RGVEDA 8 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_08.001.01.1{10} m cidanyad vi asata sakhyo m riayata RV_08.001.01.2{10} indramitstot vaa sac sute muhurukth ca asata RV_08.001.02.1{10} avakrakia vabha yathjura g na carasaham RV_08.001.02.2{10} vidveaa savananobhayakara mahihamubhayvinam RV_08.001.03.1{10} yaccid dhi tv jan ime nn havanta taye RV_08.001.03.2{10} asmka brahmedamindra bhtu te 'ha viv ca vardhanam RV_08.001.04.1{10} vi tartryante maghavan vipacito 'ryo vipo jannm RV_08.001.04.2{10} upa kramasva pururpam bhara vja nedihamtaye RV_08.001.05.1{10} mahe cana tvmadriva par ulkya deym RV_08.001.05.2{10} na sahasryanyutya vajrivo na atya atmagha RV_08.001.06.1{11} vasynindrsi me pituruta bhrturabhujata RV_08.001.06.2{11} mt came chadayatha sam vaso vasutvanya rdhase RV_08.001.07.1{11} kveyatha kvedasi purutr cid dhi te mana RV_08.001.07.2{11} alari yudhma khajakt purandara pra gyatr agsiu RV_08.001.08.1{11} prsmai gyatramarcata vvturya purandara RV_08.001.08.2{11} ybhikvasyopa barhirsada ysad vajr bhinat pura RV_08.001.09.1{11} ye te santi daagvina atino ye sahasria RV_08.001.09.2{11} avso yete vao raghudruvastebhirnastyam gahi RV_08.001.10.1{11} tvadya sabardugh huve gyatravepasam RV_08.001.10.2{11} indra dhenusudughmanymiamurudhrmaraktam RV_08.001.11.1{12} yat tudat sra etaa vak vtasya parin RV_08.001.11.2{12} vahat kutsamrjuneya atakratu tsarad gandharvamasttam RV_08.001.12.1{12} ya te cidabhiria pur jatrubhya tda RV_08.001.12.2{12} sandhtsandhi maghav purvasurikart vihruta puna RV_08.001.13.1{12} m bhma niy ivendra tvadara iva RV_08.001.13.2{12} vanni na prajahitnyadrivo duroso amanmahi RV_08.001.14.1{12} amanmahdanavo 'nugrsaca vtrahan RV_08.001.14.2{12} sakt su te mahat ra rdhasnu stoma mudmahi RV_08.001.15.1{12} yadi stoma mama ravadasmkamindramindava RV_08.001.15.2{12} tira pavitra sasvsa avo mandantu tugryvdha RV_08.001.16.1{13} tvadya sadhastuti vvtu sakhyur gahi RV_08.001.16.2{13} upastutirmaghon pra tvvatvadh te vami suutim RV_08.001.17.1{13} sot hi somamadribhiremenamapsu dhvata RV_08.001.17.2{13} gavy vastreva vsayanta in naro nirdhukan vakabhya RV_08.001.18.1{13} adha jmo adha v divo bhato rocandadhi RV_08.001.18.2{13} ay vardhasva tanv gir mam jt sukrato pa RV_08.001.19.1{13} indrya su madintama soma sot vareyam RV_08.001.19.2{13} akra ea ppayad vivay dhiy hinvna na vjayum RV_08.001.20.1{13} m tv somasya galday sad ycannaha gir RV_08.001.20.2{13} bhri mga na savaneu cukrudha ka na na yciat RV_08.001.21.1{14} madeneita madamugramugrea avas RV_08.001.21.2{14} vive tarutra madacyuta made hi m dadti na RV_08.001.22.1{14} evre vry puru devo martya due RV_08.001.22.2{14} sa sunvate castuvate ca rsate vivagrto ariuta RV_08.001.23.1{14} endra yhi matsva citrea deva rdhas RV_08.001.23.2{14} saro na prsyudara saptibhir somebhiruru sphiram RV_08.001.24.1{14} tv sahasram ata yukt rathe hirayaye RV_08.001.24.2{14} brahmayujo haraya indra keino vahantu somaptaye RV_08.001.25.1{14} tv rathe hirayaye har mayraepy RV_08.001.25.2{14} itiph vahat madhvo andhaso vivakaasya ptaye RV_08.001.26.1{15} pib tvasya girvaa sutasya prvap iva RV_08.001.26.2{15} pariktasya rasina iyamsuticrurmadya patyate RV_08.001.27.1{15} ya eko asti dasan mahnugro abhi vratai RV_08.001.27.2{15} gamat sa ipr na sa yoad gamad dhava na pari varjati RV_08.001.28.1{15} tva pura cariva vadhai uasya sa piak RV_08.001.28.2{15} tvambh anu caro adha dvit yadindra havyo bhuva RV_08.001.29.1{15} mama tv sra udite mama madhyandine diva RV_08.001.29.2{15} mama prapitveapiarvare vasav stomso avtsata RV_08.001.30.1{15} stuhi stuhdete gh te mahihso maghonm RV_08.001.30.2{15} ninditva prapath paramajy maghasya medhytithe RV_08.001.31.1{16} yadavn vananvata raddhayha rathe ruham RV_08.001.31.2{16} utavmasya vasunaciketati yo asti ydva pau RV_08.001.32.1{16} ya jr mahya mmahe saha tvac hirayay RV_08.001.32.2{16} ea vivnyabhyastu saubhagsagasya svanadratha RV_08.001.33.1{16} adha plyogirati dsadanynsago agne daabhi sahasrai RV_08.001.33.2{16} adhokao daa mahya ruanto na iva saraso niratihan RV_08.001.34.1{16} anvasya sthra dade purastdanastha ruravarambama RV_08.001.34.2{16} avat nryabhicakyha subhadramarya bhojana bibhari RV_08.002.01.1{17} ida vaso sutamandha pib supramudaram RV_08.002.01.2{17} anbhayin rarim te RV_08.002.02.1{17} nbhirdhta suto anairavyo vrai paripta RV_08.002.02.2{17} avona nikto nadu RV_08.002.03.1{17} ta te yava yath gobhi svdumakarma ranta RV_08.002.03.2{17} indra tvsmin sadhamde RV_08.002.04.1{17} indra it somap eka indra sutap vivyu RV_08.002.04.2{17} antardevn martyca RV_08.002.05.1{17} na ya ukro na durrna tpr uruvyacasam RV_08.002.05.2{17} apaspvate suhrdam RV_08.002.06.1{18} gobhiryadmanye asman mga na vr mgayante RV_08.002.06.2{18} abhitsaranti dhenubhi RV_08.002.07.1{18} traya indrasya som sutsa santu devasya RV_08.002.07.2{18} sve kaye sutapvna RV_08.002.08.1{18} traya kosa cotanti tisracamva supr RV_08.002.08.2{18} samne adhi bhrman RV_08.002.09.1{18} ucirasi purunih krairmadhyata rta RV_08.002.09.2{18} dadhn mandiha rasya RV_08.002.10.1{18} ime ta indra somstvr asme sutsa RV_08.002.10.2{18} ukr iraycante RV_08.002.11.1{19} tnira puroamindrema soma rhi RV_08.002.11.2{19} revanta hi tv omi RV_08.002.12.1{19} htsu ptso yudhyante durmadso na surym RV_08.002.12.2{19} dharna nagn jarante RV_08.002.13.1{19} revnid revata stot syt tvvato maghona RV_08.002.13.2{19} predu hariva rutasya RV_08.002.14.1{19} uktha cana asyamnamagorarir ciketa RV_08.002.14.2{19} na gyatragyamnam RV_08.002.15.1{19} m na indra pyatnave m ardhate par d RV_08.002.15.2{19} ik acva acbhi RV_08.002.16.1{20} vayamu tv tadidarth indra tvyanta sakhya RV_08.002.16.2{20} kavukthebhirjarante RV_08.002.17.1{20} na ghemanyad papana vajrinnapaso naviau RV_08.002.17.2{20} tavedu stoma ciketa RV_08.002.18.1{20} ichanti dev sunvanta na svapnya sphayanti RV_08.002.18.2{20} yanti pramdamatandr RV_08.002.19.1{20} o u pra yhi vjebhirm hth abhyasmn RV_08.002.19.2{20} mahniva yuvajni RV_08.002.20.1{20} mo vadya durhavn sya karadre asmat RV_08.002.20.2{20} arra iva jmt RV_08.002.21.1{21} vidm hyasya vrasya bhridvar sumatim RV_08.002.21.2{21} triu jtasya mansi RV_08.002.22.1{21} t ica kavamanta na gh vidma avasnt RV_08.002.22.2{21} yaastara atamte RV_08.002.23.1{21} jyehena sotarindrya soma vrya akrya RV_08.002.23.2{21} bhar piban naryya RV_08.002.24.1{21} yo vediho avyathivavvanta jaritbhya RV_08.002.24.2{21} vja stotbhyo gomantam RV_08.002.25.1{21} panyam-panyamit sotra dhvata madyya RV_08.002.25.2{21} soma vraya raya RV_08.002.26.1{22} pt vtrah sutam gh gaman nre asmat RV_08.002.26.2{22} ni yamate atamti RV_08.002.27.1{22} eha har brahmayuj agm vakata sakhyam RV_08.002.27.2{22} grbhiruta girvaasam RV_08.002.28.1{22} svdava som yhi rt som yhi RV_08.002.28.2{22} iprinnva acvo nyamach sadhamdam RV_08.002.29.1{22} stutaca ystv vardhanti mahe rdhase nmya RV_08.002.29.2{22} indrakria vdhanta RV_08.002.30.1{22} giraca yste girvha ukth ca tubhya tni RV_08.002.30.2{22} satr dadhire avsi RV_08.002.31.1{23} evedea tuvikrmirvjneko vajrahasta RV_08.002.31.2{23} sanadamktodayate RV_08.002.32.1{23} hanta vtra dakienendra puru puruhta RV_08.002.32.2{23} mahn mahbhi acibhi RV_08.002.33.1{23} yasmin vivcaraaya uta cyautn jraysi ca RV_08.002.33.2{23} anu ghen mand maghona RV_08.002.34.1{23} ea etni cakrendro viv yo 'ti ve RV_08.002.34.2{23} vjadv maghonm RV_08.002.35.1{23} prabhart ratha gavyantamapkaccid yamavati RV_08.002.35.2{23} ino vasusa hi voh RV_08.002.36.1{24} sanit vipro arvadbhirhant vtra nbhi ra RV_08.002.36.2{24} satyo 'vit vidhantam RV_08.002.37.1{24} yajadhvaina priyamedh indra satrc manas RV_08.002.37.2{24} yo bht somai satyamadv RV_08.002.38.1{24} gtharavasa satpati ravaskma purutmnam RV_08.002.38.2{24} kavsogta vjinam RV_08.002.39.1{24} ya te cid gs padebhyo dt sakh nbhya acvn RV_08.002.39.2{24} yeasmin kmamariyan RV_08.002.40.1{24} itth dhvantamadriva kva medhytithim RV_08.002.40.2{24} meo bhto'bhi yannaya RV_08.002.41.1{24} ik vibhindo asmai catvryayut dadat RV_08.002.41.2{24} a para sahasr RV_08.002.42.1{24} uta su tye payovdh mk raasya napty RV_08.002.42.2{24} janitvanya mmahe RV_08.003.01.1{25} pib sutasya rasino matsv na indra gomata RV_08.003.01.2{25} pirno bodhisadhamdyo vdhe 'smnavantu te dhiya RV_08.003.02.1{25} bhyma te sumatau vjino vaya m na starabhimtaye RV_08.003.02.2{25} asmcitrbhiravatdabhiibhir na sumneu ymaya RV_08.003.03.1{25} im u tv purvaso giro vardhantu y mama RV_08.003.03.2{25} pvakavarucayo vipacito 'bhi stomairanata RV_08.003.04.1{25} aya sahasram ibhi sahaskta samudra iva paprathe RV_08.003.04.2{25} satya so asya mahim ge avo yajeu viprarjye RV_08.003.05.1{25} indramid devattaya indra prayatyadhvare RV_08.003.05.2{25} indra samkevanino havmaha indra dhanasya staye RV_08.003.06.1{26} indro mahn rodas paprathacchava indra sryamarocayat RV_08.003.06.2{26} indre ha viv bhuvanni yemira indre suvnsa indava RV_08.003.07.1{26} abhi tv prvaptaya indra stomebhiryava RV_08.003.07.2{26} samcnsabhava samasvaran rudr gnanta prvyam RV_08.003.08.1{26} asyedindro vvdhe vya avo made sutasya viavi RV_08.003.08.2{26} ady tamasya mahimnamyavo 'nu uvanti prvath RV_08.003.09.1{26} tat tv ymi suvrya tad brahma prvacittaye RV_08.003.09.2{26} yen yatibhyo bhgave dhane hite yena praskavamvitha RV_08.003.10.1{26} yen samudramasjo mahrapastadindra vi te ava RV_08.003.10.2{26} sadya so asya mahim na sanae ya koranucakrade RV_08.003.11.1{27} agdh na indra yat tv rayi ymi suvryam RV_08.003.11.2{27} agdhi vjya prathama sisate agdhi stomya prvya RV_08.003.12.1{27} agdh no asya yad dha pauramvitha dhiya indra sisata RV_08.003.12.2{27} agdhi yath ruama yvaka kpamindra prva svararam RV_08.003.13.1{27} kan navyo atasn turo gta martya RV_08.003.13.2{27} nah nvasya mahimnamindriya svarganta nau RV_08.003.14.1{27} kadu stuvanta tayanta devata i ko vipra ohate RV_08.003.14.2{27} kad hava maghavannindra sunvata kadu stuvata gama RV_08.003.15.1{27} udu tye madhumattam gira stomsa rate RV_08.003.15.2{27} satrjito dhanas akitotayo vjayanto rath iva RV_08.003.16.1{28} kav iva bhgava sry iva vivamid dhtamnau RV_08.003.16.2{28} indra stomebhirmahayanta yava priyamedhso asvaran RV_08.003.17.1{28} yukv hi vtrahantama har indra parvata RV_08.003.17.2{28} arvcno maghavan somaptaya ugra vebhir gahi RV_08.003.18.1{28} ime hi te kravo vvaurdhiy viprso medhastaye RV_08.003.18.2{28} satva no maghavannindra girvao veno na udh havam RV_08.003.19.1{28} nirindra bhatbhyo vtra dhanubhyo asphura RV_08.003.19.2{28} nirarbudasya mgayasya myino ni parvatasya g ja RV_08.003.20.1{28} niragnayo rurucurniru sryo ni soma indriyo rasa RV_08.003.20.2{28} nirantarikdadhamo mahmahi ke tadindra pausyam RV_08.003.21.1{29} ya me durindro maruta pkasthm kauraya RV_08.003.21.2{29} vive tman obhihamupeva divi dhvamnam RV_08.003.22.1{29} rohita me pkasthm sudhura kakyaprm RV_08.003.22.2{29} add ryo vibodhanam RV_08.003.23.1{29} yasm anye daa prati dhura vahanti vahnaya RV_08.003.23.2{29} asta vayo na tugryam RV_08.003.24.1{29} tm pitustanrvsa ojod abhyajanam RV_08.003.24.2{29} turyamid rohitasya pkasthmna bhoja dtramabravam RV_08.004.01.1{30} yadindra prgapguda nyag v hyase nbhi RV_08.004.01.2{30} sim pur nto asynave 'si praardha turvae RV_08.004.02.1{30} yad v rume ruame yvake kpa indra mdayase sac RV_08.004.02.2{30} kavsastv brahmabhi stomavhasa indr yachanty gahi RV_08.004.03.1{30} yath gauro ap kta tyannetyaveriam RV_08.004.03.2{30} pitve na prapitve tyam gahi kaveu su sac piba RV_08.004.04.1{30} mandantu tv maghavannindrendavo rdhodeyya sunvate RV_08.004.04.2{30} muy somamapibacam suta jyeha tad dadhie saha RV_08.004.05.1{30} pra cakre sahas saho babhaja manyumojas RV_08.004.05.2{30} vive ta indra ptanyavo yaho ni vk iva yemire RV_08.004.06.1{31} sahasreeva sacate yavyudh yasta na upastuti putra prvarga kute suvrye dnoti namauktibhi RV_08.004.07.1{31} m bhema m ramimograsya sakhye tava RV_08.004.07.2{31} mahat te vo abhicakya kta payema turvaa yadum RV_08.004.08.1{31} savymanu sphigya vvase v na dno asya roati RV_08.004.08.2{31} madhv sampkt sraghea dhenavastyamehi drav piba RV_08.004.09.1{31} av rath surpa id gomnidindra te sakh RV_08.004.09.2{31} vtrabhaj vayas sacate sad candro yti sabhmupa RV_08.004.10.1{31} yo na tyannavapnam gahi pib soma vananu RV_08.004.10.2{31} nimeghamno maghavan dive-diva ojiha dadhie saha RV_08.004.11.1{32} adhvaryo drvay tva somamindra pipsati RV_08.004.11.2{32} upa nnayuyuje va har ca jagma vtrah RV_08.004.12.1{32} svaya cit sa manyate durirjano yatr somasya tmpasi RV_08.004.12.2{32} ida te anna yujya samukita tasyehi pra drav piba RV_08.004.13.1{32} rathehydhvaryava somamindrya sotana RV_08.004.13.2{32} adhi bradhnasydrayo vi cakate sunvanto dvadhvaram RV_08.004.14.1{32} upa bradhna vvt va har indramapasu vakata RV_08.004.14.2{32} arvca tv saptayo 'dhvarariyo vahantu savanedupa RV_08.004.15.1{32} pra paa vmahe yujyya purvasum RV_08.004.15.2{32} sa akra ika puruhta no dhiy tuje rye vimocana RV_08.004.16.1{33} sa na ihi bhurijoriva kura rsva ryo vimocana RV_08.004.16.2{33} tve tan na suvedamusriya vasu ya tva hinoi martyam RV_08.004.17.1{33} vemi tv pannjase vemi stotava ghe RV_08.004.17.2{33} na tasya vemyaraa hi tad vaso stue pajrya smne RV_08.004.18.1{33} par gvo yavasa kaccidghe nitya reko amartya RV_08.004.18.2{33} asmka pannavit ivo bhava mahiho vjastaye RV_08.004.19.1{33} sthra rdha atva kurugasya diviiu RV_08.004.19.2{33} rjastveasya subhagasya rtiu turvaevamanmahi RV_08.004.20.1{33} dhbhi stni kvasya vjina priyamedhairabhidyubhi RV_08.004.20.2{33} ai sahasrnu nirmajmaje nirythni gavm i RV_08.004.21.1{33} vkcin me abhipitve arrau RV_08.004.21.2{33} g bhajanta mehanva bhajanta mehana RV_08.005.01.1{01} drdiheva yat satyaruapsuraivitat RV_08.005.01.2{01} vi bhnu vivadhtanat RV_08.005.02.1{01} nvad dasr manoyuj rathena pthupjas RV_08.005.02.2{01} sacethe avinoasam RV_08.005.03.1{01} yuvbhy vjinvas prati stoma adkata RV_08.005.03.2{01} vca dtoyathohie RV_08.005.04.1{01} purupriy a taye purumandr purvas RV_08.005.04.2{01} stue kavsoavin RV_08.005.05.1{01} mahih vjastameayant ubhas pat RV_08.005.05.2{01} gantr duo gham RV_08.005.06.1{02} t sudevya due sumedhmavitrim RV_08.005.06.2{02} ghtairgavytimukatam RV_08.005.07.1{02} na stomamupa dravat tya yenebhirubhi RV_08.005.07.2{02} ytamavebhiravin RV_08.005.08.1{02} yebhistisra parvato divo vivni rocan RV_08.005.08.2{02} trnraktn paridyatha RV_08.005.09.1{02} uta no gomatria uta straharvid RV_08.005.09.2{02} vi patha staye sitam RV_08.005.10.1{02} no gomantamavin suvra suratha rayim RV_08.005.10.2{02} vohamavvatria RV_08.005.11.1{03} vvdhn ubhas pat dasr hirayavartan RV_08.005.11.2{03} pibata somya madhu RV_08.005.12.1{03} asmabhya vjinvas maghavadbhyaca sapratha RV_08.005.12.2{03} chardiryantamadbhyam RV_08.005.13.1{03} ni u brahma jann yvia tyam gatam RV_08.005.13.2{03} mo vanynupratam RV_08.005.14.1{03} asya pibatamavin yuva madasya crua RV_08.005.14.2{03} madhvo rtasyadhiy RV_08.005.15.1{03} asme vahata rayi atavanta sahasriam RV_08.005.15.2{03} puruku vivadhyasam RV_08.005.16.1{04} purutr cid dhi v nar vihvayante mania RV_08.005.16.2{04} vghadbhiravin gatam RV_08.005.17.1{04} janso vktabarhio havimanto arakta RV_08.005.17.2{04} yuv havante avin RV_08.005.18.1{04} asmkamadya vmaya stomo vhiho antama RV_08.005.18.2{04} yuvbhy bhtvavin RV_08.005.19.1{04} yo ha v madhuno dtirhito rathacarae RV_08.005.19.2{04} tata pibatamavin RV_08.005.20.1{04} tena no vjinvas pave tokya a gave RV_08.005.20.2{04} vahata pvarria RV_08.005.21.1{05} uta no divy ia uta sindhnraharvid RV_08.005.21.2{05} apa dvreva varatha RV_08.005.22.1{05} kad v taugryo vidhat samudre jahito nar RV_08.005.22.2{05} yad v ratho vibhi patt RV_08.005.23.1{05} yuva kavya nsatypiriptya harmye RV_08.005.23.2{05} avadtrdaasyatha RV_08.005.24.1{05} tbhir ytamtibhirnavyasbhi suastibhi RV_08.005.24.2{05} yad v vavas huve RV_08.005.25.1{05} yath cit kavamvata priyamedhamupastutam RV_08.005.25.2{05} atri ijramavin RV_08.005.26.1{06} yathota ktvye dhane 'u govagastyam RV_08.005.26.2{06} yath vjeu sobharim RV_08.005.27.1{06} etvad v vavas ato v bhyo avin RV_08.005.27.2{06} ganta sumnammahe RV_08.005.28.1{06} ratha hirayavandhura hiraybhumavin RV_08.005.28.2{06} hi sththo divispam RV_08.005.29.1{06} hirayay v rabhir ako hirayaya RV_08.005.29.2{06} ubh cakr hirayay RV_08.005.30.1{06} tena no vjinvas parvatacid gatam RV_08.005.30.2{06} upem suuti mama RV_08.005.31.1{07} vahethe parkt prvranantvavin RV_08.005.31.2{07} io dsramarty RV_08.005.32.1{07} no dyumnair ravobhir ry ytamavin RV_08.005.32.2{07} purucandr nsaty RV_08.005.33.1{07} eha v pruitapsavo vayo vahantu parina RV_08.005.33.2{07} ach svadhvara janam RV_08.005.34.1{07} ratha vmanugyasa ya i vartate saha RV_08.005.34.2{07} na cakramabhi bdhate RV_08.005.35.1{07} hirayayena rathena dravatpibhiravai RV_08.005.35.2{07} dhjavan nsaty RV_08.005.36.1{08} yuva mga jgvsa svadatho v vavas RV_08.005.36.2{08} t napktami rayim RV_08.005.37.1{08} t me avin sann vidyta navnm RV_08.005.37.2{08} yath ciccaidya kau atamurn dadat sahasr daa gonm RV_08.005.38.1{08} yo me hirayasando daa rjo amahata RV_08.005.38.2{08} adhaspad iccaidyasya kayacarmamn abhito jan RV_08.005.39.1{08} mkiren path gd yeneme yanti cedaya RV_08.005.39.2{08} anyo net srirohate bhridvattaro jana RV_08.006.01.1{09} mahnindro ya ojas parjanyo vimniva RV_08.006.01.2{09} stomairvatsasya vvdhe RV_08.006.02.1{09} prajm tasya piprata pra yad bharanta vahnaya RV_08.006.02.2{09} vipr tasya vhas RV_08.006.03.1{09} kav indra yadakrata stomairyajasya sdhanam RV_08.006.03.2{09} jmibruvata yudham RV_08.006.04.1{09} samasya manyave vio viv namanta kaya RV_08.006.04.2{09} samudryeva sindhava RV_08.006.05.1{09} ojastadasya titvia ubhe yad samavartayat RV_08.006.05.2{09} indracarmevarodas RV_08.006.06.1{10} vi cid vtrasya dodhato vajrea ataparva RV_08.006.06.2{10} iro bibhedavin RV_08.006.07.1{10} im abhi pra onumo vipmagreu dhtaya RV_08.006.07.2{10} agne ocirna didyuta RV_08.006.08.1{10} guh satrupa tman pra yacchocanta dhtaya RV_08.006.08.2{10} kavtasya dhray RV_08.006.09.1{10} pra tamindra namahi rayi gomantamavinam RV_08.006.09.2{10} pra brahmaprvacittaye RV_08.006.10.1{10} ahamid dhi pitu pari medhm tasya jagrabha RV_08.006.10.2{10} aha srya ivjani RV_08.006.11.1{11} aha pratnena manman gira umbhmi kavavat RV_08.006.11.2{11} yenendraumamid dadhe RV_08.006.12.1{11} ye tvmindra na tuuvur{}ayo ye ca tuuvu RV_08.006.12.2{11} mamedvardhasva suuta RV_08.006.13.1{11} yadasya manyuradhvand vi vtra parvao rujan RV_08.006.13.2{11} apa samudramairayat RV_08.006.14.1{11} ni ua indra dharasi vajra jaghantha dasyavi RV_08.006.14.2{11} vhyugra vie RV_08.006.15.1{11} na dyva indramojas nntariki vajriam RV_08.006.15.2{11} na vivyacanta bhmaya RV_08.006.16.1{12} yasta indra mahrapa stabhyamna ayat RV_08.006.16.2{12} ni ta padysu inatha RV_08.006.17.1{12} ya ime rodas mah samc samajagrabht RV_08.006.17.2{12} tamobhirindra ta guha RV_08.006.18.1{12} ya indra yatayastv bhgavo ye ca tuuvu RV_08.006.18.2{12} mamedugra rudh havam RV_08.006.19.1{12} imsta indra pnayo ghta duhata iram RV_08.006.19.2{12} enm tasya pipyu RV_08.006.20.1{12} y indra prasvastvs garbhamacakriran RV_08.006.20.2{12} pari dharmeva sryam RV_08.006.21.1{13} tvmicchavasas pate kav ukthena vvdhu RV_08.006.21.2{13} tv sutsa indava RV_08.006.22.1{13} tavedindra pratita praastiradriva RV_08.006.22.2{13} yajo vitantasyya RV_08.006.23.1{13} na indra mahmia pura na dari gomatm RV_08.006.23.2{13} uta praj suvryam RV_08.006.24.1{13} uta tyadvavya yadindra nhuv RV_08.006.24.2{13} agre vikupraddayat RV_08.006.25.1{13} abhi vraja na tatnie sra upkacakasam RV_08.006.25.2{13} yadindra maysi na RV_08.006.26.1{14} yadaga taviyasa indra prarjasi kit RV_08.006.26.2{14} mahnapra ojas RV_08.006.27.1{14} ta tv havimatrvia upa bruvata taye RV_08.006.27.2{14} urujrayasamindubhi RV_08.006.28.1{14} upahvare gir sagathe ca nadnm RV_08.006.28.2{14} dhiy vipro ajyata RV_08.006.29.1{14} ata samudramudvatacikitvnava payati RV_08.006.29.2{14} yato vipna ejati RV_08.006.30.1{14} dit pratnasya retaso jyoti payanti vsaram RV_08.006.30.2{14} paro yadidhyate div RV_08.006.31.1{15} kavsa indra te mati vive vardhanti pausyam RV_08.006.31.2{15} uto aviha vyam RV_08.006.32.1{15} im ma indra suuti juasva pra su mmava RV_08.006.32.2{15} uta pravardhay matim RV_08.006.33.1{15} uta brahmay vaya tubhya pravddha vajriva RV_08.006.33.2{15} vipr atakma jvase RV_08.006.34.1{15} abhi kav anatpo na pravat yat RV_08.006.34.2{15} indra vananvat mati RV_08.006.35.1{15} indramukthni vvdhu samudramiva sindhava RV_08.006.35.2{15} anuttamanyumajaram RV_08.006.36.1{16} no yhi parvato haribhy haryatbhym RV_08.006.36.2{16} imamindra suta piba RV_08.006.37.1{16} tvmid vtrahantama janso vktabarhia RV_08.006.37.2{16} havante vjastaye RV_08.006.38.1{16} anu tv rodas ubhe cakra na vartyetaam RV_08.006.38.2{16} anu suvnsa indava RV_08.006.39.1{16} mandasv su svarara utendra aryavati RV_08.006.39.2{16} matsv vivasvato mat RV_08.006.40.1{16} vvdhna upa dyavi v vajryaroravt RV_08.006.40.2{16} vtrah somaptama RV_08.006.41.1{17} irhi prvaj asyeka na ojas RV_08.006.41.2{17} indra cokyase vasu RV_08.006.42.1{17} asmka tv sutnupa vtaph abhi praya RV_08.006.42.2{17} atavahantu haraya RV_08.006.43.1{17} im su prvy dhiya madhorghtasya pipyum RV_08.006.43.2{17} kav ukthena vvdhu RV_08.006.44.1{17} indramid vimahn medhe vta martya RV_08.006.44.2{17} indra saniyurtaye RV_08.006.45.1{17} arvca tv puruuta priyamedhastut har RV_08.006.45.2{17} somapeyyavakata RV_08.006.46.1{17} atamaha tirindire sahasra parv dade RV_08.006.46.2{17} rdhsiydvnm RV_08.006.47.1{17} tri atnyarvat sahasr daa gonm RV_08.006.47.2{17} dadu pajrya smne RV_08.006.48.1{17} udna kakuho divamurcaturyujo dadat RV_08.006.48.2{17} ravas ydva janam RV_08.007.01.1{18} pra yad vastriubhamia maruto vipro akarat RV_08.007.01.2{18} vi parvateu rjatha RV_08.007.02.1{18} yadaga taviyavo yma ubhr acidhvam RV_08.007.02.2{18} ni parvat ahsata RV_08.007.03.1{18} udrayanta vyubhirvrsa pnimtara RV_08.007.03.2{18} dhukantapipyumiam RV_08.007.04.1{18} vapanti maruto miha pra vepayanti parvatn RV_08.007.04.2{18} yad yma ynti vyubhi RV_08.007.05.1{18} ni yad ymya vo girirni sindhavo vidharmae RV_08.007.05.2{18} mahe umya yemire RV_08.007.06.1{19} yumnu naktamtaye yumn div havmahe RV_08.007.06.2{19} yumn prayatyadhvare RV_08.007.07.1{19} udu tye aruapsavacitr ymebhirrate RV_08.007.07.2{19} vr adhiun diva RV_08.007.08.1{19} sjanti ramimojas panth sryya ytave RV_08.007.08.2{19} te bhnubhirvi tasthire RV_08.007.09.1{19} im me maruto giramima stomam bhukaa RV_08.007.09.2{19} ima me vanat havam RV_08.007.10.1{19} tri sarsi pnayo duduhre vajrie madhu RV_08.007.10.2{19} utsa kavandhamudriam RV_08.007.11.1{20} maruto yad dha vo diva sumnyanto havmahe RV_08.007.11.2{20} t na upagantana RV_08.007.12.1{20} yya hi h sudnavo rudr bhukao dame RV_08.007.12.2{20} uta