RGVEDA 7


% EXCERPTS FROM README:

% The edition used was that of Aufrecht, 1877. Apparently the edition was
% compiled by H.S. Ananthanarayana and W. P. Lehman.
% It is a "research-only" text.
% Reputedly, it was verified against Grassmann, 1876-77.


THE MODIFIED VERSE NUMBERING:

two digits for Mandala.
three digits for Sukta.
two digits for verse.
one digit for line.
{two digits for varga}

e.g.: 01.001.01.1{01}




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







RV_07.001.01.1{23} agniṃ naro dīdhitibhiraraṇyorhastacyutī janayanta praśastam
RV_07.001.01.2{23} dūredṛśaṃ gṛhapatimatharyum
RV_07.001.02.1{23} tamagnimaste vasavo ny ṛṇvan supraticakṣamavase kutaścit
RV_07.001.02.2{23} dakṣāyyo yo dama āsa nityaḥ
RV_07.001.03.1{23} preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha
RV_07.001.03.2{23} tvāṃ śaśvanta upa yanti vājāḥ
RV_07.001.04.1{23} pra te agnayo 'gnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ
RV_07.001.04.2{23} yatrā naraḥ samāsate sujātāḥ
RV_07.001.05.1{23} dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam
RV_07.001.05.2{23} na yaṃ yāvā tarati yātumāvān
RV_07.001.06.1{24} upa yameti yuvatiḥ sudakṣaṃ doṣā vastorhaviṣmatī ghṛtācī
RV_07.001.06.2{24} upa svainamaramatirvasūyuḥ
RV_07.001.07.1{24} viśvā agne 'pa dahārātīryebhistapobhiradaho jarūtham
RV_07.001.07.2{24} pra nisvaraṃ cātayasvāmīvām
RV_07.001.08.1{24} ā yaste agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka
RV_07.001.08.2{24} uto na ebhi stavathairiha syāḥ
RV_07.001.09.1{24} vi ye te agne bhejire anīkaṃ martā naraḥ pitryāsaḥ purutrā
RV_07.001.09.2{24} uto na ebhiḥ sumanā iha syāḥ
RV_07.001.10.1{24} ime naro vṛtrahatyeṣu śūrā viśvā adevīrabhi santu māyāḥ
RV_07.001.10.2{24} ye me dhiyaṃ panayanta praśastām
RV_07.001.11.1{25} mā śūne agne ni ṣadāma nṛṇāṃ māśeṣaso 'vīratā paritvā
RV_07.001.11.2{25} prajāvatīṣu duryāsu durya
RV_07.001.12.1{25} yamaśvī nityamupayāti yajñaṃ prajāvantaṃ svapatyaṃ kṣayaṃ naḥ
RV_07.001.12.2{25} svajanmanā śeṣasā vāvṛdhānam
RV_07.001.13.1{25} pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrterararuṣo aghāyoḥ
RV_07.001.13.2{25} tvā yujā pṛtanāyūnrabhi ṣyām
RV_07.001.14.1{25} sedagniragnīnratyastvanyān yatra vājī tanayo vīḷupāṇiḥ
RV_07.001.14.2{25} sahasrapāthā akṣarā sameti
RV_07.001.15.1{25} sedagniryo vanuṣyato nipāti sameddhāramaṃhasa uruṣyāt
RV_07.001.15.2{25} sujātāsaḥ pari caranti vīrāḥ
RV_07.001.16.1{26} ayaṃ so agnirāhutaḥ purutrā yamīśānaḥ samidindhehaviṣmān
RV_07.001.16.2{26} pari yametyadhvareṣu hotā
RV_07.001.17.1{26} tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā
RV_07.001.17.2{26} ubhā kṛṇvanto vahatū miyedhe
RV_07.001.18.1{26} imo agne vītatamāni havyājasro vakṣi devatātimacha
RV_07.001.18.2{26} pratina īṃ surabhīṇi vyantu
RV_07.001.19.1{26} mā no agne 'vīrate parā dā durvāsase 'mataye mā no asyai
RV_07.001.19.2{26} mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ
RV_07.001.20.1{26} nū me brahmāṇyagna ucchaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ
RV_07.001.20.2{26} rātau syāmobhayāsa ā te yūyaṃ pāta svastibhiḥ sadā naḥ
RV_07.001.21.1{27} tvamagne suhavo raṇvasandṛk sudītī sūno sahaso didīhi
RV_07.001.21.2{27} mā tve sacā tanaye nitya ā dhaṃ mā vīro asman naryo vi dāsīt
RV_07.001.22.1{27} mā no agne durbhṛtaye sacaiṣu deveddheṣvagniṣu pra vocaḥ
RV_07.001.22.2{27} mā te asmān durmatayo bhṛmāccid devasya sūno sahaso naśanta
RV_07.001.23.1{27} sa marto agne svanīka revānamartye ya ājuhoti havyam
RV_07.001.23.2{27} sadevatā vasuvaniṃ dadhāti yaṃ sūrirarthī pṛchamāna eti
RV_07.001.24.1{27} maho no agne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam
RV_07.001.24.2{27} yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ
RV_07.001.25.1{27} nū me brahmāṇyagna ...

RV_07.002.01.1{01} juṣasva naḥ samidhamagne adya śocā bṛhad yajataṃ dhūmamṛṇvan
RV_07.002.01.2{01} upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhistatanaḥ sūryasya
RV_07.002.02.1{01} narāśaṃsasya mahimānameṣāmupa stoṣāma yajatasya yajñaiḥ
RV_07.002.02.2{01} ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā
RV_07.002.03.1{01} īḷenyaṃ vo asuraṃ sudakṣamantardūtaṃ rodasī satyavācam
RV_07.002.03.2{01} manuṣvadagniṃ manunā samiddhaṃ samadhvarāya sadamin mahema
RV_07.002.04.1{01} saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhiragnau
RV_07.002.04.2{01} ājuhvānā ghṛtapṛṣṭhaṃ pṛṣadvadadhvaryavo haviṣā marjayadhvam
RV_07.002.05.1{01} svādhyo vi duro devayanto 'śiśrayū rathayurdevatātā
RV_07.002.05.2{01} pūrvī śiśuṃ na mātarā rihāṇe samagruvo na samaneṣvañjan
RV_07.002.06.1{02} uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ
RV_07.002.06.2{02} barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām
RV_07.002.07.1{02} viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai
RV_07.002.07.2{02} ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi
RV_07.002.08.1{02} ā bhāratī bhāratībhiḥ ...
RV_07.002.09.1{02} tan nasturīpaṃ ...
RV_07.002.10.1{02} vanaspate 'va ...
RV_07.002.11.1{02} ā yāhyagne ...

RV_07.003.01.1{03} agniṃ vo devamagnibhiḥ sajoṣā yajiṣṭhaṃ dūtamadhvarekṛṇudhvam
RV_07.003.01.2{03} yo martyeṣu nidhruvir{ṛ}tāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ
RV_07.003.02.1{03} prothadaśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vyasthāt
RV_07.003.02.2{03} ādasya vāto anu vāti śociradha sma te vrajanaṃ kṛṣṇamasti
RV_07.003.03.1{03} ud yasya te navajātasya vṛṣṇo 'gne carantyajarā idhānāḥ
RV_07.003.03.2{03} achā dyāmaruṣo dhūma eti saṃ dūto agna īyase hi devān
RV_07.003.04.1{03} vi yasya te pṛthivyāṃ pājo aśret tṛṣu yadannā samavṛktajambhaiḥ
RV_07.003.04.2{03} seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi
RV_07.003.05.1{03} tamid doṣā tamuṣasi yaviṣṭhamagnimatyaṃ na marjayanta naraḥ
RV_07.003.05.2{03} niśiśānā atithimasya yonau dīdāya śocirāhutasya vṛṣṇaḥ
RV_07.003.06.1{04} susandṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke
RV_07.003.06.2{04} divo na te tanyatureti śuṣmaścitro na sūraḥ prati cakṣi bhānum
RV_07.003.07.1{04} yathā vaḥ svāhāgnaye dāśema parīḷābhirghṛtavadbhiśca havyaiḥ
RV_07.003.07.2{04} tebhirno agne amitairmahobhiḥ śataṃ pūrbhirāyasībhirni pāhi
RV_07.003.08.1{04} yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhirnṛvatīruruṣyāḥ
RV_07.003.08.2{04} tābhirnaḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ
RV_07.003.09.1{04} niryat pūteva svadhitiḥ śucirgāt svayā kṛpā tanvā rocamānaḥ
RV_07.003.09.2{04} ā yo mātroruśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ
RV_07.003.10.1{04} etā no agne saubhagā didīhyapi kratuṃ sucetasaṃ vatema
RV_07.003.10.2{04} viśvā stotṛbhyo gṛṇate ca santu yūyaṃ pāta ...

RV_07.004.01.1{05} pra vaḥ śukrāya bhānave bharadhvaṃ havyaṃ matiṃ cāgnaye supūtam
RV_07.004.01.2{05} yo daivyāni mānuṣā janūṃṣyantarviśvāni vidmanā jigāti
RV_07.004.02.1{05} sa gṛtso agnistaruṇaścidastu yato yaviṣṭho ajaniṣṭa mātuḥ
RV_07.004.02.2{05} saṃ yo vanā yuvate śucidan bhūri cidannā samidatti sadyaḥ
RV_07.004.03.1{05} asya devasya saṃsadyanīke yaṃ martāsaḥ śyetaṃ jagṛbhre
RV_07.004.03.2{05} ni yo gṛbhaṃ pauruṣeyīmuvoca durokamagnirāyave śuśoca
RV_07.004.04.1{05} ayaṃ kavirakaviṣu pracetā marteṣvagniramṛto ni dhāyi
RV_07.004.04.2{05} sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma
RV_07.004.05.1{05} ā yo yoniṃ devakṛtaṃ sasāda kratvā hyagniramṛtānatārīt
RV_07.004.05.2{05} tamoṣadhīśca vaninaśca garbhaṃ bhūmiśca viśvadhāyasaṃ bibharti
RV_07.004.06.1{06} īśe hyagniramṛtasya bhūrerīśe rāyaḥ suvīryasya dātoḥ
RV_07.004.06.2{06} mā tvā vayaṃ sahasāvannavīrā māpsavaḥ pari ṣadāma māduvaḥ
RV_07.004.07.1{06} pariṣadyaṃ hyaraṇasya rekṇo nityasya rāyaḥ patayaḥ syāma
RV_07.004.07.2{06} na śeṣo agne anyajātamastyacetānasya mā patho vi dukṣaḥ
RV_07.004.08.1{06} nahi grabhāyāraṇaḥ suśevo 'nyodaryo manasā mantavā u
RV_07.004.08.2{06} adhā cidokaḥ punarit sa etyā no vājyabhīṣāḷ etu navyaḥ
RV_07.004.09.1{06} tvamagne vanuṣyato ...
RV_07.004.10.1{06} etā no agne saubhagā ...

RV_07.005.01.1{07} prāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ
RV_07.005.01.2{07} yo viśveṣāmamṛtānāmupasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ
RV_07.005.02.1{07} pṛṣṭo divi dhāyyagniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām
RV_07.005.02.2{07} sa mānuṣīrabhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa
RV_07.005.03.1{07} tvad bhiyā viśa āyannasiknīrasamanā jahatīrbhojanāni
RV_07.005.03.2{07} vaiśvānara pūrave śośucānaḥ puro yadagne darayannadīdeḥ
RV_07.005.04.1{07} tava tridhātu pṛthivī uta dyaurvaiśvānara vratamagne sacanta
RV_07.005.04.2{07} tvaṃ bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ
RV_07.005.05.1{07} tvāmagne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ
RV_07.005.05.2{07} patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaramuṣasāṃ ketumahnām
RV_07.005.06.1{08} tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta
RV_07.005.06.2{08} tvaṃ dasyūnrokaso agna āja uru jyotirjanayannāryāya
RV_07.005.07.1{08} sa jāyamānaḥ parame vyoman vāyurna pāthaḥ pari pāsi sadyaḥ
RV_07.005.07.2{08} tvaṃ bhuvanā janayannabhi krannapatyāya jātavedo daśasyan
RV_07.005.08.1{08} tāmagne asme iṣamerayasva vaiśvānara dyumatīṃ jātavedaḥ
RV_07.005.08.2{08} yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya
RV_07.005.09.1{08} taṃ no agne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva
RV_07.005.09.2{08} vaiśvānara mahi naḥ śarma yacha rudrebhiragne vasubhiḥ sajoṣāḥ

RV_07.006.01.1{09} pra samrājo asurasya praśastiṃ puṃsaḥ kṛṣṭīnāmanumādyasya
RV_07.006.01.2{09} indrasyeva pra tavasas kṛtāni vande dāruṃ vandamānovivakmi
RV_07.006.02.1{09} kaviṃ ketuṃ dhāsiṃ bhānumadrerhinvanti śaṃ rājyaṃ rodasyoḥ
RV_07.006.02.2{09} purandarasya gīrbhirā vivāse 'gnervratāni pūrvyā mahāni
RV_07.006.03.1{09} nyakratūn grathino mṛdhravācaḥ paṇīnraśraddhānavṛdhānayajñān
RV_07.006.03.2{09} pra-pra tān dasyūnragnirvivāya pūrvaścakārāparānayajyūn
RV_07.006.04.1{09} yo apācīne tamasi madantīḥ prācīścakāra nṛtamaḥ śacībhiḥ
RV_07.006.04.2{09} tamīśānaṃ vasvo agniṃ gṛṇīṣe 'nānataṃ damayantaṃ pṛtanyūn
RV_07.006.05.1{09} yo dehyo anamayad vadhasnairyo aryapatnīruṣasaścakāra
RV_07.006.05.2{09} sa nirudhyā nahuṣo yajvo agnirviśaścakre balihṛtaḥ sahobhiḥ
RV_07.006.06.1{09} yasya śarmannupa viśve janāsa evaistasthuḥ sumatiṃ bhikṣamāṇāḥ
RV_07.006.06.2{09} vaiśvānaro varamā rodasyorāgniḥ sasāda pitrorupastham
RV_07.006.07.1{09} ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya
RV_07.006.07.2{09} ā samudrādavarādā parasmādāgnirdade diva ā pṛthivyāḥ

RV_07.007.01.1{10} pra vo devaṃ cit sahasānamagnimaśvaṃ na vājinaṃ hiṣe namobhiḥ
RV_07.007.01.2{10} bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ
RV_07.007.02.1{10} ā yāhyagne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ
RV_07.007.02.2{10} ā sānu śuṣmairnadayan pṛthivyā jambhebhirviśvamuśadhag vanāni
RV_07.007.03.1{10} prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnirīḷito na hotā
RV_07.007.03.2{10} ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ
RV_07.007.04.1{10} sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām
RV_07.007.04.2{10} viśāmadhāyi viśpatirduroṇe 'gnirmandro madhuvacā ṛtāvā
RV_07.007.05.1{10} asādi vṛto vahnirājaganvānagnirbrahmā nṛṣadane vidhartā
RV_07.007.05.2{10} dyauśca yaṃ pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram
RV_07.007.06.1{10} ete dyumnebhirviśvamātiranta mantraṃ ye vāraṃ naryā atakṣan
RV_07.007.06.2{10} pra ye viśastiranta śroṣamāṇā ā ye me asya dīdhayannṛtasya
RV_07.007.07.1{10} nū tvāmagna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām
RV_07.007.07.2{10} iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyaṃ pāta svastibhiḥ sadā naḥ

RV_07.008.01.1{11} indhe rājā samaryo namobhiryasya pratīkamāhutaṃ ghṛtena
RV_07.008.01.2{11} naro havyebhirīḷate sabādha āgniragra uṣasāmaśoci
RV_07.008.02.1{11} ayamu ṣya sumahānavedi hotā mandro manuṣo yajvo agniḥ
RV_07.008.02.2{11} vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapaviroṣadhībhirvavakṣe
RV_07.008.03.1{11} kayā no agne vi vasaḥ suvṛktiṃ kāmu svadhām ṛṇavaḥ śasyamānaḥ
RV_07.008.03.2{11} kadā bhavema patayah sudatra rāyo vantāro duṣṭarasya sādhoḥ
RV_07.008.04.1{11} pra-prāyamagnirbharatasya śṛṇve vi yat sūryo na rocatebṛhad bhāḥ
RV_07.008.04.2{11} abhi yaḥ pūruṃ pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca
RV_07.008.05.1{11} asannit tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ
RV_07.008.05.2{11} stutaścidagne śṛṇviṣe gṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta
RV_07.008.06.1{11} idaṃ vacaḥ śatasāḥ saṃsahasramudagnaye janiṣīṣṭa dvibarhāḥ
RV_07.008.06.2{11} śaṃ yat stotṛbhya āpaye bhavāti dyumadamīvacātanaṃ rakṣohā
RV_07.008.07.1{11} nū tvāmagna īmahe ...

RV_07.009.01.1{12} abodhi jāra uṣasāmupasthād dhotā mandraḥ kavitamaḥ pāvakaḥ
RV_07.009.01.2{12} dadhāti ketumubhayasya jantorhavyā deveṣu draviṇaṃ sukṛtsu
RV_07.009.02.1{12} sa sukraturyo vi duraḥ paṇīnāṃ punāno arkaṃ purubhojasaṃ naḥ
RV_07.009.02.2{12} hotā mandro viśāṃ damūnāstirastamo dadṛśe rāmyāṇām
RV_07.009.03.1{12} amūraḥ kaviraditirvivasvān susaṃsan mitro atithiḥ śivonaḥ
RV_07.009.03.2{12} citrabhānuruṣasāṃ bhātyagre 'pāṃ garbhaḥ prasvaā viveśa
RV_07.009.04.1{12} īḷenyo vo manuṣo yugeṣu samanagā aśucajjātavedāḥ
RV_07.009.04.2{12} susandṛśā bhānunā yo vibhāti prati gāvaḥ samidhānaṃ budhanta
RV_07.009.05.1{12} agne yāhi dūtyaṃ mā riṣaṇyo devānachā brahmakṛtā gaṇena
RV_07.009.05.2{12} sarasvatīṃ maruto aśvināpo yakṣi devān ratnadheyāyaviśvān
RV_07.009.06.1{12} tvāmagne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim
RV_07.009.06.2{12} puruṇīthā jātavedo jarasva yūyaṃ pāta ...

RV_07.010.01.1{13} uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyacchośucānaḥ
RV_07.010.01.2{13} vṛṣā hariḥ śucirā bhāti bhāsā dhiyo hinvāna uśatīrajīgaḥ
RV_07.010.02.1{13} svarṇa vastoruṣasāmaroci yajñaṃ tanvānā uśijo na manma
RV_07.010.02.2{13} agnirjanmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ
RV_07.010.03.1{13} achā giro matayo devayantīragniṃ yanti draviṇaṃ bhikṣamāṇāḥ
RV_07.010.03.2{13} susandṛśaṃ supratīkaṃ svañcaṃ havyavāhamaratimmānuṣāṇām
RV_07.010.04.1{13} indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhirā vahā bṛhantam
RV_07.010.04.2{13} ādityebhiraditiṃ viśvajanyāṃ bṛhaspatim ṛkvabhirviśvavāram
RV_07.010.05.1{13} mandraṃ hotāramuśijo yaviṣṭhamagniṃ viśa īḷate adhvareṣu
RV_07.010.05.2{13} sa hi kṣapāvānabhavad rayīṇāmatandro dūto yajathāya devān

RV_07.011.01.1{14} mahānasyadhvarasya praketo na ṛte tvadamṛtā mādayante
RV_07.011.01.2{14} ā viśvebhiḥ sarathaṃ yāhi devairnyagne hotā prathamaḥ sadeha
RV_07.011.02.1{14} tvāmīḷate ajiraṃ dūtyāya haviṣmantaḥ sadamin mānuṣāsaḥ
RV_07.011.02.2{14} yasya devairāsado barhiragne 'hānyasmai sudinā bhavanti
RV_07.011.03.1{14} triścidaktoḥ pra cikiturvasūni tve antardāśuṣe martyāya
RV_07.011.03.2{14} manuṣvadagna iha yakṣi devān bhavā no dūto adhiśastipāvā
RV_07.011.04.1{14} agnirīśe bṛhato adhvarasyāgnirviśvasya haviṣaḥ kṛtasya
RV_07.011.04.2{14} kratuṃ hyasya vasavo juṣantāthā devā dadhire havyavāham
RV_07.011.05.1{14} āgne vaha haviradyāya devānindrajyeṣṭhāsa iha mādayantām
RV_07.011.05.2{14} imaṃ yajñaṃ divi deveṣu dhehi yūyaṃ pāta ...

RV_07.012.01.1{15} aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe
RV_07.012.01.2{15} citrabhānuṃ rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam
RV_07.012.02.1{15} sa mahnā viśvā duritāni sāhvānagniḥ ṣṭave dama ā jātavedāḥ
RV_07.012.02.2{15} sa no rakṣiṣad duritādavadyādasmān gṛṇata uta no maghonaḥ
RV_07.012.03.1{15} tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhirvasiṣṭhāḥ
RV_07.012.03.2{15} tve vasu suṣaṇanāni santu yūyaṃ pāta ...

