas parvatacid gatam RV_08.005.30.2{06} upem suuti mama RV_08.005.31.1{07} vahethe parkt prvranantvavin RV_08.005.31.2{07} io dsramarty RV_08.005.32.1{07} no dyumnair ravobhir ry ytamavin RV_08.005.32.2{07} purucandr nsaty RV_08.005.33.1{07} eha v pruitapsavo vayo vahantu parina RV_08.005.33.2{07} ach svadhvara janam RV_08.005.34.1{07} ratha vmanugyasa ya i vartate saha RV_08.005.34.2{07} na cakramabhi bdhate RV_08.005.35.1{07} hirayayena rathena dravatpibhiravai RV_08.005.35.2{07} dhjavan nsaty RV_08.005.36.1{08} yuva mga jgvsa svadatho v vavas RV_08.005.36.2{08} t napktami rayim RV_08.005.37.1{08} t me avin sann vidyta navnm RV_08.005.37.2{08} yath ciccaidya kau atamurn dadat sahasr daa gonm RV_08.005.38.1{08} yo me hirayasando daa rjo amahata RV_08.005.38.2{08} adhaspad iccaidyasya kayacarmamn abhito jan RV_08.005.39.1{08} mkiren path gd yeneme yanti cedaya RV_08.005.39.2{08} anyo net srirohate bhridvattaro jana RV_08.006.01.1{09} mahnindro ya ojas parjanyo vimniva RV_08.006.01.2{09} stomairvatsasya vvdhe RV_08.006.02.1{09} prajm tasya piprata pra yad bharanta vahnaya RV_08.006.02.2{09} vipr tasya vhas RV_08.006.03.1{09} kav indra yadakrata stomairyajasya sdhanam RV_08.006.03.2{09} jmibruvata yudham RV_08.006.04.1{09} samasya manyave vio viv namanta kaya RV_08.006.04.2{09} samudryeva sindhava RV_08.006.05.1{09} ojastadasya titvia ubhe yad samavartayat RV_08.006.05.2{09} indracarmevarodas RV_08.006.06.1{10} vi cid vtrasya dodhato vajrea ataparva RV_08.006.06.2{10} iro bibhedavin RV_08.006.07.1{10} im abhi pra onumo vipmagreu dhtaya RV_08.006.07.2{10} agne ocirna didyuta RV_08.006.08.1{10} guh satrupa tman pra yacchocanta dhtaya RV_08.006.08.2{10} kavítasya dhray RV_08.006.09.1{10} pra tamindra namahi rayi gomantamavinam RV_08.006.09.2{10} pra brahmaprvacittaye RV_08.006.10.1{10} ahamid dhi pitu pari medhm tasya jagrabha RV_08.006.10.2{10} aha srya ivjani RV_08.006.11.1{11} aha pratnena manman gira umbhmi kavavat RV_08.006.11.2{11} yenendraumamid dadhe RV_08.006.12.1{11} ye tvmindra na tuuvur{}ayo ye ca tuuvu RV_08.006.12.2{11} mamedvardhasva suuta RV_08.006.13.1{11} yadasya manyuradhvand vi vtra parvao rujan RV_08.006.13.2{11} apa samudramairayat RV_08.006.14.1{11} ni ua indra dharasi vajra jaghantha dasyavi RV_08.006.14.2{11} vhyugra ӭvie RV_08.006.15.1{11} na dyva indramojas nntariki vajriam RV_08.006.15.2{11} na vivyacanta bhmaya RV_08.006.16.1{12} yasta indra mahrapa stabhyamna ayat RV_08.006.16.2{12} ni ta padysu inatha RV_08.006.17.1{12} ya ime rodas mah samc samajagrabht RV_08.006.17.2{12} tamobhirindra ta guha RV_08.006.18.1{12} ya indra yatayastv bhgavo ye ca tuuvu RV_08.006.18.2{12} mamedugra rudh havam RV_08.006.19.1{12} imsta indra pnayo ghta duhata iram RV_08.006.19.2{12} enm tasya pipyu RV_08.006.20.1{12} y indra prasvastvs garbhamacakriran RV_08.006.20.2{12} pari dharmeva sryam RV_08.006.21.1{13} tvmicchavasas pate kav ukthena vvdhu RV_08.006.21.2{13} tv sutsa indava RV_08.006.22.1{13} tavedindra pratita praastiradriva RV_08.006.22.2{13} yajo vitantasyya RV_08.006.23.1{13} na indra mahmia pura na dari gomatm RV_08.006.23.2{13} uta praj suvryam RV_08.006.24.1{13} uta tyadvavya yadindra nhuūv RV_08.006.24.2{13} agre vikupraddayat RV_08.006.25.1{13} abhi vraja na tatnie sra upkacakasam RV_08.006.25.2{13} yadindra maysi na RV_08.006.26.1{14} yadaga taviyasa indra prarjasi kit RV_08.006.26.2{14} mahnapra ojas RV_08.006.27.1{14} ta tv havimatrvia upa bruvata taye RV_08.006.27.2{14} urujrayasamindubhi RV_08.006.28.1{14} upahvare gir sagathe ca nadnm RV_08.006.28.2{14} dhiy vipro ajyata RV_08.006.29.1{14} ata samudramudvatacikitvnava payati RV_08.006.29.2{14} yato vipna ejati RV_08.006.30.1{14} dit pratnasya retaso jyoti payanti vsaram RV_08.006.30.2{14} paro yadidhyate div RV_08.006.31.1{15} kavsa indra te mati vive vardhanti pausyam RV_08.006.31.2{15} uto aviha vyam RV_08.006.32.1{15} im ma indra suuti juasva pra su mmava RV_08.006.32.2{15} uta pravardhay matim RV_08.006.33.1{15} uta brahmay vaya tubhya pravddha vajriva RV_08.006.33.2{15} vipr atakma jvase RV_08.006.34.1{15} abhi kav anƫatpo na pravat yat RV_08.006.34.2{15} indra vananvat mati RV_08.006.35.1{15} indramukthni vvdhu samudramiva sindhava RV_08.006.35.2{15} anuttamanyumajaram RV_08.006.36.1{16} no yhi parvato haribhy haryatbhym RV_08.006.36.2{16} imamindra suta piba RV_08.006.37.1{16} tvmid vtrahantama janso vktabarhia RV_08.006.37.2{16} havante vjastaye RV_08.006.38.1{16} anu tv rodas ubhe cakra na vartyetaam RV_08.006.38.2{16} anu suvnsa indava RV_08.006.39.1{16} mandasv su svarara utendra aryavati RV_08.006.39.2{16} matsv vivasvato mat RV_08.006.40.1{16} vvdhna upa dyavi v vajryaroravt RV_08.006.40.2{16} vtrah somaptama RV_08.006.41.1{17} irhi prvaj asyeka na ojas RV_08.006.41.2{17} indra cokyase vasu RV_08.006.42.1{17} asmka tv sutnupa vtaph abhi praya RV_08.006.42.2{17} atavahantu haraya RV_08.006.43.1{17} im su prvy dhiya madhorghtasya pipyum RV_08.006.43.2{17} kav ukthena vvdhu RV_08.006.44.1{17} indramid vimahn medhe vta martya RV_08.006.44.2{17} indra saniyurtaye RV_08.006.45.1{17} arväca tv puruuta priyamedhastut har RV_08.006.45.2{17} somapeyyavakata RV_08.006.46.1{17} atamaha tirindire sahasra parv dade RV_08.006.46.2{17} rdhsiydvnm RV_08.006.47.1{17} tri atnyarvat sahasr daa gonm RV_08.006.47.2{17} dadu pajrya smne RV_08.006.48.1{17} udna kakuho divamuräcaturyujo dadat RV_08.006.48.2{17} ravas ydva janam RV_08.007.01.1{18} pra yad vastriubhamia maruto vipro akarat RV_08.007.01.2{18} vi parvateu rjatha RV_08.007.02.1{18} yadaga taviyavo yma ubhr acidhvam RV_08.007.02.2{18} ni parvat ahsata RV_08.007.03.1{18} udrayanta vyubhirvrsa pnimtara RV_08.007.03.2{18} dhukantapipyumiam RV_08.007.04.1{18} vapanti maruto miha pra vepayanti parvatn RV_08.007.04.2{18} yad yma ynti vyubhi RV_08.007.05.1{18} ni yad ymya vo girirni sindhavo vidharmae RV_08.007.05.2{18} mahe umya yemire RV_08.007.06.1{19} yumnu naktamtaye yumn div havmahe RV_08.007.06.2{19} yumn prayatyadhvare RV_08.007.07.1{19} udu tye aruapsavacitr ymebhirrate RV_08.007.07.2{19} vr adhiun diva RV_08.007.08.1{19} sjanti ramimojas panth sryya ytave RV_08.007.08.2{19} te bhnubhirvi tasthire RV_08.007.09.1{19} im me maruto giramima stomam bhukaa RV_08.007.09.2{19} ima me vanat havam RV_08.007.10.1{19} tri sarsi pnayo duduhre vajrie madhu RV_08.007.10.2{19} utsa kavandhamudriam RV_08.007.11.1{20} maruto yad dha vo diva sumnyanto havmahe RV_08.007.11.2{20} t na upagantana RV_08.007.12.1{20} yya hi h sudnavo rudr bhukao dame RV_08.007.12.2{20} uta pracetaso made RV_08.007.13.1{20} no rayi madacyuta puruku vivadhyasam RV_08.007.13.2{20} iyart maruto diva RV_08.007.14.1{20} adhva yad gir yma ubhr acidhvam RV_08.007.14.2{20} suvnairmandadhva indubhi RV_08.007.15.1{20} etvatacide sumna bhiketa martya RV_08.007.15.2{20} adbhyasya manmabhi RV_08.007.16.1{21} ye draps iva rodas dhamantyanu vibhi RV_08.007.16.2{21} utsa duhanto akitam RV_08.007.17.1{21} udu svnebhirrata ud rathairudu vyubhi RV_08.007.17.2{21} ut stomai pnimtara RV_08.007.18.1{21} yenva turvaa yadu yena kava dhanasptam RV_08.007.18.2{21} rye su tasya dhmahi RV_08.007.19.1{21} im u va sudnavo ghta na pipyuria RV_08.007.19.2{21} vardhn kvasya manmabhi RV_08.007.20.1{21} kva nna sudnavo madath vktabarhia RV_08.007.20.2{21} brahm ko vasaparyati RV_08.007.21.1{22} nahi ma yad dha va pur stomebhirvktabarhia RV_08.007.21.2{22} ardhn tasya jinvatha RV_08.007.22.1{22} samu tye mahatrapa sa ko samu sryam RV_08.007.22.2{22} sa vajra parvao dadhu RV_08.007.23.1{22} vi vtra parvao yayurvi parvatnarjina RV_08.007.23.2{22} cakr vi pausyam RV_08.007.24.1{22} anu tritasya yudhyata umamvannuta kratum RV_08.007.24.2{22} anvindra vtratrye RV_08.007.25.1{22} vidyuddhast abhidyava ipr ran hirayay RV_08.007.25.2{22} ubhr vyajata riye RV_08.007.26.1{23} uan yat parvata uko randhramaytana RV_08.007.26.2{23} dyaurna cakradad bhiy RV_08.007.27.1{23} no makhasya dvane 'vairhirayapibhi RV_08.007.27.2{23} devsa upa gantana RV_08.007.28.1{23} yade pat rathe prairvahati rohita RV_08.007.28.2{23} ynti ubhr riannapa RV_08.007.29.1{23} suome aryavatyrjke pastyvati RV_08.007.29.2{23} yayurnicakray nara RV_08.007.30.1{23} kad gachtha maruta itth vipra havamnam RV_08.007.30.2{23} mrkebhirndhamnam RV_08.007.31.1{24} kad dha nna kadhapriyo yadindramajahtana RV_08.007.31.2{24} ko va sakhitva ohate RV_08.007.32.1{24} saho u o vajrahastai kavso agni marudbhi RV_08.007.32.2{24} stuehirayavbhi RV_08.007.33.1{24} o u va prayajyn navyase suvitya RV_08.007.33.2{24} vavty citravjn RV_08.007.34.1{24} girayacin ni jihate parnso manyamn RV_08.007.34.2{24} parvatcin ni yemire RV_08.007.35.1{24} kayvno vahantyantarikea patata RV_08.007.35.2{24} dhtra stuvate vaya RV_08.007.36.1{24} agnirhi jni prvyachando na sro arci RV_08.007.36.2{24} te bhnubhirvi tasthire RV_08.008.01.1{25} no vivbhirtibhiravin gachata yuvam RV_08.008.01.2{25} dasr hirayavartan pibata somya madhu RV_08.008.02.1{25} nna ytamavin rathena sryatvac RV_08.008.02.2{25} bhuj hirayapeas kav gambhracetas RV_08.008.03.1{25} yta nahuas paryntarikt suvktibhi RV_08.008.03.2{25} pibthoavin madhu kavn savane sutam RV_08.008.04.1{25} no yta divas paryntarikdadhapriy RV_08.008.04.2{25} putra kavasya vmiha suva somya madhu RV_08.008.05.1{25} no ytamuparutyavin somaptaye RV_08.008.05.2{25} svh stomasya vardhan pra kav dhtibhirnar RV_08.008.06.1{26} yaccid dhi v pura ayo juhre 'vase nar RV_08.008.06.2{26} ytamavin gatamupem suuti mama RV_08.008.07.1{26} divacid rocandadhy no ganta svarvid RV_08.008.07.2{26} dhbhirvatsapracetas stomebhirhavanarut RV_08.008.08.1{26} kimanye parysate 'smat stomebhiravin RV_08.008.08.2{26} putra kavasya vm irgrbhirvatso avvdhat RV_08.008.09.1{26} v vipra ihvase 'hvat stomebhiravin RV_08.008.09.2{26} aripr vtrahantam t no bhta mayobhuv RV_08.008.10.1{26} yad v yoa rathamatihad vjinvas RV_08.008.10.2{26} vivnyavin yuva pra dhtnyagachatam RV_08.008.11.1{27} ata sahasranirij rathen ytamavin RV_08.008.11.2{27} vatso v madhumad vaco 'ast kvya kavi RV_08.008.12.1{27} purumandr purvas manotar raym RV_08.008.12.2{27} stoma me avinvimamabhi vahn anƫtm RV_08.008.13.1{27} no vivnyavin dhatta rdhsyahray RV_08.008.13.2{27} kta na tviyvato m no rradhata nide RV_08.008.14.1{27} yan nasty parvati yad v stho adhyambare RV_08.008.14.2{27} ata sahasranirij rathen ytamavin RV_08.008.15.1{27} yo v nsatyv irgrbhirvatso avvdhat RV_08.008.15.2{27} tasmai sahasranirijamia dhatta ghtacutam RV_08.008.16.1{28} prsm rja ghtacutamavin yachata yuvam RV_08.008.16.2{28} yo v sumnya tuavad vasyd dnunas pat RV_08.008.17.1{28} no ganta ridasema stoma purubhuj RV_08.008.17.2{28} kta na suriyo narem dtamabhiaye RV_08.008.18.1{28} v vivbhirtibhi priyamedh ahƫata RV_08.008.18.2{28} rjantvadhvarmavin ymahtiu RV_08.008.19.1{28} no ganta mayobhuvvin ambhuv yuvam RV_08.008.19.2{28} yo v vipany dhtibhirgrbhirvatso avvdhat RV_08.008.20.1{28} ybhi kava medhtithi ybhirvaa daavrajam RV_08.008.20.2{28} ybhirgoaryamvata tbhirno 'vata nar RV_08.008.21.1{29} ybhirnar trasadasyumvata ktvye dhane RV_08.008.21.2{29} tbhi vasmnavin prvata vjastaye RV_08.008.22.1{29} pra v stom suvktayo giro vardhantvavin RV_08.008.22.2{29} purutr vtrahantam t no bhta purusph RV_08.008.23.1{29} tri padnyavinorvi snti guh para RV_08.008.23.2{29} kav tasya patmabhirarvg jvebhyas pari RV_08.009.01.1{30} nnamavin yuva vatsasya gantamavase RV_08.009.01.2{30} prsmai yachatamavka pthu chardiryuyuta y artaya RV_08.009.02.1{30} yadantarike yad divi yat paca mnunanu RV_08.009.02.2{30} nmantad dhattamavin RV_08.009.03.1{30} ye v dassyavin viprsa parimmu RV_08.009.03.2{30} evet kvasya bodhatam RV_08.009.04.1{30} aya v gharmo avin stomena pari icyate RV_08.009.04.2{30} aya somo madhumn vjinvas yena vtra ciketatha RV_08.009.05.1{30} yadapsu yad vanaspatau yadoadhūu purudasas ktam RV_08.009.05.2{30} tena mviamavin RV_08.009.06.1{31} yan nsaty bhurayatho yad v deva bhiajyatha RV_08.009.06.2{31} aya v vatso matibhirna vindhate havimanta hi gachatha RV_08.009.07.1{31} nnamavinor{}i stoma ciketa vmay RV_08.009.07.2{31} soma madhumattama gharma sicdatharvai RV_08.009.08.1{31} nna raghuvartani ratha tihtho avin RV_08.009.08.2{31} v stom ime mama nabho na cucyavrata RV_08.009.09.1{31} yadadya v nsatyokthaircucyuvmahi RV_08.009.09.2{31} yad v vbhiravinevet kvasya bodhatam RV_08.009.10.1{31} yad v kakvnuta yad vyava iryad v drghatam juhva RV_08.009.10.2{31} pth yad v vainya sdanevevedato avin cetayethm RV_08.009.11.1{32} yta chardip uta na parasp bhta jagatp uta nastanp RV_08.009.11.2{32} vartistokya tanayya ytam RV_08.009.12.1{32} yadindrea saratha ytho avin yad v vyun bhavatha samokas RV_08.009.12.2{32} yaddityebhir{}bhubhi sajoas yad v viorvikramaeu tihatha RV_08.009.13.1{32} yadadyvinvaha huveya vjastaye RV_08.009.13.2{32} yat ptsu turvae sahastacchrehamavinorava RV_08.009.14.1{32} nna ytamavinem havyni v hit RV_08.009.14.2{32} ime somsoadhi turvae yadvime kaveu vmatha RV_08.009.15.1{32} yan nsaty parke arvke asti bheajam RV_08.009.15.2{32} tena nna vimadya pracetas chardirvatsya yachatam RV_08.009.16.1{33} abhutsyu pra devy ska vchamavino RV_08.009.16.2{33} vyvardevy mati vi rti martyebhya RV_08.009.17.1{33} pra bodhayoo avin pra devi snte mahi RV_08.009.17.2{33} pra yajahotarnuak pra madya ravo bhat RV_08.009.18.1{33} yaduo ysi bhnun sa sryea rocase RV_08.009.18.2{33} hyamavino ratho vartiryti npyyam RV_08.009.19.1{33} yadptso aavo gvo na duhra dhabhi RV_08.009.19.2{33} yad v vranƫata pra devayanto avin RV_08.009.20.1{33} pra dyumnya pra avase pra nhyya armae RV_08.009.20.2{33} pra dakya pracetas RV_08.009.21.1{33} yan nna dhbhiravin pituryon nidatha yad vsumnebhirukthy RV_08.010.01.1{34} yat stho drghaprasadmani yad vdo rocane diva RV_08.010.01.2{34} yad v samudre adhykte ghe 'ta ytamavin RV_08.010.02.1{34} yad v yaja manave sammimikathurevet kvasya bodhatam RV_08.010.02.2{34} bhaspati vivn devnaha huva indrvi avinvuheas RV_08.010.03.1{34} ty nvavin huve sudasas gbhe kt RV_08.010.03.2{34} yayorasti praa sakhya devevadhypyam RV_08.010.04.1{34} yayoradhi pra yaj asre santi sraya RV_08.010.04.2{34} t yajasydhvarasya pracetas svadhbhiry pibata somya madhu RV_08.010.05.1{34} yadadyvinvapg yat prk stho vjinvas RV_08.010.05.2{34} yad druhyavyanavi turvae yadau huve vmatha m gatam RV_08.010.06.1{34} yadantarike patatha purubhuj yad veme rodas anu RV_08.010.06.2{34} yadv svadhbhiradhitihatho rathamata ytamavin RV_08.011.01.1{35} tvamagne vratap asi deva martyev RV_08.011.01.2{35} tva yajevŬya RV_08.011.02.1{35} tvamasi praasyo vidatheu sahantya RV_08.011.02.2{35} agne rathradhvarm RV_08.011.03.1{35} sa tvamasmadapa dvio yuyodhi jtaveda RV_08.011.03.2{35} adevragne art RV_08.011.04.1{35} anti cit santamaha yaja martasya ripo RV_08.011.04.2{35} nopa vei jtaveda RV_08.011.05.1{35} mart amartyasya te bhri nma manmahe RV_08.011.05.2{35} viprso jtavedasa RV_08.011.06.1{36} vipra viprso 'vase deva martsa taye RV_08.011.06.2{36} agni grbhirhavmahe RV_08.011.07.1{36} te vatso mano yamat paramccit sadhastht RV_08.011.07.2{36} agne tv kmay gir RV_08.011.08.1{36} purutr hi sad asi vio viv anu prabhu RV_08.011.08.2{36} samatsutv havmahe RV_08.011.09.1{36} samatsvagnimavase vjayanto havmahe RV_08.011.09.2{36} vjeu citrardhasam RV_08.011.10.1{36} pratno hi kamŬyo adhvareu sancca hot navyaca satsi RV_08.011.10.2{36} sv cgne tanva piprayasvsmabhya ca saubhagam yajasva RV_08.012.01.1{01} ya indra somaptamo mada aviha cetati RV_08.012.01.2{01} yen hasi nyatria tammahe RV_08.012.02.1{01} yen daagvamadhrigu vepayanta svararam RV_08.012.02.2{01} yen samudramvith tammahe RV_08.012.03.1{01} yena sindhu mahrapo rathniva pracodaya RV_08.012.03.2{01} panthm tasya ytave tammahe RV_08.012.04.1{01} ima stomamabhiaye ghta na ptamadriva RV_08.012.04.2{01} yen nusadya ojas vavakitha RV_08.012.05.1{01} ima juasva girvaa samudra iva pinvate RV_08.012.05.2{01} indra vivbhirtibhirvavakitha RV_08.012.06.1{02} yo no deva parvata sakhitvanya mmahe RV_08.012.06.2{02} divo na vi prathayan vavakitha RV_08.012.07.1{02} vavakurasya ketavo uta vajro gabhastyo RV_08.012.07.2{02} yat sryo na rodas avardhayat RV_08.012.08.1{02} yadi pravddha satpate sahasra mahinagha RV_08.012.08.2{02} dit ta indriya mahi pra vvdhe RV_08.012.09.1{02} indra sryasya ramibhirnyarasnamoati RV_08.012.09.2{02} agnirvaneva ssahi pra vvdhe RV_08.012.10.1{02} iya ta tviyvat dhtireti navyas RV_08.012.10.2{02} saparyant purupriy mimta it RV_08.012.11.1{03} garbho yajasya devayu kratu punta nuak RV_08.012.11.2{03} stomairindrasya vvdhe mimta it RV_08.012.12.1{03} sanirmitrasya papratha indra somasya ptaye RV_08.012.12.2{03} prc vva sunvate mimta it RV_08.012.13.1{03} ya vipr ukthavhaso 'bhipramanduryava RV_08.012.13.2{03} ghta na pipya sany tasya yat RV_08.012.14.1{03} uta svarje aditi stomamindrya jjanat RV_08.012.14.2{03} purupraastamtaya tasya yat RV_08.012.15.1{03} abhi vahnaya taye 'nƫata praastaye RV_08.012.15.2{03} na deva vivrat har tasya yat RV_08.012.16.1{04} yat somamindra viavi yad v gha trita ptye RV_08.012.16.2{04} yad v marutsu mandase samindubhi RV_08.012.17.1{04} yad v akra parvati samudre adhi mandase RV_08.012.17.2{04} asmkamit sute ra samindubhi RV_08.012.18.1{04} yad vsi sunvato vdho yajamnasya satpate RV_08.012.18.2{04} ukthe v yasyarayasi samindubhi RV_08.012.19.1{04} deva-deva vo 'vasa indram-indra gūai RV_08.012.19.2{04} adh yajya turvae vynau RV_08.012.20.1{04} yajebhiryajavhasa somebhi somaptamam RV_08.012.20.2{04} hotrbhirindra vvdhurvynau RV_08.012.21.1{05} mahrasya prataya prvruta praastaya RV_08.012.21.2{05} viv vasni due vynau RV_08.012.22.1{05} indra vtrya hantave devso dadhire pura RV_08.012.22.2{05} indra vranƫat samojase RV_08.012.23.1{05} mahnta mahin vaya stomebhirhavanarutam RV_08.012.23.2{05} arkairabhipra onuma samojase RV_08.012.24.1{05} na ya vivikto rodas nntariki vajriam RV_08.012.24.2{05} amdidasya titvie samojasa RV_08.012.25.1{05} yadindra ptanjye devstv dadhire pura RV_08.012.25.2{05} dit te haryat har vavakatu RV_08.012.26.1{06} yad vtra nadvta avas vajrinnavadh RV_08.012.26.2{06} dit te ... RV_08.012.27.1{06} yad te viurojas tri pad vicakrame RV_08.012.27.2{06} dit te . .. RV_08.012.28.1{06} yad te haryat har vvdhte dive-dive RV_08.012.28.2{06} dit te viv bhuvanni yemire RV_08.012.29.1{06} yad te mrutrviastubhyamindra niyemire RV_08.012.29.2{06} it te v. ... RV_08.012.30.1{06} yad sryamamu divi ukra jyotiradhraya RV_08.012.30.2{06} ditte v. ... RV_08.012.31.1{06} im ta indra suuti vipra iyarti dhtibhi RV_08.012.31.2{06} jmi padeva piprat prdhvare RV_08.012.32.1{06} yadasya dhmani priye samcnso asvaran RV_08.012.32.2{06} nbh yajasya dohan prdhvare RV_08.012.33.1{06} suvrya svavya sugavya indra daddhi na RV_08.012.33.2{06} hoteva prvacittaye prdhvare RV_08.013.01.1{07} indra suteu someu kratu punta ukthyam RV_08.013.01.2{07} vide vdhasyadakaso mahn hi a RV_08.013.02.1{07} sa prathame vyomani devn sadane vdha RV_08.013.02.2{07} supra suravastama samapsujit RV_08.013.03.1{07} tamahve vjastaya indra bharya umiam RV_08.013.03.2{07} bhav nasumne antama sakh vdhe RV_08.013.04.1{07} iya ta indra girvao rti karati sunvata RV_08.013.04.2{07} mandno asya barhio vi rjasi RV_08.013.05.1{07} nna tadindra daddhi no yat tv sunvanta mahe RV_08.013.05.2{07} rayi nacitram bhar svarvidam RV_08.013.06.1{08} stot yat te vicarairatipraardhayad gira RV_08.013.06.2{08} vay ivnu rohate juanta yat RV_08.013.07.1{08} pratnavajjanay gira ӭudh jariturhavam RV_08.013.07.2{08} made-made vavakith suktvane RV_08.013.08.1{08} krantyasya snt po na pravat yat RV_08.013.08.2{08} ay dhiy ya ucyate patirdiva RV_08.013.09.1{08} uto patirya ucyate knmeka id va RV_08.013.09.2{08} namovdhairavasyubhi sute raa RV_08.013.10.1{08} stuhi ruta vipacita har yasya prasaki RV_08.013.10.2{08} gantr duo gha namasvina RV_08.013.11.1{09} ttujno mahemate 'vebhi pruitapsubhi RV_08.013.11.2{09} yhi yajamubhi amid dhi te RV_08.013.12.1{09} indra aviha satpate rayi gatsu dhraya RV_08.013.12.2{09} rava sribhyo amta vasutvanam RV_08.013.13.1{09} have tv sra udite have madhyandine diva RV_08.013.13.2{09} jua indra saptibhirna gahi RV_08.013.14.1{09} t gahi pra tu drava matsv sutasya gomata RV_08.013.14.2{09} tantu tanuva prvya yath vide RV_08.013.15.1{09} yacchakrsi parvati yadarvvati vtrahan RV_08.013.15.2{09} yad v samudre andhaso 'vitedasi RV_08.013.16.1{10} indra vardhantu no gira indra sutsa indava RV_08.013.16.2{10} indre havimatrvio ariu RV_08.013.17.1{10} tamid vipr avasyava pravatvatbhirtibhi RV_08.013.17.2{10} indra koravardhayan vay iva RV_08.013.18.1{10} trikadrukeu cetana devso yajamatnata RV_08.013.18.2{10} tamid vardhantuno gira sadvdham RV_08.013.19.1{10} stot yat te anuvrata ukthny tuth dadhe RV_08.013.19.2{10} uci pvaka ucyate so adbhuta RV_08.013.20.1{10} tadid rudrasya cetati yahva pratneu dhmasu RV_08.013.20.2{10} mano yatrvi tad dadhurvicetasa RV_08.013.21.1{11} yadi