pracetaso made RV_08.007.13.1{20} no rayi madacyuta puruku vivadhyasam RV_08.007.13.2{20} iyart maruto diva RV_08.007.14.1{20} adhva yad gir yma ubhr acidhvam RV_08.007.14.2{20} suvnairmandadhva indubhi RV_08.007.15.1{20} etvatacide sumna bhiketa martya RV_08.007.15.2{20} adbhyasya manmabhi RV_08.007.16.1{21} ye draps iva rodas dhamantyanu vibhi RV_08.007.16.2{21} utsa duhanto akitam RV_08.007.17.1{21} udu svnebhirrata ud rathairudu vyubhi RV_08.007.17.2{21} ut stomai pnimtara RV_08.007.18.1{21} yenva turvaa yadu yena kava dhanasptam RV_08.007.18.2{21} rye su tasya dhmahi RV_08.007.19.1{21} im u va sudnavo ghta na pipyuria RV_08.007.19.2{21} vardhn kvasya manmabhi RV_08.007.20.1{21} kva nna sudnavo madath vktabarhia RV_08.007.20.2{21} brahm ko vasaparyati RV_08.007.21.1{22} nahi ma yad dha va pur stomebhirvktabarhia RV_08.007.21.2{22} ardhn tasya jinvatha RV_08.007.22.1{22} samu tye mahatrapa sa ko samu sryam RV_08.007.22.2{22} sa vajra parvao dadhu RV_08.007.23.1{22} vi vtra parvao yayurvi parvatnarjina RV_08.007.23.2{22} cakr vi pausyam RV_08.007.24.1{22} anu tritasya yudhyata umamvannuta kratum RV_08.007.24.2{22} anvindra vtratrye RV_08.007.25.1{22} vidyuddhast abhidyava ipr ran hirayay RV_08.007.25.2{22} ubhr vyajata riye RV_08.007.26.1{23} uan yat parvata uko randhramaytana RV_08.007.26.2{23} dyaurna cakradad bhiy RV_08.007.27.1{23} no makhasya dvane 'vairhirayapibhi RV_08.007.27.2{23} devsa upa gantana RV_08.007.28.1{23} yade pat rathe prairvahati rohita RV_08.007.28.2{23} ynti ubhr riannapa RV_08.007.29.1{23} suome aryavatyrjke pastyvati RV_08.007.29.2{23} yayurnicakray nara RV_08.007.30.1{23} kad gachtha maruta itth vipra havamnam RV_08.007.30.2{23} mrkebhirndhamnam RV_08.007.31.1{24} kad dha nna kadhapriyo yadindramajahtana RV_08.007.31.2{24} ko va sakhitva ohate RV_08.007.32.1{24} saho u o vajrahastai kavso agni marudbhi RV_08.007.32.2{24} stuehirayavbhi RV_08.007.33.1{24} o u va prayajyn navyase suvitya RV_08.007.33.2{24} vavty citravjn RV_08.007.34.1{24} girayacin ni jihate parnso manyamn RV_08.007.34.2{24} parvatcin ni yemire RV_08.007.35.1{24} kayvno vahantyantarikea patata RV_08.007.35.2{24} dhtra stuvate vaya RV_08.007.36.1{24} agnirhi jni prvyachando na sro arci RV_08.007.36.2{24} te bhnubhirvi tasthire RV_08.008.01.1{25} no vivbhirtibhiravin gachata yuvam RV_08.008.01.2{25} dasr hirayavartan pibata somya madhu RV_08.008.02.1{25} nna ytamavin rathena sryatvac RV_08.008.02.2{25} bhuj hirayapeas kav gambhracetas RV_08.008.03.1{25} yta nahuas paryntarikt suvktibhi RV_08.008.03.2{25} pibthoavin madhu kavn savane sutam RV_08.008.04.1{25} no yta divas paryntarikdadhapriy RV_08.008.04.2{25} putra kavasya vmiha suva somya madhu RV_08.008.05.1{25} no ytamuparutyavin somaptaye RV_08.008.05.2{25} svh stomasya vardhan pra kav dhtibhirnar RV_08.008.06.1{26} yaccid dhi v pura ayo juhre 'vase nar RV_08.008.06.2{26} ytamavin gatamupem suuti mama RV_08.008.07.1{26} divacid rocandadhy no ganta svarvid RV_08.008.07.2{26} dhbhirvatsapracetas stomebhirhavanarut RV_08.008.08.1{26} kimanye parysate 'smat stomebhiravin RV_08.008.08.2{26} putra kavasya vm irgrbhirvatso avvdhat RV_08.008.09.1{26} v vipra ihvase 'hvat stomebhiravin RV_08.008.09.2{26} aripr vtrahantam t no bhta mayobhuv RV_08.008.10.1{26} yad v yoa rathamatihad vjinvas RV_08.008.10.2{26} vivnyavin yuva pra dhtnyagachatam RV_08.008.11.1{27} ata sahasranirij rathen ytamavin RV_08.008.11.2{27} vatso v madhumad vaco 'ast kvya kavi RV_08.008.12.1{27} purumandr purvas manotar raym RV_08.008.12.2{27} stoma me avinvimamabhi vahn antm RV_08.008.13.1{27} no vivnyavin dhatta rdhsyahray RV_08.008.13.2{27} kta na tviyvato m no rradhata nide RV_08.008.14.1{27} yan nasty parvati yad v stho adhyambare RV_08.008.14.2{27} ata sahasranirij rathen ytamavin RV_08.008.15.1{27} yo v nsatyv irgrbhirvatso avvdhat RV_08.008.15.2{27} tasmai sahasranirijamia dhatta ghtacutam RV_08.008.16.1{28} prsm rja ghtacutamavin yachata yuvam RV_08.008.16.2{28} yo v sumnya tuavad vasyd dnunas pat RV_08.008.17.1{28} no ganta ridasema stoma purubhuj RV_08.008.17.2{28} kta na suriyo narem dtamabhiaye RV_08.008.18.1{28} v vivbhirtibhi priyamedh ahata RV_08.008.18.2{28} rjantvadhvarmavin ymahtiu RV_08.008.19.1{28} no ganta mayobhuvvin ambhuv yuvam RV_08.008.19.2{28} yo v vipany dhtibhirgrbhirvatso avvdhat RV_08.008.20.1{28} ybhi kava medhtithi ybhirvaa daavrajam RV_08.008.20.2{28} ybhirgoaryamvata tbhirno 'vata nar RV_08.008.21.1{29} ybhirnar trasadasyumvata ktvye dhane RV_08.008.21.2{29} tbhi vasmnavin prvata vjastaye RV_08.008.22.1{29} pra v stom suvktayo giro vardhantvavin RV_08.008.22.2{29} purutr vtrahantam t no bhta purusph RV_08.008.23.1{29} tri padnyavinorvi snti guh para RV_08.008.23.2{29} kav tasya patmabhirarvg jvebhyas pari RV_08.009.01.1{30} nnamavin yuva vatsasya gantamavase RV_08.009.01.2{30} prsmai yachatamavka pthu chardiryuyuta y artaya RV_08.009.02.1{30} yadantarike yad divi yat paca mnunanu RV_08.009.02.2{30} nmantad dhattamavin RV_08.009.03.1{30} ye v dassyavin viprsa parimmu RV_08.009.03.2{30} evet kvasya bodhatam RV_08.009.04.1{30} aya v gharmo avin stomena pari icyate RV_08.009.04.2{30} aya somo madhumn vjinvas yena vtra ciketatha RV_08.009.05.1{30} yadapsu yad vanaspatau yadoadhu purudasas ktam RV_08.009.05.2{30} tena mviamavin RV_08.009.06.1{31} yan nsaty bhurayatho yad v deva bhiajyatha RV_08.009.06.2{31} aya v vatso matibhirna vindhate havimanta hi gachatha RV_08.009.07.1{31} nnamavinor{}i stoma ciketa vmay RV_08.009.07.2{31} soma madhumattama gharma sicdatharvai RV_08.009.08.1{31} nna raghuvartani ratha tihtho avin RV_08.009.08.2{31} v stom ime mama nabho na cucyavrata RV_08.009.09.1{31} yadadya v nsatyokthaircucyuvmahi RV_08.009.09.2{31} yad v vbhiravinevet kvasya bodhatam RV_08.009.10.1{31} yad v kakvnuta yad vyava iryad v drghatam juhva RV_08.009.10.2{31} pth yad v vainya sdanevevedato avin cetayethm RV_08.009.11.1{32} yta chardip uta na parasp bhta jagatp uta nastanp RV_08.009.11.2{32} vartistokya tanayya ytam RV_08.009.12.1{32} yadindrea saratha ytho avin yad v vyun bhavatha samokas RV_08.009.12.2{32} yaddityebhir{}bhubhi sajoas yad v viorvikramaeu tihatha RV_08.009.13.1{32} yadadyvinvaha huveya vjastaye RV_08.009.13.2{32} yat ptsu turvae sahastacchrehamavinorava RV_08.009.14.1{32} nna ytamavinem havyni v hit RV_08.009.14.2{32} ime somsoadhi turvae yadvime kaveu vmatha RV_08.009.15.1{32} yan nsaty parke arvke asti bheajam RV_08.009.15.2{32} tena nna vimadya pracetas chardirvatsya yachatam RV_08.009.16.1{33} abhutsyu pra devy ska vchamavino RV_08.009.16.2{33} vyvardevy mati vi rti martyebhya RV_08.009.17.1{33} pra bodhayoo avin pra devi snte mahi RV_08.009.17.2{33} pra yajahotarnuak pra madya ravo bhat RV_08.009.18.1{33} yaduo ysi bhnun sa sryea rocase RV_08.009.18.2{33} hyamavino ratho vartiryti npyyam RV_08.009.19.1{33} yadptso aavo gvo na duhra dhabhi RV_08.009.19.2{33} yad v vranata pra devayanto avin RV_08.009.20.1{33} pra dyumnya pra avase pra nhyya armae RV_08.009.20.2{33} pra dakya pracetas RV_08.009.21.1{33} yan nna dhbhiravin pituryon nidatha yad vsumnebhirukthy RV_08.010.01.1{34} yat stho drghaprasadmani yad vdo rocane diva RV_08.010.01.2{34} yad v samudre adhykte ghe 'ta ytamavin RV_08.010.02.1{34} yad v yaja manave sammimikathurevet kvasya bodhatam RV_08.010.02.2{34} bhaspati vivn devnaha huva indrvi avinvuheas RV_08.010.03.1{34} ty nvavin huve sudasas gbhe kt RV_08.010.03.2{34} yayorasti praa sakhya devevadhypyam RV_08.010.04.1{34} yayoradhi pra yaj asre santi sraya RV_08.010.04.2{34} t yajasydhvarasya pracetas svadhbhiry pibata somya madhu RV_08.010.05.1{34} yadadyvinvapg yat prk stho vjinvas RV_08.010.05.2{34} yad druhyavyanavi turvae yadau huve vmatha m gatam RV_08.010.06.1{34} yadantarike patatha purubhuj yad veme rodas anu RV_08.010.06.2{34} yadv svadhbhiradhitihatho rathamata ytamavin RV_08.011.01.1{35} tvamagne vratap asi deva martyev RV_08.011.01.2{35} tva yajevya RV_08.011.02.1{35} tvamasi praasyo vidatheu sahantya RV_08.011.02.2{35} agne rathradhvarm RV_08.011.03.1{35} sa tvamasmadapa dvio yuyodhi jtaveda RV_08.011.03.2{35} adevragne art RV_08.011.04.1{35} anti cit santamaha yaja martasya ripo RV_08.011.04.2{35} nopa vei jtaveda RV_08.011.05.1{35} mart amartyasya te bhri nma manmahe RV_08.011.05.2{35} viprso jtavedasa RV_08.011.06.1{36} vipra viprso 'vase deva martsa taye RV_08.011.06.2{36} agni grbhirhavmahe RV_08.011.07.1{36} te vatso mano yamat paramccit sadhastht RV_08.011.07.2{36} agne tv kmay gir RV_08.011.08.1{36} purutr hi sad asi vio viv anu prabhu RV_08.011.08.2{36} samatsutv havmahe RV_08.011.09.1{36} samatsvagnimavase vjayanto havmahe RV_08.011.09.2{36} vjeu citrardhasam RV_08.011.10.1{36} pratno hi kamyo adhvareu sancca hot navyaca satsi RV_08.011.10.2{36} sv cgne tanva piprayasvsmabhya ca saubhagam yajasva RV_08.012.01.1{01} ya indra somaptamo mada aviha cetati RV_08.012.01.2{01} yen hasi nyatria tammahe RV_08.012.02.1{01} yen daagvamadhrigu vepayanta svararam RV_08.012.02.2{01} yen samudramvith tammahe RV_08.012.03.1{01} yena sindhu mahrapo rathniva pracodaya RV_08.012.03.2{01} panthm tasya ytave tammahe RV_08.012.04.1{01} ima stomamabhiaye ghta na ptamadriva RV_08.012.04.2{01} yen nusadya ojas vavakitha RV_08.012.05.1{01} ima juasva girvaa samudra iva pinvate RV_08.012.05.2{01} indra vivbhirtibhirvavakitha RV_08.012.06.1{02} yo no deva parvata sakhitvanya mmahe RV_08.012.06.2{02} divo na vi prathayan vavakitha RV_08.012.07.1{02} vavakurasya ketavo uta vajro gabhastyo RV_08.012.07.2{02} yat sryo na rodas avardhayat RV_08.012.08.1{02} yadi pravddha satpate sahasra mahinagha RV_08.012.08.2{02} dit ta indriya mahi pra vvdhe RV_08.012.09.1{02} indra sryasya ramibhirnyarasnamoati RV_08.012.09.2{02} agnirvaneva ssahi pra vvdhe RV_08.012.10.1{02} iya ta tviyvat dhtireti navyas RV_08.012.10.2{02} saparyant purupriy mimta it RV_08.012.11.1{03} garbho yajasya devayu kratu punta nuak RV_08.012.11.2{03} stomairindrasya vvdhe mimta it RV_08.012.12.1{03} sanirmitrasya papratha indra somasya ptaye RV_08.012.12.2{03} prc vva sunvate mimta it RV_08.012.13.1{03} ya vipr ukthavhaso 'bhipramanduryava RV_08.012.13.2{03} ghta na pipya sany tasya yat RV_08.012.14.1{03} uta svarje aditi stomamindrya jjanat RV_08.012.14.2{03} purupraastamtaya tasya yat RV_08.012.15.1{03} abhi vahnaya taye 'nata praastaye RV_08.012.15.2{03} na deva vivrat har tasya yat RV_08.012.16.1{04} yat somamindra viavi yad v gha trita ptye RV_08.012.16.2{04} yad v marutsu mandase samindubhi RV_08.012.17.1{04} yad v akra parvati samudre adhi mandase RV_08.012.17.2{04} asmkamit sute ra samindubhi RV_08.012.18.1{04} yad vsi sunvato vdho yajamnasya satpate RV_08.012.18.2{04} ukthe v yasyarayasi samindubhi RV_08.012.19.1{04} deva-deva vo 'vasa indram-indra gai RV_08.012.19.2{04} adh yajya turvae vynau RV_08.012.20.1{04} yajebhiryajavhasa somebhi somaptamam RV_08.012.20.2{04} hotrbhirindra vvdhurvynau RV_08.012.21.1{05} mahrasya prataya prvruta praastaya RV_08.012.21.2{05} viv vasni due vynau RV_08.012.22.1{05} indra vtrya hantave devso dadhire pura RV_08.012.22.2{05} indra vranat samojase RV_08.012.23.1{05} mahnta mahin vaya stomebhirhavanarutam RV_08.012.23.2{05} arkairabhipra onuma samojase RV_08.012.24.1{05} na ya vivikto rodas nntariki vajriam RV_08.012.24.2{05} amdidasya titvie samojasa RV_08.012.25.1{05} yadindra ptanjye devstv dadhire pura RV_08.012.25.2{05} dit te haryat har vavakatu RV_08.012.26.1{06} yad vtra nadvta avas vajrinnavadh RV_08.012.26.2{06} dit te ... RV_08.012.27.1{06} yad te viurojas tri pad vicakrame RV_08.012.27.2{06} dit te . .. RV_08.012.28.1{06} yad te haryat har vvdhte dive-dive RV_08.012.28.2{06} dit te viv bhuvanni yemire RV_08.012.29.1{06} yad te mrutrviastubhyamindra niyemire RV_08.012.29.2{06} it te v. ... RV_08.012.30.1{06} yad sryamamu divi ukra jyotiradhraya RV_08.012.30.2{06} ditte v. ... RV_08.012.31.1{06} im ta indra suuti vipra iyarti dhtibhi RV_08.012.31.2{06} jmi padeva piprat prdhvare RV_08.012.32.1{06} yadasya dhmani priye samcnso asvaran RV_08.012.32.2{06} nbh yajasya dohan prdhvare RV_08.012.33.1{06} suvrya svavya sugavya indra daddhi na RV_08.012.33.2{06} hoteva prvacittaye prdhvare RV_08.013.01.1{07} indra suteu someu kratu punta ukthyam RV_08.013.01.2{07} vide vdhasyadakaso mahn hi a RV_08.013.02.1{07} sa prathame vyomani devn sadane vdha RV_08.013.02.2{07} supra suravastama samapsujit RV_08.013.03.1{07} tamahve vjastaya indra bharya umiam RV_08.013.03.2{07} bhav nasumne antama sakh vdhe RV_08.013.04.1{07} iya ta indra girvao rti karati sunvata RV_08.013.04.2{07} mandno asya barhio vi rjasi RV_08.013.05.1{07} nna tadindra daddhi no yat tv sunvanta mahe RV_08.013.05.2{07} rayi nacitram bhar svarvidam RV_08.013.06.1{08} stot yat te vicarairatipraardhayad gira RV_08.013.06.2{08} vay ivnu rohate juanta yat RV_08.013.07.1{08} pratnavajjanay gira udh jariturhavam RV_08.013.07.2{08} made-made vavakith suktvane RV_08.013.08.1{08} krantyasya snt po na pravat yat RV_08.013.08.2{08} ay dhiy ya ucyate patirdiva RV_08.013.09.1{08} uto patirya ucyate knmeka id va RV_08.013.09.2{08} namovdhairavasyubhi sute raa RV_08.013.10.1{08} stuhi ruta vipacita har yasya prasaki RV_08.013.10.2{08} gantr duo gha namasvina RV_08.013.11.1{09} ttujno mahemate 'vebhi pruitapsubhi RV_08.013.11.2{09} yhi yajamubhi amid dhi te RV_08.013.12.1{09} indra aviha satpate rayi gatsu dhraya RV_08.013.12.2{09} rava sribhyo amta vasutvanam RV_08.013.13.1{09} have tv sra udite have madhyandine diva RV_08.013.13.2{09} jua indra saptibhirna gahi RV_08.013.14.1{09} t gahi pra tu drava matsv sutasya gomata RV_08.013.14.2{09} tantu tanuva prvya yath vide RV_08.013.15.1{09} yacchakrsi parvati yadarvvati vtrahan RV_08.013.15.2{09} yad v samudre andhaso 'vitedasi RV_08.013.16.1{10} indra vardhantu no gira indra sutsa indava RV_08.013.16.2{10} indre havimatrvio ariu RV_08.013.17.1{10} tamid vipr avasyava pravatvatbhirtibhi RV_08.013.17.2{10} indra koravardhayan vay iva RV_08.013.18.1{10} trikadrukeu cetana devso yajamatnata RV_08.013.18.2{10} tamid vardhantuno gira sadvdham RV_08.013.19.1{10} stot yat te anuvrata ukthny tuth dadhe RV_08.013.19.2{10} uci pvaka ucyate so adbhuta RV_08.013.20.1{10} tadid rudrasya cetati yahva pratneu dhmasu RV_08.013.20.2{10} mano yatrvi tad dadhurvicetasa RV_08.013.21.1{11} yadi me sakhyamvara imasya phyandhasa RV_08.013.21.2{11} yena viv ati dvio atrima RV_08.013.22.1{11} kad ta indra girvaa stot bhavti antama RV_08.013.22.2{11} kad no gavye avye vasau dadha RV_08.013.23.1{11} uta te suut har va vahato ratham RV_08.013.23.2{11} ajuryasya madintama yammahe RV_08.013.24.1{11} tammahe puruuta yahva pratnbhirtibhi RV_08.013.24.2{11} ni barhii priye sadadadha dvit RV_08.013.25.1{11} vardhasv su puruuta iutbhirtibhi RV_08.013.25.2{11} dhukasvapipyumiamav ca na RV_08.013.26.1{12} indra tvamavitedastth stuvato adriva RV_08.013.26.2{12} tdiyarmi te dhiya manoyujam RV_08.013.27.1{12} iha ty sadhamdya yujna somaptaye RV_08.013.27.2{12} har indra pratadvas abhi svara RV_08.013.28.1{12} abhi svarantu ye tava rudrsa sakata riyam RV_08.013.28.2{12} uto marutvatrvio abhi praya RV_08.013.29.1{12} im asya pratrtaya pada juanta yad divi RV_08.013.29.2{12} nbh yajasya sa dadhuryath vide RV_08.013.30.1{12} aya drghya cakase prci prayatyadhvare RV_08.013.30.2{12} mimte yajamnuag vicakya RV_08.013.31.1{13} vyamindra te ratha uto te va har RV_08.013.31.2{13} v tvaatakrato v hava RV_08.013.32.1{13} v grv v mado v somo aya suta RV_08.013.32.2{13} vyajo yaminvasi v hava RV_08.013.33.1{13} v tv vaa huve vajricitrbhirutibhi RV_08.013.33.2{13} vvantha hi pratiuti v hava RV_08.014.01.1{14} yadindrha yath tvamya vasva eka it RV_08.014.01.2{14} stot megoakh syt RV_08.014.02.1{14} ikeyamasmai ditseya acpate manie RV_08.014.02.2{14} yadaha gopati sym RV_08.014.03.1{14} dhenu a indra snt yajamnya sunvate RV_08.014.03.2{14} gmava pipyu duhe RV_08.014.04.1{14} na te vartsti rdhasa indra devo na martya RV_08.014.04.2{14} yad ditsasistuto magham RV_08.014.05.1{14} yaja indramavardhayad yad bhmi vyavartayat RV_08.014.05.2{14} cakra opaa divi RV_08.014.06.1{15} vvdhnasya te vaya viv dhanni jigyua RV_08.014.06.2{15} timindr vmahe RV_08.014.07.1{15} vyantarikamatiran made somasya rocan RV_08.014.07.2{15} indro yadabhinadvalam RV_08.014.08.1{15} ud g jadagirobhya vi kvan guh sat RV_08.014.08.2{15} arvca nunude valam RV_08.014.09.1{15} indrea rocan divo dhni dhitni ca RV_08.014.09.2{15} sthiri naparude RV_08.014.10.1{15} apmrmirmadanniva stoma indrjiryate RV_08.014.10.2{15} vi te mad arjiu RV_08.014.11.1{16} tva hi stomavardhana indrsyukthavardhana RV_08.014.11.2{16} stotmuta bhadrakt RV_08.014.12.1{16} indramit kein har somapeyya vakata RV_08.014.12.2{16} upa yajasurdhasam RV_08.014.13.1{16} ap phenena namuce ira indrodavartaya RV_08.014.13.2{16} viv yadajaya spdha RV_08.014.14.1{16} mybhirutsispsata indra dymrurukata RV_08.014.14.2{16} ava dasynradhnuth RV_08.014.15.1{16} asunvmindra sasada vic vyanaya RV_08.014.15.2{16} somap uttaro bhavan RV_08.015.01.1{17} ta vabhi pra gyata puruhta puruutam RV_08.015.01.2{17} indra grbhistaviam vivsata RV_08.015.02.1{17} yasya dvibarhaso bhat saho ddhra rodas RV_08.015.02.2{17} girnrajrnapa svarvatvan RV_08.015.03.1{17} sa rjasi puruuta eko vtri jighnase RV_08.015.03.2{17} indra jaitr ravasy ca yantave RV_08.015.04.1{17} ta te mada gmasi vaa ptsu ssahim RV_08.015.04.2{17} u lokaktnumadrivo haririyam RV_08.015.05.1{17} yena jyotyyave manave ca viveditha RV_08.015.05.2{17} mandno asya barhio vi rjasi RV_08.015.06.1{18} tadady cit ta ukthino 'nu uvanti prvath RV_08.015.06.2{18} vapatnrapo jay dive-dive RV_08.015.07.1{18} tava tyadindriya bhat tava umamuta kratum RV_08.015.07.2{18} vajra iti dhia vareyam RV_08.015.08.1{18} tava dyaurindra pausya pthiv vardhati rava RV_08.015.08.2{18} tvmpa parvatsaca hinvire RV_08.015.09.1{18} tv viurbhan kayo mitro gti varua RV_08.015.09.2{18} tvardho madatyanu mrutam RV_08.015.10.1{18} tva v jann mahiha indra jajie RV_08.015.10.2{18} satr viv svapatyni dadhie RV_08.015.11.1{19} satr tva puruuta eko vtri toase RV_08.015.11.2{19} nnya indrtkaraa bhya invati RV_08.015.12.1{19} yadindra manmaastv nn havanta taye RV_08.015.12.2{19} asmkebhirnbhiratr svarjaya RV_08.015.13.1{19} ara kayya no mahe viv rpyvian RV_08.015.13.2{19} indra jaitrya haray acpatim RV_08.016.01.1{20} pra samrja caranmindra stot navya grbhi RV_08.016.01.2{20} nara nha mahiham RV_08.016.02.1{20} yasminnukthni rayanti vivni ca ravasy RV_08.016.02.2{20} apmavona samudre RV_08.016.03.1{20} ta suuty vivse jyeharja bhare ktnum RV_08.016.03.2{20} maho vjina sanibhya RV_08.016.04.1{20} yasynn gabhr mad uravastarutr RV_08.016.04.2{20} harumantarastau RV_08.016.05.1{20} tamid dhaneu hitevadhivkya havante RV_08.016.05.2{20} yemindraste jayanti RV_08.016.06.1{20} tamiccyautnairryanti ta ktebhicaraaya RV_08.016.06.2{20} eaindro varivaskt RV_08.016.07.1{21} indro brahmendra irindra pur puruhta RV_08.016.07.2{21} mahn mahbhi acbhi RV_08.016.08.1{21} sa stomya sa havya satya satv tuvikrmi RV_08.016.08.2{21} ekacitsannabhibhti RV_08.016.09.1{21} tamarkebhista smabhista gyatraicaraaya RV_08.016.09.2{21} indra vardhanti kitaya RV_08.016.10.1{21} praetra vasyo ach kartra jyoti samatsu RV_08.016.10.2{21} ssahvsa yudhmitrn RV_08.016.11.1{21} sa na papri prayti svasti nv puruhta RV_08.016.11.2{21} indro viv ati dvia RV_08.016.12.1{21} sa tva na indra vjebhirdaasy ca gtuy ca RV_08.016.12.2{21} ach cana sumna nei RV_08.017.01.1{22} yhi suum hi ta indra soma pib imam RV_08.017.01.2{22} eda barhi sado mama RV_08.017.02.1{22} tv brahmayuj har vahatmindra kein RV_08.017.02.2{22} upa brahmai na u RV_08.017.03.1{22} brahmastv vaya yuj somapmindra somina RV_08.017.03.2{22} sutvanto havmahe RV_08.017.04.1{22} no yhi sutvato 'smka suutrupa RV_08.017.04.2{22} pib su iprinnandhasa RV_08.017.05.1{22} te sicmi kukyoranu gtr vi dhvatu RV_08.017.05.2{22} gbhya jihvay madhu RV_08.017.06.1{23} svdu e astu sasude madhumn tanve tava RV_08.017.06.2{23} soma amastu te hde RV_08.017.07.1{23} ayamu tv vicarae janrivbhi savta RV_08.017.07.2{23} pra soma indra sarpatu RV_08.017.08.1{23} tuvigrvo vapodara subhurandhaso made RV_08.017.08.2{23} indro vtri jighnate RV_08.017.09.1{23} indra prehi purastva vivasyena ojas RV_08.017.09.2{23} vtri vtraha jahi RV_08.017.10.1{23} drghaste astvakuo yen vasu prayachasi RV_08.017.10.2{23} yajamnya sunvate RV_08.017.11.1{24} aya ta indra somo nipto adhi barhii RV_08.017.11.2{24} ehmasya dravpiba RV_08.017.12.1{24} cigo cipjanya raya te suta RV_08.017.12.2{24} khaala pra hyase RV_08.017.13.1{24} yaste gavo napt praapt kuapyya RV_08.017.13.2{24} nyasmin dadhra mana RV_08.017.14.1{24} vsto pate dhruv sthsatra somynm RV_08.017.14.2{24} drapso bhett pur avatnmindro munn sakh RV_08.017.15.1{24} pdkusnuryajato gaveaa eka sannabhi bhyasa RV_08.017.15.2{24} bhrimava nayat tuj puro gbhendra somasya ptaye RV_08.018.01.1{25} ida ha nname sumna bhiketa martya RV_08.018.01.2{25} ditynmaprvya savmani RV_08.018.02.1{25} anarvo hye panth ditynm RV_08.018.02.2{25} adabdh santi pyava sugevdha RV_08.018.03.1{25} tat su na savit bhago varuo mitro aryam RV_08.018.03.2{25} arma yachantu sapratho yadmahe RV_08.018.04.1{25} devebhirdevyadite 'riabharmann gahi RV_08.018.04.2{25} smat sribhi purupriye suarmabhi RV_08.018.05.1{25} te hi putrso aditervidurdvesi yotave RV_08.018.05.2{25} ahocidurucakrayo 'nehasa RV_08.018.06.1{26} aditirno div paumaditirnaktamadvay RV_08.018.06.2{26} aditi ptvahasa sadvdh RV_08.018.07.1{26} uta sy no div matiraditirty gamat RV_08.018.07.2{26} s antti mayas karadapa sridha RV_08.018.08.1{26} uta ty daivy bhiaj a na karato avin RV_08.018.08.2{26} yuyuytmito rapo apa sridha RV_08.018.09.1{26} amagniragnibhi karaccha nastapatu srya RV_08.018.09.2{26} a vto vtvarap apa sridha RV_08.018.10.1{26} apmvmapa sridhamapa sedhata durmatim RV_08.018.10.2{26} dityso yuyotan no ahasa RV_08.018.11.1{27} yuyot arumasmadnditysa utmatim RV_08.018.11.2{27} dhag dveakuta vivavedasa RV_08.018.12.1{27} tat su na arma yachatdity yan mumocati RV_08.018.12.2{27} enasvanta cidenasa sudnava RV_08.018.13.1{27} yo na kacid ririkati rakastvena martya RV_08.018.13.2{27} svai aevai riria yurjana RV_08.018.14.1{27} samit tamaghamanavad duasa martya ripum RV_08.018.14.2{27} yo asmatr durhavnupa dvayu RV_08.018.15.1{27} pkatr sthana dev htsu jntha martyam RV_08.018.15.2{27} upa dvayu cdvayu ca vasava RV_08.018.16.1{28} arma parvatnmotp vmahe RV_08.018.16.2{28} dyvkmre asmad rapas ktam RV_08.018.17.1{28} te no bhadrea arma yumka nv vasava RV_08.018.17.2{28} ati vivni durit pipartana RV_08.018.18.1{28} tuce tanya tat su no drghya yurjvase RV_08.018.18.2{28} ditysasumahasa kotana RV_08.018.19.1{28} yajo ho vo antara dity asti mata RV_08.018.19.2{28} yume id vo api masi sajtye RV_08.018.20.1{28} bhad vartha marut deva trtramavin RV_08.018.20.2{28} mitrammahe varua svastaye