RGVEDA 7 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_07.001.01.1{23} अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् RV_07.001.01.2{23} दूरेदृशं गृहपतिमथर्युम् RV_07.001.02.1{23} तमग्निमस्ते वसवो न्य् ऋण्वन् सुप्रतिचक्षमवसे कुतश्चित् RV_07.001.02.2{23} दक्षाय्यो यो दम आस नित्यः RV_07.001.03.1{23} प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ RV_07.001.03.2{23} त्वां शश्वन्त उप यन्ति वाजाः RV_07.001.04.1{23} प्र ते अग्नयो ऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः RV_07.001.04.2{23} यत्रा नरः समासते सुजाताः RV_07.001.05.1{23} दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् RV_07.001.05.2{23} न यं यावा तरति यातुमावान् RV_07.001.06.1{24} उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घृताची RV_07.001.06.2{24} उप स्वैनमरमतिर्वसूयुः RV_07.001.07.1{24} विश्वा अग्ने ऽप दहारातीर्येभिस्तपोभिरदहो जरूथम् RV_07.001.07.2{24} प्र निस्वरं चातयस्वामीवाम् RV_07.001.08.1{24} आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक RV_07.001.08.2{24} उतो न एभि स्तवथैरिह स्याः RV_07.001.09.1{24} वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा RV_07.001.09.2{24} उतो न एभिः सुमना इह स्याः RV_07.001.10.1{24} इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः RV_07.001.10.2{24} ये मे धियं पनयन्त प्रशस्ताम् RV_07.001.11.1{25} मा शूने अग्ने नि षदाम नृणां माशेषसो ऽवीरता परित्वा RV_07.001.11.2{25} प्रजावतीषु दुर्यासु दुर्य RV_07.001.12.1{25} यमश्वी नित्यमुपयाति यज्ञं प्रजावन्तं स्वपत्यं क्षयं नः RV_07.001.12.2{25} स्वजन्मना शेषसा वावृधानम् RV_07.001.13.1{25} पाहि नो अग्ने रक्षसो अजुष्टात् पाहि धूर्तेरररुषो अघायोः RV_07.001.13.2{25} त्वा युजा पृतनायून्रभि ष्याम् RV_07.001.14.1{25} सेदग्निरग्नीन्रत्यस्त्वन्यान् यत्र वाजी तनयो वीळुपाणिः RV_07.001.14.2{25} सहस्रपाथा अक्षरा समेति RV_07.001.15.1{25} सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात् RV_07.001.15.2{25} सुजातासः परि चरन्ति वीराः RV_07.001.16.1{26} अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धेहविष्मान् RV_07.001.16.2{26} परि यमेत्यध्वरेषु होता RV_07.001.17.1{26} त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या RV_07.001.17.2{26} उभा कृण्वन्तो वहतू मियेधे RV_07.001.18.1{26} इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमछ RV_07.001.18.2{26} प्रतिन ईं सुरभीणि व्यन्तु RV_07.001.19.1{26} मा नो अग्ने ऽवीरते परा दा दुर्वाससे ऽमतये मा नो अस्यै RV_07.001.19.2{26} मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः RV_07.001.20.1{26} नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः RV_07.001.20.2{26} रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः RV_07.001.21.1{27} त्वमग्ने सुहवो रण्वसन्दृक् सुदीती सूनो सहसो दिदीहि RV_07.001.21.2{27} मा त्वे सचा तनये नित्य आ धं मा वीरो अस्मन् नर्यो वि दासीत् RV_07.001.22.1{27} मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः RV_07.001.22.2{27} मा ते अस्मान् दुर्मतयो भृमाच्चिद् देवस्य सूनो सहसो नशन्त RV_07.001.23.1{27} स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम् RV_07.001.23.2{27} सदेवता वसुवनिं दधाति यं सूरिरर्थी पृछमान एति RV_07.001.24.1{27} महो नो अग्ने सुवितस्य विद्वान् रयिं सूरिभ्य आ वहा बृहन्तम् RV_07.001.24.2{27} येन वयं सहसावन् मदेमाविक्षितास आयुषा सुवीराः RV_07.001.25.1{27} नू मे ब्रह्माण्यग्न ... RV_07.002.01.1{01} जुषस्व नः समिधमग्ने अद्य शोचा बृहद् यजतं धूममृण्वन् RV_07.002.01.2{01} उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततनः सूर्यस्य RV_07.002.02.1{01} नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः RV_07.002.02.2{01} ये सुक्रतवः शुचयो धियन्धाः स्वदन्ति देवा उभयानि हव्या RV_07.002.03.1{01} ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम् RV_07.002.03.2{01} मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन् महेम RV_07.002.04.1{01} सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ RV_07.002.04.2{01} आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम् RV_07.002.05.1{01} स्वाध्यो वि दुरो देवयन्तो ऽशिश्रयू रथयुर्देवताता RV_07.002.05.2{01} पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन् RV_07.002.06.1{02} उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः RV_07.002.06.2{02} बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् RV_07.002.07.1{02} विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै RV_07.002.07.2{02} ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि RV_07.002.08.1{02} आ भारती भारतीभिः ... RV_07.002.09.1{02} तन् नस्तुरीपं ... RV_07.002.10.1{02} वनस्पते ऽव ... RV_07.002.11.1{02} आ याह्यग्ने ... RV_07.003.01.1{03} अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरेकृणुध्वम् RV_07.003.01.2{03} यो मर्त्येषु निध्रुविर्{ç}तावा तपुर्मूर्धा घृतान्नः पावकः RV_07.003.02.1{03} प्रोथदश्वो न यवसे ऽविष्यन् यदा महः संवरणाद् व्यस्थात् RV_07.003.02.2{03} आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति RV_07.003.03.1{03} उद् यस्य ते नवजातस्य वृष्णो ऽग्ने चरन्त्यजरा इधानाः RV_07.003.03.2{03} अछा द्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् RV_07.003.04.1{03} वि यस्य ते पृथिव्यां पाजो अश्रेत् तृषु यदन्ना समवृक्तजम्भैः RV_07.003.04.2{03} सेनेव सृष्टा प्रसितिष् ट एति यवं न दस्म जुह्वा विवेक्षि RV_07.003.05.1{03} तमिद् दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः RV_07.003.05.2{03} निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वृष्णः RV_07.003.06.1{04} सुसन्दृक् ते स्वनीक प्रतीकं वि यद् रुक्मो न रोचस उपाके RV_07.003.06.2{04} दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः प्रति चक्षि भानुम् RV_07.003.07.1{04} यथा वः स्वाहाग्नये दाशेम परीळाभिर्घृतवद्भिश्च हव्यैः RV_07.003.07.2{04} तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि RV_07.003.08.1{04} या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर्नृवतीरुरुष्याः RV_07.003.08.2{04} ताभिर्नः सूनो सहसो नि पाहि स्मत् सूर्㤠जरितॄञ् जातवेदः RV_07.003.09.1{04} निर्यत् पूतेव स्वधितिः शुचिर्गात् स्वया कृपा तन्वा रोचमानः RV_07.003.09.2{04} आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः RV_07.003.10.1{04} एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम RV_07.003.10.2{04} विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात ... RV_07.004.01.1{05} प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम् RV_07.004.01.2{05} यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति RV_07.004.02.1{05} स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः RV_07.004.02.2{05} सं यो वना युवते शुचिदन् भूरि चिदन्ना समिदत्ति सद्यः RV_07.004.03.1{05} अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे RV_07.004.03.2{05} नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच RV_07.004.04.1{05} अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो नि धायि RV_07.004.04.2{05} स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम RV_07.004.05.1{05} आ यो योनिं देवकृतं ससाद क्रत्वा ह्यग्निरमृतानतारीत् RV_07.004.05.2{05} तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति RV_07.004.06.1{06} ईशे ह्यग्निरमृतस्य भूरेरीशे रायः सुवीर्यस्य दातोः RV_07.004.06.2{06} मा त्वा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः RV_07.004.07.1{06} परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम RV_07.004.07.2{06} न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः RV_07.004.08.1{06} नहि ग्रभायारणः सुशेवो ऽन्योदर्यो मनसा मन्तवा उ RV_07.004.08.2{06} अधा चिदोकः पुनरित् स एत्या नो वाज्यभीषाऌ एतु नव्यः RV_07.004.09.1{06} त्वमग्ने वनुष्यतो ... RV_07.004.10.1{06} एता नो अग्ने सौभगा ... RV_07.005.01.1{07} प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः RV_07.005.01.2{07} यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः RV_07.005.02.1{07} पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभ स्तियानाम् RV_07.005.02.2{07} स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण RV_07.005.03.1{07} त्वद् भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि RV_07.005.03.2{07} वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः RV_07.005.04.1{07} तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त RV_07.005.04.2{07} त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः RV_07.005.05.1{07} त्वामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः RV_07.005.05.2{07} पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम् RV_07.005.06.1{08} त्वे असुर्यं वसवो न्य् ऋण्वन् क्रतुं हि ते मित्रमहो जुषन्त RV_07.005.06.2{08} त्वं दस्यून्रोकसो अग्न आज उरु ज्योतिर्जनयन्नार्याय RV_07.005.07.1{08} स जायमानः परमे व्योमन् वायुर्न पाथः परि पासि सद्यः RV_07.005.07.2{08} त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन् RV_07.005.08.1{08} तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः RV_07.005.08.2{08} यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय RV_07.005.09.1{08} तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व RV_07.005.09.2{08} वैश्वानर महि नः शर्म यछ रुद्रेभिरग्ने वसुभिः सजोषाः RV_07.006.01.1{09} प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य RV_07.006.01.2{09} इन्द्रस्येव