me sakhyamvara imasya phyandhasa RV_08.013.21.2{11} yena viv ati dvio atrima RV_08.013.22.1{11} kad ta indra girvaa stot bhavti antama RV_08.013.22.2{11} kad no gavye avye vasau dadha RV_08.013.23.1{11} uta te suut har va vahato ratham RV_08.013.23.2{11} ajuryasya madintama yammahe RV_08.013.24.1{11} tammahe puruuta yahva pratnbhirtibhi RV_08.013.24.2{11} ni barhii priye sadadadha dvit RV_08.013.25.1{11} vardhasv su puruuta iutbhirtibhi RV_08.013.25.2{11} dhukasvapipyumiamav ca na RV_08.013.26.1{12} indra tvamavitedastth stuvato adriva RV_08.013.26.2{12} tdiyarmi te dhiya manoyujam RV_08.013.27.1{12} iha ty sadhamdya yujna somaptaye RV_08.013.27.2{12} har indra pratadvas abhi svara RV_08.013.28.1{12} abhi svarantu ye tava rudrsa sakata riyam RV_08.013.28.2{12} uto marutvatrvio abhi praya RV_08.013.29.1{12} im asya pratrtaya pada juanta yad divi RV_08.013.29.2{12} nbh yajasya sa dadhuryath vide RV_08.013.30.1{12} aya drghya cakase prci prayatyadhvare RV_08.013.30.2{12} mimte yajamnuag vicakya RV_08.013.31.1{13} vyamindra te ratha uto te va har RV_08.013.31.2{13} v tvaatakrato v hava RV_08.013.32.1{13} v grv v mado v somo aya suta RV_08.013.32.2{13} vyajo yaminvasi v hava RV_08.013.33.1{13} v tv vaa huve vajricitrbhirutibhi RV_08.013.33.2{13} vvantha hi pratiuti v hava RV_08.014.01.1{14} yadindrha yath tvamya vasva eka it RV_08.014.01.2{14} stot megoakh syt RV_08.014.02.1{14} ikeyamasmai ditseya acpate manūie RV_08.014.02.2{14} yadaha gopati sym RV_08.014.03.1{14} dhenu a indra snt yajamnya sunvate RV_08.014.03.2{14} gmava pipyu duhe RV_08.014.04.1{14} na te vartsti rdhasa indra devo na martya RV_08.014.04.2{14} yad ditsasistuto magham RV_08.014.05.1{14} yaja indramavardhayad yad bhmi vyavartayat RV_08.014.05.2{14} cakra opaa divi RV_08.014.06.1{15} vvdhnasya te vaya viv dhanni jigyua RV_08.014.06.2{15} timindr vmahe RV_08.014.07.1{15} vyantarikamatiran made somasya rocan RV_08.014.07.2{15} indro yadabhinadvalam RV_08.014.08.1{15} ud g jadagirobhya vi kvan guh sat RV_08.014.08.2{15} arväca nunude valam RV_08.014.09.1{15} indrea rocan divo dhni dhitni ca RV_08.014.09.2{15} sthiri naparude RV_08.014.10.1{15} apmrmirmadanniva stoma indrjiryate RV_08.014.10.2{15} vi te mad arjiu RV_08.014.11.1{16} tva hi stomavardhana indrsyukthavardhana RV_08.014.11.2{16} stotmuta bhadrakt RV_08.014.12.1{16} indramit kein har somapeyya vakata RV_08.014.12.2{16} upa yajasurdhasam RV_08.014.13.1{16} ap phenena namuce ira indrodavartaya RV_08.014.13.2{16} viv yadajaya spdha RV_08.014.14.1{16} mybhirutsispsata indra dymrurukata RV_08.014.14.2{16} ava dasynradhnuth RV_08.014.15.1{16} asunvmindra sasada vic vyanaya RV_08.014.15.2{16} somap uttaro bhavan RV_08.015.01.1{17} ta vabhi pra gyata puruhta puruutam RV_08.015.01.2{17} indra grbhistaviam vivsata RV_08.015.02.1{17} yasya dvibarhaso bhat saho ddhra rodas RV_08.015.02.2{17} girnrajrnapa svarvatvan RV_08.015.03.1{17} sa rjasi puruuta eko vtri jighnase RV_08.015.03.2{17} indra jaitr ravasy ca yantave RV_08.015.04.1{17} ta te mada gmasi vaa ptsu ssahim RV_08.015.04.2{17} u lokaktnumadrivo haririyam RV_08.015.05.1{17} yena jyotyyave manave ca viveditha RV_08.015.05.2{17} mandno asya barhio vi rjasi RV_08.015.06.1{18} tadady cit ta ukthino 'nu uvanti prvath RV_08.015.06.2{18} vapatnrapo jay dive-dive RV_08.015.07.1{18} tava tyadindriya bhat tava umamuta kratum RV_08.015.07.2{18} vajra iti dhia vareyam RV_08.015.08.1{18} tava dyaurindra pausya pthiv vardhati rava RV_08.015.08.2{18} tvmpa parvatsaca hinvire RV_08.015.09.1{18} tv viurbhan kayo mitro gti varua RV_08.015.09.2{18} tvardho madatyanu mrutam RV_08.015.10.1{18} tva v jann mahiha indra jajie RV_08.015.10.2{18} satr viv svapatyni dadhie RV_08.015.11.1{19} satr tva puruuta eko vtri toase RV_08.015.11.2{19} nnya indrtkaraa bhya invati RV_08.015.12.1{19} yadindra manmaastv nn havanta taye RV_08.015.12.2{19} asmkebhirnbhiratr svarjaya RV_08.015.13.1{19} ara kayya no mahe viv rpyvian RV_08.015.13.2{19} indra jaitrya haray acpatim RV_08.016.01.1{20} pra samrja caranmindra stot navya grbhi RV_08.016.01.2{20} nara nha mahiham RV_08.016.02.1{20} yasminnukthni rayanti vivni ca ravasy RV_08.016.02.2{20} apmavona samudre RV_08.016.03.1{20} ta suuty vivse jyeharja bhare ktnum RV_08.016.03.2{20} maho vjina sanibhya RV_08.016.04.1{20} yasynn gabhr mad uravastarutr RV_08.016.04.2{20} harumantarastau RV_08.016.05.1{20} tamid dhaneu hitevadhivkya havante RV_08.016.05.2{20} yemindraste jayanti RV_08.016.06.1{20} tamiccyautnairryanti ta ktebhicaraaya RV_08.016.06.2{20} eaindro varivaskt RV_08.016.07.1{21} indro brahmendra irindra pur puruhta RV_08.016.07.2{21} mahn mahbhi acbhi RV_08.016.08.1{21} sa stomya sa havya satya satv tuvikrmi RV_08.016.08.2{21} ekacitsannabhibhti RV_08.016.09.1{21} tamarkebhista smabhista gyatraicaraaya RV_08.016.09.2{21} indra vardhanti kitaya RV_08.016.10.1{21} praetra vasyo ach kartra jyoti samatsu RV_08.016.10.2{21} ssahvsa yudhmitrn RV_08.016.11.1{21} sa na papri prayti svasti nv puruhta RV_08.016.11.2{21} indro viv ati dvia RV_08.016.12.1{21} sa tva na indra vjebhirdaasy ca gtuy ca RV_08.016.12.2{21} ach cana sumna nei RV_08.017.01.1{22} yhi suum hi ta indra soma pib imam RV_08.017.01.2{22} eda barhi sado mama RV_08.017.02.1{22} tv brahmayuj har vahatmindra kein RV_08.017.02.2{22} upa brahmai na ӭu RV_08.017.03.1{22} brahmastv vaya yuj somapmindra somina RV_08.017.03.2{22} sutvanto havmahe RV_08.017.04.1{22} no yhi sutvato 'smka suutrupa RV_08.017.04.2{22} pib su iprinnandhasa RV_08.017.05.1{22} te sicmi kukyoranu gtr vi dhvatu RV_08.017.05.2{22} gbhya jihvay madhu RV_08.017.06.1{23} svdu e astu sasude madhumn tanve tava RV_08.017.06.2{23} soma amastu te hde RV_08.017.07.1{23} ayamu tv vicarae janrivbhi savta RV_08.017.07.2{23} pra soma indra sarpatu RV_08.017.08.1{23} tuvigrvo vapodara subhurandhaso made RV_08.017.08.2{23} indro vtri jighnate RV_08.017.09.1{23} indra prehi purastva vivasyena ojas RV_08.017.09.2{23} vtri vtraha jahi RV_08.017.10.1{23} drghaste astvakuo yen vasu prayachasi RV_08.017.10.2{23} yajamnya sunvate RV_08.017.11.1{24} aya ta indra somo nipto adhi barhii RV_08.017.11.2{24} ehmasya dravpiba RV_08.017.12.1{24} cigo cipjanya raya te suta RV_08.017.12.2{24} khaala pra hyase RV_08.017.13.1{24} yaste ӭgavo napt praapt kuapyya RV_08.017.13.2{24} nyasmin dadhra mana RV_08.017.14.1{24} vsto pate dhruv sthsatra somynm RV_08.017.14.2{24} drapso bhett pur avatnmindro munn sakh RV_08.017.15.1{24} pdkusnuryajato gaveaa eka sannabhi bhyasa RV_08.017.15.2{24} bhrimava nayat tuj puro gbhendra somasya ptaye RV_08.018.01.1{25} ida ha nname sumna bhiketa martya RV_08.018.01.2{25} ditynmaprvya savmani RV_08.018.02.1{25} anarvo hye panth ditynm RV_08.018.02.2{25} adabdh santi pyava sugevdha RV_08.018.03.1{25} tat su na savit bhago varuo mitro aryam RV_08.018.03.2{25} arma yachantu sapratho yadmahe RV_08.018.04.1{25} devebhirdevyadite 'riabharmann gahi RV_08.018.04.2{25} smat sribhi purupriye suarmabhi RV_08.018.05.1{25} te hi putrso aditervidurdvesi yotave RV_08.018.05.2{25} ahocidurucakrayo 'nehasa RV_08.018.06.1{26} aditirno div paumaditirnaktamadvay RV_08.018.06.2{26} aditi ptvahasa sadvdh RV_08.018.07.1{26} uta sy no div matiraditirty gamat RV_08.018.07.2{26} s antti mayas karadapa sridha RV_08.018.08.1{26} uta ty daivy bhiaj a na karato avin RV_08.018.08.2{26} yuyuytmito rapo apa sridha RV_08.018.09.1{26} amagniragnibhi karaccha nastapatu srya RV_08.018.09.2{26} a vto vtvarap apa sridha RV_08.018.10.1{26} apmvmapa sridhamapa sedhata durmatim RV_08.018.10.2{26} dityso yuyotan no ahasa RV_08.018.11.1{27} yuyot arumasmadnditysa utmatim RV_08.018.11.2{27} dhag dveakuta vivavedasa RV_08.018.12.1{27} tat su na arma yachatdity yan mumocati RV_08.018.12.2{27} enasvanta cidenasa sudnava RV_08.018.13.1{27} yo na kacid ririkati rakastvena martya RV_08.018.13.2{27} svai aevai ririūa yurjana RV_08.018.14.1{27} samit tamaghamanavad duasa martya ripum RV_08.018.14.2{27} yo asmatr durhavnupa dvayu RV_08.018.15.1{27} pkatr sthana dev htsu jntha martyam RV_08.018.15.2{27} upa dvayu cdvayu ca vasava RV_08.018.16.1{28} arma parvatnmotp vmahe RV_08.018.16.2{28} dyvkmre asmad rapas ktam RV_08.018.17.1{28} te no bhadrea arma yumka nv vasava RV_08.018.17.2{28} ati vivni durit pipartana RV_08.018.18.1{28} tuce tanya tat su no drghya yurjvase RV_08.018.18.2{28} ditysasumahasa kotana RV_08.018.19.1{28} yajo ho vo antara dity asti mata RV_08.018.19.2{28} yume id vo api masi sajtye RV_08.018.20.1{28} bhad vartha marut deva trtramavin RV_08.018.20.2{28} mitrammahe varua svastaye RV_08.018.21.1{28} aneho mitrryaman nvad varua asyam RV_08.018.21.2{28} trivartha maruto yanta nachardi RV_08.018.22.1{28} ye cid dhi mtyubandhava dity manava smasi RV_08.018.22.2{28} pra s nayurjvase tiretana RV_08.019.01.1{29} ta grdhay svarara devso devamarati dadhanvire RV_08.019.01.2{29} devatr havyamohire RV_08.019.02.1{29} vibhtarti vipra citraociamagnimiva yanturam RV_08.019.02.2{29} asya medhasya somyasya sobhare premadhvarya prvyam RV_08.019.03.1{29} yajiha tv vavmahe deva devatr hotramamartyam RV_08.019.03.2{29} asya yajasya sukratum RV_08.019.04.1{29} rjo napta subhaga sudditimagni rehaociam RV_08.019.04.2{29} sa no mitrasya varuasya so apm sumna yakate divi RV_08.019.05.1{29} ya samidh ya hut yo vedena dada marto agnaye RV_08.019.05.2{29} yo namas svadhvara RV_08.019.06.1{30} tasyedarvanto rahayanta avastasya dyumnitama yaa RV_08.019.06.2{30} na tamaho devakta kutacana na martyakta naat RV_08.019.07.1{30} svagnayo vo agnibhi syma sno sahasa rj pate RV_08.019.07.2{30} suvrastvamasmayu RV_08.019.08.1{30} praasamno atithirna mitriyo 'gn ratho na vedya RV_08.019.08.2{30} tve kemso api santi sdhavastva rj raym RV_08.019.09.1{30} so addh dvadhvaro 'gne marta subhaga sa praasya RV_08.019.09.2{30} sa dhbhirastu sanit RV_08.019.10.1{30} yasya tvamrdhvo adhvarya tihasi kayadvra sa sdhate RV_08.019.10.2{30} so arvadbhi sanit sa vipanyubhi sa rai sanit ktam RV_08.019.11.1{31} yasygnirvapurghe stoma cano dadhta vivavrya RV_08.019.11.2{31} havy v veviad via RV_08.019.12.1{31} viprasya v stuvata sahaso yaho maktamasya rtiu RV_08.019.12.2{31} avodevamuparimartya kdhi vaso vividuo vaca RV_08.019.13.1{31} yo agni havyadtibhirnamobhirv sudakamvivsati RV_08.019.13.2{31} gir vjiraociam RV_08.019.14.1{31} samidh yo niit dadaditi dhmabhirasya martya RV_08.019.14.2{31} vivet sa dhbhi subhago jannati dyumnairudna iva triat RV_08.019.15.1{31} tadagne dyumnam bhara yat ssahat sadane ka cidatriam RV_08.019.15.2{31} manyu janasya dƬhya RV_08.019.16.1{32} yena cae varuo mitro aryam yena nsaty bhaga RV_08.019.16.2{32} vaya tat te avas gtuvittam indratvot vidhemahi RV_08.019.17.1{32} te ghedagne svdhyo ye tv vipra nidadhire ncakasam RV_08.019.17.2{32} viprso deva sukratum RV_08.019.18.1{32} ta id vedi subhaga ta huti te sotu cakrire divi RV_08.019.18.2{32} taid vjebhirjigyurmahad dhana ye tve kma nyerire RV_08.019.19.1{32} bhadro no agnirhuto bhadr rti subhaga bhadro adhvara RV_08.019.19.2{32} bhadr uta praastaya RV_08.019.20.1{32} bhadra mana kuva vtratrye yen samatsu ssaha RV_08.019.20.2{32} ava sthir tanuhi bhri ardhat vanem te abhiibhi RV_08.019.21.1{33} e gir manurhita ya dev dtamarati nyerire RV_08.019.21.2{33} yajiha havyavhanam RV_08.019.22.1{33} tigmajambhya taruya rjate prayo gyasyagnaye RV_08.019.22.2{33} ya piate sntbhi suvryamagnirghtebhirhuta RV_08.019.23.1{33} yad ghtebhirhuto vmagnirbharata uccva ca RV_08.019.23.2{33} asura iva nirijam RV_08.019.24.1{33} yo havynyairayat manurhito deva s sugandhin RV_08.019.24.2{33} vivsate vryi svadhvaro hot devo amartya RV_08.019.25.1{33} yadagne martyastva symaha mitramaho amartya RV_08.019.25.2{33} sahasa snavhuta RV_08.019.26.1{34} na tv rsybhiastaye vaso na ppatvya santya RV_08.019.26.2{34} na me stotmatv na durhita sydagne na ppay RV_08.019.27.1{34} piturna putra subhto duroa devnetu pra o havi RV_08.019.28.1{34} tavhamagna tibhirnedihbhi saceya joam vaso RV_08.019.28.2{34} sad devasya martya RV_08.019.29.1{34} tava kratv saneya tava rtibhiragne tava praastibhi RV_08.019.29.2{34} tvmidhu pramati vaso mamgne harasva dtave RV_08.019.30.1{34} pra so agne tavotibhi suvrbhistirate vjabharmabhi RV_08.019.30.2{34} yasya tva sakhyamvara RV_08.019.31.1{35} tava drapso nlavn va tviya indhna siav dade RV_08.019.31.2{35} tva mahnmuasmasi priya kapo vastuu rjasi RV_08.019.32.1{35} tamganma sobharaya sahasramuka svabhiimavase RV_08.019.32.2{35} samrja trsadasyavam RV_08.019.33.1{35} yasya te agne anye agnaya upakito vay iva RV_08.019.33.2{35} vipo na dyumn ni yuve jann tava katri vardhayan RV_08.019.34.1{35} yamdityso adruha pra nayatha martyam RV_08.019.34.2{35} maghon vive sudnava RV_08.019.35.1{35} yya rjna ka ciccarasaha kayanta mnunanu RV_08.019.35.2{35} vaya te vo varua mitrryaman symed tasya rathya RV_08.019.36.1{35} adn me paurukutsya pacata trasadasyurvadhnm RV_08.019.36.2{35} mahiho arya satpati RV_08.019.37.1{35} uta me prayiyorvayiyo suvstv adhi tugvani RV_08.019.37.2{35} tissaptatn yva praet bhuvad vasurdiyn pati RV_08.020.01.1{36} gant m riayata prasthvno mpa stht samanyava RV_08.020.01.2{36} sthir cin namayiava RV_08.020.02.1{36} vupavibhirmaruta bhukaa rudrsa sudtibhi RV_08.020.02.2{36} i no ady gat puruspho yajam sobharyava RV_08.020.03.1{36} vidm hi rudriy umamugra marut imvatm RV_08.020.03.2{36} vioreasya mhum RV_08.020.04.1{36} vi dvpni ppatan tihad duchunobhe yujanta rodas RV_08.020.04.2{36} pra dhanvnyairata ubhrakhdayo yadejatha svabhnava RV_08.020.05.1{36} acyut cid vo ajmann nnadati parvatso vanaspati RV_08.020.05.2{36} bhmirymeu rejate RV_08.020.06.1{37} amya vo maruto ytave dyaurjihta uttar bhat RV_08.020.06.2{37} yatr naro dediate tanƫv tvaksi bhvojasa RV_08.020.07.1{37} svadhmanu riya naro mahi tve amavanto vapsava RV_08.020.07.2{37} vahante ahrutapsava RV_08.020.08.1{37} gobhirvo ajyate sobhar rathe koe hirayaye RV_08.020.08.2{37} gobandhava sujtsa ie bhuje mahnto na sparase nu RV_08.020.09.1{37} prati vo vadajayo ve ardhya mrutya bharadhvam RV_08.020.09.2{37} havy vaprayve RV_08.020.10.1{37} vaavena maruto vapsun rathena vanbhin RV_08.020.10.2{37} yenso na pakio vth naro havy no vtaye gata RV_08.020.11.1{38} samnamajye vi bhrjante rukmso adhi bhuu RV_08.020.11.2{38} davidyutaty aya RV_08.020.12.1{38} ta ugrso vaa ugrabhavo naki anƫu yetire RV_08.020.12.2{38} sthir dhanvnyyudh ratheu vo 'nkevadhi riya RV_08.020.13.1{38} yemaro na sapratho nma tvea avatmekamidbhuje RV_08.020.13.2{38} vayo na pitrya saha RV_08.020.14.1{38} tn vandasva marutastnupa stuhi te hi dhunnm RV_08.020.14.2{38} ar na caramastade dn mahn tadem RV_08.020.15.1{38} subhaga sa va tivsa prvsu maruto vyuiu RV_08.020.15.2{38} yov nnamutsati RV_08.020.16.1{39} yasya v yya prati vjino nara havy vtaye gatha RV_08.020.16.2{39} abhi a dyumnairuta vjastibhi sumn vo dhtayo naat RV_08.020.17.1{39} yath rudrasya snavo divo vaantyasurasya vedhasa RV_08.020.17.2{39} yuvnastathedasat RV_08.020.18.1{39} ye crhanti maruta sudnava sman mhuacaranti ye RV_08.020.18.2{39} atacid na upa vasyas hd yuvna vavdhvam RV_08.020.19.1{39} yna u navihay va pvaknabhi sobhare gir RV_08.020.19.2{39} gya g iva carkat RV_08.020.20.1{39} sh ye santi muiheva havyo vivsu ptsu hotu RV_08.020.20.2{39} vacandrn na suravastamn gir vandasva maruto aha RV_08.020.21.1{40} gvacid gh samanyava sajtyena maruta sabandhava RV_08.020.21.2{40} rihate kakubho mitha RV_08.020.22.1{40} martacid vo ntavo rukmavakasa upa bhrttvamyati RV_08.020.22.2{40} adhino gta maruta sad hi va pitvamasti nidhruvi RV_08.020.23.1{40} maruto mrutasya na bheajasya vahat sudnava RV_08.020.23.2{40} yyasakhya saptaya RV_08.020.24.1{40} ybhi sindhumavatha ybhistrvatha ybhirdaasyathkrivim RV_08.020.24.2{40} mayo no bhtotibhirmayobhuva ivbhirasacadvia RV_08.020.25.1{40} yat sindhau yadasikny yat samudreu maruta subarhia RV_08.020.25.2{40} yat parvateu bheajam RV_08.020.26.1{40} viva payanto bibhth tanƫv ten no adhi vocata RV_08.020.26.2{40} kam rapo maruta turasya na ikart vihruta puna RV_08.021.01.1{01} vayamu tvmaprvya sthra na kaccid bharanto 'vasyava RV_08.021.01.2{01} vje citra havmahe RV_08.021.02.1{01} upa tv karmanntaye sa no yuvogracakrma yo dhat RV_08.021.02.2{01} tvmid dhyavitra vavmahe sakhya indra snasim RV_08.021.03.1{01} yhma indavo 'vapate gopata urvarpate RV_08.021.03.2{01} soma somapate piba RV_08.021.04.1{01} vaya hi tv bandhumantamabandhavo viprsa indra yemima RV_08.021.04.2{01} y te dhmni vabha tebhir gahi vivebhi somaptaye RV_08.021.05.1{01} sdantaste vayo yath gorte madhau madire vivakae RV_08.021.05.2{01} abhi tvmindra nonuma RV_08.021.06.1{02} ach ca tvain namas vadmasi ki muhucid vi ddhaya RV_08.021.06.2{02} santi kmso harivo dadi va smo vaya santi no dhiya RV_08.021.07.1{02} ntn idindra te vayamt abhma nahi n te adriva RV_08.021.07.2{02} vidm pur parasa RV_08.021.08.1{02} vidm sakhitvamuta ra bhojyam te t vajrinnmahe RV_08.021.08.2{02} uto samasminn ihi no vaso vje suipra gomati RV_08.021.09.1{02} yo na idam-ida pur pra vasya ninya tamu va stue RV_08.021.09.2{02} sakhya indramtaye RV_08.021.10.1{02} haryava satpati carasaha sa hi m yo amandata RV_08.021.10.2{02} tu na sa vayati gavyamavya stotbhyo maghav atam RV_08.021.11.1{03} tvay ha svid yuj vaya prati vasanta vabha bruvmahi RV_08.021.11.2{03} sasthe janasya gomata RV_08.021.12.1{03} jayema kre puruhta krio 'bhi tihema dƬhya RV_08.021.12.2{03} nbhirvtra hanyma uyma cverindra pra o dhiya RV_08.021.13.1{03} abhrtvyo an tvamanpirindra janu sandasi RV_08.021.13.2{03} yudhedpitvamichase RV_08.021.14.1{03} nak revanta sakhyya vindase pyanti te surva RV_08.021.14.2{03} yad koi nadanu samhasydit piteva hyase RV_08.021.15.1{03} m te amjuro yath mrsa indra sakhye tvvata RV_08.021.15.2{03} ni adma sac sute RV_08.021.16.1{04} m te godatra nirarma rdhasa indra m te ghmahi RV_08.021.16.2{04} dh cidarya pra mbhy bhara na te dmna dabhe RV_08.021.17.1{04} indro v ghediyan magha sarasvat v subhag dadirvasu RV_08.021.17.2{04} tva v citra due RV_08.021.18.1{04} citra id rj rjak idanyake yake sarasvatmanu RV_08.021.18.2{04} parjanya iva tatanad dhi vy sahasramayut dadat RV_08.022.01.1{05} o tyamahva rathamady dasihamtaye RV_08.022.01.2{05} yamavin suhav rudravartan sryyai tasthathu RV_08.022.02.1{05} prvyua suhava puruspha bhujyu vjeu prvyam RV_08.022.02.2{05} sacanvanta sumatibhi sobhare vidveasamanehasam RV_08.022.03.1{05} iha ty purubhtam dev namobhiravin RV_08.022.03.2{05} arvcn svavase karmahe gantr dauo gham RV_08.022.04.1{05} yuvo rathasya pari cakramyata rmnyad vmiayati RV_08.022.04.2{05} asmnach sumatirv ubhas pat dhenuriva dhvatu RV_08.022.05.1{05} ratho yo v trivandhuro hirayabhuravin RV_08.022.05.2{05} pari dyvpthiv bhƫati rutastena nsaty gatam RV_08.022.06.1{06} daasyant manave prvya divi yava vkea karatha RV_08.022.06.2{06} t vmadya sumatibhi ubhas pat avin pra stuvmahi RV_08.022.07.1{06} upa no vajinvas ytam tasya pathibhi RV_08.022.07.2{06} yebhistki va trasadasyava mahe katrya jinvatha RV_08.022.08.1{06} aya vmadribhi suta somo nara vavasu RV_08.022.08.2{06} yta somaptaye pibata duo ghe RV_08.022.09.1{06} hi ruhatamavin rathe koe hirayaye vavas RV_08.022.09.2{06} yujth pvarria RV_08.022.10.1{06} ybhi pakthamavatho ybhiradhrigu ybhirbabhru vijoasam RV_08.022.10.2{06} tbhirno mak tyamavin gata bhiajyatayadturam RV_08.022.11.1{07} yadadhrigvo adhrig id cidahno avin havmahe RV_08.022.11.2{07} vaya grbhirvipanyava RV_08.022.12.1{07} tbhir yta vaopa me hava vivapsu vivavryam RV_08.022.12.2{07} i mahih purubhtam nar ybhi krivi vavdhustbhir gatam RV_08.022.13.1{07} tvid cidahn tvavin vandamna upa bruve RV_08.022.13.2{07} t u namobhirmahe RV_08.022.14.1{07} tvid do t uasi ubhas pat t yman rudravartan RV_08.022.14.2{07} m no martya ripave vjinvas paro rudrvati khyatam RV_08.022.15.1{07} sugmyya sugmya prt rathenvin v saka RV_08.022.15.2{07} huve piteva sobhar RV_08.022.16.1{08} manojavas va madacyut makugambhirutibhi RV_08.022.16.2{08} rttccid bhtamasme avase purvbhi purubhojas RV_08.022.17.1{08} no avvadavin vartirysia madhuptam nar RV_08.022.17.2{08} gomad dasr hirayavat RV_08.022.18.1{08} suprvarga suvrya suhu vryamandha rakasvin RV_08.022.18.2{08} asminn vmyne vjinvas viv vmni dhmahi RV_08.023.01.1{09} iv hi pratvya yajasva jtavedasam RV_08.023.01.2{09} cariudhmamagbhtaociam RV_08.023.02.1{09} dmna vivacarae 'gni vivamano gir RV_08.023.02.2{09} uta stue vipardhaso rathnm RV_08.023.03.1{09} yembdha gmiya ia pkaca nigrabhe RV_08.023.03.2{09} upavidvahnirvindate vasu RV_08.023.04.1{09} udasya ocirasthd ddiyuo vyajaram RV_08.023.04.2{09} tapurjambhasya sudyuto gaariya RV_08.023.05.1{09} udu tiha svadhvara stavno devy kp RV_08.023.05.2{09} abhikhy bhs bhat uukvani RV_08.023.06.1{10} agne yhi suastibhirhavy juhvna nuak RV_08.023.06.2{10} yath dto babhtha havyavhana RV_08.023.07.1{10} agni va prvya huve hotra caranm RV_08.023.07.2{10} tamay vc ge tamu va