RV_08.018.21.1{28} aneho mitrryaman nvad varua asyam RV_08.018.21.2{28} trivartha maruto yanta nachardi RV_08.018.22.1{28} ye cid dhi mtyubandhava dity manava smasi RV_08.018.22.2{28} pra s nayurjvase tiretana RV_08.019.01.1{29} ta grdhay svarara devso devamarati dadhanvire RV_08.019.01.2{29} devatr havyamohire RV_08.019.02.1{29} vibhtarti vipra citraociamagnimiva yanturam RV_08.019.02.2{29} asya medhasya somyasya sobhare premadhvarya prvyam RV_08.019.03.1{29} yajiha tv vavmahe deva devatr hotramamartyam RV_08.019.03.2{29} asya yajasya sukratum RV_08.019.04.1{29} rjo napta subhaga sudditimagni rehaociam RV_08.019.04.2{29} sa no mitrasya varuasya so apm sumna yakate divi RV_08.019.05.1{29} ya samidh ya hut yo vedena dada marto agnaye RV_08.019.05.2{29} yo namas svadhvara RV_08.019.06.1{30} tasyedarvanto rahayanta avastasya dyumnitama yaa RV_08.019.06.2{30} na tamaho devakta kutacana na martyakta naat RV_08.019.07.1{30} svagnayo vo agnibhi syma sno sahasa rj pate RV_08.019.07.2{30} suvrastvamasmayu RV_08.019.08.1{30} praasamno atithirna mitriyo 'gn ratho na vedya RV_08.019.08.2{30} tve kemso api santi sdhavastva rj raym RV_08.019.09.1{30} so addh dvadhvaro 'gne marta subhaga sa praasya RV_08.019.09.2{30} sa dhbhirastu sanit RV_08.019.10.1{30} yasya tvamrdhvo adhvarya tihasi kayadvra sa sdhate RV_08.019.10.2{30} so arvadbhi sanit sa vipanyubhi sa rai sanit ktam RV_08.019.11.1{31} yasygnirvapurghe stoma cano dadhta vivavrya RV_08.019.11.2{31} havy v veviad via RV_08.019.12.1{31} viprasya v stuvata sahaso yaho maktamasya rtiu RV_08.019.12.2{31} avodevamuparimartya kdhi vaso vividuo vaca RV_08.019.13.1{31} yo agni havyadtibhirnamobhirv sudakamvivsati RV_08.019.13.2{31} gir vjiraociam RV_08.019.14.1{31} samidh yo niit dadaditi dhmabhirasya martya RV_08.019.14.2{31} vivet sa dhbhi subhago jannati dyumnairudna iva triat RV_08.019.15.1{31} tadagne dyumnam bhara yat ssahat sadane ka cidatriam RV_08.019.15.2{31} manyu janasya dhya RV_08.019.16.1{32} yena cae varuo mitro aryam yena nsaty bhaga RV_08.019.16.2{32} vaya tat te avas gtuvittam indratvot vidhemahi RV_08.019.17.1{32} te ghedagne svdhyo ye tv vipra nidadhire ncakasam RV_08.019.17.2{32} viprso deva sukratum RV_08.019.18.1{32} ta id vedi subhaga ta huti te sotu cakrire divi RV_08.019.18.2{32} taid vjebhirjigyurmahad dhana ye tve kma nyerire RV_08.019.19.1{32} bhadro no agnirhuto bhadr rti subhaga bhadro adhvara RV_08.019.19.2{32} bhadr uta praastaya RV_08.019.20.1{32} bhadra mana kuva vtratrye yen samatsu ssaha RV_08.019.20.2{32} ava sthir tanuhi bhri ardhat vanem te abhiibhi RV_08.019.21.1{33} e gir manurhita ya dev dtamarati nyerire RV_08.019.21.2{33} yajiha havyavhanam RV_08.019.22.1{33} tigmajambhya taruya rjate prayo gyasyagnaye RV_08.019.22.2{33} ya piate sntbhi suvryamagnirghtebhirhuta RV_08.019.23.1{33} yad ghtebhirhuto vmagnirbharata uccva ca RV_08.019.23.2{33} asura iva nirijam RV_08.019.24.1{33} yo havynyairayat manurhito deva s sugandhin RV_08.019.24.2{33} vivsate vryi svadhvaro hot devo amartya RV_08.019.25.1{33} yadagne martyastva symaha mitramaho amartya RV_08.019.25.2{33} sahasa snavhuta RV_08.019.26.1{34} na tv rsybhiastaye vaso na ppatvya santya RV_08.019.26.2{34} na me stotmatv na durhita sydagne na ppay RV_08.019.27.1{34} piturna putra subhto duroa devnetu pra o havi RV_08.019.28.1{34} tavhamagna tibhirnedihbhi saceya joam vaso RV_08.019.28.2{34} sad devasya martya RV_08.019.29.1{34} tava kratv saneya tava rtibhiragne tava praastibhi RV_08.019.29.2{34} tvmidhu pramati vaso mamgne harasva dtave RV_08.019.30.1{34} pra so agne tavotibhi suvrbhistirate vjabharmabhi RV_08.019.30.2{34} yasya tva sakhyamvara RV_08.019.31.1{35} tava drapso nlavn va tviya indhna siav dade RV_08.019.31.2{35} tva mahnmuasmasi priya kapo vastuu rjasi RV_08.019.32.1{35} tamganma sobharaya sahasramuka svabhiimavase RV_08.019.32.2{35} samrja trsadasyavam RV_08.019.33.1{35} yasya te agne anye agnaya upakito vay iva RV_08.019.33.2{35} vipo na dyumn ni yuve jann tava katri vardhayan RV_08.019.34.1{35} yamdityso adruha pra nayatha martyam RV_08.019.34.2{35} maghon vive sudnava RV_08.019.35.1{35} yya rjna ka ciccarasaha kayanta mnunanu RV_08.019.35.2{35} vaya te vo varua mitrryaman symed tasya rathya RV_08.019.36.1{35} adn me paurukutsya pacata trasadasyurvadhnm RV_08.019.36.2{35} mahiho arya satpati RV_08.019.37.1{35} uta me prayiyorvayiyo suvstv adhi tugvani RV_08.019.37.2{35} tissaptatn yva praet bhuvad vasurdiyn pati RV_08.020.01.1{36} gant m riayata prasthvno mpa stht samanyava RV_08.020.01.2{36} sthir cin namayiava RV_08.020.02.1{36} vupavibhirmaruta bhukaa rudrsa sudtibhi RV_08.020.02.2{36} i no ady gat puruspho yajam sobharyava RV_08.020.03.1{36} vidm hi rudriy umamugra marut imvatm RV_08.020.03.2{36} vioreasya mhum RV_08.020.04.1{36} vi dvpni ppatan tihad duchunobhe yujanta rodas RV_08.020.04.2{36} pra dhanvnyairata ubhrakhdayo yadejatha svabhnava RV_08.020.05.1{36} acyut cid vo ajmann nnadati parvatso vanaspati RV_08.020.05.2{36} bhmirymeu rejate RV_08.020.06.1{37} amya vo maruto ytave dyaurjihta uttar bhat RV_08.020.06.2{37} yatr naro dediate tanv tvaksi bhvojasa RV_08.020.07.1{37} svadhmanu riya naro mahi tve amavanto vapsava RV_08.020.07.2{37} vahante ahrutapsava RV_08.020.08.1{37} gobhirvo ajyate sobhar rathe koe hirayaye RV_08.020.08.2{37} gobandhava sujtsa ie bhuje mahnto na sparase nu RV_08.020.09.1{37} prati vo vadajayo ve ardhya mrutya bharadhvam RV_08.020.09.2{37} havy vaprayve RV_08.020.10.1{37} vaavena maruto vapsun rathena vanbhin RV_08.020.10.2{37} yenso na pakio vth naro havy no vtaye gata RV_08.020.11.1{38} samnamajye vi bhrjante rukmso adhi bhuu RV_08.020.11.2{38} davidyutaty aya RV_08.020.12.1{38} ta ugrso vaa ugrabhavo naki anu yetire RV_08.020.12.2{38} sthir dhanvnyyudh ratheu vo 'nkevadhi riya RV_08.020.13.1{38} yemaro na sapratho nma tvea avatmekamidbhuje RV_08.020.13.2{38} vayo na pitrya saha RV_08.020.14.1{38} tn vandasva marutastnupa stuhi te hi dhunnm RV_08.020.14.2{38} ar na caramastade dn mahn tadem RV_08.020.15.1{38} subhaga sa va tivsa prvsu maruto vyuiu RV_08.020.15.2{38} yov nnamutsati RV_08.020.16.1{39} yasya v yya prati vjino nara havy vtaye gatha RV_08.020.16.2{39} abhi a dyumnairuta vjastibhi sumn vo dhtayo naat RV_08.020.17.1{39} yath rudrasya snavo divo vaantyasurasya vedhasa RV_08.020.17.2{39} yuvnastathedasat RV_08.020.18.1{39} ye crhanti maruta sudnava sman mhuacaranti ye RV_08.020.18.2{39} atacid na upa vasyas hd yuvna vavdhvam RV_08.020.19.1{39} yna u navihay va pvaknabhi sobhare gir RV_08.020.19.2{39} gya g iva carkat RV_08.020.20.1{39} sh ye santi muiheva havyo vivsu ptsu hotu RV_08.020.20.2{39} vacandrn na suravastamn gir vandasva maruto aha RV_08.020.21.1{40} gvacid gh samanyava sajtyena maruta sabandhava RV_08.020.21.2{40} rihate kakubho mitha RV_08.020.22.1{40} martacid vo ntavo rukmavakasa upa bhrttvamyati RV_08.020.22.2{40} adhino gta maruta sad hi va pitvamasti nidhruvi RV_08.020.23.1{40} maruto mrutasya na bheajasya vahat sudnava RV_08.020.23.2{40} yyasakhya saptaya RV_08.020.24.1{40} ybhi sindhumavatha ybhistrvatha ybhirdaasyathkrivim RV_08.020.24.2{40} mayo no bhtotibhirmayobhuva ivbhirasacadvia RV_08.020.25.1{40} yat sindhau yadasikny yat samudreu maruta subarhia RV_08.020.25.2{40} yat parvateu bheajam RV_08.020.26.1{40} viva payanto bibhth tanv ten no adhi vocata RV_08.020.26.2{40} kam rapo maruta turasya na ikart vihruta puna RV_08.021.01.1{01} vayamu tvmaprvya sthra na kaccid bharanto 'vasyava RV_08.021.01.2{01} vje citra havmahe RV_08.021.02.1{01} upa tv karmanntaye sa no yuvogracakrma yo dhat RV_08.021.02.2{01} tvmid dhyavitra vavmahe sakhya indra snasim RV_08.021.03.1{01} yhma indavo 'vapate gopata urvarpate RV_08.021.03.2{01} soma somapate piba RV_08.021.04.1{01} vaya hi tv bandhumantamabandhavo viprsa indra yemima RV_08.021.04.2{01} y te dhmni vabha tebhir gahi vivebhi somaptaye RV_08.021.05.1{01} sdantaste vayo yath gorte madhau madire vivakae RV_08.021.05.2{01} abhi tvmindra nonuma RV_08.021.06.1{02} ach ca tvain namas vadmasi ki muhucid vi ddhaya RV_08.021.06.2{02} santi kmso harivo dadi va smo vaya santi no dhiya RV_08.021.07.1{02} ntn idindra te vayamt abhma nahi n te adriva RV_08.021.07.2{02} vidm pur parasa RV_08.021.08.1{02} vidm sakhitvamuta ra bhojyam te t vajrinnmahe RV_08.021.08.2{02} uto samasminn ihi no vaso vje suipra gomati RV_08.021.09.1{02} yo na idam-ida pur pra vasya ninya tamu va stue RV_08.021.09.2{02} sakhya indramtaye RV_08.021.10.1{02} haryava satpati carasaha sa hi m yo amandata RV_08.021.10.2{02} tu na sa vayati gavyamavya stotbhyo maghav atam RV_08.021.11.1{03} tvay ha svid yuj vaya prati vasanta vabha bruvmahi RV_08.021.11.2{03} sasthe janasya gomata RV_08.021.12.1{03} jayema kre puruhta krio 'bhi tihema dhya RV_08.021.12.2{03} nbhirvtra hanyma uyma cverindra pra o dhiya RV_08.021.13.1{03} abhrtvyo an tvamanpirindra janu sandasi RV_08.021.13.2{03} yudhedpitvamichase RV_08.021.14.1{03} nak revanta sakhyya vindase pyanti te surva RV_08.021.14.2{03} yad koi nadanu samhasydit piteva hyase RV_08.021.15.1{03} m te amjuro yath mrsa indra sakhye tvvata RV_08.021.15.2{03} ni adma sac sute RV_08.021.16.1{04} m te godatra nirarma rdhasa indra m te ghmahi RV_08.021.16.2{04} dh cidarya pra mbhy bhara na te dmna dabhe RV_08.021.17.1{04} indro v ghediyan magha sarasvat v subhag dadirvasu RV_08.021.17.2{04} tva v citra due RV_08.021.18.1{04} citra id rj rjak idanyake yake sarasvatmanu RV_08.021.18.2{04} parjanya iva tatanad dhi vy sahasramayut dadat RV_08.022.01.1{05} o tyamahva rathamady dasihamtaye RV_08.022.01.2{05} yamavin suhav rudravartan sryyai tasthathu RV_08.022.02.1{05} prvyua suhava puruspha bhujyu vjeu prvyam RV_08.022.02.2{05} sacanvanta sumatibhi sobhare vidveasamanehasam RV_08.022.03.1{05} iha ty purubhtam dev namobhiravin RV_08.022.03.2{05} arvcn svavase karmahe gantr dauo gham RV_08.022.04.1{05} yuvo rathasya pari cakramyata rmnyad vmiayati RV_08.022.04.2{05} asmnach sumatirv ubhas pat dhenuriva dhvatu RV_08.022.05.1{05} ratho yo v trivandhuro hirayabhuravin RV_08.022.05.2{05} pari dyvpthiv bhati rutastena nsaty gatam RV_08.022.06.1{06} daasyant manave prvya divi yava vkea karatha RV_08.022.06.2{06} t vmadya sumatibhi ubhas pat avin pra stuvmahi RV_08.022.07.1{06} upa no vajinvas ytam tasya pathibhi RV_08.022.07.2{06} yebhistki va trasadasyava mahe katrya jinvatha RV_08.022.08.1{06} aya vmadribhi suta somo nara vavasu RV_08.022.08.2{06} yta somaptaye pibata duo ghe RV_08.022.09.1{06} hi ruhatamavin rathe koe hirayaye vavas RV_08.022.09.2{06} yujth pvarria RV_08.022.10.1{06} ybhi pakthamavatho ybhiradhrigu ybhirbabhru vijoasam RV_08.022.10.2{06} tbhirno mak tyamavin gata bhiajyatayadturam RV_08.022.11.1{07} yadadhrigvo adhrig id cidahno avin havmahe RV_08.022.11.2{07} vaya grbhirvipanyava RV_08.022.12.1{07} tbhir yta vaopa me hava vivapsu vivavryam RV_08.022.12.2{07} i mahih purubhtam nar ybhi krivi vavdhustbhir gatam RV_08.022.13.1{07} tvid cidahn tvavin vandamna upa bruve RV_08.022.13.2{07} t u namobhirmahe RV_08.022.14.1{07} tvid do t uasi ubhas pat t yman rudravartan RV_08.022.14.2{07} m no martya ripave vjinvas paro rudrvati khyatam RV_08.022.15.1{07} sugmyya sugmya prt rathenvin v saka RV_08.022.15.2{07} huve piteva sobhar RV_08.022.16.1{08} manojavas va madacyut makugambhirutibhi RV_08.022.16.2{08} rttccid bhtamasme avase purvbhi purubhojas RV_08.022.17.1{08} no avvadavin vartirysia madhuptam nar RV_08.022.17.2{08} gomad dasr hirayavat RV_08.022.18.1{08} suprvarga suvrya suhu vryamandha rakasvin RV_08.022.18.2{08} asminn vmyne vjinvas viv vmni dhmahi RV_08.023.01.1{09} iv hi pratvya yajasva jtavedasam RV_08.023.01.2{09} cariudhmamagbhtaociam RV_08.023.02.1{09} dmna vivacarae 'gni vivamano gir RV_08.023.02.2{09} uta stue vipardhaso rathnm RV_08.023.03.1{09} yembdha gmiya ia pkaca nigrabhe RV_08.023.03.2{09} upavidvahnirvindate vasu RV_08.023.04.1{09} udasya ocirasthd ddiyuo vyajaram RV_08.023.04.2{09} tapurjambhasya sudyuto gaariya RV_08.023.05.1{09} udu tiha svadhvara stavno devy kp RV_08.023.05.2{09} abhikhy bhs bhat uukvani RV_08.023.06.1{10} agne yhi suastibhirhavy juhvna nuak RV_08.023.06.2{10} yath dto babhtha havyavhana RV_08.023.07.1{10} agni va prvya huve hotra caranm RV_08.023.07.2{10} tamay vc ge tamu va stue RV_08.023.08.1{10} yajebhiradbhutakratu ya kp sdayanta it RV_08.023.08.2{10} mitra na jane sudhitam tvani RV_08.023.09.1{10} tvnam tyavo yajasya sdhana gir RV_08.023.09.2{10} upo ena jujuurnamasas pade RV_08.023.10.1{10} ach no agirastama yajso yantu sayata RV_08.023.10.2{10} hot yo asti vikv yaastama RV_08.023.11.1{11} agne tava tye ajarendhnso bhad bh RV_08.023.11.2{11} av iva vaastaviyava RV_08.023.12.1{11} sa tva na rj pate rayi rsva suvryam RV_08.023.12.2{11} prva nastoke tanaye samatsv RV_08.023.13.1{11} yad v u vipati ita suprto manuo visi RV_08.023.13.2{11} vivedagni prati raksi sedhati RV_08.023.14.1{11} ruyagne navasya me stomasya vra vipate RV_08.023.14.2{11} ni myinastapua rakaso daha RV_08.023.15.1{11} na tasya myay cana ripurta martya RV_08.023.15.2{11} yo agnaye dada havyadtibhi RV_08.023.16.1{12} vyavastv vasuvidamukayuraprd i RV_08.023.16.2{12} maho rayetamu tv samidhmahi RV_08.023.17.1{12} uan kavyastv ni hotramasdayat RV_08.023.17.2{12} yaji tv manavejtavedasam RV_08.023.18.1{12} vive hi tv sajoaso devso dtamakrata RV_08.023.18.2{12} ru deva prathamo yajiyo bhuva RV_08.023.19.1{12} ima gh vro amta dta kvta martya RV_08.023.19.2{12} pvakakavartani vihyasam RV_08.023.20.1{12} ta huvema yatasruca subhsa ukraociam RV_08.023.20.2{12} vimagnimajara pratnamyam RV_08.023.21.1{13} yo asmai havyadtibhirhuti marto 'vidhat RV_08.023.21.2{13} bhri poasa dhatte vravad yaa RV_08.023.22.1{13} prathama jtavedasamagni yajeu prvyam RV_08.023.22.2{13} prati srugeti namas havimat RV_08.023.23.1{13} bhirvidhemgnaye jyehbhirvyavavat RV_08.023.23.2{13} mahihbhirmatibhi ukraocie RV_08.023.24.1{13} nnamarca vihyase stomebhi sthraypavat RV_08.023.24.2{13} e vaiyavadamyygnaye RV_08.023.25.1{13} atithi mnu snu vanaspatnm RV_08.023.25.2{13} vipr agnimavase pratnamate RV_08.023.26.1{14} maho vivnabhi ato 'bhi havyni mnu RV_08.023.26.2{14} agne ni atsi namasdhi barhii RV_08.023.27.1{14} vasv no vry puru vasva rya puruspha RV_08.023.27.2{14} suvryasya prajvato yaasvata RV_08.023.28.1{14} tva varo sume 'gne janya codaya RV_08.023.28.2{14} sad vaso rti yaviha avate RV_08.023.29.1{14} tva hi supratrasi tva no gomatria RV_08.023.29.2{14} maho rya stimagne ap vdhi RV_08.023.30.1{14} agne tva ya asy mitrvaru vaha RV_08.023.30.2{14} tvn samrj ptadakas RV_08.024.01.1{15} sakhya imahi brahmendrya vajrie RV_08.024.01.2{15} stua uvo ntamya dhave RV_08.024.02.1{15} avasa hyasi ruto vtrahatyena vtrah RV_08.024.02.2{15} maghairmaghono ati ra dasi RV_08.024.03.1{15} sa na stavna bhara rayi citraravastamam RV_08.024.03.2{15} nireke cid yo harivo vasurdadi RV_08.024.04.1{15} nirekamuta priyamindra dari jannm RV_08.024.04.2{15} dhat dho stavamna bhara RV_08.024.05.1{15} na te savya na dakia hasta varanta mura RV_08.024.05.2{15} na paribdho harivo gaviiu RV_08.024.06.1{16} tv gobhiriva vraja grbhir{}omyadriva RV_08.024.06.2{16} sma kma jaritur mana pa RV_08.024.07.1{16} vivani vivamanaso dhiy no vtrahantama RV_08.024.07.2{16} ugra praetaradhi u vaso gahi RV_08.024.08.1{16} vaya te asya vtrahan vidyma ra navyasa RV_08.024.08.2{16} vaso sprhasya puruhta rdhasa RV_08.024.09.1{16} indra yath hyasti te 'parta nto ava RV_08.024.09.2{16} amkta rti puruhta due RV_08.024.10.1{16} vasva mahmaha mahe ntama rdhase RV_08.024.10.2{16} dhacid dhya maghavan maghattaye RV_08.024.11.1{17} n anyatr cidadrivastvan no jagmuraasa RV_08.024.11.2{17} maghavachagdhi tava tan na utibhi RV_08.024.12.1{17} nahyaga nto tvadanya vindmi rdhase RV_08.024.12.2{17} rye dyumnyaavase ca girvaa RV_08.024.13.1{17} endumindrya sicata pibati somya madhu RV_08.024.13.2{17} pra rdhas codayte mahitvan RV_08.024.14.1{17} upo har pati daka pcantamabravam RV_08.024.14.2{17} nna rudhi stuvato avyasya RV_08.024.15.1{17} nahyaga pur cana jaje vratarastvat RV_08.024.15.2{17} nak ry naivath na bhandan RV_08.024.16.1{18} edu madhvo madintara sica vdhvaryo andhasa RV_08.024.16.2{18} ev hi vra stavate sadvdha RV_08.024.17.1{18} indra sthtarhar naki e prvyastutim RV_08.024.17.2{18} udnaaavas na bhandan RV_08.024.18.1{18} ta vo vjn patimahmahi ravasyava RV_08.024.18.2{18} apryubhiryajebhirvvdhenyam RV_08.024.19.1{18} eto nvindra stavma sakhya stomya naram RV_08.024.19.2{18} ktryo viv abhyastyeka it RV_08.024.20.1{18} agorudhya gavie dyukya dasmya vaca RV_08.024.20.2{18} ghtt svdyo madhunaca vocata RV_08.024.21.1{19} yasymitni vry na rdha paryetave RV_08.024.21.2{19} jyotirna vivamabhyasti daki RV_08.024.22.1{19} stuhndra vyavavadanrmi vjina yamam RV_08.024.22.2{19} aryo gayammahamna vi due RV_08.024.23.1{19} ev nnamupa stuhi vaiyava daama navam RV_08.024.23.2{19} suvidvsa carktya caranm RV_08.024.24.1{19} vetth hi nir{}tn vajrahasta parivjam RV_08.024.24.2{19} ahar-aha undhyu paripadmiva RV_08.024.25.1{19} tadindrva bhara yen dasiha ktvane RV_08.024.25.2{19} dvit kutsya inatho ni codaya RV_08.024.26.1{20} tamu tv nnammahe navya dasiha sanyase RV_08.024.26.2{20} sa tvano viv abhimt sakai RV_08.024.27.1{20} ya kdahaso mucad yo vryt sapta sindhuu RV_08.024.27.2{20} vadhardsasya tuvinma nnama RV_08.024.28.1{20} yath varo sume sanibhya vaho rayim RV_08.024.28.2{20} vyavebhya subhage vajinvati RV_08.024.29.1{20} nryasya daki vyavnetu somina RV_08.024.29.2{20} sthra ca rdha atavat sahasravat RV_08.024.30.1{20} yat tv pchdjna kuhay kuhaykte RV_08.024.30.2{20} eo aparitovalo gomatmava tihati RV_08.025.01.1{21} t v vivasya gop dev deveu yajiya RV_08.025.01.2{21} tvn yajase putadakas RV_08.025.02.1{21} mitr tan na rathy varuo yaca sukratu RV_08.025.02.2{21} sant sujt tanay dhtavrat RV_08.025.03.1{21} t mt vivavedassuryya pramahas RV_08.025.03.2{21} mahi jajnditir{}tvar RV_08.025.04.1{21} mahnt mitrvaru samrj devvasur RV_08.025.04.2{21} tvnvtam ghoato bhat RV_08.025.05.1{21} napt avaso maha sn dakasya sukratu RV_08.025.05.2{21} spradn io vstvadhi kita RV_08.025.06.1{22} sa y dnni yemathurdivy prthivria RV_08.025.06.2{22} nabhasvatr v carantu vaya RV_08.025.07.1{22} adhi y bhato divo 'bhi ytheva payata RV_08.025.07.2{22} tvn samrj namase hit RV_08.025.08.1{22} tvn ni edatu smrjyya sukrat RV_08.025.08.2{22} dhtavrat katriy katramaatu RV_08.025.09.1{22} akacid gtuvittaranulbaena cakas RV_08.025.09.2{22} ni cin miant nicir ni cikyatu RV_08.025.10.1{22} uta no devyaditiruruyat nsaty RV_08.025.10.2{22} uruyantu maruto vddhaavasa RV_08.025.11.1{23} te no nvamuruyata div nakta sudnava RV_08.025.11.2{23} ariyanto nipyubhi sacemahi RV_08.025.12.1{23} aghnate viave vayamariyanta sudnave RV_08.025.12.2{23} rudhi svayvan sindho prvacittaye RV_08.025.13.1{23} tad vrya vmahe variha gopayatyam RV_08.025.13.2{23} mitro yat pnti varuo yadaryam RV_08.025.14.1{23} uta na sindhurap tan marutastadavin RV_08.025.14.2{23} indro viurmhvsa sajoasa RV_08.025.15.1{23} te hi m vanuo naro 'bhimti kayasya cit RV_08.025.15.2{23} tigma nakoda pratighnanti bhraya RV_08.025.16.1{24} ayameka itth purru cae vi vipati RV_08.025.16.2{24} tasya vratnyanu vacaramasi RV_08.025.17.1{24} anu prvyoky smrjyasya sacima RV_08.025.17.2{24} mitrasya vrat varuasya dirgharut RV_08.025.18.1{24} pari yo ramin divo 'ntn mame pthivy RV_08.025.18.2{24} ubhe papraurodas mahitv RV_08.025.19.1{24} udu ya arae divo jyotirayasta srya RV_08.025.19.2{24} agnirna ukra samidhna huta RV_08.025.20.1{24} vaco drghaprasadmane vjasya gomata RV_08.025.20.2{24} e hi pitvo'viasya dvane RV_08.025.21.1{25} tat srya rodas ubhe do vastorupa bruve RV_08.025.21.2{25} bhojevasmnabhyuccar sad RV_08.025.22.1{25} jramukayyane rajata haraye RV_08.025.22.2{25} ratha yuktamasanma sumai RV_08.025.23.1{25} t me avyn har nitoan RV_08.025.23.2{25} uto nu ktvyn nvhas RV_08.025.24.1{25} smadabh kavant vipr navihay mat RV_08.025.24.2{25} maho vjinvarvant sacsanam RV_08.026.01.1{26} yuvoru ratha huve sadhastutyya suriu RV_08.026.01.2{26} aturtadakva vavas RV_08.026.02.1{26} yuva varo sume mahe tane nsaty RV_08.026.02.2{26} avobhiryatho vaa vavas RV_08.026.03.1{26} t vmadya havmahe havyebhirvajinvas RV_08.026.03.2{26} prvria iayantvati kapa RV_08.026.04.1{26} v vhiho avin ratho ytu ruto nara RV_08.026.04.2{26} upa stomn turasya daratha riye RV_08.026.05.1{26} juhur cidavin manyeth vavas RV_08.026.05.2{26} yuva hi rudr paratho ati dvia RV_08.026.06.1{27} dasr hi vivamnua makbhi paridyatha RV_08.026.06.2{27} dhiyajinv madhuvar ubhas pat RV_08.026.07.1{27} upa no ytamavin ry vivapu saha RV_08.026.07.2{27} maghavn suvrvanapacyut RV_08.026.08.1{27} me asya pratvyamindransaty gatam RV_08.026.08.2{27} dev devebhiradya sacanastam RV_08.026.09.1{27} vaya hi v havmaha ukayanto vyavavat RV_08.026.09.2{27} sumatibhirupa viprvih gatam RV_08.026.10.1{27} avin sv e stuhi kuvit te ravato havam RV_08.026.10.2{27} nedyasa kayta panruta RV_08.026.11.1{28} vaiyavasya ruta naroto me asya vedatha RV_08.026.11.2{28} sajoas varuo mitro aryam RV_08.026.12.1{28} yuvdattasya dhiy yuvntasya sribhi RV_08.026.12.2{28} ahar-aharvaa mahya ikatam RV_08.026.13.1{28} yo v yajebhirvto 'dhivastra vadhriva RV_08.026.13.2{28} saparyanta ubhe cakrte avin RV_08.026.14.1{28} yo vmuruvyacastama ciketati npyyam RV_08.026.14.2{28} vartiravin pari ytamasmay RV_08.026.15.1{28} asmabhya su vavas yta vartirnpayyam RV_08.026.15.2{28} viudruheva yajamhathurgir RV_08.026.16.1{29} vhiho v havn stomo dto huvan nar RV_08.026.16.2{29} yuvbhy bhtvavin RV_08.026.17.1{29} yadado divo arava io va madatho ghe RV_08.026.17.2{29} rutamin me amarty RV_08.026.18.1{29} uta sy vetayvar vhih v nadnm RV_08.026.18.2{29} sindhurhirayavartani RV_08.026.19.1{29} smadetaya sukrtyvin vetay dhiy RV_08.026.19.2{29} vahethe ubhrayvn RV_08.026.20.1{29} yukv hi tva rathsah yuvasva poy vaso RV_08.026.20.2{29} n no vyo madhu pibsmka savan gahi RV_08.026.21.1{30} tava vyav taspate tvaurjmtaradbhuta RV_08.026.21.2{30} avsy vmahe RV_08.026.22.1{30} tvaurjmtara vayamna rya mahe RV_08.026.22.2{30} sutvanto vayu dyumn jansa RV_08.026.23.1{30} vyo yhi iv divo vahasva su svavyam RV_08.026.23.2{30} vahasva mahapthupakas rathe RV_08.026.24.1{30} tv hi supsarastama nadaneu hmahe RV_08.026.24.2{30} grva nvapha mahan RV_08.026.25.1{30} sa tva no deva manas vyo mandno agriya RV_08.026.25.2{30} kdhi vjnapo dhiya RV_08.027.01.1{31} agnirukthe purohito grvo barhiradhvare RV_08.027.01.2{31} c ymi maruto brahmaas pati devnavo vareyam RV_08.027.02.1{31} pau gsi pthiv vanaspatnus naktamoadh RV_08.027.02.2{31} vive ca no vasavo vivavedaso dhn bhta prvitra RV_08.027.03.1{31} pra s na etvadhvaro 'gn deveu prvya RV_08.027.03.2{31} dityeu pra varue dhtavrate marutsu vivabhnuu RV_08.027.04.1{31} vive hi m manave vivavedaso bhuvan vdhe ridasa RV_08.027.04.2{31} ariebhi pyubhirvivavedaso yant no 'vka chardi RV_08.027.05.1{31} no adya