प्र तवसस् कृतानि वन्दे दारुं वन्दमानोविवक्मि RV_07.006.02.1{09} कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः RV_07.006.02.2{09} पुरन्दरस्य गीर्भिरा विवासे ऽग्नेर्व्रतानि पूर्व्या महानि RV_07.006.03.1{09} न्यक्रतून् ग्रथिनो मृध्रवाचः पणीन्रश्रद्धानवृधानयज्ञान् RV_07.006.03.2{09} प्र-प्र तान् दस्यून्रग्निर्विवाय पूर्वश्चकारापरानयज्यून् RV_07.006.04.1{09} यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः RV_07.006.04.2{09} तमीशानं वस्वो अग्निं गृणीषे ऽनानतं दमयन्तं पृतन्यून् RV_07.006.05.1{09} यो देह्यो अनमयद् वधस्नैर्यो अर्यपत्नीरुषसश्चकार RV_07.006.05.2{09} स निरुध्या नहुषो यज्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः RV_07.006.06.1{09} यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः RV_07.006.06.2{09} वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम् RV_07.006.07.1{09} आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य RV_07.006.07.2{09} आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः RV_07.007.01.1{10} प्र वो देवं चित् सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः RV_07.007.01.2{10} भवा नो दूतो अध्वरस्य विद्वान् त्मना देवेषु विविदे मितद्रुः RV_07.007.02.1{10} आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः RV_07.007.02.2{10} आ सानु शुष्मैर्नदयन् पृथिव्या जम्भेभिर्विश्वमुशधग् वनानि RV_07.007.03.1{10} प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता RV_07.007.03.2{10} आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः RV_07.007.04.1{10} सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् RV_07.007.04.2{10} विशामधायि विश्पतिर्दुरोणे ऽग्निर्मन्द्रो मधुवचा ऋतावा RV_07.007.05.1{10} असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता RV_07.007.05.2{10} द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम् RV_07.007.06.1{10} एते द्युम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन् RV_07.007.06.2{10} प्र ये विशस्तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्नृतस्य RV_07.007.07.1{10} नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् RV_07.007.07.2{10} इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयं पात स्वस्तिभिः सदा नः RV_07.008.01.1{11} इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन RV_07.008.01.2{11} नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि RV_07.008.02.1{11} अयमु ष्य सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः RV_07.008.02.2{11} वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे RV_07.008.03.1{11} कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधाम् ऋणवः शस्यमानः RV_07.008.03.2{11} कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः RV_07.008.04.1{11} प्र-प्रायमग्निर्भरतस्य शृण्वे वि यत् सूर्यो न रोचतेबृहद् भाः RV_07.008.04.2{11} अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच RV_07.008.05.1{11} असन्नित् त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः RV_07.008.05.2{11} स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात RV_07.008.06.1{11} इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः RV_07.008.06.2{11} शं यत् स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा RV_07.008.07.1{11} नू त्वामग्न ईमहे ... RV_07.009.01.1{12} अबोधि जार उषसामुपस्थाद् धोता मन्द्रः कवितमः पावकः RV_07.009.01.2{12} दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु RV_07.009.02.1{12} स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः RV_07.009.02.2{12} होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम् RV_07.009.03.1{12} अमूरः कविरदितिर्विवस्वान् सुसंसन् मित्रो अतिथिः शिवोनः RV_07.009.03.2{12} चित्रभानुरुषसां भात्यग्रे ऽपां गर्भः प्रस्वआ विवेश RV_07.009.04.1{12} ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः RV_07.009.04.2{12} सुसन्दृशा भानुना यो विभाति प्रति गावः समिधानं बुधन्त RV_07.009.05.1{12} अग्ने याहि दूत्यं मा रिषण्यो देवानछा ब्रह्मकृता गणेन RV_07.009.05.2{12} सरस्वतीं मरुतो अश्विनापो यक्षि देवान् रत्नधेयायविश्वान् RV_07.009.06.1{12} त्वामग्ने समिधानो वसिष्ठो जरूथं हन् यक्षि राये पुरन्धिम् RV_07.009.06.2{12} पुरुणीथा जातवेदो जरस्व यूयं पात ... RV_07.010.01.1{13} उषो न जारः पृथु पाजो अश्रेद् दविद्युतद् दीद्यच्छोशुचानः RV_07.010.01.2{13} वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः RV_07.010.02.1{13} स्वर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म RV_07.010.02.2{13} अग्निर्जन्मानि देव आ वि विद्वान् द्रवद् दूतो देवयावा वनिष्ठः RV_07.010.03.1{13} अछा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः RV_07.010.03.2{13} सुसन्दृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिम्मानुषाणाम् RV_07.010.04.1{13} इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम् RV_07.010.04.2{13} आदित्येभिरदितिं विश्वजन्यां बृहस्पतिम् ऋक्वभिर्विश्ववारम् RV_07.010.05.1{13} मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु RV_07.010.05.2{13} स हि क्षपावानभवद् रयीणामतन्द्रो दूतो यजथाय देवान् RV_07.011.01.1{14} महानस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयन्ते RV_07.011.01.2{14} आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता प्रथमः सदेह RV_07.011.02.1{14} त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन् मानुषासः RV_07.011.02.2{14} यस्य देवैरासदो बर्हिरग्ने ऽहान्यस्मै सुदिना भवन्ति RV_07.011.03.1{14} त्रिश्चिदक्तोः प्र चिकितुर्वसूनि त्वे अन्तर्दाशुषे मर्त्याय RV_07.011.03.2{14} मनुष्वदग्न इह यक्षि देवान् भवा नो दूतो अधिशस्तिपावा RV_07.011.04.1{14} अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य RV_07.011.04.2{14} क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् RV_07.011.05.1{14} आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम् RV_07.011.05.2{14} इमं यज्ञं दिवि देवेषु धेहि यूयं पात ... RV_07.012.01.1{15} अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे RV_07.012.01.2{15} चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् RV_07.012.02.1{15} स मह्ना विश्वा दुरितानि साह्वानग्निः ष्टवे दम आ जातवेदाः RV_07.012.02.2{15} स नो रक्षिषद् दुरितादवद्यादस्मान् गृणत उत नो मघोनः RV_07.012.03.1{15} त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः RV_07.012.03.2{15} त्वे वसु सुषणनानि सन्तु यूयं पात ... RV_07.013.01.1{16} प्राग्नये विश्वशुचे धियन्धे ऽसुरघ्ने मन्म धीतिं भरध्वम् RV_07.013.01.2{16} भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् RV_07.013.02.1{16} त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः RV_07.013.02.2{16} त्वं देवानभिशस्तेरमुञ्चो वैस्वानर जातवेदो महित्वा RV_07.013.03.1{16} जातो यदग्ने भुवना व्यख्यः पशून् न गोपा इर्यः परिज्मा RV_07.013.03.2{16} वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात ... RV_07.014.01.1{17} समिधा जातवेदसे देवाय देवहूतिभिः RV_07.014.01.2{17} हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये RV_07.014.02.1{17} वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र RV_07.014.02.2{17} वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे RV_07.014.03.1{17} आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्कृतिं जुषाणः RV_07.014.03.2{17} तुभ्यं देवाय दाशतः स्याम यूयं पात ... RV_07.015.01.1{18} उपसद्याय मीळ्हुष आस्ये जुहुता हविः RV_07.015.01.2{18} यो नो नेदिष्ठमाप्यम् RV_07.015.02.1{18} यः पञ्च चर्षणीरभि निषसाद दमे-दमे RV_07.015.02.2{18} कविर्गृहपतिर्युवा RV_07.015.03.1{18} स नो वेदो अमात्यमग्नी रक्षतु विश्वतः RV_07.015.03.2{18} उतास्मान् पात्वंहसः RV_07.015.04.1{18} नवं नु स्तोममग्नये दिवः श्येनाय जीजनम् RV_07.015.04.2{18} वस्वः कुविद् वनाति नः RV_07.015.05.1{18} स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा RV_07.015.05.2{18} अग्रे यज्ञस्य शोचतः RV_07.015.06.1{19} सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः RV_07.015.06.2{19} यजिष्ठो हव्यवाहनः RV_07.015.07.1{19} नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि RV_07.015.07.2{19} सुवीरमग्न आहुत RV_07.015.08.1{19} क्षप उस्रश्च दीदिहि स्वग्नयस्त्वया वयम् RV_07.015.08.2{19} सुवीरस्त्वमस्मयुः RV_07.015.09.1{19} उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः RV_07.015.09.2{19} उपाक्षरासहस्रिणी RV_07.015.10.1{19} अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः RV_07.015.10.2{19} शुचिः पावक ईड्यः RV_07.015.11.1{20} स नो राधांस्या भरेशानः सहसो यहो RV_07.015.11.2{20} भगश्च दातुवार्यम् RV_07.015.12.1{20} त्वमग्ने वीरवद् यशो देवश्च सविता भगः RV_07.015.12.2{20} दितिश्चदाति वार्यम् RV_07.015.13.1{20} अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः RV_07.015.13.2{20} तपिष्ठैरजरो दह RV_07.015.14.1{20} अधा मही न आयस्यनाधृष्टो नृपीतये RV_07.015.14.2{20} पूर्भवा शतभुजिः RV_07.015.15.1{20} त्वं नः पाह्यंहसो दोषावस्तरघायतः RV_07.015.15.2{20} दिवा नक्तमदाभ्य RV_07.016.01.1{21} एना वो अग्निं नमसोर्जो नपातमा हुवे RV_07.016.01.2{21} प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् RV_07.016.02.1{21} स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः RV_07.016.02.2{21} सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् RV_07.016.03.1{21} उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः RV_07.016.03.2{21} उद् धूमासोअरुषासो