stue RV_08.023.08.1{10} yajebhiradbhutakratu ya kp sdayanta it RV_08.023.08.2{10} mitra na jane sudhitam tvani RV_08.023.09.1{10} tvnam tyavo yajasya sdhana gir RV_08.023.09.2{10} upo ena jujuurnamasas pade RV_08.023.10.1{10} ach no agirastama yajso yantu sayata RV_08.023.10.2{10} hot yo asti vikv yaastama RV_08.023.11.1{11} agne tava tye ajarendhnso bhad bh RV_08.023.11.2{11} av iva vaastaviyava RV_08.023.12.1{11} sa tva na rj pate rayi rsva suvryam RV_08.023.12.2{11} prva nastoke tanaye samatsv RV_08.023.13.1{11} yad v u vipati ita suprto manuo visi RV_08.023.13.2{11} vivedagni prati raksi sedhati RV_08.023.14.1{11} ruyagne navasya me stomasya vra vipate RV_08.023.14.2{11} ni myinastapua rakaso daha RV_08.023.15.1{11} na tasya myay cana ripurta martya RV_08.023.15.2{11} yo agnaye dada havyadtibhi RV_08.023.16.1{12} vyavastv vasuvidamukayuraprd i RV_08.023.16.2{12} maho rayetamu tv samidhmahi RV_08.023.17.1{12} uan kavyastv ni hotramasdayat RV_08.023.17.2{12} yaji tv manavejtavedasam RV_08.023.18.1{12} vive hi tv sajoaso devso dtamakrata RV_08.023.18.2{12} ru deva prathamo yajiyo bhuva RV_08.023.19.1{12} ima gh vro amta dta kvta martya RV_08.023.19.2{12} pvakakavartani vihyasam RV_08.023.20.1{12} ta huvema yatasruca subhsa ukraociam RV_08.023.20.2{12} vimagnimajara pratnamŬyam RV_08.023.21.1{13} yo asmai havyadtibhirhuti marto 'vidhat RV_08.023.21.2{13} bhri poasa dhatte vravad yaa RV_08.023.22.1{13} prathama jtavedasamagni yajeu prvyam RV_08.023.22.2{13} prati srugeti namas havimat RV_08.023.23.1{13} bhirvidhemgnaye jyehbhirvyavavat RV_08.023.23.2{13} mahihbhirmatibhi ukraocie RV_08.023.24.1{13} nnamarca vihyase stomebhi sthraypavat RV_08.023.24.2{13} e vaiyavadamyygnaye RV_08.023.25.1{13} atithi mnu snu vanaspatnm RV_08.023.25.2{13} vipr agnimavase pratnamate RV_08.023.26.1{14} maho vivnabhi ato 'bhi havyni mnu RV_08.023.26.2{14} agne ni atsi namasdhi barhii RV_08.023.27.1{14} vasv no vry puru vasva rya puruspha RV_08.023.27.2{14} suvryasya prajvato yaasvata RV_08.023.28.1{14} tva varo sume 'gne janya codaya RV_08.023.28.2{14} sad vaso rti yaviha avate RV_08.023.29.1{14} tva hi supratrasi tva no gomatria RV_08.023.29.2{14} maho rya stimagne ap vdhi RV_08.023.30.1{14} agne tva ya asy mitrvaru vaha RV_08.023.30.2{14} tvn samrj ptadakas RV_08.024.01.1{15} sakhya imahi brahmendrya vajrie RV_08.024.01.2{15} stua uvo ntamya dhave RV_08.024.02.1{15} avasa hyasi ruto vtrahatyena vtrah RV_08.024.02.2{15} maghairmaghono ati ra dasi RV_08.024.03.1{15} sa na stavna bhara rayi citraravastamam RV_08.024.03.2{15} nireke cid yo harivo vasurdadi RV_08.024.04.1{15} nirekamuta priyamindra dari jannm RV_08.024.04.2{15} dhat dho stavamna bhara RV_08.024.05.1{15} na te savya na dakia hasta varanta mura RV_08.024.05.2{15} na paribdho harivo gaviiu RV_08.024.06.1{16} tv gobhiriva vraja grbhir{}omyadriva RV_08.024.06.2{16} sma kma jaritur mana pa RV_08.024.07.1{16} vivani vivamanaso dhiy no vtrahantama RV_08.024.07.2{16} ugra praetaradhi u vaso gahi RV_08.024.08.1{16} vaya te asya vtrahan vidyma ra navyasa RV_08.024.08.2{16} vaso sprhasya puruhta rdhasa RV_08.024.09.1{16} indra yath hyasti te 'parta nto ava RV_08.024.09.2{16} amkta rti puruhta due RV_08.024.10.1{16} vasva mahmaha mahe ntama rdhase RV_08.024.10.2{16} dhacid dhya maghavan maghattaye RV_08.024.11.1{17} n anyatr cidadrivastvan no jagmuraasa RV_08.024.11.2{17} maghavachagdhi tava tan na utibhi RV_08.024.12.1{17} nahyaga nto tvadanya vindmi rdhase RV_08.024.12.2{17} rye dyumnyaavase ca girvaa RV_08.024.13.1{17} endumindrya sicata pibati somya madhu RV_08.024.13.2{17} pra rdhas codayte mahitvan RV_08.024.14.1{17} upo har pati daka pcantamabravam RV_08.024.14.2{17} nna rudhi stuvato avyasya RV_08.024.15.1{17} nahyaga pur cana jaje vratarastvat RV_08.024.15.2{17} nak ry naivath na bhandan RV_08.024.16.1{18} edu madhvo madintara sica vdhvaryo andhasa RV_08.024.16.2{18} ev hi vra stavate sadvdha RV_08.024.17.1{18} indra sthtarhar naki e prvyastutim RV_08.024.17.2{18} udnaaavas na bhandan RV_08.024.18.1{18} ta vo vjn patimahmahi ravasyava RV_08.024.18.2{18} apryubhiryajebhirvvdhenyam RV_08.024.19.1{18} eto nvindra stavma sakhya stomya naram RV_08.024.19.2{18} ktryo viv abhyastyeka it RV_08.024.20.1{18} agorudhya gavie dyukya dasmya vaca RV_08.024.20.2{18} ghtt svdyo madhunaca vocata RV_08.024.21.1{19} yasymitni vry na rdha paryetave RV_08.024.21.2{19} jyotirna vivamabhyasti daki RV_08.024.22.1{19} stuhndra vyavavadanrmi vjina yamam RV_08.024.22.2{19} aryo gayammahamna vi due RV_08.024.23.1{19} ev nnamupa stuhi vaiyava daama navam RV_08.024.23.2{19} suvidvsa carktya caranm RV_08.024.24.1{19} vetth hi nir{}tn vajrahasta parivjam RV_08.024.24.2{19} ahar-aha undhyu paripadmiva RV_08.024.25.1{19} tadindrva bhara yen dasiha ktvane RV_08.024.25.2{19} dvit kutsya inatho ni codaya RV_08.024.26.1{20} tamu tv nnammahe navya dasiha sanyase RV_08.024.26.2{20} sa tvano viv abhimt sakai RV_08.024.27.1{20} ya kdahaso mucad yo vryt sapta sindhuu RV_08.024.27.2{20} vadhardsasya tuvinma nnama RV_08.024.28.1{20} yath varo sume sanibhya vaho rayim RV_08.024.28.2{20} vyavebhya subhage vajinvati RV_08.024.29.1{20} nryasya daki vyavnetu somina RV_08.024.29.2{20} sthra ca rdha atavat sahasravat RV_08.024.30.1{20} yat tv pchdjna kuhay kuhaykte RV_08.024.30.2{20} eo aparitovalo gomatmava tihati RV_08.025.01.1{21} t v vivasya gop dev deveu yajiya RV_08.025.01.2{21} tvn yajase putadakas RV_08.025.02.1{21} mitr tan na rathy varuo yaca sukratu RV_08.025.02.2{21} sant sujt tanay dhtavrat RV_08.025.03.1{21} t mt vivavedassuryya pramahas RV_08.025.03.2{21} mahi jajnditir{}tvar RV_08.025.04.1{21} mahnt mitrvaru samrj devvasur RV_08.025.04.2{21} tvnvtam ghoato bhat RV_08.025.05.1{21} napt avaso maha sn dakasya sukratu RV_08.025.05.2{21} spradn io vstvadhi kita RV_08.025.06.1{22} sa y dnni yemathurdivy prthivria RV_08.025.06.2{22} nabhasvatr v carantu vaya RV_08.025.07.1{22} adhi y bhato divo 'bhi ytheva payata RV_08.025.07.2{22} tvn samrj namase hit RV_08.025.08.1{22} tvn ni edatu smrjyya sukrat RV_08.025.08.2{22} dhtavrat katriy katramaatu RV_08.025.09.1{22} akacid gtuvittaranulbaena cakas RV_08.025.09.2{22} ni cin miant nicir ni cikyatu RV_08.025.10.1{22} uta no devyaditiruruyat nsaty RV_08.025.10.2{22} uruyantu maruto vddhaavasa RV_08.025.11.1{23} te no nvamuruyata div nakta sudnava RV_08.025.11.2{23} ariyanto nipyubhi sacemahi RV_08.025.12.1{23} aghnate viave vayamariyanta sudnave RV_08.025.12.2{23} rudhi svayvan sindho prvacittaye RV_08.025.13.1{23} tad vrya vmahe variha gopayatyam RV_08.025.13.2{23} mitro yat pnti varuo yadaryam RV_08.025.14.1{23} uta na sindhurap tan marutastadavin RV_08.025.14.2{23} indro viurmŬhvsa sajoasa RV_08.025.15.1{23} te hi m vanuo naro 'bhimti kayasya cit RV_08.025.15.2{23} tigma nakoda pratighnanti bhraya RV_08.025.16.1{24} ayameka itth purru cae vi vipati RV_08.025.16.2{24} tasya vratnyanu vacaramasi RV_08.025.17.1{24} anu prvyoky smrjyasya sacima RV_08.025.17.2{24} mitrasya vrat varuasya dirgharut RV_08.025.18.1{24} pari yo ramin divo 'ntn mame pthivy RV_08.025.18.2{24} ubhe papraurodas mahitv RV_08.025.19.1{24} udu ya arae divo jyotirayasta srya RV_08.025.19.2{24} agnirna ukra samidhna huta RV_08.025.20.1{24} vaco drghaprasadmane vjasya gomata RV_08.025.20.2{24} e hi pitvo'viasya dvane RV_08.025.21.1{25} tat srya rodas ubhe do vastorupa bruve RV_08.025.21.2{25} bhojevasmnabhyuccar sad RV_08.025.22.1{25} jramukayyane rajata haraye RV_08.025.22.2{25} ratha yuktamasanma sumai RV_08.025.23.1{25} t me avyn har nitoan RV_08.025.23.2{25} uto nu ktvyn nvhas RV_08.025.24.1{25} smadabhū kavant vipr navihay mat RV_08.025.24.2{25} maho vjinvarvant sacsanam RV_08.026.01.1{26} yuvoru ratha huve sadhastutyya suriu RV_08.026.01.2{26} aturtadakva vavas RV_08.026.02.1{26} yuva varo sume mahe tane nsaty RV_08.026.02.2{26} avobhiryatho vaa vavas RV_08.026.03.1{26} t vmadya havmahe havyebhirvajinvas RV_08.026.03.2{26} prvria iayantvati kapa RV_08.026.04.1{26} v vhiho avin ratho ytu ruto nara RV_08.026.04.2{26} upa stomn turasya daratha riye RV_08.026.05.1{26} juhur cidavin manyeth vavas RV_08.026.05.2{26} yuva hi rudr paratho ati dvia RV_08.026.06.1{27} dasr hi vivamnua makbhi paridyatha RV_08.026.06.2{27} dhiyajinv madhuvar ubhas pat RV_08.026.07.1{27} upa no ytamavin ry vivapu saha RV_08.026.07.2{27} maghavn suvrvanapacyut RV_08.026.08.1{27} me asya pratvyamindransaty gatam RV_08.026.08.2{27} dev devebhiradya sacanastam RV_08.026.09.1{27} vaya hi v havmaha ukayanto vyavavat RV_08.026.09.2{27} sumatibhirupa viprvih gatam RV_08.026.10.1{27} avin sv e stuhi kuvit te ravato havam RV_08.026.10.2{27} nedyasa kayta panruta RV_08.026.11.1{28} vaiyavasya ruta naroto me asya vedatha RV_08.026.11.2{28} sajoas varuo mitro aryam RV_08.026.12.1{28} yuvdattasya dhiy yuvntasya sribhi RV_08.026.12.2{28} ahar-aharvaa mahya ikatam RV_08.026.13.1{28} yo v yajebhirvto 'dhivastra vadhriva RV_08.026.13.2{28} saparyanta ubhe cakrte avin RV_08.026.14.1{28} yo vmuruvyacastama ciketati npyyam RV_08.026.14.2{28} vartiravin pari ytamasmay RV_08.026.15.1{28} asmabhya su vavas yta vartirnpayyam RV_08.026.15.2{28} viudruheva yajamhathurgir RV_08.026.16.1{29} vhiho v havn stomo dto huvan nar RV_08.026.16.2{29} yuvbhy bhtvavin RV_08.026.17.1{29} yadado divo arava io va madatho ghe RV_08.026.17.2{29} rutamin me amarty RV_08.026.18.1{29} uta sy vetayvar vhih v nadnm RV_08.026.18.2{29} sindhurhirayavartani RV_08.026.19.1{29} smadetaya sukrtyvin vetay dhiy RV_08.026.19.2{29} vahethe ubhrayvn RV_08.026.20.1{29} yukv hi tva rathsah yuvasva poy vaso RV_08.026.20.2{29} n no vyo madhu pibsmka savan gahi RV_08.026.21.1{30} tava vyav taspate tvaurjmtaradbhuta RV_08.026.21.2{30} avsy vmahe RV_08.026.22.1{30} tvaurjmtara vayamna rya mahe RV_08.026.22.2{30} sutvanto vayu dyumn jansa RV_08.026.23.1{30} vyo yhi iv divo vahasva su svavyam RV_08.026.23.2{30} vahasva mahapthupakas rathe RV_08.026.24.1{30} tv hi supsarastama nadaneu hmahe RV_08.026.24.2{30} grva nvapha mahan RV_08.026.25.1{30} sa tva no deva manas vyo mandno agriya RV_08.026.25.2{30} kdhi vjnapo dhiya RV_08.027.01.1{31} agnirukthe purohito grvo barhiradhvare RV_08.027.01.2{31} c ymi maruto brahmaas pati devnavo vareyam RV_08.027.02.1{31} pau gsi pthiv vanaspatnus naktamoadh RV_08.027.02.2{31} vive ca no vasavo vivavedaso dhn bhta prvitra RV_08.027.03.1{31} pra s na etvadhvaro 'gn deveu prvya RV_08.027.03.2{31} dityeu pra varue dhtavrate marutsu vivabhnuu RV_08.027.04.1{31} vive hi m manave vivavedaso bhuvan vdhe ridasa RV_08.027.04.2{31} ariebhi pyubhirvivavedaso yant no 'vka chardi RV_08.027.05.1{31} no adya samanaso gant vive sajoasa RV_08.027.05.2{31} c gir maruto devyadite sadane pastye mahi RV_08.027.06.1{32} abhi priy maruto y vo avy havy mitra praythana RV_08.027.06.2{32} barhirindro varuastur nara dityso sadantu na RV_08.027.07.1{32} vaya vo vktabarhio hitaprayasa nuak RV_08.027.07.2{32} sutasomso varua havmahe manuvadiddhgnaya RV_08.027.08.1{32} pra yta maruto vio avin pƫan mknay dhiy RV_08.027.08.2{32} indra ytu prathama saniyubhirv yo vtrah ge RV_08.027.09.1{32} vi no devso adruho 'chidra arma yachata RV_08.027.09.2{32} na yad drd vasavo n cidantito varthamdadharati RV_08.027.10.1{32} asti hi va sajtya ridaso devso astypyam RV_08.027.10.2{32} pra a prvasmai suvitya vocata mak sumnya navyase RV_08.027.11.1{33} id hi va upastutimid vmasya bhaktaye RV_08.027.11.2{33} upa vo vivavedaso namasyurnaskyanymiva RV_08.027.12.1{33} udu ya va savit supratayo 'sthdrdhvo vareya RV_08.027.12.2{33} ni dvipdacatupdo arthino 'viran patayiava RV_08.027.13.1{33} deva-deva vo 'vase deva-devamabhiaye RV_08.027.13.2{33} deva-deva huvema vjastaye ganto devy dhiy RV_08.027.14.1{33} devso hi m manave samanyavo vive ska sartaya RV_08.027.14.2{33} te no adya te apara tuce tu no bhavantu varivovida RV_08.027.15.1{33} pra va asmyadruha sastha upastutnm RV_08.027.15.2{33} na ta dhrtirvarua mitra martya yo vo dhmabhyo 'vidhat RV_08.027.16.1{33} pra sa kaya tirate vi mahrio yo vo varya dati RV_08.027.16.2{33} pra prajbhirjyate dharmaas paryaria sarva edhate RV_08.027.17.1{34} te sa vindate yudha sugebhirytyadhvana RV_08.027.17.2{34} aryam mitrovarua sartayo ya tryante sajoasa RV_08.027.18.1{34} ajre cidasmai kuth nyacana durge cid susaraam RV_08.027.18.2{34} e cidasmdaani paro nu ssredhant vi nayatu RV_08.027.19.1{34} yadadya srya udyati priyakatr ta dadha RV_08.027.19.2{34} yan nimruci prabudhi vivavedaso yad v madhyandine diva RV_08.027.20.1{34} yad vbhipitve asur ta yate chardiryema vi due RV_08.027.20.2{34} vaya tad vo vasavo vivavedasa upa stheyma madhya RV_08.027.21.1{34} yadadya sra udite yan madhyandina tuci RV_08.027.21.2{34} vma dhattha manave vivavedaso juhvnya pracetase RV_08.027.22.1{34} vaya tad va samrja vmahe putro na bahupyyam RV_08.027.22.2{34} ayma taddity juhvato haviryena vasyo 'namahai RV_08.028.01.1{35} ye triati trayas paro devso barhirsadan RV_08.028.01.2{35} vidannahadvitsanan RV_08.028.02.1{35} varuo mitro aryam smadrtico agnaya RV_08.028.02.2{35} patnvanto vaakt RV_08.028.03.1{35} te no gop apcysta udak ta itth nyak RV_08.028.03.2{35} purastt sarvay vi RV_08.028.04.1{35} yath vaanti devstathedasat tade nakir minat RV_08.028.04.2{35} arv cana martya RV_08.028.05.1{35} saptn sapta aya sapta dyumnnyem RV_08.028.05.2{35} sapto adhi riyo dhire RV_08.029.01.1{36} babhrureko viua snaro yuväjyakte hirayayam RV_08.029.02.1{36} yonimeka sasda dyotano 'ntardeveu medhira RV_08.029.03.1{36} vmeko bibharti hasta yasmantardeveu nidhruvi RV_08.029.04.1{36} vajrameko bibharti hasta hita tena vtri jighnate RV_08.029.05.1{36} tigmameko bibharti hasta yudha ucirugro jalëabheaja RV_08.029.06.1{36} patha eka ppya taskaro yath ea veda nidhnm RV_08.029.07.1{36} tryeka urugyo vi cakrame yatra devso madanti RV_08.029.08.1{36} vibhirdv carata ekay saha pra pravseva vasata RV_08.029.09.1{36} sado dv cakrte upam divi samrj sarpirsut RV_08.029.10.1{36} arcanta eke mahi sma manvata tena sryamarocayan RV_08.030.01.1{37} nahi vo astyarbhako devso na kumraka RV_08.030.01.2{37} vive satomahnta it RV_08.030.02.1{37} iti stutso asath ridaso ye stha trayaca triacca RV_08.030.02.2{37} manordev yajiysa RV_08.030.03.1{37} te nastrdhva te 'vata ta u no adhi vocata RV_08.030.03.2{37} m na patha pitryn mnavdadhi dra naia parvata RV_08.030.04.1{37} ye devsa iha sthana vive vaivnar uta RV_08.030.04.2{37} asmabhya arma sapratho gave 'vya yachata RV_08.031.01.1{38} yo yajti yajta it sunavacca pacti ca RV_08.031.01.2{38} brahmedindrasyackanat RV_08.031.02.1{38} puroa yo asmai soma rarata iram RV_08.031.02.2{38} pdit ta akro ahasa RV_08.031.03.1{38} tasya dyumnasad ratho devajta sa uvat RV_08.031.03.2{38} viv vanvannamitriy RV_08.031.04.1{38} asya prajvat ghe 'sacant dive-dive RV_08.031.04.2{38} i dhenumat duhe RV_08.031.05.1{38} y dampat samanas sunuta ca dhvata RV_08.031.05.2{38} devso nityayir RV_08.031.06.1{39} prati pravynita samyac barhirte RV_08.031.06.2{39} na t vjeu vyata RV_08.031.07.1{39} na devnmapi hnuta sumati na jugukata RV_08.031.07.2{39} ravo bhad vivsata RV_08.031.08.1{39} putri t kumri vivamyurvyanuta RV_08.031.08.2{39} ubh hirayapeas RV_08.031.09.1{39} vtihotr ktadvas daasyantmtya kam RV_08.031.09.2{39} samudho romaa hato deve kuto duva RV_08.031.10.1{39} arma parvatn vmahe nadnm RV_08.031.10.2{39} vio sacbhuva RV_08.031.11.1{40} aitu pƫ rayirbhaga svasti sarvadhtama RV_08.031.11.2{40} ururadhv svastaye RV_08.031.12.1{40} aramatiranarvao vivo devasya manas RV_08.031.12.2{40} ditynmanehait RV_08.031.13.1{40} yath no mitro aryam varua santi gop RV_08.031.13.2{40} sug tasyapanth RV_08.031.14.1{40} agni va prvya gir devame vasnm RV_08.031.14.2{40} saparyantapurupriya mitra na ketrasdhasam RV_08.031.15.1{40} mak devavato ratha ro v ptsu ksu cit RV_08.031.15.2{40} devn ya in mano yajamna iyakatyabhdayajvano bhuvat RV_08.031.16.1{40} na yajamna riyasi na sunvna na devayo RV_08.031.16.2{40} devn ya in mano ... RV_08.031.17.1{40} naki a karma naan na pra yoan na yoati RV_08.031.17.2{40} devn ya in mano ... RV_08.031.18.1{40} asadatra suvryamuta tyadvavyam RV_08.031.18.2{40} devn ya inmano ... RV_08.032.01.1{01} pra ktny jūia kav indrasya gthay RV_08.032.01.2{01} made somasya vocata RV_08.032.02.1{01} ya sbindamanarani pipru dsamahuvam RV_08.032.02.2{01} vadhdugro riannapa RV_08.032.03.1{01} nyarbudasya viapa varma bhatastira RV_08.032.03.2{01} ke tadindra pausyam RV_08.032.04.1{01} prati rutya vo dhat tra na gireradhi RV_08.032.04.2{01} huvesuipramtaye RV_08.032.05.1{01} sa goravasya vi vraja mandna somyebhya RV_08.032.05.2{01} pura nara darasi RV_08.032.06.1{02} yadi me rraa suta ukthe v dadhase cana RV_08.032.06.2{02} rdupasvadh gahi RV_08.032.07.1{02} vaya gh te api masi stotra indra girvaa RV_08.032.07.2{02} tva no jinva somap RV_08.032.08.1{02} uta na pitum bhara sararo avikitam RV_08.032.08.2{02} maghavan bhri te vasu RV_08.032.09.1{02} uta no gomatas kdhi hirayavato avina RV_08.032.09.2{02} ibhi sa rabhemahi RV_08.032.10.1{02} bbaduktha havmahe sprakarasnamtaye RV_08.032.10.2{02} sdhu kvantamavase RV_08.032.11.1{03} ya sasthe cicchatakraturd koti vtrah RV_08.032.11.2{03} jaritbhya purvasu RV_08.032.12.1{03} sa na akracid akad dnavnantarbhara RV_08.032.12.2{03} indrovivbhirtibhi RV_08.032.13.1{03} yo ryo 'vanirmahn supra sunvata sakh RV_08.032.13.2{03} tamindramabhi gyata RV_08.032.14.1{03} yantra mahi sthira ptansu ravojitam RV_08.032.14.2{03} bhrernamojas RV_08.032.15.1{03} nakirasya acn niyant sntnm RV_08.032.15.2{03} nakirvakt nadditi RV_08.032.16.1{04} na nna brahmam a prnmasti sunvatm RV_08.032.16.2{04} na somo aprat pape RV_08.032.17.1{04} panya idupa gyata panya ukthni asata RV_08.032.17.2{04} brahm kotapanya it RV_08.032.18.1{04} panya dardiracchat sahasr vjyavta RV_08.032.18.2{04} indro yo yajvano vdha RV_08.032.19.1{04} vi cara svadh anu knmanvhuva RV_08.032.19.2{04} indra piba sutnm RV_08.032.20.1{04} piba svadhainavnmuta yastugrye sac RV_08.032.20.2{04} utyamindra yastava RV_08.032.21.1{05} athi manyuvia suuvsamuprae RV_08.032.21.2{05} ima rtasuta piba RV_08.032.22.1{05} ihi tisra parvata ihi paca jannati RV_08.032.22.2{05} dhen indrvackaat RV_08.032.23.1{05} sryo rami yath sj tv yachantu me gira RV_08.032.23.2{05} nimnampo na sadhryak RV_08.032.24.1{05} adhvaryav tu hi ica soma vrya iprie RV_08.032.24.2{05} bharsutasya ptaye RV_08.032.25.1{05} ya udna phaliga bhinan nyak sindhnravsjat RV_08.032.25.2{05} yo goupakva dhrayat RV_08.032.26.1{06} ahan vtram cūama auravbhamahuvam RV_08.032.26.2{06} himenvidhyadarbudam RV_08.032.27.1{06} pra va ugrya niure 'hya prasakie RV_08.032.27.2{06} devatta brahma gyata RV_08.032.28.1{06} yo vivnyabhi vrat somasya made andhasa RV_08.032.28.2{06} indro deveu cetati RV_08.032.29.1{06} iha ty sadhamdy har hirayakey RV_08.032.29.2{06} vohmabhi prayo hitam RV_08.032.30.1{06} arväca tv puruuta priyamedhastut har RV_08.032.30.2{06} somapeyyavakata RV_08.033.01.1{07} vaya gha tv sutvanta po na vktabarhia RV_08.033.01.2{07} pavitrasyaprasravaeu vtrahan pari stotra sate RV_08.033.02.1{07} svaranti tv sute naro vaso nireka ukthina RV_08.033.02.2{07} kad suta ta oka gama indra svabdva vasaga RV_08.033.03.1{07} kavebhirdhav dhad vja dari sahasriam RV_08.033.03.2{07} piagarpa maghavan vicarae mak gomantammahe RV_08.033.04.1{07} phi gyndhaso mada indrya medhytithe RV_08.033.04.2{07} ya sammiloharyorya sute sac vajr ratho hirayaya RV_08.033.05.1{07} ya suavya sudakia ino ya sukraturge RV_08.033.05.2{07} ya kara sahasr ya atmagha indro ya prbhidrita RV_08.033.06.1{08} yo dhito yo 'vto yo asti maruu rita RV_08.033.06.2{08} vibhtadyumnacyavana puruuta kratv gauriva kina RV_08.033.07.1{08} ka veda sute sac pibanta kad vayo dadhe RV_08.033.07.2{08} aya yapuro vibhinattyojas mandna ipryandhasa RV_08.033.08.1{08} dn mgo na vraa purutr caratha dadhe RV_08.033.08.2{08} naki v ni yamad sute gamo mahcarasyojas RV_08.033.09.1{08} ya ugra sannani­ta sthiro raya saskta RV_08.033.09.2{08} yadi stoturmaghav ӭavad dhava nendro yoaty gamat RV_08.033.10.1{08} satyamitth vedasi vajtirno 'vta RV_08.033.10.2{08} v hyugra ӭvie parvati vo arvvati ruta RV_08.033.11.1{09} vaaste abhavo v ka hirayay RV_08.033.11.2{09} v ratho maghavan va har v tva satakrato RV_08.033.12.1{09} v sot sunotu te vannjpinn bhara RV_08.033.12.2{09} v dadhanve vaa nadūv tubhya sthtarharm RV_08.033.13.1{09} endra yhi ptaye madhu aviha somyam RV_08.033.13.2{09} nyamach maghav ӭavad giro brahmokth ca sukratu RV_08.033.14.1{09} vahantu tv rathehm harayo rathayuja RV_08.033.14.2{09} tiracidarya savanni vtrahannanye y atakrato RV_08.033.15.1{09} asmkamadyntama stoma dhiva mahmaha RV_08.033.15.2{09} asmka te savan santu antam madya dyuka somap RV_08.033.16.1{10} nahi astava no mama stre anyasya rayati RV_08.033.16.2{10} yo asmnvra nayat RV_08.033.17.1{10} indracid gh tadabravt striy asya mana RV_08.033.17.2{10} uto aha kratu raghum