samanaso gant vive sajoasa RV_08.027.05.2{31} c gir maruto devyadite sadane pastye mahi RV_08.027.06.1{32} abhi priy maruto y vo avy havy mitra praythana RV_08.027.06.2{32} barhirindro varuastur nara dityso sadantu na RV_08.027.07.1{32} vaya vo vktabarhio hitaprayasa nuak RV_08.027.07.2{32} sutasomso varua havmahe manuvadiddhgnaya RV_08.027.08.1{32} pra yta maruto vio avin pan mknay dhiy RV_08.027.08.2{32} indra ytu prathama saniyubhirv yo vtrah ge RV_08.027.09.1{32} vi no devso adruho 'chidra arma yachata RV_08.027.09.2{32} na yad drd vasavo n cidantito varthamdadharati RV_08.027.10.1{32} asti hi va sajtya ridaso devso astypyam RV_08.027.10.2{32} pra a prvasmai suvitya vocata mak sumnya navyase RV_08.027.11.1{33} id hi va upastutimid vmasya bhaktaye RV_08.027.11.2{33} upa vo vivavedaso namasyurnaskyanymiva RV_08.027.12.1{33} udu ya va savit supratayo 'sthdrdhvo vareya RV_08.027.12.2{33} ni dvipdacatupdo arthino 'viran patayiava RV_08.027.13.1{33} deva-deva vo 'vase deva-devamabhiaye RV_08.027.13.2{33} deva-deva huvema vjastaye ganto devy dhiy RV_08.027.14.1{33} devso hi m manave samanyavo vive ska sartaya RV_08.027.14.2{33} te no adya te apara tuce tu no bhavantu varivovida RV_08.027.15.1{33} pra va asmyadruha sastha upastutnm RV_08.027.15.2{33} na ta dhrtirvarua mitra martya yo vo dhmabhyo 'vidhat RV_08.027.16.1{33} pra sa kaya tirate vi mahrio yo vo varya dati RV_08.027.16.2{33} pra prajbhirjyate dharmaas paryaria sarva edhate RV_08.027.17.1{34} te sa vindate yudha sugebhirytyadhvana RV_08.027.17.2{34} aryam mitrovarua sartayo ya tryante sajoasa RV_08.027.18.1{34} ajre cidasmai kuth nyacana durge cid susaraam RV_08.027.18.2{34} e cidasmdaani paro nu ssredhant vi nayatu RV_08.027.19.1{34} yadadya srya udyati priyakatr ta dadha RV_08.027.19.2{34} yan nimruci prabudhi vivavedaso yad v madhyandine diva RV_08.027.20.1{34} yad vbhipitve asur ta yate chardiryema vi due RV_08.027.20.2{34} vaya tad vo vasavo vivavedasa upa stheyma madhya RV_08.027.21.1{34} yadadya sra udite yan madhyandina tuci RV_08.027.21.2{34} vma dhattha manave vivavedaso juhvnya pracetase RV_08.027.22.1{34} vaya tad va samrja vmahe putro na bahupyyam RV_08.027.22.2{34} ayma taddity juhvato haviryena vasyo 'namahai RV_08.028.01.1{35} ye triati trayas paro devso barhirsadan RV_08.028.01.2{35} vidannahadvitsanan RV_08.028.02.1{35} varuo mitro aryam smadrtico agnaya RV_08.028.02.2{35} patnvanto vaakt RV_08.028.03.1{35} te no gop apcysta udak ta itth nyak RV_08.028.03.2{35} purastt sarvay vi RV_08.028.04.1{35} yath vaanti devstathedasat tade nakir minat RV_08.028.04.2{35} arv cana martya RV_08.028.05.1{35} saptn sapta aya sapta dyumnnyem RV_08.028.05.2{35} sapto adhi riyo dhire RV_08.029.01.1{36} babhrureko viua snaro yuvjyakte hirayayam RV_08.029.02.1{36} yonimeka sasda dyotano 'ntardeveu medhira RV_08.029.03.1{36} vmeko bibharti hasta yasmantardeveu nidhruvi RV_08.029.04.1{36} vajrameko bibharti hasta hita tena vtri jighnate RV_08.029.05.1{36} tigmameko bibharti hasta yudha ucirugro jalabheaja RV_08.029.06.1{36} patha eka ppya taskaro yath ea veda nidhnm RV_08.029.07.1{36} tryeka urugyo vi cakrame yatra devso madanti RV_08.029.08.1{36} vibhirdv carata ekay saha pra pravseva vasata RV_08.029.09.1{36} sado dv cakrte upam divi samrj sarpirsut RV_08.029.10.1{36} arcanta eke mahi sma manvata tena sryamarocayan RV_08.030.01.1{37} nahi vo astyarbhako devso na kumraka RV_08.030.01.2{37} vive satomahnta it RV_08.030.02.1{37} iti stutso asath ridaso ye stha trayaca triacca RV_08.030.02.2{37} manordev yajiysa RV_08.030.03.1{37} te nastrdhva te 'vata ta u no adhi vocata RV_08.030.03.2{37} m na patha pitryn mnavdadhi dra naia parvata RV_08.030.04.1{37} ye devsa iha sthana vive vaivnar uta RV_08.030.04.2{37} asmabhya arma sapratho gave 'vya yachata RV_08.031.01.1{38} yo yajti yajta it sunavacca pacti ca RV_08.031.01.2{38} brahmedindrasyackanat RV_08.031.02.1{38} puroa yo asmai soma rarata iram RV_08.031.02.2{38} pdit ta akro ahasa RV_08.031.03.1{38} tasya dyumnasad ratho devajta sa uvat RV_08.031.03.2{38} viv vanvannamitriy RV_08.031.04.1{38} asya prajvat ghe 'sacant dive-dive RV_08.031.04.2{38} i dhenumat duhe RV_08.031.05.1{38} y dampat samanas sunuta ca dhvata RV_08.031.05.2{38} devso nityayir RV_08.031.06.1{39} prati pravynita samyac barhirte RV_08.031.06.2{39} na t vjeu vyata RV_08.031.07.1{39} na devnmapi hnuta sumati na jugukata RV_08.031.07.2{39} ravo bhad vivsata RV_08.031.08.1{39} putri t kumri vivamyurvyanuta RV_08.031.08.2{39} ubh hirayapeas RV_08.031.09.1{39} vtihotr ktadvas daasyantmtya kam RV_08.031.09.2{39} samudho romaa hato deve kuto duva RV_08.031.10.1{39} arma parvatn vmahe nadnm RV_08.031.10.2{39} vio sacbhuva RV_08.031.11.1{40} aitu p rayirbhaga svasti sarvadhtama RV_08.031.11.2{40} ururadhv svastaye RV_08.031.12.1{40} aramatiranarvao vivo devasya manas RV_08.031.12.2{40} ditynmanehait RV_08.031.13.1{40} yath no mitro aryam varua santi gop RV_08.031.13.2{40} sug tasyapanth RV_08.031.14.1{40} agni va prvya gir devame vasnm RV_08.031.14.2{40} saparyantapurupriya mitra na ketrasdhasam RV_08.031.15.1{40} mak devavato ratha ro v ptsu ksu cit RV_08.031.15.2{40} devn ya in mano yajamna iyakatyabhdayajvano bhuvat RV_08.031.16.1{40} na yajamna riyasi na sunvna na devayo RV_08.031.16.2{40} devn ya in mano ... RV_08.031.17.1{40} naki a karma naan na pra yoan na yoati RV_08.031.17.2{40} devn ya in mano ... RV_08.031.18.1{40} asadatra suvryamuta tyadvavyam RV_08.031.18.2{40} devn ya inmano ... RV_08.032.01.1{01} pra ktny jia kav indrasya gthay RV_08.032.01.2{01} made somasya vocata RV_08.032.02.1{01} ya sbindamanarani pipru dsamahuvam RV_08.032.02.2{01} vadhdugro riannapa RV_08.032.03.1{01} nyarbudasya viapa varma bhatastira RV_08.032.03.2{01} ke tadindra pausyam RV_08.032.04.1{01} prati rutya vo dhat tra na gireradhi RV_08.032.04.2{01} huvesuipramtaye RV_08.032.05.1{01} sa goravasya vi vraja mandna somyebhya RV_08.032.05.2{01} pura nara darasi RV_08.032.06.1{02} yadi me rraa suta ukthe v dadhase cana RV_08.032.06.2{02} rdupasvadh gahi RV_08.032.07.1{02} vaya gh te api masi stotra indra girvaa RV_08.032.07.2{02} tva no jinva somap RV_08.032.08.1{02} uta na pitum bhara sararo avikitam RV_08.032.08.2{02} maghavan bhri te vasu RV_08.032.09.1{02} uta no gomatas kdhi hirayavato avina RV_08.032.09.2{02} ibhi sa rabhemahi RV_08.032.10.1{02} bbaduktha havmahe sprakarasnamtaye RV_08.032.10.2{02} sdhu kvantamavase RV_08.032.11.1{03} ya sasthe cicchatakraturd koti vtrah RV_08.032.11.2{03} jaritbhya purvasu RV_08.032.12.1{03} sa na akracid akad dnavnantarbhara RV_08.032.12.2{03} indrovivbhirtibhi RV_08.032.13.1{03} yo ryo 'vanirmahn supra sunvata sakh RV_08.032.13.2{03} tamindramabhi gyata RV_08.032.14.1{03} yantra mahi sthira ptansu ravojitam RV_08.032.14.2{03} bhrernamojas RV_08.032.15.1{03} nakirasya acn niyant sntnm RV_08.032.15.2{03} nakirvakt nadditi RV_08.032.16.1{04} na nna brahmam a prnmasti sunvatm RV_08.032.16.2{04} na somo aprat pape RV_08.032.17.1{04} panya idupa gyata panya ukthni asata RV_08.032.17.2{04} brahm kotapanya it RV_08.032.18.1{04} panya dardiracchat sahasr vjyavta RV_08.032.18.2{04} indro yo yajvano vdha RV_08.032.19.1{04} vi cara svadh anu knmanvhuva RV_08.032.19.2{04} indra piba sutnm RV_08.032.20.1{04} piba svadhainavnmuta yastugrye sac RV_08.032.20.2{04} utyamindra yastava RV_08.032.21.1{05} athi manyuvia suuvsamuprae RV_08.032.21.2{05} ima rtasuta piba RV_08.032.22.1{05} ihi tisra parvata ihi paca jannati RV_08.032.22.2{05} dhen indrvackaat RV_08.032.23.1{05} sryo rami yath sj tv yachantu me gira RV_08.032.23.2{05} nimnampo na sadhryak RV_08.032.24.1{05} adhvaryav tu hi ica soma vrya iprie RV_08.032.24.2{05} bharsutasya ptaye RV_08.032.25.1{05} ya udna phaliga bhinan nyak sindhnravsjat RV_08.032.25.2{05} yo goupakva dhrayat RV_08.032.26.1{06} ahan vtram cama auravbhamahuvam RV_08.032.26.2{06} himenvidhyadarbudam RV_08.032.27.1{06} pra va ugrya niure 'hya prasakie RV_08.032.27.2{06} devatta brahma gyata RV_08.032.28.1{06} yo vivnyabhi vrat somasya made andhasa RV_08.032.28.2{06} indro deveu cetati RV_08.032.29.1{06} iha ty sadhamdy har hirayakey RV_08.032.29.2{06} vohmabhi prayo hitam RV_08.032.30.1{06} arvca tv puruuta priyamedhastut har RV_08.032.30.2{06} somapeyyavakata RV_08.033.01.1{07} vaya gha tv sutvanta po na vktabarhia RV_08.033.01.2{07} pavitrasyaprasravaeu vtrahan pari stotra sate RV_08.033.02.1{07} svaranti tv sute naro vaso nireka ukthina RV_08.033.02.2{07} kad suta ta oka gama indra svabdva vasaga RV_08.033.03.1{07} kavebhirdhav dhad vja dari sahasriam RV_08.033.03.2{07} piagarpa maghavan vicarae mak gomantammahe RV_08.033.04.1{07} phi gyndhaso mada indrya medhytithe RV_08.033.04.2{07} ya sammiloharyorya sute sac vajr ratho hirayaya RV_08.033.05.1{07} ya suavya sudakia ino ya sukraturge RV_08.033.05.2{07} ya kara sahasr ya atmagha indro ya prbhidrita RV_08.033.06.1{08} yo dhito yo 'vto yo asti maruu rita RV_08.033.06.2{08} vibhtadyumnacyavana puruuta kratv gauriva kina RV_08.033.07.1{08} ka veda sute sac pibanta kad vayo dadhe RV_08.033.07.2{08} aya yapuro vibhinattyojas mandna ipryandhasa RV_08.033.08.1{08} dn mgo na vraa purutr caratha dadhe RV_08.033.08.2{08} naki v ni yamad sute gamo mahcarasyojas RV_08.033.09.1{08} ya ugra sannanita sthiro raya saskta RV_08.033.09.2{08} yadi stoturmaghav avad dhava nendro yoaty gamat RV_08.033.10.1{08} satyamitth vedasi vajtirno 'vta RV_08.033.10.2{08} v hyugra vie parvati vo arvvati ruta RV_08.033.11.1{09} vaaste abhavo v ka hirayay RV_08.033.11.2{09} v ratho maghavan va har v tva satakrato RV_08.033.12.1{09} v sot sunotu te vannjpinn bhara RV_08.033.12.2{09} v dadhanve vaa nadv tubhya sthtarharm RV_08.033.13.1{09} endra yhi ptaye madhu aviha somyam RV_08.033.13.2{09} nyamach maghav avad giro brahmokth ca sukratu RV_08.033.14.1{09} vahantu tv rathehm harayo rathayuja RV_08.033.14.2{09} tiracidarya savanni vtrahannanye y atakrato RV_08.033.15.1{09} asmkamadyntama stoma dhiva mahmaha RV_08.033.15.2{09} asmka te savan santu antam madya dyuka somap RV_08.033.16.1{10} nahi astava no mama stre anyasya rayati RV_08.033.16.2{10} yo asmnvra nayat RV_08.033.17.1{10} indracid gh tadabravt striy asya mana RV_08.033.17.2{10} uto aha kratu raghum RV_08.033.18.1{10} sapt cid gh madacyut mithun vahato ratham RV_08.033.18.2{10} eved dhrva uttar RV_08.033.19.1{10} adha payasva mopari santar pdakau hara RV_08.033.19.2{10} m te kaaplakau dan str hi brahm babhvitha RV_08.034.01.1{11} endra yhi haribhirupa kavasya suutim RV_08.034.01.2{11} divo amuya sato diva yaya divvaso RV_08.034.02.1{11} tv grv vadanniha som ghoea yachatu RV_08.034.02.2{11} divo amuya ... RV_08.034.03.1{11} atr vi nemiremur na dhnute vka RV_08.034.03.2{11} divo amuya... RV_08.034.04.1{11} tv kav ihvase havante vjastaye RV_08.034.04.2{11} divo amuya .. . RV_08.034.05.1{11} dadhmi te sutn ve na prvapyyam RV_08.034.05.2{11} divo amuya... RV_08.034.06.1{12} smatpurandhirna gahi vivatodhrna taye RV_08.034.06.2{12} divo amuya... RV_08.034.07.1{12} no yhi mahemate sahasrote atmagha RV_08.034.07.2{12} divo amuya ... RV_08.034.08.1{12} tv hot manurhito devatr vakadya RV_08.034.08.2{12} divo amuya ... RV_08.034.09.1{12} tv madacyut har yena pakeva vakata RV_08.034.09.2{12} divo amuya ... RV_08.034.10.1{12} yhyarya pari svh somasya ptaye RV_08.034.10.2{12} divo amuya... RV_08.034.11.1{13} no yhyuparutyuktheu raay iha RV_08.034.11.2{13} divo amuya ... RV_08.034.12.1{13} sarpair su no gahi sambhtai sambhtva RV_08.034.12.2{13} divo amuya ... RV_08.034.13.1{13} yhi parvatebhya samudrasydhi viapa RV_08.034.13.2{13} divo amuya ... RV_08.034.14.1{13} no gavynyavy sahasr ra dardhi RV_08.034.14.2{13} divo amuya .. . RV_08.034.15.1{13} na sahasrao bharyutni atni ca RV_08.034.15.2{13} divo amuya ... RV_08.034.16.1{13} yadindraca dadvahe sahasra vasurocia RV_08.034.16.2{13} ojihamavya paum RV_08.034.17.1{13} ya jr vtarahaso 'ruso raghuyada RV_08.034.17.2{13} bhrjante sry iva RV_08.034.18.1{13} prvatasya rtiu dravaccakrevuu RV_08.034.18.2{13} tiha vanasya madhya RV_08.035.01.1{14} agninendrea varuena viundityai rudrairvasubhi sacbhuv RV_08.035.01.2{14} sajoas uas sryea ca soma pibatamavin RV_08.035.02.1{14} vivbhirdhbhirbhuvanena vjin div pthivydribhi sacbhuv RV_08.035.02.2{14} sajoas uas ... RV_08.035.03.1{14} vivairdevaistribhirekdaairihdbhirmarudbhirbhgubhi sacbhuv RV_08.035.03.2{14} sajoas uas ... RV_08.035.04.1{14} jueth yaja bodhata havasya me viveha devau savanva gachatam RV_08.035.04.2{14} sajoas uas sryea cea no vohamavin RV_08.035.05.1{14} stoma jueth yuvaeva kanyan viveha devau savanva gachatam RV_08.035.05.2{14} sajoas uas sryena cea ... RV_08.035.06.1{14} giro juethmadhvara jueth viveha devau savanva gachatam RV_08.035.06.2{14} sajoas uas sryea cea ... RV_08.035.07.1{15} hridraveva patatho vanedupa soma suta mahievva gachatha RV_08.035.07.2{15} sajoas uas sryea ca trirvartirytamavin RV_08.035.08.1{15} hasviva patatho adhvagviva soma suta mahievva gachatha RV_08.035.08.2{15} sajoas uas sryea ca trir... RV_08.035.09.1{15} yenviva patatho havyadtaye soma suta mahievva gachatha RV_08.035.09.2{15} sajoas uas sryea ca trir... RV_08.035.10.1{15} pibata ca tputa c ca gachata praj ca dhatta dravia ca dhattam RV_08.035.10.2{15} sajoas uas sryea corja no dhattamavin RV_08.035.11.1{15} jayata ca pra stuta ca pra cvata praj ca dhatta dravia ca dhattam RV_08.035.11.2{15} sajoas uas sryea corja ... RV_08.035.12.1{15} hata ca atrn yatata ca mitria praj ca dhatta dravia ca dhattam RV_08.035.12.2{15} sajoas uas sryea corja ... RV_08.035.13.1{16} mitrvaruavant uta dharmavant marutvant jariturgachatho havam RV_08.035.13.2{16} sajoas uas sryea cdityairytamavin RV_08.035.14.1{16} agirasvant uta viuvant marutvant jariturgachatho havam RV_08.035.14.2{16} sajoas uas sryea cdityair... RV_08.035.15.1{16} bhumant va vjavant marutvant jariturgachatho havam RV_08.035.15.2{16} sajoas uas sryea cdityair... RV_08.035.16.1{16} brahma jinvatamuta jinvata dhiyo hata raksi sedhatamamv RV_08.035.16.2{16} sajoas uas sryea ca soma sunvato avin RV_08.035.17.1{16} katra jinvatamuta jinvata nn hata raksi sedhatamamv RV_08.035.17.2{16} sajoas uas sryea ca soma ... RV_08.035.18.1{16} dhenrjinvatamuta jinvata vio hata raksi sedhatamamv RV_08.035.18.2{16} sajoas uas sryea ca soma ... RV_08.035.19.1{17} atreriva uta prvyastuti yvvasya sunvato madacyut RV_08.035.19.2{17} sajoas uas sryena cvin tiroahnyam RV_08.035.20.1{17} sargniva sjata suutrupa yvvasya sunvato madacyut RV_08.035.20.2{17} sajoas uas sryea cvin RV_08.035.21.1{17} ramnriva yachatamadhvarnupa yvvasya sunvato madacyut RV_08.035.21.2{17} sajoas uas sryea cvin ... RV_08.035.22.1{17} arvg ratha ni yachata pibata somya madhu RV_08.035.22.2{17} ytamavin gatamavasyurvmaha huve dhatta ratnni due RV_08.035.23.1{17} namovke prasthite adhvare nar vivakaasya ptaye RV_08.035.23.2{17} yta ... RV_08.035.24.1{17} svhktasya tmpata sutasya devvandhasa RV_08.035.24.2{17} yta ... RV_08.036.01.1{18} avitsi sunvato vktabarhia pib soma madya ka atakrato RV_08.036.01.2{18} ya te bhgamadhrayan viv sehna ptan uru jraya samapsujin marutvnindra satpate RV_08.036.02.1{18} prva stotra maghavannava tv pib soma madya kaatakrato RV_08.036.02.2{18} ya te bhga ... RV_08.036.03.1{18} rj devnavasyojas tv pib soma madya ka atakrato RV_08.036.03.2{18} ya te bhga ... RV_08.036.04.1{18} janit divo janit pthivy pib soma madya ka atakrato RV_08.036.04.2{18} ya te bhga ... RV_08.036.05.1{18} janitvn janit gavmasi pib soma madya ka atakrato RV_08.036.05.2{18} ya te bhga ... RV_08.036.06.1{18} atr stomamadrivo mahas kdhi pib soma madya kaatakrato RV_08.036.06.2{18} ya te bhga ... RV_08.036.07.1{18} yvvasya sunvatastath u yathoratre karmi kvata RV_08.036.07.2{18} pra trasadasyumvitha tvameka in nhya indra brahmi vardhayan RV_08.037.01.1{19} preda brahma vtratryevvitha pra sunvata acpata indra vivbhirtibhi RV_08.037.01.2{19} mdhyandinasya savanasya vtrahannanedya pib somasya vajriva RV_08.037.02.1{19} sehna ugra ptan abhi druha acpata indra vivbhirtibhi RV_08.037.02.2{19} mdhyandinasya ... RV_08.037.03.1{19} ekar asya bhuvanasya rjasi acpata indra vivbhirtibhi RV_08.037.03.2{19} mdhyandinasya ... RV_08.037.04.1{19} sasthvn yavayasi tvameka icchacpata indra vivbhirtibhi RV_08.037.04.2{19} mdhyandinasya ... RV_08.037.05.1{19} kemasya ca prayujaca tvamie acpata indra vivbhirtibhi RV_08.037.05.2{19} mdhyandinasya ... RV_08.037.06.1{19} katrya tvamavasi na tvamvitha acpata indra vivbhirtibhi RV_08.037.06.2{19} mdhyandinasya ... RV_08.037.07.1{19} yvvasya rebhatastath u yathoratre karmi kvata RV_08.037.07.2{19} pra trasadasyumvitha tvameka in nhya indra katri vardhayan RV_08.038.01.1{20} yajasya hi stha tvij sasn vjeu karmasu RV_08.038.01.2{20} indrgntasya bodhatam RV_08.038.02.1{20} tos rathayvn vtrahaparjit RV_08.038.02.2{20} indrgn tasya bodhatam RV_08.038.03.1{20} ida v madira madhvadhukannadribhirnara RV_08.038.03.2{20} indrgn tasya bodhatam RV_08.038.04.1{20} jueth yajamiaye suta soma sadhastut RV_08.038.04.2{20} indrgn gata nar RV_08.038.05.1{20} im jueth savan yebhirhavynyhathu RV_08.038.05.2{20} indrgn gata nar RV_08.038.06.1{20} im gyatravartani jueth suuti mama RV_08.038.06.2{20} indrgn gata nar RV_08.038.07.1{21} prtaryvabhir gata devebhirjenyvas RV_08.038.07.2{21} indrgn somaptaye RV_08.038.08.1{21} yvvasya sunvato 'tr uta havam RV_08.038.08.2{21} indrgnsomaptaye RV_08.038.09.1{21} ev vmahva taye yathhuvanta medhir RV_08.038.09.2{21} indragn somaptaye RV_08.038.10.1{21} ha sarasvatvatorindrgnyoravo ve RV_08.038.10.2{21} ybhy gyatram cyate RV_08.039.01.1{22} agnimastoy gmiyamagnim yajadhyai RV_08.039.01.2{22} agnirdevnanaktu na ubhe hi vidathe kavirantacarati dtya nabhantmanyake same RV_08.039.02.1{22} nyagne navyas vacastanu asamem RV_08.039.02.2{22} nyart rarv viv aryo artrito yuchantvmuro nabhantmanyake same RV_08.039.03.1{22} agne manmni tubhya ka ghta na juhva sani RV_08.039.03.2{22} sa deveu pra cikiddhi tva hyasi prvya ivo dto vivasvato nabhantmanyake same RV_08.039.04.1{22} tat-tadagnirvayo dadhe yath-yath kpayati RV_08.039.04.2{22} rjhutirvasn a ca yoca mayo dadhe vivasyai devahtyai nabhantmanyake same RV_08.039.05.1{22} sa ciketa sahyasgnicitrea karma RV_08.039.05.2{22} sa hot avatn dakibhirabhvta inoti ca pratvya nabhantmanyake same RV_08.039.06.1{23} agnirjt devnmagnirveda martnmapcyam RV_08.039.06.2{23} agnisa draviod agnirdvr vyrute svhuto navyas nabhantmanyake same RV_08.039.07.1{23} agnirdeveu savasu sa viku yajiysv RV_08.039.07.2{23} sa mud kvy puru viva bhmeva puyati devo deveu yajiyo nabhantmanyake same RV_08.039.08.1{23} yo agni saptamnua rito viveu sindhuu RV_08.039.08.2{23} tamganma tripastya mandhturdasyuhantamamagni yajeu prvya nabhant anyake same RV_08.039.09.1{23} agnistri tridhtny keti vidath kavi sa trnrekdaniha yakacca piprayacca no vipro dta parikto nabhantmanyake same RV_08.039.10.1{23} tva no agna yuu tva deveu prvya vasva eka irajyasi RV_08.039.10.2{23} tvmpa parisruta pari yanti svasetavo nabhantmanyake same RV_08.040.01.1{24} indrgn yuva su na sahant dsatho rayim RV_08.040.01.2{24} yena dh samatsv vu cit shimahyagnirvaneva vta in nabhantmanyake same RV_08.040.02.1{24} nahi v vavraymahe 'thendramid yajmahe aviha n naram RV_08.040.02.2{24} sa na kad cidarvat gamad vjastayegamad medhastaye nabhantmanyake same RV_08.040.03.1{24} t hi madhya bharmindrgn adhikita RV_08.040.03.2{24} t u kavitvan kav pchyamn sakhyate sa dhtamanuta nar nabhantmanyake same RV_08.040.04.1{24} abhyarca nabhkavadindrgn yajas gir RV_08.040.04.2{24} yayorvivamida jagadiya dyau pthiv mahyupasthe bibhto vasu nabhantmanyake same RV_08.040.05.1{24} pra brahmi nabhkavadindrgnibhymirajyata RV_08.040.05.2{24} y saptabudhnamarava jihmabramaporuta indra na ojas nabhantmanyake same RV_08.040.06.1{24} api vca puravad vratateriva gupitamojo dsasya dambhaya RV_08.040.06.2{24} vaya tadasya sambhta vasvindrea vi bhajemahi nabhantmanyake same RV_08.040.07.1{25} yadindrgn jan ime vihvayante tan gir RV_08.040.07.2{25} asmkebhirnbhirvaya ssahyma ptanyato vanuyma vanuyato nabhantmanyake same RV_08.040.08.1{25} y nu vetvavo diva uccarta upa dyubhi RV_08.040.08.2{25} indrgnyoranu vratamuhn yanti sindhavo yn s bandhdamucat nabhantmanyake same RV_08.040.09.1{25} prv a indropamtaya prvruta praastaya snohinvasya hariva RV_08.040.09.2{25} vasvo vrasypco y nu sdhanta no dhiyo nabhantmanyake same RV_08.040.10.1{25} ta it suvktibhistvea satvnam gmiyam RV_08.040.10.2{25} uto nucid ya ojas uasyni bhedati jeat svarvatrapo nabhantmanyake same RV_08.040.11.1{25} ta it svadhvara satya satvnam tviyam RV_08.040.11.2{25} uto nucid ya ohata uasya bhedatyajai svarvatrapo nabhantmanyake same RV_08.040.12.1{25} evendrgnibhy pitvan navyo mandhtvadagirasvadavci RV_08.040.12.2{25} tridhtun arma ptamasmn vaya syma patayo raym RV_08.041.01.1{26} asm u prabhtaye varuya marudbhyo 'rc viduarebhya RV_08.041.01.2{26} yo dht mnu pavo g iva rakati nabhantmanyake same RV_08.041.02.1{26} tam u saman gir pit ca manmabhi nbhkasyapraastibhirya sindhnmupodaye saptasvas sa madhyamo nabhantmanyake same RV_08.041.03.1{26} sa kapa pari asvaje nyusro myay dadhe sa viva pari darata RV_08.041.03.2{26} tasya venranu vratamuastisro avardhayannabhantmanyake same RV_08.041.04.1{26} ya kakubho nidhraya pthivymadhi darata RV_08.041.04.2{26} sa mt prvya pada tad varuasya saptya sa hi gop iveryonabhantmanyake same RV_08.041.05.1{26} yo dhart bhuvann ya usrmapcy veda nmniguhy RV_08.041.05.2{26} sa kavi kvy puru rpa dyauriva puyati nabhantmanyake same RV_08.041.06.1{27} yasmin vivni kvy cakre nbhiriva rit RV_08.041.06.2{27} trita jt saparyata vraje gvo na sayuje yuje avnayukata nabhantmanyake same RV_08.041.07.1{27} ya svatka aye viv jtnyem RV_08.041.07.2{27} pari dhmni marmad varuasya puro gaye vive dev anu vrata nabhantmanyake same RV_08.041.08.1{27} sa samudro apcyasturo dymiva rohati ni yadsu yajurdadhe RV_08.041.08.2{27} sa my arcin padstn nkamruhan nabhantmanyake same RV_08.041.09.1{27} yasya vet vicaka tisro bhmradhikita RV_08.041.09.2{27} triruttari papraturvaruasya dhruva sada sa saptnmirajyati nabhantmanyake same RV_08.041.10.1{27} ya vetnadhinirijacakre knanu vrat RV_08.041.10.2{27} sa dhma prvya mame ya skambhena vi rodas ajo na dymadhrayan nabhantmanyake same RV_08.042.01.1{28} astabhnd dymasuro vivaved amimta varima pthivy RV_08.042.01.2{28} sdad viv bhuvanni samr vivet tni varuasya vratni RV_08.042.02.1{28} ev vandasva varua bhanta namasy dhramamtasya gopm RV_08.042.02.2{28} sa na arma trivartha vi yasat pta no dyvpthiv upasthe RV_08.042.03.1{28} im dhiya ikamasya deva kratu daka varua sa idhi RV_08.042.03.2{28} yayti viv durit tarema sutarmamadhi nva ruhema RV_08.042.04.1{28} v grvo avin dhbhirvipr acucyavu RV_08.042.04.2{28} nsaty somaptaye nabhantmanyake same RV_08.042.05.1{28} yath vmatriravin grbhirvipro ajohavt RV_08.042.05.2{28} nsatysomaptaye nabhantmanyake same RV_08.042.06.1{28} ev