दिविस्पृशः समग्निमिन्धते नरः RV_07.016.04.1{21} तं त्वा दूतं कृण्महे यशस्तमं देवाना वीतये वह RV_07.016.04.2{21} विश्वा सूनो सहसो मर्तभोजना रास्व तद् यत् त्वेमहे RV_07.016.05.1{21} त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे RV_07.016.05.2{21} त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् RV_07.016.06.1{21} कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि RV_07.016.06.2{21} आन ऋते शिशीहि विश्वम् ऋत्विजं सुशंसो यश्च दक्षते RV_07.016.07.1{22} त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः RV_07.016.07.2{22} यन्तारो ये मघवानो जनानामूर्वान् दयन्त गोनाम् RV_07.016.08.1{22} येषामिळा घृतहस्ता दुरोण आनपि प्राता निषीदति RV_07.016.08.2{22} तांस्त्रायस्व सहस्य द्रुहो निदो यछा नः शर्म दीर्घश्रुत् RV_07.016.09.1{22} स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः RV_07.016.09.2{22} अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय RV_07.016.10.1{22} ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः RV_07.016.10.2{22} तानंहसः पिपृहि पर्तृभिष् ट्वं शतं पूर्भिर्यविष्ठ्य RV_07.016.11.1{22} देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् RV_07.016.11.2{22} उद् वा सिञ्चध्वमुप वा पृणध्वमादिद् वो देव ओहते RV_07.016.12.1{22} तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत RV_07.016.12.2{22} दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे RV_07.017.01.1{23} अग्ने भव सुषमिधा समिद्ध उत बर्हिरुर्विया वि स्तृणीताम् RV_07.017.02.1{23} उत द्वार उशतीर्वि श्रयन्तामुत देवानुशत आ वहेह RV_07.017.03.1{23} अग्ने वीहि हविषा वक्षि देवान् स्वध्वरा कृणुहि जातवेदः RV_07.017.04.1{23} स्वध्वरा करति जातवेदा यक्षद् देवानमृतान् पिप्रयच्च RV_07.017.05.1{23} वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्वाशिषो नोअद्य RV_07.017.06.1{23} त्वामु ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम् RV_07.017.07.1{23} ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः RV_07.018.01.1{24} त्वे ह यत् पितरश्चिन् न इन्द्र विश्वा वामा जरितारो असन्वन् RV_07.018.01.2{24} त्वे गावः सुदुघास्त्वे ह्यश्वास्त्वं वसु देवयतेवनिष्ठः RV_07.018.02.1{24} राजेव हि जनिभिः क्षेष्येवाव द्युभिरभि विदुष् कविः सन् RV_07.018.02.2{24} पिशा गिरो मघवन् गोभिरश्वैस्त्वायतः शिशीहिराये अस्मान् RV_07.018.03.1{24} इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीरुप स्थुः RV_07.018.03.2{24} अर्वाची ते पथ्या राय एतु स्याम ते सुमताविन्द्र शर्मन् RV_07.018.04.1{24} धेनुं न त्वा सूयवसे दुदुक्षन्नुप ब्रह्माणि ससृजे वसिष्ठः RV_07.018.04.2{24} त्वामिन् मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्वछ RV_07.018.05.1{24} अर्णांसि चित् पप्रथाना सुदास इन्द्रो गाधान्यकृणोत् सुपारा RV_07.018.05.2{24} शर्धन्तं शिम्युमुचथस्य नव्यः शापं सिन्धूनामकृणोदशस्तीः RV_07.018.06.1{25} पुरोळा इत् तुर्वशो यक्षुरासीद् राये मत्स्यासो निशिता अपीव RV_07.018.06.2{25} श्रुष्टिं चक्रुर्भृगवो द्रुह्यवश्च सखा सखायमतरद् विषूचोः RV_07.018.07.1{25} आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः RV_07.018.07.2{25} आ यो ऽनयत् सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन् युधा नृन् RV_07.018.08.1{25} दुराध्यो अदितिं स्रेवयन्तो ऽचेतसो वि जगृभ्रे परुष्णीम् RV_07.018.08.2{25} मह्नाविव्यक् पृथिवीं पत्यमानः पशुष् कविरशयच्चायमानः RV_07.018.09.1{25} ईयुरर्थं न न्यर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम RV_07.018.09.2{25} सुदास इन्द्रः सुतुकानमित्रानरन्धयन् मानुषे वध्रिवाचः RV_07.018.10.1{25} ईयुर्गावो न यवसादगोपा यथाकृतमभि मित्रं चितासः RV_07.018.10.2{25} पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर्नियुतो रन्तयश्च RV_07.018.11.1{26} एकं च यो विंशतिं च श्रवस्या वैकर्णयोर्जनान् राजा न्यस्तः RV_07.018.11.2{26} दस्मो न सद्मन् नि शिशाति बर्हिः शूरः सर्गमकृणोदिन्द्र एषाम् RV_07.018.12.1{26} अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग् वज्रबाहुः RV_07.018.12.2{26} वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा RV_07.018.13.1{26} वि सद्यो विश्वा दृंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः RV_07.018.13.2{26} व्यानवस्य तृत्सवे गयं भाग् जेष्म पूरुं विदथे मृध्रवाचम् RV_07.018.14.1{26} नि गव्यवो ऽनवो द्रुह्यवश्च षष्टिः शता सुषुपुः षट् सहस्रा RV_07.018.14.2{26} षष्टिर्वीरासो अधि षड् दुवोयु विश्वेदिन्द्रस्य वीर्या कृतानि RV_07.018.15.1{26} इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः RV_07.018.15.2{26} दुर्मित्रासः प्रकलविन् मिमाना जहुर्विश्वानि भोजना सुदासे RV_07.018.16.1{27} अर्धं वीरस्य शृतपामनिन्द्रं परा शर्धन्तं नुनुदे अभि क्षाम् RV_07.018.16.2{27} इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिम्पत्यमानः