RV_08.033.18.1{10} sapt cid gh madacyut mithun vahato ratham RV_08.033.18.2{10} eved dhrva uttar RV_08.033.19.1{10} adha payasva mopari santar pdakau hara RV_08.033.19.2{10} m te kaaplakau dan str hi brahm babhvitha RV_08.034.01.1{11} endra yhi haribhirupa kavasya suutim RV_08.034.01.2{11} divo amuya sato diva yaya divvaso RV_08.034.02.1{11} tv grv vadanniha som ghoea yachatu RV_08.034.02.2{11} divo amuya ... RV_08.034.03.1{11} atr vi nemiremur na dhnute vka RV_08.034.03.2{11} divo amuya... RV_08.034.04.1{11} tv kav ihvase havante vjastaye RV_08.034.04.2{11} divo amuya .. . RV_08.034.05.1{11} dadhmi te sutn ve na prvapyyam RV_08.034.05.2{11} divo amuya... RV_08.034.06.1{12} smatpurandhirna gahi vivatodhrna taye RV_08.034.06.2{12} divo amuya... RV_08.034.07.1{12} no yhi mahemate sahasrote atmagha RV_08.034.07.2{12} divo amuya ... RV_08.034.08.1{12} tv hot manurhito devatr vakadŬya RV_08.034.08.2{12} divo amuya ... RV_08.034.09.1{12} tv madacyut har yena pakeva vakata RV_08.034.09.2{12} divo amuya ... RV_08.034.10.1{12} yhyarya pari svh somasya ptaye RV_08.034.10.2{12} divo amuya... RV_08.034.11.1{13} no yhyuparutyuktheu raay iha RV_08.034.11.2{13} divo amuya ... RV_08.034.12.1{13} sarpair su no gahi sambhtai sambhtva RV_08.034.12.2{13} divo amuya ... RV_08.034.13.1{13} yhi parvatebhya samudrasydhi viapa RV_08.034.13.2{13} divo amuya ... RV_08.034.14.1{13} no gavynyavy sahasr ra dardhi RV_08.034.14.2{13} divo amuya .. . RV_08.034.15.1{13} na sahasrao bharyutni atni ca RV_08.034.15.2{13} divo amuya ... RV_08.034.16.1{13} yadindraca dadvahe sahasra vasurocia RV_08.034.16.2{13} ojihamavya paum RV_08.034.17.1{13} ya jr vtarahaso 'ruso raghuyada RV_08.034.17.2{13} bhrjante sry iva RV_08.034.18.1{13} prvatasya rtiu dravaccakrevuu RV_08.034.18.2{13} tiha vanasya madhya RV_08.035.01.1{14} agninendrea varuena viundityai rudrairvasubhi sacbhuv RV_08.035.01.2{14} sajoas uas sryea ca soma pibatamavin RV_08.035.02.1{14} vivbhirdhbhirbhuvanena vjin div pthivydribhi sacbhuv RV_08.035.02.2{14} sajoas uas ... RV_08.035.03.1{14} vivairdevaistribhirekdaairihdbhirmarudbhirbhgubhi sacbhuv RV_08.035.03.2{14} sajoas uas ... RV_08.035.04.1{14} jueth yaja bodhata havasya me viveha devau savanva gachatam RV_08.035.04.2{14} sajoas uas sryea cea no vohamavin RV_08.035.05.1{14} stoma jueth yuvaeva kanyan viveha devau savanva gachatam RV_08.035.05.2{14} sajoas uas sryena cea ... RV_08.035.06.1{14} giro juethmadhvara jueth viveha devau savanva gachatam RV_08.035.06.2{14} sajoas uas sryea cea ... RV_08.035.07.1{15} hridraveva patatho vanedupa soma suta mahievva gachatha RV_08.035.07.2{15} sajoas uas sryea ca trirvartirytamavin RV_08.035.08.1{15} hasviva patatho adhvagviva soma suta mahievva gachatha RV_08.035.08.2{15} sajoas uas sryea ca trir... RV_08.035.09.1{15} yenviva patatho havyadtaye soma suta mahievva gachatha RV_08.035.09.2{15} sajoas uas sryea ca trir... RV_08.035.10.1{15} pibata ca tputa c ca gachata praj ca dhatta dravia ca dhattam RV_08.035.10.2{15} sajoas uas sryea corja no dhattamavin RV_08.035.11.1{15} jayata ca pra stuta ca pra cvata praj ca dhatta dravia ca dhattam RV_08.035.11.2{15} sajoas uas sryea corja ... RV_08.035.12.1{15} hata ca atrn yatata ca mitria praj ca dhatta dravia ca dhattam RV_08.035.12.2{15} sajoas uas sryea corja ... RV_08.035.13.1{16} mitrvaruavant uta dharmavant marutvant jariturgachatho havam RV_08.035.13.2{16} sajoas uas sryea cdityairytamavin RV_08.035.14.1{16} agirasvant uta viuvant marutvant jariturgachatho havam RV_08.035.14.2{16} sajoas uas sryea cdityair... RV_08.035.15.1{16} bhumant va vjavant marutvant jariturgachatho havam RV_08.035.15.2{16} sajoas uas sryea cdityair... RV_08.035.16.1{16} brahma jinvatamuta jinvata dhiyo hata raksi sedhatamamv RV_08.035.16.2{16} sajoas uas sryea ca soma sunvato avin RV_08.035.17.1{16} katra jinvatamuta jinvata nn hata raksi sedhatamamv RV_08.035.17.2{16} sajoas uas sryea ca soma ... RV_08.035.18.1{16} dhenrjinvatamuta jinvata vio hata raksi sedhatamamv RV_08.035.18.2{16} sajoas uas sryea ca soma ... RV_08.035.19.1{17} atreriva ӭuta prvyastuti yvvasya sunvato madacyut RV_08.035.19.2{17} sajoas uas sryena cvin tiroahnyam RV_08.035.20.1{17} sargniva sjata suutrupa yvvasya sunvato madacyut RV_08.035.20.2{17} sajoas uas sryea cvin RV_08.035.21.1{17} ramnriva yachatamadhvarnupa yvvasya sunvato madacyut RV_08.035.21.2{17} sajoas uas sryea cvin ... RV_08.035.22.1{17} arvg ratha ni yachata pibata somya madhu RV_08.035.22.2{17} ytamavin gatamavasyurvmaha huve dhatta ratnni due RV_08.035.23.1{17} namovke prasthite adhvare nar vivakaasya ptaye RV_08.035.23.2{17} yta ... RV_08.035.24.1{17} svhktasya tmpata sutasya devvandhasa RV_08.035.24.2{17} yta ... RV_08.036.01.1{18} avitsi sunvato vktabarhia pib soma madya ka atakrato RV_08.036.01.2{18} ya te bhgamadhrayan viv sehna ptan uru jraya samapsujin marutvnindra satpate RV_08.036.02.1{18} prva stotra maghavannava tv pib soma madya kaatakrato RV_08.036.02.2{18} ya te bhga ... RV_08.036.03.1{18} rj devnavasyojas tv pib soma madya ka atakrato RV_08.036.03.2{18} ya te bhga ... RV_08.036.04.1{18} janit divo janit pthivy pib soma madya ka atakrato RV_08.036.04.2{18} ya te bhga ... RV_08.036.05.1{18} janitvn janit gavmasi pib soma madya ka atakrato RV_08.036.05.2{18} ya te bhga ... RV_08.036.06.1{18} atr stomamadrivo mahas kdhi pib soma madya kaatakrato RV_08.036.06.2{18} ya te bhga ... RV_08.036.07.1{18} yvvasya sunvatastath ӭu yathӭoratre karmi kvata RV_08.036.07.2{18} pra trasadasyumvitha tvameka in nhya indra brahmi vardhayan RV_08.037.01.1{19} preda brahma vtratryevvitha pra sunvata acpata indra vivbhirtibhi RV_08.037.01.2{19} mdhyandinasya savanasya vtrahannanedya pib somasya vajriva RV_08.037.02.1{19} sehna ugra ptan abhi druha acpata indra vivbhirtibhi RV_08.037.02.2{19} mdhyandinasya ... RV_08.037.03.1{19} ekar asya bhuvanasya rjasi acpata indra vivbhirtibhi RV_08.037.03.2{19} mdhyandinasya ... RV_08.037.04.1{19} sasthvn yavayasi tvameka icchacpata indra vivbhirtibhi RV_08.037.04.2{19} mdhyandinasya ... RV_08.037.05.1{19} kemasya ca prayujaca tvamie acpata indra vivbhirtibhi RV_08.037.05.2{19} mdhyandinasya ... RV_08.037.06.1{19} katrya tvamavasi na tvamvitha acpata indra vivbhirtibhi RV_08.037.06.2{19} mdhyandinasya ... RV_08.037.07.1{19} yvvasya rebhatastath ӭu yathӭoratre karmi kvata RV_08.037.07.2{19} pra trasadasyumvitha tvameka in nhya indra katri vardhayan RV_08.038.01.1{20} yajasya hi stha tvij sasn vjeu karmasu RV_08.038.01.2{20} indrgntasya bodhatam RV_08.038.02.1{20} tos rathayvn vtrahaparjit RV_08.038.02.2{20} indrgn tasya bodhatam RV_08.038.03.1{20} ida v madira madhvadhukannadribhirnara RV_08.038.03.2{20} indrgn tasya bodhatam RV_08.038.04.1{20} jueth yajamiaye suta soma sadhastut RV_08.038.04.2{20} indrgn gata nar RV_08.038.05.1{20} im jueth savan yebhirhavynyhathu RV_08.038.05.2{20} indrgn gata nar RV_08.038.06.1{20} im gyatravartani jueth suuti mama RV_08.038.06.2{20} indrgn gata nar RV_08.038.07.1{21} prtaryvabhir gata devebhirjenyvas RV_08.038.07.2{21} indrgn somaptaye RV_08.038.08.1{21} yvvasya sunvato 'tr ӭuta havam RV_08.038.08.2{21} indrgnsomaptaye RV_08.038.09.1{21} ev vmahva taye yathhuvanta medhir RV_08.038.09.2{21} indragn somaptaye RV_08.038.10.1{21} ha sarasvatvatorindrgnyoravo ve RV_08.038.10.2{21} ybhy gyatram cyate RV_08.039.01.1{22} agnimastoy gmiyamagnim yajadhyai RV_08.039.01.2{22} agnirdevnanaktu na ubhe hi vidathe kavirantacarati dtya nabhantmanyake same RV_08.039.02.1{22} nyagne navyas vacastanƫu asamem RV_08.039.02.2{22} nyart rarv viv aryo artrito yuchantvmuro nabhantmanyake same RV_08.039.03.1{22} agne manmni tubhya ka ghta na juhva sani RV_08.039.03.2{22} sa deveu pra cikiddhi tva hyasi prvya ivo dto vivasvato nabhantmanyake same RV_08.039.04.1{22} tat-tadagnirvayo dadhe yath-yath kpayati RV_08.039.04.2{22} rjhutirvasn a ca yoca mayo dadhe vivasyai devahtyai nabhantmanyake same RV_08.039.05.1{22} sa ciketa sahyasgnicitrea karma RV_08.039.05.2{22} sa hot avatn dakibhirabhvta inoti ca pratvya nabhantmanyake same RV_08.039.06.1{23} agnirjt devnmagnirveda martnmapcyam RV_08.039.06.2{23} agnisa draviod agnirdvr vyrute svhuto navyas nabhantmanyake same RV_08.039.07.1{23} agnirdeveu savasu sa viku yajiysv RV_08.039.07.2{23} sa mud kvy puru viva bhmeva puyati devo deveu yajiyo nabhantmanyake same RV_08.039.08.1{23} yo agni saptamnua rito viveu sindhuu RV_08.039.08.2{23} tamganma tripastya mandhturdasyuhantamamagni yajeu prvya nabhant anyake same RV_08.039.09.1{23} agnistri tridhtny keti vidath kavi sa trnrekdaniha yakacca piprayacca no vipro dta parikto nabhantmanyake same RV_08.039.10.1{23} tva no agna yuu tva deveu prvya vasva eka irajyasi RV_08.039.10.2{23} tvmpa parisruta pari yanti svasetavo nabhantmanyake same RV_08.040.01.1{24} indrgn yuva su na sahant dsatho rayim RV_08.040.01.2{24} yena dh samatsv vu cit shimahyagnirvaneva vta in nabhantmanyake same RV_08.040.02.1{24} nahi v vavraymahe 'thendramid yajmahe aviha n naram RV_08.040.02.2{24} sa na kad cidarvat gamad vjastayegamad medhastaye nabhantmanyake same RV_08.040.03.1{24} t hi madhya bharmindrgn adhikita RV_08.040.03.2{24} t u kavitvan kav pchyamn sakhyate sa dhtamanuta nar nabhantmanyake same RV_08.040.04.1{24} abhyarca nabhkavadindrgn yajas gir RV_08.040.04.2{24} yayorvivamida jagadiya dyau pthiv mahyupasthe bibhto vasu nabhantmanyake same RV_08.040.05.1{24} pra brahmi nabhkavadindrgnibhymirajyata RV_08.040.05.2{24} y saptabudhnamarava jihmabramaporuta indra na ojas nabhantmanyake same RV_08.040.06.1{24} api vca puravad vratateriva gupitamojo dsasya dambhaya RV_08.040.06.2{24} vaya tadasya sambhta vasvindrea vi bhajemahi nabhantmanyake same RV_08.040.07.1{25} yadindrgn jan ime vihvayante tan gir RV_08.040.07.2{25} asmkebhirnbhirvaya ssahyma ptanyato vanuyma vanuyato nabhantmanyake same RV_08.040.08.1{25} y nu vetvavo diva uccarta upa dyubhi RV_08.040.08.2{25} indrgnyoranu vratamuhn yanti sindhavo yn s bandhdamucat nabhantmanyake same RV_08.040.09.1{25} prvū a indropamtaya prvruta praastaya snohinvasya hariva RV_08.040.09.2{25} vasvo vrasypco y nu sdhanta no dhiyo nabhantmanyake same RV_08.040.10.1{25} ta it suvktibhistvea satvnam gmiyam RV_08.040.10.2{25} uto nucid ya ojas uasyni bhedati jeat svarvatrapo nabhantmanyake same RV_08.040.11.1{25} ta it svadhvara satya satvnam tviyam RV_08.040.11.2{25} uto nucid ya ohata uasya bhedatyajai svarvatrapo nabhantmanyake same RV_08.040.12.1{25} evendrgnibhy pitvan navyo mandhtvadagirasvadavci RV_08.040.12.2{25} tridhtun arma ptamasmn vaya syma patayo raym RV_08.041.01.1{26} asm u prabhtaye varuya marudbhyo 'rc viduarebhya RV_08.041.01.2{26} yo dht mnu pavo g iva rakati nabhantmanyake same RV_08.041.02.1{26} tam u saman gir pit ca manmabhi nbhkasyapraastibhirya sindhnmupodaye saptasvas sa madhyamo nabhantmanyake same RV_08.041.03.1{26} sa kapa pari asvaje nyusro myay dadhe sa viva pari darata RV_08.041.03.2{26} tasya venranu vratamuastisro avardhayannabhantmanyake same RV_08.041.04.1{26} ya kakubho nidhraya pthivymadhi darata RV_08.041.04.2{26} sa mt prvya pada tad varuasya saptya sa hi gop iveryonabhantmanyake same RV_08.041.05.1{26} yo dhart bhuvann ya usrmapcy veda nmniguhy RV_08.041.05.2{26} sa kavi kvy puru rpa dyauriva puyati nabhantmanyake same RV_08.041.06.1{27} yasmin vivni kvy cakre nbhiriva rit RV_08.041.06.2{27} trita jt saparyata vraje gvo na sayuje yuje avnayukata nabhantmanyake same RV_08.041.07.1{27} ya svatka aye viv jtnyem RV_08.041.07.2{27} pari dhmni marmad varuasya puro gaye vive dev anu vrata nabhantmanyake same RV_08.041.08.1{27} sa samudro apcyasturo dymiva rohati ni yadsu yajurdadhe RV_08.041.08.2{27} sa my arcin padstn nkamruhan nabhantmanyake same RV_08.041.09.1{27} yasya vet vicaka tisro bhmradhikita RV_08.041.09.2{27} triruttari papraturvaruasya dhruva sada sa saptnmirajyati nabhantmanyake same RV_08.041.10.1{27} ya vetnadhinirijacakre knanu vrat RV_08.041.10.2{27} sa dhma prvya mame ya skambhena vi rodas ajo na dymadhrayan nabhantmanyake same RV_08.042.01.1{28} astabhnd dymasuro vivaved amimta varima pthivy RV_08.042.01.2{28} sdad viv bhuvanni samrì vivet tni varuasya vratni RV_08.042.02.1{28} ev vandasva varua bhanta namasy dhramamtasya gopm RV_08.042.02.2{28} sa na arma trivartha vi yasat pta no dyvpthiv upasthe RV_08.042.03.1{28} im dhiya ikamasya deva kratu daka varua sa idhi RV_08.042.03.2{28} yayti viv durit tarema sutarmamadhi nva ruhema RV_08.042.04.1{28} v grvo avin dhbhirvipr acucyavu RV_08.042.04.2{28} nsaty somaptaye nabhantmanyake same RV_08.042.05.1{28} yath vmatriravin grbhirvipro ajohavt RV_08.042.05.2{28} nsatysomaptaye nabhantmanyake same RV_08.042.06.1{28} ev vmahva taye yathhuvanta medhir RV_08.042.06.2{28} nsaty somaptaye nabhantmanyake same RV_08.043.01.1{29} ime viprasya vedhaso 'gnerasttayajvana RV_08.043.01.2{29} gira stomsa rate RV_08.043.02.1{29} asmai te pratiharyate jtavedo vicarae RV_08.043.02.2{29} agne janmi suutim RV_08.043.03.1{29} rok iva ghedaha tigm agne tava tvia RV_08.043.03.2{29} dadbhirvanni bapsati RV_08.043.04.1{29} harayo dhmaketavo vtajt upa dyavi RV_08.043.04.2{29} yatante vthagagnaya RV_08.043.05.1{29} ete tye vthagagnaya iddhsa samadkata RV_08.043.05.2{29} uasmiva ketava RV_08.043.06.1{30} k rajsi patsuta praye jtavedasa RV_08.043.06.2{30} agniryad rodhati kami RV_08.043.07.1{30} dhsi kvna oadhrbapsadagnirna vyati RV_08.043.07.2{30} punaryan tarurapi RV_08.043.08.1{30} jihvbhiraha nannamadarci jajabhavan RV_08.043.08.2{30} agnirvaneu rocate RV_08.043.09.1{30} apsvagne sadhi ava sauadhranu rudhyase RV_08.043.09.2{30} garbhe sajyase puna RV_08.043.10.1{30} udagne tava tad ghtdarc rocata hutam RV_08.043.10.2{30} nisna juhvo mukhe RV_08.043.11.1{31} uknnya vannya somaphya vedhase RV_08.043.11.2{31} stomairvidhemgnaye RV_08.043.12.1{31} uta tv namas vaya hotarvareyakrato RV_08.043.12.2{31} agne samidbhirmahe RV_08.043.13.1{31} uta tv bhguvacchuce manuvadagna huta RV_08.043.13.2{31} agirasvad dhavmahe RV_08.043.14.1{31} tva hyagne agnin vipro viprea san sat RV_08.043.14.2{31} sakh sakhy samidhyase RV_08.043.15.1{31} sa tva viprya due rayi dehi sahasriam RV_08.043.15.2{31} agne vravatmiam RV_08.043.16.1{32} agne bhrta sahaskta rohidava ucivrata RV_08.043.16.2{32} ima stomajuasva me RV_08.043.17.1{32} uta tvgne mama stuto vrya pratiharyate RV_08.043.17.2{32} goha gva ivata RV_08.043.18.1{32} tubhya t agirastama viv sukitaya pthak RV_08.043.18.2{32} agne kmya yemire RV_08.043.19.1{32} agni dhbhirmanūio medhirso vipacita RV_08.043.19.2{32} admasadyya hinvire RV_08.043.20.1{32} ta tvmajmeu vjina tanvn agne adhvaram RV_08.043.20.2{32} vahnihotramate RV_08.043.21.1{33} purutr hi sad asi vio viv anu prabhu RV_08.043.21.2{33} samatsutv havmahe RV_08.043.22.1{33} tamiva ya huto 'gnirvibhrjate ghtai RV_08.043.22.2{33} ima naӭavad dhavam RV_08.043.23.1{33} ta tv vaya havmahe ӭvanta jtavedasam RV_08.043.23.2{33} agne ghnantamapa dvia RV_08.043.24.1{33} vi rjnamadbhutamadhyaka dharmamimam RV_08.043.24.2{33} agnime sa u ravat RV_08.043.25.1{33} agni vivyuvepasa marya na vjina hitam RV_08.043.25.2{33} sapti na vjaymasi RV_08.043.26.1{34} ghnan mdhryapa dvio dahan raksi vivah RV_08.043.26.2{34} agnetigmena ddihi RV_08.043.27.1{34} ya tv jansa indhate manuvadagirastama RV_08.043.27.2{34} agne sa bodhime vaca RV_08.043.28.1{34} yadagne divij asyapsuj v sahaskta RV_08.043.28.2{34} ta tv grbhirhavmahe RV_08.043.29.1{34} tubhya ghet te jan ime viv sukitaya pthak RV_08.043.29.2{34} dhsi hinvantyattave RV_08.043.30.1{34} te ghedagne svdhyo 'h viv ncakasa RV_08.043.30.2{34} taranta syma durgah RV_08.043.31.1{35} agni mandra purupriya ra pvakaociam RV_08.043.31.2{35} hdbhirmandrebhirmahe RV_08.043.32.1{35} sa tvamagne vibhvasu sjan sryo na ramibhi RV_08.043.32.2{35} ardhan tamsi jighnase RV_08.043.33.1{35} tat te sahasva mahe dtra yan nopadasyati RV_08.043.33.2{35} tvadagne vrya vasu RV_08.044.01.1{36} samidhgni duvasyata ghtairbodhayattithim RV_08.044.01.2{36} smin havyjuhotana RV_08.044.02.1{36} agne stoma juasva me vardhasvnena manman RV_08.044.02.2{36} prati sktni harya na RV_08.044.03.1{36} agni dta puro dadhe havyavhamupa bruve RV_08.044.03.2{36} devn sdaydiha RV_08.044.04.1{36} ut te bhanto arcaya samidhnasya ddiva RV_08.044.04.2{36} agne ukrsarate RV_08.044.05.1{36} upa tv juhvo mama ghtcryantu haryata RV_08.044.05.2{36} agne havy juasva na RV_08.044.06.1{37} mandra hotram tvija citrabhnu vibhvasum RV_08.044.06.2{37} agnime sa u ravat RV_08.044.07.1{37} pratna hotramŬya juamagni kavikratum RV_08.044.07.2{37} adhvarmabhiriyam RV_08.044.08.1{37} juno agirastamem havynynuak RV_08.044.08.2{37} agne yaja nayatuth RV_08.044.09.1{37} samidhna u santya ukraoca ih vaha RV_08.044.09.2{37} cikitvn daivya janam RV_08.044.10.1{37} vipra hotramadruha dhmaketu vibhvasum RV_08.044.10.2{37} yajn ketummahe RV_08.044.11.1{38} agne ni phi nastva prati ma deva rūata RV_08.044.11.2{38} bhindhi dvea sahaskta RV_08.044.12.1{38} agni pratnena manman umbhnastanva svm RV_08.044.12.2{38} kavirviprea vvdhe RV_08.044.13.1{38} rjo naptam huve 'gni pvakaociam RV_08.044.13.2{38} asmin yaje svadhvare RV_08.044.14.1{38} sa no mitramahastvamagne ukrea soci RV_08.044.14.2{38} devair satsibarhii RV_08.044.15.1{38} yo agni tanvo dame deva marta saparyati RV_08.044.15.2{38} tasm id ddayad vasu RV_08.044.16.1{39} agnirmrdh diva kakut pati pthivy ayam RV_08.044.16.2{39} ap retsi jinvati RV_08.044.17.1{39} udagne ucayastava ukr bhrjanta rate RV_08.044.17.2{39} tava jyotyarcaya RV_08.044.18.1{39} ūie vryasya hi dtrasygne svarpati RV_08.044.18.2{39} stot sy tava armai RV_08.044.19.1{39} tvmagne manūiastv hinvanti cittibhi RV_08.044.19.2{39} tv vardhantu no gira RV_08.044.20.1{39} adabdhasya svadhvato dtasya rebhata sad RV_08.044.20.2{39} agne sakhya vmahe RV_08.044.21.1{40} agni ucivratatama ucirvipra uci kavi RV_08.044.21.2{40} ucrocata huta RV_08.044.22.1{40} uta tv dhtayo mama giro vardhantu vivah RV_08.044.22.2{40} agne sakhyasya bodhi na RV_08.044.23.1{40} yadagne symaha tva tva v gh sy aham RV_08.044.23.2{40} syu e saty ihia RV_08.044.24.1{40} vasurvasupatirhi kamasyagne vibhvasu RV_08.044.24.2{40} syma te sumatvapi RV_08.044.25.1{40} agne dhtavratya te samudryeva sindhava RV_08.044.25.2{40} giro vrsarate RV_08.044.26.1{41} yuvna vipati kavi vivda puruvepasam RV_08.044.26.2{41} agni umbhmi manmabhi RV_08.044.27.1{41} yajn rathye vaya tigmajambhya vave RV_08.044.27.2{41} stomairiemgnaye RV_08.044.28.1{41} ayamagne tve api jarit bhtu santya RV_08.044.28.2{41} tasmai pvaka maya RV_08.044.29.1{41} dhro hyasyadmasad vipro na jgvi sad RV_08.044.29.2{41} agne ddayasi dyavi RV_08.044.30.1{41} purgne duritebhya pur mdhrebhya kave RV_08.044.30.2{41} pra a yurvaso tira RV_08.045.01.1{42} gh ye agnimindhate stanti barhirnuak RV_08.045.01.2{42} yemindro yuv sakh RV_08.045.02.1{42} bhannididhma e bhri asta pthu svaru RV_08.045.02.2{42} yemindro yuv sakh RV_08.045.03.1{42} ayuddha id yudh vta ra jati satvabhi RV_08.045.03.2{42} yemindro yuv sakh RV_08.045.04.1{42} bunda vtrah dade jta pchad vi mtaram RV_08.045.04.2{42} ka ugr ke ha ӭvire RV_08.045.05.1{42} prati tv avas vadad girvapso na yodhiat RV_08.045.05.2{42} yaste atrutvamcake RV_08.045.06.1{43} uta tva maghavachu yaste vai vavaki tat RV_08.045.06.2{43} yad vaysi vu tat RV_08.045.07.1{43} yadji ytyjikdindra svavayurupa RV_08.045.07.2{43} rathtamo rathnm RV_08.045.08.1{43} vi u viv abhiyujo vajrin vivag yath vha RV_08.045.08.2{43} bhav na suravastama RV_08.045.09.1{43} asmka su ratha pura indra kotu staye RV_08.045.09.2{43} na ya dhrvanti dhrtaya RV_08.045.10.1{43} vjyma te pari dvio 'ra te akra dvane RV_08.045.10.2{43} gamemedindragomata RV_08.045.11.1{44} anaicid yanto adrivo 'vvanta atagvina RV_08.045.11.2{44} vivaka anehasa RV_08.045.12.1{44} rdhv hi te dive-dive sahasr snt at RV_08.045.12.2{44} jaritribhyovimahate RV_08.045.13.1{44} vidm hi tv dhanajayamindra dh cidrujam RV_08.045.13.2{44} dria yath gayam RV_08.045.14.1{44} kakuha cit tv kave mandantu dhavindava RV_08.045.14.2{44} tv pai yadmahe RV_08.045.15.1{44} yaste revnaduri pramamara maghattaye RV_08.045.15.2{44} tasya no veda bhara RV_08.045.16.1{45} ima u tv vi cakate sakhya indra somina RV_08.045.16.2{45} puvanto yath paum RV_08.045.17.1{45} uta tvbadhira vaya rutkara santamtaye RV_08.045.17.2{45} drdiha havmahe RV_08.045.18.1{45} yacchury ima hava durmara cakriy uta RV_08.045.18.2{45} bhaverpirno antama RV_08.045.19.1{45} yaccid dhi te api vyathirjaganvso amanmahi RV_08.045.19.2{45} god idindra bodhi na RV_08.045.20.1{45} tv rambha na jivrayo rarabhm avasas pate RV_08.045.20.2{45} umasi tv sadhastha RV_08.045.21.1{46} stotramindrya gyata purunmya satvane RV_08.045.21.2{46} nakirya vvate yudhi RV_08.045.22.1{46} abhi tv vabh sute suta sjmi ptaye RV_08.045.22.2{46} tmp vyanuh madam RV_08.045.23.1{46} m tv mr aviyavo mopahasvna dabhan RV_08.045.23.2{46} mk brahmadvio