vmahva taye yathhuvanta medhir RV_08.042.06.2{28} nsaty somaptaye nabhantmanyake same RV_08.043.01.1{29} ime viprasya vedhaso 'gnerasttayajvana RV_08.043.01.2{29} gira stomsa rate RV_08.043.02.1{29} asmai te pratiharyate jtavedo vicarae RV_08.043.02.2{29} agne janmi suutim RV_08.043.03.1{29} rok iva ghedaha tigm agne tava tvia RV_08.043.03.2{29} dadbhirvanni bapsati RV_08.043.04.1{29} harayo dhmaketavo vtajt upa dyavi RV_08.043.04.2{29} yatante vthagagnaya RV_08.043.05.1{29} ete tye vthagagnaya iddhsa samadkata RV_08.043.05.2{29} uasmiva ketava RV_08.043.06.1{30} k rajsi patsuta praye jtavedasa RV_08.043.06.2{30} agniryad rodhati kami RV_08.043.07.1{30} dhsi kvna oadhrbapsadagnirna vyati RV_08.043.07.2{30} punaryan tarurapi RV_08.043.08.1{30} jihvbhiraha nannamadarci jajabhavan RV_08.043.08.2{30} agnirvaneu rocate RV_08.043.09.1{30} apsvagne sadhi ava sauadhranu rudhyase RV_08.043.09.2{30} garbhe sajyase puna RV_08.043.10.1{30} udagne tava tad ghtdarc rocata hutam RV_08.043.10.2{30} nisna juhvo mukhe RV_08.043.11.1{31} uknnya vannya somaphya vedhase RV_08.043.11.2{31} stomairvidhemgnaye RV_08.043.12.1{31} uta tv namas vaya hotarvareyakrato RV_08.043.12.2{31} agne samidbhirmahe RV_08.043.13.1{31} uta tv bhguvacchuce manuvadagna huta RV_08.043.13.2{31} agirasvad dhavmahe RV_08.043.14.1{31} tva hyagne agnin vipro viprea san sat RV_08.043.14.2{31} sakh sakhy samidhyase RV_08.043.15.1{31} sa tva viprya due rayi dehi sahasriam RV_08.043.15.2{31} agne vravatmiam RV_08.043.16.1{32} agne bhrta sahaskta rohidava ucivrata RV_08.043.16.2{32} ima stomajuasva me RV_08.043.17.1{32} uta tvgne mama stuto vrya pratiharyate RV_08.043.17.2{32} goha gva ivata RV_08.043.18.1{32} tubhya t agirastama viv sukitaya pthak RV_08.043.18.2{32} agne kmya yemire RV_08.043.19.1{32} agni dhbhirmanio medhirso vipacita RV_08.043.19.2{32} admasadyya hinvire RV_08.043.20.1{32} ta tvmajmeu vjina tanvn agne adhvaram RV_08.043.20.2{32} vahnihotramate RV_08.043.21.1{33} purutr hi sad asi vio viv anu prabhu RV_08.043.21.2{33} samatsutv havmahe RV_08.043.22.1{33} tamiva ya huto 'gnirvibhrjate ghtai RV_08.043.22.2{33} ima naavad dhavam RV_08.043.23.1{33} ta tv vaya havmahe vanta jtavedasam RV_08.043.23.2{33} agne ghnantamapa dvia RV_08.043.24.1{33} vi rjnamadbhutamadhyaka dharmamimam RV_08.043.24.2{33} agnime sa u ravat RV_08.043.25.1{33} agni vivyuvepasa marya na vjina hitam RV_08.043.25.2{33} sapti na vjaymasi RV_08.043.26.1{34} ghnan mdhryapa dvio dahan raksi vivah RV_08.043.26.2{34} agnetigmena ddihi RV_08.043.27.1{34} ya tv jansa indhate manuvadagirastama RV_08.043.27.2{34} agne sa bodhime vaca RV_08.043.28.1{34} yadagne divij asyapsuj v sahaskta RV_08.043.28.2{34} ta tv grbhirhavmahe RV_08.043.29.1{34} tubhya ghet te jan ime viv sukitaya pthak RV_08.043.29.2{34} dhsi hinvantyattave RV_08.043.30.1{34} te ghedagne svdhyo 'h viv ncakasa RV_08.043.30.2{34} taranta syma durgah RV_08.043.31.1{35} agni mandra purupriya ra pvakaociam RV_08.043.31.2{35} hdbhirmandrebhirmahe RV_08.043.32.1{35} sa tvamagne vibhvasu sjan sryo na ramibhi RV_08.043.32.2{35} ardhan tamsi jighnase RV_08.043.33.1{35} tat te sahasva mahe dtra yan nopadasyati RV_08.043.33.2{35} tvadagne vrya vasu RV_08.044.01.1{36} samidhgni duvasyata ghtairbodhayattithim RV_08.044.01.2{36} smin havyjuhotana RV_08.044.02.1{36} agne stoma juasva me vardhasvnena manman RV_08.044.02.2{36} prati sktni harya na RV_08.044.03.1{36} agni dta puro dadhe havyavhamupa bruve RV_08.044.03.2{36} devn sdaydiha RV_08.044.04.1{36} ut te bhanto arcaya samidhnasya ddiva RV_08.044.04.2{36} agne ukrsarate RV_08.044.05.1{36} upa tv juhvo mama ghtcryantu haryata RV_08.044.05.2{36} agne havy juasva na RV_08.044.06.1{37} mandra hotram tvija citrabhnu vibhvasum RV_08.044.06.2{37} agnime sa u ravat RV_08.044.07.1{37} pratna hotramya juamagni kavikratum RV_08.044.07.2{37} adhvarmabhiriyam RV_08.044.08.1{37} juno agirastamem havynynuak RV_08.044.08.2{37} agne yaja nayatuth RV_08.044.09.1{37} samidhna u santya ukraoca ih vaha RV_08.044.09.2{37} cikitvn daivya janam RV_08.044.10.1{37} vipra hotramadruha dhmaketu vibhvasum RV_08.044.10.2{37} yajn ketummahe RV_08.044.11.1{38} agne ni phi nastva prati ma deva rata RV_08.044.11.2{38} bhindhi dvea sahaskta RV_08.044.12.1{38} agni pratnena manman umbhnastanva svm RV_08.044.12.2{38} kavirviprea vvdhe RV_08.044.13.1{38} rjo naptam huve 'gni pvakaociam RV_08.044.13.2{38} asmin yaje svadhvare RV_08.044.14.1{38} sa no mitramahastvamagne ukrea soci RV_08.044.14.2{38} devair satsibarhii RV_08.044.15.1{38} yo agni tanvo dame deva marta saparyati RV_08.044.15.2{38} tasm id ddayad vasu RV_08.044.16.1{39} agnirmrdh diva kakut pati pthivy ayam RV_08.044.16.2{39} ap retsi jinvati RV_08.044.17.1{39} udagne ucayastava ukr bhrjanta rate RV_08.044.17.2{39} tava jyotyarcaya RV_08.044.18.1{39} ie vryasya hi dtrasygne svarpati RV_08.044.18.2{39} stot sy tava armai RV_08.044.19.1{39} tvmagne maniastv hinvanti cittibhi RV_08.044.19.2{39} tv vardhantu no gira RV_08.044.20.1{39} adabdhasya svadhvato dtasya rebhata sad RV_08.044.20.2{39} agne sakhya vmahe RV_08.044.21.1{40} agni ucivratatama ucirvipra uci kavi RV_08.044.21.2{40} ucrocata huta RV_08.044.22.1{40} uta tv dhtayo mama giro vardhantu vivah RV_08.044.22.2{40} agne sakhyasya bodhi na RV_08.044.23.1{40} yadagne symaha tva tva v gh sy aham RV_08.044.23.2{40} syu e saty ihia RV_08.044.24.1{40} vasurvasupatirhi kamasyagne vibhvasu RV_08.044.24.2{40} syma te sumatvapi RV_08.044.25.1{40} agne dhtavratya te samudryeva sindhava RV_08.044.25.2{40} giro vrsarate RV_08.044.26.1{41} yuvna vipati kavi vivda puruvepasam RV_08.044.26.2{41} agni umbhmi manmabhi RV_08.044.27.1{41} yajn rathye vaya tigmajambhya vave RV_08.044.27.2{41} stomairiemgnaye RV_08.044.28.1{41} ayamagne tve api jarit bhtu santya RV_08.044.28.2{41} tasmai pvaka maya RV_08.044.29.1{41} dhro hyasyadmasad vipro na jgvi sad RV_08.044.29.2{41} agne ddayasi dyavi RV_08.044.30.1{41} purgne duritebhya pur mdhrebhya kave RV_08.044.30.2{41} pra a yurvaso tira RV_08.045.01.1{42} gh ye agnimindhate stanti barhirnuak RV_08.045.01.2{42} yemindro yuv sakh RV_08.045.02.1{42} bhannididhma e bhri asta pthu svaru RV_08.045.02.2{42} yemindro yuv sakh RV_08.045.03.1{42} ayuddha id yudh vta ra jati satvabhi RV_08.045.03.2{42} yemindro yuv sakh RV_08.045.04.1{42} bunda vtrah dade jta pchad vi mtaram RV_08.045.04.2{42} ka ugr ke ha vire RV_08.045.05.1{42} prati tv avas vadad girvapso na yodhiat RV_08.045.05.2{42} yaste atrutvamcake RV_08.045.06.1{43} uta tva maghavachu yaste vai vavaki tat RV_08.045.06.2{43} yad vaysi vu tat RV_08.045.07.1{43} yadji ytyjikdindra svavayurupa RV_08.045.07.2{43} rathtamo rathnm RV_08.045.08.1{43} vi u viv abhiyujo vajrin vivag yath vha RV_08.045.08.2{43} bhav na suravastama RV_08.045.09.1{43} asmka su ratha pura indra kotu staye RV_08.045.09.2{43} na ya dhrvanti dhrtaya RV_08.045.10.1{43} vjyma te pari dvio 'ra te akra dvane RV_08.045.10.2{43} gamemedindragomata RV_08.045.11.1{44} anaicid yanto adrivo 'vvanta atagvina RV_08.045.11.2{44} vivaka anehasa RV_08.045.12.1{44} rdhv hi te dive-dive sahasr snt at RV_08.045.12.2{44} jaritribhyovimahate RV_08.045.13.1{44} vidm hi tv dhanajayamindra dh cidrujam RV_08.045.13.2{44} dria yath gayam RV_08.045.14.1{44} kakuha cit tv kave mandantu dhavindava RV_08.045.14.2{44} tv pai yadmahe RV_08.045.15.1{44} yaste revnaduri pramamara maghattaye RV_08.045.15.2{44} tasya no veda bhara RV_08.045.16.1{45} ima u tv vi cakate sakhya indra somina RV_08.045.16.2{45} puvanto yath paum RV_08.045.17.1{45} uta tvbadhira vaya rutkara santamtaye RV_08.045.17.2{45} drdiha havmahe RV_08.045.18.1{45} yacchury ima hava durmara cakriy uta RV_08.045.18.2{45} bhaverpirno antama RV_08.045.19.1{45} yaccid dhi te api vyathirjaganvso amanmahi RV_08.045.19.2{45} god idindra bodhi na RV_08.045.20.1{45} tv rambha na jivrayo rarabhm avasas pate RV_08.045.20.2{45} umasi tv sadhastha RV_08.045.21.1{46} stotramindrya gyata purunmya satvane RV_08.045.21.2{46} nakirya vvate yudhi RV_08.045.22.1{46} abhi tv vabh sute suta sjmi ptaye RV_08.045.22.2{46} tmp vyanuh madam RV_08.045.23.1{46} m tv mr aviyavo mopahasvna dabhan RV_08.045.23.2{46} mk brahmadvio vana RV_08.045.24.1{46} iha tv goparas mahe mandantu rdhase RV_08.045.24.2{46} saro gauro yath piba RV_08.045.25.1{46} y vtrah parvati san nav ca cucyuve RV_08.045.25.2{46} t sasatsupra vocata RV_08.045.26.1{47} apibat kadruva sutamindra sahasrabhve RV_08.045.26.2{47} atrdedia pausyam RV_08.045.27.1{47} satya tat turvae yadau vidno ahnavyyam RV_08.045.27.2{47} vyna turvae ami RV_08.045.28.1{47} tarai vo jann trada vjasya gomata RV_08.045.28.2{47} samnamu pra asiam RV_08.045.29.1{47} bhukaa na vartava uktheu tugryvdham RV_08.045.29.2{47} indra somesac sute RV_08.045.30.1{47} ya kntadid vi yonya triokya giri pthum RV_08.045.30.2{47} gobhyo gtu niretave RV_08.045.31.1{48} yad dadhie manasyasi mandna prediyakasi RV_08.045.31.2{48} m tat karindra maya RV_08.045.32.1{48} dabhra cid dhi tvvata kta ve adhi kami RV_08.045.32.2{48} jigtvindra te mana RV_08.045.33.1{48} tavedu t sukrtayo 'sannuta praastaya RV_08.045.33.2{48} yadindra maysi na RV_08.045.34.1{48} m na ekasminngasi m dvayoruta triu RV_08.045.34.2{48} vadhrm ra bhriu RV_08.045.35.1{48} bibhay hi tvvata ugrdabhiprabhagia RV_08.045.35.2{48} dasmdahamtaha RV_08.045.36.1{49} m sakhyu nam vide m putrasya prabhvaso RV_08.045.36.2{49} vtvad bhtu te mana RV_08.045.37.1{49} ko nu mary amithita sakh sakhyamabravt RV_08.045.37.2{49} jah ko asmadate RV_08.045.38.1{49} evre vabh sute 'sinvan bhryvaya RV_08.045.38.2{49} vaghnva nivat caran RV_08.045.39.1{49} ta et vacoyuj har gbhe sumadrath RV_08.045.39.2{49} yad brahmabhya id dada RV_08.045.40.1{49} bhindhi viv apa dvia pari bdho jah mdha RV_08.045.40.2{49} vasusprha tad bhara RV_08.045.41.1{49} yad vvindra yat sthire yat parne parbhtam RV_08.045.41.2{49} vasusprha tad bhara RV_08.045.42.1{49} yasya te vivamnuo bhrerdattasya vedati RV_08.045.42.2{49} vasu sprha tad bhara RV_08.046.01.1{01} tvvata purvaso vayamindra praeta smasi sthtarharm RV_08.046.02.1{01} tv hi satyamadrivo vidma dtramim RV_08.046.02.2{01} vidma dtra raym RV_08.046.03.1{01} yasya te mahimna atamte atakrato RV_08.046.03.2{01} grbhirganti krava RV_08.046.04.1{01} suntho gh sa martyo ya maruto yamaryam RV_08.046.04.2{01} mitra pntyadruha RV_08.046.05.1{01} dadhno gomadavavad suvryamdityajta edhate RV_08.046.05.2{01} sad ry purusph RV_08.046.06.1{02} tamindra dnammahe avasnamabhrvam RV_08.046.06.2{02} na rya mahe RV_08.046.07.1{02} tasmin hi santytayo viv abhrava sac RV_08.046.07.2{02} tam vahantu saptaya purvasu madya haraya sutam RV_08.046.08.1{02} yaste mado vareyo ya indra vtrahantama RV_08.046.08.2{02} ya dadi svarnbhirya ptansu duara RV_08.046.09.1{02} yo duaro vivavra ravyyo vjevasti tarut RV_08.046.09.2{02} sana aviha savan vaso gahi gamema gomati vraje RV_08.046.10.1{02} gavyo u o yath purvayota rathay RV_08.046.10.2{02} varivasya mahmaha RV_08.046.11.1{03} nahi te ra rdhaso 'nta vindmi satr RV_08.046.11.2{03} daasy no maghavan n cidadrivo dhiyo vjebhirvitha RV_08.046.12.1{03} ya va rvayatsakh vivet sa veda janim puruuta RV_08.046.12.2{03} ta vive mnu yugendra havante tavia yatasruca RV_08.046.13.1{03} sa no vjevavit purvasu purastht maghav vtrah bhuvat RV_08.046.14.1{03} abhi vo vramandhaso madeu gya gir mah vicetasam RV_08.046.14.2{03} indra nma rutya kina vaco yath RV_08.046.15.1{03} dad rekastanve dadirvasu dadirvjeu puruhta vjinam RV_08.046.15.2{03} nnamatha RV_08.046.16.1{04} vivemirajyanta vasn ssahvsa cidasya varpasa RV_08.046.16.2{04} kpayato nnamatyatha RV_08.046.17.1{04} maha su vo aramie stavmahe mhue aragamya jagmaye RV_08.046.17.2{04} yajebhirgrbhirvivamanu marutmiyakasi gyetv namas gir RV_08.046.18.1{04} ye ptayante ajmabhirgir snubhirem RV_08.046.18.2{04} yaja mahivan sumna tuvivan prdhvare RV_08.046.19.1{04} prabhaga durmatnmindra avih bhara RV_08.046.19.2{04} rayimasmabhya yujya codayanmate jyeha codayanmate RV_08.046.20.1{04} sanita susanitarugra citra cetiha snta RV_08.046.20.2{04} prsah samr sahuri sahanta bhujyu vjeu prvyam RV_08.046.21.1{05} sa etu ya vadnadeva prtamdade RV_08.046.21.2{05} yath cid vao avya pthuravasi knte 'sy vyuydade RV_08.046.22.1{05} ai sahasrvyasyyutsanamurn viatiat RV_08.046.22.2{05} daa yvn at daa tryaru daa gav sahasr RV_08.046.23.1{05} daa yv dhadrayo vtavrsa ava RV_08.046.23.2{05} mathr nemi ni vvtu RV_08.046.24.1{05} dnsa pthuravasa kntasya surdhasa RV_08.046.24.2{05} ratha hirayaya dadan mahia srirabhd varihamakta rava RV_08.046.25.1{05} no vyo mahe tane yhi makhya pjase RV_08.046.25.2{05} vaya hi te cakm bhri dvane sadyacin mahi dvane RV_08.046.26.1{06} yo avebhirvahate vasta usrstri sapta saptatnm RV_08.046.26.2{06} ebhi somebhi somasudbhi somap dnya ukraptap RV_08.046.27.1{06} yo ma ima cidu tmanmandaccitra dvane RV_08.046.27.2{06} arave akenahue suktvani sukttarya sukratu RV_08.046.28.1{06} ucathye vapui ya svar uta vyo ghtasn RV_08.046.28.2{06} aveita rajeita uneita prjma tadida nu tat RV_08.046.29.1{06} adha priyamiirya asi sahasrsanam RV_08.046.29.2{06} avnmin na vm RV_08.046.30.1{06} gvo na ythamupa yanti vadhraya upa m yanti vadhraya RV_08.046.31.1{06} adha yaccrathe gae atamurnacikradat RV_08.046.31.2{06} adha vitneu viati at RV_08.046.32.1{06} ata dse balbthe viprastaruka dade RV_08.046.32.2{06} te te vyavime jan madantndragop madanti devagop RV_08.046.33.1{06} adha sy yoa mah pratc vaamavyam RV_08.046.33.2{06} adhirukm vi nyate RV_08.047.01.1{07} mahi vo mahatmavo varua mitra due RV_08.047.01.2{07} yamdity abhi druho rakath nemagha naadanehaso va taya sutayo va taya RV_08.047.02.1{07} vid dev aghnmdityso apktim RV_08.047.02.2{07} pak vayo yathopari vyasme arma yachatnehaso va taya sutayo va taya RV_08.047.03.1{07} vyasme adhi arma tat pak vayo na yantana RV_08.047.03.2{07} vivni vivavedaso varthy manmahe 'nehaso va taya sutayo va taya RV_08.047.04.1{07} yasm arsata kaya jvtu ca pracetasa RV_08.047.04.2{07} manorvivasya ghedima dity rya ate 'nehaso va taya sutayo va taya RV_08.047.05.1{07} pari o vajannagh durgi rathyo yath RV_08.047.05.2{07} symedindrasya armayditynmutvasyanehaso va taya sutayo va taya RV_08.047.06.1{08} parihvtedan jano yumdattasya vyati RV_08.047.06.2{08} dev adabhrama vo yamdity ahetannehaso va taya sutayo va taya RV_08.047.07.1{08} na ta tigma cana tyajo na drsadabhi ta guru RV_08.047.07.2{08} yasm u arma sapratha dityso ardhvamanehaso va taya sutayo va taya RV_08.047.08.1{08} yume dev api masi yudhyanta iva varmasu RV_08.047.08.2{08} yya maho na enaso yyamarbhduruyatnehaso va taya sutayo va taya RV_08.047.09.1{08} aditirna uruyatvaditi arma yachatu RV_08.047.09.2{08} mt mitrasya revato 'ryamo varuasya cnehaso va taya sutayo va taya RV_08.047.10.1{08} yad dev arma araa yad bhadra yadanturam RV_08.047.10.2{08} tridhtu yad varthya tadasmsu vi yantannehaso va utayasutayo va taya RV_08.047.11.1{09} dity ava hi khyatdhi kldiva spaa RV_08.047.11.2{09} sutrthamarvato yathnu no neath sugamanehaso va taya sutayo va taya RV_08.047.12.1{09} neha bhadra rakasvine nvayai nopay uta RV_08.047.12.2{09} gave ca bhadra dhenave vrya ca ravasyate 'nehaso na taya sutayo va taya RV_08.047.13.1{09} yadviryadapcya devso asti duktam RV_08.047.13.2{09} trite tad vivamptya re asmad dadhtannehaso va taya sutayova taya RV_08.047.14.1{09} yacca gou duvapnya yaccsme duhitardiva RV_08.047.14.2{09} tritya tad vibhvaryptyya par vahnehaso va taya sutayo va taya RV_08.047.15.1{09} nika v gh kavate sraja v duhitardiva RV_08.047.15.2{09} trite duvapnya sarvamptye pari dadmasyanehaso va taya sutayo va taya RV_08.047.16.1{10} tadannya tadapase ta bhgamupasedue RV_08.047.16.2{10} tritya ca dvitya coo duvapnya vahnehaso va taya sutayo va taya RV_08.047.17.1{10} yath kal yath apha yatha a sanaymasi RV_08.047.17.2{10} ev duvapnya sarvamptye sa naymasyanehaso va tayasutayo va taya RV_08.047.18.1{10} ajaimdysanma cbhmngaso vayam RV_08.047.18.2{10} uo yasmd duvapnydabhaimpa taduchatvanehaso va taya sutayova taya RV_08.048.01.1{11} svdorabhaki vayasa sumedh svdhyo varivovittarasya RV_08.048.01.2{11} vive ya dev uta martyso madhu bruvanto abhi sacaranti RV_08.048.02.1{11} antaca prg aditirbhavsyavayt haraso daivyasya RV_08.048.02.2{11} indavindrasya sakhya jua rauva dhuramanu rya dhy RV_08.048.03.1{11} apma somamamt abhmganma jyotiravidma devn RV_08.048.03.2{11} ki nnamasmn kavadarti kimu dhrtiramta martyasya RV_08.048.04.1{11} a no bhava hda pta indo piteva soma snave sueva RV_08.048.04.2{11} sakheva sakhya uruasa dhra pra a yurjvase somatr RV_08.048.05.1{11} ime m pt yaasa uruyavo ratha na gva samanhaparvasu RV_08.048.05.2{11} te m rakantu visrasacaritrduta m srmdyavayantvindava RV_08.048.06.1{12} agni na m mathita sa didpa pra cakaya kuhi vasyaso na RV_08.048.06.2{12} ath hi te mada soma manye revniva pra carpuimacha RV_08.048.07.1{12} iirea te manas sutasya bhakmahi pitryasyeva rya RV_08.048.07.2{12} soma rjan pra a yi trrahnva sryo vsari RV_08.048.08.1{12} soma rjan may na svasti tava smasi vratystasya viddhi RV_08.048.08.2{12} alarti daka uta manyurindo m no aryo anukma pard RV_08.048.09.1{12} tva hi nastanva soma gop gtre-gtre niasatth ncak RV_08.048.09.2{12} yat te vaya praminma vratni sa no ma suakhdeva vasya RV_08.048.10.1{12} ddarea skhy saceya yo m na riyed dharyava pta RV_08.048.10.2{12} aya ya somo nyadhyyasme tasm indra pratiramemyyu RV_08.048.11.1{13} apa ty asthuranir amv niratrasan tamicrabhaiu RV_08.048.11.2{13} somo asmnaruhad vihy aganma yatra pratiranta yu RV_08.048.12.1{13} yo na indu pitaro htsu pto 'martyo martynvivea RV_08.048.12.2{13} tasmai somya havi vidhema mke asya sumatau syma RV_08.048.13.1{13} tva soma pitbhi savidno 'nu dyvpthiv tatantha RV_08.048.13.2{13} tasmai ta indo havi vidhema vaya syma patayo raym RV_08.048.14.1{13} trtro dev adhi vocat no m no nidr ata mota jalpi RV_08.048.14.2{13} vaya somasya vivaha priysa suvrso vidathamvadema RV_08.048.15.1{13} tva na soma vivato vayodhstva svarvid vi ncak RV_08.048.15.2{13} tva na inda tibhi sajo phi pactduta v purastt RV_08.049.01.1{14} abhi pra va surdhasamindramarca yath vide RV_08.049.01.2{14} yo jaritribhyo maghav purvasu sahasreeva ikati RV_08.049.02.1{14} atnkeva pra jigti dhuy hanti vtri due RV_08.049.02.2{14} gireriva pra ras asya pinvire datri purubhojasa RV_08.049.03.1{14} tv sutsa indavo mad ya indra girvaa RV_08.049.03.2{14} po na vajrinnanvokya sara panti ra rdhase RV_08.049.04.1{14} anehasa prataraa vivakaa madhva svdiham piba RV_08.049.04.2{14} yath mandasna kirsi na pra kudreva tman dhat RV_08.049.05.1{14} na stomamupa dravad dhiyno avo na sotbhi RV_08.049.05.2{14} ya tesvadhvan svadayanti dhenava indra kaveu rtaya RV_08.049.06.1{15} ugra na vra namasopa sedima vibhtimakitvasum RV_08.049.06.2{15} udrva vajrinnavato na sicate karantndra dhtaya RV_08.049.07.1{15} yad dha nna yad v yaje yad v pthivymadhi RV_08.049.07.2{15} ato no yajamubhirmahemata ugra ugrebhir gahi RV_08.049.08.1{15} ajirso harayo ye ta avo vt iva prasakia RV_08.049.08.2{15} yebhirapatya manua paryase yebhirviva svarde RV_08.049.09.1{15} etvatasta maha indra sumnasya gomata RV_08.049.09.2{15} yath prvo maghavan medhytithi yath nptithi dhane RV_08.049.10.1{15} yath kave maghavan trasadasyavi yath pakthe daavraje RV_08.049.10.2{15} yath goarye asanor{}jivanndra gomad dhirayavat RV_08.050.01.1{16} pra su ruta surdhasamarc akramabhiaye RV_08.050.01.2{16} ya sunvate stuvate kmya vasu sahasreeva mahate RV_08.050.02.1{16} atnk hetayo asya duar indrasya samio mah RV_08.050.02.2{16} girirna bhujm maghavatsu pinvate yad sut amandiu RV_08.050.03.1{16} yad sutsa indavo 'bhi priyamamandiu RV_08.050.03.2{16} po na dhyi savana ma vaso dugh ivopa due RV_08.050.04.1{16} anehasa vo havamnamtaye madhva karanti dhtaya RV_08.050.04.2{16} tv vaso havamnsa indava upa stotreu dadhire RV_08.050.05.1{16} na some svadhvara iyno atyo na toate RV_08.050.05.2{16} ya te svadvan svadanti grtaya paure chandayase havam RV_08.050.06.1{17} pra vramugra vivici dhanaspta vibhti rdhaso maha RV_08.050.06.2{17} udrva vajrinnavato vasutvan sad ppetha due RV_08.050.07.1{17} yad dha nna parvati yad v pthivy divi RV_08.050.07.2{17} yujna indra haribhirmahemata va vebhir gahi RV_08.050.08.1{17} rathirso harayo ye te asridha ojo vtasya piprati RV_08.050.08.2{17} yebhirni dasyu manuo nighoayo yebhi sva paryase RV_08.050.09.1{17} etvataste vaso vidyma ra navyasa RV_08.050.09.2{17} yath prva etaa ktvye dhane yath vaa daavraje RV_08.050.10.1{17} yath kave maghavan medhe adhvare drghanthe damnasi RV_08.050.10.2{17} yath goarye asiso adrivo mayi gotra haririyam RV_08.051.01.1{18} yath manau svaraau somamindrpiba sutam RV_08.051.01.2{18} nptithau maghavan medhytithau puigau ruigau sac RV_08.051.02.1{18} pradva praskava samasdayacchayna jivrimuddhitam RV_08.051.02.2{18} sahasryasisad gavm istvoto dasyave vka RV_08.051.03.1{18} ya ukthebhirna vindhate cikid ya icodana RV_08.051.03.2{18} indra tamach vada navyasy matyariyanta na bhojase RV_08.051.04.1{18} yasm arka saptaramncustridhtumuttame pade RV_08.051.04.2{18} sa tvim viv bhuvanni cikradaddijjania pausyam RV_08.051.05.1{18} yo no dt vasnmindra ta hmahe vayam RV_08.051.05.2{18} vidm hyasya sumati navyas gamema gomati vraje RV_08.051.06.1{19} yasmai tva vaso dnya ikasi sa ryas poamanute RV_08.051.06.2{19} ta tv vaya maghavannindra girvaa sutvanto havmahe RV_08.051.07.1{19} kad cana starrasi nendra sacasi due RV_08.051.07.2{19} upopen nu maghavan bhya in nu te dna devasya pcyate RV_08.051.08.1{19} pra yo nanake abhyojas krivi vadhai ua nighoayan RV_08.051.08.2{19} yadedastambht prathayannam divamdijjania prthiva RV_08.051.09.1{19} yasyya viva ryo dsa evadhip ari RV_08.051.09.2{19} tiracidarye ruame parravi tubhyet so ajyate rayi RV_08.051.10.1{19} turayavo madhumanta ghtacuta viprso arkamncu RV_08.051.10.2{19} asme rayi paprathe vya avo 'sme suvnsa indava RV_08.052.01.1{20} yath manau vivasvati soma akrpiba sutam RV_08.052.01.2{20} yath trite chanda indra jujoasyyau mdayase sac RV_08.052.02.1{20} padhre medhye mtarivanndra suvne amandath RV_08.052.02.2{20} yath soma daaipre daoye symaramv jnasi RV_08.052.03.1{20} ya ukth keval dadhe ya soma dhitpibat RV_08.052.03.2{20} yasmai viustri pad vicakrama upa mitrasya dharmabhi RV_08.052.04.1{20} yasya tvamindra stomeu ckano vje vjichatakrato RV_08.052.04.2{20} ta tv vaya sudughmiva goduho juhmasi ravasyava RV_08.052.05.1{20} yo no dt sa na pit mahnugra nakt RV_08.052.05.2{20} aymannugro maghav purvasurgoravasya pra dtu na RV_08.052.06.1{21} yasmai tva vaso dnya mahase sa ryas poaminvati RV_08.052.06.2{21} vasyavo vasupati atakratu stomairindra havmahe RV_08.052.07.1{21} kad cana pra yuchasyubhe ni psi janman RV_08.052.07.2{21} turyditya havana ta indriyam tasthvamta divi RV_08.052.08.1{21} yasmai tva maghavannindra girvaa iko ikasi due RV_08.052.08.2{21} asmka gira uta suuti vaso kavavacchudh havam