RV_07.013.01.1{16} prāgnaye viśvaśuce dhiyandhe 'suraghne manma dhītiṃ bharadhvam
RV_07.013.01.2{16} bhare havirna barhiṣi prīṇāno vaiśvānarāya yataye matīnām
RV_07.013.02.1{16} tvamagne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ
RV_07.013.02.2{16} tvaṃ devānabhiśasteramuñco vaisvānara jātavedo mahitvā
RV_07.013.03.1{16} jāto yadagne bhuvanā vyakhyaḥ paśūn na gopā iryaḥ parijmā
RV_07.013.03.2{16} vaiśvānara brahmaṇe vinda gātuṃ yūyaṃ pāta ...

RV_07.014.01.1{17} samidhā jātavedase devāya devahūtibhiḥ
RV_07.014.01.2{17} havirbhiḥ śukraśociṣe namasvino vayaṃ dāśemāgnaye
RV_07.014.02.1{17} vayaṃ te agne samidhā vidhema vayaṃ dāśema suṣṭutī yajatra
RV_07.014.02.2{17} vayaṃ ghṛtenādhvarasya hotarvayaṃ deva haviṣā bhadraśoce
RV_07.014.03.1{17} ā no devebhirupa devahūtimagne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ
RV_07.014.03.2{17} tubhyaṃ devāya dāśataḥ syāma yūyaṃ pāta ...

RV_07.015.01.1{18} upasadyāya mīḷhuṣa āsye juhutā haviḥ
RV_07.015.01.2{18} yo no nediṣṭhamāpyam
RV_07.015.02.1{18} yaḥ pañca carṣaṇīrabhi niṣasāda dame-dame
RV_07.015.02.2{18} kavirgṛhapatiryuvā
RV_07.015.03.1{18} sa no vedo amātyamagnī rakṣatu viśvataḥ
RV_07.015.03.2{18} utāsmān pātvaṃhasaḥ
RV_07.015.04.1{18} navaṃ nu stomamagnaye divaḥ śyenāya jījanam
RV_07.015.04.2{18} vasvaḥ kuvid vanāti naḥ
RV_07.015.05.1{18} spārhā yasya śriyo dṛśe rayirvīravato yathā
RV_07.015.05.2{18} agre yajñasya śocataḥ
RV_07.015.06.1{19} semāṃ vetu vaṣaṭkṛtimagnirjuṣata no giraḥ
RV_07.015.06.2{19} yajiṣṭho havyavāhanaḥ
RV_07.015.07.1{19} ni tvā nakṣya viśpate dyumantaṃ deva dhīmahi
RV_07.015.07.2{19} suvīramagna āhuta
RV_07.015.08.1{19} kṣapa usraśca dīdihi svagnayastvayā vayam
RV_07.015.08.2{19} suvīrastvamasmayuḥ
RV_07.015.09.1{19} upa tvā sātaye naro viprāso yanti dhītibhiḥ
RV_07.015.09.2{19} upākṣarāsahasriṇī
RV_07.015.10.1{19} agnī rakṣāṃsi sedhati śukraśociramartyaḥ
RV_07.015.10.2{19} śuciḥ pāvaka īḍyaḥ
RV_07.015.11.1{20} sa no rādhāṃsyā bhareśānaḥ sahaso yaho
RV_07.015.11.2{20} bhagaśca dātuvāryam
RV_07.015.12.1{20} tvamagne vīravad yaśo devaśca savitā bhagaḥ
RV_07.015.12.2{20} ditiścadāti vāryam
RV_07.015.13.1{20} agne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ
RV_07.015.13.2{20} tapiṣṭhairajaro daha
RV_07.015.14.1{20} adhā mahī na āyasyanādhṛṣṭo nṛpītaye
RV_07.015.14.2{20} pūrbhavā śatabhujiḥ
RV_07.015.15.1{20} tvaṃ naḥ pāhyaṃhaso doṣāvastaraghāyataḥ
RV_07.015.15.2{20} divā naktamadābhya

RV_07.016.01.1{21} enā vo agniṃ namasorjo napātamā huve
RV_07.016.01.2{21} priyaṃ cetiṣṭhamaratiṃ svadhvaraṃ viśvasya dūtamamṛtam
RV_07.016.02.1{21} sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ
RV_07.016.02.2{21} subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām
RV_07.016.03.1{21} udasya śocirasthādājuhvānasya mīḷhuṣaḥ
RV_07.016.03.2{21} ud dhūmāsoaruṣāso divispṛśaḥ samagnimindhate naraḥ
RV_07.016.04.1{21} taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devānā vītaye vaha
RV_07.016.04.2{21} viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe
RV_07.016.05.1{21} tvamagne gṛhapatistvaṃ hotā no adhvare
RV_07.016.05.2{21} tvaṃ potā viśvavāra pracetā yakṣi veṣi ca vāryam
RV_07.016.06.1{21} kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi
RV_07.016.06.2{21} āna ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaśca dakṣate
RV_07.016.07.1{22} tve agne svāhuta priyāsaḥ santu sūrayaḥ
RV_07.016.07.2{22} yantāro ye maghavāno janānāmūrvān dayanta gonām
RV_07.016.08.1{22} yeṣāmiḷā ghṛtahastā duroṇa ānapi prātā niṣīdati
RV_07.016.08.2{22} tāṃstrāyasva sahasya druho nido yachā naḥ śarma dīrghaśrut
RV_07.016.09.1{22} sa mandrayā ca jihvayā vahnirāsā viduṣṭaraḥ
RV_07.016.09.2{22} agne rayiṃ maghavadbhyo na ā vaha havyadātiṃ ca sūdaya
RV_07.016.10.1{22} ye rādhāṃsi dadatyaśvyā maghā kāmena śravaso mahaḥ
RV_07.016.10.2{22} tānaṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śataṃ pūrbhiryaviṣṭhya
RV_07.016.11.1{22} devo vo draviṇodāḥ pūrṇāṃ vivaṣṭyāsicam
RV_07.016.11.2{22} ud vā siñcadhvamupa vā pṛṇadhvamādid vo deva ohate
RV_07.016.12.1{22} taṃ hotāramadhvarasya pracetasaṃ vahniṃ devā akṛṇvata
RV_07.016.12.2{22} dadhāti ratnaṃ vidhate suvīryamagnirjanāya dāśuṣe

RV_07.017.01.1{23} agne bhava suṣamidhā samiddha uta barhirurviyā vi stṛṇītām
RV_07.017.02.1{23} uta dvāra uśatīrvi śrayantāmuta devānuśata ā vaheha
RV_07.017.03.1{23} agne vīhi haviṣā vakṣi devān svadhvarā kṛṇuhi jātavedaḥ
RV_07.017.04.1{23} svadhvarā karati jātavedā yakṣad devānamṛtān piprayacca
RV_07.017.05.1{23} vaṃsva viśvā vāryāṇi pracetaḥ satyā bhavantvāśiṣo noadya
RV_07.017.06.1{23} tvāmu te dadhire havyavāhaṃ devāso agna ūrja ā napātam
RV_07.017.07.1{23} te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ

RV_07.018.01.1{24} tve ha yat pitaraścin na indra viśvā vāmā jaritāro asanvan
RV_07.018.01.2{24} tve gāvaḥ sudughāstve hyaśvāstvaṃ vasu devayatevaniṣṭhaḥ
RV_07.018.02.1{24} rājeva hi janibhiḥ kṣeṣyevāva dyubhirabhi viduṣ kaviḥ san
RV_07.018.02.2{24} piśā giro maghavan gobhiraśvaistvāyataḥ śiśīhirāye asmān
RV_07.018.03.1{24} imā u tvā paspṛdhānāso atra mandrā giro devayantīrupa sthuḥ
RV_07.018.03.2{24} arvācī te pathyā rāya etu syāma te sumatāvindra śarman
RV_07.018.04.1{24} dhenuṃ na tvā sūyavase dudukṣannupa brahmāṇi sasṛje vasiṣṭhaḥ
RV_07.018.04.2{24} tvāmin me gopatiṃ viśva āhā na indraḥ sumatiṃ gantvacha
RV_07.018.05.1{24} arṇāṃsi cit paprathānā sudāsa indro gādhānyakṛṇot supārā
RV_07.018.05.2{24} śardhantaṃ śimyumucathasya navyaḥ śāpaṃ sindhūnāmakṛṇodaśastīḥ
RV_07.018.06.1{25} puroḷā it turvaśo yakṣurāsīd rāye matsyāso niśitā apīva
RV_07.018.06.2{25} śruṣṭiṃ cakrurbhṛgavo druhyavaśca sakhā sakhāyamatarad viṣūcoḥ
RV_07.018.07.1{25} ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ
RV_07.018.07.2{25} ā yo 'nayat sadhamā āryasya gavyā tṛtsubhyo ajagan yudhā nṛn
RV_07.018.08.1{25} durādhyo aditiṃ srevayanto 'cetaso vi jagṛbhre paruṣṇīm
RV_07.018.08.2{25} mahnāvivyak pṛthivīṃ patyamānaḥ paśuṣ kaviraśayaccāyamānaḥ
RV_07.018.09.1{25} īyurarthaṃ na nyarthaṃ paruṣṇīmāśuścanedabhipitvaṃ jagāma
RV_07.018.09.2{25} sudāsa indraḥ sutukānamitrānarandhayan mānuṣe vadhrivācaḥ
RV_07.018.10.1{25} īyurgāvo na yavasādagopā yathākṛtamabhi mitraṃ citāsaḥ
RV_07.018.10.2{25} pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrurniyuto rantayaśca
RV_07.018.11.1{26} ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayorjanān rājā nyastaḥ
RV_07.018.11.2{26} dasmo na sadman ni śiśāti barhiḥ śūraḥ sargamakṛṇodindra eṣām
RV_07.018.12.1{26} adha śrutaṃ kavaṣaṃ vṛddhamapsvanu druhyuṃ ni vṛṇag vajrabāhuḥ
RV_07.018.12.2{26} vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadannanu tvā
RV_07.018.13.1{26} vi sadyo viśvā dṛṃhitānyeṣāmindraḥ puraḥ sahasā sapta dardaḥ
RV_07.018.13.2{26} vyānavasya tṛtsave gayaṃ bhāg jeṣma pūruṃ vidathe mṛdhravācam
RV_07.018.14.1{26} ni gavyavo 'navo druhyavaśca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā
RV_07.018.14.2{26} ṣaṣṭirvīrāso adhi ṣaḍ duvoyu viśvedindrasya vīryā kṛtāni
RV_07.018.15.1{26} indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ
RV_07.018.15.2{26} durmitrāsaḥ prakalavin mimānā jahurviśvāni bhojanā sudāse
RV_07.018.16.1{27} ardhaṃ vīrasya śṛtapāmanindraṃ parā śardhantaṃ nunude abhi kṣām
RV_07.018.16.2{27} indro manyuṃ manyumyo mimāya bheje patho vartanimpatyamānaḥ
RV_07.018.17.1{27} ādhreṇa cit tad vekaṃ cakāra siṃhyaṃ cit petvenā jaghāna
RV_07.018.17.2{27} ava sraktīrveśyāvṛścadindraḥ prāyachad viśvā bhojanā sudāse
RV_07.018.18.1{27} śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cicchardhato vinda randhim
RV_07.018.18.2{27} martānena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajramindra
RV_07.018.19.1{27} āvadindraṃ yamunā tṛtsavaśca prātra bhedaṃ sarvatātāmuṣāyat
RV_07.018.19.2{27} ajāsaśca śigravo yakṣavaśca baliṃ śīrṣāṇi jabhruraśvyāni
RV_07.018.20.1{27} na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ
RV_07.018.20.2{27} devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaraṃ bhet
RV_07.018.21.1{28} pra ye gṛhādamamadustvāyā parāśaraḥ śatayāturvasiṣṭhaḥ
RV_07.018.21.2{28} na te bhojasya sakhyaṃ mṛṣantādhā sūribhyaḥ sudinā vyuchān
RV_07.018.22.1{28} dve napturdevavataḥ śate gordvā rathā vadhūmantā sudāsaḥ
RV_07.018.22.2{28} arhannagne paijavanasya dānaṃ hoteva sadma paryemi rebhan
RV_07.018.23.1{28} catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke
RV_07.018.23.2{28} ṛjrāso mā pṛthiviṣṭhāḥ sudāsastokaṃ tokāya śravase vahanti
RV_07.018.24.1{28} yasya śravo rodasī antarurvī śīrṣṇe-śīrṣṇe vibabhājā vibhaktā
RV_07.018.24.2{28} saptedindraṃ na sravato gṛṇanti ni yudhyāmadhimaśiśādabhīke
RV_07.018.25.1{28} imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ
RV_07.018.25.2{28} aviṣṭanā paijavanasya ketaṃ dūṇāśaṃ kṣatramajaraṃ duvoyu

RV_07.019.01.1{29} yastigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīścyāvayati pra viśvāḥ
RV_07.019.01.2{29} yaḥ śaśvato adāśuṣo gayasya prayantāsisuṣvitarāya vedaḥ
RV_07.019.02.1{29} tvaṃ ha tyadindra kutsamāvaḥ śuśrūṣamāṇastanvā samarye
RV_07.019.02.2{29} dāsaṃ yacchuṣṇaṃ kuyavaṃ nyasmā arandhaya ārjuneyāya śikṣan
RV_07.019.03.1{29} tvaṃ dhṛṣṇo dhṛṣatā vītahavyaṃ prāvo viśvābhirūtibhiḥ sudāsam
RV_07.019.03.2{29} pra paurukutsiṃ trasadasyumāvaḥ kṣetrasātā vṛtrahatyeṣu pūrum
RV_07.019.04.1{29} tvaṃ nṛbhirnṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi
RV_07.019.04.2{29} tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu
RV_07.019.05.1{29} tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ
RV_07.019.05.2{29} niveśane śatatamāviveṣīrahañca vṛtraṃ namucimutāhan
RV_07.019.06.1{30} sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse
RV_07.019.06.2{30} vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam
RV_07.019.07.1{30} mā te asyāṃ sahasāvan pariṣṭāvaghāya bhūma harivaḥ parādai
RV_07.019.07.2{30} trāyasva no 'vṛkebhirvarūthaistava priyāsaḥ sūriṣu syāma
RV_07.019.08.1{30} priyāsa it te maghavannabhiṣṭau naro madema śaraṇe sakhāyaḥ
RV_07.019.08.2{30} ni turvaśaṃ ni yādvaṃ śiśīhyatithigvāya śaṃsyaṃ kariṣyan
RV_07.019.09.1{30} sadyaścin nu te maghavannabhiṣṭau naraḥ śaṃsantyukthaśāsa ukthā
RV_07.019.09.2{30} ye te havebhirvi paṇīnradāśannasmān vṛṇīṣva yujyāya tasmai
RV_07.019.10.1{30} ete stomā narāṃ nṛtama tubhyamasmadryañco dadato maghāni
RV_07.019.10.2{30} teṣāmindra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitāca nṛṇām
RV_07.019.11.1{30} nū indra śūra stavamāna ūtī brahmajūtastanvā vāvṛdhasva
RV_07.019.11.2{30} upa no vājān mimīhyupa stīn yūyaṃ pāta ...

RV_07.020.01.1{01} ugro jajñe vīryāya svadhāvāñcakrirapo naryo yat kariṣyan
RV_07.020.01.2{01} jagmiryuvā nṛṣadanamavobhistrātā na indra enaso mahaścit
RV_07.020.02.1{01} hanta vṛtramindraḥ śūśuvānaḥ prāvīn nu vīro jaritāramūtī
RV_07.020.02.2{01} kartā sudāse aha vā u lokaṃ dātā vasu muhurā dāśuṣe bhūt
RV_07.020.03.1{01} yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣemaṣāḷhaḥ
RV_07.020.03.2{01} vyāsa indraḥ pṛtanāḥ svojā adhā viśvaṃśatrūyantaṃ jaghāna
RV_07.020.04.1{01} ubhe cidindra rodasī mahitvā paprātha taviṣībhistuviṣmaḥ
RV_07.020.04.2{01} ni vajramindro harivān mimikṣan samandhasā madeṣu vāuvoca
RV_07.020.05.1{01} vṛṣā jajāna vṛṣaṇaṃ raṇāya tamu cin nārī naryaṃ sasūva
RV_07.020.05.2{01} pra yaḥ senānīradha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ
RV_07.020.06.1{02} nū cit sa bhreṣate jano na reṣan mano yo asya ghoramāvivāsāt
RV_07.020.06.2{02} yajñairya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ
RV_07.020.07.1{02} yadindra pūrvo aparāya śikṣannayajjyāyān kanīyaso deṣṇam
RV_07.020.07.2{02} amṛta it paryāsīta dūramā citra citryaṃ bharā rayiṃ naḥ
RV_07.020.08.1{02} yasta indra priyo jano dadāśadasan nireke adrivaḥ sakhā te
RV_07.020.08.2{02} vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau
RV_07.020.09.1{02} eṣa stomo acikradad vṛṣā ta uta stāmurmaghavannakrapiṣṭa
RV_07.020.09.2{02} rāyas kāmo jaritāraṃ ta āgan tvamaṅga śakra vasva āśako naḥ
RV_07.020.10.1{02} sa na indra tvayatāyā iṣe dhāstmanā ca ye maghavāno junanti
RV_07.020.10.2{02} vasvī ṣu te jaritre astu śaktiryūyaṃ pāta ...

RV_07.021.01.1{03} asāvi devaṃ goṛjīkamandho nyasminnindro januṣemuvoca
RV_07.021.01.2{03} bodhāmasi tvā haryaśva yajñairbodhā na stomamandhaso madeṣu
RV_07.021.02.1{03} pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ
RV_07.021.02.2{03} nyu bhriyante yaśaso gṛbhādā dūra upabdo vṛṣaṇonṛṣācaḥ
RV_07.021.03.1{03} tvamindra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ
RV_07.021.03.2{03} tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā
RV_07.021.04.1{03} bhīmo viveṣāyudhebhireṣāmapāṃsi viśvā naryāṇi vidvān
RV_07.021.04.2{03} indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinājaghāna
RV_07.021.05.1{03} na yātava indra jūjuvurno na vandanā śaviṣṭha vedyābhiḥ
RV_07.021.05.2{03} sa śardhadaryo viṣuṇasya jantormā śiśnadevā api gur{ṛ}taṃ naḥ
RV_07.021.06.1{04} abhi kratvendra bhūradha jman na te vivyaṃ mahimānaṃ rajāṃsi
RV_07.021.06.2{04} svenā hi vṛtraṃ śavasā jaghantha na śatrurantaṃvividad yudhā te
RV_07.021.07.1{04} devāścit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi
RV_07.021.07.2{04} indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau
RV_07.021.08.1{04} kīriścid dhi tvāmavase juhāveśānamindra saubhagasya bhūreḥ
RV_07.021.08.2{04} avo babhūtha śatamūte asme abhikṣattustvāvato varūtā
RV_07.021.09.1{04} sakhāyasta indra viśvaha syāma namovṛdhāso mahinā tarutra
RV_07.021.09.2{04} vanvantu smā te 'vasā samīke 'bhītimaryo vanuṣāṃ śavāṃsi
RV_07.021.10.1{04} sa na indra tvayatāyā ...

RV_07.022.01.1{05} pibā somamindra mandatu tvā yaṃ te suṣāva haryaśvādriḥ
RV_07.022.01.2{05} soturbāhubhyāṃ suyato nārvā
RV_07.022.02.1{05} yaste mado yujyaścārurasti yena vṛtrāṇi haryaśva haṃsi
RV_07.022.02.2{05} sa tvāmindra prabhūvaso mamattu
RV_07.022.03.1{05} bodhā su me maghavan vācamemāṃ yāṃ te vasiṣṭho arcatipraśastim
RV_07.022.03.2{05} imā brahma sadhamāde juṣasva
RV_07.022.04.1{05} śrudhī havaṃ vipipānasyādrerbodhā viprasyārcato manīṣām
RV_07.022.04.2{05} kṛṣvā duvāṃsyantamā sacemā
RV_07.022.05.1{05} na te giro api mṛṣye turasya na suṣṭutimasuryasya vidvān
RV_07.022.05.2{05} sadā te nāma svayaśo vivakmi
RV_07.022.06.1{06} bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvāmit
RV_07.022.06.2{06} māre asman maghavañ jyok kaḥ
RV_07.022.07.1{06} tubhyedimā savanā śūra viśvā tubhyaṃ brahmāṇi vardhanā kṛṇomi
RV_07.022.07.2{06} tvaṃ nṛbhirhavyo viśvadhāsi
RV_07.022.08.1{06} nū cin nu te manyamānasya dasmodaśnuvanti mahimānamugra
RV_07.022.08.2{06} na vīryamindra te na rādhaḥ
RV_07.022.09.1{06} ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ
RV_07.022.09.2{06} asme te santu sakhyā śivāni yūyaṃ pāta ...