vana RV_08.045.24.1{46} iha tv goparas mahe mandantu rdhase RV_08.045.24.2{46} saro gauro yath piba RV_08.045.25.1{46} y vtrah parvati san nav ca cucyuve RV_08.045.25.2{46} t sasatsupra vocata RV_08.045.26.1{47} apibat kadruva sutamindra sahasrabhve RV_08.045.26.2{47} atrdedia pausyam RV_08.045.27.1{47} satya tat turvae yadau vidno ahnavyyam RV_08.045.27.2{47} vyna turvae ami RV_08.045.28.1{47} tarai vo jann trada vjasya gomata RV_08.045.28.2{47} samnamu pra asiam RV_08.045.29.1{47} bhukaa na vartava uktheu tugryvdham RV_08.045.29.2{47} indra somesac sute RV_08.045.30.1{47} ya kntadid vi yonya triokya giri pthum RV_08.045.30.2{47} gobhyo gtu niretave RV_08.045.31.1{48} yad dadhie manasyasi mandna prediyakasi RV_08.045.31.2{48} m tat karindra maya RV_08.045.32.1{48} dabhra cid dhi tvvata kta ӭve adhi kami RV_08.045.32.2{48} jigtvindra te mana RV_08.045.33.1{48} tavedu t sukrtayo 'sannuta praastaya RV_08.045.33.2{48} yadindra maysi na RV_08.045.34.1{48} m na ekasminngasi m dvayoruta triu RV_08.045.34.2{48} vadhrm ra bhriu RV_08.045.35.1{48} bibhay hi tvvata ugrdabhiprabhagia RV_08.045.35.2{48} dasmdahamtūaha RV_08.045.36.1{49} m sakhyu nam vide m putrasya prabhvaso RV_08.045.36.2{49} vtvad bhtu te mana RV_08.045.37.1{49} ko nu mary amithita sakh sakhyamabravt RV_08.045.37.2{49} jah ko asmadūate RV_08.045.38.1{49} evre vabh sute 'sinvan bhryvaya RV_08.045.38.2{49} vaghnva nivat caran RV_08.045.39.1{49} ta et vacoyuj har gbhe sumadrath RV_08.045.39.2{49} yad brahmabhya id dada RV_08.045.40.1{49} bhindhi viv apa dvia pari bdho jah mdha RV_08.045.40.2{49} vasusprha tad bhara RV_08.045.41.1{49} yad vvindra yat sthire yat parne parbhtam RV_08.045.41.2{49} vasusprha tad bhara RV_08.045.42.1{49} yasya te vivamnuo bhrerdattasya vedati RV_08.045.42.2{49} vasu sprha tad bhara RV_08.046.01.1{01} tvvata purvaso vayamindra praeta smasi sthtarharm RV_08.046.02.1{01} tv hi satyamadrivo vidma dtramim RV_08.046.02.2{01} vidma dtra raym RV_08.046.03.1{01} yasya te mahimna atamte atakrato RV_08.046.03.2{01} grbhirganti krava RV_08.046.04.1{01} suntho gh sa martyo ya maruto yamaryam RV_08.046.04.2{01} mitra pntyadruha RV_08.046.05.1{01} dadhno gomadavavad suvryamdityajta edhate RV_08.046.05.2{01} sad ry purusph RV_08.046.06.1{02} tamindra dnammahe avasnamabhrvam RV_08.046.06.2{02} na rya mahe RV_08.046.07.1{02} tasmin hi santytayo viv abhrava sac RV_08.046.07.2{02} tam vahantu saptaya purvasu madya haraya sutam RV_08.046.08.1{02} yaste mado vareyo ya indra vtrahantama RV_08.046.08.2{02} ya dadi svarnbhirya ptansu duara RV_08.046.09.1{02} yo duaro vivavra ravyyo vjevasti tarut RV_08.046.09.2{02} sana aviha savan vaso gahi gamema gomati vraje RV_08.046.10.1{02} gavyo u o yath purvayota rathay RV_08.046.10.2{02} varivasya mahmaha RV_08.046.11.1{03} nahi te ra rdhaso 'nta vindmi satr RV_08.046.11.2{03} daasy no maghavan n cidadrivo dhiyo vjebhirvitha RV_08.046.12.1{03} ya va rvayatsakh vivet sa veda janim puruuta RV_08.046.12.2{03} ta vive mnu yugendra havante tavia yatasruca RV_08.046.13.1{03} sa no vjevavit purvasu purastht maghav vtrah bhuvat RV_08.046.14.1{03} abhi vo vramandhaso madeu gya gir mah vicetasam RV_08.046.14.2{03} indra nma rutya kina vaco yath RV_08.046.15.1{03} dad rekastanve dadirvasu dadirvjeu puruhta vjinam RV_08.046.15.2{03} nnamatha RV_08.046.16.1{04} vivemirajyanta vasn ssahvsa cidasya varpasa RV_08.046.16.2{04} kpayato nnamatyatha RV_08.046.17.1{04} maha su vo aramie stavmahe mhue aragamya jagmaye RV_08.046.17.2{04} yajebhirgrbhirvivamanu marutmiyakasi gyetv namas gir RV_08.046.18.1{04} ye ptayante ajmabhirgir snubhirem RV_08.046.18.2{04} yaja mahivan sumna tuvivan prdhvare RV_08.046.19.1{04} prabhaga durmatnmindra avih bhara RV_08.046.19.2{04} rayimasmabhya yujya codayanmate jyeha codayanmate RV_08.046.20.1{04} sanita susanitarugra citra cetiha snta RV_08.046.20.2{04} prsah samr sahuri sahanta bhujyu vjeu prvyam RV_08.046.21.1{05} sa etu ya vadnadeva prtamdade RV_08.046.21.2{05} yath cid vao avya pthuravasi knte 'sy vyuydade RV_08.046.22.1{05} ai sahasrvyasyyutsanamurn viatiat RV_08.046.22.2{05} daa yvn at daa tryaru daa gav sahasr RV_08.046.23.1{05} daa yv dhadrayo vtavrsa ava RV_08.046.23.2{05} mathr nemi ni vvtu RV_08.046.24.1{05} dnsa pthuravasa kntasya surdhasa RV_08.046.24.2{05} ratha hirayaya dadan mahia srirabhd varihamakta rava RV_08.046.25.1{05} no vyo mahe tane yhi makhya pjase RV_08.046.25.2{05} vaya hi te cakm bhri dvane sadyacin mahi dvane RV_08.046.26.1{06} yo avebhirvahate vasta usrstri sapta saptatnm RV_08.046.26.2{06} ebhi somebhi somasudbhi somap dnya ukraptap RV_08.046.27.1{06} yo ma ima cidu tmanmandaccitra dvane RV_08.046.27.2{06} arave akenahue suktvani sukttarya sukratu RV_08.046.28.1{06} ucathye vapui ya svar uta vyo ghtasn RV_08.046.28.2{06} aveita rajeita uneita prjma tadida nu tat RV_08.046.29.1{06} adha priyamiirya asi sahasrsanam RV_08.046.29.2{06} avnmin na vm RV_08.046.30.1{06} gvo na ythamupa yanti vadhraya upa m yanti vadhraya RV_08.046.31.1{06} adha yaccrathe gae atamurnacikradat RV_08.046.31.2{06} adha vitneu viati at RV_08.046.32.1{06} ata dse balbthe viprastaruka dade RV_08.046.32.2{06} te te vyavime jan madantndragop madanti devagop RV_08.046.33.1{06} adha sy yoa mah pratc vaamavyam RV_08.046.33.2{06} adhirukm vi nyate RV_08.047.01.1{07} mahi vo mahatmavo varua mitra due RV_08.047.01.2{07} yamdity abhi druho rakath nemagha naadanehaso va taya sutayo va taya RV_08.047.02.1{07} vid dev aghnmdityso apktim RV_08.047.02.2{07} pak vayo yathopari vyasme arma yachatnehaso va taya sutayo va taya RV_08.047.03.1{07} vyasme adhi arma tat pak vayo na yantana RV_08.047.03.2{07} vivni vivavedaso varthy manmahe 'nehaso va taya sutayo va taya RV_08.047.04.1{07} yasm arsata kaya jvtu ca pracetasa RV_08.047.04.2{07} manorvivasya ghedima dity rya ate 'nehaso va taya sutayo va taya RV_08.047.05.1{07} pari o vajannagh durgi rathyo yath RV_08.047.05.2{07} symedindrasya armayditynmutvasyanehaso va taya sutayo va taya RV_08.047.06.1{08} parihvtedan jano yumdattasya vyati RV_08.047.06.2{08} dev adabhrama vo yamdity ahetannehaso va taya sutayo va taya RV_08.047.07.1{08} na ta tigma cana tyajo na drsadabhi ta guru RV_08.047.07.2{08} yasm u arma sapratha dityso ardhvamanehaso va taya sutayo va taya RV_08.047.08.1{08} yume dev api masi yudhyanta iva varmasu RV_08.047.08.2{08} yya maho na enaso yyamarbhduruyatnehaso va taya sutayo va taya RV_08.047.09.1{08} aditirna uruyatvaditi arma yachatu RV_08.047.09.2{08} mt mitrasya revato 'ryamo varuasya cnehaso va taya sutayo va taya RV_08.047.10.1{08} yad dev arma araa yad bhadra yadanturam RV_08.047.10.2{08} tridhtu yad varthya tadasmsu vi yantannehaso va utayasutayo va taya RV_08.047.11.1{09} dity ava hi khyatdhi kldiva spaa RV_08.047.11.2{09} sutrthamarvato yathnu no neath sugamanehaso va taya sutayo va taya RV_08.047.12.1{09} neha bhadra rakasvine nvayai nopay uta RV_08.047.12.2{09} gave ca bhadra dhenave vrya ca ravasyate 'nehaso na taya sutayo va taya RV_08.047.13.1{09} yadviryadapcya devso asti duktam RV_08.047.13.2{09} trite tad vivamptya re asmad dadhtannehaso va taya sutayova taya RV_08.047.14.1{09} yacca gou duvapnya yaccsme duhitardiva RV_08.047.14.2{09} tritya tad vibhvaryptyya par vahnehaso va taya sutayo va taya RV_08.047.15.1{09} nika v gh kavate sraja v duhitardiva RV_08.047.15.2{09} trite duvapnya sarvamptye pari dadmasyanehaso va taya sutayo va taya RV_08.047.16.1{10} tadannya tadapase ta bhgamupasedue RV_08.047.16.2{10} tritya ca dvitya coo duvapnya vahnehaso va taya sutayo va taya RV_08.047.17.1{10} yath kal yath apha yatha a sanaymasi RV_08.047.17.2{10} ev duvapnya sarvamptye sa naymasyanehaso va tayasutayo va taya RV_08.047.18.1{10} ajaimdysanma cbhmngaso vayam RV_08.047.18.2{10} uo yasmd duvapnydabhaimpa taduchatvanehaso va taya sutayova taya RV_08.048.01.1{11} svdorabhaki vayasa sumedh svdhyo varivovittarasya RV_08.048.01.2{11} vive ya dev uta martyso madhu bruvanto abhi sacaranti RV_08.048.02.1{11} antaca prg aditirbhavsyavayt haraso daivyasya RV_08.048.02.2{11} indavindrasya sakhya jua rauva dhuramanu rya dhy RV_08.048.03.1{11} apma somamamt abhmganma jyotiravidma devn RV_08.048.03.2{11} ki nnamasmn kavadarti kimu dhrtiramta martyasya RV_08.048.04.1{11} a no bhava hda pta indo piteva soma snave sueva RV_08.048.04.2{11} sakheva sakhya uruasa dhra pra a yurjvase somatr RV_08.048.05.1{11} ime m pt yaasa uruyavo ratha na gva samanhaparvasu RV_08.048.05.2{11} te m rakantu visrasacaritrduta m srmdyavayantvindava RV_08.048.06.1{12} agni na m mathita sa didpa pra cakaya kuhi vasyaso na RV_08.048.06.2{12} ath hi te mada soma manye revniva pra carpuimacha RV_08.048.07.1{12} iirea te manas sutasya bhakmahi pitryasyeva rya RV_08.048.07.2{12} soma rjan pra a yi trrahnva sryo vsari RV_08.048.08.1{12} soma rjan may na svasti tava smasi vratystasya viddhi RV_08.048.08.2{12} alarti daka uta manyurindo m no aryo anukma pard RV_08.048.09.1{12} tva hi nastanva soma gop gtre-gtre niasatth ncak RV_08.048.09.2{12} yat te vaya praminma vratni sa no ma suakhdeva vasya RV_08.048.10.1{12} ddarea skhy saceya yo m na riyed dharyava pta RV_08.048.10.2{12} aya ya somo nyadhyyasme tasm indra pratiramemyyu RV_08.048.11.1{13} apa ty asthuranir amv niratrasan tamicrabhaiu RV_08.048.11.2{13} somo asmnaruhad vihy aganma yatra pratiranta yu RV_08.048.12.1{13} yo na indu pitaro htsu pto 'martyo martynvivea RV_08.048.12.2{13} tasmai somya havi vidhema mke asya sumatau syma RV_08.048.13.1{13} tva soma pitbhi savidno 'nu dyvpthiv tatantha RV_08.048.13.2{13} tasmai ta indo havi vidhema vaya syma patayo raym RV_08.048.14.1{13} trtro dev adhi vocat no m no nidr ata mota jalpi RV_08.048.14.2{13} vaya somasya vivaha priysa suvrso vidathamvadema RV_08.048.15.1{13} tva na soma vivato vayodhstva svarvid vi ncak RV_08.048.15.2{13} tva na inda tibhi sajo phi pactduta v purastt RV_08.049.01.1{14} abhi pra va surdhasamindramarca yath vide RV_08.049.01.2{14} yo jaritribhyo maghav purvasu sahasreeva ikati RV_08.049.02.1{14} atnkeva pra jigti dhuy hanti vtri due RV_08.049.02.2{14} gireriva pra ras asya pinvire datri purubhojasa RV_08.049.03.1{14} tv sutsa indavo mad ya indra girvaa RV_08.049.03.2{14} po na vajrinnanvokya sara panti ra rdhase RV_08.049.04.1{14} anehasa prataraa vivakaa madhva svdiham piba RV_08.049.04.2{14} yath mandasna kirsi na pra kudreva tman dhat RV_08.049.05.1{14} na stomamupa dravad dhiyno avo na sotbhi RV_08.049.05.2{14} ya tesvadhvan svadayanti dhenava indra kaveu rtaya RV_08.049.06.1{15} ugra na vra namasopa sedima vibhtimakitvasum RV_08.049.06.2{15} udrva vajrinnavato na sicate karantndra dhtaya RV_08.049.07.1{15} yad dha nna yad v yaje yad v pthivymadhi RV_08.049.07.2{15} ato no yajamubhirmahemata ugra ugrebhir gahi RV_08.049.08.1{15} ajirso harayo ye ta avo vt iva prasakia RV_08.049.08.2{15} yebhirapatya manua paryase yebhirviva svarde RV_08.049.09.1{15} etvatasta maha indra sumnasya gomata RV_08.049.09.2{15} yath prvo maghavan medhytithi yath nptithi dhane RV_08.049.10.1{15} yath kave maghavan trasadasyavi yath pakthe daavraje RV_08.049.10.2{15} yath goarye asanor{}jivanndra gomad dhirayavat RV_08.050.01.1{16} pra su ruta surdhasamarc akramabhiaye RV_08.050.01.2{16} ya sunvate stuvate kmya vasu sahasreeva mahate RV_08.050.02.1{16} atnk hetayo asya duar indrasya samio mah RV_08.050.02.2{16} girirna bhujm maghavatsu pinvate yad sut amandiu RV_08.050.03.1{16} yad sutsa indavo 'bhi priyamamandiu RV_08.050.03.2{16} po na dhyi savana ma vaso dugh ivopa due RV_08.050.04.1{16} anehasa vo havamnamtaye madhva karanti dhtaya RV_08.050.04.2{16} tv vaso havamnsa indava upa stotreu dadhire RV_08.050.05.1{16} na some svadhvara iyno atyo na toate RV_08.050.05.2{16} ya te svadvan svadanti grtaya paure chandayase havam RV_08.050.06.1{17} pra vramugra vivici dhanaspta vibhti rdhaso maha RV_08.050.06.2{17} udrva vajrinnavato vasutvan sad ppetha due RV_08.050.07.1{17} yad dha nna parvati yad v pthivy divi RV_08.050.07.2{17} yujna indra haribhirmahemata va vebhir gahi RV_08.050.08.1{17} rathirso harayo ye te asridha ojo vtasya piprati RV_08.050.08.2{17} yebhirni dasyu manuo nighoayo yebhi sva paryase RV_08.050.09.1{17} etvataste vaso vidyma ra navyasa RV_08.050.09.2{17} yath prva etaa ktvye dhane yath vaa daavraje RV_08.050.10.1{17} yath kave maghavan medhe adhvare drghanthe damnasi RV_08.050.10.2{17} yath goarye asiso adrivo mayi gotra haririyam RV_08.051.01.1{18} yath manau svaraau somamindrpiba sutam RV_08.051.01.2{18} nptithau maghavan medhytithau puigau ruigau sac RV_08.051.02.1{18} pradva praskava samasdayacchayna jivrimuddhitam RV_08.051.02.2{18} sahasryasisad gavm istvoto dasyave vka RV_08.051.03.1{18} ya ukthebhirna vindhate cikid ya icodana RV_08.051.03.2{18} indra tamach vada navyasy matyariyanta na bhojase RV_08.051.04.1{18} yasm arka saptaramncustridhtumuttame pade RV_08.051.04.2{18} sa tvim viv bhuvanni cikradaddijjania pausyam RV_08.051.05.1{18} yo no dt vasnmindra ta hmahe vayam RV_08.051.05.2{18} vidm hyasya sumati navyas gamema gomati vraje RV_08.051.06.1{19} yasmai tva vaso dnya ikasi sa ryas poamanute RV_08.051.06.2{19} ta tv vaya maghavannindra girvaa sutvanto havmahe RV_08.051.07.1{19} kad cana starrasi nendra sacasi due RV_08.051.07.2{19} upopen nu maghavan bhya in nu te dna devasya pcyate RV_08.051.08.1{19} pra yo nanake abhyojas krivi vadhai ua nighoayan RV_08.051.08.2{19} yadedastambht prathayannam divamdijjania prthiva RV_08.051.09.1{19} yasyya viva ryo dsa evadhip ari RV_08.051.09.2{19} tiracidarye ruame parravi tubhyet so ajyate rayi RV_08.051.10.1{19} turayavo madhumanta ghtacuta viprso arkamncu RV_08.051.10.2{19} asme rayi paprathe vya avo 'sme suvnsa indava RV_08.052.01.1{20} yath manau vivasvati soma akrpiba sutam RV_08.052.01.2{20} yath trite chanda indra jujoasyyau mdayase sac RV_08.052.02.1{20} padhre medhye mtarivanndra suvne amandath RV_08.052.02.2{20} yath soma daaipre daoye symaramv jnasi RV_08.052.03.1{20} ya ukth keval dadhe ya soma dhitpibat RV_08.052.03.2{20} yasmai viustri pad vicakrama upa mitrasya dharmabhi RV_08.052.04.1{20} yasya tvamindra stomeu ckano vje vjichatakrato RV_08.052.04.2{20} ta tv vaya sudughmiva goduho juhmasi ravasyava RV_08.052.05.1{20} yo no dt sa na pit mahnugra nakt RV_08.052.05.2{20} aymannugro maghav purvasurgoravasya pra dtu na RV_08.052.06.1{21} yasmai tva vaso dnya mahase sa ryas poaminvati RV_08.052.06.2{21} vasyavo vasupati atakratu stomairindra havmahe RV_08.052.07.1{21} kad cana pra yuchasyubhe ni psi janman RV_08.052.07.2{21} turyditya havana ta indriyam tasthvamta divi RV_08.052.08.1{21} yasmai tva maghavannindra girvaa iko ikasi due RV_08.052.08.2{21} asmka gira uta suuti vaso kavavacchudh havam RV_08.052.09.1{21} astvi manma prvya brahmendrya vocata RV_08.052.09.2{21} prvr{}tasya bhatranƫata stoturmedh askata RV_08.052.10.1{21} samindro ryo bhatradhnuta sa ko samu sryam RV_08.052.10.2{21} sa ukrsa ucaya sa gavira som indramamandiu RV_08.053.01.1{22} upama tv maghon jyeha ca vabhm RV_08.053.01.2{22} prbhittama maghavannindra govidamna rya mahe RV_08.053.02.1{22} ya yu kutsamatithigvamardayo vvdhno dive-dive RV_08.053.02.2{22} ta tv vaya haryava atakratu vjayanto havmahe RV_08.053.03.1{22} no vive rasa madhva sicantvadraya RV_08.053.03.2{22} ye parvati sunvire janev ye arvvatndava RV_08.053.04.1{22} viv dvesi jahi cva c kdhi vive sanvantv vasu RV_08.053.04.2{22} ūeu cit te madirso aavo yatr somasya tmpasi RV_08.053.05.1{23} indra nedya edihi mitamedhbhirtibhi RV_08.053.05.2{23} antama antambhirabhiibhir svpe svpibhi RV_08.053.06.1{23} jitura satpati vivacarai kdhi prajsvbhagam RV_08.053.06.2{23} pra s tir acbhirye ta ukthina kratu punata nuak RV_08.053.07.1{23} yaste sdhiho 'vase te syma bhareu te RV_08.053.07.2{23} vaya hotrbhiruta devahtibhi sasavso manmahe RV_08.053.08.1{23} aha hi te harivo brahma vjayurji ymi sadotibhi RV_08.053.08.2{23} tvmideva tamame samavayurgavyuragre mathnm RV_08.054.01.1{24} etat ta indra vrya grbhirganti krava RV_08.054.01.2{24} te stobhanta rjamvan ghtacuta paurso nakan dhtibhi RV_08.054.02.1{24} nakanta indramavase suktyay ye suteu mandase RV_08.054.02.2{24} yath savarte amado yath ka evsme indra matsva RV_08.054.03.1{24} no vive sajoaso devso gantanopa na RV_08.054.03.2{24} vasavo rudravase na gamachvantu maruto havam RV_08.054.04.1{24} pƫ viurhavana me sarasvatyavantu sapta sindhava RV_08.054.04.2{24} po vta parvatso vanaspati ӭotu pthiv havam RV_08.054.05.1{25} yadindra rdho asti te mghona maghavattama RV_08.054.05.2{25} tena no bodhi sadhamdyo vdhe bhago dnya vtrahan RV_08.054.06.1{25} jipate npate tvamid dhi no vja vaki sukrato RV_08.054.06.2{25} vthotrbhiruta devavtibhi sasavso vi ӭvire RV_08.054.07.1{25} santi hyarya ia indra yurjannm RV_08.054.07.2{25} asmn nakasvamaghavannupvase dhukasva pipyumiam RV_08.054.08.1{25} vaya ta indra stomebhirvidhema tvamasmka atakrato RV_08.054.08.2{25} mahi sthra aaya rdho ahraya praskavya ni toaya RV_08.055.01.1{26} bhrdindrasya vrya vyakhyamabhyyati RV_08.055.01.2{26} rdhaste dasyave vka RV_08.055.02.1{26} ata vetsa ukao divi tro na rocante RV_08.055.02.2{26} mahn diva na tastabhu RV_08.055.03.1{26} ata veƤchata una ata carmi mltni RV_08.055.03.2{26} ata me balbajastuk aru catuatam RV_08.055.04.1{26} sudev stha kvyan vayo-vayo vicaranta RV_08.055.04.2{26} avso nacakramata RV_08.055.05.1{26} dit sptasya carkirannnnasya mahi rava RV_08.055.05.2{26} yvratidhvasan pathacaku cana sanae RV_08.056.01.1{27} prati te dasyave vka rdho adaryahrayam RV_08.056.01.2{27} dyaurna prathin ava RV_08.056.02.1{27} daa mahya pautakrata sahasr dasyave vka RV_08.056.02.2{27} nityd ryo amahata RV_08.056.03.1{27} ata me gardabhn atamrvatnm RV_08.056.03.2{27} ata dsnati sraja RV_08.056.04.1{27} tatro api pryata ptakratyai vyakt RV_08.056.04.2{27} avnmin na ythym RV_08.056.05.1{27} acetyagnicikiturhavyav sa sumadratha RV_08.056.05.2{27} agni ukrea oci bhat sro arocata divi sryo arocata RV_08.057.01.1{28} yuva dev kratun prvyea yukt rathena tavia yajatr RV_08.057.01.2{28} gachata nsaty acbhirida ttya savana pibtha RV_08.057.02.1{28} yuv devstraya ekdasa saty satyasya dade purastt RV_08.057.02.2{28} asmka yaja savana ju pta somamavin ddyagn RV_08.057.03.1{28} panyya tadavin kta v vabho divo rajasa pthivy RV_08.057.03.2{28} sahasra as uta ye gaviau sarvnit tnupa yt pibadhyai RV_08.057.04.1{28} aya v bhgo nihito yajatrem giro nsatyopa ytam RV_08.057.04.2{28} pibata soma madhumantamasme pra dvsamavata acbhi RV_08.058.01.1{29} yam tvijo bahudh kalpayanta sacetaso yajamima vahanti RV_08.058.01.2{29} yo ancno brhmao yukta st k svit tatra yajamnasya savit RV_08.058.02.1{29} eka evgnirbahudh samiddha eka sryo vivamanu prabhta RV_08.058.02.2{29} ekaivo sarvamida vi bhtyeka v idavi babhva sarvam RV_08.058.03.1{29} jyotimanta ketumanta tricakra sukha ratha suada bhrivram RV_08.058.03.2{29} citrmagh yasya yoge 'dhijaje ta v huveati rikta pibadhyai RV_08.059.01.1{30} imni v bhgadheyni sisrata indrvaru pra mahe suteu vm RV_08.059.01.2{30} yaje-yaje ha savan bhurayatho yat sunvate yajamnya ikatha RV_08.059.02.1{30} niidhvarroadhrpa stmindrvaru mahimnamata RV_08.059.02.2{30} y sisrat rajasa pre adhvano yayo atrurnakirdeva ohate RV_08.059.03.1{30} satya tadindrvaru kasya v madhva rmi duhate sapta v RV_08.059.03.2{30} tbhirdvsamavata ubhas pat yo vmadabdho abhi pti cittibhi RV_08.059.04.1{30} ghtaprua saumy jradnava sapta svasra sadana tasya RV_08.059.04.2{30} y ha vmindrvaru ghtacutastbhirdhatta yajamnya ikatam RV_08.059.05.1{31} avocma mahate saubhagya satya tvebhy mahimnamindriyam RV_08.059.05.2{31} asmn svindrvaru ghtacutastribhi sptebhiravata ubhas pat RV_08.059.06.1{31} indrvaru yad ibhyo manū vco mati rutamadattamagre RV_08.059.06.2{31} yni sthnnyasjanta dhr yaja tanvnstapasbhyapayam RV_08.059.07.1{31} indrvaru saumanasamadpta ryas poa yajamneu dhattam RV_08.059.07.2{31} praj pui bhtimasmsu dhatta drghyutvya pra tirata na yu RV_08.060.01.1{32} agna yhyagnibhirhotra tv vmahe RV_08.060.01.2{32} tvmanaktu prayat havimat yajiha barhirsade RV_08.060.02.1{32} ach hi tv sahasa sno agira srucacarantyadhvare RV_08.060.02.2{32} rjo napta ghtakeammahe 'gni yajeu prvyam RV_08.060.03.1{32} agne kavirvedh asi hot pvaka yakya RV_08.060.03.2{32} mandro yajiho adhvarevŬyo viprebhi ukra manmabi RV_08.060.04.1{32} adrogham vahoato yavihya devnajasra vtaye RV_08.060.04.2{32} abhi praysi sudhit vaso gahi mandasva dhtibhirhita RV_08.060.05.1{32} tvamit saprath asyagne trtar{}tas kavi RV_08.060.05.2{32} tv viprsa samidhna ddiva vivsanti vedhasa RV_08.060.06.1{33} oc ociha ddihi vie mayo rsva stotre mahnasi RV_08.060.06.2{33} devn arman mama santu sraya atrƫha svagnaya RV_08.060.07.1{33} yath cid vddhamatasamagne sajrvasi kami RV_08.060.07.2{33} ev dahamitramaho yo asmadhrug durmanm kaca venati RV_08.060.08.1{33} m no martya ripave rakasvine mghaasya rradha RV_08.060.08.2{33} asredhadbhistaraibhiryavihya