RV_08.052.09.1{21} astvi manma prvya brahmendrya vocata RV_08.052.09.2{21} prvr{}tasya bhatranata stoturmedh askata RV_08.052.10.1{21} samindro ryo bhatradhnuta sa ko samu sryam RV_08.052.10.2{21} sa ukrsa ucaya sa gavira som indramamandiu RV_08.053.01.1{22} upama tv maghon jyeha ca vabhm RV_08.053.01.2{22} prbhittama maghavannindra govidamna rya mahe RV_08.053.02.1{22} ya yu kutsamatithigvamardayo vvdhno dive-dive RV_08.053.02.2{22} ta tv vaya haryava atakratu vjayanto havmahe RV_08.053.03.1{22} no vive rasa madhva sicantvadraya RV_08.053.03.2{22} ye parvati sunvire janev ye arvvatndava RV_08.053.04.1{22} viv dvesi jahi cva c kdhi vive sanvantv vasu RV_08.053.04.2{22} eu cit te madirso aavo yatr somasya tmpasi RV_08.053.05.1{23} indra nedya edihi mitamedhbhirtibhi RV_08.053.05.2{23} antama antambhirabhiibhir svpe svpibhi RV_08.053.06.1{23} jitura satpati vivacarai kdhi prajsvbhagam RV_08.053.06.2{23} pra s tir acbhirye ta ukthina kratu punata nuak RV_08.053.07.1{23} yaste sdhiho 'vase te syma bhareu te RV_08.053.07.2{23} vaya hotrbhiruta devahtibhi sasavso manmahe RV_08.053.08.1{23} aha hi te harivo brahma vjayurji ymi sadotibhi RV_08.053.08.2{23} tvmideva tamame samavayurgavyuragre mathnm RV_08.054.01.1{24} etat ta indra vrya grbhirganti krava RV_08.054.01.2{24} te stobhanta rjamvan ghtacuta paurso nakan dhtibhi RV_08.054.02.1{24} nakanta indramavase suktyay ye suteu mandase RV_08.054.02.2{24} yath savarte amado yath ka evsme indra matsva RV_08.054.03.1{24} no vive sajoaso devso gantanopa na RV_08.054.03.2{24} vasavo rudravase na gamachvantu maruto havam RV_08.054.04.1{24} p viurhavana me sarasvatyavantu sapta sindhava RV_08.054.04.2{24} po vta parvatso vanaspati otu pthiv havam RV_08.054.05.1{25} yadindra rdho asti te mghona maghavattama RV_08.054.05.2{25} tena no bodhi sadhamdyo vdhe bhago dnya vtrahan RV_08.054.06.1{25} jipate npate tvamid dhi no vja vaki sukrato RV_08.054.06.2{25} vthotrbhiruta devavtibhi sasavso vi vire RV_08.054.07.1{25} santi hyarya ia indra yurjannm RV_08.054.07.2{25} asmn nakasvamaghavannupvase dhukasva pipyumiam RV_08.054.08.1{25} vaya ta indra stomebhirvidhema tvamasmka atakrato RV_08.054.08.2{25} mahi sthra aaya rdho ahraya praskavya ni toaya RV_08.055.01.1{26} bhrdindrasya vrya vyakhyamabhyyati RV_08.055.01.2{26} rdhaste dasyave vka RV_08.055.02.1{26} ata vetsa ukao divi tro na rocante RV_08.055.02.2{26} mahn diva na tastabhu RV_08.055.03.1{26} ata vechata una ata carmi mltni RV_08.055.03.2{26} ata me balbajastuk aru catuatam RV_08.055.04.1{26} sudev stha kvyan vayo-vayo vicaranta RV_08.055.04.2{26} avso nacakramata RV_08.055.05.1{26} dit sptasya carkirannnnasya mahi rava RV_08.055.05.2{26} yvratidhvasan pathacaku cana sanae RV_08.056.01.1{27} prati te dasyave vka rdho adaryahrayam RV_08.056.01.2{27} dyaurna prathin ava RV_08.056.02.1{27} daa mahya pautakrata sahasr dasyave vka RV_08.056.02.2{27} nityd ryo amahata RV_08.056.03.1{27} ata me gardabhn atamrvatnm RV_08.056.03.2{27} ata dsnati sraja RV_08.056.04.1{27} tatro api pryata ptakratyai vyakt RV_08.056.04.2{27} avnmin na ythym RV_08.056.05.1{27} acetyagnicikiturhavyav sa sumadratha RV_08.056.05.2{27} agni ukrea oci bhat sro arocata divi sryo arocata RV_08.057.01.1{28} yuva dev kratun prvyea yukt rathena tavia yajatr RV_08.057.01.2{28} gachata nsaty acbhirida ttya savana pibtha RV_08.057.02.1{28} yuv devstraya ekdasa saty satyasya dade purastt RV_08.057.02.2{28} asmka yaja savana ju pta somamavin ddyagn RV_08.057.03.1{28} panyya tadavin kta v vabho divo rajasa pthivy RV_08.057.03.2{28} sahasra as uta ye gaviau sarvnit tnupa yt pibadhyai RV_08.057.04.1{28} aya v bhgo nihito yajatrem giro nsatyopa ytam RV_08.057.04.2{28} pibata soma madhumantamasme pra dvsamavata acbhi RV_08.058.01.1{29} yam tvijo bahudh kalpayanta sacetaso yajamima vahanti RV_08.058.01.2{29} yo ancno brhmao yukta st k svit tatra yajamnasya savit RV_08.058.02.1{29} eka evgnirbahudh samiddha eka sryo vivamanu prabhta RV_08.058.02.2{29} ekaivo sarvamida vi bhtyeka v idavi babhva sarvam RV_08.058.03.1{29} jyotimanta ketumanta tricakra sukha ratha suada bhrivram RV_08.058.03.2{29} citrmagh yasya yoge 'dhijaje ta v huveati rikta pibadhyai RV_08.059.01.1{30} imni v bhgadheyni sisrata indrvaru pra mahe suteu vm RV_08.059.01.2{30} yaje-yaje ha savan bhurayatho yat sunvate yajamnya ikatha RV_08.059.02.1{30} niidhvarroadhrpa stmindrvaru mahimnamata RV_08.059.02.2{30} y sisrat rajasa pre adhvano yayo atrurnakirdeva ohate RV_08.059.03.1{30} satya tadindrvaru kasya v madhva rmi duhate sapta v RV_08.059.03.2{30} tbhirdvsamavata ubhas pat yo vmadabdho abhi pti cittibhi RV_08.059.04.1{30} ghtaprua saumy jradnava sapta svasra sadana tasya RV_08.059.04.2{30} y ha vmindrvaru ghtacutastbhirdhatta yajamnya ikatam RV_08.059.05.1{31} avocma mahate saubhagya satya tvebhy mahimnamindriyam RV_08.059.05.2{31} asmn svindrvaru ghtacutastribhi sptebhiravata ubhas pat RV_08.059.06.1{31} indrvaru yad ibhyo man vco mati rutamadattamagre RV_08.059.06.2{31} yni sthnnyasjanta dhr yaja tanvnstapasbhyapayam RV_08.059.07.1{31} indrvaru saumanasamadpta ryas poa yajamneu dhattam RV_08.059.07.2{31} praj pui bhtimasmsu dhatta drghyutvya pra tirata na yu RV_08.060.01.1{32} agna yhyagnibhirhotra tv vmahe RV_08.060.01.2{32} tvmanaktu prayat havimat yajiha barhirsade RV_08.060.02.1{32} ach hi tv sahasa sno agira srucacarantyadhvare RV_08.060.02.2{32} rjo napta ghtakeammahe 'gni yajeu prvyam RV_08.060.03.1{32} agne kavirvedh asi hot pvaka yakya RV_08.060.03.2{32} mandro yajiho adhvarevyo viprebhi ukra manmabi RV_08.060.04.1{32} adrogham vahoato yavihya devnajasra vtaye RV_08.060.04.2{32} abhi praysi sudhit vaso gahi mandasva dhtibhirhita RV_08.060.05.1{32} tvamit saprath asyagne trtar{}tas kavi RV_08.060.05.2{32} tv viprsa samidhna ddiva vivsanti vedhasa RV_08.060.06.1{33} oc ociha ddihi vie mayo rsva stotre mahnasi RV_08.060.06.2{33} devn arman mama santu sraya atrha svagnaya RV_08.060.07.1{33} yath cid vddhamatasamagne sajrvasi kami RV_08.060.07.2{33} ev dahamitramaho yo asmadhrug durmanm kaca venati RV_08.060.08.1{33} m no martya ripave rakasvine mghaasya rradha RV_08.060.08.2{33} asredhadbhistaraibhiryavihya ivebhi phi pyubhi RV_08.060.09.1{33} phi no agna ekay phyuta dvityay RV_08.060.09.2{33} phi grbhistisbhirrj pate phi catasbhirvaso RV_08.060.10.1{33} phi vivasmd rakaso arva pra sma vjeu no 'va RV_08.060.10.2{33} tvmid dhi nediha devattaya pi nakmahe vdhe RV_08.060.11.1{34} no agne vayovdha rayi pvaka asyam RV_08.060.11.2{34} rsv ca na upamte puruspha sunt svayaastaram RV_08.060.12.1{34} yena vasma ptansu ardhatastaranto arya dia RV_08.060.12.2{34} sa tva no vardha prayas acvaso jinv dhiyo vasuvida RV_08.060.13.1{34} ino vabho yathgni ge davidhvat RV_08.060.13.2{34} tigm asya nanavo na pratidhe sujambha sahaso yahu RV_08.060.14.1{34} nahi te agne vabha pratidhe jambhso yad vitiase RV_08.060.14.2{34} satva no hota suhuta havi kdhi vasv no vry puru RV_08.060.15.1{34} ee vaneu mtro sa tv martsa indhate RV_08.060.15.2{34} atandro havy vahasi havikta did deveu rjasi RV_08.060.16.1{35} sapta hotrastamidate tvgne sutyajamahrayam RV_08.060.16.2{35} bhinatsyadri tapas vi oci prgne tiha jannati RV_08.060.17.1{35} agnim-agni vo adhrigu huvema vktabarhia RV_08.060.17.2{35} agni hitaprayasa avatv hotra caranm RV_08.060.18.1{35} ketena arman sacate sumayagne tubhya cikitvan RV_08.060.18.2{35} iayay na pururpam bhara vja nedihamtaye RV_08.060.19.1{35} agne jaritarvipatistepno deva rakasa RV_08.060.19.2{35} aproivn ghapatirmahnasi divas pyurduroayu RV_08.060.20.1{35} m no raka vedghvaso m yturytumvatm RV_08.060.20.2{35} parogavytyanirmapa kudhamagne sedha rakasvina RV_08.061.01.1{36} ubhaya avacca na indro arvgida vaca RV_08.061.01.2{36} satrcymaghav somaptaye dhiy aviha gamat RV_08.061.02.1{36} ta hi svarja vabha tamojase dhiae niatakatu RV_08.061.02.2{36} utopamn prathamo ni dasi somakma hi te mana RV_08.061.03.1{36} vasva purvaso sutasyendrndhasa RV_08.061.03.2{36} vidm hi tv hariva ptsu ssahimadha cid dadhvaim RV_08.061.04.1{36} aprmisatya maghavan tathedasadindra kratv yath vaa RV_08.061.04.2{36} sanema vja tava iprinnavas mak cid yanto adriva RV_08.061.05.1{36} agdhy u acpata indra vivbhirtibhi RV_08.061.05.2{36} bhagana hi tv yaasa vasuvidamanu ra carmasi RV_08.061.06.1{37} pauro avasya purukd gavmasyutso deva hirayaya RV_08.061.06.2{37} nakirhi dna parimardhiat tve yad-yad ymi tad bhara RV_08.061.07.1{37} tva hyehi cerave vid bhaga vasuttaye RV_08.061.07.2{37} ud vvasva maghavan gaviaya udindrvamiaye RV_08.061.08.1{37} tva pur sahasri atni ca yth dnya mahase RV_08.061.08.2{37} purandara cakma vipravacasa indra gyanto 'vase RV_08.061.09.1{37} avipro v yadavidhad vipro vendra te vaca RV_08.061.09.2{37} sa pra mamandattvy atakrato prcmanyo ahasana RV_08.061.10.1{37} ugrabhurmrakaktv purandaro yadi me avad dhavam RV_08.061.10.2{37} vasyavo vasupati atakratu stomairindra havmahe RV_08.061.11.1{38} na ppso manmahe nryso na jahava RV_08.061.11.2{38} yadin nvindra vaa sac sute sakhya kavmahai RV_08.061.12.1{38} ugra yuyujma ptansu ssahim aktimadbhyam RV_08.061.12.2{38} ved bhma cit sanit rathtamo vjina yamid naat RV_08.061.13.1{38} yata indra bhaymahe tato no abhaya kdhi RV_08.061.13.2{38} maghavachagdhitava tan na tibhirvi dvio vi mdho jahi RV_08.061.14.1{38} tva hi rdhaspate rdhaso maha kayasysi vidhata RV_08.061.14.2{38} ta tv vaya maghavannindra girvaa sutvanto havmahe RV_08.061.15.1{38} indra spa uta vtrah parasp no vareya RV_08.061.15.2{38} sa no rakiaccarama sa madhyama sa pact ptu na pura RV_08.061.16.1{39} tva na pacdadharduttart pura indra ni phi vivata RV_08.061.16.2{39} re asmat kuhi daivya bhayamre hetradev RV_08.061.17.1{39} adydy va-va indra trsva pare ca na RV_08.061.17.2{39} viv ca nojaritn satpate ah div nakta ca rakia RV_08.061.18.1{39} prabhag ro maghav tuvmagha sammilo viryya kam RV_08.061.18.2{39} ubh te bh va atakrato ni y vajra mimikatu RV_08.062.01.1{40} pro asm upastuti bharat yajjujoati RV_08.062.01.2{40} ukthairindrasya mhina vayo vardhanti somino bhadr indrasya rtaya RV_08.062.02.1{40} ayujo asamo nbhireka kraysya RV_08.062.02.2{40} prvrati pra vvdhe viv jtnyojas bhadr indrasya rtaya RV_08.062.03.1{40} ahitena cidarvat jradnu sisati RV_08.062.03.2{40} pravcyamindra tat tava vryi kariyato bhadr indrasya rtaya RV_08.062.04.1{40} yhi kavma ta indra brahmi vardhan RV_08.062.04.2{40} yebhi aviha ckano bhadramiha ravasyate bhadr indrasya rtaya RV_08.062.05.1{40} dhatacid dhan mana kondra yat tvam RV_08.062.05.2{40} tvrai somai saparyato namobhi pratibhato bhadr indrasya rtaya RV_08.062.06.1{40} ava caa camo 'vatniva mnua RV_08.062.06.2{40} juv dakasya somina sakhya kute yuja bhadr indrasya rtaya RV_08.062.07.1{41} vive ta indra vrya dev anu kratu dadu RV_08.062.07.2{41} bhuvo vivasya gopati puruuta bhadr indrasya rtaya RV_08.062.08.1{41} ge tadindra te ava upama devattaye RV_08.062.08.2{41} yad dhasi vtramojas acpate bhadr indrasya rtaya RV_08.062.09.1{41} samaneva vapuyata kavan mnu yug RV_08.062.09.2{41} vide tadindracetanamadha ruto bhadr indrasya rtaya RV_08.062.10.1{41} ujjtamindra te ava ut tvmut tava kratum RV_08.062.10.2{41} bhrigo bhri vvdhurmaghavan tava armai bhadr indrasya rtaya RV_08.062.11.1{41} aha ca tva ca vtrahan sa yujyva sanibhya RV_08.062.11.2{41} artv cidadrivo 'nu nau ra masate bhadr indrasya rtaya RV_08.062.12.1{41} satyamid v u ta vayamindra stavma nntam RV_08.062.12.2{41} mahnasunvato vadho bhri jyoti sunvato bhadr indrasya rtaya RV_08.063.01.1{42} sa prvyo mahn vena kratubhirnaje RV_08.063.01.2{42} yasya dvr manu pit deveu dhiya naje RV_08.063.02.1{42} divo mna not sadan somaphso adraya RV_08.063.02.2{42} ukth brahmaca asy RV_08.063.03.1{42} sa vidvnagirobhya indro g avodapa RV_08.063.03.2{42} stue tadasyapausyam RV_08.063.04.1{42} sa pratnath kavivdha indro vkasya vakai RV_08.063.04.2{42} ivo arkasya homanyasmatr gantvavase RV_08.063.05.1{42} d nu te anu kratu svh varasya yajyava RV_08.063.05.2{42} vtramark anatendra gotrasya dvane RV_08.063.06.1{42} indre vivni vry ktni kartvni ca RV_08.063.06.2{42} yamark adhvara vidu RV_08.063.07.1{43} yat pcajanyay viendre gho askata RV_08.063.07.2{43} astd barha vipo 'ryo mnasya sa kaya RV_08.063.08.1{43} iyamu te anuuticake tni pausy RV_08.063.08.2{43} prvacakrasya vartanim RV_08.063.09.1{43} asya vo vyodana uru kramia jvase RV_08.063.09.2{43} yava na pava dade RV_08.063.10.1{43} tad dadhn avasyavo yumbhirdakapitara RV_08.063.10.2{43} syma marutvato vdhe RV_08.063.11.1{43} ba tviyya dhmna kvabhi ra nonuma RV_08.063.11.2{43} jemendra tvay yuj RV_08.063.12.1{43} asme rudr mehan parvatso vtrahatye bharahtau sajo RV_08.063.12.2{43} ya asate stuvate dhyi pajra indrajyeh asmnavantu dev RV_08.064.01.1{44} ut tv mandantu stoma kuva rdho adriva RV_08.064.01.2{44} ava brahmadvio jahi RV_08.064.02.1{44} pad panrardhaso ni bdhasva mahnasi RV_08.064.02.2{44} nahi tv kacana prati RV_08.064.03.1{44} tvamie sutnmindra tvamasutnm RV_08.064.03.2{44} tva rj jannm RV_08.064.04.1{44} ehi prehi kayo divyghoacaranm RV_08.064.04.2{44} obhe psirodas RV_08.064.05.1{44} tya cit parvata giri atavanta sahasriam RV_08.064.05.2{44} vi stotbhyo rurojitha RV_08.064.06.1{44} vayamu tv div sute vaya nakta havmahe RV_08.064.06.2{44} asmka kmam pa RV_08.064.07.1{45} kva sya vabho yuv tuvigrvo annata RV_08.064.07.2{45} brahm kasta saparyati RV_08.064.08.1{45} kasya svit savana v jujuvnava gachati RV_08.064.08.2{45} indra kau svid cake RV_08.064.09.1{45} ka te dn asakata vtrahan ka suvry RV_08.064.09.2{45} ukthe ka u svidantama RV_08.064.10.1{45} aya te mnue jane soma pruu syate RV_08.064.10.2{45} tasyehi pra drav piba RV_08.064.11.1{45} aya te aryavati suomymadhi priya RV_08.064.11.2{45} rjkyemadintama RV_08.064.12.1{45} tamadya rdhase mahe cru madya ghvaye RV_08.064.12.2{45} ehmindradrav piba RV_08.065.01.1{46} yadindra prgapguda nyag v hyase nbhi RV_08.065.01.2{46} yhi tyamubhi RV_08.065.02.1{46} yad v prasravae divo mdayse svarare RV_08.065.02.2{46} yad v samudreandhasa RV_08.065.03.1{46} tv grbhirmahmuru huve gmiva bhojase RV_08.065.03.2{46} indra somasya ptaye RV_08.065.04.1{46} ta indra mahimna harayo deva te maha RV_08.065.04.2{46} rathe vahantu bibhrata RV_08.065.05.1{46} indra ga u stue mahnugra nakt RV_08.065.05.2{46} ehi na suta piba RV_08.065.06.1{46} sutvantastv vaya prayasvanto havmahe RV_08.065.06.2{46} ida no barhirsade RV_08.065.07.1{47} yaccid dhi avatmasndra sdhraastvam RV_08.065.07.2{47} ta tv vaya havmahe RV_08.065.08.1{47} ida te somya madhvadhukannadribhirnara RV_08.065.08.2{47} jua indra tat piba RV_08.065.09.1{47} vivnaryo vipacito 'ti khyastyam gahi RV_08.065.09.2{47} asme dhehiravo bhat RV_08.065.10.1{47} dt me patn rj hirayavnm RV_08.065.10.2{47} m dev maghav riat RV_08.065.11.1{47} sahasre patnmadhi candra bhat pthu RV_08.065.11.2{47} ukra hirayam dade RV_08.065.12.1{47} napto durgahasya me sahasrea surdhasa RV_08.065.12.2{47} ravo devevakrata RV_08.066.01.1{48} tarobhirvo vidadvasumindra sabdha taye RV_08.066.01.2{48} bhad gyanta sutasome adhvare huve bhara na kriam RV_08.066.02.1{48} na ya dudhr varante na sthir muro made suipramandhasa RV_08.066.02.2{48} ya dty aamnya sunvate dt jaritra ukthyam RV_08.066.03.1{48} ya akro mko avyo yo v kjo hirayaya RV_08.066.03.2{48} sa rvasya rejayatyapvtimindro gavyasya vtrah RV_08.066.04.1{48} nikhta cid ya purusambhta vasdid vapati due RV_08.066.04.2{48} vajr suipro haryava it karadindra kratv yath vaat RV_08.066.05.1{48} yad vvantha puruuta pur cicchra nm RV_08.066.05.2{48} vaya tatta indra sa bharmasi yajamuktha tura vaca RV_08.066.06.1{49} sac someu puruhta vajrivo madya dyuka somap RV_08.066.06.2{49} tvamid dhi brahmakte kmya vasu deha sunvate bhuva RV_08.066.07.1{49} vayamenamid hyo 'ppemeha vajriam RV_08.066.07.2{49} tasm u adya saman suta bhar nna bhata rute RV_08.066.08.1{49} vkacidasya vraa urmathir vayuneu bhati RV_08.066.08.2{49} sema na stoma jujua gahndra pra citray dhiy RV_08.066.09.1{49} kad nvasyktamindrasysti pausyam RV_08.066.09.2{49} keno nu ka romatena na uruve janua pari vtrah RV_08.066.10.1{49} kad mahradh asya tavi kadu vtraghno asttam RV_08.066.10.2{49} indro vivn bekannaharda uta kratv panrabhi RV_08.066.11.1{50} vaya gh te aprvyendra brahmi vtrahan RV_08.066.11.2{50} purtamsapuruhta vajrivo bhti na pra bharmasi RV_08.066.12.1{50} prvcid dhi tve tuvikrminnaso havanta indrotaya RV_08.066.12.2{50} tiracidarya savan vaso gahi aviha rudhi me havam RV_08.066.13.1{50} vaya gh te tve id vindra vipra api masi RV_08.066.13.2{50} nahi tvadanya puruhta kacana maghavannasti marit RV_08.066.14.1{50} tva no asy amateruta kudho 'bhiasterava spdhi RV_08.066.14.2{50} tva na ut tava citray dhiy ik aciha gtuvit RV_08.066.15.1{50} soma id va suto astu kalayo m bibhtana RV_08.066.15.2{50} apedea dhvasmyati svaya ghaio apyati RV_08.067.01.1{51} tyn nu katriynava dityn ycimahe RV_08.067.01.2{51} sumknabhiaye RV_08.067.02.1{51} mitro no atyahati varua paradaryam RV_08.067.02.2{51} dityso yath vidu RV_08.067.03.1{51} te hi citramukthya varthamasti due RV_08.067.03.2{51} ditynmarakte RV_08.067.04.1{51} mahi vo mahatmavo varua mitrryaman RV_08.067.04.2{51} avsy vmahe RV_08.067.05.1{51} jvn no abhi dhetanditysa pur hatht RV_08.067.05.2{51} kad dha sthahavanaruta RV_08.067.06.1{52} yad va rntya sunvate varthamasti yacchardi RV_08.067.06.2{52} ten no adhi vocata RV_08.067.07.1{52} asti dev ahorurvasti ratnamangasa RV_08.067.07.2{52} dity adbhutainasa RV_08.067.08.1{52} m na setu siedaya mahe vaktu nas pari RV_08.067.08.2{52} indra id dhi ruto va RV_08.067.09.1{52} m no mc rip vjinnmaviyava RV_08.067.09.2{52} dev abhi pra mkata RV_08.067.10.1{52} uta tvmadite mahyaha devyupa bruve RV_08.067.10.2{52} sumkmabhiaye RV_08.067.11.1{53} pari dne gabhra nugraputre jighsata RV_08.067.11.2{53} mkistokasya no riat RV_08.067.12.1{53} aneho na uruvraja urci vi prasartave RV_08.067.12.2{53} kdhi tokya jvase RV_08.067.13.1{53} ye mrdhna kitnmadabdhsa svayaasa RV_08.067.13.2{53} vrat rakante adruha RV_08.067.14.1{53} te na sno vkmdityso mumocata RV_08.067.14.2{53} stena baddhamivdite RV_08.067.15.1{53} apo u a iya arurdity apa durmati RV_08.067.15.2{53} asmadetvajaghnu RV_08.067.16.1{54} avad dhi va sudnava dity tibhirvayam RV_08.067.16.2{54} pur nna bubhujmahe RV_08.067.17.1{54} avanta hi pracetasa pratiyanta cidenasa RV_08.067.17.2{54} dev kutha jvase RV_08.067.18.1{54} tat su no navya sanyasa dity yan mumocati RV_08.067.18.2{54} bandhd baddhamivdite RV_08.067.19.1{54} nsmkamasti tat tara dityso atikade RV_08.067.19.2{54} yyamasmabhya mata RV_08.067.20.1{54} m no hetirvivasvata dity ktrim aru RV_08.067.20.2{54} pur nujaraso vadht RV_08.067.21.1{54} vi u dveo vyahatimdityso vi sahitam RV_08.067.21.2{54} vivag vi vhat rapa RV_08.068.{01}1 . tv ratha yathotaye sumnya vartaymasi | RV_08.068.{01}2 . tuvikrmim taham indra aviha satpate || RV_08.068.{02}1 . tuviuma tuvikrato acvo vivay mate | RV_08.068.{02}2 . paprtha mahitvan || RV_08.068.{03}1 . yasya te mahin maha pari jmyantam yatu | RV_08.068.{03}2 . hast vajra hirayayam || RV_08.068.{04}1 . vivnarasya vas patim annatasya avasa | RV_08.068.{04}2 . evai ca caranm t huve rathnm || RV_08.068.{05}1 . abhiaye sadvdha svarmheu ya nara | RV_08.068.{05}2 . nn havanta taye || RV_08.068.{06}1 . paromtram camam indram ugra surdhasam | RV_08.068.{06}2 . na cid vasnm || RV_08.068.{07}1 . ta-tam id rdhase maha indra codmi ptaye | RV_08.068.{07}2 . ya prvym anuutim e kn ntu || RV_08.068.{08}1 . na yasya te avasna sakhyam naa martya | RV_08.068.{08}2 . naki avsi te naat || RV_08.068.{09}1 . tvotsas tv yujpsu srye mahad dhanam | RV_08.068.{09}2 . jayema ptsu vajriva || RV_08.068.{10}1 . ta tv yajebhir mahe ta grbhir girvaastama | RV_08.068.{10}2 . indra yath cid vitha vjeu purumyyam || RV_08.068.{11}1 . yasya te svdu sakhya svdv pratir adriva | RV_08.068.{11}2 . yajo vitantasyya || RV_08.068.{12}1 . uru as tanve tana uru kayya nas kdhi | RV_08.068.{12}2 . uru o yandhi jvase || RV_08.068.{13}1 . uru nbhya uru gava uru rathya panthm | RV_08.068.{13}2 . devavtim manmahe || RV_08.068.{14}1 . upa m a dv-dv nara somasya hary | RV_08.068.{14}2 . tihanti svdurtaya || RV_08.068.{15}1 . jrv indrota dade har kasya snavi | RV_08.068.{15}2 . vamedhasya rohit || RV_08.068.{16}1 . surath tithigve svabhr rke | RV_08.068.{16}2 . vamedhe supeasa || RV_08.068.{17}1 . a av tithigva indrote vadhmata | RV_08.068.{17}2 . sac ptakratau sanam || RV_08.068.{18}1 . aiu cetad vavaty antar jrev aru | RV_08.068.{18}2 . svabhu kavat || RV_08.068.{19}1 . na yume vjabandhavo ninitsu cana martya | RV_08.068.{19}2 . avadyam adhi ddharat || RV_08.069.{01}1 . pra-pra vas triubham iam mandadvryendave | RV_08.069.{01}2 . dhiy vo medhastaye puradhy vivsati || RV_08.069.{02}1 . nada va odatn nada yoyuvatnm | RV_08.069.{02}2 . pati vo aghnyn dhennm iudhyasi || RV_08.069.{03}1 . t asya sdadohasa soma ranti pnaya | RV_08.069.{03}2 . janman devn vias triv rocane diva || RV_08.069.{04}1 . abhi pra gopati girendram arca yath vide | RV_08.069.{04}2 . snu satyasya satpatim || RV_08.069.{05}1 . haraya sasjrire 'rur adhi barhii | RV_08.069.{05}2 . yatrbhi sanavmahe || RV_08.069.{06}1 . indrya gva ira duduhre vajrie madhu | RV_08.069.{06}2 . yat sm upahvare vidat || RV_08.069.{07}1 . ud yad bradhnasya viapa gham indra ca ganvahi | RV_08.069.{07}2 . madhva ptv sacevahi tri sapta sakhyu pade || RV_08.069.{08}1 . arcata prrcata priyamedhso arcata | RV_08.069.{08}2 . arcantu putrak uta pura na dhv arcata || RV_08.069.{09}1 . ava svarti gargaro godh pari sanivaat | RV_08.069.{09}2 . piOg pari canikadad indrya brahmodyatam || RV_08.069.{10}1 . yat patanty enya sudugh anapasphura | RV_08.069.{10}2 . apasphura gbhyata somam indrya ptave || RV_08.069.{11}1 . apd indro apd agnir vive dev amatsata | RV_08.069.{11}2 . varua id iha kayat tam po abhy anata vatsa saivarr iva || RV_08.069.{12}1 . sudevo asi varua yasya te sapta sindhava | RV_08.069.{12}2 . anukaranti kkuda srmya suirm iva || RV_08.069.{13}1 . yo vyatr aphayat suyukt upa due | RV_08.069.{13}2 . takvo net tad id vapur upam yo amucyata || RV_08.069.{14}1 . atd u akra ohata indro viv ati dvia | RV_08.069.{14}2 . bhinat kanna odanam pacyamnam paro gir || RV_08.069.{15}1 . arbhako na kumrako 'dhi tihan nava ratham | RV_08.069.{15}2 . sa pakan mahiam mgam pitre mtre vibhukratum || RV_08.069.{16}1 . t suipra dampate ratha tih hirayayam | RV_08.069.{16}2 . adha dyuka sacevahi sahasrapdam arua svastigm anehasam || RV_08.069.{17}1 . ta ghem itth namasvina upa svarjam sate | RV_08.069.{17}2 . artha cid asya sudhita yad etava vartayanti dvane || RV_08.069.{18}1 . anu pratnasyaukasa priyamedhsa em | RV_08.069.{18}2 . prvm anu prayati vktabarhio hitaprayasa ata || RV_08.070.{01}1 . yo rj caran yt rathebhir adhrigu | RV_08.070.{01}2 . vivs tarut ptann jyeho yo vtrah ge || RV_08.070.{02}1 . indra ta umbha puruhanmann avase yasya dvit vidhartari | RV_08.070.