RV_07.023.01.1{07} udu brahmāṇyairata śravasyendraṃ samarye mahayā vasiṣṭha
RV_07.023.01.2{07} ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi
RV_07.023.02.1{07} ayāmi ghoṣa indra devajāmirirajyanta yacchurudho vivāci
RV_07.023.02.2{07} nahi svamāyuścikite janeṣu tānīdaṃhāṃsyati parṣyasmān
RV_07.023.03.1{07} yuje rathaṃ gaveṣaṇaṃ haribhyāmupa brahmāṇi jujuṣāṇamasthuḥ
RV_07.023.03.2{07} vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇyapratī jaghanvān
RV_07.023.04.1{07} āpaścit pipyu staryo na gāvo nakṣannṛtaṃ jaritārasta indra
RV_07.023.04.2{07} yāhi vāyurna niyuto na achā tvaṃ hi dhībhirdayase vi vājān
RV_07.023.05.1{07} te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre
RV_07.023.05.2{07} eko devatrā dayase hi martānasmiñchūra savane mādayasva
RV_07.023.06.1{07} evedindraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhyarcantyarkaiḥ
RV_07.023.06.2{07} sa na stuto vīravat pātu gomad yūyaṃ pāta ...

RV_07.024.01.1{08} yoniṣ ṭa indra sadane akāri tamā nṛbhiḥ puruhūta pra yāhi
RV_07.024.01.2{08} aso yathā no 'vitā vṛdhe ca dado vasūni mamadaśca somaiḥ
RV_07.024.02.1{08} gṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni
RV_07.024.02.2{08} visṛṣṭadhenā bharate suvṛktiriyamindraṃ johuvatī manīṣā
RV_07.024.03.1{08} ā no diva ā pṛthivyā ṛjīṣinnidaṃ barhiḥ somapeyāya yāhi
RV_07.024.03.2{08} vahantu tvā harayo madryañcamāṅgūṣamachā tavasaṃ madāya
RV_07.024.04.1{08} ā no viśvābhirūtibhiḥ sajoṣā brahma juṣāṇo haryaśvayāhi
RV_07.024.04.2{08} varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmamindra
RV_07.024.05.1{08} eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayannadhāyi
RV_07.024.05.2{08} indra tvāyamarka īṭṭe vasūnāṃ divīva dyāmadhi naḥ śromataṃ dhāḥ
RV_07.024.06.1{08} evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma
RV_07.024.06.2{08} iṣaṃ pinva maghavadbhyaḥ suvīrāṃ yūyaṃ pāta ...

RV_07.025.01.1{09} ā te maha indro:tyugra samanyavo yat samaranta senāḥ
RV_07.025.01.2{09} patāti didyun naryasya bāhvormā te mano viṣvadryag vi cārīt
RV_07.025.02.1{09} ni durga indra śnathihyamitrānabhi ye no martāso amanti
RV_07.025.02.2{09} āre taṃ śaṃsaṃ kṛṇuhi ninitsorā no bhara sambharaṇaṃ vasūnām
RV_07.025.03.1{09} śataṃ te śiprinnūtayaḥ sudāse sahasraṃ śaṃsā uta rātirastu
RV_07.025.03.2{09} jahi vadharvanuṣo martyasyāsme dyumnamadhi ratnaṃ ca dhehi
RV_07.025.04.1{09} tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau
RV_07.025.04.2{09} viśvedahāni taviṣīva ugranokaḥ kṛṇuṣva harivo na mardhīḥ
RV_07.025.05.1{09} kutsā ete haryaśvāya śūṣamindre saho devajūtamiyānāḥ
RV_07.025.05.2{09} satrā kṛdhi suhanā śūra vṛtrā vayaṃ tarutrāḥ sanuyāma vājam
RV_07.025.06.1{09} evā na indra vāryasya ...

RV_07.026.01.1{10} na soma indramasuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ
RV_07.026.01.2{10} tasmā ukthaṃ janaye yajjujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ
RV_07.026.02.1{10} uktha-ukthe soma indraṃ mamāda nīthe-nīthe maghavānaṃ sutāsaḥ
RV_07.026.02.2{10} yadīṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante
RV_07.026.03.1{10} cakāra tā kṛṇavan nūnamanyā yāni bruvanti vedhasaḥ suteṣu
RV_07.026.03.2{10} janīriva patirekaḥ samāno ni māmṛje pura indraḥsu sarvāḥ
RV_07.026.04.1{10} evā tamāhuruta śṛṇva indra eko vibhaktā taraṇirmaghānām
RV_07.026.04.2{10} mithastura ūtayo yasya pūrvīrasme bhadrāṇi saścatapriyāṇi
RV_07.026.05.1{10} evā vasiṣṭha indramūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti
RV_07.026.05.2{10} sahasriṇa upa no māhi vājān yūyaṃ pāta ...

RV_07.027.01.1{11} indraṃ naro nemadhitā havante yat pāryā yunajate dhiyastāḥ
RV_07.027.01.2{11} śūro nṛṣātā śavasaścakāna ā gomati vraje bhajātvaṃ naḥ
RV_07.027.02.1{11} ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūtanṛbhyaḥ
RV_07.027.02.2{11} tvaṃ hi dṛḷhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ
RV_07.027.03.1{11} indro rājā jagataścarṣaṇīnāmadhi kṣami viṣurūpaṃ yadasti
RV_07.027.03.2{11} tato dadāti dāśuṣe vasūni codad rādha upastutaścidarvāk
RV_07.027.04.1{11} nū cin na indro maghavā sahūtī dāno vājaṃ ni yamate na ūtī
RV_07.027.04.2{11} anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ
RV_07.027.05.1{11} nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya
RV_07.027.05.2{11} gomadaśvāvad rathavad vyanto yūyaṃ pāta ...

RV_07.028.01.1{12} brahmā ṇa indropa yāhi vidvānarvāñcaste harayaḥ santu yuktāḥ
RV_07.028.01.2{12} viśve cid dhi tvā vihavanta martā asmākamicchṛṇuhi viśvaminva
RV_07.028.02.1{12} havaṃ ta indra mahimā vyānaḍ brahma yat pāsi śavasinnṛṣīṇām
RV_07.028.02.2{12} ā yad vajraṃ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāḷaḥ
RV_07.028.03.1{12} tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha
RV_07.028.03.2{12} mahe kṣatrāya śavase hi jajñe 'tūtujiṃ cit tūtujiraśiśnat
RV_07.028.04.1{12} ebhirna indrāhabhirdaśasya durmitrāso hi kṣitayaḥ pavante
RV_07.028.04.2{12} prati yaccaṣṭe anṛtamanenā ava dvitā varuṇo māyīnaḥ sāt
RV_07.028.05.1{12} vocemedindraṃ maghavānamenaṃ maho rāyo rādhaso yad dadannaḥ
RV_07.028.05.2{12} yo arcato brahmakṛtimaviṣṭho yūyaṃ pāta ...

RV_07.029.01.1{13} ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivastadokāḥ
RV_07.029.01.2{13} pibā tvasya suṣutasya cārordado maghāni maghavanniyānaḥ
RV_07.029.02.1{13} brahman vīra brahmakṛtiṃ juṣāṇo 'rvācīno haribhiryāhi tūyam
RV_07.029.02.2{13} asminnū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ
RV_07.029.03.1{13} kā te astyaraṃkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema
RV_07.029.03.2{13} viśvā matīrā tatane tvāyādhā ma indra śṛṇavo havemā
RV_07.029.04.1{13} uto ghā te puruṣyā idāsan yeṣāṃ pūrveṣāmaśṛṇor{ṛ}ṣīṇām
RV_07.029.04.2{13} adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva
RV_07.029.05.1{13} vocemedindraṃ ...

RV_07.030.01.1{14} ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya
RV_07.030.01.2{14} mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra
RV_07.030.02.1{14} havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau
RV_07.030.02.2{14} tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu
RV_07.030.03.1{14} ahā yadindra sudinā vyuchān dadho yat ketumupamaṃ samatsu
RV_07.030.03.2{14} nyagniḥ sīdadasuro na hotā huvāno atra subhagāya devān
RV_07.030.04.1{14} vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni
RV_07.030.04.2{14} yachā sūribhya upamaṃ varūthaṃ svābhuvo jaraṇāmaśnavanta
RV_07.030.05.1{14} vocemedindraṃ ...

RV_07.031.01.1{15} pra va indrāya mādanaṃ haryaśvāya gāyata
RV_07.031.01.2{15} sakhāyaḥ somapāvne
RV_07.031.02.1{15} śaṃsedukthaṃ sudānava uta dyukṣaṃ yathā naraḥ
RV_07.031.02.2{15} cakṛmā satyarādhase
RV_07.031.03.1{15} tvaṃ na indra vājayustvaṃ gavyuḥ śatakrato
RV_07.031.03.2{15} tvaṃ hiraṇyayurvaso
RV_07.031.04.1{15} vayamindra tvāyavo 'bhi pra ṇonumo vṛṣan
RV_07.031.04.2{15} viddhī tvasya no vaso
RV_07.031.05.1{15} mā no nide ca vaktave 'ryo randhīrarāvṇe
RV_07.031.05.2{15} tve api kraturmama
RV_07.031.06.1{15} tvaṃ varmāsi saprathaḥ puroyodhaśca vṛtrahan
RV_07.031.06.2{15} tvayā pratibruve yujā
RV_07.031.07.1{16} mahānutāsi yasya te 'nu svadhāvarī sahaḥ
RV_07.031.07.2{16} mamnāte indrarodasī
RV_07.031.08.1{16} taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī
RV_07.031.08.2{16} nakṣamāṇā saha dyubhiḥ
RV_07.031.09.1{16} ūrdhvāsastvānvindavo bhuvan dasmamupa dyavi
RV_07.031.09.2{16} saṃ te namanta kṛṣṭayaḥ
RV_07.031.10.1{16} pra vo mahe mahivṛdhe bharadhvaṃ pracetase pra sumatiṃ kṛṇudhvam
RV_07.031.10.2{16} viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ
RV_07.031.11.1{16} uruvyacase mahine suvṛktimindrāya brahma janayanta viprāḥ
RV_07.031.11.2{16} tasya vratāni na minanti dhīrāḥ
RV_07.031.12.1{16} indraṃ vāṇīranuttamanyumeva satrā rājānaṃ dadhire sahadhyai
RV_07.031.12.2{16} haryaśvāya barhayā samāpīn

RV_07.032.01.1{17} mo ṣu tvā vāghataścanāre asman ni rīraman
RV_07.032.01.2{17} ārāttāccit sadhamādaṃ na ā gahīha vā sannupa śrudhi
RV_07.032.02.1{17} ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate
RV_07.032.02.2{17} indre kāmaṃ jaritāro vasūyavo rathe na pādamā dadhuḥ
RV_07.032.03.1{17} rāyaskāmo vajrahastaṃ sudakṣiṇaṃ putro na pitaraṃ huve
RV_07.032.04.1{17} ima indrāya sunvire somāso dadhyāśiraḥ
RV_07.032.04.2{17} tānā madāya vajrahasta pītaye haribhyāṃ yāhyoka ā
RV_07.032.05.1{17} śravacchrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad giraḥ
RV_07.032.05.2{17} sadyaścid yaḥ sahasrāṇi śatā dadan nakirditsantamā minat
RV_07.032.06.1{18} sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ
RV_07.032.06.2{18} yaste gabhīrā savanāni vṛtrahan sunotyā ca dhāvati
RV_07.032.07.1{18} bhavā varūthaṃ maghavan maghonāṃ yat samajāsi śardhataḥ
RV_07.032.07.2{18} vi tvāhatasya vedanaṃ bhajemahyā dūṇāśo bharā gayam
RV_07.032.08.1{18} sunotā somapāvne somamindrāya vajriṇe
RV_07.032.08.2{18} pacatā paktīravase kṛṇudhvamit pṛṇannit pṛṇate mayaḥ
RV_07.032.09.1{18} mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje
RV_07.032.09.2{18} taraṇirijjayati kṣeti puṣyati na devāsaḥ kavatnave
RV_07.032.10.1{18} nakiḥ sudāso rathaṃ paryāsa na rīramat
RV_07.032.10.2{18} indro yasyāvitā yasya maruto gamat sa gomati vraje
RV_07.032.11.1{19} gamad vājaṃ vājayannindra martyo yasya tvamavitā bhuvaḥ
RV_07.032.11.2{19} asmākaṃ bodhyavitā rathānāmasmākaṃ śūra nṛṇām
RV_07.032.12.1{19} udin nyasya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ
RV_07.032.12.2{19} ya indroharivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini
RV_07.032.13.1{19} mantramakharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣvā
RV_07.032.13.2{19} pūrvīścana prasitayastaranti taṃ ya indre karmaṇā bhuvat
RV_07.032.14.1{19} kastamindra tvāvasumā martyo dadharṣati
RV_07.032.14.2{19} śraddhā it temaghavan pārye divi vājī vājaṃ siṣāsati
RV_07.032.15.1{19} maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu
RV_07.032.15.2{19} tavapraṇītī haryaśva sūribhirviśvā tarema duritā
RV_07.032.16.1{20} tavedindrāvamaṃ vasu tvaṃ puṣyasi madhyamam
RV_07.032.16.2{20} satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate
RV_07.032.17.1{20} tvaṃ viśvasya dhanadā asi śruto ya īṃ bhavantyājayaḥ
RV_07.032.17.2{20} tavāyaṃ viśvaḥ puruhūta pārthivo 'vasyurnāma bhikṣate
RV_07.032.18.1{20} yadindra yāvatastvametāvadahamīśīya
RV_07.032.18.2{20} stotāramid didhiṣeya radāvaso na pāpatvāya rāsīya
RV_07.032.19.1{20} śikṣeyamin mahayate dive-dive rāya ā kuhacidvide
RV_07.032.19.2{20} nahi tvadanyan maghavan na āpyaṃ vasyo asti pitā cana
RV_07.032.20.1{20} taraṇirit siṣāsati vājaṃ purandhyā yujā
RV_07.032.20.2{20} ā va indrampuruhūtaṃ name girā nemiṃ taṣṭeva sudrvam
RV_07.032.21.1{21} na duṣṭutī martyo vindate vasu na sredhantaṃ rayirnaśat
RV_07.032.21.2{21} suśaktirin maghavan tubhyaṃ māvate deṣṇaṃ yat pārye divi
RV_07.032.22.1{21} abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ
RV_07.032.22.2{21} īśānamasya jagataḥ svardṛśamīśānamindra tasthuṣaḥ
RV_07.032.23.1{21} na tvāvānanyo divyo na pārthivo na jāto na janiṣyate
RV_07.032.23.2{21} aśvāyanto maghavannindra vājino gavyantastvā havāmahe
RV_07.032.24.1{21} abhī ṣatastadā bharendra jyāyaḥ kanīyasaḥ
RV_07.032.24.2{21} purūvasurhi maghavan sanādasi bhare-bhare ca havyaḥ
RV_07.032.25.1{21} parā ṇudasva maghavannamitrān suvedā no vasū kṛdhi
RV_07.032.25.2{21} asmākaṃ bodhyavitā mahādhane bhavā vṛdhaḥ sakhīnām
RV_07.032.26.1{21} indra kratuṃ na ā bhara pitā putrebhyo yathā
RV_07.032.26.2{21} śikṣā ṇoasmin puruhūta yāmani jīvā jyotiraśīmahi
RV_07.032.27.1{21} mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ
RV_07.032.27.2{21} tvayā vayaṃ pravataḥ śaśvatīrapo 'ti śūra tarāmasi

RV_07.033.01.1{22} śvityañco mā dakṣiṇataskapardā dhiyaṃjinvāso abhi hi pramanduḥ
RV_07.033.01.2{22} uttiṣṭhan voce pari barhiṣo nṝn na me dūrādavitave vasiṣṭhāḥ
RV_07.033.02.1{22} dūrādindramanayannā sutena tiro vaiśantamati pāntamugram
RV_07.033.02.2{22} pāśadyumnasya vāyatasya somāt sutādindro 'vṛṇītāvasiṣṭhān
RV_07.033.03.1{22} even nu kaṃ sindhumebhistatāreven nu kaṃ bhedamebhirjaghāna
RV_07.033.03.2{22} even nu kaṃ dāśarājñe sudāsaṃ prāvadindro brahmaṇā vo vasiṣṭhāḥ
RV_07.033.04.1{22} juṣṭī naro brahmaṇā vaḥ pitṝṇāmakṣamavyayaṃ na kilā riṣātha
RV_07.033.04.2{22} yacchakvarīṣu bṛhatā raveṇendre śuṣmamadadhātā vasiṣṭhāḥ
RV_07.033.05.1{22} ud dyāmivet tṛṣṇajo nāthitāso 'dīdhayurdāśarājñe vṛtāsaḥ
RV_07.033.05.2{22} vasiṣṭhasya stuvata indro aśroduruṃ tṛtsubhyo akṛṇodu lokam
RV_07.033.06.1{23} daṇḍā ived goajanāsa āsan parichinnā bharatā arbhakāsaḥ
RV_07.033.06.2{23} abhavacca puraetā vasiṣṭha ādit tṛtsūnāṃ viśo aprathanta
RV_07.033.07.1{23} trayaḥ kṛṇvanti bhuvaneṣu retastisraḥ prajā āryā jyotiragrāḥ
RV_07.033.07.2{23} trayo gharmāsa uṣasaṃ sacante sarvānit tānanuvidurvasiṣṭhāḥ
RV_07.033.08.1{23} sūryasyeva vakṣatho jyotireṣāṃ samudrasyeva mahimā gabhīraḥ
RV_07.033.08.2{23} vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ
RV_07.033.09.1{23} ta in niṇyaṃ hṛdayasya praketaiḥ sahasravalśamabhi saṃcaranti
RV_07.033.09.2{23} yamena tataṃ paridhiṃ vayanto 'psarasa upa sedurvasiṣṭhāḥ
RV_07.033.10.1{23} vidyuto jyotiḥ pari saṃjihānaṃ mitrāvaruṇā yadapaśyatāṃ tvā
RV_07.033.10.2{23} tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśaājabhāra
RV_07.033.11.1{24} utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ
RV_07.033.11.2{24} drapsaṃ skannaṃ brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta
RV_07.033.12.1{24} sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ
RV_07.033.12.2{24} yamena tataṃ paridhiṃ vayiṣyannapsarasaḥ pari jajñe vasiṣṭhaḥ
RV_07.033.13.1{24} satre ha jātāviṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam
RV_07.033.13.2{24} tato ha māna udiyāya madhyāt tato jātam ṛṣimāhurvasiṣṭham
RV_07.033.14.1{24} ukthabhṛtaṃ sāmabhṛtaṃ bibharti grāvāṇaṃ bibhrat pra vadātyagre
RV_07.033.14.2{24} upainamādhvaṃ sumanasyamānā ā vo gachāti pratṛdo vasiṣṭhaḥ

RV_07.034.01.1{25} pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī
RV_07.034.02.1{25} viduḥ pṛthivyā divo janitraṃ śṛṇvantyāpo adha kṣarantīḥ
RV_07.034.03.1{25} āpaścidasmai pinvanta pṛthvīrvṛtreṣu śūrā maṃsanta ugrāḥ
RV_07.034.04.1{25} ā dhūrṣvasmai dadhātāśvānindro na vajrī hiraṇyabāhuḥ
RV_07.034.05.1{25} abhi pra sthātāheva yajñaṃ yāteva patman tmanā hinota
RV_07.034.06.1{25} tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram
RV_07.034.07.1{25} udasya śuṣmād bhānurnārta bibharti bhāraṃ pṛthivī nabhūma
RV_07.034.08.1{25} hvayāmi devānayāturagne sādhannṛtena dhiyaṃ dadhāmi
RV_07.034.09.1{25} abhi vo devīṃ dhiyaṃ dadhidhvaṃ pra vo devatrā vācaṃ kṛṇudhvam
RV_07.034.10.1{25} ā caṣṭa āsāṃ pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ
RV_07.034.11.1{26} rājā rāṣṭrānāṃ peśo nadīnāmanuttamasmai kṣatraṃ viśvāyu
RV_07.034.12.1{26} aviṣṭo asmān viśvāsu vikṣvadyuṃ kṛṇota śaṃsaṃ ninitsoḥ
RV_07.034.13.1{26} vyetu didyud dviṣāmaśevā yuyota viṣvag rapastanūnām
RV_07.034.14.1{26} avīn no agnirhavyān namobhiḥ preṣṭho asmā adhāyi stomaḥ
RV_07.034.15.1{26} sajūrdevebhirapāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu
RV_07.034.16.1{26} abjāmukthairahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan
RV_07.034.17.1{26} mā no 'hirbudhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ
RV_07.034.18.1{26} uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ
RV_07.034.19.1{26} tapanti śatruṃ svarṇa bhūmā mahāsenāso amebhireṣām
RV_07.034.20.1{26} ā yan naḥ patnīrgamantyachā tvaṣṭā supāṇirdadhātuvīrān
RV_07.034.21.1{27} prati na stomaṃ tvaṣṭā juṣeta syādasme aramatirvasūyuḥ
RV_07.034.22.1{27} tā no rāsan rātiṣāco vasūnyā rodasī varuṇānī śṛṇotu
RV_07.034.22.2{27} varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ
RV_07.034.23.1{27} tan no rāyaḥ parvatāstan na āpastad rātiṣāca oṣadhīruta dyauḥ
RV_07.034.23.2{27} vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ
RV_07.034.24.1{27} anu tadurvī rodasī jihātāmanu dyukṣo varuṇa indrasakhā
RV_07.034.24.2{27} anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai
RV_07.034.25.1{27} tan na indro varuṇo mitro agnirāpa oṣadhīrvanino juṣanta
RV_07.034.25.2{27} śarman syāma marutāmupasthe yūyaṃ pāta ...