RV_07.018.17.1{27} आध्रेण चित् तद् वेकं चकार सिंह्यं चित् पेत्वेना जघान RV_07.018.17.2{27} अव स्रक्तीर्वेश्यावृश्चदिन्द्रः प्रायछद् विश्वा भोजना सुदासे RV_07.018.18.1{27} शश्वन्तो हि शत्रवो रारधुष् टे भेदस्य चिच्छर्धतो विन्द रन्धिम् RV_07.018.18.2{27} मर्तानेन स्तुवतो यः कृणोति तिग्मं तस्मिन् नि जहि वज्रमिन्द्र RV_07.018.19.1{27} आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वतातामुषायत् RV_07.018.19.2{27} अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि RV_07.018.20.1{27} न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः RV_07.018.20.2{27} देवकं चिन् मान्यमानं जघन्थाव त्मना बृहतः शम्बरं भेत् RV_07.018.21.1{28} प्र ये गृहादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः RV_07.018.21.2{28} न ते भोजस्य सख्यं मृषन्ताधा सूरिभ्यः सुदिना व्युछान् RV_07.018.22.1{28} द्वे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः RV_07.018.22.2{28} अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन् RV_07.018.23.1{28} चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके RV_07.018.23.2{28} ऋज्रासो मा पृथिविष्ठाः सुदासस्तोकं तोकाय श्रवसे वहन्ति RV_07.018.24.1{28} यस्य श्रवो रोदसी अन्तरुर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता RV_07.018.24.2{28} सप्तेदिन्द्रं न स्रवतो गृणन्ति नि युध्यामधिमशिशादभीके RV_07.018.25.1{28} इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः RV_07.018.25.2{28} अविष्टना पैजवनस्य केतं दूणाशं क्षत्रमजरं दुवोयु RV_07.019.01.1{29} यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः RV_07.019.01.2{29} यः शश्वतो अदाशुषो गयस्य प्रयन्तासिसुष्वितराय वेदः RV_07.019.02.1{29} त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये RV_07.019.02.2{29} दासं यच्छुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् RV_07.019.03.1{29} त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् RV_07.019.03.2{29} प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् RV_07.019.04.1{29} त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि RV_07.019.04.2{29} त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु RV_07.019.05.1{29} तव च्यौत्नानि वज्रहस्त तानि नव यत् पुरो नवतिं च सद्यः RV_07.019.05.2{29} निवेशने शततमाविवेषीरहञ्च वृत्रं नमुचिमुताहन् RV_07.019.06.1{30} सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे RV_07.019.06.2{30} वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् RV_07.019.07.1{30} मा ते अस्यां सहसावन् परिष्टावघाय भूम हरिवः परादै RV_07.019.07.2{30} त्रायस्व नो ऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम RV_07.019.08.1{30} प्रियास इत् ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः RV_07.019.08.2{30} नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् RV_07.019.09.1{30} सद्यश्चिन् नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था RV_07.019.09.2{30} ये ते हवेभिर्वि पणीन्रदाशन्नस्मान् वृणीष्व युज्याय तस्मै RV_07.019.10.1{30} एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि RV_07.019.10.2{30} तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरो ऽविताच नृणाम् RV_07.019.11.1{30} नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व RV_07.019.11.2{30} उप नो वाजान् मिमीह्युप स्तीन् यूयं पात ... RV_07.020.01.1{01} उग्रो जज्ञे वीर्याय स्वधावाञ्चक्रिरपो नर्यो यत् करिष्यन् RV_07.020.01.2{01} जग्मिर्युवा नृषदनमवोभिस्त्राता न इन्द्र एनसो महश्चित् RV_07.020.02.1{01} हन्त वृत्रमिन्द्रः शूशुवानः प्रावीन् नु वीरो जरितारमूती RV_07.020.02.2{01} कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत् RV_07.020.03.1{01} युध्मो अनर्वा खजकृत् समद्वा शूरः सत्राषाड् जनुषेमषाळ्हः RV_07.020.03.2{01} व्यास इन्द्रः पृतनाः स्वोजा अधा विश्वंशत्रूयन्तं जघान RV_07.020.04.1{01} उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः RV_07.020.04.2{01} नि वज्रमिन्द्रो हरिवान् मिमिक्षन् समन्धसा मदेषु वाउवोच RV_07.020.05.1{01} वृषा जजान वृषणं रणाय तमु चिन् नारी नर्यं ससूव RV_07.020.05.2{01} प्र यः सेनानीरध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः RV_07.020.06.1{02} नू चित् स भ्रेषते जनो न रेषन् मनो यो अस्य घोरमाविवासात् RV_07.020.06.2{02} यज्ञैर्य इन्द्रे दधते दुवांसि क्षयत् स राय ऋतपा ऋतेजाः RV_07.020.07.1{02} यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान् कनीयसो देष्णम् RV_07.020.07.2{02} अमृत इत् पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः RV_07.020.08.1{02} यस्त इन्द्र प्रियो जनो ददाशदसन् निरेके अद्रिवः सखा ते RV_07.020.08.2{02} वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ RV_07.020.09.1{02} एष स्तोमो अचिक्रदद् वृषा त उत स्तामुर्मघवन्नक्रपिष्ट RV_07.020.09.2{02} रायस् कामो जरितारं त आगन् त्वमङ्ग शक्र वस्व आशको नः RV_07.020.10.1{02} स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति RV_07.020.10.2{02} वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात ... RV_07.021.01.1{03} असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच RV_07.021.01.2{03} बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु RV_07.021.02.1{03} प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः RV_07.021.02.2{03} न्यु भ्रियन्ते यशसो गृभादा दूर उपब्दो वृषणोनृषाचः RV_07.021.03.1{03} त्वमिन्द्र स्रवितवा अपस् कः परिष्ठिता अहिना शूर पूर्वीः RV_07.021.03.2{03} त्वद् वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा RV_07.021.04.1{03} भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान् RV_07.021.04.2{03} इन्द्रः पुरो जर्हृषाणो वि दूधोद् वि वज्रहस्तो महिनाजघान RV_07.021.05.1{03} न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः RV_07.021.05.2{03} स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुर्{ç}तं नः RV_07.021.06.1{04} अभि क्रत्वेन्द्र भूरध ज्मन् न ते विव्यं महिमानं रजांसि RV_07.021.06.2{04} स्वेना हि वृत्रं शवसा जघन्थ न शत्रुरन्तंविविदद् युधा ते RV_07.021.07.1{04} देवाश्चित् ते असुर्याय पूर्वे ऽनु क्षत्राय ममिरे सहांसि RV_07.021.07.2{04} इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ RV_07.021.08.1{04} कीरिश्चिद् धि त्वामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः RV_07.021.08.2{04} अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता RV_07.021.09.1{04} सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र RV_07.021.09.2{04} वन्वन्तु स्मा ते ऽवसा समीके ऽभीतिमर्यो वनुषां शवांसि RV_07.021.10.1{04} स न इन्द्र त्वयताया ... RV_07.022.01.1{05} पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः RV_07.022.01.2{05} सोतुर्बाहुभ्यां सुयतो नार्वा RV_07.022.02.1{05} यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि RV_07.022.02.2{05} स त्वामिन्द्र प्रभूवसो ममत्तु RV_07.022.03.1{05} बोधा सु मे मघवन् वाचमेमां यां ते वसिष्ठो अर्चतिप्रशस्तिम् RV_07.022.03.2{05} इमा ब्रह्म सधमादे जुषस्व RV_07.022.04.1{05} श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् RV_07.022.04.2{05} कृष्वा दुवांस्यन्तमा सचेमा RV_07.022.05.1{05} न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् RV_07.022.05.2{05} सदा ते नाम स्वयशो विवक्मि RV_07.022.06.1{06} भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् RV_07.022.06.2{06} मारे अस्मन् मघवञ् ज्योक् कः RV_07.022.07.1{06} तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि RV_07.022.07.2{06} त्वं नृभिर्हव्यो विश्वधासि RV_07.022.08.1{06} नू चिन् नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र RV_07.022.08.2{06} न वीर्यमिन्द्र ते न राधः RV_07.022.09.1{06} ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः RV_07.022.09.2{06} अस्मे ते सन्तु सख्या शिवानि यूयं पात ... RV_07.023.01.1{07} उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ RV_07.023.01.2{07} आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि RV_07.023.02.1{07} अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि RV_07.023.02.2{07} नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् RV_07.023.03.1{07} युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः RV_07.023.03.2{07} वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् RV_07.023.04.1{07} आपश्चित् पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र RV_07.023.04.2{07} याहि वायुर्न नियुतो न अछा त्वं हि धीभिर्दयसे वि वाजान् RV_07.023.05.1{07} ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे RV_07.023.05.2{07} एको देवत्रा दयसे हि मर्तानस्मिञ्छूर सवने मादयस्व RV_07.023.06.1{07} एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः RV_07.023.06.2{07} स न स्तुतो वीरवत् पातु गोमद् यूयं पात ... RV_07.024.01.1{08} योनिष् ट इन्द्र सदने अकारि तमा नृभिः पुरुहूत प्र याहि RV_07.024.01.2{08} असो यथा नो ऽविता वृधे च ददो वसूनि ममदश्च सोमैः RV_07.024.02.1{08} गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि RV_07.024.02.2{08} विसृष्टधेना भरते सुवृक्तिरियमिन्द्रं जोहुवती मनीषा RV_07.024.03.1{08} आ नो दिव आ पृथिव्या ऋजीषिन्निदं बर्हिः सोमपेयाय याहि RV_07.024.03.2{08} वहन्तु त्वा हरयो मद्र्यञ्चमाङ्गूषमछा तवसं मदाय RV_07.024.04.1{08} आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्वयाहि RV_07.024.04.2{08} वरीवृजत् स्थविरेभिः सुशिप्रास्मे दधद् वृषणं शुष्ममिन्द्र