{02}2 . hastya vajra prati dhyi darato maho dive na srya || RV_08.070.{03}1 . naki a karma naad ya cakra sadvdham | RV_08.070.{03}2 . indra na yajair vivagrtam bhvasam adha dhvjasam || RV_08.070.{04}1 . aham ugram ptansu ssahi yasmin mahr urujraya | RV_08.070.{04}2 . sa dhenavo jyamne anonavur dyva kmo anonavu || RV_08.070.{05}1 . yad dyva indra te ata atam bhmr uta syu | RV_08.070.{05}2 . na tv vajrin sahasra sry anu na jtam aa rodas || RV_08.070.{06}1 . paprtha mahin vy van viv aviha avas | RV_08.070.{06}2 . asm ava maghavan gomati vraje vajri citrbhir tibhi || RV_08.070.{07}1 . na sm adeva pad ia drghyo martya | RV_08.070.{07}2 . etagv cid ya eta yuyojate har indro yuyojate || RV_08.070.{08}1 . ta vo maho mahyyam indra dnya sakaim | RV_08.070.{08}2 . yo gdheu ya raeu havyo vjev asti havya || RV_08.070.{09}1 . ud u o vaso mahe masva ra rdhase | RV_08.070.{09}2 . ud u mahyai maghavan maghattaya ud indra ravase mahe || RV_08.070.{10}1 . tva na indra tayus tvnido ni tmpasi | RV_08.070.{10}2 . madhye vasiva tuvinmorvor ni dsa inatho hathai || RV_08.070.{11}1 . anyavratam amnuam ayajvnam adevayum | RV_08.070.{11}2 . ava sva sakh dudhuvta parvata sughnya dasyum parvata || RV_08.070.{12}1 . tva na indrs haste aviha dvane | RV_08.070.{12}2 . dhnn na sa gbhysmayur dvi sa gbhysmayu || RV_08.070.{13}1 . sakhya kratum ichata kath rdhma arasya | RV_08.070.{13}2 . upastutim bhoja srir yo ahraya || RV_08.070.{14}1 . bhribhi samaha ibhir barhimadbhi staviyase | RV_08.070.{14}2 . yad ittham ekam-ekam ic chara vatsn pardada || RV_08.070.{15}1 . karaghy maghav auradevyo vatsa nas tribhya nayat | RV_08.070.{15}2 . aj srir na dhtave || RV_08.071.{01}1 . tva no agne mahobhi phi vivasy arte | RV_08.071.{01}2 . uta dvio martyasya || RV_08.071.{02}1 . nahi manyu paurueya e hi va priyajta | RV_08.071.{02}2 . tvam id asi kapvn || RV_08.071.{03}1 . sa no vivebhir devebhir rjo napd bhadraoce | RV_08.071.{03}2 . rayi dehi vivavram || RV_08.071.{04}1 . na tam agne artayo marta yuvanta rya | RV_08.071.{04}2 . ya tryase dvsam || RV_08.071.{05}1 . ya tva vipra medhastv agne hinoi dhanya | RV_08.071.{05}2 . sa tavot gou gant || RV_08.071.{06}1 . tva rayim puruvram agne due martya | RV_08.071.{06}2 . pra o naya vasyo acha || RV_08.071.{07}1 . uruy o m par d aghyate jtaveda | RV_08.071.{07}2 . durdhye martya || RV_08.071.{08}1 . agne mki e devasya rtim adevo yuyota | RV_08.071.{08}2 . tvam ie vasnm || RV_08.071.{09}1 . sa no vasva upa msy rjo napn mhinasya | RV_08.071.{09}2 . sakhe vaso jaritbhya || RV_08.071.{10}1 . ach na raocia giro yantu daratam | RV_08.071.{10}2 . ach yajso namas purvasum purupraastam taye || RV_08.071.{11}1 . agni snu sahaso jtavedasa dnya vrym | RV_08.071.{11}2 . dvit yo bhd amto martyev hot mandratamo vii || RV_08.071.{12}1 . agni vo devayajyaygnim prayaty adhvare | RV_08.071.{12}2 . agni dhu prathamam agnim arvaty agni kaitrya sdhase || RV_08.071.{13}1 . agnir i sakhye dadtu na e yo vrym | RV_08.071.{13}2 . agni toke tanaye avad mahe vasu santa tanpm || RV_08.071.{14}1 . agnim ivvase gthbhi raociam | RV_08.071.{14}2 . agni rye purumha ruta naro 'gni sudtaye chardi || RV_08.071.{15}1 . agni dveo yotavai no gmasy agni a yo ca dtave | RV_08.071.{15}2 . vivsu vikv aviteva havyo bhuvad vastur m || RV_08.072.01.1{14} havi kudhvam gamadadhvaryurvanate puna RV_08.072.01.2{14} vidvnasyaprasanam RV_08.072.02.1{14} ni tigmamabhyau sdad dhot manvadhi RV_08.072.02.2{14} juoasya sakhyam RV_08.072.03.1{14} antarichanti ta jane rudra paro manay RV_08.072.03.2{14} gbhanti jihvay sasam RV_08.072.04.1{14} jmyattape dhanurvayodh aruhad vanam RV_08.072.04.2{14} dada jihvayvadht RV_08.072.05.1{14} caran vatso ruanniha nidtra na vindate RV_08.072.05.2{14} veti stotavmbyam RV_08.072.06.1{15} uto nvasya yan mahadavvad yojana bhad RV_08.072.06.2{15} dm rathasya dade RV_08.072.07.1{15} duhanti saptaikmupa dv paca sjata RV_08.072.07.2{15} trthe sindhoradhi svare RV_08.072.08.1{15} daabhirvivasvata indra koamacucyavt RV_08.072.08.2{15} kheday trivt diva RV_08.072.09.1{15} pari tridhturadhvara jrireti navyas RV_08.072.09.2{15} madhv hotro ajate RV_08.072.10.1{15} sicanti namasvatamucccakra parijmnam RV_08.072.10.2{15} ncnabramakitam RV_08.072.11.1{16} abhyramidadrayo niikta pukare madhu RV_08.072.11.2{16} avatasya visarjane RV_08.072.12.1{16} gva upvatvata mah yajasya rapsud RV_08.072.12.2{16} ubh karhirayay RV_08.072.13.1{16} sute sicata riya rodasyorabhiriyam RV_08.072.13.2{16} ras dadhtavabham RV_08.072.14.1{16} te jnata svamokya sa vatsso na mtbhi RV_08.072.14.2{16} mitho nasanta jmibhi RV_08.072.15.1{16} upa srakveu bapsata kvate dharua divi RV_08.072.15.2{16} indre agnnama sva RV_08.072.16.1{17} adhukat pipyumiamrja saptapadmari RV_08.072.16.2{17} sryasya sapta ramibhi RV_08.072.17.1{17} somasya mitrvaruodit sra dade RV_08.072.17.2{17} tadturasya bheajam RV_08.072.18.1{17} uto nvasya yat pada haryatasya nidhnyam RV_08.072.18.2{17} pari dy jihvaytanat RV_08.073.01.1{18} udrthm tyate yujthmavin ratham RV_08.073.01.2{18} anti adbhtu vmava RV_08.073.02.1{18} nimiacijjavyas rathen ytamavin RV_08.073.02.2{18} anti ad .. . RV_08.073.03.1{18} upa sttamatraye himena gharmamavin RV_08.073.03.2{18} anti ad ... RV_08.073.04.1{18} kuha stha kuha jagmathu kuha yeneva petathu RV_08.073.04.2{18} anti ad... RV_08.073.05.1{18} yadadya karhi karhi cicchurytamima havam RV_08.073.05.2{18} anti ad ... RV_08.073.06.1{19} avin ymahtam nediha ymypyam RV_08.073.06.2{19} anti ad ... RV_08.073.07.1{19} avantamatraye gha kuta yuvamavin RV_08.073.07.2{19} anti ad ... RV_08.073.08.1{19} varethe agnimtapo vadate valgvatraye RV_08.073.08.2{19} a=nti ad ... RV_08.073.09.1{19} pra saptavadhriras dhrmagnerayata RV_08.073.09.2{19} anti ad... RV_08.073.10.1{19} ih gata vavas uta ma ima havam RV_08.073.10.2{19} anti ad .. . RV_08.073.11.1{20} kimida v puravajjaratoriva asyate RV_08.073.11.2{20} anti ad ... RV_08.073.12.1{20} samna v sajtya samno bandhuravin RV_08.073.12.2{20} anti ad... RV_08.073.13.1{20} yo v rajsyavin ratho viyti rodas RV_08.073.13.2{20} anti ad . .. RV_08.073.14.1{20} no gavyebhiravyai sahasrairupa gachatam RV_08.073.14.2{20} anti ad .. . RV_08.073.15.1{20} m no gavyebhiravyai sahasrebhirati khyatam RV_08.073.15.2{20} anti ad... RV_08.073.16.1{20} aruapsuru abhdakarjyotir{}tvar RV_08.073.16.2{20} anti ad ... RV_08.073.17.1{20} avin su vickaad vka paraumniva RV_08.073.17.2{20} anti ad ... RV_08.073.18.1{20} pura na dhav ruja kay bdhito vi RV_08.073.18.2{20} anti ad ... RV_08.074.01.1{21} vio-vio vo atithi vjayanta purupriyam RV_08.074.01.2{21} agni vo durya vaca stue asya manmabhi RV_08.074.02.1{21} ya janso havimanto mitra na sarpirsutim RV_08.074.02.2{21} praasanti praastibhi RV_08.074.03.1{21} panysa jtavedasa yo devattyudyat RV_08.074.03.2{21} havynyairayat divi RV_08.074.04.1{21} ganma vtrahantama jyehamagnimnavam RV_08.074.04.2{21} yasya rutarv bhannrko anka edhate RV_08.074.05.1{21} amta jtavedasa tirastamsi daratam RV_08.074.05.2{21} ghthavanamyam RV_08.074.06.1{22} sabdho ya jan ime 'gni havyebhirate RV_08.074.06.2{22} juhvnsoyatasruca RV_08.074.07.1{22} iya te navyas matiragne adhyyasmad RV_08.074.07.2{22} mandra sujta sukrato 'mra dasmtithe RV_08.074.08.1{22} s te agne antam canih bhavatu priy RV_08.074.08.2{22} tay vardhasva suuta RV_08.074.09.1{22} s dyumnairdyumnin bhadupopa ravasi rava RV_08.074.09.2{22} dadhta vtratrye RV_08.074.10.1{22} avamid g rathapr tveamindra na satpatim RV_08.074.10.2{22} yasya ravsi trvatha panyam-panya ca kaya RV_08.074.11.1{23} ya tv gopavano gir canihadagne agira RV_08.074.11.2{23} sa pvakarudh havam RV_08.074.12.1{23} ya tv jansa ate sabdho vjastaye RV_08.074.12.2{23} sa bodhi vtratrye RV_08.074.13.1{23} aha huvna rke rutarvai madacyuti RV_08.074.13.2{23} ardhsva stukvin mk r caturm RV_08.074.14.1{23} m catvra ava avihasya dravitnava RV_08.074.14.2{23} surathso abhi prayo vakan vayo na tugryam RV_08.074.15.1{23} satyamit tv mahenadi paruyava dediam RV_08.074.15.2{23} nempo avadtara avihdasti martya RV_08.075.01.1{24} yukv hi devahtamnavnagne rathriva RV_08.075.01.2{24} ni hot prvya sada RV_08.075.02.1{24} uta no deva devnach voco viduara RV_08.075.02.2{24} rad viv vry kdhi RV_08.075.03.1{24} tva ha yad yavihya sahasa snavhuta RV_08.075.03.2{24} tv yajiyo bhuva RV_08.075.04.1{24} ayamagni sahasrio vjasya atinas pati RV_08.075.04.2{24} mrdh kav raym RV_08.075.05.1{24} ta nemim bhavo yath namasva sahtibhi RV_08.075.05.2{24} nedyo yajamagira RV_08.075.06.1{25} tasmai nnamabhidyave vc virpa nityay RV_08.075.06.2{25} ve codasva suutim RV_08.075.07.1{25} kamu vidasya senaygnerapkacakasa RV_08.075.07.2{25} pai gou starmahe RV_08.075.08.1{25} m no devn via prasntrivosr RV_08.075.08.2{25} ka na hsuraghny RV_08.075.09.1{25} m na samasya dhya paridveaso ahati RV_08.075.09.2{25} rmirna nvam vadht RV_08.075.10.1{25} namaste agna ojase ganti deva kaya RV_08.075.10.2{25} amairamitramardaya RV_08.075.11.1{26} kuvit su no gaviaye 'gne saveio rayim RV_08.075.11.2{26} urukduru as kdhi RV_08.075.12.1{26} m no asmin mahdhane par varg bhrabhd yath RV_08.075.12.2{26} savarga sa rayi jaya RV_08.075.13.1{26} anyamasmad bhiy iyamagne siaktu duchun RV_08.075.13.2{26} vardh no amavacchava RV_08.075.14.1{26} yasyjuan namasvina ammadurmakhasya v RV_08.075.14.2{26} ta ghedagnirvdhvati RV_08.075.15.1{26} parasy adhi savato 'varnabhy tara RV_08.075.15.2{26} yatrhamasmi tnava RV_08.075.16.1{26} vidm hi te pur vayamagne pituryathvasa RV_08.075.16.2{26} adh te sumnammahe RV_08.076.01.1{27} ima nu myina huva indramnamojas RV_08.076.01.2{27} marutvantana vjase RV_08.076.02.1{27} ayamindro marutsakh vi vtrasybhinacchira RV_08.076.02.2{27} vajrea ataparva RV_08.076.03.1{27} vvdhno marutsakhendro vi vtramairayat RV_08.076.03.2{27} sjan samudriyapa RV_08.076.04.1{27} aya ha yena v ida svarmarutvat jitam RV_08.076.04.2{27} indrea somaptaye RV_08.076.05.1{27} marutvantam jiamojasvanta virapinam RV_08.076.05.2{27} indra grbhirhavmahe RV_08.076.06.1{27} indra pratnena manman marutvanta havmahe RV_08.076.06.2{27} asya somasya ptaye RV_08.076.07.1{28} marutvnindra mhva pib soma atakrato RV_08.076.07.2{28} asmin yajepuruuta RV_08.076.08.1{28} tubhyedindra marutvate sut somso adriva RV_08.076.08.2{28} hd hyanta ukthina RV_08.076.09.1{28} pibedindra marutsakh suta soma diviiu RV_08.076.09.2{28} vajra ina ojas RV_08.076.10.1{28} uttihannojas saha ptv ipre avepaya RV_08.076.10.2{28} somamindracam sutam RV_08.076.11.1{28} anu tv rodas ubhe krakamamakpetm RV_08.076.11.2{28} indra yad dasyuhbhava RV_08.076.12.1{28} vcamapadmaha navasraktim taspam RV_08.076.12.2{28} indrt pari tanva mame RV_08.077.01.1{29} jajno nu atakraturvi pchaditi mtaram RV_08.077.01.2{29} ka ugr ke ha vire RV_08.077.02.1{29} d avasyabravdauravbhamahuvam RV_08.077.02.2{29} te putra santu niura RV_08.077.03.1{29} samit tn vtrahkhidat khe arniva kheday RV_08.077.03.2{29} pravddhodasyuhbhavat RV_08.077.04.1{29} ekay pratidhpibat ska sarsi triatam RV_08.077.04.2{29} indra somasya kuk RV_08.077.05.1{29} abhi gandharvamatadabudhneu rajassv RV_08.077.05.2{29} indro brahmabhya id vdhe RV_08.077.06.1{30} nirvidhyad giribhya dhrayat pakvamodanam RV_08.077.06.2{30} indro bunda svtatam RV_08.077.07.1{30} atabradhna iustava sahasrapara eka it RV_08.077.07.2{30} yamindra cake yujam RV_08.077.08.1{30} tena stotbhya bhara nbhyo nribhyo attave RV_08.077.08.2{30} sadyo jtabhuhira RV_08.077.09.1{30} et cyautnni te kt varihni paras RV_08.077.09.2{30} hd vvadhraya RV_08.077.10.1{30} vivet t viurbharadurukramastveita RV_08.077.10.2{30} ata mahin krapkamodana varhamindra emuam RV_08.077.11.1{30} tuvika te sukta smaya dhanu sdhurbundo hirayaya RV_08.077.11.2{30} ubh te bh ray susaskta dpe cid dvdh RV_08.078.01.1{31} puroa no andhasa indra sahasram bhara RV_08.078.01.2{31} at ca ra gonm RV_08.078.02.1{31} no bhara vyajana gmavamabhyajanam RV_08.078.02.2{31} sac manhirayay RV_08.078.03.1{31} uta na karaobhan puri dhav bhara RV_08.078.03.2{31} tva hivie vaso RV_08.078.04.1{31} nak vdhka indra te na su na sud uta RV_08.078.04.2{31} nnyastvacchra vghata RV_08.078.05.1{31} nakmindro nikartave na akra pariaktave RV_08.078.05.2{31} viva oti payati RV_08.078.06.1{32} sa manyu martynmadabdho ni cikate RV_08.078.06.2{32} pur nidacikate RV_08.078.07.1{32} kratva it pramudara turasysti vidhata RV_08.078.07.2{32} vtraghnasomapvna RV_08.078.08.1{32} tve vasni sagat viv ca soma saubhag RV_08.078.08.2{32} sudtvaparihvt RV_08.078.09.1{32} tvmid yavayurmama kmo gavyurhirayayu RV_08.078.09.2{32} tvmavayureate RV_08.078.10.1{32} tavedindrhamas haste dtra can dade RV_08.078.10.2{32} dinasya v maghavan sambhtasya v prdhi yavasya kin RV_08.079.01.1{33} aya ktnuragbhto vivajidudbhidit soma RV_08.079.01.2{33} irvipra kvyena RV_08.079.02.1{33} abhyroti yan nagna bhiakti viva yat turam RV_08.079.02.2{33} premandha khyan ni roo bht RV_08.079.03.1{33} tva soma tankdbhyo dveobhyo 'nyaktebhya RV_08.079.03.2{33} uru yantsivartham RV_08.079.04.1{33} tva citt tava dakairdiva pthivy jin RV_08.079.04.2{33} yvraghasya cid dvea RV_08.079.05.1{33} arthino yanti cedartha gachnid daduo rtim RV_08.079.05.2{33} vavjyustyata kmam RV_08.079.06.1{34} vidad yat prvya naamudm tyumrayat RV_08.079.06.2{34} premyustrdatram RV_08.079.07.1{34} suevo no maykuradptakraturavta RV_08.079.07.2{34} bhav na soma a hde RV_08.079.08.1{34} m na soma sa vvijo m vi bbhiath rjan RV_08.079.08.2{34} m no hrdi tvi vadh RV_08.079.09.1{34} ava yat sve sadhasthe devn durmatrke RV_08.079.09.2{34} rjannapa dvia sedha mhvo apa sridha sedha RV_08.080.01.1{35} nahyanya bakara maritra atakrato RV_08.080.01.2{35} tva na indra maya RV_08.080.02.1{35} yo na avat purvithmdhro vjastaye RV_08.080.02.2{35} sa tva na indra maya RV_08.080.03.1{35} kimaga radhracodana sunvnasyvitedasi RV_08.080.03.2{35} kuvit svindraa aka RV_08.080.04.1{35} indra pra o rathamava pacccit santamadriva RV_08.080.04.2{35} purastdena me kdhi RV_08.080.05.1{35} hanto nu kimsase prathama no ratha kdhi RV_08.080.05.2{35} upama vjayu rava RV_08.080.06.1{36} av no vjayu ratha sukara te kimit pari RV_08.080.06.2{36} asmn sujigyuas kdhi RV_08.080.07.1{36} indra dhyasva prasi bhadr ta eti niktam RV_08.080.07.2{36} iya dhr{}tviyvat RV_08.080.08.1{36} m smavadya bhgurv kh hita dhanam RV_08.080.08.2{36} apvkt aratnaya RV_08.080.09.1{36} turya nma yajiya yad karastadumasi RV_08.080.09.2{36} dit patirna ohase RV_08.080.10.1{36} avvdhad vo amt amanddekadyrdev uta yca dev RV_08.080.10.2{36} tasm u rdha kuta praasta prtarmak dhiyvasurjagamyt RV_08.081.01.1{37} t na indra kumanta citra grbha sa gbhya RV_08.081.01.2{37} mahhast dakiena RV_08.081.02.1{37} vidm hi tv tuvikrmi tuvidea tuvmagham RV_08.081.02.2{37} tuvimtramavobhi RV_08.081.03.1{37} nahi tv ra dev na martso ditsantam RV_08.081.03.2{37} bhma na g vrayante RV_08.081.04.1{37} eto nvindra stavmena vasva svarjam RV_08.081.04.2{37} na rdhas mardhian na RV_08.081.05.1{37} pra stoadupa gsiacchravat sma gyamnam RV_08.081.05.2{37} abhi rdhas jugurat RV_08.081.06.1{38} no bhara dakienbhi savyena pra ma RV_08.081.06.2{38} indra m no vasornirbhk RV_08.081.07.1{38} upa kramasv bhara dhat dho jannm RV_08.081.07.2{38} adarasya veda RV_08.081.08.1{38} indra ya u nu te asti vjo viprebhi sanitva RV_08.081.08.2{38} asmbhisu ta sanuhi RV_08.081.09.1{38} sadyojuvaste vj asmabhya vivacandr RV_08.081.09.2{38} vaaica mak jarante RV_08.082.01.1{01} pra drava parvato 'rvvataca vtrahan RV_08.082.01.2{01} madhva pratiprabharmai RV_08.082.02.1{01} tvr somsa gahi sutso mdayiava RV_08.082.02.2{01} pib dadhg yathocie RV_08.082.03.1{01} i mandasvdu te 'ra varya manyave RV_08.082.03.2{01} bhuvat ta indra a hde RV_08.082.04.1{01} tvaatrav gahi nyukthni ca hyase RV_08.082.04.2{01} upame rocane diva RV_08.082.05.1{01} tubhyyamadribhi suto gobhi rto madya kam RV_08.082.05.2{01} pra soma indra hyate RV_08.082.06.1{02} indra rudhi su me havamasme sutasya gomata RV_08.082.06.2{02} vi ptintptimanuhi RV_08.082.07.1{02} ya indra camasev somacamu te suta RV_08.082.07.2{02} pibedasya tvamie RV_08.082.08.1{02} yo apsu candram iva somacamu dade RV_08.082.08.2{02} pibedasya tvamie RV_08.082.09.1{02} ya te yena padbharat tiro rajsyasptam RV_08.082.09.2{02} pibedasya tvamie RV_08.083.01.1{03} devnmidavo mahat tad vmahe vayam RV_08.083.01.2{03} vmasmabhyamtaye RV_08.083.02.1{03} te na santu yuja sad varuo mitro aryam RV_08.083.02.2{03} vdhsaca pracetasa RV_08.083.03.1{03} ati no vipit puru naubhirapo na paratha RV_08.083.03.2{03} yyam tasyarathya RV_08.083.04.1{03} vma no astvaryaman vma varua asyam RV_08.083.04.2{03} vma hyvmahe RV_08.083.05.1{03} vmasya hi pracetasa no ridasa RV_08.083.05.2{03} nemdity aghasya yat RV_08.083.06.1{04} vayamid va sudnava kiyanto ynto adhvann RV_08.083.06.2{04} dev vdhya hmahe RV_08.083.07.1{04} adhi na indrai vio sajtynm RV_08.083.07.2{04} it maruto avin RV_08.083.08.1{04} pra bhrttva sudnavo 'dha dvit samny RV_08.083.08.2{04} mturgarbhe bharmahe RV_08.083.09.1{04} yya hi h sudnava indrajyeh abhidyava RV_08.083.09.2{04} adhcid va uta bruve RV_08.084.01.1{05} preha vo atithi stue mitramiva priyam RV_08.084.01.2{05} agni ratha na vedyam RV_08.084.02.1{05} kavimiva pracetasa ya devso adha dvit RV_08.084.02.2{05} ni martyevdadhu RV_08.084.03.1{05} tva yaviha duo nn phi udh gira RV_08.084.03.2{05} rak tokamuta tman RV_08.084.04.1{05} kay te agne agira rjo napdupastutim RV_08.084.04.2{05} varya deva manyave RV_08.084.05.1{05} dema kasya manas yajasya sahaso yaho RV_08.084.05.2{05} kadu voca idanama RV_08.084.06.1{06} adh tva hi nas karo viv asmabhya sukit RV_08.084.06.2{06} vjadraviaso gira RV_08.084.07.1{06} kasya nna paraso dhiyo jinvasi dampate RV_08.084.07.2{06} got yasyate gira RV_08.084.08.1{06} ta marjayanta sukratu puroyvnamjiu RV_08.084.08.2{06} sveu kayeuvjinam RV_08.084.09.1{06} keti kemebhi sdhubhirnakirya ghnanti hanti ya RV_08.084.09.2{06} agne suvra edhate RV_08.085.01.1{07} me hava nsatyvin gachata yuvam RV_08.085.01.2{07} madhva somasya ptaye RV_08.085.02.1{07} ima me stomamavinema me uta havam RV_08.085.02.2{07} madhva somasyaptaye RV_08.085.03.1{07} aya v ko avin havate vjinvas RV_08.085.03.2{07} madhva somasya ptaye RV_08.085.04.1{07} uta jariturhava kasya stuvato nar RV_08.085.04.2{07} madhva somasya ptaye RV_08.085.05.1{07} chardiryantamadbhya viprya stuvate nar RV_08.085.05.2{07} madhva somasya ptaye RV_08.085.06.1{08} gachata duo ghamitth stuvato avin RV_08.085.06.2{08} madhva somasya ptaye RV_08.085.07.1{08} yujth rsabha rathe vvage vavas RV_08.085.07.2{08} madhva somasya ptaye RV_08.085.08.1{08} trivandhurea trivt rathen ytamavin RV_08.085.08.2{08} madhva somasya ptaye RV_08.085.09.1{08} n me giro nsatyvin prvata yuvam RV_08.085.09.2{08} madhva somasya ptaye RV_08.086.01.1{09} ubh hi dasr bhiaj mayobhuvobh dakasya vacaso babhvathu RV_08.086.01.2{09} t v vivako havate tankthe m no vi yaua sakhy mumocatam RV_08.086.02.1{09} kath nna v viman upa stavad yuva dhiya dadathurvasyaitaye RV_08.086.02.2{09} t v vivako ... RV_08.086.03.1{09} yuva hi m purubhujemamedhatu vipve dadathurvasyaiaye RV_08.086.03.2{09} t v vivako ... RV_08.086.04.1{09} uta tya vra dhanasm jia dre cit santamavase havmahe RV_08.086.04.2{09} yasya svdih sumati pituryath m no vi yaua sakhy mumocatam RV_08.086.05.1{09} tena deva savit amyata tasya gamurviy vi paprathe RV_08.086.05.2{09} ta ssha mahi cit ptanyato m no vi yaua sakhy mumocatam RV_08.087.01.1{10} dyumn v stomo avin krivirna seka gatam RV_08.087.01.2{10} madhvasutasya sa divi priyo nar pta gaurviverie RV_08.087.02.1{10} pibata gharma madhumantamavin barhi sdata nar RV_08.087.02.2{10} t mandasn manuo duroa ni pta vedas vaya RV_08.087.03.1{10} v vivbhirtibhi priyamedh ahata RV_08.087.03.2{10} t vartirytamupa vktabarhio jua yaja diviiu RV_08.087.04.1{10} pibata soma madhumantamavin barhi sdata sumat RV_08.087.04.2{10} t vvdhn upa suuti divo ganta gaurviveriam RV_08.087.05.1{10} nna ytamavinvebhi pruitapsubhi RV_08.087.05.2{10} dasr hirayavartan ubhas pat pta somam tvdh RV_08.087.06.1{10} vaya hi v havmahe vipanyavo viprso vjastaye RV_08.087.06.2{10} tvalg dasr purudasas dhiyvin ruy gatam RV_08.088.01.1{11} ta vo dasmam taha vasormandnamandhasa RV_08.088.01.2{11} abhi vatsa na svasareu dhenava indra grbhirnavmahe RV_08.088.02.1{11} dyuka sudnu tavibhirvta giri na purubhojasam RV_08.088.02.2{11} kumanta vja atina sahasria mak gomantammahe RV_08.088.03.1{11} na tv bhanto adrayo varanta indra vava RV_08.088.03.2{11} yad ditsasi stuvate mvate vasu naki ad minti te RV_08.088.04.1{11} yoddhsi kratv avasota dasan viv jtbhi majman RV_08.088.04.2{11} tvyamarka taye vavartati ya gotam ajjanan RV_08.088.05.1{11} pra hi ririka ojas divo antebhyas pari RV_08.088.05.2{11} na tv vivycaraja indra prthivamanu svadh vavakitha RV_08.088.06.1{11} naki pariirmaghavan maghasya te yad due daasyasi RV_08.088.06.2{11} asmka bodhyucathasya codit mahiho vjastaye RV_08.089.01.1{12} bhadindrya gyata maruto vtrahantamam RV_08.089.01.2{12} yena jyotirajanayanntvdho deva devya jgvi RV_08.089.02.1{12} apdhamadabhiastraastihthendro dyumnybhavat RV_08.089.02.2{12} devsta indra sakhyya yemire bhadbhno marudgaa RV_08.089.03.1{12} pra va indrya bhate maruto brahmrcata RV_08.089.03.2{12} vtra hanati vtrah atakraturvajrea ataparva RV_08.089.04.1{12} abhi pra bhara dhat dhanmana ravacit te asad bhat RV_08.089.04.2{12} arantvpo javas vi mtaro hano vtra jay sva RV_08.089.05.1{12} yajjyath aprvya maghavan vtrahatyya RV_08.089.05.2{12} tat pthivmaprathayastadastabhn uta dym RV_08.089.06.1{12} tat te yajo ajyata tadarka uta haskti RV_08.089.06.2{12} tad vivamabhibhrasi yajjta yacca jantvam RV_08.089.07.1{12} msu pakvamairaya srya rohayo divi RV_08.089.07.2{12} gharma na sman tapat suvktibhirjua girvaase bhat RV_08.090.01.1{13} no vivsu havya indra samatsu bhatu RV_08.090.01.2{13} upa brahmi savanni vtrah paramajy cama RV_08.090.02.1{13} tva dt prathamo rdhasmasyasi satya nakt RV_08.090.02.2{13} tuvidyumnasya yujy vmahe putrasya avaso maha RV_08.090.03.1{13} brahm ta indra girvaa kriyante anatidbhut RV_08.090.03.2{13} im juasvaharyava yojanendra y te amanmahi RV_08.090.04.1{13} tva hi satyo maghavannannato vtr bhri nyjase RV_08.090.04.2{13} satva aviha vajrahasta due 'rvca rayim kdhi RV_08.090.05.1{13} tvamindra ya asy j avasas pate RV_08.090.05.2{13} tva vtri hasyapratnyeka idanutt caradht RV_08.090.06.1{13} tamu tv nnamasura pracetasa rdho bhgamivemahe RV_08.090.06.2{13} mahva ktti ara ta indra pra te sumn no anavan RV_08.091.01.1{14} kany vravyat somamapi srutvidat RV_08.091.01.2{14} asta bharantyabravdindrya sunavai tv akrya sunavai tv RV_08.091.02.1{14} asau ya ei vrako gha-gha vickaad RV_08.091.02.2{14} ima jambhasuta piba dhnvanta karambhiamappavantamukthinam RV_08.091.03.1{14} cana tv cikitsmo 'dhi cana tv nemasi RV_08.091.03.2{14} anairiva anakairivendryendo pari srava RV_08.091.04.1{14} kuvicchakat kuvit karat kuvin no vasyasas karat RV_08.091.04.2{14} kuvit patidvio yatrindrea sagammahai