RV_07.035.01.1{28} śaṃ na indrāgnī bhavatāmavobhiḥ śaṃ na indrāvaruṇā rātahavyā
RV_07.035.01.2{28} śamindrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau
RV_07.035.02.1{28} śaṃ no bhagaḥ śamu naḥ śaṃso astu śaṃ naḥ purandhiḥśamu santu rāyaḥ
RV_07.035.02.2{28} śaṃ naḥ satyasya suyamasya śaṃsaḥśaṃ no aryamā purujāto astu
RV_07.035.03.1{28} śaṃ no dhātā śamu dhartā no astu śaṃ na urūcī bhavatusvadhābhiḥ
RV_07.035.03.2{28} śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ nodevānāṃ suhavāni santu
RV_07.035.04.1{28} śaṃ no agnirjyotiranīko astu śaṃ no mitrāvaruṇāvaśvinā śam
RV_07.035.04.2{28} śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiroabhi vātu vātaḥ
RV_07.035.05.1{28} śaṃ no dyāvāpṛthivī pūrvahūtau śamantarikṣaṃ dṛśayeno astu
RV_07.035.05.2{28} śaṃ na oṣadhīrvanino bhavantu śaṃ no rajasas patirastu jiṣṇuḥ
RV_07.035.06.1{29} śaṃ na indro vasubhirdevo astu śamādityebhirvaruṇaḥ suśaṃsaḥ
RV_07.035.06.2{29} śaṃ no rudro rudrebhirjalāṣaḥ śaṃ nastvaṣṭā gnābhiriha śṛṇotu
RV_07.035.07.1{29} śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥśamu santu yajñāḥ
RV_07.035.07.2{29} śaṃ naḥ svarūṇāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śaṃ vastu vediḥ
RV_07.035.08.1{29} śaṃ naḥ sūrya urucakṣā udetu śaṃ naścatasraḥ pradiśo bhavantu
RV_07.035.08.2{29} śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śamu santvāpaḥ
RV_07.035.09.1{29} śaṃ no aditirbhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ
RV_07.035.09.2{29} śaṃ no viṣṇuḥ śaṃ u pūṣā no astu śaṃ no bhavitraṃ śaṃ vastu vāyuḥ
RV_07.035.10.1{29} śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ
RV_07.035.10.2{29} śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥkṣetrasya patirastu śambhuḥ
RV_07.035.11.1{30} śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhirastu
RV_07.035.11.2{30} śamabhiṣācaḥ śamu rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ
RV_07.035.12.1{30} śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śamu santu gāvaḥ
RV_07.035.12.2{30} śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu
RV_07.035.13.1{30} śaṃ no aja ekapād devo astu śaṃ no 'hirbudhnyaḥ śaṃ samudraḥ
RV_07.035.13.2{30} śaṃ no apāṃ napāt perurastu śaṃ naḥ pṛśnirbhavatu devagopā
RV_07.035.14.1{30} ādityā rudrā vasavo juṣantedaṃ brahma kriyamāṇaṃ navīyaḥ
RV_07.035.14.2{30} śṛṇvantu ni divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ
RV_07.035.15.1{30} ye devānāṃ yajñiyā yajñiyānāṃ manoryajatrā amṛtā ṛtajñāḥ
RV_07.035.15.2{30} te no rāsantāmurugāyamadya yūyaṃ pāta ...

RV_07.036.01.1{01} pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ
RV_07.036.01.2{01} vi sānunā pṛthivī sasra urvī pṛthu pratīkamadhyedhe agniḥ
RV_07.036.02.1{01} imāṃ vāṃ mitrāvaruṇā suvṛktimiṣaṃ na kṛṇve asurā navīyaḥ
RV_07.036.02.2{01} ino vāmanyaḥ padavīradabdho janaṃ ca mitro yatati bruvāṇaḥ
RV_07.036.03.1{01} ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ
RV_07.036.03.2{01} maho divaḥ sadane jāyamāno 'cikradad vṛṣabhaḥ sasminnūdhan
RV_07.036.04.1{01} girā ya etā yunajad dharī ta indra priyā surathā śūra dhāyū
RV_07.036.04.2{01} pra yo manyuṃ ririkṣato minātyā sukratumaryamaṇaṃ vavṛtyām
RV_07.036.05.1{01} yajante asya sakhyaṃ vayaśca namasvinaḥ sva ṛtasya dhāman
RV_07.036.05.2{01} vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham
RV_07.036.06.1{02} ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā
RV_07.036.06.2{02} yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ
RV_07.036.07.1{02} uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu
RV_07.036.07.2{02} mā naḥ pari khyadakṣarā carantyavīvṛdhan yujyaṃ te rayiṃ naḥ
RV_07.036.08.1{02} pra vo mahīmaramatiṃ kṛṇudhvaṃ pra pūṣaṇaṃ vidathyaṃ na vīram
RV_07.036.08.2{02} bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācaṃ purandhim
RV_07.036.09.1{02} achāyaṃ vo marutaḥ śloka etvachā viṣṇuṃ niṣiktapāmavobhiḥ
RV_07.036.09.2{02} uta prajāyai gṛṇate vayo dhuryūyaṃ pāta ...

RV_07.037.01.1{03} ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ
RV_07.037.01.2{03} abhi tripṛṣṭhaiḥ savaneṣu somairmade suśiprā mahabhiḥ pṛṇadhvam
RV_07.037.02.1{03} yūyaṃ ha ratnaṃ maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam
RV_07.037.02.2{03} saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhirdayadhvam
RV_07.037.03.1{03} uvocitha hi maghavan deṣṇaṃ maho arbhasya vasuno vibhāge
RV_07.037.03.2{03} ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā
RV_07.037.04.1{03} tvamindra svayaśā ṛbhukṣā vājo na sādhurastameṣy ṛkvā
RV_07.037.04.2{03} vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ
RV_07.037.05.1{03} sanitāsi pravato dāśuṣe cid yābhirviveṣo haryaśva dhībhiḥ
RV_07.037.05.2{03} vavanmā nu te yujyābhirūtī kadā na indra rāya ā daśasyeḥ
RV_07.037.06.1{04} vāsayasīva vedhasastvaṃ naḥ kadā na indra vacaso bubodhaḥ
RV_07.037.06.2{04} astaṃ tātyā dhiyā rayiṃ suvīraṃ pṛkṣo no arvā nyuhīta vājī
RV_07.037.07.1{04} abhi yaṃ devī nir{ṛ}tiścidīśe nakṣanta indraṃ śaradaḥsupṛkṣaḥ
RV_07.037.07.2{04} upa tribandhurjaradaṣṭimetyasvaveśaṃ yaṃ kṛṇavanta martāḥ
RV_07.037.08.1{04} ā no rādhāṃsi savitaḥ stavadhyā ā rāyo yantu parvatasyarātau
RV_07.037.08.2{04} sadā no divyaḥ pāyuḥ siṣaktu yūyaṃ pāta ...

RV_07.038.01.1{05} udu ṣya devaḥ savitā yayāma hiraṇyayīmamatiṃ yāmaśiśret
RV_07.038.01.2{05} nūnaṃ bhago havyo mānuṣebhirvi yo ratnā purūvasurdadhāti
RV_07.038.02.1{05} udu tiṣṭha savitaḥ śrudhyasya hiraṇyapāṇe prabhṛtāv ṛtasya
RV_07.038.02.2{05} vyurvīṃ pṛthvīmamatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ
RV_07.038.03.1{05} api ṣṭutaḥ savitā devo astu yamā cid viśve vasavo gṛṇanti
RV_07.038.03.2{05} sa na stomān namasyaścano dhād viśvebhiḥ pātu pāyubhirni sūrīn
RV_07.038.04.1{05} abhi yaṃ devyaditirgṛṇāti savaṃ devasya saviturjuṣāṇā
RV_07.038.04.2{05} abhi samrājo varuṇo gṛṇantyabhi mitrāso aryamā sajoṣāḥ
RV_07.038.05.1{05} abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ
RV_07.038.05.2{05} ahirbudhnya uta naḥ śṛṇotu varūtryekadhenubhirni pātu
RV_07.038.06.1{05} anu tan no jāspatirmaṃsīṣṭa ratnaṃ devasya savituriyānaḥ
RV_07.038.06.2{05} bhagamugro 'vase johavīti bhagamanugro adha yāti ratnam
RV_07.038.07.1{05} śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ
RV_07.038.07.2{05} jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemyasmad yuyavannamīvāḥ
RV_07.038.08.1{05} vāje-vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ
RV_07.038.08.2{05} asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhirdevayānaiḥ

RV_07.039.01.1{06} ūrdhvo agniḥ sumatiṃ vasvo aśret pratīcī jūrṇirdevatātimeti
RV_07.039.01.2{06} bhejāte adrī rathyeva panthām ṛtaṃ hotā na iṣito yajāti
RV_07.039.02.1{06} pra vāvṛje suprayā barhireṣāmā viśpatīva bīriṭa iyāte
RV_07.039.02.2{06} viśāmaktoruṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān
RV_07.039.03.1{06} jmayā atra vasavo ranta devā urāvantarikṣe marjayanta śubhrāḥ
RV_07.039.03.2{06} arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jagmuṣo no asya
RV_07.039.04.1{06} te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ
RV_07.039.04.2{06} tānadhvara uśato yakṣyagne śruṣṭī bhagaṃ nāsatyā purandhim
RV_07.039.05.1{06} āgne giro diva ā pṛthivyā mitraṃ vaha varuṇamindramagnim
RV_07.039.05.2{06} āryamaṇamaditiṃ viṣṇumeṣāṃ sarasvatī maruto mādayantām
RV_07.039.06.1{06} rare havyaṃ matibhiryajñiyānāṃ nakṣat kāmaṃ martyānāmasinvan
RV_07.039.06.2{06} dhātā rayimavidasyaṃ sadāsāṃ sakṣīmahi yujyebhirnu devaiḥ
RV_07.039.07.1{06} nū rodasī abhiṣṭute vasiṣṭhair{ṛ}tāvāno varuṇo mitro agniḥ
RV_07.039.07.2{06} yachantu candrā upamaṃ no arkaṃ yūyaṃ pāta ...

RV_07.040.01.1{07} o śruṣṭirvidathyā sametu prati stomaṃ dadhīmahi turāṇām
RV_07.040.01.2{07} yadadya devaḥ savitā suvāti syāmāsya ratnino vibhāge
RV_07.040.02.1{07} mitrastan no varuṇo rodasī ca dyubhaktamindro aryamā dadātu
RV_07.040.02.2{07} dideṣṭu devyaditī rekṇo vāyuśca yan niyuvaite bhagaśca
RV_07.040.03.1{07} sedugro astu marutaḥ sa śuṣmī yaṃ martyaṃ pṛṣadaśvā avātha
RV_07.040.03.2{07} utemagniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti
RV_07.040.04.1{07} ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ
RV_07.040.04.2{07} suhavā devyaditiranarvā te no aṃho ati parṣannariṣṭān
RV_07.040.05.1{07} asya devasya mīḷhuṣo vayā viṣṇoreṣasya prabhṛthe havirbhiḥ
RV_07.040.05.2{07} vide hi rudro rudriyaṃ mahitvaṃ yāsiṣṭaṃ vartiraśvināvirāvat
RV_07.040.06.1{07} mātra pūṣannāghṛṇa irasyo varūtrī yad rātiṣācaśca rāsan
RV_07.040.06.2{07} mayobhuvo no arvanto ni pāntu vṛṣṭiṃ parijmā vāto dadātu
RV_07.040.07.1{07} nū rodasī ...

RV_07.041.01.1{08} prātaragniṃ prātarindraṃ havāmahe prātarmitrāvaruṇāprātaraśvinā
RV_07.041.01.2{08} prātarbhagaṃ pūṣaṇaṃ brahmaṇas patiṃ prātaḥ somamuta rudraṃ huvema
RV_07.041.02.1{08} prātarjitaṃ bhagamugraṃ huvema vayaṃ putramaditeryo vidhartā
RV_07.041.02.2{08} ādhraścid yaṃ manyamānasturaścid rājā cid yaṃ bhagaṃ bhakṣītyāha
RV_07.041.03.1{08} bhaga praṇetarbhaga satyarādho bhagemāṃ dhiyamudavā dadan naḥ
RV_07.041.03.2{08} bhaga pra ṇo janaya gobhiraśvairbhaga pra nṛbhirnṛvantaḥ syāma
RV_07.041.04.1{08} utedānīṃ bhagavantaḥ syāmota prapitva uta madhye ahnām
RV_07.041.04.2{08} utoditā maghavan sūryasya vayaṃ devānāṃ sumatau syāma
RV_07.041.05.1{08} bhaga eva bhagavānastu devāstena vayaṃ bhagavantaḥ syāma
RV_07.041.05.2{08} taṃ tvā bhaga sarva ijjohavīti sa no bhaga puraetā bhaveha
RV_07.041.06.1{08} samadhvarāyoṣaso namanta dadhikrāveva śucaye padāya
RV_07.041.06.2{08} arvācīnaṃ vasuvidaṃ bhagaṃ no rathamivāśvā vājina ā vahantu
RV_07.041.07.1{08} aśvāvatīrgomatīrna uṣāso vīravatīḥ sadamuchantu bhadrāḥ
RV_07.041.07.2{08} ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta ...

RV_07.042.01.1{09} pra brahmāṇo aṅgiraso nakṣanta pra krandanurnabhanyasya vetu
RV_07.042.01.2{09} pra dhenava udapruto navanta yujyātāmadrī adhvarasya peśaḥ
RV_07.042.02.1{09} sugaste agne sanavitto adhvā yukṣvā sute harito rohitaśca
RV_07.042.02.2{09} ye vā sadmannaruṣā vīravāho huve devānāṃ janimānisattaḥ
RV_07.042.03.1{09} samu vo yajñaṃ mahayan namobhiḥ pra hotā mandro ririca upāke
RV_07.042.03.2{09} yajasva su purvaṇīka devānā yajñiyāmaramatiṃ vavṛtyāḥ
RV_07.042.04.1{09} yadā vīrasya revato duroṇe syonaśīratithirāciketat
RV_07.042.04.2{09} suprīto agniḥ sudhito dama ā sa viśe dāti vāryamiyatyai
RV_07.042.05.1{09} imaṃ no agne adhvaraṃ juṣasva marutsvindre yaśasaṃ kṛdhī naḥ
RV_07.042.05.2{09} ā naktā barhiḥ sadatāmuṣāsośantā mitrāvaruṇāyajeha
RV_07.042.06.1{09} evāgniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut
RV_07.042.06.2{09} iṣaṃ rayiṃ paprathad vājamasme yūyaṃ pāta ...

RV_07.043.01.1{10} pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ prithivī iṣadhyai
RV_07.043.01.2{10} yeṣāṃ brahmāṇyasamāni viprā viṣvag viyanti vanino na śākhāḥ
RV_07.043.02.1{10} pra yajña etu hetvo na saptirud yachadhvaṃ samanaso ghṛtācīḥ
RV_07.043.02.2{10} stṛṇīta barhiradhvarāya sādhūrdhvā śocīṃṣi devayūnyasthuḥ
RV_07.043.03.1{10} ā putrāso na mātaraṃ vibhṛtrāḥ sānau devāso barhiṣaḥsadantu
RV_07.043.03.2{10} ā viśvācī vidathyāmanaktvagne mā no devatātā mṛdhas kaḥ
RV_07.043.04.1{10} te sīṣapanta joṣamā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ
RV_07.043.04.2{10} jyeṣṭhaṃ vo adya maha ā vasūnāmā gantana samanaso yati ṣṭha
RV_07.043.05.1{10} evā no agne vikṣvā daśasya tvayā vayaṃ sahasāvannāskrāḥ
RV_07.043.05.2{10} rāyā yujā sadhamādo ariṣṭā yūyaṃ pāta ...

RV_07.044.01.1{11} dadhikrāṃ vaḥ prathamamaśvinoṣasamagniṃ samiddhaṃ bhagamūtaye huve
RV_07.044.01.2{11} indraṃ viṣṇuṃ pūṣaṇaṃ brahmaṇas patimādityān dyāvāpṛthivī apaḥ svaḥ
RV_07.044.02.1{11} dadhikrāmu namasā bodhayanta udīrāṇā yajñamupaprayantaḥ
RV_07.044.02.2{11} iḷāṃ devīṃ barhiṣi sādayanto 'śvinā viprā suhavāhuvema
RV_07.044.03.1{11} dadhikrāvāṇaṃ bubudhāno agnimupa bruva uṣasaṃ sūryaṃ gām
RV_07.044.03.2{11} bradhnaṃ māṃścatorvaruṇasya babhruṃ te viśvāsmad duritā yāvayantu
RV_07.044.04.1{11} dadhikrāvā prathamo vājyarvāgre rathānāṃ bhavati prajānan
RV_07.044.04.2{11} saṃvidāna uṣasā sūryeṇādityebhirvasubhiraṅgirobhiḥ
RV_07.044.05.1{11} ā no dadhikrāḥ pathyāmanaktv ṛtasya panthāmanvetavā u
RV_07.044.05.2{11} śṛṇotu no daivyaṃ śardho agniḥ śṛṇvantu viśve mahiṣāamūrāḥ

RV_07.045.01.1{12} ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ
RV_07.045.01.2{12} haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma
RV_07.045.02.1{12} udasya bāhū śithirā bṛhantā hiraṇyayā divo antānanaṣṭām
RV_07.045.02.2{12} nūnaṃ so asya mahimā paniṣṭa sūraścidasmā anu dādapasyām
RV_07.045.03.1{12} sa ghā no devaḥ savitā sahāvā sāviṣad vasupatirvasūni
RV_07.045.03.2{12} viśrayamāṇo amatimurūcīṃ martabhojanamadha rāsate naḥ
RV_07.045.04.1{12} imā giraḥ savitāraṃ sujihvaṃ pūrṇagabhastimīḷate supāṇim
RV_07.045.04.2{12} citraṃ vayo bṛhadasme dadhātu yūyaṃ pāta ...

RV_07.046.01.1{13} imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne
RV_07.046.01.2{13} aṣāḷhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ
RV_07.046.02.1{13} sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati
RV_07.046.02.2{13} avannavantīrupa no duraścarānamīvo rudra jāsu no bhava
RV_07.046.03.1{13} yā te didyudavasṛṣṭā divas pari kṣmayā carati pari sāvṛṇaktu naḥ
RV_07.046.03.2{13} sahasraṃ te svapivāta bheṣajā mā nastokeṣutanayeṣu rīriṣah
RV_07.046.04.1{13} mā no vadhī rudra mā parā dā mā te bhūma prasitau hīḷitasya
RV_07.046.04.2{13} ā no bhaja barhiṣi jīvaśaṃse yūyaṃ pāta ...

RV_07.047.01.1{14} āpo yaṃ vaḥ prathamaṃ devayanta indrapānamūrmimakṛṇvateḷaḥ
RV_07.047.01.2{14} taṃ vo vayaṃ śucimaripramadya ghṛtapruṣaṃ madhumantaṃ vanema
RV_07.047.02.1{14} tamūrmimāpo madhumattamaṃ vo 'pāṃ napādavatvāśuhemā
RV_07.047.02.2{14} yasminnindro vasubhirmādayāte tamaśyāma devayanto vo adya
RV_07.047.03.1{14} śatapavitrāḥ svadhayā madantīrdevīrdevānāmapi yanti pāthaḥ
RV_07.047.03.2{14} tā indrasya na minanti vratāni sindhubhyo havyaṃ ghṛtavajjuhota
RV_07.047.04.1{14} yāḥ sūryo raśmibhirātatāna yābhya indro aradad gātumūrmim
RV_07.047.04.2{14} te sindhavo varivo dhātanā no yūyaṃ pāta ...
RV_07.048.01.1{15} ṛbhukṣaṇo vājā mādayadhvamasme naro maghavānaḥ sutasya
RV_07.048.01.2{15} ā vo 'rvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu
RV_07.048.02.1{15} ṛbhur{ṛ}bhubhirabhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṃsi
RV_07.048.02.2{15} vājo asmānavatu vājasātāvindreṇa yujā taruṣemavṛtram
RV_07.048.03.1{15} te cid dhi pūrvīrabhi santi śāsā viśvānarya uparatāti vanvan
RV_07.048.03.2{15} indro vibhvān ṛbhukṣā vājo aryaḥ śatrormithatyā kṛṇavan vi nṛmṇam
RV_07.048.04.1{15} nū devāso varivaḥ kartanā no bhūta no viśve 'vase sajoṣāḥ
RV_07.048.04.2{15} samasme iṣaṃ vasavo dadīran yūyaṃ pāta ...