ivebhi phi pyubhi RV_08.060.09.1{33} phi no agna ekay phyuta dvityay RV_08.060.09.2{33} phi grbhistisbhirrj pate phi catasbhirvaso RV_08.060.10.1{33} phi vivasmd rakaso arva pra sma vjeu no 'va RV_08.060.10.2{33} tvmid dhi nediha devattaya pi nakmahe vdhe RV_08.060.11.1{34} no agne vayovdha rayi pvaka asyam RV_08.060.11.2{34} rsv ca na upamte puruspha sunt svayaastaram RV_08.060.12.1{34} yena vasma ptansu ardhatastaranto arya dia RV_08.060.12.2{34} sa tva no vardha prayas acvaso jinv dhiyo vasuvida RV_08.060.13.1{34} ino vabho yathgni ӭge davidhvat RV_08.060.13.2{34} tigm asya nanavo na pratidhe sujambha sahaso yahu RV_08.060.14.1{34} nahi te agne vabha pratidhe jambhso yad vitiase RV_08.060.14.2{34} satva no hota suhuta havi kdhi vasv no vry puru RV_08.060.15.1{34} ee vaneu mtro sa tv martsa indhate RV_08.060.15.2{34} atandro havy vahasi havikta did deveu rjasi RV_08.060.16.1{35} sapta hotrastamidate tvgne sutyajamahrayam RV_08.060.16.2{35} bhinatsyadri tapas vi oci prgne tiha jannati RV_08.060.17.1{35} agnim-agni vo adhrigu huvema vktabarhia RV_08.060.17.2{35} agni hitaprayasa avatūv hotra caranm RV_08.060.18.1{35} ketena arman sacate sumayagne tubhya cikitvan RV_08.060.18.2{35} iayay na pururpam bhara vja nedihamtaye RV_08.060.19.1{35} agne jaritarvipatistepno deva rakasa RV_08.060.19.2{35} aproivn ghapatirmahnasi divas pyurduroayu RV_08.060.20.1{35} m no raka vedghvaso m yturytumvatm RV_08.060.20.2{35} parogavytyanirmapa kudhamagne sedha rakasvina RV_08.061.01.1{36} ubhaya ӭavacca na indro arvgida vaca RV_08.061.01.2{36} satrcymaghav somaptaye dhiy aviha gamat RV_08.061.02.1{36} ta hi svarja vabha tamojase dhiae niatakatu RV_08.061.02.2{36} utopamn prathamo ni dasi somakma hi te mana RV_08.061.03.1{36} vasva purvaso sutasyendrndhasa RV_08.061.03.2{36} vidm hi tv hariva ptsu ssahimadha cid dadhvaim RV_08.061.04.1{36} aprmisatya maghavan tathedasadindra kratv yath vaa RV_08.061.04.2{36} sanema vja tava iprinnavas mak cid yanto adriva RV_08.061.05.1{36} agdhy u acpata indra vivbhirtibhi RV_08.061.05.2{36} bhagana hi tv yaasa vasuvidamanu ra carmasi RV_08.061.06.1{37} pauro avasya purukd gavmasyutso deva hirayaya RV_08.061.06.2{37} nakirhi dna parimardhiat tve yad-yad ymi tad bhara RV_08.061.07.1{37} tva hyehi cerave vid bhaga vasuttaye RV_08.061.07.2{37} ud vvasva maghavan gaviaya udindrvamiaye RV_08.061.08.1{37} tva pur sahasri atni ca yth dnya mahase RV_08.061.08.2{37} purandara cakma vipravacasa indra gyanto 'vase RV_08.061.09.1{37} avipro v yadavidhad vipro vendra te vaca RV_08.061.09.2{37} sa pra mamandattvy atakrato prcmanyo ahasana RV_08.061.10.1{37} ugrabhurmrakaktv purandaro yadi me ӭavad dhavam RV_08.061.10.2{37} vasyavo vasupati atakratu stomairindra havmahe RV_08.061.11.1{38} na ppso manmahe nryso na jahava RV_08.061.11.2{38} yadin nvindra vaa sac sute sakhya kavmahai RV_08.061.12.1{38} ugra yuyujma ptansu ssahim aktimadbhyam RV_08.061.12.2{38} ved bhma cit sanit rathtamo vjina yamid naat RV_08.061.13.1{38} yata indra bhaymahe tato no abhaya kdhi RV_08.061.13.2{38} maghavachagdhitava tan na tibhirvi dvio vi mdho jahi RV_08.061.14.1{38} tva hi rdhaspate rdhaso maha kayasysi vidhata RV_08.061.14.2{38} ta tv vaya maghavannindra girvaa sutvanto havmahe RV_08.061.15.1{38} indra spa uta vtrah parasp no vareya RV_08.061.15.2{38} sa no rakiaccarama sa madhyama sa pact ptu na pura RV_08.061.16.1{39} tva na pacdadharduttart pura indra ni phi vivata RV_08.061.16.2{39} re asmat kuhi daivya bhayamre hetradev RV_08.061.17.1{39} adydy va-va indra trsva pare ca na RV_08.061.17.2{39} viv ca nojaritn satpate ah div nakta ca rakia RV_08.061.18.1{39} prabhag ro maghav tuvmagha sammilo viryya kam RV_08.061.18.2{39} ubh te bh va atakrato ni y vajra mimikatu RV_08.062.01.1{40} pro asm upastuti bharat yajjujoati RV_08.062.01.2{40} ukthairindrasya mhina vayo vardhanti somino bhadr indrasya rtaya RV_08.062.02.1{40} ayujo asamo nbhireka kraysya RV_08.062.02.2{40} prvrati pra vvdhe viv jtnyojas bhadr indrasya rtaya RV_08.062.03.1{40} ahitena cidarvat jradnu sisati RV_08.062.03.2{40} pravcyamindra tat tava vryi kariyato bhadr indrasya rtaya RV_08.062.04.1{40} yhi kavma ta indra brahmi vardhan RV_08.062.04.2{40} yebhi aviha ckano bhadramiha ravasyate bhadr indrasya rtaya RV_08.062.05.1{40} dhatacid dhan mana kondra yat tvam RV_08.062.05.2{40} tvrai somai saparyato namobhi pratibhƫato bhadr indrasya rtaya RV_08.062.06.1{40} ava caa cūamo 'vatniva mnua RV_08.062.06.2{40} juv dakasya somina sakhya kute yuja bhadr indrasya rtaya RV_08.062.07.1{41} vive ta indra vrya dev anu kratu dadu RV_08.062.07.2{41} bhuvo vivasya gopati puruuta bhadr indrasya rtaya RV_08.062.08.1{41} ge tadindra te ava upama devattaye RV_08.062.08.2{41} yad dhasi vtramojas acpate bhadr indrasya rtaya RV_08.062.09.1{41} samaneva vapuyata kavan mnu yug RV_08.062.09.2{41} vide tadindracetanamadha ruto bhadr indrasya rtaya RV_08.062.10.1{41} ujjtamindra te ava ut tvmut tava kratum RV_08.062.10.2{41} bhrigo bhri vvdhurmaghavan tava armai bhadr indrasya rtaya RV_08.062.11.1{41} aha ca tva ca vtrahan sa yujyva sanibhya RV_08.062.11.2{41} artv cidadrivo 'nu nau ra masate bhadr indrasya rtaya RV_08.062.12.1{41} satyamid v u ta vayamindra stavma nntam RV_08.062.12.2{41} mahnasunvato vadho bhri jyoti sunvato bhadr indrasya rtaya RV_08.063.01.1{42} sa prvyo mahn vena kratubhirnaje RV_08.063.01.2{42} yasya dvr manu pit deveu dhiya naje RV_08.063.02.1{42} divo mna not sadan somaphso adraya RV_08.063.02.2{42} ukth brahmaca asy RV_08.063.03.1{42} sa vidvnagirobhya indro g avodapa RV_08.063.03.2{42} stue tadasyapausyam RV_08.063.04.1{42} sa pratnath kavivdha indro vkasya vakai RV_08.063.04.2{42} ivo arkasya homanyasmatr gantvavase RV_08.063.05.1{42} d nu te anu kratu svh varasya yajyava RV_08.063.05.2{42} vtramark anƫatendra gotrasya dvane RV_08.063.06.1{42} indre vivni vry ktni kartvni ca RV_08.063.06.2{42} yamark adhvara vidu RV_08.063.07.1{43} yat päcajanyay viendre gho askata RV_08.063.07.2{43} astd barha vipo 'ryo mnasya sa kaya RV_08.063.08.1{43} iyamu te anuuticake tni pausy RV_08.063.08.2{43} prvacakrasya vartanim RV_08.063.09.1{43} asya vo vyodana uru kramia jvase RV_08.063.09.2{43} yava na pava dade RV_08.063.10.1{43} tad dadhn avasyavo yumbhirdakapitara RV_08.063.10.2{43} syma marutvato vdhe RV_08.063.11.1{43} ba tviyya dhmna kvabhi ra nonuma RV_08.063.11.2{43} jemendra tvay yuj RV_08.063.12.1{43} asme rudr mehan parvatso vtrahatye bharahtau sajo RV_08.063.12.2{43} ya asate stuvate dhyi pajra indrajyeh asmnavantu dev RV_08.064.01.1{44} ut tv mandantu stoma kuva rdho adriva RV_08.064.01.2{44} ava brahmadvio jahi RV_08.064.02.1{44} pad panrardhaso ni bdhasva mahnasi RV_08.064.02.2{44} nahi tv kacana prati RV_08.064.03.1{44} tvamie sutnmindra tvamasutnm RV_08.064.03.2{44} tva rj jannm RV_08.064.04.1{44} ehi prehi kayo divyghoacaranm RV_08.064.04.2{44} obhe psirodas RV_08.064.05.1{44} tya cit parvata giri atavanta sahasriam RV_08.064.05.2{44} vi stotbhyo rurojitha RV_08.064.06.1{44} vayamu tv div sute vaya nakta havmahe RV_08.064.06.2{44} asmka kmam pa RV_08.064.07.1{45} kva sya vabho yuv tuvigrvo annata RV_08.064.07.2{45} brahm kasta saparyati RV_08.064.08.1{45} kasya svit savana v jujuvnava gachati RV_08.064.08.2{45} indra kau svid cake RV_08.064.09.1{45} ka te dn asakata vtrahan ka suvry RV_08.064.09.2{45} ukthe ka u svidantama RV_08.064.10.1{45} aya te mnue jane soma pruu syate RV_08.064.10.2{45} tasyehi pra drav piba RV_08.064.11.1{45} aya te aryavati suomymadhi priya RV_08.064.11.2{45} rjkyemadintama RV_08.064.12.1{45} tamadya rdhase mahe cru madya ghvaye RV_08.064.12.2{45} ehmindradrav piba RV_08.065.01.1{46} yadindra prgapguda nyag v hyase nbhi RV_08.065.01.2{46} yhi tyamubhi RV_08.065.02.1{46} yad v prasravae divo mdayse svarare RV_08.065.02.2{46} yad v samudreandhasa RV_08.065.03.1{46} tv grbhirmahmuru huve gmiva bhojase RV_08.065.03.2{46} indra somasya ptaye RV_08.065.04.1{46} ta indra mahimna harayo deva te maha RV_08.065.04.2{46} rathe vahantu bibhrata RV_08.065.05.1{46} indra gūa u stue mahnugra nakt RV_08.065.05.2{46} ehi na suta piba RV_08.065.06.1{46} sutvantastv vaya prayasvanto havmahe RV_08.065.06.2{46} ida no barhirsade RV_08.065.07.1{47} yaccid dhi avatmasndra sdhraastvam RV_08.065.07.2{47} ta tv vaya havmahe RV_08.065.08.1{47} ida te somya madhvadhukannadribhirnara RV_08.065.08.2{47} jua indra tat piba RV_08.065.09.1{47} vivnaryo vipacito 'ti khyastyam gahi RV_08.065.09.2{47} asme dhehiravo bhat RV_08.065.10.1{47} dt me patn rj hirayavnm RV_08.065.10.2{47} m dev maghav riat RV_08.065.11.1{47} sahasre patnmadhi candra bhat pthu RV_08.065.11.2{47} ukra hirayam dade RV_08.065.12.1{47} napto durgahasya me sahasrea surdhasa RV_08.065.12.2{47} ravo devevakrata RV_08.066.01.1{48} tarobhirvo vidadvasumindra sabdha taye RV_08.066.01.2{48} bhad gyanta sutasome adhvare huve bhara na kriam RV_08.066.02.1{48} na ya dudhr varante na sthir muro made suipramandhasa RV_08.066.02.2{48} ya dty aamnya sunvate dt jaritra ukthyam RV_08.066.03.1{48} ya akro mko avyo yo v kjo hirayaya RV_08.066.03.2{48} sa rvasya rejayatyapvtimindro gavyasya vtrah RV_08.066.04.1{48} nikhta cid ya purusambhta vasdid vapati due RV_08.066.04.2{48} vajr suipro haryava it karadindra kratv yath vaat RV_08.066.05.1{48} yad vvantha puruuta pur cicchra nm RV_08.066.05.2{48} vaya tatta indra sa bharmasi yajamuktha tura vaca RV_08.066.06.1{49} sac someu puruhta vajrivo madya dyuka somap RV_08.066.06.2{49} tvamid dhi brahmakte kmya vasu deha sunvate bhuva RV_08.066.07.1{49} vayamenamid hyo 'ppemeha vajriam RV_08.066.07.2{49} tasm u adya saman suta bhar nna bhƫata rute RV_08.066.08.1{49} vkacidasya vraa urmathir vayuneu bhƫati RV_08.066.08.2{49} sema na stoma jujua gahndra pra citray dhiy RV_08.066.09.1{49} kad nvasyktamindrasysti pausyam RV_08.066.09.2{49} keno nu ka romatena na uruve janua pari vtrah RV_08.066.10.1{49} kad mahradh asya tavi kadu vtraghno asttam RV_08.066.10.2{49} indro vivn bekannaharda uta kratv panrabhi RV_08.066.11.1{50} vaya gh te aprvyendra brahmi vtrahan RV_08.066.11.2{50} purtamsapuruhta vajrivo bhti na pra bharmasi RV_08.066.12.1{50} prvcid dhi tve tuvikrminnaso havanta indrotaya RV_08.066.12.2{50} tiracidarya savan vaso gahi aviha rudhi me havam RV_08.066.13.1{50} vaya gh te tve id vindra vipra api masi RV_08.066.13.2{50} nahi tvadanya puruhta kacana maghavannasti marit RV_08.066.14.1{50} tva no asy amateruta kudho 'bhiasterava spdhi RV_08.066.14.2{50} tva na ut tava citray dhiy ik aciha gtuvit RV_08.066.15.1{50} soma id va suto astu kalayo m bibhtana RV_08.066.15.2{50} apedea dhvasmyati svaya ghaio apyati RV_08.067.01.1{51} tyn nu katriynava dityn ycimahe RV_08.067.01.2{51} sumknabhiaye RV_08.067.02.1{51} mitro no atyahati varua paradaryam RV_08.067.02.2{51} dityso yath vidu RV_08.067.03.1{51} te hi citramukthya varthamasti due RV_08.067.03.2{51} ditynmarakte RV_08.067.04.1{51} mahi vo mahatmavo varua mitrryaman RV_08.067.04.2{51} avsy vmahe RV_08.067.05.1{51} jvn no abhi dhetanditysa pur hatht RV_08.067.05.2{51} kad dha sthahavanaruta RV_08.067.06.1{52} yad va rntya sunvate varthamasti yacchardi RV_08.067.06.2{52} ten no adhi vocata RV_08.067.07.1{52} asti dev ahorurvasti ratnamangasa RV_08.067.07.2{52} dity adbhutainasa RV_08.067.08.1{52} m na setu siedaya mahe vaktu nas pari RV_08.067.08.2{52} indra id dhi ruto va RV_08.067.09.1{52} m no mc rip vjinnmaviyava RV_08.067.09.2{52} dev abhi pra mkata RV_08.067.10.1{52} uta tvmadite mahyaha devyupa bruve RV_08.067.10.2{52} sumkmabhiaye RV_08.067.11.1{53} pari dne gabhra nugraputre jighsata RV_08.067.11.2{53} mkistokasya no riat RV_08.067.12.1{53} aneho na uruvraja urci vi prasartave RV_08.067.12.2{53} kdhi tokya jvase RV_08.067.13.1{53} ye mrdhna kitnmadabdhsa svayaasa RV_08.067.13.2{53} vrat rakante adruha RV_08.067.14.1{53} te na sno vkmdityso mumocata RV_08.067.14.2{53} stena baddhamivdite RV_08.067.15.1{53} apo u a iya arurdity apa durmati RV_08.067.15.2{53} asmadetvajaghnu RV_08.067.16.1{54} avad dhi va sudnava dity tibhirvayam RV_08.067.16.2{54} pur nna bubhujmahe RV_08.067.17.1{54} avanta hi pracetasa pratiyanta cidenasa RV_08.067.17.2{54} dev kutha jvase RV_08.067.18.1{54} tat su no navya sanyasa dity yan mumocati RV_08.067.18.2{54} bandhd baddhamivdite RV_08.067.19.1{54} nsmkamasti tat tara dityso atikade RV_08.067.19.2{54} yyamasmabhya mata RV_08.067.20.1{54} m no hetirvivasvata dity ktrim aru RV_08.067.20.2{54} pur nujaraso vadht RV_08.067.21.1{54} vi u dveo vyahatimdityso vi sahitam RV_08.067.21.2{54} vivag vi vhat rapa RV_08.068.{01}1 . tv ratha yathotaye sumnya vartaymasi | RV_08.068.{01}2 . tuvikrmim tūaham indra aviha satpate || RV_08.068.{02}1 . tuviuma tuvikrato acvo vivay mate | RV_08.068.{02}2 . paprtha mahitvan || RV_08.068.{03}1 . yasya te mahin maha pari jmyantam yatu | RV_08.068.{03}2 . hast vajra hirayayam || RV_08.068.{04}1 . vivnarasya vas patim annatasya avasa | RV_08.068.{04}2 . evai ca caranm t huve rathnm || RV_08.068.{05}1 . abhiaye sadvdha svarmheu ya nara | RV_08.068.{05}2 . nn havanta taye || RV_08.068.{06}1 . paromtram cūamam indram ugra surdhasam | RV_08.068.{06}2 . na cid vasnm || RV_08.068.{07}1 . ta-tam id rdhase maha indra codmi ptaye | RV_08.068.{07}2 . ya prvym anuutim e kn ntu || RV_08.068.{08}1 . na yasya te avasna sakhyam naa martya | RV_08.068.{08}2 . naki avsi te naat || RV_08.068.{09}1 . tvotsas tv yujpsu srye mahad dhanam | RV_08.068.{09}2 . jayema ptsu vajriva || RV_08.068.{10}1 . ta tv yajebhir mahe ta grbhir girvaastama | RV_08.068.{10}2 . indra yath cid vitha vjeu purumyyam || RV_08.068.{11}1 . yasya te svdu sakhya svdv pratir adriva | RV_08.068.{11}2 . yajo vitantasyya || RV_08.068.{12}1 . uru as tanve tana uru kayya nas kdhi | RV_08.068.{12}2 . uru o yandhi jvase || RV_08.068.{13}1 . uru nbhya uru gava uru rathya panthm | RV_08.068.{13}2 . devavtim manmahe || RV_08.068.{14}1 . upa m a dv-dv nara somasya hary | RV_08.068.{14}2 . tihanti svdurtaya || RV_08.068.{15}1 . jrv indrota dade har kasya snavi | RV_08.068.{15}2 . vamedhasya rohit || RV_08.068.{16}1 . surath tithigve svabhr rke | RV_08.068.{16}2 . vamedhe supeasa || RV_08.068.{17}1 . a av tithigva indrote vadhmata | RV_08.068.{17}2 . sac ptakratau sanam || RV_08.068.{18}1 . aiu cetad vavaty antar jrev aru | RV_08.068.{18}2 . svabhu kavat || RV_08.068.{19}1 . na yume vjabandhavo ninitsu cana martya | RV_08.068.{19}2 . avadyam adhi ddharat || RV_08.069.{01}1 . pra-pra vas triubham iam mandadvryendave | RV_08.069.{01}2 . dhiy vo medhastaye puradhy vivsati || RV_08.069.{02}1 . nada va odatn nada yoyuvatnm | RV_08.069.{02}2 . pati vo aghnyn dhennm iudhyasi || RV_08.069.{03}1 . t asya sdadohasa soma ranti pnaya | RV_08.069.{03}2 . janman devn vias triv rocane diva || RV_08.069.{04}1 . abhi pra gopati girendram arca yath vide | RV_08.069.{04}2 . snu satyasya satpatim || RV_08.069.{05}1 . haraya sasjrire 'rur adhi barhii | RV_08.069.{05}2 . yatrbhi sanavmahe || RV_08.069.{06}1 . indrya gva ira duduhre vajrie madhu | RV_08.069.{06}2 . yat sm upahvare vidat || RV_08.069.{07}1 . ud yad bradhnasya viapa gham indra ca ganvahi | RV_08.069.{07}2 . madhva ptv sacevahi tri sapta sakhyu pade || RV_08.069.{08}1 . arcata prrcata priyamedhso arcata | RV_08.069.{08}2 . arcantu putrak uta pura na dhv arcata || RV_08.069.{09}1 . ava svarti gargaro godh pari sanivaat | RV_08.069.{09}2 . piOg pari canikadad indrya brahmodyatam || RV_08.069.{10}1 . yat patanty enya sudugh anapasphura | RV_08.069.{10}2 . apasphura gbhyata somam indrya ptave || RV_08.069.{11}1 . apd indro apd agnir vive dev amatsata | RV_08.069.{11}2 . varua id iha kayat tam po abhy anƫata vatsa saivarr iva || RV_08.069.{12}1 . sudevo asi varua yasya te sapta sindhava | RV_08.069.{12}2 . anukaranti kkuda srmya suirm iva || RV_08.069.{13}1 . yo vyatr aphayat suyukt upa due | RV_08.069.{13}2 . takvo net tad id vapur upam yo amucyata || RV_08.069.{14}1 . atd u akra ohata indro viv ati dvia | RV_08.069.{14}2 . bhinat kanna odanam pacyamnam paro gir || RV_08.069.{15}1 . arbhako na kumrako 'dhi tihan nava ratham | RV_08.069.{15}2 . sa pakan mahiam mgam pitre mtre vibhukratum || RV_08.069.{16}1 . t suipra dampate ratha tih hirayayam | RV_08.069.{16}2 . adha dyuka sacevahi sahasrapdam arua svastigm anehasam || RV_08.069.{17}1 . ta ghem itth namasvina upa svarjam sate | RV_08.069.{17}2 . artha cid asya sudhita yad etava vartayanti dvane || RV_08.069.{18}1 . anu pratnasyaukasa priyamedhsa em | RV_08.069.{18}2 . prvm anu prayati vktabarhio hitaprayasa ata || RV_08.070.{01}1 . yo rj caran yt rathebhir adhrigu | RV_08.070.{01}2 . vivs tarut ptann jyeho yo vtrah ge || RV_08.070.{02}1 . indra ta umbha puruhanmann avase yasya dvit vidhartari | RV_08.070.{02}2 . hastya vajra prati dhyi darato maho dive na srya || RV_08.070.{03}1 . naki a karma naad ya cakra sadvdham | RV_08.070.{03}2 . indra na yajair vivagrtam bhvasam adha dhvjasam || RV_08.070.{04}1 . aham ugram ptansu ssahi yasmin mahr urujraya | RV_08.070.{04}2 . sa dhenavo jyamne anonavur dyva kmo anonavu || RV_08.070.{05}1 . yad dyva indra te ata atam bhmr uta syu | RV_08.070.{05}2 . na tv vajrin sahasra sry anu na jtam aa rodas || RV_08.070.{06}1 . paprtha mahin vy van viv aviha avas | RV_08.070.{06}2 . asm ava maghavan gomati vraje vajri citrbhir tibhi || RV_08.070.{07}1 . na sm adeva pad ia drghyo martya | RV_08.070.{07}2 . etagv cid ya eta yuyojate har indro yuyojate || RV_08.070.{08}1 . ta vo maho mahyyam indra dnya sakaim | RV_08.070.{08}2 . yo gdheu ya raeu havyo vjev asti havya || RV_08.070.{09}1 . ud u o vaso mahe masva ra rdhase | RV_08.070.{09}2 . ud u mahyai maghavan maghattaya ud indra ravase mahe || RV_08.070.{10}1 . tva na indra tayus tvnido ni tmpasi | RV_08.070.{10}2 . madhye vasiva tuvinmorvor ni dsa inatho hathai || RV_08.070.{11}1 . anyavratam amnuam ayajvnam adevayum | RV_08.070.{11}2 . ava sva sakh dudhuvta parvata sughnya dasyum parvata || RV_08.070.{12}1 . tva na indrs haste aviha dvane | RV_08.070.{12}2 . dhnn na sa gbhysmayur dvi sa gbhysmayu || RV_08.070.{13}1 . sakhya kratum ichata kath rdhma arasya | RV_08.070.{13}2 . upastutim bhoja srir yo ahraya || RV_08.070.{14}1 . bhribhi samaha ibhir barhimadbhi staviyase | RV_08.070.{14}2 . yad ittham ekam-ekam ic chara vatsn pardada || RV_08.070.{15}1 . karaghy maghav auradevyo vatsa nas tribhya nayat | RV_08.070.{15}2 . aj srir na dhtave || RV_08.071.{01}1 . tva no agne mahobhi phi vivasy arte | RV_08.071.{01}2 . uta dvio martyasya || RV_08.071.{02}1 . nahi manyu paurueya e hi va priyajta | RV_08.071.{02}2 . tvam id asi kapvn || RV_08.071.{03}1 . sa no vivebhir devebhir rjo napd bhadraoce | RV_08.071.{03}2 . rayi dehi vivavram || RV_08.071.{04}1 . na tam agne artayo marta yuvanta rya | RV_08.071.{04}2 . ya tryase dvsam || RV_08.071.{05}1 . ya tva vipra medhastv agne hinoi dhanya | RV_08.071.{05}2 . sa tavot gou gant || RV_08.071.{06}1 . tva rayim puruvram agne due martya | RV_08.071.{06}2 . pra o naya vasyo acha || RV_08.071.{07}1 . uruy o m par d aghyate jtaveda | RV_08.071.{07}2 . durdhye martya || RV_08.071.{08}1 . agne mki e devasya rtim adevo yuyota | RV_08.071.{08}2 . tvam ie vasnm || RV_08.071.{09}1 . sa no vasva upa msy rjo napn mhinasya | RV_08.071.{09}2 . sakhe vaso jaritbhya || RV_08.071.{10}1 . ach na raocia giro yantu daratam | RV_08.071.{10}2 . ach yajso namas purvasum purupraastam taye || RV_08.071.{11}1 . agni snu sahaso jtavedasa dnya vrym | RV_08.071.{11}2 . dvit yo bhd amto martyev hot mandratamo vii || RV_08.071.{12}1 . agni vo devayajyaygnim prayaty adhvare | RV_08.071.{12}2 . agni dhūu prathamam agnim arvaty agni kaitrya sdhase || RV_08.071.{13}1 . agnir i sakhye dadtu na e yo vrym | RV_08.071.{13}2 . agni toke tanaye avad mahe vasu santa tanpm || RV_08.071.{14}1 . agnim ivvase gthbhi raociam | RV_08.071.{14}2 . agni rye purumha ruta naro 'gni sudtaye chardi || RV_08.071.{15}1 . agni dveo yotavai no gmasy agni a yo ca dtave | RV_08.071.