RV_08.091.05.1{14} imni tri viap tnndra vi rohaya RV_08.091.05.2{14} irastatasyorvarmdida ma upodare RV_08.091.06.1{14} asau ca y na urvardim tanva mama RV_08.091.06.2{14} atho tatasya yacchira sarv t roma kdhi RV_08.091.07.1{14} khe rathasya khe 'nasa khe yugasya atakrato RV_08.091.07.2{14} aplmindratri ptvyako sryatvacam RV_08.092.01.1{15} pntam vo andhasa indramabhi pra gyata RV_08.092.01.2{15} vivshaatakratu mahiha caranm RV_08.092.02.1{15} puruhta puruuta gthnya sanarutam RV_08.092.02.2{15} indra iti bravtana RV_08.092.03.1{15} indra in no mahn dt vjn ntu RV_08.092.03.2{15} mahnabhijv yamat RV_08.092.04.1{15} apdu ipryandhasa sudakasya prahoia RV_08.092.04.2{15} indorindroyavira RV_08.092.05.1{15} ta vabhi prrcatendra somasya ptaye RV_08.092.05.2{15} tadid dhyasyavardhanam RV_08.092.06.1{16} asya ptv madn devo devasyaujas RV_08.092.06.2{16} vivbhi bhuvan bhuvat RV_08.092.07.1{16} tyamu va satrsha vivsu grvyatam RV_08.092.07.2{16} cyvayasytaye RV_08.092.08.1{16} yudhma santamanarva somapmanapacyutam RV_08.092.08.2{16} naramavryakratum RV_08.092.09.1{16} ik a indra rya puru vidvn cama RV_08.092.09.2{16} av na prye dhane RV_08.092.10.1{16} atacidindra a up yhi atavjay RV_08.092.10.2{16} i sahasravjay RV_08.092.11.1{17} ayma dhvato dhiyo 'rvadbhi akra godare RV_08.092.11.2{17} jayema ptsu vajriva RV_08.092.12.1{17} vayamu tv atakrato gvo na yavasev RV_08.092.12.2{17} uktheu raaymasi RV_08.092.13.1{17} viv hi martyatvannukm atakrato RV_08.092.13.2{17} aganma vajrinnasa RV_08.092.14.1{17} tve su putra avaso 'vtran kmaktaya RV_08.092.14.2{17} na tvmindrtiricyate RV_08.092.15.1{17} sa no van sanihay sa ghoray dravitnv RV_08.092.15.2{17} dhiyvihi purandhy RV_08.092.16.1{18} yaste nna atakratavindra dyumnitamo mada RV_08.092.16.2{18} tena nna made made RV_08.092.17.1{18} yaste citraravastamo ya indra vtrahantama RV_08.092.17.2{18} ya ojodtamomada RV_08.092.18.1{18} vidm hi yaste adrivastvdatta satya somap RV_08.092.18.2{18} vivsudasma kiu RV_08.092.19.1{18} indrya madvane suta pari obhantu no gira RV_08.092.19.2{18} arkamarcantu krava RV_08.092.20.1{18} yasmin viv adhi riyo raanti sapta sasada RV_08.092.20.2{18} indrasute havmahe RV_08.092.21.1{19} trikadrukeu cetana devso yajamatnata RV_08.092.21.2{19} tamid vardhantuno gira RV_08.092.22.1{19} tv viantvindava samudramiva sindhava RV_08.092.22.2{19} na tvmindrti ricyate RV_08.092.23.1{19} vivyaktha mahin van bhaka somasya jgve RV_08.092.23.2{19} ya indra jahareu te RV_08.092.24.1{19} ara ta indra kukaye somo bhavatu vtrahan RV_08.092.24.2{19} ara dhmabhyaindava RV_08.092.25.1{19} aramavya gyati rutakako ara gave RV_08.092.25.2{19} aramindrasya dhmne RV_08.092.26.1{19} ara hi ma suteu a somevindra bhasi RV_08.092.26.2{19} ara teakra dvane RV_08.092.27.1{20} parkttccidadrivastv nakanta no gira RV_08.092.27.2{20} ara gamma te vayam RV_08.092.28.1{20} ev hyasi vrayurev ra uta sthira RV_08.092.28.2{20} ev te rdhya mana RV_08.092.29.1{20} ev rtistuvmagha vivebhirdhyi dhtbhi RV_08.092.29.2{20} adh cidindra me sac RV_08.092.30.1{20} mo u brahmeva tandrayurbhuvo vjn pate RV_08.092.30.2{20} matsv sutasya gomata RV_08.092.31.1{20} m na indra abhydia sro aktuv yaman RV_08.092.31.2{20} tv yuj vanema tat RV_08.092.32.1{20} tvayedindra yuj vaya prati bruvmahi spdha RV_08.092.32.2{20} tvamasmka tava smasi RV_08.092.33.1{20} tvmid dhi tvyavo 'nunonuvatacarn RV_08.092.33.2{20} sakhya indra krava RV_08.093.01.1{21} ud ghedabhi rutmagha vabha narypasam RV_08.093.01.2{21} astramei srya RV_08.093.02.1{21} nava yo navati puro bibheda bhvojas RV_08.093.02.2{21} ahi ca vtrahvadht RV_08.093.03.1{21} sa na indra iva sakhvvad gomad yavamat RV_08.093.03.2{21} urudhreva dohate RV_08.093.04.1{21} yadadya kacca vtrahannudag abhi srya RV_08.093.04.2{21} sarva tadindra te vae RV_08.093.05.1{21} yad v pravddha satpate na mar iti manyase RV_08.093.05.2{21} uto tat satyamit tava RV_08.093.06.1{22} ye somsa parvati ye arvvati sunvire RV_08.093.06.2{22} sarvstnindra gachasi RV_08.093.07.1{22} tamindra vjaymasi mahe vtrya hantave RV_08.093.07.2{22} sa v vabho bhuvat RV_08.093.08.1{22} indra sa dmane kta ojiha sa made hita RV_08.093.08.2{22} dyumnlok sa somya RV_08.093.09.1{22} gir vajro na sambhta sabalo anapacyuta RV_08.093.09.2{22} vavaka voastta RV_08.093.10.1{22} durge cin na suga kdhi gna indra girvaa RV_08.093.10.2{22} tva ca maghavan vaa RV_08.093.11.1{23} yasya te n ciddia na minanti svarjyam RV_08.093.11.2{23} na devo ndhrigurjana RV_08.093.12.1{23} adh te apratikuta dev uma saparyata RV_08.093.12.2{23} ubhe suipra rodas RV_08.093.13.1{23} tvametadadhraya ksu rohiu ca RV_08.093.13.2{23} paruu ruat paya RV_08.093.14.1{23} vi yadaheradha tvio vive devso akramu RV_08.093.14.2{23} vidan mgasya tnama RV_08.093.15.1{23} u me nivaro bhuvad vtrahdia pausyam RV_08.093.15.2{23} ajtaatrurastta RV_08.093.16.1{24} ruta vo vtrahantama pra ardha caranm RV_08.093.16.2{24} ue rdhase mahe RV_08.093.17.1{24} ay dhiy ca gavyay puruman puruuta RV_08.093.17.2{24} yat some-somabhava RV_08.093.18.1{24} bodhinman idastu no vtrah bhrysuti RV_08.093.18.2{24} otu akraiam RV_08.093.19.1{24} kay tva na tybhi pra mandase van RV_08.093.19.2{24} kay stotbhya bhara RV_08.093.20.1{24} kasya v sute sac niyutvn vabho raat RV_08.093.20.2{24} vtrah somaptaye RV_08.093.21.1{25} abh u astva rayi mandasna sahasriam RV_08.093.21.2{25} prayantbodhi due RV_08.093.22.1{25} patnvanta sut ima uanto yanti vtaye RV_08.093.22.2{25} ap jagmirnicumpua RV_08.093.23.1{25} i hotr askatendra vdhso adhvare RV_08.093.23.2{25} achvabhthamojas RV_08.093.24.1{25} iha ty sadhamdy har hirayakey RV_08.093.24.2{25} vohmabhi prayo hitam RV_08.093.25.1{25} tubhya som sut ime stra barhirvibhvaso RV_08.093.25.2{25} stotbhya indram vaha RV_08.093.26.1{26} te daka vi rocan dadhad ratn vi due RV_08.093.26.2{26} stotbhya indramarcata RV_08.093.27.1{26} te dadhmndriyamukth viv atakrato RV_08.093.27.2{26} stotbhya indra maya RV_08.093.28.1{26} bhadram-bhadra na bhareamrja atakrato RV_08.093.28.2{26} yadindra maysi na RV_08.093.29.1{26} sa no vivny bhara suvitni atakrato RV_08.093.29.2{26} yadindra maysi na RV_08.093.30.1{26} tvmid vtrahantama sutvanto havmahe RV_08.093.30.2{26} yadindra maysina RV_08.093.31.1{27} upa no haribhi suta yhi madn pate RV_08.093.31.2{27} upa no haribhisutam RV_08.093.32.1{27} dvit yo vtrahantamo vida indra atakratu RV_08.093.32.2{27} upa no haribhi sutam RV_08.093.33.1{27} tva hi vtrahanne pt somnmasi RV_08.093.33.2{27} upa no haribhi sutam RV_08.093.34.1{27} indra ie dadtu na bhukaam bhu rayim RV_08.093.34.2{27} vj dadtuvjinam RV_08.094.01.1{28} gaurdhayati marut ravasyurmt maghonm RV_08.094.01.2{28} yukt vahn rathnm RV_08.094.02.1{28} yasy dev upasthe vrat vive dhrayanti RV_08.094.02.2{28} srymsde kam RV_08.094.03.1{28} tat su no vive arya sad ganti krava RV_08.094.03.2{28} maruta somaptaye RV_08.094.04.1{28} asti somo aya suta pibantyasya maruta RV_08.094.04.2{28} uta svarjo avin RV_08.094.05.1{28} pibanti mitro aryam tan ptasya varua RV_08.094.05.2{28} triadhasthasya jvata RV_08.094.06.1{28} uto nvasya joamnindra sutasya gomata RV_08.094.06.2{28} prtarhoteva matsati RV_08.094.07.1{29} kadatvianta srayastira pa iva sridha RV_08.094.07.2{29} aranti ptadakasa RV_08.094.08.1{29} kad vo adya mahn devnmavo ve RV_08.094.08.2{29} tman ca dasmavarcasm RV_08.094.09.1{29} ye viv prthivni paprathan rocan diva RV_08.094.09.2{29} marutasomaptaye RV_08.094.10.1{29} tyn nu ptadakaso divo vo maruto huve RV_08.094.10.2{29} asya somasya ptaye RV_08.094.11.1{29} tyn nu ye vi rodas tastabhurmaruto huve RV_08.094.11.2{29} asya somasya ptaye RV_08.094.12.1{29} tya nu mruta gaa girih vaa huve RV_08.094.12.2{29} asyasomasya ptaye RV_08.095.01.1{30} tv giro rathrivsthu suteu girvaa RV_08.095.01.2{30} abhi tv samanatendra vatsa na mtara RV_08.095.02.1{30} tv ukr acucyavu sutsa indra girvaa RV_08.095.02.2{30} pib tvasyndhasa indra vivsu te hitam RV_08.095.03.1{30} pib soma madya kamindra yenbhta sutam RV_08.095.03.2{30} tva hiavatn pat rj vimasi RV_08.095.04.1{30} rudh hava tiracy indra yastv saparyati RV_08.095.04.2{30} suvryasya gomato ryas prdhi mahnasi RV_08.095.05.1{30} indra yaste navyas gira mandrmajjanat RV_08.095.05.2{30} cikitvinmanasa dhiya pratnm tasya pipyum RV_08.095.06.1{31} tamu avma ya gira indramukthni vvdhu RV_08.095.06.2{31} puryasya pausy sisanto vanmahe RV_08.095.07.1{31} eto nvindra stavma uddha uddhena smn RV_08.095.07.2{31} uddhairukthairvvdhvsa uddha rvn mamattu RV_08.095.08.1{31} indra uddho na gahi uddha uddhbhirtibhi RV_08.095.08.2{31} uddho rayi ni dhraya uddho mamaddhi somya RV_08.095.09.1{31} indra uddho hi no rayi uddho ratnni due RV_08.095.09.2{31} uddho vtri jighnase uddho vja sisasi RV_08.096.01.1{32} asm usa tiranta ymamindrya naktamrmy suvca RV_08.096.01.2{32} asm po mtara sapta tasthurnbhyastarya sindhava supr RV_08.096.02.1{32} atividdh vithure cidastr tri sapta snu sahit girm RV_08.096.02.2{32} na tad devo na martyastuturyd yni pravddho vabhacakra RV_08.096.03.1{32} indrasya vajra yaso nimila indrasya bhvorbhyihamoja RV_08.096.03.2{32} rannindrasya kratavo nireka sanneanta ruty upke RV_08.096.04.1{32} manye tv yajiya yajiyn manye tv cyavanamacyutnm RV_08.096.04.2{32} manye tv satvanmindra ketu manye tv vabha caranm RV_08.096.05.1{32} yad vajra bhvorindra dhatse madacyutamahaye hantavu RV_08.096.05.2{32} pra parvat anavanta pra gva pra brahmo abhinakanta indram RV_08.096.06.1{33} tamu avma ya im jajna viv jtnyavaryasmt RV_08.096.06.2{33} indrea mitra didhiema grbhirupo namobhirvabha viema RV_08.096.07.1{33} vtrasya tv vasathdam vive dev ajahurye sakhya RV_08.096.07.2{33} marudbhirindra sakhya te astvathem viv ptan jaysi RV_08.096.08.1{33} tri aistv maruto vvdhn usr iva rayo yajiysa RV_08.096.08.2{33} upa tvema kdhi no bhgadheya uma ta en havi vidhema RV_08.096.09.1{33} tigmamyudha marutmanka kasta indra prati vajra dadhara RV_08.096.09.2{33} anyudhso asur adevcakrea tnapa vapa jin RV_08.096.10.1{33} maha ugrya tavase suvkti preraya ivatamya pava RV_08.096.10.2{33} girvhase gira indrya prvrdhehi tanve kuvidaga vedat RV_08.096.11.1{34} ukthavhase vibhve man dru na pramray nadnm RV_08.096.11.2{34} ni spa dhiy tanvi rutasya juatarasya kuvidaga vedat RV_08.096.12.1{34} tad vivihi yat ta indro jujoat stuhi suuti namasvivsa RV_08.096.12.2{34} upa bha jaritarm ruvaya rvay vca kuvidaga vedat RV_08.096.13.1{34} ava drapso aumatmatihadiyna ko daabhi sahasrai RV_08.096.13.2{34} vat tamindra acy dhamantamapa snehitrnma adhatta RV_08.096.14.1{34} drapsamapaya viue carantamupahvare nadyo aumaty RV_08.096.14.2{34} nabho na kamavatasthivsamiymi vo vao yudhyatjau RV_08.096.15.1{34} adha drapso aumaty upasthe 'dhrayat tanva titvia RV_08.096.15.2{34} vio adevrabhycarantrbhaspatin yujendra sashe RV_08.096.16.1{35} tva ha tyat saptabhyo jyamno 'atrubhyo abhava atrurindra RV_08.096.16.2{35} ghe dyvpthiv anvavindo vibhumadbhyo bhuvanebhyo raa dh RV_08.096.17.1{35} tva ha tyadapratimnamojo vajrea vajrin dhito jaghantha RV_08.096.17.2{35} tva uasyvtiro vadhatraistva g indra acyedavinda RV_08.096.18.1{35} tva ha tyad vabha caran ghano vtrn taviobabhtha RV_08.096.18.2{35} tva sindhnrasjastastabhnn tvamapo ajayodsapatn RV_08.096.19.1{35} sa sukrat rait ya sutevanuttamanyuryo aheva revn RV_08.096.19.2{35} ya eka in naryapsi kart sa vtrah pratdanyamhu RV_08.096.20.1{35} sa vtrahendracaradht ta suuty havya huvema RV_08.096.20.2{35} sa prvit maghav no 'dhivakt sa vjasya ravasyasyadt RV_08.096.21.1{35} sa vtrahendra bhuk sadyo jajno havyo babhva RV_08.096.21.2{35} kvannapsi nary puri somo na pto havya sakhibhya RV_08.097.01.1{36} y indra bhuja bhara svarvnasurebhya RV_08.097.01.2{36} stotramin maghavannasya vardhaya ye ca tve vktabarhia RV_08.097.02.1{36} yamindra dadhie tvamava g bhgamavyayam RV_08.097.02.2{36} yajamne sunvati dakivati tasmin ta dhehi m paau RV_08.097.03.1{36} ya indra sastyavrato 'nuvpamadevayu RV_08.097.03.2{36} svai a evairmumurat poya rayi sanutardhehi ta tata RV_08.097.04.1{36} yacchakrsi parvati yadarvvati vtrahan RV_08.097.04.2{36} atastv grbhirdyugadindra keibhi sutvn vivsati RV_08.097.05.1{36} yad vsi rocane diva samudrasydhi viapi RV_08.097.05.2{36} yat prthive sadane vtrahantama yadantarika gahi RV_08.097.06.1{37} sa na someu somap suteu avasas pate RV_08.097.06.2{37} mdayasva rdas sntvatendra ry paras RV_08.097.07.1{37} m na indra par vag bhav na sadhamdya RV_08.097.07.2{37} tva na t tvamin na pya m na indra par vak RV_08.097.08.1{37} asme indra sac sute ni ad ptaye madhu RV_08.097.08.2{37} kdh jaritremaghavannavo mahadasme indra sac sute RV_08.097.09.1{37} na tv devsa ata na martyso adriva RV_08.097.09.2{37} viv jtniavasbhibhrasi na tv devsa ata RV_08.097.10.1{37} viv ptan abhibhtara nara sajstatakurindrajajanuca rjase RV_08.097.10.2{37} kratv varuha vara murimutogramojiha tavasa tarasvinam RV_08.097.11.1{38} sam rebhso asvarannindra somasya ptaye RV_08.097.11.2{38} svarpatiyad vdhe dhtavrato hyojas samtibhi RV_08.097.12.1{38} nemi namanti cakas mea vipr abhisvar RV_08.097.12.2{38} sudtayo vo adruho 'pi kare tarasvina sam kvabhi RV_08.097.13.1{38} tamindra johavmi maghavnamugra satr dadhnamapratikuta avsi RV_08.097.13.2{38} mahiho grbhir ca yajiyo vavartad rye no viv supath kotu vajr RV_08.097.14.1{38} tva pura indra cikiden vyojas aviha akra nayadhyai RV_08.097.14.2{38} tvad vivni bhuvanni vajrin dyv rejete pthiv ca bh RV_08.097.15.1{38} tan ma tamindra ra citra ptvapo na vajrin duritti pari bhri RV_08.097.15.2{38} kad na indra rya daasyervivapsnyasya sphayyyasya rjan RV_08.098.01.1{01} indrya sma gyata viprya bhate bhat RV_08.098.01.2{01} dharmakte vipacite panasyave RV_08.098.02.1{01} tvamindrbhibhrasi tva sryamarocaya RV_08.098.02.2{01} vivakarm vivadevo mahnasi RV_08.098.03.1{01} vibhrja jyoti svaragacho rocana diva RV_08.098.03.2{01} devsta indra sakhyya yemire RV_08.098.04.1{01} endra no gadhi priya satrjidagohya RV_08.098.04.2{01} girirna vivataspthu patirdiva RV_08.098.05.1{01} abhi hi satya somap ubhe babhtha rodas RV_08.098.05.2{01} indrsi sunvato vdha patirdiva RV_08.098.06.1{01} tva hi avatnmindra dart purmasi RV_08.098.06.2{01} hant dasyormanorvdha patirdiva RV_08.098.07.1{02} adh hindra girvaa upa tv kmn maha sasjmahe RV_08.098.07.2{02} udevayanta udabhi RV_08.098.08.1{02} vra tv yavybhirvardhanti ra brahmi RV_08.098.08.2{02} vvdhvsa cidadrivo dive-dive RV_08.098.09.1{02} yujanti har iirasya gthayorau ratha uruyuge RV_08.098.09.2{02} indravh vacoyuj RV_08.098.10.1{02} tva na indr bharanojo nma atakrato vicarae RV_08.098.10.2{02} vra ptanaham RV_08.098.11.1{02} tva hi na pit vaso tva mt atakrato babhvitha RV_08.098.11.2{02} adh te sumnammahe RV_08.098.12.1{02} tv umin puruhta vjayantamupa bruve atakrato RV_08.098.12.2{02} sa norsva suvryam RV_08.099.01.1{03} tvmid hyo naro 'ppyan vajrin bhraya RV_08.099.01.2{03} sa indra stomavhasmiha rudhyupa svasaram gahi RV_08.099.02.1{03} matsv suipra harivastadmahe tve bhanti vedhasa RV_08.099.02.2{03} tava ravsyupamnyukthy sutevindra girvaa RV_08.099.03.1{03} ryanta iva srya vivedindrasya bhakata RV_08.099.03.2{03} vasni jte janamna ojas prati bhga na ddhima RV_08.099.04.1{03} anararti vasudmupa stuhi bhadr indrasya rtaya RV_08.099.04.2{03} so asya kma vidhato na roati mano dnya codayan RV_08.099.05.1{03} tvamindra pratrtivabhi viv asi spdha RV_08.099.05.2{03} aastih janit vivatrasi tva trya taruyata RV_08.099.06.1{03} anu te uma turayantamyatu ko iu na mtar RV_08.099.06.2{03} vivste spdha nathayanta manyave vtra yadindratrvasi RV_08.099.07.1{03} ita t vo ajara prahetramaprahitam RV_08.099.07.2{03} u jetra hetra rathtamamatrta tugryvdham RV_08.099.08.1{03} ikartramanikta sahaskta atamti atakratum RV_08.099.08.2{03} samnamindramavase havmahe vasavna vasjuvam RV_08.100.01.1{04} aya ta emi tanv purastd vive dev abhi m yanti pact RV_08.100.01.2{04} yad mahya ddharo bhgamindrdin may kavo vryi RV_08.100.02.1{04} dadhmi te madhuno bhakamagre hitaste bhga suto astu soma RV_08.100.02.2{04} asaca tva dakiata sakh me 'dh vtrijaghanva bhri RV_08.100.03.1{04} pra su stoma bharata vjayanta indrya satya yadi satyamasti RV_08.100.03.2{04} nendro astti nema u tva ha ka dadara kamabhiavma RV_08.100.04.1{04} ayamasmi jarita paya meha viv jtnyabhyasmi mahn RV_08.100.04.2{04} tasya m pradio vardhayantydardiro bhuvan dardarmi RV_08.100.05.1{04} yan m ven aruhanntasyanekamsna haryatasya phe RV_08.100.05.2{04} manacin me hda pratyavocadacikradachiumanta sakhya RV_08.100.06.1{04} vivet t te savaneu pravcy y cakartha maghavannindra sunvate RV_08.100.06.2{04} prvata yat purusambhta vasvapvo arabhya ibandhave RV_08.100.07.1{05} pra nna dhvat ptha neha yo vo avvart RV_08.100.07.2{05} ni vtrasya marmai vajramindro appatat RV_08.100.08.1{05} manojav ayamna yasmatarat puram RV_08.100.08.2{05} diva suparo gatvya soma vajria bharat RV_08.100.09.1{05} samudre anta ayata udn vajro abhvta RV_08.100.09.2{05} bharantyasmaisayata puraprasrava balim RV_08.100.10.1{05} yad vg vadantyavicetanni rr devn niasdamandr RV_08.100.10.2{05} catasra rja duduhe paysi kva svidasy parama jagma RV_08.100.11.1{05} dev vcamajanayanta devst vivarp paavo vadanti RV_08.100.11.2{05} s no mandreamrja duhn dhenurvgasmnupa suutaitu RV_08.100.12.1{05} sakhe vio vitara vi kramasva dyaurdehi loka vajrya vikabhe RV_08.100.12.2{05} hanva vtra riacva sindhnindrasya yantu prasave vis RV_08.101.01.1{06} dhagitth sa martya aame devattaye RV_08.101.01.2{06} yo nna mitrvaruvabhiaya cakre havyadtaye RV_08.101.02.1{06} varihakatr urucakas nar rjn drgharuttam RV_08.101.02.2{06} t bhut na dasan ratharyata ska sryasya ramibhi RV_08.101.03.1{06} pra yo v mitrvarujiro dto adravat RV_08.101.03.2{06} ayar maderaghu RV_08.101.04.1{06} na ya sampche na punarhavtave nasavdya ramate RV_08.101.04.2{06} tasmn no adya samteruruyata bhubhy na uruyatam RV_08.101.05.1{06} pra mitrya prryame sacathyam tvaso RV_08.101.05.2{06} varthya varue chandya vaca stotra rjasu gyata RV_08.101.06.1{07} te hinvire arua jenya vasveka putra tism RV_08.101.06.2{07} tedhmnyamt martynmadabdh abhi cakate RV_08.101.07.1{07} me vacsyudyat dyumattamni kartv RV_08.101.07.2{07} ubh yta nsaty sajoas prati havyni vtaye RV_08.101.08.1{07} rti yad vmarakasa havmahe yuvbhy vjinvas RV_08.101.08.2{07} prc hotr pratirantvita nar gn jamadagnin RV_08.101.09.1{07} no yaja divispa vyo yhi sumanmabhi RV_08.101.09.2{07} anta pavitra upari rno 'ya ukro aymi te RV_08.101.10.1{07} vetyadhvaryu pathibh rajihai prati havyni vtaye RV_08.101.10.2{07} adh niyutva ubhayasya na piba uci soma gaviram RV_08.101.11.1{08} ba mahnasi srya ba ditya mahnasi RV_08.101.11.2{08} mahaste sato mahim panasyate 'ddh deva mahnasi RV_08.101.12.1{08} ba surya ravas mahnasi satr deva mahnasi RV_08.101.12.2{08} mahndevnmasurya purohito vibhu jyotiradbhyam RV_08.101.13.1{08} iya y ncyarki rp rohiy kt RV_08.101.13.2{08} citreva pratyadaryyatyantardaasu bhuu RV_08.101.14.1{08} praj ha tisro atyyamyurnyany arkamabhito vivire RV_08.101.14.2{08} bhad dha tasthau bhuvanevanta pavamno harita vivea RV_08.101.15.1{08} mt rudr duhit vasn svasditynmamtasya nbhi RV_08.101.15.2{08} pra nu voca cikitue janya m gmangmaditi vadhia RV_08.101.16.1{08} vacovida vcamudrayant vivbhirdhbhirupatihamnm RV_08.101.16.2{08} dev devebhya paryeyu gm mvkta martyo dabhracet RV_08.102.01.1{09} tvamagne bhad vayo dadhsi deva due RV_08.102.01.2{09} kavirghapatiryuv RV_08.102.02.1{09} sa na nay saha devnagne duvasyuv RV_08.102.02.2{09} cikid vibhnav vaha RV_08.102.03.1{09} tvay ha svid yuj vaya codihena yavihya RV_08.102.03.2{09} abhi movjastaye RV_08.102.04.1{09} aurvabhguvacchucimapnavnavad huve RV_08.102.04.2{09} agni samudravsasam RV_08.102.05.1{09} huve vtasvana kavi parjanyakrandya saha RV_08.102.05.2{09} agni samudravsasam RV_08.102.06.1{10} sava savituryath bhagasyeva bhuji huve RV_08.102.06.2{10} agni samudravsasam RV_08.102.07.1{10} agni vo vdhantamadhvar purtamam RV_08.102.07.2{10} ach naptre sahasvate RV_08.102.08.1{10} aya yath na bhuvat tva rpeva taky RV_08.102.08.2{10} asya kratv yaasvata RV_08.102.09.1{10} aya viv abhi riyo 'gnirdeveu patyate RV_08.102.09.2{10} vjairupa no gamat RV_08.102.10.1{10} vivemiha stuhi hot yaastamam RV_08.102.10.2{10} agni yajeuprvyam RV_08.102.11.1{11} ra pvakaocia jyeho yo damev RV_08.102.11.2{11} ddya drgharuttama RV_08.102.12.1{11} tamarvanta na snasi ghi vipra umiam RV_08.102.12.2{11} mitrana ytayajjanam RV_08.102.13.1{11} upa tv jmayo giro dediatrhavikta RV_08.102.13.2{11} vyorankeasthiran RV_08.102.14.1{11} yasya tridhtvavta barhistasthvasandinam RV_08.102.c".{@}i dadh pada` RV_08.102.15.1{11} pada devasya mhuo 'ndhbhirtibhi RV_08.102.15.2{11} bhadrsrya ivopadk RV_08.102.16.1{12} agne ghtasya dhtibhistepno deva oci RV_08.102.16.2{12} devn vaki yaki ca RV_08.102.17.1{12} ta tvjananta mtara kavi devso agira RV_08.102.17.2{12} havyavhamamartyam RV_08.102.18.1{12} pracetasa tv kave 'gne dta vareyam RV_08.102.18.2{12} havyavha ni edire RV_08.102.19.1{12} nahi me astyaghny na svadhitirvananvati RV_08.102.19.2{12} athaitdg bharmi te RV_08.102.20.1{12} yadagne kni kni cid te dri dadhmasi RV_08.102.20.2{12} t juasva yavihya RV_08.102.21.1{12} yadattyupajihvik yad vamro atisarpati RV_08.102.21.2{12} sarva tadastu te ghtam RV_08.102.22.1{12} agnimindhno manas dhiya saceta martya RV_08.102.22.2{12} agnimdhe vivasvabhi RV_08.103.01.1{13} adari gtuvittamo yasmin vratnydadhu RV_08.103.01.2{13} upo u jtamryasya vardhanamagni nakanta no gira RV_08.103.02.1{13} pra daivodso agnirdevnach na majman RV_08.103.02.2{13} anu mtarampthiv vi vvte tasthau nkasya snavi RV_08.103.03.1{13} yasmd rejanta kayacarktyni kvata RV_08.103.03.2{13} sahasrasmmedhastviva tmangni dhbhi saparyata RV_08.103.04.1{13} pra ya rye ninasi marto yaste vaso dat RV_08.103.04.2{13} sa vra dhatte agna ukthaasina tman sahasrapoiam RV_08.103.05.1{13} sa dhe cidabhi tatti vjamarvat sa dhatte akiti rava RV_08.103.05.2{13} tve devatr sad purvaso viv vmni dhmahi RV_08.103.06.1{14} yo viv dayate vasu hot mandro jannm RV_08.103.06.2{14} madhorna ptr prathamnyasmai pra stom yantyagnaye RV_08.103.07.1{14} ava na grbh rathya sudnavo marmjyante devayava RV_08.103.07.2{14} ubhe toke tanaye dasma vipate pari rdho maghonm RV_08.103.08.1{14} pra mahihya gyata tvne bhate ukraocie RV_08.103.08.2{14} upastutso agnaye RV_08.103.09.1{14} vasate maghav vravad yaa samiddho dyumnyhuta RV_08.103.09.2{14} kuvin no asya sumatirnavyasyach vjebhirgamat RV_08.103.10.1{14} prehamu priy stuhysvtithim RV_08.103.10.2{14} agni rathn yamam RV_08.103.11.1{15} udit yo nidit vedit vasv yajiyo vavartati RV_08.103.11.2{15} duar yasya pravae normayo dhiy vja sisata RV_08.103.12.1{15} m no htmatithirvasuragni purupraasta ea RV_08.103.12.2{15} ya suhot svadhvara RV_08.103.13.1{15} mo te rian ye achoktibhirvaso 'gne kebhicidevai RV_08.103.13.2{15} kricid dhi tvme dtyya rtahavya svadhvara RV_08.103.14.1{15} gne yhi marutsakh rudrebhi somaptaye RV_08.103.14.2{15} sobhary upa suuti mdayasva svarare