RV_07.049.01.1{16} samudrajyeṣṭhāḥ salilasya madhyāt punānā yantyaniviśamānāḥ
RV_07.049.01.2{16} indro yā vajrī vṛṣabho rarāda tā āpo devīrihamāmavantu
RV_07.049.02.1{16} yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayaṃjāḥ
RV_07.049.02.2{16} samudrārthā yāḥ śucayaḥ pāvakāstā āpo .. .
RV_07.049.03.1{16} yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām
RV_07.049.03.2{16} madhuścutaḥ śucayo yāḥ pāvakāstā āpo ...
RV_07.049.04.1{16} yāsu rājā varuṇo yāsu somo viśve devā yāsūrjaṃ madanti
RV_07.049.04.2{16} vaiśvānaro yāsvagniḥ praviṣṭastā āpo ...

RV_07.050.01.1{17} ā māṃ mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā gan
RV_07.050.01.2{17} ajakāvaṃ durdṛśīkaṃ tiro dadhe mā māṃ padyena rapasā vidat tsaruḥ
RV_07.050.02.1{17} yad vijāman paruṣi vandanaṃ bhuvadaṣṭhīvantau pari kulphau ca dehat
RV_07.050.02.2{17} agniṣ ṭacchocannapa bādhatāmito mā māmpadyena ...
RV_07.050.03.1{17} yacchalmalau bhavati yan nadīṣu yadoṣadhībhyaḥ pari jāyate viṣam
RV_07.050.03.2{17} viśve devā niritastat suvantu mā māṃ padyena ...
RV_07.050.04.1{17} yāḥ pravato nivata udvata udanvatīranudakāśca yāḥ
RV_07.050.04.2{17} tā asmabhyaṃ payasā pinvamānāḥ śivā devīraśipadā bhavantu sarvā nadyo aśimidā bhavantu

RV_07.051.01.1{18} ādityānāmavasā nūtanena sakṣīmahi śarmaṇā śantamena
RV_07.051.01.2{18} anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ
RV_07.051.02.1{18} ādityāso aditirmādayantāṃ mitro aryamā varuṇo rajiṣṭhāḥ
RV_07.051.02.2{18} asmākaṃ santu bhuvanasya gopāḥ pibantu somamavase no adya
RV_07.051.03.1{18} ādityā viśve marutaśca viśve devāśca viśva ṛbhavaśca viśve
RV_07.051.03.2{18} indro agniraśvinā tuṣṭuvānā yūyaṃ pāta ...

RV_07.052.01.1{19} ādityāso aditayaḥ syāma pūrdevatrā vasavo martyatrā
RV_07.052.01.2{19} sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ
RV_07.052.02.1{19} mitrastan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ
RV_07.052.02.2{19} mā vo bhujemānyajātameno mā tat karma vasavo yaccayadhve
RV_07.052.03.1{19} turaṇyavo 'ṅgiraso nakṣanta ratnaṃ devasya savituriyānāḥ
RV_07.052.03.2{19} pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta

RV_07.053.01.1{20} pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īḷe bṛhatīyajatre
RV_07.053.01.2{20} te cid dhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre
RV_07.053.02.1{20} pra pūrvaje pitarā navyasībhirgīrbhiḥ kṛṇudhvaṃ sadane ṛtasya
RV_07.053.02.2{20} ā no dyāvāpṛthivī daivyena janena yātaṃ mahi vāṃ varūtham
RV_07.053.03.1{20} uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse
RV_07.053.03.2{20} asme dhattaṃ yadasadaskṛdhoyu yūyaṃ pāta ...

RV_07.054.01.1{21} vāstoṣ pate prati jānīhyasmān svāveśo anamīvo bhavā naḥ
RV_07.054.01.2{21} yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade
RV_07.054.02.1{21} vāstoṣ pate prataraṇo na edhi gayasphāno gobhiraśvebhirindo
RV_07.054.02.2{21} ajarāsaste sakhye syāma piteva putrān prati no juṣasva
RV_07.054.03.1{21} vāstoṣ pate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā
RV_07.054.03.2{21} pāhi kṣema uta yoge varaṃ no yūyaṃ pāta ...

RV_07.055.01.1{22} amīvahā vāstoṣ pate viśvā rūpāṇyāviśan
RV_07.055.01.2{22} sakhā suśeva edhi naḥ
RV_07.055.02.1{22} yadarjuna sārameya dataḥ piśaṅga yachase
RV_07.055.02.2{22} vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa
RV_07.055.03.1{22} stenaṃ rāya sārameya taskaraṃ vā punaḥsara
RV_07.055.03.2{22} stotṝnindrasya rāyasi kimasmān duchunāyase ni ṣu svapa
RV_07.055.04.1{22} tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ
RV_07.055.04.2{22} stotṝnindrasya ...
RV_07.055.05.1{22} sastu mātā sastu pitā sastu śvā sastu viśpatiḥ
RV_07.055.05.2{22} sasantu sarve jñātayaḥ sastvayamabhito janaḥ
RV_07.055.06.1{22} ya āste yaśca carati yaśca paśyati no janaḥ
RV_07.055.06.2{22} teṣāṃsaṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā
RV_07.055.07.1{22} sahasraśṛṅgo vṛṣabho yaḥ samudrādudācarat
RV_07.055.07.2{22} tenā sahasyenā vayaṃ ni janān svāpayāmasi
RV_07.055.08.1{22} proṣṭhaśayā vahyeśayā nārīryāstalpaśīvarīḥ
RV_07.055.08.2{22} striyo yāḥ puṇyagandhāstāḥ sarvāḥ svāpayāmasi

RV_07.056.01.1{23} ka īṃ vyaktā naraḥ sanīḷā rudrasya maryā adha svaśvāḥ
RV_07.056.02.1{23} nakirhyeṣāṃ janūṃṣi veda te aṅga vidre mitho janitram
RV_07.056.03.1{23} abhi svapūbhirmitho vapanta vātasvanasaḥ śyenā aspṛdhran
RV_07.056.04.1{23} etāni dhīro niṇyā ciketa pṛśniryadūdho mahī jabhāra
RV_07.056.05.1{23} sā viṭ suvīrā marudbhirastu sanāt sahantī puṣyantī nṛmṇam
RV_07.056.06.1{23} yāmaṃ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhirugrāḥ
RV_07.056.07.1{23} ugraṃ va oja sthirā śavāṃsyadhā marudbhirgaṇastuviṣmān
RV_07.056.08.1{23} śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunirmuniriva śardhasya dhṛṣṇoḥ
RV_07.056.09.1{23} sanemyasmad yuyota didyuṃ mā vo durmatiriha praṇaṃ naḥ
RV_07.056.10.1{23} priyā vo nāma huve turāṇāmā yat tṛpan maruto vāvaśānāḥ
RV_07.056.11.1{24} svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ
RV_07.056.12.1{24} śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomyadhvaraṃ śucibhyaḥ
RV_07.056.12.2{24} ṛtena satyam ṛtasāpa āyañchucijanmānaḥ śucayaḥ pāvakāḥ
RV_07.056.13.1{24} aṃseṣvā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ
RV_07.056.13.2{24} vi vidyuto na vṛṣṭibhī rucānā anu svadhāmāyudhairyachamānāḥ
RV_07.056.14.1{24} pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavastiradhvam
RV_07.056.14.2{24} sahasriyaṃ damyaṃ bhāgametaṃ gṛhamedhīyaṃ maruto juṣadhvam
RV_07.056.15.1{24} yadi stutasya maruto adhīthetthā viprasya vājino havīman
RV_07.056.15.2{24} makṣū rāyaḥ suvīryasya dāta nū cid yamanya ādabhadarāvā
RV_07.056.16.1{25} atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ
RV_07.056.16.2{25} te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīḷinaḥ payodhāḥ
RV_07.056.17.1{25} daśasyanto no maruto mṛḷantu varivasyanto rodasī sumeke
RV_07.056.17.2{25} āre gohā nṛhā vadho vo astu sumnebhirasme vasavo namadhvam
RV_07.056.18.1{25} ā vo hotā johavīti sattaḥ satrācīṃ rātiṃ maruto gṛṇānaḥ
RV_07.056.18.2{25} ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ
RV_07.056.19.1{25} ime turaṃ maruto rāmayantīme sahaḥ sahasa ā namanti
RV_07.056.19.2{25} imeśaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti
RV_07.056.20.1{25} ime radhraṃ cin maruto junanti bhṛmiṃ cid yathā vasavo juṣanta
RV_07.056.20.2{25} apa bādhadhvaṃ vṛṣaṇastamāṃsi dhatta viśvaṃ tanaya
RV_07.056.20.1{25} ṃ tokamasme
RV_07.056.21.1{26} mā vo dātrān maruto nirarāma mā paścād daghma rathyo vibhāge
RV_07.056.21.2{26} ā na spārhe bhajatanā vasavye yadīṃ sujātaṃ vṛṣaṇo vo asti
RV_07.056.22.1{26} saṃ yad dhananta manyubhirjanāsaḥ śūrā yahvīṣvoṣadhīṣu vikṣu
RV_07.056.22.2{26} adha smā no maruto rudriyāsastrātāro bhūta pṛtanāsvaryaḥ
RV_07.056.23.1{26} bhūri cakra marutaḥ pitryāṇyukthāni yā vaḥ śasyante purā cit
RV_07.056.23.2{26} marudbhirugraḥ pṛtanāsu sāḷhā marudbhirit sanitā vājamarvā
RV_07.056.24.1{26} asme vīro marutaḥ śuṣmyastu janānāṃ yo asuro vidhartā
RV_07.056.24.2{26} apo yena sukṣitaye taremādha svamoko abhi vaḥ syāma
RV_07.056.25.1{26} tan na indro varuṇo mitro agnir...

RV_07.057.01.1{27} madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti
RV_07.057.01.2{27} ye rejayanti rodasī cidurvī pinvantyutsaṃ yadayāsurugrāḥ
RV_07.057.02.1{27} nicetāro hi maruto gṛṇantaṃ praṇetāro yajamānasya manma
RV_07.057.02.2{27} asmākamadya vidatheṣu barhirā vītaye sadata pipriyāṇāḥ
RV_07.057.03.1{27} naitāvadanye maruto yatheme bhrājante rukmairāyudhaistanūbhiḥ
RV_07.057.03.2{27} ā rodasī viśvapiśaḥ piśānāḥ samānamañjyañjate śubhe kam
RV_07.057.04.1{27} ṛdhak sā vo maruto didyudastu yad va āgaḥ puruṣatā karāma
RV_07.057.04.2{27} mā vastasyāmapi bhūmā yajatrā asme vo astu sumatiścaniṣṭhā
RV_07.057.05.1{27} kṛte cidatra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ
RV_07.057.05.2{27} pra ṇo 'vata sumatibhiryajatrāḥ pra vājebhistirata puṣyase naḥ
RV_07.057.06.1{27} uta stutāso maruto vyantu viśvebhirnāmabhirnaro havīṃṣi
RV_07.057.06.2{27} dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni
RV_07.057.07.1{27} ā stutāso maruto viśva ūtī achā sūrīn sarvatātā jigāta
RV_07.057.07.2{27} ye nastmanā śatino vardhayanti yūyaṃ pāta ...

RV_07.058.01.1{28} pra sākamukṣe arcatā gaṇāya yo daivyasya dhāmnastuviṣmān
RV_07.058.01.2{28} uta kṣodanti rodasī mahitvā nakṣante nākaṃ nir{ṛ}teravaṃśāt
RV_07.058.02.1{28} janūścid vo marutastveṣyeṇa bhīmāsastuvimanyavo 'yāsaḥ
RV_07.058.02.2{28} pra ye mahobhirojasota santi viśvo vo yāman bhayate svardṛk
RV_07.058.03.1{28} bṛhad vayo maghavadbhyo dadhāta jujoṣannin marutaḥ suṣṭutiṃ naḥ
RV_07.058.03.2{28} gato nādhvā vi tirāti jantuṃ pra ṇa spārhābhirūtibhistireta
RV_07.058.04.1{28} yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī
RV_07.058.04.2{28} yuṣmotaḥ samrāḷ uta hanti vṛtraṃ pra tad vo astu dhūtayo deṣṇam
RV_07.058.05.1{28} tānā rudrasya mīḷhuṣo vivāse kuvin naṃsante marutaḥ punarnaḥ
RV_07.058.05.2{28} yat sasvartā jihīḷire yadāvirava tadena īmahe turāṇām
RV_07.058.06.1{28} prā sā vāci suṣṭutirmaghonāmidaṃ sūktaṃ maruto juṣanta
RV_07.058.06.2{28} ārāccid dveṣo vṛṣaṇo yuyota yūyaṃ pāta ...

RV_07.059.01.1{29} yaṃ trāyadhva idam-idaṃ devāso yaṃ ca nayatha
RV_07.059.01.2{29} tasmā agne varuṇa mitrāryaman marutaḥ śarma yachata
RV_07.059.02.1{29} yuṣmākaṃ devā avasāhani priya ījānastarati dviṣaḥ
RV_07.059.02.2{29} pra sa kṣayaṃ tirate vi mahīriṣo yo vo varāya dāśati
RV_07.059.03.1{29} nahi vaścaramaṃ cana vasiṣṭhaḥ parimaṃsate
RV_07.059.03.2{29} asmākamadya marutaḥ sute sacā viśve pibata kāminaḥ
RV_07.059.04.1{29} nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ
RV_07.059.04.2{29} abhi va āvart sumatirnavīyasī tūyaṃ yāta pipīṣavaḥ
RV_07.059.05.1{29} o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye
RV_07.059.05.2{29} imā vo havyā maruto rare hi kaṃ mo ṣvanyatra gantana
RV_07.059.06.1{29} ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu
RV_07.059.06.2{29} asredhanto marutaḥ somye madhau svāheha mādayādhvai
RV_07.059.07.1{30} sasvaścid dhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan
RV_07.059.07.2{30} viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ
RV_07.059.08.1{30} yo no maruto abhi durhṛṇāyustiraścittāni vasavo jighāṃsati
RV_07.059.08.2{30} druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanāhantanā tam
RV_07.059.09.1{30} sāntapanā idaṃ havirmarutastajjujuṣṭana
RV_07.059.09.2{30} yuṣmākotīriśādasaḥ
RV_07.059.10.1{30} gṛhamedhāsa ā gata maruto māpa bhūtana
RV_07.059.10.2{30} yuṣmākotī sudānavaḥ
RV_07.059.11.1{30} iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ
RV_07.059.11.2{30} yajñaṃ maruta āvṛṇe
RV_07.059.12.1{30} tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam
RV_07.059.12.2{30} urvārukamivabandhanān mṛtyormukṣīya māmṛtāt

RV_07.060.01.1{01} yadadya sūrya bravo 'nāgā udyan mitrāya varuṇāya satyam
RV_07.060.01.2{01} vayaṃ devatrādite syāma tava priyāso aryaman gṛṇantaḥ
RV_07.060.02.1{01} eṣa sya mitrāvaruṇā nṛcakṣā ubhe udeti sūryo abhi jman
RV_07.060.02.2{01} viśvasya sthāturjagataśca gopā ṛju marteṣu vṛjinā capaśyan
RV_07.060.03.1{01} ayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ
RV_07.060.03.2{01} dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe
RV_07.060.04.1{01} ud vāṃ pṛkṣāso madhumanto asthurā sūryo aruhacchukramarṇaḥ
RV_07.060.04.2{01} yasmā ādityā adhvano radanti mitro aryamā varuṇaḥsajoṣāḥ
RV_07.060.05.1{01} ime cetāro anṛtasya bhūrermitro aryamā varuṇo hi santi
RV_07.060.05.2{01} ima ṛtasya vāvṛdhurduroṇe śagmāsaḥ putrā aditeradabdhāḥ
RV_07.060.06.1{01} ime mitro varuṇo dūḷabhāso 'cetasaṃ ciccitayanti dakṣaiḥ
RV_07.060.06.2{01} api kratuṃ sucetasaṃ vatantastiraścidaṃhaḥ supathānayanti
RV_07.060.07.1{02} ime divo animiṣā pṛthivyāścikitvāṃso acetasaṃ nayanti
RV_07.060.07.2{02} pravrāje cin nadyo gādhamasti pāraṃ no asya viṣpitasya parṣan
RV_07.060.08.1{02} yad gopāvadaditiḥ śarma bhadraṃ mitro yachanti varuṇaḥ sudāse
RV_07.060.08.2{02} tasminnā tokaṃ tanayaṃ dadhānā mā karma devaheḷanaṃ turāsaḥ
RV_07.060.09.1{02} ava vediṃ hotrābhiryajeta ripaḥ kāścid varuṇadhrutaḥ saḥ
RV_07.060.09.2{02} pari dveṣobhiraryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam
RV_07.060.10.1{02} sasvaścid dhi samṛtistveṣyeṣāmapīcyena sahasā sahante
RV_07.060.10.2{02} yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛḷatā naḥ
RV_07.060.11.1{02} yo brahmaṇe sumatimāyajāte vājasya sātau paramasya rāyaḥ
RV_07.060.11.2{02} sīkṣanta manyuṃ maghavāno arya uru kṣayāya cakrire sudhātu
RV_07.060.12.1{02} iyaṃ deva purohitiryuvabhyāṃ yajñeṣu mitrāvaruṇāvakāri
RV_07.060.12.2{02} viśvāni durgā pipṛtaṃ tiro no yūyaṃ pāta ...

RV_07.061.01.1{03} ud vāṃ cakṣurvaruṇa supratīkaṃ devayoreti sūryastatanvān
RV_07.061.01.2{03} abhi yo viśvā bhuvanāni caṣṭe sa manyuṃ martyeṣvā ciketa
RV_07.061.02.1{03} pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrudiyarti
RV_07.061.02.2{03} yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe
RV_07.061.03.1{03} prorormitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū
RV_07.061.03.2{03} spaśo dadhāthe oṣadhīṣu vikṣv ṛdhag yato animiṣaṃrakṣamāṇā
RV_07.061.04.1{03} śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā
RV_07.061.04.2{03} ayan māsā ayajvanāmavīrāḥ pra yajñamanmā vṛjanaṃ tirāte
RV_07.061.05.1{03} amūrā viśvā vṛṣaṇāvimā vāṃ na yāsu citraṃ dadṛśena yakṣam
RV_07.061.05.2{03} druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyānyacite abhūvan
RV_07.061.06.1{03} samu vāṃ yajñaṃ mahayaṃ namobhirhuve vāṃ mitrāvaruṇā sabādhaḥ
RV_07.061.06.2{03} pra vāṃ manmāny ṛcase navāni kṛtāni brahma jujuṣannimāni
RV_07.061.07.1{03} iyaṃ deva purohitir...

RV_07.062.01.1{04} ut sūryo bṛhadarcīṃṣyaśret puru viśvā janima mānuṣāṇām
RV_07.062.01.2{04} samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥkartṛbhirbhūt
RV_07.062.02.1{04} sa sūrya prati puro na ud gā ebhiḥ stomebhiretaśebhirevaiḥ
RV_07.062.02.2{04} pra no mitrāya varuṇāya voco 'nāgaso aryamṇe agnaye ca
RV_07.062.03.1{04} vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ
RV_07.062.03.2{04} yachantu candrā upamaṃ no arkamā naḥ kāmaṃ pūpurantustavānāḥ
RV_07.062.04.1{04} dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve
RV_07.062.04.2{04} mā heḷe bhūma varuṇasya vāyormā mitrasya priyatamasya nṛṇām
RV_07.062.05.1{04} pra bāhavā sisṛtaṃ jīvase na ā no gavyūtimukṣataṃ ghṛtena
RV_07.062.05.2{04} ā no jane śravayataṃ yuvānā śrutaṃ me mitrāvaruṇā havemā
RV_07.062.06.1{04} nū mitro varuṇo aryamā nastmane tokāya varivo dadhantu
RV_07.062.06.2{04} sugā no viśvā supathāni santu yūyaṃ pāta ...

RV_07.063.01.1{05} ud veti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām
RV_07.063.01.2{05} cakṣurmitrasya varuṇasya devaścarmeva yaḥ samavivyak tamāṃsi
RV_07.063.02.1{05} ud veti prasavītā janānāṃ mahān keturarṇavaḥ sūryasya
RV_07.063.02.2{05} samānaṃ cakraṃ paryāvivṛtsan yadetaśo vahati dhūrṣu yuktaḥ
RV_07.063.03.1{05} vibhrājamāna uṣasāmupasthād rebhairudetyanumadyamānaḥ
RV_07.063.03.2{05} eṣa me devaḥ savitā cachanda yaḥ samānaṃ na praminātidhāma
RV_07.063.04.1{05} divo rukma urucakṣā udeti dūrearthastaraṇirbhrājamānaḥ
RV_07.063.04.2{05} nūnaṃ janāḥ sūryeṇa prasūtā ayannarthāni kṛṇavannapāṃsi
RV_07.063.05.1{05} yatrā cakruramṛtā gātumasmai śyeno na dīyannanveti pāthaḥ
RV_07.063.05.2{05} prati vāṃ sūra udite vidhema namobhirmitrāvaruṇota havyaiḥ
RV_07.063.06.1{05} nū mitro varuṇo aryamā ...