{15}2 . vivsu vikv aviteva havyo bhuvad vastur m || RV_08.072.01.1{14} havi kudhvam gamadadhvaryurvanate puna RV_08.072.01.2{14} vidvnasyaprasanam RV_08.072.02.1{14} ni tigmamabhyau sdad dhot manvadhi RV_08.072.02.2{14} juoasya sakhyam RV_08.072.03.1{14} antarichanti ta jane rudra paro manūay RV_08.072.03.2{14} gbhanti jihvay sasam RV_08.072.04.1{14} jmyattape dhanurvayodh aruhad vanam RV_08.072.04.2{14} dada jihvayvadht RV_08.072.05.1{14} caran vatso ruanniha nidtra na vindate RV_08.072.05.2{14} veti stotavmbyam RV_08.072.06.1{15} uto nvasya yan mahadavvad yojana bhad RV_08.072.06.2{15} dm rathasya dade RV_08.072.07.1{15} duhanti saptaikmupa dv paca sjata RV_08.072.07.2{15} trthe sindhoradhi svare RV_08.072.08.1{15} daabhirvivasvata indra koamacucyavt RV_08.072.08.2{15} kheday trivt diva RV_08.072.09.1{15} pari tridhturadhvara jrireti navyas RV_08.072.09.2{15} madhv hotro ajate RV_08.072.10.1{15} sicanti namasvatamucccakra parijmnam RV_08.072.10.2{15} ncnabramakitam RV_08.072.11.1{16} abhyramidadrayo niikta pukare madhu RV_08.072.11.2{16} avatasya visarjane RV_08.072.12.1{16} gva upvatvata mah yajasya rapsud RV_08.072.12.2{16} ubh karhirayay RV_08.072.13.1{16} sute sicata riya rodasyorabhiriyam RV_08.072.13.2{16} ras dadhtavabham RV_08.072.14.1{16} te jnata svamokya sa vatsso na mtbhi RV_08.072.14.2{16} mitho nasanta jmibhi RV_08.072.15.1{16} upa srakveu bapsata kvate dharua divi RV_08.072.15.2{16} indre agnnama sva RV_08.072.16.1{17} adhukat pipyumiamrja saptapadmari RV_08.072.16.2{17} sryasya sapta ramibhi RV_08.072.17.1{17} somasya mitrvaruodit sra dade RV_08.072.17.2{17} tadturasya bheajam RV_08.072.18.1{17} uto nvasya yat pada haryatasya nidhnyam RV_08.072.18.2{17} pari dy jihvaytanat RV_08.073.01.1{18} udrthm tyate yujthmavin ratham RV_08.073.01.2{18} anti adbhtu vmava RV_08.073.02.1{18} nimiacijjavyas rathen ytamavin RV_08.073.02.2{18} anti ad .. . RV_08.073.03.1{18} upa sttamatraye himena gharmamavin RV_08.073.03.2{18} anti ad ... RV_08.073.04.1{18} kuha stha kuha jagmathu kuha yeneva petathu RV_08.073.04.2{18} anti ad... RV_08.073.05.1{18} yadadya karhi karhi cicchurytamima havam RV_08.073.05.2{18} anti ad ... RV_08.073.06.1{19} avin ymahtam nediha ymypyam RV_08.073.06.2{19} anti ad ... RV_08.073.07.1{19} avantamatraye gha kuta yuvamavin RV_08.073.07.2{19} anti ad ... RV_08.073.08.1{19} varethe agnimtapo vadate valgvatraye RV_08.073.08.2{19} a=nti ad ... RV_08.073.09.1{19} pra saptavadhriras dhrmagnerayata RV_08.073.09.2{19} anti ad... RV_08.073.10.1{19} ih gata vavas ӭuta ma ima havam RV_08.073.10.2{19} anti ad .. . RV_08.073.11.1{20} kimida v puravajjaratoriva asyate RV_08.073.11.2{20} anti ad ... RV_08.073.12.1{20} samna v sajtya samno bandhuravin RV_08.073.12.2{20} anti ad... RV_08.073.13.1{20} yo v rajsyavin ratho viyti rodas RV_08.073.13.2{20} anti ad . .. RV_08.073.14.1{20} no gavyebhiravyai sahasrairupa gachatam RV_08.073.14.2{20} anti ad .. . RV_08.073.15.1{20} m no gavyebhiravyai sahasrebhirati khyatam RV_08.073.15.2{20} anti ad... RV_08.073.16.1{20} aruapsuru abhdakarjyotir{}tvar RV_08.073.16.2{20} anti ad ... RV_08.073.17.1{20} avin su vickaad vka paraumniva RV_08.073.17.2{20} anti ad ... RV_08.073.18.1{20} pura na dhav ruja kay bdhito vi RV_08.073.18.2{20} anti ad ... RV_08.074.01.1{21} vio-vio vo atithi vjayanta purupriyam RV_08.074.01.2{21} agni vo durya vaca stue ƫasya manmabhi RV_08.074.02.1{21} ya janso havimanto mitra na sarpirsutim RV_08.074.02.2{21} praasanti praastibhi RV_08.074.03.1{21} panysa jtavedasa yo devattyudyat RV_08.074.03.2{21} havynyairayat divi RV_08.074.04.1{21} ganma vtrahantama jyehamagnimnavam RV_08.074.04.2{21} yasya rutarv bhannrko anka edhate RV_08.074.05.1{21} amta jtavedasa tirastamsi daratam RV_08.074.05.2{21} ghthavanamŬyam RV_08.074.06.1{22} sabdho ya jan ime 'gni havyebhirate RV_08.074.06.2{22} juhvnsoyatasruca RV_08.074.07.1{22} iya te navyas matiragne adhyyasmad RV_08.074.07.2{22} mandra sujta sukrato 'mra dasmtithe RV_08.074.08.1{22} s te agne antam canih bhavatu priy RV_08.074.08.2{22} tay vardhasva suuta RV_08.074.09.1{22} s dyumnairdyumnin bhadupopa ravasi rava RV_08.074.09.2{22} dadhta vtratrye RV_08.074.10.1{22} avamid g rathapr tveamindra na satpatim RV_08.074.10.2{22} yasya ravsi trvatha panyam-panya ca kaya RV_08.074.11.1{23} ya tv gopavano gir canihadagne agira RV_08.074.11.2{23} sa pvakarudh havam RV_08.074.12.1{23} ya tv jansa ate sabdho vjastaye RV_08.074.12.2{23} sa bodhi vtratrye RV_08.074.13.1{23} aha huvna rke rutarvai madacyuti RV_08.074.13.2{23} ardhsva stukvin mk r caturm RV_08.074.14.1{23} m catvra ava avihasya dravitnava RV_08.074.14.2{23} surathso abhi prayo vakan vayo na tugryam RV_08.074.15.1{23} satyamit tv mahenadi paruyava dediam RV_08.074.15.2{23} nempo avadtara avihdasti martya RV_08.075.01.1{24} yukv hi devahtamnavnagne rathriva RV_08.075.01.2{24} ni hot prvya sada RV_08.075.02.1{24} uta no deva devnach voco viduara RV_08.075.02.2{24} rad viv vry kdhi RV_08.075.03.1{24} tva ha yad yavihya sahasa snavhuta RV_08.075.03.2{24} tv yajiyo bhuva RV_08.075.04.1{24} ayamagni sahasrio vjasya atinas pati RV_08.075.04.2{24} mrdh kav raym RV_08.075.05.1{24} ta nemim bhavo yath namasva sahtibhi RV_08.075.05.2{24} nedyo yajamagira RV_08.075.06.1{25} tasmai nnamabhidyave vc virpa nityay RV_08.075.06.2{25} ve codasva suutim RV_08.075.07.1{25} kamu vidasya senaygnerapkacakasa RV_08.075.07.2{25} pai gou starmahe RV_08.075.08.1{25} m no devn via prasntrivosr RV_08.075.08.2{25} ka na hsuraghny RV_08.075.09.1{25} m na samasya dƬhya paridveaso ahati RV_08.075.09.2{25} rmirna nvam vadht RV_08.075.10.1{25} namaste agna ojase ganti deva kaya RV_08.075.10.2{25} amairamitramardaya RV_08.075.11.1{26} kuvit su no gaviaye 'gne saveio rayim RV_08.075.11.2{26} urukduru as kdhi RV_08.075.12.1{26} m no asmin mahdhane par varg bhrabhd yath RV_08.075.12.2{26} savarga sa rayi jaya RV_08.075.13.1{26} anyamasmad bhiy iyamagne siaktu duchun RV_08.075.13.2{26} vardh no amavacchava RV_08.075.14.1{26} yasyjuan namasvina ammadurmakhasya v RV_08.075.14.2{26} ta ghedagnirvdhvati RV_08.075.15.1{26} parasy adhi savato 'varnabhy tara RV_08.075.15.2{26} yatrhamasmi tnava RV_08.075.16.1{26} vidm hi te pur vayamagne pituryathvasa RV_08.075.16.2{26} adh te sumnammahe RV_08.076.01.1{27} ima nu myina huva indramnamojas RV_08.076.01.2{27} marutvantana vjase RV_08.076.02.1{27} ayamindro marutsakh vi vtrasybhinacchira RV_08.076.02.2{27} vajrea ataparva RV_08.076.03.1{27} vvdhno marutsakhendro vi vtramairayat RV_08.076.03.2{27} sjan samudriyapa RV_08.076.04.1{27} aya ha yena v ida svarmarutvat jitam RV_08.076.04.2{27} indrea somaptaye RV_08.076.05.1{27} marutvantam jūiamojasvanta virapinam RV_08.076.05.2{27} indra grbhirhavmahe RV_08.076.06.1{27} indra pratnena manman marutvanta havmahe RV_08.076.06.2{27} asya somasya ptaye RV_08.076.07.1{28} marutvnindra mŬhva pib soma atakrato RV_08.076.07.2{28} asmin yajepuruuta RV_08.076.08.1{28} tubhyedindra marutvate sut somso adriva RV_08.076.08.2{28} hd hyanta ukthina RV_08.076.09.1{28} pibedindra marutsakh suta soma diviiu RV_08.076.09.2{28} vajra ina ojas RV_08.076.10.1{28} uttihannojas saha ptv ipre avepaya RV_08.076.10.2{28} somamindracam sutam RV_08.076.11.1{28} anu tv rodas ubhe krakamamakpetm RV_08.076.11.2{28} indra yad dasyuhbhava RV_08.076.12.1{28} vcamapadmaha navasraktim taspam RV_08.076.12.2{28} indrt pari tanva mame RV_08.077.01.1{29} jajno nu atakraturvi pchaditi mtaram RV_08.077.01.2{29} ka ugr ke ha ӭvire RV_08.077.02.1{29} d avasyabravdauravbhamahuvam RV_08.077.02.2{29} te putra santu niura RV_08.077.03.1{29} samit tn vtrahkhidat khe arniva kheday RV_08.077.03.2{29} pravddhodasyuhbhavat RV_08.077.04.1{29} ekay pratidhpibat ska sarsi triatam RV_08.077.04.2{29} indra somasya kuk RV_08.077.05.1{29} abhi gandharvamatadabudhneu rajassv RV_08.077.05.2{29} indro brahmabhya id vdhe RV_08.077.06.1{30} nirvidhyad giribhya dhrayat pakvamodanam RV_08.077.06.2{30} indro bunda svtatam RV_08.077.07.1{30} atabradhna iustava sahasrapara eka it RV_08.077.07.2{30} yamindra cake yujam RV_08.077.08.1{30} tena stotbhya bhara nbhyo nribhyo attave RV_08.077.08.2{30} sadyo jtabhuhira RV_08.077.09.1{30} et cyautnni te kt varihni paras RV_08.077.09.2{30} hd vŬvadhraya RV_08.077.10.1{30} vivet t viurbharadurukramastveita RV_08.077.10.2{30} ata mahin krapkamodana varhamindra emuam RV_08.077.11.1{30} tuvika te sukta smaya dhanu sdhurbundo hirayaya RV_08.077.11.2{30} ubh te bh ray susaskta dpe cid dvdh RV_08.078.01.1{31} puroa no andhasa indra sahasram bhara RV_08.078.01.2{31} at ca ra gonm RV_08.078.02.1{31} no bhara vyajana gmavamabhyajanam RV_08.078.02.2{31} sac manhirayay RV_08.078.03.1{31} uta na karaobhan puri dhav bhara RV_08.078.03.2{31} tva hiӭvie vaso RV_08.078.04.1{31} nak vdhka indra te na su na sud uta RV_08.078.04.2{31} nnyastvacchra vghata RV_08.078.05.1{31} nakmindro nikartave na akra pariaktave RV_08.078.05.2{31} viva ӭoti payati RV_08.078.06.1{32} sa manyu martynmadabdho ni cikūate RV_08.078.06.2{32} pur nidacikūate RV_08.078.07.1{32} kratva it pramudara turasysti vidhata RV_08.078.07.2{32} vtraghnasomapvna RV_08.078.08.1{32} tve vasni sagat viv ca soma saubhag RV_08.078.08.2{32} sudtvaparihvt RV_08.078.09.1{32} tvmid yavayurmama kmo gavyurhirayayu RV_08.078.09.2{32} tvmavayureate RV_08.078.10.1{32} tavedindrhamas haste dtra can dade RV_08.078.10.2{32} dinasya v maghavan sambhtasya v prdhi yavasya kin RV_08.079.01.1{33} aya ktnuragbhto vivajidudbhidit soma RV_08.079.01.2{33} irvipra kvyena RV_08.079.02.1{33} abhyroti yan nagna bhiakti viva yat turam RV_08.079.02.2{33} premandha khyan ni roo bht RV_08.079.03.1{33} tva soma tankdbhyo dveobhyo 'nyaktebhya RV_08.079.03.2{33} uru yantsivartham RV_08.079.04.1{33} tva citt tava dakairdiva pthivy jūin RV_08.079.04.2{33} yvraghasya cid dvea RV_08.079.05.1{33} arthino yanti cedartha gachnid daduo rtim RV_08.079.05.2{33} vavjyustyata kmam RV_08.079.06.1{34} vidad yat prvya naamudm tyumrayat RV_08.079.06.2{34} premyustrdatram RV_08.079.07.1{34} suevo no maykuradptakraturavta RV_08.079.07.2{34} bhav na soma a hde RV_08.079.08.1{34} m na soma sa vvijo m vi bbhiath rjan RV_08.079.08.2{34} m no hrdi tvi vadh RV_08.079.09.1{34} ava yat sve sadhasthe devn durmatrke RV_08.079.09.2{34} rjannapa dvia sedha mŬhvo apa sridha sedha RV_08.080.01.1{35} nahyanya bakara maritra atakrato RV_08.080.01.2{35} tva na indra maya RV_08.080.02.1{35} yo na avat purvithmdhro vjastaye RV_08.080.02.2{35} sa tva na indra maya RV_08.080.03.1{35} kimaga radhracodana sunvnasyvitedasi RV_08.080.03.2{35} kuvit svindraa aka RV_08.080.04.1{35} indra pra o rathamava pacccit santamadriva RV_08.080.04.2{35} purastdena me kdhi RV_08.080.05.1{35} hanto nu kimsase prathama no ratha kdhi RV_08.080.05.2{35} upama vjayu rava RV_08.080.06.1{36} av no vjayu ratha sukara te kimit pari RV_08.080.06.2{36} asmn sujigyuas kdhi RV_08.080.07.1{36} indra dhyasva prasi bhadr ta eti niktam RV_08.080.07.2{36} iya dhr{}tviyvat RV_08.080.08.1{36} m smavadya bhgurv këh hita dhanam RV_08.080.08.2{36} apvkt aratnaya RV_08.080.09.1{36} turya nma yajiya yad karastadumasi RV_08.080.09.2{36} dit patirna ohase RV_08.080.10.1{36} avvdhad vo amt amanddekadyrdev uta yca dev RV_08.080.10.2{36} tasm u rdha kuta praasta prtarmak dhiyvasurjagamyt RV_08.081.01.1{37} t na indra kumanta citra grbha sa gbhya RV_08.081.01.2{37} mahhast dakiena RV_08.081.02.1{37} vidm hi tv tuvikrmi tuvidea tuvmagham RV_08.081.02.2{37} tuvimtramavobhi RV_08.081.03.1{37} nahi tv ra dev na martso ditsantam RV_08.081.03.2{37} bhma na g vrayante RV_08.081.04.1{37} eto nvindra stavmena vasva svarjam RV_08.081.04.2{37} na rdhas mardhian na RV_08.081.05.1{37} pra stoadupa gsiacchravat sma gyamnam RV_08.081.05.2{37} abhi rdhas jugurat RV_08.081.06.1{38} no bhara dakienbhi savyena pra ma RV_08.081.06.2{38} indra m no vasornirbhk RV_08.081.07.1{38} upa kramasv bhara dhat dho jannm RV_08.081.07.2{38} adƫarasya veda RV_08.081.08.1{38} indra ya u nu te asti vjo viprebhi sanitva RV_08.081.08.2{38} asmbhisu ta sanuhi RV_08.081.09.1{38} sadyojuvaste vj asmabhya vivacandr RV_08.081.09.2{38} vaaica mak jarante RV_08.082.01.1{01} pra drava parvato 'rvvataca vtrahan RV_08.082.01.2{01} madhva pratiprabharmai RV_08.082.02.1{01} tvr somsa gahi sutso mdayiava RV_08.082.02.2{01} pib dadhg yathocie RV_08.082.03.1{01} i mandasvdu te 'ra varya manyave RV_08.082.03.2{01} bhuvat ta indra a hde RV_08.082.04.1{01} tvaatrav gahi nyukthni ca hyase RV_08.082.04.2{01} upame rocane diva RV_08.082.05.1{01} tubhyyamadribhi suto gobhi rto madya kam RV_08.082.05.2{01} pra soma indra hyate RV_08.082.06.1{02} indra rudhi su me havamasme sutasya gomata RV_08.082.06.2{02} vi ptintptimanuhi RV_08.082.07.1{02} ya indra camasev somacamƫu te suta RV_08.082.07.2{02} pibedasya tvamie RV_08.082.08.1{02} yo apsu candram iva somacamƫu dade RV_08.082.08.2{02} pibedasya tvamie RV_08.082.09.1{02} ya te yena padbharat tiro rajsyasptam RV_08.082.09.2{02} pibedasya tvamie RV_08.083.01.1{03} devnmidavo mahat tad vmahe vayam RV_08.083.01.2{03} vmasmabhyamtaye RV_08.083.02.1{03} te na santu yuja sad varuo mitro aryam RV_08.083.02.2{03} vdhsaca pracetasa RV_08.083.03.1{03} ati no vipit puru naubhirapo na paratha RV_08.083.03.2{03} yyam tasyarathya RV_08.083.04.1{03} vma no astvaryaman vma varua asyam RV_08.083.04.2{03} vma hyvmahe RV_08.083.05.1{03} vmasya hi pracetasa no ridasa RV_08.083.05.2{03} nemdity aghasya yat RV_08.083.06.1{04} vayamid va sudnava kiyanto ynto adhvann RV_08.083.06.2{04} dev vdhya hmahe RV_08.083.07.1{04} adhi na indrai vio sajtynm RV_08.083.07.2{04} it maruto avin RV_08.083.08.1{04} pra bhrttva sudnavo 'dha dvit samny RV_08.083.08.2{04} mturgarbhe bharmahe RV_08.083.09.1{04} yya hi h sudnava indrajyeh abhidyava RV_08.083.09.2{04} adhcid va uta bruve RV_08.084.01.1{05} preha vo atithi stue mitramiva priyam RV_08.084.01.2{05} agni ratha na vedyam RV_08.084.02.1{05} kavimiva pracetasa ya devso adha dvit RV_08.084.02.2{05} ni martyevdadhu RV_08.084.03.1{05} tva yaviha duo nn phi ӭudh gira RV_08.084.03.2{05} rak tokamuta tman RV_08.084.04.1{05} kay te agne agira rjo napdupastutim RV_08.084.04.2{05} varya deva manyave RV_08.084.05.1{05} dema kasya manas yajasya sahaso yaho RV_08.084.05.2{05} kadu voca idanama RV_08.084.06.1{06} adh tva hi nas karo viv asmabhya sukit RV_08.084.06.2{06} vjadraviaso gira RV_08.084.07.1{06} kasya nna paraso dhiyo jinvasi dampate RV_08.084.07.2{06} got yasyate gira RV_08.084.08.1{06} ta marjayanta sukratu puroyvnamjiu RV_08.084.08.2{06} sveu kayeuvjinam RV_08.084.09.1{06} keti kemebhi sdhubhirnakirya ghnanti hanti ya RV_08.084.09.2{06} agne suvra edhate RV_08.085.01.1{07} me hava nsatyvin gachata yuvam RV_08.085.01.2{07} madhva somasya ptaye RV_08.085.02.1{07} ima me stomamavinema me ӭuta havam RV_08.085.02.2{07} madhva somasyaptaye RV_08.085.03.1{07} aya v ko avin havate vjinvas RV_08.085.03.2{07} madhva somasya ptaye RV_08.085.04.1{07} ӭuta jariturhava kasya stuvato nar RV_08.085.04.2{07} madhva somasya ptaye RV_08.085.05.1{07} chardiryantamadbhya viprya stuvate nar RV_08.085.05.2{07} madhva somasya ptaye RV_08.085.06.1{08} gachata duo ghamitth stuvato avin RV_08.085.06.2{08} madhva somasya ptaye RV_08.085.07.1{08} yujth rsabha rathe vŬvage vavas RV_08.085.07.2{08} madhva somasya ptaye RV_08.085.08.1{08} trivandhurea trivt rathen ytamavin RV_08.085.08.2{08} madhva somasya ptaye RV_08.085.09.1{08} n me giro nsatyvin prvata yuvam RV_08.085.09.2{08} madhva somasya ptaye RV_08.086.01.1{09} ubh hi dasr bhiaj mayobhuvobh dakasya vacaso babhvathu RV_08.086.01.2{09} t v vivako havate tankthe m no vi yaua sakhy mumocatam RV_08.086.02.1{09} kath nna v viman upa stavad yuva dhiya dadathurvasyaitaye RV_08.086.02.2{09} t v vivako ... RV_08.086.03.1{09} yuva hi m purubhujemamedhatu vipve dadathurvasyaiaye RV_08.086.03.2{09} t v vivako ... RV_08.086.04.1{09} uta tya vra dhanasm jūia dre cit santamavase havmahe RV_08.086.04.2{09} yasya svdih sumati pituryath m no vi yaua sakhy mumocatam RV_08.086.05.1{09} tena deva savit amyata tasya ӭgamurviy vi paprathe RV_08.086.05.2{09} ta ssha mahi cit ptanyato m no vi yaua sakhy mumocatam RV_08.087.01.1{10} dyumn v stomo avin krivirna seka gatam RV_08.087.01.2{10} madhvasutasya sa divi priyo nar pta gaurviverie RV_08.087.02.1{10} pibata gharma madhumantamavin barhi sdata nar RV_08.087.02.2{10} t mandasn manuo duroa ni pta vedas vaya RV_08.087.03.1{10} v vivbhirtibhi priyamedh ahƫata RV_08.087.03.2{10} t vartirytamupa vktabarhio jua yaja diviiu RV_08.087.04.1{10} pibata soma madhumantamavin barhi sdata sumat RV_08.087.04.2{10} t vvdhn upa suuti divo ganta gaurviveriam RV_08.087.05.1{10} nna ytamavinvebhi pruitapsubhi RV_08.087.05.2{10} dasr hirayavartan ubhas pat pta somam tvdh RV_08.087.06.1{10} vaya hi v havmahe vipanyavo viprso vjastaye RV_08.087.06.2{10} tvalg dasr purudasas dhiyvin ruy gatam RV_08.088.01.1{11} ta vo dasmam tūaha vasormandnamandhasa RV_08.088.01.2{11} abhi vatsa na svasareu dhenava indra grbhirnavmahe RV_08.088.02.1{11} dyuka sudnu tavibhirvta giri na purubhojasam RV_08.088.02.2{11} kumanta vja atina sahasria mak gomantammahe RV_08.088.03.1{11} na tv bhanto adrayo varanta indra vava RV_08.088.03.2{11} yad ditsasi stuvate mvate vasu naki ad minti te RV_08.088.04.1{11} yoddhsi kratv avasota dasan viv jtbhi majman RV_08.088.04.2{11} tvyamarka taye vavartati ya gotam ajjanan RV_08.088.05.1{11} pra hi ririka ojas divo antebhyas pari RV_08.088.05.2{11} na tv vivycaraja indra prthivamanu svadh vavakitha RV_08.088.06.1{11} naki pariirmaghavan maghasya te yad due daasyasi RV_08.088.06.2{11} asmka bodhyucathasya codit mahiho vjastaye RV_08.089.01.1{12} bhadindrya gyata maruto vtrahantamam RV_08.089.01.2{12} yena jyotirajanayanntvdho deva devya jgvi RV_08.089.02.1{12} apdhamadabhiastraastihthendro dyumnybhavat RV_08.089.02.2{12} devsta indra sakhyya yemire bhadbhno marudgaa RV_08.089.03.1{12} pra va indrya bhate maruto brahmrcata RV_08.089.03.2{12} vtra hanati vtrah atakraturvajrea ataparva RV_08.089.04.1{12} abhi pra bhara dhat dhanmana ravacit te asad bhat RV_08.089.04.2{12} arantvpo javas vi mtaro hano vtra jay sva RV_08.089.05.1{12} yajjyath aprvya maghavan vtrahatyya RV_08.089.05.2{12} tat pthivmaprathayastadastabhn uta dym RV_08.089.06.1{12} tat te yajo ajyata tadarka uta haskti RV_08.089.06.2{12} tad vivamabhibhrasi yajjta yacca jantvam RV_08.089.07.1{12} msu pakvamairaya srya rohayo divi RV_08.089.07.2{12} gharma na sman tapat suvktibhirjua girvaase bhat RV_08.090.01.1{13} no vivsu havya indra samatsu bhƫatu RV_08.090.01.2{13} upa brahmi savanni vtrah paramajy cūama RV_08.090.02.1{13} tva dt prathamo rdhasmasyasi satya nakt RV_08.090.02.2{13} tuvidyumnasya yujy vmahe putrasya avaso maha RV_08.090.03.1{13} brahm ta indra girvaa kriyante anatidbhut RV_08.090.03.2{13} im juasvaharyava yojanendra y te amanmahi RV_08.090.04.1{13} tva hi satyo maghavannannato vtr bhri nyjase RV_08.090.04.2{13} satva aviha vajrahasta due 'rväca rayim kdhi RV_08.090.05.1{13} tvamindra ya asy jū avasas pate RV_08.090.05.2{13} tva vtri hasyapratnyeka idanutt caradht RV_08.090.06.1{13} tamu tv nnamasura pracetasa rdho bhgamivemahe RV_08.090.06.2{13} mahva ktti ara ta indra pra te sumn no anavan RV_08.091.01.1{14} kany vravyat somamapi srutvidat RV_08.091.01.2{14} asta bharantyabravdindrya sunavai tv akrya sunavai tv RV_08.091.02.1{14} asau ya ei vrako gha-gha vickaad RV_08.091.02.2{14} ima jambhasuta piba dhnvanta karambhiamappavantamukthinam RV_08.091.03.1{14} cana tv cikitsmo 'dhi cana tv nemasi RV_08.091.03.2{14} anairiva anakairivendryendo pari srava RV_08.091.04.1{14} kuvicchakat kuvit karat kuvin no vasyasas karat RV_08.091.04.2{14} kuvit patidvio yatrindrea sagammahai RV_08.091.05.1{14} imni tri viap tnndra vi rohaya RV_08.091.05.2{14} irastatasyorvarmdida ma upodare RV_08.091.06.1{14} asau ca y na urvardim tanva mama RV_08.091.06.2{14} atho tatasya yacchira sarv t roma kdhi RV_08.091.07.1{14} khe rathasya khe 'nasa khe yugasya atakrato RV_08.091.07.2{14} aplmindratri ptvyako sryatvacam RV_08.092.01.1{15} pntam vo andhasa indramabhi pra gyata RV_08.092.01.2{15} vivshaatakratu mahiha caranm RV_08.092.02.1{15} puruhta puruuta gthnya sanarutam RV_08.092.02.2{15} indra iti bravtana RV_08.092.03.1{15} indra in no mahn dt vjn ntu RV_08.092.03.2{15} mahnabhijv yamat RV_08.092.04.1{15} apdu ipryandhasa sudakasya prahoia RV_08.092.04.2{15} indorindroyavira RV_08.092.05.1{15} ta vabhi prrcatendra somasya ptaye RV_08.092.05.2{15} tadid dhyasyavardhanam RV_08.092.06.1{16} asya ptv madn devo devasyaujas RV_08.092.06.2{16} vivbhi bhuvan bhuvat RV_08.092.07.1{16} tyamu va satrsha vivsu grvyatam RV_08.092.07.2{16} cyvayasytaye RV_08.092.08.1{16} yudhma santamanarva somapmanapacyutam RV_08.092.08.2{16} naramavryakratum RV_08.092.09.1{16} ik a indra rya puru vidvn cūama RV_08.092.09.2{16} av na prye dhane RV_08.092.10.1{16} atacidindra a up yhi atavjay RV_08.092.10.2{16} i sahasravjay RV_08.092.11.1{17} ayma dhvato dhiyo 'rvadbhi akra godare RV_08.092.11.2{17} jayema ptsu vajriva RV_08.092.12.1{17} vayamu tv atakrato gvo na yavasev RV_08.092.12.2{17} uktheu raaymasi RV_08.092.13.1{17} viv hi martyatvannukm atakrato RV_08.092.13.2{17} aganma vajrinnasa RV_08.092.14.1{17} tve su putra avaso 'vtran kmaktaya RV_08.092.14.2{17} na tvmindrtiricyate RV_08.092.15.1{17} sa no van sanihay sa ghoray dravitnv RV_08.092.15.2{17} dhiyvihi purandhy RV_08.092.16.1{18} yaste nna atakratavindra dyumnitamo mada RV_08.092.16.2{18} tena nna made made RV_08.092.17.1{18} yaste citraravastamo ya indra vtrahantama RV_08.092.17.2{18} ya ojodtamomada RV_08.092.18.1{18} vidm hi yaste adrivastvdatta satya somap RV_08.092.18.2{18} vivsudasma kiu RV_08.092.19.1{18} indrya madvane suta pari obhantu no gira