RV_07.064.01.1{06} divi kṣayantā rajasaḥ pṛthivyāṃ pra vāṃ ghṛtasya nirṇijodadīran
RV_07.064.01.2{06} havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta
RV_07.064.02.1{06} ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātamarvāk
RV_07.064.02.2{06} iḷāṃ no mitrāvaruṇota vṛṣṭimava diva invataṃ jīradānū
RV_07.064.03.1{06} mitrastan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhirnayantu
RV_07.064.03.2{06} bravad yathā na ādariḥ sudāsa iṣā madema saha devagopāḥ
RV_07.064.04.1{06} yo vāṃ gartaṃ manasā takṣadetamūrdhvāṃ dhītiṃ kṛṇavad dhārayacca
RV_07.064.04.2{06} ukṣethāṃ mitrāvaruṇā ghṛtena tā rājānāsukṣitīstarpayethām
RV_07.064.05.1{06} eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi
RV_07.064.05.2{06} aviṣṭaṃ dhiyo jigṛtaṃ puramdhīryūyaṃ pāta

RV_07.065.01.1{07} prati vāṃ sūra udite sūktairmitraṃ huve varuṇaṃ pūtadakṣam
RV_07.065.01.2{07} yayorasuryamakṣitaṃ jyeṣṭhaṃ viśvasya yāmannācitā jigatnu
RV_07.065.02.1{07} tā hi devānāmasurā tāvaryā tā naḥ kṣitīḥ karatamūrjayantīḥ
RV_07.065.02.2{07} aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayannahā ca
RV_07.065.03.1{07} tā bhūripāśāvanṛtasya setū duratyetū ripave martyāya
RV_07.065.03.2{07} ṛtasya mitrāvaruṇā pathā vāmapo na nāvā duritā tarema
RV_07.065.04.1{07} ā no mitrāvaruṇā havyajuṣṭiṃ ghṛtairgavyūtimukṣatamiḷābhiḥ
RV_07.065.04.2{07} prati vāmatra varamā janāya pṛṇītamudno divyasya cāroḥ
RV_07.065.05.1{07} eṣa stomo varuṇa mitra ...

RV_07.066.01.1{08} pra mitrayorvaruṇayoḥ stomo na etu śūṣyaḥ
RV_07.066.01.2{08} namasvān tuvijātayoḥ
RV_07.066.02.1{08} yā dhārayanta devāḥ sudakṣā dakṣapitarā
RV_07.066.02.2{08} asuryāya pramahasā
RV_07.066.03.1{08} tā na stipā tanūpā varuṇa jaritṝṇām
RV_07.066.03.2{08} mitra sādhayataṃ dhiyaḥ
RV_07.066.04.1{08} yadadya sūra udite 'nāgā mitro aryamā
RV_07.066.04.2{08} suvāti savitābhagaḥ
RV_07.066.05.1{08} suprāvīrastu sa kṣayaḥ pra nu yāman sudānavaḥ
RV_07.066.05.2{08} ye no aṃho 'tipiprati
RV_07.066.06.1{09} uta svarājo aditiradabdhasya vratasya ye
RV_07.066.06.2{09} maho rājāna īśate
RV_07.066.07.1{09} prati vāṃ sūra udite mitraṃ gṛṇīṣe varuṇam
RV_07.066.07.2{09} aryamaṇaṃriśādasam
RV_07.066.08.1{09} rāyā hiraṇyayā matiriyamavṛkāya śavase
RV_07.066.08.2{09} iyaṃ viprāmedhasātaye
RV_07.066.09.1{09} te syāma deva varuṇa te mitra sūribhiḥ saha
RV_07.066.09.2{09} iṣaṃ svaśca dhīmahi
RV_07.066.10.1{09} bahavaḥ sūracakṣaso 'gnijihvā ṛtāvṛdhaḥ
RV_07.066.10.2{09} trīṇi ye yemurvidathāni dhītibhirviśvāni paribhūtibhiḥ
RV_07.066.11.1{10} vi ye dadhuḥ śaradaṃ māsamādaharyajñamaktuṃ cād ṛcam
RV_07.066.11.2{10} anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata
RV_07.066.12.1{10} tad vo adya manāmahe sūktaiḥ sūra udite
RV_07.066.12.2{10} yadohate varuṇo mitro aryamā yūyam ṛtasya rathyaḥ
RV_07.066.13.1{10} ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ
RV_07.066.13.2{10} teṣāṃvaḥ sumne suchardiṣṭame naraḥ syāma ye ca sūrayaḥ
RV_07.066.14.1{10} udu tyad darśataṃ vapurdiva eti pratihvare
RV_07.066.14.2{10} yadīmāśurvahati deva etaśo viśvasmai cakṣase aram
RV_07.066.15.1{10} śīrṣṇaḥ-śīrṣṇo jagatastasthuṣas patiṃ samayā viśvamā rajaḥ
RV_07.066.15.2{10} sapta svasāraḥ suvitāya sūryaṃ vahanti harito rathe
RV_07.066.16.1{11} taccakṣurdevahitaṃ śukramuccarat
RV_07.066.16.2{11} paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam
RV_07.066.17.1{11} kāvyebhiradābhyā yātaṃ varuṇa dyumat
RV_07.066.17.2{11} mitraśca somapītaye
RV_07.066.18.1{11} divo dhāmabhirvaruṇa mitraścā yātamadruhā
RV_07.066.18.2{11} pibataṃ somamātujī
RV_07.066.19.1{11} ā yātaṃ mitrāvaruṇā juṣāṇāvāhutiṃ narā
RV_07.066.19.2{11} pātaṃ somam ṛtāvṛdhā

RV_07.067.01.1{12} prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena
RV_07.067.01.2{12} yo vāṃ dūto na dhiṣṇyāvajīgarachā sūnurna pitarā vivakmi
RV_07.067.02.1{12} aśocyagniḥ samidhāno asme upo adṛśran tamasaścidantāḥ
RV_07.067.02.2{12} aceti keturuṣasaḥ purastācchriye divo duhiturjāyamānaḥ
RV_07.067.03.1{12} abhi vāṃ nūnamaśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān
RV_07.067.03.2{12} pūrvībhiryātaṃ pathyābhirarvāk svarvidā vasumatā rathena
RV_07.067.04.1{12} avorvāṃ nūnamaśvinā yuvākurhuve yad vāṃ sute mādhvīvasūyuḥ
RV_07.067.04.2{12} ā vāṃ vahantu sthavirāso aśvāḥ pibātho asmesuṣutā madhūni
RV_07.067.05.1{12} prācīmu devāśvinā dhiyaṃ me 'mṛdhrāṃ sātaye kṛtaṃ vasūyum
RV_07.067.05.2{12} viśvā aviṣṭaṃ vāja ā purandhīstā naḥ śaktaṃ śacīpatī śacībhiḥ
RV_07.067.06.1{13} aviṣṭaṃ dhīṣvaśvinā na āsu prajāvad reto ahrayaṃ no astu
RV_07.067.06.2{13} ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃgamema
RV_07.067.07.1{13} eṣa sya vāṃ pūrvagatveva sakhye nidhirhito mādhvī rāto asme
RV_07.067.07.2{13} aheḷatā manasā yātamarvāgaśnantā havyaṃ mānuṣīṣu vikṣu
RV_07.067.08.1{13} ekasmin yoge bhuraṇā samāne pari vāṃ sapta sravato ratho gāt
RV_07.067.08.2{13} na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayovahanti
RV_07.067.09.1{13} asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti
RV_07.067.09.2{13} pra ye bandhuṃ sūnṛtābhistirante gavyā pṛñcanto aśvyā maghāni
RV_07.067.10.1{13} nū me havamā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartiraśvināvirāvat
RV_07.067.10.2{13} dhattaṃ ratnāni jarataṃ ca sūrīn yūyaṃ pāta .. .

RV_07.068.01.1{14} ā śubhrā yātamaśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ
RV_07.068.01.2{14} havyāni ca pratibhṛtā vītaṃ naḥ
RV_07.068.02.1{14} pra vāmandhāṃsi madyānyasthuraraṃ gantaṃ haviṣo vītaye me
RV_07.068.02.2{14} tiro aryo havanāni śrutaṃ naḥ
RV_07.068.03.1{14} pra vāṃ ratho manojavā iyarti tiro rajāṃsyaśvinā śatotiḥ
RV_07.068.03.2{14} asmabhyaṃ sūryāvasū iyānaḥ
RV_07.068.04.1{14} ayaṃ ha yad vāṃ devayā u adrirūrdhvo vivakti somasud yuvabhyām
RV_07.068.04.2{14} ā valgū vipro vavṛtīta havyaiḥ
RV_07.068.05.1{14} citraṃ ha yad vāṃ bhojanaṃ nvasti nyatraye mahiṣvantaṃ yuyotam
RV_07.068.05.2{14} yo vāmomānaṃ dadhate priyaḥ san
RV_07.068.06.1{15} uta tyad vāṃ jurate aśvinā bhūccyavānāya pratītyaṃ havirde
RV_07.068.06.2{15} adhi yad varpa itaūti dhatthaḥ
RV_07.068.07.1{15} uta tyaṃ bhujyumaśvinā sakhāyo madhye jahurdurevāsaḥ samudre
RV_07.068.07.2{15} nirīṃ parṣadarāvā yo yuvākuḥ
RV_07.068.08.1{15} vṛkāya cijjasamānāya śaktamuta śrutaṃ śayave hūyamānā
RV_07.068.08.2{15} yāvaghnyāmapinvatamapo na staryaṃ cicchaktyaśvināśacībhiḥ
RV_07.068.09.1{15} eṣa sya kārurjarate sūktairagre budhāna uṣasāṃ sumanmā
RV_07.068.09.2{15} iṣā taṃ vardhadaghnyā payobhiryūyaṃ pāta ...

RV_07.069.01.1{16} ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhiryātvaśvaiḥ
RV_07.069.01.2{16} ghṛtavartaniḥ pavibhī rucāna iṣāṃ voḷhā nṛpatirvājinīvān
RV_07.069.02.1{16} sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ
RV_07.069.02.2{16} viśo yena gachatho devayantīḥ kutrā cid yāmamaśvinā dadhānā
RV_07.069.03.1{16} svaśvā yaśasā yātamarvāg dasrā nidhiṃ madhumantaṃ pibāthaḥ
RV_07.069.03.2{16} vi vāṃ ratho vadhvā yādamāno 'ntān divo bādhate vartanibhyām
RV_07.069.04.1{16} yuvoḥ śriyaṃ pari yoṣāvṛṇīta sūro duhitā paritakmyāyām
RV_07.069.04.2{16} yad devayantamavathaḥ śacībhiḥ pari ghraṃsamomanā vāṃ vayo gāt
RV_07.069.05.1{16} yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyātivartiḥ
RV_07.069.05.2{16} tena naḥ śaṃ yoruṣaso vyuṣṭau nyaśvinā vahataṃ yajñe asmin
RV_07.069.06.1{16} narā gaureva vidyutaṃ tṛṣāṇāsmākamadya savanopa yātam
RV_07.069.06.2{16} purutrā hi vāṃ matibhirhavante mā vāmanye ni yaman devayantaḥ
RV_07.069.07.1{16} yuvaṃ bhujyumavaviddhaṃ samudra udūhathurarṇaso asridhānaiḥ
RV_07.069.07.2{16} patatribhiraśramairavyathibhirdaṃsanābhiraśvinā pārayantā
RV_07.069.08.1{16} nū me havamā śṛṇutaṃ yuvānā ...

RV_07.070.01.1{17} ā viśvavārāśvinā gataṃ naḥ pra tat sthānamavāci vāṃ pṛthivyām
RV_07.070.01.2{17} aśvo na vājī śunapṛṣṭho asthādā yat sedathurdhruvase na yonim
RV_07.070.02.1{17} siṣakti sā vāṃ sumatiścaniṣṭhātāpi gharmo manuṣo duroṇe
RV_07.070.02.2{17} yo vāṃ samudrān saritaḥ pipartyetagvā cin na suyujā yujānaḥ
RV_07.070.03.1{17} yāni sthānānyaśvinā dadhāthe divo yahvīṣvoṣadhīṣu vikṣu
RV_07.070.03.2{17} ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣevahantā
RV_07.070.04.1{17} caniṣṭaṃ devā oṣadhīṣvapsu yad yogyā aśnavaithe ṛṣīṇām
RV_07.070.04.2{17} purūṇi ratnā dadhatau nyasme anu pūrvāṇi cakhyathuryugāni
RV_07.070.05.1{17} śuśruvāṃsā cidaśvinā purūṇyabhi brahmāṇi cakṣāthe ṛṣīṇām
RV_07.070.05.2{17} prati pra yātaṃ varamā janāyāsme vāmastu sumatiścaniṣṭhā
RV_07.070.06.1{17} yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti
RV_07.070.06.2{17} upa pra yātaṃ varamā vasiṣṭhamimā brahmāṇy ṛcyante yuvabhyām
RV_07.070.07.1{17} iyaṃ manīṣā iyamaśvinā gīrimāṃ suvṛktiṃ vṛṣaṇā juṣethām
RV_07.070.07.2{17} imā brahmāṇi yuvayūnyagman yūyaṃ pāta ...

RV_07.071.01.1{18} apa svasuruṣaso nag jihīte riṇakti kṛṣṇīraruṣāya panthām
RV_07.071.01.2{18} aśvāmaghā gomaghā vāṃ huvema divā naktaṃ śarumasmad yuyotam
RV_07.071.02.1{18} upāyātaṃ dāśuṣe martyāya rathena vāmamaśvinā vahantā
RV_07.071.02.2{18} yuyutamasmadanirāmamīvāṃ divā naktaṃ mādhvī trāsithāṃ naḥ
RV_07.071.03.1{18} ā vāṃ rathamavamasyāṃ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu
RV_07.071.03.2{18} syūmagabhastim ṛtayugbhiraśvairāśvinā vasumantaṃ vahethām
RV_07.071.04.1{18} yo vāṃ ratho nṛpatī asti voḷhā trivandhuro vasumānusrayāmā
RV_07.071.04.2{18} ā na enā nāsatyopa yātamabhi yad vāṃ viśvapsnyo jigāti
RV_07.071.05.1{18} yuvaṃ cyavānaṃ jaraso 'mumuktaṃ ni pedava ūhathurāśumaśvam
RV_07.071.05.2{18} niraṃhasastamasa spartamatriṃ ni jāhuṣaṃ śithire dhātamantaḥ
RV_07.071.06.1{18} iyaṃ manīṣā iyamaśvinā gīr...

RV_07.072.01.1{19} ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam
RV_07.072.01.2{19} abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā
RV_07.072.02.1{19} ā no devebhirupa yātamarvāk sajoṣasā nāsatyā rathena
RV_07.072.02.2{19} yuvorhi naḥ sakhyā pitryāṇi samāno bandhuruta tasya vittam
RV_07.072.03.1{19} udu stomāso aśvinorabudhrañ jāmi brahmāṇyuṣasaśca devīḥ
RV_07.072.03.2{19} āvivāsan rodasī dhiṣṇyeme achā vipro nāsatyā vivakti
RV_07.072.04.1{19} vi ceduchantyaśvinā uṣāsaḥ pra vāṃ brahmāṇi kāravo bharante
RV_07.072.04.2{19} ūrdhvaṃ bhānuṃ savitā devo aśred bṛhadagnayaḥ samidhā jarante
RV_07.072.05.1{19} ā paścātān nāsatyā purastādāśvinā yātamadharādudaktāt
RV_07.072.05.2{19} ā viśvataḥ pāñcajanyena rāyā yūyaṃ pāta ...

RV_07.073.01.1{20} atāriṣma tamasas pāramasya prati stomaṃ devayanto dadhānāḥ
RV_07.073.01.2{20} purudaṃsā purutamā purājāmartyā havate aśvinā gīḥ
RV_07.073.02.1{20} nyu priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca
RV_07.073.02.2{20} aśnītaṃ madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān
RV_07.073.03.1{20} ahema yajñaṃ pathāmurāṇā imāṃ suvṛktiṃ vṛṣaṇā juṣethām
RV_07.073.03.2{20} śruṣṭīveva preṣito vāmabodhi prati stomairjaramāṇo vasiṣṭhaḥ
RV_07.073.04.1{20} upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīḷupāṇī
RV_07.073.04.2{20} samandhāṃsyagmata matsarāṇi mā no mardhiṣṭamā gataṃ śivena
RV_07.073.05.1{20} ā paścātān nāsatyā purastād ...

RV_07.074.01.1{21} imā u vāṃ diviṣṭaya usrā havante aśvinā
RV_07.074.01.2{21} ayaṃ vāmahve 'vase śacīvasū viśaṃ-viśaṃ hi gachathaḥ
RV_07.074.02.1{21} yuvaṃ citraṃ dadathurbhojanaṃ narā codethāṃ sūnṛtāvate
RV_07.074.02.2{21} arvāg rathaṃ samanasā ni yachataṃ pibataṃ somyaṃ madhu
RV_07.074.03.1{21} ā yātamupa bhūṣataṃ madhvaḥ pibatamaśvinā
RV_07.074.03.2{21} dugdhaṃ payovṛṣaṇā jenyāvasū mā no mardhiṣṭamā gatam
RV_07.074.04.1{21} aśvāso ye vāmupa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ
RV_07.074.04.2{21} makṣūyubhirnarā hayebhiraśvinā devā yātamasmayū
RV_07.074.05.1{21} adhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ
RV_07.074.05.2{21} tā yaṃsato maghavadbhyo dhruvaṃ yaśaśchardirasmabhyaṃ nāsatyā
RV_07.074.06.1{21} pra ye yayuravṛkāso rathā iva nṛpātāro janānām
RV_07.074.06.2{21} uta svena śavasā śūśuvurnara uta kṣiyanti sukṣitim

RV_07.075.01.1{22} vyuṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānamāgāt
RV_07.075.01.2{22} apa druhastama āvarajuṣṭamaṅgirastamā pathyā ajīgaḥ
RV_07.075.02.1{22} mahe no adya suvitāya bodhyuṣo mahe saubhagāya pra yandhi
RV_07.075.02.2{22} citraṃ rayiṃ yaśasaṃ dhehyasme devi marteṣu mānuṣi śravasyum
RV_07.075.03.1{22} ete tye bhānavo darśatāyāścitrā uṣaso amṛtāsa āguḥ
RV_07.075.03.2{22} janayanto daivyāni vratānyāpṛṇanto antarikṣā vyasthuḥ
RV_07.075.04.1{22} eṣā syā yujānā parākāt pañca kṣitīḥ pari sadyo jigāti
RV_07.075.04.2{22} abhipaśyantī vayunā janānāṃ divo duhitā bhuvanasyapatnī
RV_07.075.05.1{22} vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām
RV_07.075.05.2{22} ṛṣiṣṭutā jarayantī maghonyuṣā uchati vahnibhirgṛṇānā
RV_07.075.06.1{22} prati dyutānāmaruṣāso aśvāścitrā adṛśrannuṣasaṃ vahantaḥ
RV_07.075.06.2{22} yāti śubhrā viśvapiśā rathena dadhāti ratnaṃvidhate janāya
RV_07.075.07.1{22} satyā satyebhirmahatī mahadbhirdevī devebhiryajatā yajatraiḥ
RV_07.075.07.2{22} rujad dṛḷhāni dadadusriyāṇāṃ prati gāva uṣasaṃ vāvaśanta
RV_07.075.08.1{22} nū no gomad vīravad dhehi ratnamuṣo aśvāvad purubhojo asme
RV_07.075.08.2{22} mā no barhiḥ puruṣatā nide karyūyaṃ pāta ...

RV_07.076.01.1{23} udu jyotiramṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret
RV_07.076.01.2{23} kratvā devānāmajaniṣṭa cakṣurāvirakarbhuvanaṃviśvamuṣāḥ
RV_07.076.02.1{23} pra me panthā devayānā adṛśrannamardhanto vasubhiriṣkṛtāsaḥ
RV_07.076.02.2{23} abhūdu keturuṣasaḥ purastāt pratīcyāgādadhi harmyebhyaḥ
RV_07.076.03.1{23} tānīdahāni bahulānyāsan yā prācīnamuditā sūryasya
RV_07.076.03.2{23} yataḥ pari jāra ivācarantyuṣo dadṛkṣe na punaryatīva
RV_07.076.04.1{23} ta id devānāṃ sadhamāda āsannṛtāvānaḥ kavayaḥ pūrvyāsaḥ
RV_07.076.04.2{23} gūḷhaṃ jyotiḥ pitaro anvavindan satyamantrā ajanayannuṣāsam
RV_07.076.05.1{23} samāna ūrve adhi saṃgatāsaḥ saṃ jānate na yatante mithaste
RV_07.076.05.2{23} te devānāṃ na minanti vratānyamardhanto vasubhiryādamānāḥ
RV_07.076.06.1{23} prati tvā stomairīḷate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ
RV_07.076.06.2{23} gavāṃ netrī vājapatnī na uchoṣaḥ sujāte prathamā jarasva
RV_07.076.07.1{23} eṣā netrī rādhasaḥ sūnṛtānāmuṣā uchantī ribhyate vasiṣṭhaiḥ
RV_07.076.07.2{23} dīrghaśrutaṃ rayimasme dadhānā yūyaṃ pāta . ..