RV_08.092.19.2{18} arkamarcantu krava RV_08.092.20.1{18} yasmin viv adhi riyo raanti sapta sasada RV_08.092.20.2{18} indrasute havmahe RV_08.092.21.1{19} trikadrukeu cetana devso yajamatnata RV_08.092.21.2{19} tamid vardhantuno gira RV_08.092.22.1{19} tv viantvindava samudramiva sindhava RV_08.092.22.2{19} na tvmindrti ricyate RV_08.092.23.1{19} vivyaktha mahin van bhaka somasya jgve RV_08.092.23.2{19} ya indra jahareu te RV_08.092.24.1{19} ara ta indra kukaye somo bhavatu vtrahan RV_08.092.24.2{19} ara dhmabhyaindava RV_08.092.25.1{19} aramavya gyati rutakako ara gave RV_08.092.25.2{19} aramindrasya dhmne RV_08.092.26.1{19} ara hi ma suteu a somevindra bhƫasi RV_08.092.26.2{19} ara teakra dvane RV_08.092.27.1{20} parkttccidadrivastv nakanta no gira RV_08.092.27.2{20} ara gamma te vayam RV_08.092.28.1{20} ev hyasi vrayurev ra uta sthira RV_08.092.28.2{20} ev te rdhya mana RV_08.092.29.1{20} ev rtistuvmagha vivebhirdhyi dhtbhi RV_08.092.29.2{20} adh cidindra me sac RV_08.092.30.1{20} mo u brahmeva tandrayurbhuvo vjn pate RV_08.092.30.2{20} matsv sutasya gomata RV_08.092.31.1{20} m na indra abhydia sro aktuv yaman RV_08.092.31.2{20} tv yuj vanema tat RV_08.092.32.1{20} tvayedindra yuj vaya prati bruvmahi spdha RV_08.092.32.2{20} tvamasmka tava smasi RV_08.092.33.1{20} tvmid dhi tvyavo 'nunonuvatacarn RV_08.092.33.2{20} sakhya indra krava RV_08.093.01.1{21} ud ghedabhi rutmagha vabha narypasam RV_08.093.01.2{21} astramei srya RV_08.093.02.1{21} nava yo navati puro bibheda bhvojas RV_08.093.02.2{21} ahi ca vtrahvadht RV_08.093.03.1{21} sa na indra iva sakhvvad gomad yavamat RV_08.093.03.2{21} urudhreva dohate RV_08.093.04.1{21} yadadya kacca vtrahannudag abhi srya RV_08.093.04.2{21} sarva tadindra te vae RV_08.093.05.1{21} yad v pravddha satpate na mar iti manyase RV_08.093.05.2{21} uto tat satyamit tava RV_08.093.06.1{22} ye somsa parvati ye arvvati sunvire RV_08.093.06.2{22} sarvstnindra gachasi RV_08.093.07.1{22} tamindra vjaymasi mahe vtrya hantave RV_08.093.07.2{22} sa v vabho bhuvat RV_08.093.08.1{22} indra sa dmane kta ojiha sa made hita RV_08.093.08.2{22} dyumnlok sa somya RV_08.093.09.1{22} gir vajro na sambhta sabalo anapacyuta RV_08.093.09.2{22} vavaka voastta RV_08.093.10.1{22} durge cin na suga kdhi gna indra girvaa RV_08.093.10.2{22} tva ca maghavan vaa RV_08.093.11.1{23} yasya te n ciddia na minanti svarjyam RV_08.093.11.2{23} na devo ndhrigurjana RV_08.093.12.1{23} adh te apratikuta dev uma saparyata RV_08.093.12.2{23} ubhe suipra rodas RV_08.093.13.1{23} tvametadadhraya ksu rohiūu ca RV_08.093.13.2{23} paruūu ruat paya RV_08.093.14.1{23} vi yadaheradha tvio vive devso akramu RV_08.093.14.2{23} vidan mgasya tnama RV_08.093.15.1{23} u me nivaro bhuvad vtrahdia pausyam RV_08.093.15.2{23} ajtaatrurastta RV_08.093.16.1{24} ruta vo vtrahantama pra ardha caranm RV_08.093.16.2{24} ue rdhase mahe RV_08.093.17.1{24} ay dhiy ca gavyay puruman puruuta RV_08.093.17.2{24} yat some-somabhava RV_08.093.18.1{24} bodhinman idastu no vtrah bhrysuti RV_08.093.18.2{24} ӭotu akraiam RV_08.093.19.1{24} kay tva na tybhi pra mandase van RV_08.093.19.2{24} kay stotbhya bhara RV_08.093.20.1{24} kasya v sute sac niyutvn vabho raat RV_08.093.20.2{24} vtrah somaptaye RV_08.093.21.1{25} abh u astva rayi mandasna sahasriam RV_08.093.21.2{25} prayantbodhi due RV_08.093.22.1{25} patnvanta sut ima uanto yanti vtaye RV_08.093.22.2{25} ap jagmirnicumpua RV_08.093.23.1{25} i hotr askatendra vdhso adhvare RV_08.093.23.2{25} achvabhthamojas RV_08.093.24.1{25} iha ty sadhamdy har hirayakey RV_08.093.24.2{25} vohmabhi prayo hitam RV_08.093.25.1{25} tubhya som sut ime stra barhirvibhvaso RV_08.093.25.2{25} stotbhya indram vaha RV_08.093.26.1{26} te daka vi rocan dadhad ratn vi due RV_08.093.26.2{26} stotbhya indramarcata RV_08.093.27.1{26} te dadhmndriyamukth viv atakrato RV_08.093.27.2{26} stotbhya indra maya RV_08.093.28.1{26} bhadram-bhadra na bhareamrja atakrato RV_08.093.28.2{26} yadindra maysi na RV_08.093.29.1{26} sa no vivny bhara suvitni atakrato RV_08.093.29.2{26} yadindra maysi na RV_08.093.30.1{26} tvmid vtrahantama sutvanto havmahe RV_08.093.30.2{26} yadindra maysina RV_08.093.31.1{27} upa no haribhi suta yhi madn pate RV_08.093.31.2{27} upa no haribhisutam RV_08.093.32.1{27} dvit yo vtrahantamo vida indra atakratu RV_08.093.32.2{27} upa no haribhi sutam RV_08.093.33.1{27} tva hi vtrahanne pt somnmasi RV_08.093.33.2{27} upa no haribhi sutam RV_08.093.34.1{27} indra ie dadtu na bhukaam bhu rayim RV_08.093.34.2{27} vj dadtuvjinam RV_08.094.01.1{28} gaurdhayati marut ravasyurmt maghonm RV_08.094.01.2{28} yukt vahn rathnm RV_08.094.02.1{28} yasy dev upasthe vrat vive dhrayanti RV_08.094.02.2{28} srymsde kam RV_08.094.03.1{28} tat su no vive arya sad ganti krava RV_08.094.03.2{28} maruta somaptaye RV_08.094.04.1{28} asti somo aya suta pibantyasya maruta RV_08.094.04.2{28} uta svarjo avin RV_08.094.05.1{28} pibanti mitro aryam tan ptasya varua RV_08.094.05.2{28} triadhasthasya jvata RV_08.094.06.1{28} uto nvasya joamnindra sutasya gomata RV_08.094.06.2{28} prtarhoteva matsati RV_08.094.07.1{29} kadatvianta srayastira pa iva sridha RV_08.094.07.2{29} aranti ptadakasa RV_08.094.08.1{29} kad vo adya mahn devnmavo ve RV_08.094.08.2{29} tman ca dasmavarcasm RV_08.094.09.1{29} ye viv prthivni paprathan rocan diva RV_08.094.09.2{29} marutasomaptaye RV_08.094.10.1{29} tyn nu ptadakaso divo vo maruto huve RV_08.094.10.2{29} asya somasya ptaye RV_08.094.11.1{29} tyn nu ye vi rodas tastabhurmaruto huve RV_08.094.11.2{29} asya somasya ptaye RV_08.094.12.1{29} tya nu mruta gaa girih vaa huve RV_08.094.12.2{29} asyasomasya ptaye RV_08.095.01.1{30} tv giro rathrivsthu suteu girvaa RV_08.095.01.2{30} abhi tv samanƫatendra vatsa na mtara RV_08.095.02.1{30} tv ukr acucyavu sutsa indra girvaa RV_08.095.02.2{30} pib tvasyndhasa indra vivsu te hitam RV_08.095.03.1{30} pib soma madya kamindra yenbhta sutam RV_08.095.03.2{30} tva hiavatn pat rj vimasi RV_08.095.04.1{30} rudh hava tiracy indra yastv saparyati RV_08.095.04.2{30} suvryasya gomato ryas prdhi mahnasi RV_08.095.05.1{30} indra yaste navyas gira mandrmajjanat RV_08.095.05.2{30} cikitvinmanasa dhiya pratnm tasya pipyum RV_08.095.06.1{31} tamu avma ya gira indramukthni vvdhu RV_08.095.06.2{31} puryasya pausy sisanto vanmahe RV_08.095.07.1{31} eto nvindra stavma uddha uddhena smn RV_08.095.07.2{31} uddhairukthairvvdhvsa uddha rvn mamattu RV_08.095.08.1{31} indra uddho na gahi uddha uddhbhirtibhi RV_08.095.08.2{31} uddho rayi ni dhraya uddho mamaddhi somya RV_08.095.09.1{31} indra uddho hi no rayi uddho ratnni due RV_08.095.09.2{31} uddho vtri jighnase uddho vja sisasi RV_08.096.01.1{32} asm usa tiranta ymamindrya naktamrmy suvca RV_08.096.01.2{32} asm po mtara sapta tasthurnbhyastarya sindhava supr RV_08.096.02.1{32} atividdh vithure cidastr tri sapta snu sahit girm RV_08.096.02.2{32} na tad devo na martyastuturyd yni pravddho vabhacakra RV_08.096.03.1{32} indrasya vajra yaso nimila indrasya bhvorbhyihamoja RV_08.096.03.2{32} rannindrasya kratavo nireka sanneanta ruty upke RV_08.096.04.1{32} manye tv yajiya yajiyn manye tv cyavanamacyutnm RV_08.096.04.2{32} manye tv satvanmindra ketu manye tv vabha caranm RV_08.096.05.1{32} yad vajra bhvorindra dhatse madacyutamahaye hantavu RV_08.096.05.2{32} pra parvat anavanta pra gva pra brahmo abhinakanta indram RV_08.096.06.1{33} tamu avma ya im jajna viv jtnyavaryasmt RV_08.096.06.2{33} indrea mitra didhiema grbhirupo namobhirvabha viema RV_08.096.07.1{33} vtrasya tv vasathdūam vive dev ajahurye sakhya RV_08.096.07.2{33} marudbhirindra sakhya te astvathem viv ptan jaysi RV_08.096.08.1{33} tri aistv maruto vvdhn usr iva rayo yajiysa RV_08.096.08.2{33} upa tvema kdhi no bhgadheya uma ta en havi vidhema RV_08.096.09.1{33} tigmamyudha marutmanka kasta indra prati vajra dadhara RV_08.096.09.2{33} anyudhso asur adevcakrea tnapa vapa jūin RV_08.096.10.1{33} maha ugrya tavase suvkti preraya ivatamya pava RV_08.096.10.2{33} girvhase gira indrya prvrdhehi tanve kuvidaga vedat RV_08.096.11.1{34} ukthavhase vibhve manū dru na pramray nadnm RV_08.096.11.2{34} ni spa dhiy tanvi rutasya juatarasya kuvidaga vedat RV_08.096.12.1{34} tad vivihi yat ta indro jujoat stuhi suuti namasvivsa RV_08.096.12.2{34} upa bhƫa jaritarm ruvaya rvay vca kuvidaga vedat RV_08.096.13.1{34} ava drapso aumatmatihadiyna ko daabhi sahasrai RV_08.096.13.2{34} vat tamindra acy dhamantamapa snehitrnma adhatta RV_08.096.14.1{34} drapsamapaya viue carantamupahvare nadyo aumaty RV_08.096.14.2{34} nabho na kamavatasthivsamiymi vo vao yudhyatjau RV_08.096.15.1{34} adha drapso aumaty upasthe 'dhrayat tanva titvia RV_08.096.15.2{34} vio adevrabhycarantrbhaspatin yujendra sashe RV_08.096.16.1{35} tva ha tyat saptabhyo jyamno 'atrubhyo abhava atrurindra RV_08.096.16.2{35} ghe dyvpthiv anvavindo vibhumadbhyo bhuvanebhyo raa dh RV_08.096.17.1{35} tva ha tyadapratimnamojo vajrea vajrin dhito jaghantha RV_08.096.17.2{35} tva uasyvtiro vadhatraistva g indra acyedavinda RV_08.096.18.1{35} tva ha tyad vabha caran ghano vtrn taviobabhtha RV_08.096.18.2{35} tva sindhnrasjastastabhnn tvamapo ajayodsapatn RV_08.096.19.1{35} sa sukrat rait ya sutevanuttamanyuryo aheva revn RV_08.096.19.2{35} ya eka in naryapsi kart sa vtrah pratdanyamhu RV_08.096.20.1{35} sa vtrahendracaradht ta suuty havya huvema RV_08.096.20.2{35} sa prvit maghav no 'dhivakt sa vjasya ravasyasyadt RV_08.096.21.1{35} sa vtrahendra bhuk sadyo jajno havyo babhva RV_08.096.21.2{35} kvannapsi nary puri somo na pto havya sakhibhya RV_08.097.01.1{36} y indra bhuja bhara svarvnasurebhya RV_08.097.01.2{36} stotramin maghavannasya vardhaya ye ca tve vktabarhia RV_08.097.02.1{36} yamindra dadhie tvamava g bhgamavyayam RV_08.097.02.2{36} yajamne sunvati dakivati tasmin ta dhehi m paau RV_08.097.03.1{36} ya indra sastyavrato 'nuvpamadevayu RV_08.097.03.2{36} svai a evairmumurat poya rayi sanutardhehi ta tata RV_08.097.04.1{36} yacchakrsi parvati yadarvvati vtrahan RV_08.097.04.2{36} atastv grbhirdyugadindra keibhi sutvn vivsati RV_08.097.05.1{36} yad vsi rocane diva samudrasydhi viapi RV_08.097.05.2{36} yat prthive sadane vtrahantama yadantarika gahi RV_08.097.06.1{37} sa na someu somap suteu avasas pate RV_08.097.06.2{37} mdayasva rdas sntvatendra ry paras RV_08.097.07.1{37} m na indra par vag bhav na sadhamdya RV_08.097.07.2{37} tva na t tvamin na pya m na indra par vak RV_08.097.08.1{37} asme indra sac sute ni ad ptaye madhu RV_08.097.08.2{37} kdh jaritremaghavannavo mahadasme indra sac sute RV_08.097.09.1{37} na tv devsa ata na martyso adriva RV_08.097.09.2{37} viv jtniavasbhibhrasi na tv devsa ata RV_08.097.10.1{37} viv ptan abhibhtara nara sajstatakurindrajajanuca rjase RV_08.097.10.2{37} kratv varuha vara murimutogramojiha tavasa tarasvinam RV_08.097.11.1{38} sam rebhso asvarannindra somasya ptaye RV_08.097.11.2{38} svarpatiyad vdhe dhtavrato hyojas samtibhi RV_08.097.12.1{38} nemi namanti cakas mea vipr abhisvar RV_08.097.12.2{38} sudtayo vo adruho 'pi kare tarasvina sam kvabhi RV_08.097.13.1{38} tamindra johavmi maghavnamugra satr dadhnamapratikuta avsi RV_08.097.13.2{38} mahiho grbhir ca yajiyo vavartad rye no viv supath kotu vajr RV_08.097.14.1{38} tva pura indra cikiden vyojas aviha akra nayadhyai RV_08.097.14.2{38} tvad vivni bhuvanni vajrin dyv rejete pthiv ca bhū RV_08.097.15.1{38} tan ma tamindra ra citra ptvapo na vajrin duritti pari bhri RV_08.097.15.2{38} kad na indra rya daasyervivapsnyasya sphayyyasya rjan RV_08.098.01.1{01} indrya sma gyata viprya bhate bhat RV_08.098.01.2{01} dharmakte vipacite panasyave RV_08.098.02.1{01} tvamindrbhibhrasi tva sryamarocaya RV_08.098.02.2{01} vivakarm vivadevo mahnasi RV_08.098.03.1{01} vibhrja jyoti svaragacho rocana diva RV_08.098.03.2{01} devsta indra sakhyya yemire RV_08.098.04.1{01} endra no gadhi priya satrjidagohya RV_08.098.04.2{01} girirna vivataspthu patirdiva RV_08.098.05.1{01} abhi hi satya somap ubhe babhtha rodas RV_08.098.05.2{01} indrsi sunvato vdha patirdiva RV_08.098.06.1{01} tva hi avatnmindra dart purmasi RV_08.098.06.2{01} hant dasyormanorvdha patirdiva RV_08.098.07.1{02} adh hindra girvaa upa tv kmn maha sasjmahe RV_08.098.07.2{02} udevayanta udabhi RV_08.098.08.1{02} vra tv yavybhirvardhanti ra brahmi RV_08.098.08.2{02} vvdhvsa cidadrivo dive-dive RV_08.098.09.1{02} yujanti har iirasya gthayorau ratha uruyuge RV_08.098.09.2{02} indravh vacoyuj RV_08.098.10.1{02} tva na indr bharanojo nma atakrato vicarae RV_08.098.10.2{02} vra ptanëaham RV_08.098.11.1{02} tva hi na pit vaso tva mt atakrato babhvitha RV_08.098.11.2{02} adh te sumnammahe RV_08.098.12.1{02} tv umin puruhta vjayantamupa bruve atakrato RV_08.098.12.2{02} sa norsva suvryam RV_08.099.01.1{03} tvmid hyo naro 'ppyan vajrin bhraya RV_08.099.01.2{03} sa indra stomavhasmiha rudhyupa svasaram gahi RV_08.099.02.1{03} matsv suipra harivastadmahe tve bhƫanti vedhasa RV_08.099.02.2{03} tava ravsyupamnyukthy sutevindra girvaa RV_08.099.03.1{03} ryanta iva srya vivedindrasya bhakata RV_08.099.03.2{03} vasni jte janamna ojas prati bhga na ddhima RV_08.099.04.1{03} anararti vasudmupa stuhi bhadr indrasya rtaya RV_08.099.04.2{03} so asya kma vidhato na roati mano dnya codayan RV_08.099.05.1{03} tvamindra pratrtivabhi viv asi spdha RV_08.099.05.2{03} aastih janit vivatrasi tva trya taruyata RV_08.099.06.1{03} anu te uma turayantamyatu ko iu na mtar RV_08.099.06.2{03} vivste spdha nathayanta manyave vtra yadindratrvasi RV_08.099.07.1{03} ita t vo ajara prahetramaprahitam RV_08.099.07.2{03} u jetra hetra rathtamamatrta tugryvdham RV_08.099.08.1{03} ikartramanikta sahaskta atamti atakratum RV_08.099.08.2{03} samnamindramavase havmahe vasavna vasjuvam RV_08.100.01.1{04} aya ta emi tanv purastd vive dev abhi m yanti pact RV_08.100.01.2{04} yad mahya ddharo bhgamindrdin may kavo vryi RV_08.100.02.1{04} dadhmi te madhuno bhakamagre hitaste bhga suto astu soma RV_08.100.02.2{04} asaca tva dakiata sakh me 'dh vtrijaghanva bhri RV_08.100.03.1{04} pra su stoma bharata vjayanta indrya satya yadi satyamasti RV_08.100.03.2{04} nendro astti nema u tva ha ka dadara kamabhiavma RV_08.100.04.1{04} ayamasmi jarita paya meha viv jtnyabhyasmi mahn RV_08.100.04.2{04} tasya m pradio vardhayantydardiro bhuvan dardarmi RV_08.100.05.1{04} yan m ven aruhanntasyanekamsna haryatasya phe RV_08.100.05.2{04} manacin me hda pratyavocadacikradachiumanta sakhya RV_08.100.06.1{04} vivet t te savaneu pravcy y cakartha maghavannindra sunvate RV_08.100.06.2{04} prvata yat purusambhta vasvapvo arabhya ibandhave RV_08.100.07.1{05} pra nna dhvat ptha neha yo vo avvart RV_08.100.07.2{05} ni vtrasya marmai vajramindro appatat RV_08.100.08.1{05} manojav ayamna yasmatarat puram RV_08.100.08.2{05} diva suparo gatvya soma vajria bharat RV_08.100.09.1{05} samudre anta ayata udn vajro abhvta RV_08.100.09.2{05} bharantyasmaisayata puraprasrava balim RV_08.100.10.1{05} yad vg vadantyavicetanni rër devn niasdamandr RV_08.100.10.2{05} catasra rja duduhe paysi kva svidasy parama jagma RV_08.100.11.1{05} dev vcamajanayanta devst vivarp paavo vadanti RV_08.100.11.2{05} s no mandreamrja duhn dhenurvgasmnupa suutaitu RV_08.100.12.1{05} sakhe vio vitara vi kramasva dyaurdehi loka vajrya vikabhe RV_08.100.12.2{05} hanva vtra riacva sindhnindrasya yantu prasave vis RV_08.101.01.1{06} dhagitth sa martya aame devattaye RV_08.101.01.2{06} yo nna mitrvaruvabhiaya cakre havyadtaye RV_08.101.02.1{06} varihakatr urucakas nar rjn drgharuttam RV_08.101.02.2{06} t bhut na dasan ratharyata ska sryasya ramibhi RV_08.101.03.1{06} pra yo v mitrvarujiro dto adravat RV_08.101.03.2{06} ayar maderaghu RV_08.101.04.1{06} na ya sampche na punarhavtave nasavdya ramate RV_08.101.04.2{06} tasmn no adya samteruruyata bhubhy na uruyatam RV_08.101.05.1{06} pra mitrya prryame sacathyam tvaso RV_08.101.05.2{06} varthya varue chandya vaca stotra rjasu gyata RV_08.101.06.1{07} te hinvire arua jenya vasveka putra tism RV_08.101.06.2{07} tedhmnyamt martynmadabdh abhi cakate RV_08.101.07.1{07} me vacsyudyat dyumattamni kartv RV_08.101.07.2{07} ubh yta nsaty sajoas prati havyni vtaye RV_08.101.08.1{07} rti yad vmarakasa havmahe yuvbhy vjinvas RV_08.101.08.2{07} prc hotr pratirantvita nar gn jamadagnin RV_08.101.09.1{07} no yaja divispa vyo yhi sumanmabhi RV_08.101.09.2{07} anta pavitra upari rno 'ya ukro aymi te RV_08.101.10.1{07} vetyadhvaryu pathibh rajihai prati havyni vtaye RV_08.101.10.2{07} adh niyutva ubhayasya na piba uci soma gaviram RV_08.101.11.1{08} ba mahnasi srya ba ditya mahnasi RV_08.101.11.2{08} mahaste sato mahim panasyate 'ddh deva mahnasi RV_08.101.12.1{08} ba surya ravas mahnasi satr deva mahnasi RV_08.101.12.2{08} mahndevnmasurya purohito vibhu jyotiradbhyam RV_08.101.13.1{08} iya y ncyarki rp rohiy kt RV_08.101.13.2{08} citreva pratyadaryyatyantardaasu bhuu RV_08.101.14.1{08} praj ha tisro atyyamyurnyany arkamabhito vivire RV_08.101.14.2{08} bhad dha tasthau bhuvanevanta pavamno harita vivea RV_08.101.15.1{08} mt rudr duhit vasn svasditynmamtasya nbhi RV_08.101.15.2{08} pra nu voca cikitue janya m gmangmaditi vadhia RV_08.101.16.1{08} vacovida vcamudrayant vivbhirdhbhirupatihamnm RV_08.101.16.2{08} dev devebhya paryeyu gm mvkta martyo dabhracet RV_08.102.01.1{09} tvamagne bhad vayo dadhsi deva due RV_08.102.01.2{09} kavirghapatiryuv RV_08.102.02.1{09} sa na nay saha devnagne duvasyuv RV_08.102.02.2{09} cikid vibhnav vaha RV_08.102.03.1{09} tvay ha svid yuj vaya codihena yavihya RV_08.102.03.2{09} abhi movjastaye RV_08.102.04.1{09} aurvabhguvacchucimapnavnavad huve RV_08.102.04.2{09} agni samudravsasam RV_08.102.05.1{09} huve vtasvana kavi parjanyakrandya saha RV_08.102.05.2{09} agni samudravsasam RV_08.102.06.1{10} sava savituryath bhagasyeva bhuji huve RV_08.102.06.2{10} agni samudravsasam RV_08.102.07.1{10} agni vo vdhantamadhvar purtamam RV_08.102.07.2{10} ach naptre sahasvate RV_08.102.08.1{10} aya yath na bhuvat tva rpeva taky RV_08.102.08.2{10} asya kratv yaasvata RV_08.102.09.1{10} aya viv abhi riyo 'gnirdeveu patyate RV_08.102.09.2{10} vjairupa no gamat RV_08.102.10.1{10} vivemiha stuhi hot yaastamam RV_08.102.10.2{10} agni yajeuprvyam RV_08.102.11.1{11} ra pvakaocia jyeho yo damev RV_08.102.11.2{11} ddya drgharuttama RV_08.102.12.1{11} tamarvanta na snasi ghi vipra umiam RV_08.102.12.2{11} mitrana ytayajjanam RV_08.102.13.1{11} upa tv jmayo giro dediatrhavikta RV_08.102.13.2{11} vyorankeasthiran RV_08.102.14.1{11} yasya tridhtvavta barhistasthvasandinam RV_08.102.c".{@}i dadh padaÏ` RV_08.102.15.1{11} pada devasya mhuo 'ndhbhirtibhi RV_08.102.15.2{11} bhadrsrya ivopadk RV_08.102.16.1{12} agne ghtasya dhtibhistepno deva oci RV_08.102.16.2{12} devn vaki yaki ca RV_08.102.17.1{12} ta tvjananta mtara kavi devso agira RV_08.102.17.2{12} havyavhamamartyam RV_08.102.18.1{12} pracetasa tv kave 'gne dta vareyam RV_08.102.18.2{12} havyavha ni edire RV_08.102.19.1{12} nahi me astyaghny na svadhitirvananvati RV_08.102.19.2{12} athaitdg bharmi te RV_08.102.20.1{12} yadagne kni kni cid te dri dadhmasi RV_08.102.20.2{12} t juasva yavihya RV_08.102.21.1{12} yadattyupajihvik yad vamro atisarpati RV_08.102.21.2{12} sarva tadastu te ghtam RV_08.102.22.1{12} agnimindhno manas dhiya saceta martya RV_08.102.22.2{12} agnimdhe vivasvabhi RV_08.103.01.1{13} adari gtuvittamo yasmin vratnydadhu RV_08.103.01.2{13} upo u jtamryasya vardhanamagni nakanta no gira RV_08.103.02.1{13} pra daivodso agnirdevnach na majman RV_08.103.02.2{13} anu mtarampthiv vi vvte tasthau nkasya snavi RV_08.103.03.1{13} yasmd rejanta kayacarktyni kvata RV_08.103.03.2{13} sahasrasmmedhastviva tmangni dhbhi saparyata RV_08.103.04.1{13} pra ya rye ninūasi marto yaste vaso dat RV_08.103.04.2{13} sa vra dhatte agna ukthaasina tman sahasrapoiam RV_08.103.05.1{13} sa dhe cidabhi tatti vjamarvat sa dhatte akiti rava RV_08.103.05.2{13} tve devatr sad purvaso viv vmni dhmahi RV_08.103.06.1{14} yo viv dayate vasu hot mandro jannm RV_08.103.06.2{14} madhorna ptr prathamnyasmai pra stom yantyagnaye RV_08.103.07.1{14} ava na grbh rathya sudnavo marmjyante devayava RV_08.103.07.2{14} ubhe toke tanaye dasma vipate pari rdho maghonm RV_08.103.08.1{14} pra mahihya gyata tvne bhate ukraocie RV_08.103.08.2{14} upastutso agnaye RV_08.103.09.1{14} vasate maghav vravad yaa samiddho dyumnyhuta RV_08.103.09.2{14} kuvin no asya sumatirnavyasyach vjebhirgamat RV_08.103.10.1{14} prehamu priy stuhysvtithim RV_08.103.10.2{14} agni rathn yamam RV_08.103.11.1{15} udit yo nidit vedit vasv yajiyo vavartati RV_08.103.11.2{15} duar yasya pravae normayo dhiy vja sisata RV_08.103.12.1{15} m no htmatithirvasuragni purupraasta ea RV_08.103.12.2{15} ya suhot svadhvara RV_08.103.13.1{15} mo te rian ye achoktibhirvaso 'gne kebhicidevai RV_08.103.13.2{15} kricid dhi tvme dtyya rtahavya svadhvara RV_08.103.14.1{15} gne yhi marutsakh rudrebhi somaptaye RV_08.103.14.2{15} sobhary upa suuti mdayasva svarare