RV_07.077.01.1{24} upo ruruce yuvatirna yoṣā viśvaṃ jīvaṃ prasuvantī carāyai
RV_07.077.01.2{24} abhūdagniḥ samidhe mānuṣāṇāmakarjyotirbādhamānā tamāṃsi
RV_07.077.02.1{24} viśvaṃ pratīcī saprathā udasthād ruśad vāso bibhratīśukramaśvait
RV_07.077.02.2{24} hiraṇyavarṇā sudṛśīkasandṛg gavāṃ mātānetryahnāmaroci
RV_07.077.03.1{24} devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkamaśvam
RV_07.077.03.2{24} uṣā adarśi raśmibhirvyaktā citrāmaghā viśvamanu prabhūtā
RV_07.077.04.1{24} antivāmā dūre amitramuchorvīṃ gavyūtimabhayaṃ kṛdhī naḥ
RV_07.077.04.2{24} yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni
RV_07.077.05.1{24} asme śreṣṭhebhirbhānubhirvi bhāhyuṣo devi pratirantī na āyuḥ
RV_07.077.05.2{24} iṣaṃ ca no dadhatī viśvavāre gomadaśvāvad rathavacca rādhaḥ
RV_07.077.06.1{24} yāṃ tvā divo duhitarvardhayantyuṣaḥ sujāte matibhirvasiṣṭhāḥ
RV_07.077.06.2{24} sāsmāsu dhā rayim ṛṣvaṃ bṛhantaṃ yūyaṃ pāta .. .

RV_07.078.01.1{25} prati ketavaḥ prathamā adṛśrannūrdhvā asyā añjayo vi śrayante
RV_07.078.01.2{25} uṣo arvācā bṛhatā rathena jyotiṣmatā vāmamasmabhyaṃ vakṣi
RV_07.078.02.1{25} prati ṣīmagnirjarate samiddhaḥ prati viprāso matibhirgṛṇantaḥ
RV_07.078.02.2{25} uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī
RV_07.078.03.1{25} etā u tyāḥ pratyadṛśran purastājjyotiryachantīruṣasovibhātīḥ
RV_07.078.03.2{25} ajījanan sūryaṃ yajñamagnimapācīnaṃ tamo agādajuṣṭam
RV_07.078.04.1{25} aceti divo duhitā maghonī viśve paśyantyuṣasaṃ vibhātīm
RV_07.078.04.2{25} āsthād rathaṃ svadhayā yujyamānamā yamaśvāsaḥ suyujo vahanti
RV_07.078.05.1{25} prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca
RV_07.078.05.2{25} tilvilāyadhvamuṣaso vibhātīryūyaṃ pāta ...

RV_07.079.01.1{26} vyuṣā āvaḥ pathyā janānāṃ pañca kṣitīrmānuṣīrbodhayantī
RV_07.079.01.2{26} susandṛgbhirukṣabhirbhānumaśred vi sūryo rodasī cakṣasāvaḥ
RV_07.079.02.1{26} vyañjate divo anteṣvaktūn viśo na yuktā uṣaso yatante
RV_07.079.02.2{26} saṃ te gāvastama ā vartayanti jyotiryachanti saviteva bāhū
RV_07.079.03.1{26} abhūduṣā indratamā maghonyajījanat suvitāya śravāṃsi
RV_07.079.03.2{26} vi divo devī duhitā dadhātyaṅgirastamā sukṛte vasūni
RV_07.079.04.1{26} tāvaduṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado gṛṇānā
RV_07.079.04.2{26} yāṃ tvā jajñurvṛṣabhasyā raveṇa vi dṛḷhasya duro adreraurṇoḥ
RV_07.079.05.1{26} devaṃ-devaṃ rādhase codayantyasmadryak sūnṛtā īrayantī
RV_07.079.05.2{26} vyuchantī naḥ sanaye dhiyo dhā yūyaṃ pāta ...

RV_07.080.01.1{27} prati stomebhiruṣasaṃ vasiṣṭhā gīrbhirviprāsaḥ prathamā abudhran
RV_07.080.01.2{27} vivartayantīṃ rajasī samante āviṣkṛṇvatīṃ bhuvanāni viśvā
RV_07.080.02.1{27} eṣā syā navyamāyurdadhānā gūḍhvī tamo jyotiṣoṣāabodhi
RV_07.080.02.2{27} agra eti yuvatirahrayāṇā prācikitat sūryaṃ yajñamagnim
RV_07.080.03.1{27} aśvāvatīrgomatīrna uṣāso ...

RV_07.081.01.1{01} pratyu adarśyāyatyuchantī duhitā divaḥ
RV_07.081.01.2{01} apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī
RV_07.081.02.1{01} udusriyāḥ sṛjate sūryaḥ sacānudyan nakṣatramarcivat
RV_07.081.02.2{01} taveduṣo vyuṣi sūryasya ca saṃ bhaktena gamemahi
RV_07.081.03.1{01} prati tvā duhitardiva uṣo jīrā abhutsmahi
RV_07.081.03.2{01} yā vahasi puruspārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ
RV_07.081.04.1{01} uchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svardṛśe
RV_07.081.04.2{01} tasyāste ratnabhāja īmahe vayaṃ syāma māturna sūnavaḥ
RV_07.081.05.1{01} taccitraṃ rādha ā bharoṣo yad dīrghaśruttamam
RV_07.081.05.2{01} yat tedivo duhitarmartabhojanaṃ tad rāsva bhunajāmahai
RV_07.081.06.1{01} śravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājānasmabhyaṃ gomataḥ
RV_07.081.06.2{01} codayitrī maghonaḥ sūnṛtāvatyuṣā uchadapa sridhaḥ

RV_07.082.01.1{02} indrāvaruṇā yuvamadhvarāya no viśe janāya mahi śarma yachatam
RV_07.082.01.2{02} dīrghaprayajyumati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ
RV_07.082.02.1{02} samrāḷ anyaḥ svarāḷ anya ucyate vāṃ mahāntāvindrāvaruṇā mahāvasū
RV_07.082.02.2{02} viśve devāsaḥ parame vyomani saṃ vāmojovṛṣaṇā saṃ balaṃ dadhuḥ
RV_07.082.03.1{02} anvapāṃ khānyatṛntamojasā sūryamairayataṃ divi prabhu
RV_07.082.03.1{02} m
RV_07.082.03.2{02} indrāvaruṇā made asya māyino 'pinvatamapitaḥ pinvataṃ dhiyaḥ
RV_07.082.04.1{02} yuvāmid yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ
RV_07.082.04.2{02} īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe
RV_07.082.05.1{02} indrāvaruṇā yadimāni cakrathurviśvā jātāni bhuvanasyamajmanā
RV_07.082.05.2{02} kṣemeṇa mitro varuṇaṃ duvasyati marudbhirugraḥ śubhamanya īyate
RV_07.082.06.1{03} mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvamasya yat svam
RV_07.082.06.2{03} ajāmimanyaḥ śnathayantamātirad dabhrebhiranyaḥ pra vṛṇoti bhūyasaḥ
RV_07.082.07.1{03} na tamaṃho na duritāni martyamindrāvaruṇā na tapaḥ kutaścana
RV_07.082.07.2{03} yasya devā gachatho vītho adhvaraṃ na taṃ martasya naśate parihvṛtiḥ
RV_07.082.08.1{03} arvāṃ narā daivyenāvasā gataṃ śṛṇutaṃ havaṃ yadi me jujoṣathaḥ
RV_07.082.08.2{03} yuvorhi sakhyamuta vā yadāpyaṃ mārḍīkamindrāvaruṇā ni yachatam
RV_07.082.09.1{03} asmākamindrāvaruṇā bhare-bhare puroyodhā bhavataṃ kṛṣṭyojasā
RV_07.082.09.2{03} yad vāṃ havanta ubhaye adha spṛdhi narastokasya tanayasya sātiṣu
RV_07.082.10.1{03} asme indro varuṇo mitro aryamā dyumnaṃ yachantu mahi śarmasaprathaḥ
RV_07.082.10.2{03} avadhraṃ jyotiraditer{ṛ}tāvṛdho devasya ślokaṃ saviturmanāmahe

RV_07.083.01.1{04} yuvāṃ narā paśyamānāsa āpyaṃ prācā gavyantaḥ pṛthuparśavo yayuḥ
RV_07.083.01.2{04} dāsā ca vṛtrā hatamāryāṇi ca sudāsamindrāvaruṇāvasāvatam
RV_07.083.02.1{04} yatrā naraḥ samayante kṛtadhvajo yasminnājā bhavati kiṃcana priyam
RV_07.083.02.2{04} yatrā bhayante bhuvanā svardṛśastatrā na indrāvaruṇādhi vocatam
RV_07.083.03.1{04} saṃ bhūmyā antā dhvasirā adṛkṣatendrāvaruṇā divi ghoṣaāruhat
RV_07.083.03.2{04} asthurjanānāmupa māmarātayo 'rvāgavasā havanaśrutā gatam
RV_07.083.04.1{04} indrāvaruṇā vadhanābhiraprati bhedaṃ vanvantā pra sudāsamāvatam
RV_07.083.04.2{04} brahmāṇyeṣāṃ śṛṇutaṃ havīmani satyā tṛtsūnāmabhavat purohitiḥ
RV_07.083.05.1{04} indrāvaruṇāvabhyā tapanti māghānyaryo vanuṣāmarātayaḥ
RV_07.083.05.2{04} yuvaṃ hi vasva ubhayasya rājatho 'dha smā no 'vataṃ pārye divi
RV_07.083.06.1{05} yuvāṃ havanta ubhayāsa ājiṣvindraṃ ca vasvo varuṇaṃ casātaye
RV_07.083.06.2{05} yatra rājabhirdaśabhirnibādhitaṃ pra sudāsamāvataṃ tṛtsubhiḥ saha
RV_07.083.07.1{05} daśa rājānaḥ samitā ayajyavaḥ sudāsamindrāvaruṇā na yuyudhuḥ
RV_07.083.07.2{05} satyā nṛṇāmadmasadāmupastutirdevā eṣāmabhavan devahūtiṣu
RV_07.083.08.1{05} dāśarājñe pariyattāya viśvataḥ sudāsa indrāvaruṇāvaśikṣatam
RV_07.083.08.2{05} śvityañco yatra namasā kapardino dhiyā dhīvanto asapanta tṛtsavaḥ
RV_07.083.09.1{05} vṛtrāṇyanyaḥ samitheṣu jighnate vratānyanyo abhi rakṣate sadā
RV_07.083.09.2{05} havāmahe vāṃ vṛṣaṇā suvṛktibhirasme indrāvaruṇaā śarma yachatam
RV_07.083.10.1{05} asme indro varuṇo mitro ...

RV_07.084.01.1{06} ā vāṃ rājānāvadhvare vavṛtyāṃ havyebhirindrāvaruṇā namobhiḥ
RV_07.084.01.2{06} pra vāṃ ghṛtācī bāhvordadhānā pari tmanā viṣurūpā jigāti
RV_07.084.02.1{06} yuvo rāṣṭraṃ bṛhadinvati dyauryau setṛbhirarajjubhiḥ sinīthaḥ
RV_07.084.02.2{06} pari no heḷo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavadu lokam
RV_07.084.03.1{06} kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtaṃ brahmāṇi sūriṣupraśastā
RV_07.084.03.2{06} upo rayirdevajūto na etu pra ṇaḥ spārhābhirūtibhistiretam
RV_07.084.04.1{06} asme indrāvaruṇā viśvavāraṃ rayiṃ dhattaṃ vasumantaṃ purukṣum
RV_07.084.04.2{06} pra ya ādityo anṛtā minātyamitā śūro dayate vasūni
RV_07.084.05.1{06} iyamindraṃ varuṇamaṣṭa me gīḥ prāvat toke tanaye tūtujānā
RV_07.084.05.2{06} suratnāso devavītiṃ gamema yūyaṃ pāta ...

RV_07.085.01.1{07} punīṣe vāmarakṣasaṃ manīṣāṃ somamindrāya varuṇāya juhvat
RV_07.085.01.2{07} ghṛtapratīkāmuṣasaṃ na devīṃ tā no yāmannuruṣyatāmabhīke
RV_07.085.02.1{07} spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti
RV_07.085.02.2{07} yuvaṃ tānindrāvaruṇāvamitrān hataṃ parācaḥ śarvā viṣūcaḥ
RV_07.085.03.1{07} āpaścid dhi svayaśasaḥ sadassu devīrindraṃ varuṇaṃ devatā dhuḥ
RV_07.085.03.2{07} kṛṣṭīranyo dhārayati praviktā vṛtrāṇyanyo apratīni hanti
RV_07.085.04.1{07} sa sukratur{ṛ}tacidastu hotā ya āditya śavasā vāṃ namasvān
RV_07.085.04.2{07} āvavartadavase vāṃ haviṣmānasadit sa suvitāya prayasvān
RV_07.085.05.1{07} iyamindraṃ varuṇamaṣṭa me gīḥ ...

RV_07.086.01.1{08} dhīrā tvasya mahinā janūṃṣi vi yastastambha rodasī cidurvī
RV_07.086.01.2{08} pra nākam ṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatrampaprathacca bhūma
RV_07.086.02.1{08} uta svayā tanvā saṃ vade tat kadā nvantarvaruṇe bhuvāni
RV_07.086.02.2{08} kiṃ me havyamahṛṇāno juṣeta kadā mṛḷīkaṃ sumanā abhi khyam
RV_07.086.03.1{08} pṛche tadeno varuṇa didṛkṣūpo emi cikituṣo vipṛcham
RV_07.086.03.2{08} samānamin me kavayaścidāhurayaṃ ha tubhyaṃ varuṇo hṛṇīte
RV_07.086.04.1{08} kimāga āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam
RV_07.086.04.2{08} pra tan me voco dūḷabha svadhāvo 'va tvānenā namasā tura iyām
RV_07.086.05.1{08} ava drugdhāni pitryā sṛjā no 'va yā vayaṃ cakṛmā tanūbhiḥ
RV_07.086.05.2{08} ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham
RV_07.086.06.1{08} na sa svo dakṣo varuṇa dhrutiḥ sā surā manyurvibhīdakoacittiḥ
RV_07.086.06.2{08} asti jyāyān kanīyasa upāre svapnaścanedanṛtasya prayotā
RV_07.086.07.1{08} araṃ dāso na mīḷhuṣe karāṇyahaṃ devāya bhūrṇaye 'nāgāḥ
RV_07.086.07.2{08} acetayadacito devo aryo gṛtsaṃ rāye kavitaro junāti
RV_07.086.08.1{08} ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaścidastu
RV_07.086.08.2{08} śaṃ naḥ kṣeme śamu yoge no astu yūyaṃ pāta ...

RV_07.087.01.1{09} radat patho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām
RV_07.087.01.2{09} sargo na sṛṣṭo arvatīr{ṛ}tāyañcakāra mahīravanīrahabhyaḥ
RV_07.087.02.1{09} ātmā te vāto raja ā navīnot paśurna bhūrṇiryavase sasavān
RV_07.087.02.2{09} antarmahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi
RV_07.087.03.1{09} pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke
RV_07.087.03.2{09} ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma
RV_07.087.04.1{09} uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti
RV_07.087.04.2{09} vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan
RV_07.087.05.1{09} tisro dyāvo nihitā antarasmin tisro bhūmīruparāḥ ṣaḍvidhānāḥ
RV_07.087.05.2{09} gṛtso rājā varuṇaścakra etaṃ divi preṅkhaṃhiraṇyayaṃ śubhe kam
RV_07.087.06.1{09} ava sindhuṃ varuṇo dyauriva sthād drapso na śveto mṛgastuviṣmān
RV_07.087.06.2{09} gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā
RV_07.087.07.1{09} yo mṛḷayāti cakruṣe cidāgo vayaṃ syāma varuṇe anāgāḥ
RV_07.087.07.2{09} anu vratānyaditer{ṛ}dhanto yūyaṃ pāta ...

RV_07.088.01.1{10} pra śundhyuvaṃ varuṇāya preṣṭhāṃ matiṃ vasiṣṭha mīḷhuṣe bharasva
RV_07.088.01.2{10} ya īmarvāñcaṃ karate yajatraṃ sahasrāmaghaṃ vṛṣaṇaṃ bṛhantam
RV_07.088.02.1{10} adhā nvasya sandṛśaṃ jaganvānagneranīkaṃ varuṇasya maṃsi
RV_07.088.02.2{10} svaryadaśmannadhipā u andho 'bhi mā vapurdṛśaye ninīyāt
RV_07.088.03.1{10} ā yad ruhāva varuṇaśca nāvaṃ pra yat samudramīrayāvamadhyam
RV_07.088.03.2{10} adhi yadapāṃ snubhiścarāva pra preṅkha īṅkhayāvahai śubhe kam
RV_07.088.04.1{10} vasiṣṭhaṃ ha varuṇo nāvyādhād ṛṣiṃ cakāra svapā mahobhiḥ
RV_07.088.04.2{10} stotāraṃ vipraḥ sudinatve ahnāṃ yān nu dyāvastatanan yāduṣāsaḥ
RV_07.088.05.1{10} kva tyāni nau sakhyā babhūvuḥ sacāvahe yadavṛkaṃ purā cit
RV_07.088.05.2{10} bṛhantaṃ mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te
RV_07.088.06.1{10} ya āpirnityo varuṇa priyaḥ san tvāmāgāṃsi kṛṇavat sakhā te
RV_07.088.06.2{10} mā ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham
RV_07.088.07.1{10} dhruvāsu tvāsu kṣitiṣu kṣiyanto vyasmat pāśaṃ varuṇomumocat
RV_07.088.07.2{10} avo vanvānā aditerupasthād yūyaṃ pāta

RV_07.089.01.1{11} mo ṣu varuṇa mṛnmayaṃ gṛhaṃ rājannahaṃ gamam
RV_07.089.01.2{11} mṛḷā sukṣatra mṛḷaya
RV_07.089.02.1{11} yademi prasphuranniva dṛtirna dhmāto adrivaḥ
RV_07.089.02.2{11} mṛḷā s. m.
RV_07.089.03.1{11} kratvaḥ samaha dīnatā pratīpaṃ jagamā śuce
RV_07.089.03.2{11} mṛḷā s. m.
RV_07.089.04.1{11} apāṃ madhye tasthivāṃsaṃ tṛṣṇāvidajjaritāram
RV_07.089.04.2{11} mṛḷā s. m.
RV_07.089.05.1{11} yat kiṃ cedaṃ varuṇa daivye jane 'bhidrohaṃ manuṣyāścarāmasi
RV_07.089.05.2{11} acittī yat tava dharmā yuyopima mā nastasmādenaso deva rīriṣaḥ

RV_07.090.01.1{12} pra vīrayā śucayo dadrire vāmadhvaryubhirmadhumantaḥ sutāsaḥ
RV_07.090.01.2{12} vaha vāyo niyuto yāhyachā pibā sutasyāndhaso madāya
RV_07.090.02.1{12} īśānāya prahutiṃ yasta ānaṭ chuciṃ somaṃ śucipāstubhyaṃ vāyo
RV_07.090.02.2{12} kṛṇoṣi taṃ martyeṣu praśastaṃ jāto-jāto jāyate vājyasya
RV_07.090.03.1{12} rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam
RV_07.090.03.2{12} adha vāyuṃ niyutaḥ saścata svā uta śvetaṃ vasudhitiṃ nireke
RV_07.090.04.1{12} uchannuṣasaḥ sudinā ariprā uru jyotirvividurdīdhyānāḥ
RV_07.090.04.2{12} gavyaṃ cidūrvamuśijo vi vavrusteṣāmanu pradivaḥ sasrurāpaḥ
RV_07.090.05.1{12} te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti
RV_07.090.05.2{12} indravāyū vīravāhaṃ rathaṃ vāmīśānayorabhi pṛkṣaḥ sacante
RV_07.090.06.1{12} īśānāso ye dadhate svarṇo gobhiraśvebhirvasubhirhiraṇyaiḥ
RV_07.090.06.2{12} indravāyū sūrayo viśvamāyurarvadbhirvīraiḥ pṛtanāsu sahyuḥ
RV_07.090.07.1{12} arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhirvasiṣṭhāḥ
RV_07.090.07.2{12} vājayantaḥ svavase huvema yūyaṃ pāta ...

RV_07.091.01.1{13} kuvidaṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan
RV_07.091.01.2{13} te vāyave manave bādhitāyāvāsayannuṣasaṃ sūryeṇa
RV_07.091.02.1{13} uśantā dūtā na dabhāya gopā māsaśca pāthaḥ śaradaśca pūrvīḥ
RV_07.091.02.2{13} indravāyū suṣṭutirvāmiyānā mārḍīkamīṭṭe suvitaṃ ca navyam
RV_07.091.03.1{13} pīvoannān rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutāmabhiśrīḥ
RV_07.091.03.2{13} te vāyave samanaso vi tasthurviśven naraḥ svapatyāni cakruḥ
RV_07.091.04.1{13} yāvat tarastanvo yāvadojo yāvan naraścakṣasā dīdhyānāḥ
RV_07.091.04.2{13} śuciṃ somaṃ śucipā pātamasme indravāyū sadatambarhiredam
RV_07.091.05.1{13} niyuvānā niyuta spārhavīrā indravOi P-ū̆amarvākāū0709113052 idaṃ hi vāṃ prabhṛtaṃ madhvo agramadha prīṇānā vimumuktamasme
RV_07.091.06.1{13} yā vāṃ śataṃ niyuto yāḥ sahasramindravāyū viśvavārāḥ sacante
RV_07.091.06.2{13} ābhiryātaṃ suvidatrābhirarvāk pātaṃ narāpratibhṛtasya madhvaḥ
RV_07.091.07.1{13} arvanto na śravaso ...

RV_07.092.01.1{14} ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra
RV_07.092.01.2{14} upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyam
RV_07.092.02.1{14} pra sotā jīro adhvareṣvasthāt somamindrāya vāyave pibadhyai
RV_07.092.02.2{14} pra yad vāṃ madhvo agriyaṃ bharantyadhvaryavo devayantaḥ śacībhiḥ
RV_07.092.03.1{14} pra yābhiryāsi dāśvāṃsamachā niyudbhirvāyaviṣṭayeduroṇe
RV_07.092.03.2{14} ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ gavyamaśvyaṃ ca rādhaḥ
RV_07.092.04.1{14} ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ
RV_07.092.04.2{14} ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhiramitrān
RV_07.092.05.1{14} ā no niyudbhiḥ śatinībhiradhvaraṃ sahasriṇībhirupa yāhi yajñam
RV_07.092.05.2{14} vāyo asmin savane mādayasva yūyaṃ pāta ...

RV_07.093.01.1{15} śuciṃ nu stomaṃ navajātamadyendrāgnī vṛtrahaṇā juṣethām
RV_07.093.01.2{15} ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśatedheṣṭhā
RV_07.093.02.1{15} tā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā
RV_07.093.02.2{15} kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ
RV_07.093.03.1{15} upo ha yad vidathaṃ vājino gurdhībhirviprāḥ pramatimichamānāḥ
RV_07.093.03.2{15} arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naraste
RV_07.093.04.1{15} gīrbhirvipraḥ pramatimichamāna īṭṭe rayiṃ yaśasaṃ pūrvabhājam
RV_07.093.04.2{15} indrāgnī vṛtrahaṇā suvajrā pra no navyebhistirataṃ deṣṇaiḥ
RV_07.093.05.1{15} saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite
RV_07.093.05.2{15} adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena
RV_07.093.06.1{16} imāmu ṣu somasutimupa na endrāgnī saumanasāya yātam
RV_07.093.06.2{16} nū cid dhi parimamnāthe asmānā vāṃ śaśvadbhirvavṛtīya vājaiḥ
RV_07.093.07.1{16} so agna enā namasā samiddho 'chā mitraṃ varuṇamindraṃ voceḥ
RV_07.093.07.2{16} yat sīmāgaścakṛmā tat su mṛḷa tadaryamāditiḥśiśrathantu
RV_07.093.08.1{16} etā agna āśuṣāṇāsa iṣṭīryuvoḥ sacābhyaśyāma vājān
RV_07.093.08.2{16} mendro no viṣṇurmarutaḥ pari khyan yūyaṃ pāta ...

RV_07.094.01.1{17} iyaṃ vāmasya manmana indrāgnī pūrvyastutiḥ
RV_07.094.01.2{17} abhrād vṛṣṭirivājani
RV_07.094.02.1{17} śṛṇutaṃ jariturhavamindrāgnī vanataṃ giraḥ
RV_07.094.02.2{17} īśānāpipyataṃ dhiyaḥ
RV_07.094.03.1{17} mā pāpatvāya no narendrāgnī mābhiśastaye
RV_07.094.03.2{17} mā no rīradhataṃ nide
RV_07.094.04.1{17} indre agnā namo bṛhat suvṛktimerayāmahe
RV_07.094.04.2{17} dhiyā dhenā avasyavaḥ
RV_07.094.05.1{17} tā hi śaśvanta īḷata itthā viprāsa ūtaye
RV_07.094.05.2{17} sabādho vājasātaye
RV_07.094.06.1{17} tā vāṃ gīrbhirvipanyavaḥ prayasvanto havāmahe
RV_07.094.06.2{17} medhasātā saniṣyavaḥ
RV_07.094.07.1{18} indrāgnī avasā gatamasmabhyaṃ carṣaṇīsahā
RV_07.094.07.2{18} mā no duḥśaṃsa īśata
RV_07.094.08.1{18} mā kasya no araruṣo dhūrtiḥ praṇaṃ martyasya
RV_07.094.08.2{18} indrāgnīśarma yachatam
RV_07.094.09.1{18} gomad dhiraṇyavad vasu yad vāmaśvāvadīmahe
RV_07.094.09.2{18} indrāgnītad vanemahi
RV_07.094.10.1{18} yat soma ā sute nara indrāgnī ajohavuḥ
RV_07.094.10.2{18} saptīvantā saparyavaḥ
RV_07.094.11.1{18} ukthebhirvṛtrahantamā yā mandānā cidā girā
RV_07.094.11.2{18} āṅgūṣairāvivāsataḥ
RV_07.094.12.1{18} tāvid duḥśaṃsaṃ martyaṃ durvidvāṃsaṃ rakṣasvinam
RV_07.094.12.2{18} ābhogaṃ hanmanā hatamudadhiṃ hanmanā hatam

RV_07.095.01.1{19} pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇamāyasī pūḥ
RV_07.095.01.2{19} prabābadhānā rathyeva yāti viśvā apo mahinā sindhuranyāḥ
RV_07.095.02.1{19} ekācetat sarasvatī nadīnāṃ śuciryatī giribhya ā samudrāt
RV_07.095.02.2{19} rāyaścetantī bhuvanasya bhūrerghṛtaṃ payo duduhe nāhuṣāya
RV_07.095.03.1{19} sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśurvṛṣabho yajñiyāsu
RV_07.095.03.2{19} sa vājinaṃ maghavadbhyo dadhāti vi sātaye tanvaṃ māmṛjīta
RV_07.095.04.1{19} uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajṇe asmin
RV_07.095.04.2{19} mitajñubhirnamasyairiyānā rāyā yujā ciduttarā sakhibhyaḥ
RV_07.095.05.1{19} imā juhvānā yuṣmadā namobhiḥ prati stomaṃ sarasvati juṣasva
RV_07.095.05.2{19} tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam
RV_07.095.06.1{19} ayamu te sarasvati vasiṣṭho dvārāv ṛtasya subhage vyāvaḥ
RV_07.095.06.2{19} vardha śubhre stuvate rāsi vājān yūyaṃ pāta ...

RV_07.096.01.1{20} bṛhadu gāyiṣe vaco 'suryā nadīnām
RV_07.096.01.2{20} sarasvatīmin mahayāsuvṛktibhiḥ stomairvasiṣṭha rodasī
RV_07.096.02.1{20} ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ
RV_07.096.02.2{20} sā no bodhyavitrī marutsakhā coda rādho maghonām
RV_07.096.03.1{20} bhadramid bhadrā kṛṇavat sarasvatyakavārī cetati vājinīvatī
RV_07.096.03.2{20} gṛṇānā jamadagnivat stuvānā ca vasiṣṭhavat
RV_07.096.04.1{20} janīyanto nvagravaḥ putrīyantaḥ sudānavaḥ
RV_07.096.04.2{20} sarasvantaṃ havāmahe
RV_07.096.05.1{20} ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ
RV_07.096.05.2{20} tebhirno 'vitā bhava
RV_07.096.06.1{20} pīpivāṃsaṃ sarasvata stanaṃ yo viśvadarṣataḥ
RV_07.096.06.2{20} bhakṣīmahi prajāmiṣam

RV_07.097.01.1 yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti
RV_07.097.01.2 indrāya yatra savanāni sunve gaman madāya prathamaṃ vayaś ca
RV_07.097.02.1 ā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ
RV_07.097.02.2 yathā bhavema mīḷhuṣe anāgā yo no dātā parāvataḥ piteva
RV_07.097.03.1 tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇas patiṃ gṛṇīṣe
RV_07.097.03.2 indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā
RV_07.097.04.1 sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti
RV_07.097.04.2 kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān
RV_07.097.05.1 tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ
RV_07.097.05.2 śucikrandaṃ yajatam pastyṛnām bṛhaspatim anarvāṇaṃ huvema
RV_07.097.06.1 taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti
RV_07.097.06.2 sahaś cid yasya nīlavat sadhasthaṃ nabho na rūpam aruṣaṃ vasānāḥ
RV_07.097.07.1 sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ
RV_07.097.07.2 bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ
RV_07.097.08.1 devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā
RV_07.097.08.2 dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā
RV_07.097.09.1 iyaṃ vām brahmaṇas pate suvṛktir brahmendrāya vajriṇe akāri
RV_07.097.09.2 aviṣṭaṃ dhiyo jigṛtam puraṃdhīr jajastam aryo vanuṣām arātīḥ
RV_07.097.10.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya
RV_07.097.10.2 dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ

RV_07.098.01.1 adhvaryavo 'ruṇaṃ dugdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām
RV_07.098.01.2 gaurād vedīyāṃ avapānam indro viśvāhed yāti sutasomam ichan
RV_07.098.02.1 yad dadhiṣe pradivi cārv annaṃ dive-dive pītim id asya vakṣi
RV_07.098.02.2 uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān
RV_07.098.03.1 jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca
RV_07.098.03.2 endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha
RV_07.098.04.1 yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān
RV_07.098.04.2 yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema
RV_07.098.05.1 prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra
RV_07.098.05.2 yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya
RV_07.098.06.1 tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya
RV_07.098.06.2 gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ
RV_07.098.07.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya
RV_07.098.07.2 dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ

RV_07.099.01.1 paro mātrayā tanvṛ vṛdhāna na te mahitvam anv aśnuvanti
RV_07.099.01.2 ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse
RV_07.099.02.1 na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa
RV_07.099.02.2 ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ
RV_07.099.03.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā
RV_07.099.03.2 vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ
RV_07.099.04.1 uruṃ yajñāya cakrathur ulokaṃ janayantā sūryam uṣāsam agnim
RV_07.099.04.2 dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu
RV_07.090.05.1 indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam
RV_07.099.05.2 śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān
RV_07.099.06.1 iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī
RV_07.099.06.2 rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra
RV_07.099.07.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam
RV_07.099.07.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ

RV_07.100.01.1 nū marto dayate saniṣyan yo viṣṇava urugāyāya dāśat
RV_07.100.01.2 pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt
RV_07.100.02.1 tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ
RV_07.100.02.2 parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ
RV_07.100.03.1 trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā
RV_07.100.03.2 pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma
RV_07.100.04.1 vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan
RV_07.100.04.2 dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra
RV_07.100.05.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān
RV_07.100.05.2 taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke
RV_07.100.06.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi
RV_07.100.06.2 mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha
RV_07.100.07.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam
RV_07.100.07.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ

RV_07.101.01.1 tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ
RV_07.101.01.2 sa vatsaṃ kṛṇvan garbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti
RV_07.101.02.1 yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe
RV_07.101.02.2 sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme
RV_07.101.03.1 starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ
RV_07.101.03.2 pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ
RV_07.101.04.1 yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ
RV_07.101.04.2 trayaḥ kośāsa upasecanāso madhva ścotanty abhito virapśam
RV_07.101.05.1 idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat
RV_07.101.05.2 mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ
RV_07.101.06.1 sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jagatas tasthuṣaś ca
RV_07.101.06.2 tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ

RV_07.102.01.1{02} parjanyāya pra gāyata divas putrāya mīḷhuṣe
RV_07.102.01.2{02} sa no yavasamichatu
RV_07.102.02.1{02} yo garbhamoṣadhīnāṃ gavāṃ kṛṇotyarvatām
RV_07.102.02.2{02} parjanyaḥpuruṣīṇām
RV_07.102.03.1{02} tasmā idāsye havirjuhotā madhumattamam
RV_07.102.03.2{02} iḷāṃ naḥ saṃyataṃ karat

RV_07.103.01.1{03} saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ
RV_07.103.01.2{03} vācaṃ parjanyajinvitāṃ pra maṇḍūkā avādiṣuḥ
RV_07.103.02.1{03} divyā āpo abhi yadenamāyan dṛtiṃ na śuṣkaṃ sarasī śayānam
RV_07.103.02.2{03} gavāmaha na māyurvatsinīnāṃ maṇdūkānāṃ vagnuratrā sameti
RV_07.103.03.1{03} yadīmenānuśato abhyavarṣīt tṛṣyāvataḥ prāvṛṣyāgatāyām
RV_07.103.03.2{03} akhkhalīkṛtyā pitaraṃ na putro anyo anyamupa vadantameti
RV_07.103.04.1{03} anyo anyamanu gṛbhṇātyenorapāṃ prasarge yadamandiṣātām
RV_07.103.04.2{03} maṇḍūko yadabhivṛṣṭaḥ kaniṣkan pṛṣniḥ sampṛṅkte haritena vācam
RV_07.103.05.1{03} yadeṣāmanyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ
RV_07.103.05.2{03} sarvaṃ tadeṣāṃ samṛdheva parva yat suvāco vadathanādhyapsu
RV_07.103.06.1{04} gomāyureko ajamāyurekaḥ pṛśnireko harita eka eṣām
RV_07.103.06.2{04} samānaṃ nāma bibhrato virūpāḥ purutrā vācaṃ pipiśurvadantaḥ
RV_07.103.07.1{04} brāhmaṇāso atirātre na some saro na pūrṇamabhito vadantaḥ
RV_07.103.07.2{04} saṃvatsarasya tadahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇaṃ babhūva
RV_07.103.08.1{04} brāhmaṇāsaḥ somino vācamakrata brahma kṛṇvantaḥ parivatsarīṇam
RV_07.103.08.2{04} adhvaryavo gharmiṇaḥ siṣvidānā āvirbhavanti guhyā na ke cit
RV_07.103.09.1{04} devahitiṃ jugupurdvādaśasya ṛtuṃ naro na pra minantyete
RV_07.103.09.2{04} saṃvatsare prāvṛṣyāgatāyāṃ taptā gharmā aśnuvate visargam
RV_07.103.10.1{04} gomāyuradādajamāyuradāt pṛśniradād dharito no vasūni
RV_07.103.10.2{04} gavāṃ maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ

RV_07.104.01.1{05} indrāsomā tapataṃ rakṣa ubjataṃ nyarpayataṃ vṛṣaṇā tamovṛdhaḥ
RV_07.104.01.2{05} parā sṛṇītamacito nyoṣataṃ hataṃ nudethāṃ ni śiśītamatriṇaḥ
RV_07.104.02.1{05} indrāsomā samaghaśaṃsamabhyaghaṃ tapuryayastu caruragnivāniva
RV_07.104.02.2{05} brahmadviṣe kravyāde ghoracakṣase dveṣo dhattamanavāyaṃ kimīdine
RV_07.104.03.1{05} indrāsomā duṣkṛto vavre antaranārambhaṇe tamasi pra vidhyatam
RV_07.104.03.2{05} yathā nātaḥ punarekaścanodayat tad vāmastu sahase manyumacchavaḥ
RV_07.104.04.1{05} indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam
RV_07.104.04.2{05} ut takṣataṃ svaryaṃ parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ
RV_07.104.05.1{05} indrāsomā vartayataṃ divas paryagnitaptebhiryuvamaśmahanmabhiḥ
RV_07.104.05.2{05} tapurvadhebhirajarebhiratriṇo ni parśāne vidhyataṃ yantu nisvaram
RV_07.104.06.1{06} indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśvevavājinā
RV_07.104.06.2{06} yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatīva jinvatam
RV_07.104.07.1{06} prati smarethāṃ tujayadbhirevairhataṃ druho rakṣaso bhaṅgurāvataḥ
RV_07.104.07.2{06} indrāsomā duṣkṛte mā sugaṃ bhūd yo naḥ kadācidabhidāsati druhā
RV_07.104.08.1{06} yo mā pākena manasā carantamabhicaṣṭe anṛtebhirvacobhiḥ
RV_07.104.08.2{06} āpa iva kāśinā saṃgṛbhītā asannastvāsata indra vaktā
RV_07.104.09.1{06} ye pākaśaṃsaṃ viharanta evairye vā bhadraṃ dūṣayanti svadhābhiḥ
RV_07.104.09.2{06} ahaye vā tān pradadātu soma ā vā dadhātu nir{ṛ}terupasthe
RV_07.104.10.1{06} yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yastanūnām
RV_07.104.10.2{06} ripu stena steyakṛd dabhrametu ni ṣa hīyatāntanvā tanā ca
RV_07.104.11.1{07} paraḥ so astu tanvā tanā ca tisraḥ pṛthivīradho astu viśvāḥ
RV_07.104.11.2{07} prati śuṣyatu yaśo asya devā yo no divā dipsati yaśca naktam
RV_07.104.12.1{07} suvijñānaṃ cikituṣe janāya saccāsacca vacasī paspṛdhāte
RV_07.104.12.2{07} tayoryat satyaṃ yatarad ṛjīyastadit somo 'vati hantyāsat
RV_07.104.13.1{07} nā vā u somo vṛjinaṃ hinoti na kṣatriyaṃ mithuyā dhārayantam
RV_07.104.13.2{07} hanti rakṣo hantyāsad vadantamubhāvindrasya prasitau śayāte
RV_07.104.14.1{07} yadi vāhamanṛtadeva āsa moghaṃ vā devānapyūhe agne
RV_07.104.14.2{07} kimasmabhyaṃ jātavedo hṛṇīṣe droghavācaste nir{ṛ}thaṃ sacantām
RV_07.104.15.1{07} adyā murīya yadi yātudhāno asmi yadi vāyustatapa pūruṣasya
RV_07.104.15.2{07} adhā sa vīrairdaśabhirvi yūyā yo mā moghaṃ yātudhānetyāha
RV_07.104.16.1{08} yo māyātuṃ yātudhānetyāha yo vā rakṣāḥ śucirasmītyāha
RV_07.104.16.2{08} indrastaṃ hantu mahatā vadhena viśvasya jantoradhamas padīṣṭa
RV_07.104.17.1{08} pra yā jigāti khargaleva naktamapa druhā tanvaṃ gūhamānā
RV_07.104.17.2{08} vavrānanantānava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ
RV_07.104.18.1{08} vi tiṣṭhadhvaṃ maruto vikṣvichata gṛbhāyata rakṣasaḥ saṃ pinaṣṭana
RV_07.104.18.2{08} vayo ye bhūtvī patayanti naktabhirye vā ripo dadhire deve adhvare
RV_07.104.19.1{08} pra vartaya divo aśmānamindra somaśitaṃ maghavan saṃ śiśādhi
RV_07.104.19.2{08} prāktādapāktādadharādudaktādabhi jahi rakṣasaḥparvatena
RV_07.104.20.1{08} eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam
RV_07.104.20.2{08} śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjadaśaniṃ yātumadbhyaḥ
RV_07.104.21.1{09} indro yātūnāmabhavat parāśaro havirmathīnāmabhyāvivāsatām
RV_07.104.21.2{09} abhīdu śakraḥ paraśuryathā vanaṃ pātreva bhindan sata eti rakṣasaḥ
RV_07.104.22.1{09} ulūkayātuṃ śuśulūkayātuṃ jahi śvayātumuta kokayātum
RV_07.104.22.2{09} suparṇayātumuta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra
RV_07.104.23.1{09} mā no rakṣo abhi naḍ yātumāvatāmapochatu mithunā yā kimīdinā
RV_07.104.23.2{09} pṛthivī naḥ pārthivāt pātvaṃhaso 'ntarikṣaṃ divyāt pātvasmān
RV_07.104.24.1{09} indra jahi pumāṃsaṃ yātudhānamuta striyaṃ māyayā śāśadānām
RV_07.104.24.2{09} vigrīvāso mūradevā ṛdantu mā te dṛśaṃ sūryamuccarantam
RV_07.104.25.1{09} prati cakṣva vi cakṣvendraśca soma jāgṛtam
RV_07.104.25.2{09} rakṣobhyo vadhamasyatamaśaniṃ yātumadbhyaḥ