RV_07.024.05.1{08} एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि RV_07.024.05.2{08} इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः RV_07.024.06.1{08} एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम RV_07.024.06.2{08} इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात ... RV_07.025.01.1{09} आ ते मह इन्द्रो:त्युग्र समन्यवो यत् समरन्त सेनाः RV_07.025.01.2{09} पताति दिद्युन् नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग् वि चारीत् RV_07.025.02.1{09} नि दुर्ग इन्द्र श्नथिह्यमित्रानभि ये नो मर्तासो अमन्ति RV_07.025.02.2{09} आरे तं शंसं कृणुहि निनित्सोरा नो भर सम्भरणं वसूनाम् RV_07.025.03.1{09} शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु RV_07.025.03.2{09} जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि RV_07.025.04.1{09} त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतो ऽवितुः शूर रातौ RV_07.025.04.2{09} विश्वेदहानि तविषीव उग्रनोकः कृणुष्व हरिवो न मर्धीः RV_07.025.05.1{09} कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः RV_07.025.05.2{09} सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् RV_07.025.06.1{09} एवा न इन्द्र वार्यस्य ... RV_07.026.01.1{10} न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः RV_07.026.01.2{10} तस्मा उक्थं जनये यज्जुजोषन् नृवन् नवीयः शृणवद् यथा नः RV_07.026.02.1{10} उक्थ-उक्थे सोम इन्द्रं ममाद नीथे-नीथे मघवानं सुतासः RV_07.026.02.2{10} यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते RV_07.026.03.1{10} चकार ता कृणवन् नूनमन्या यानि ब्रुवन्ति वेधसः सुतेषु RV_07.026.03.2{10} जनीरिव पतिरेकः समानो नि मामृजे पुर इन्द्रःसु सर्वाः RV_07.026.04.1{10} एवा तमाहुरुत शृण्व इन्द्र एको विभक्ता तरणिर्मघानाम् RV_07.026.04.2{10} मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चतप्रियाणि RV_07.026.05.1{10} एवा वसिष्ठ इन्द्रमूतये नॄन् कृष्टीनां वृषभं सुते गृणाति RV_07.026.05.2{10} सहस्रिण उप नो माहि वाजान् यूयं पात ... RV_07.027.01.1{11} इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस्ताः RV_07.027.01.2{11} शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजात्वं नः RV_07.027.02.1{11} य इन्द्र शुष्मो मघवन् ते अस्ति शिक्षा सखिभ्यः पुरुहूतनृभ्यः RV_07.027.02.2{11} त्वं हि दृळ्हा मघवन् विचेता अपा वृधि परिवृतं न राधः RV_07.027.03.1{11} इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति RV_07.027.03.2{11} ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश्चिदर्वाक् RV_07.027.04.1{11} नू चिन् न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती RV_07.027.04.2{11} अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः RV_07.027.05.1{11} नू इन्द्र राये वरिवस् कृधी न आ ते मनो ववृत्याम मघाय RV_07.027.05.2{11} गोमदश्वावद् रथवद् व्यन्तो यूयं पात ... RV_07.028.01.1{12} ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः RV_07.028.01.2{12} विश्वे चिद् धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व RV_07.028.02.1{12} हवं त इन्द्र महिमा व्यानड् ब्रह्म यत् पासि शवसिन्नृषीणाम् RV_07.028.02.2{12} आ यद् वज्रं दधिषे हस्त उग्र घोरः सन् क्रत्वा जनिष्ठा अषाळः RV_07.028.03.1{12} तव प्रणीतीन्द्र जोहुवानान् सं यन् नॄन् न रोदसी निनेथ RV_07.028.03.2{12} महे क्षत्राय शवसे हि जज्ञे ऽतूतुजिं चित् तूतुजिरशिश्नत् RV_07.028.04.1{12} एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते RV_07.028.04.2{12} प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायीनः सात् RV_07.028.05.1{12} वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद् ददन्नः RV_07.028.05.2{12} यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात ... RV_07.029.01.1{13} अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः RV_07.029.01.2{13} पिबा त्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः RV_07.029.02.1{13} ब्रह्मन् वीर ब्रह्मकृतिं जुषाणो ऽर्वाचीनो हरिभिर्याहि तूयम् RV_07.029.02.2{13} अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः RV_07.029.03.1{13} का ते अस्त्यरंकृतिः सूक्तैः कदा नूनं ते मघवन् दाशेम RV_07.029.03.2{13} विश्वा मतीरा ततने त्वायाधा म इन्द्र शृणवो हवेमा RV_07.029.04.1{13} उतो घा ते पुरुष्या इदासन् येषां पूर्वेषामशृणोर्{ç}षीणाम् RV_07.029.04.2{13} अधाहं त्वा मघवञ् जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव RV_07.029.05.1{13} वोचेमेदिन्द्रं ... RV_07.030.01.1{14} आ नो देव शवसा याहि शुष्मिन् भवा वृध इन्द्र रायो अस्य RV_07.030.01.2{14} महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर RV_07.030.02.1{14} हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ RV_07.030.02.2{14} त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु RV_07.030.03.1{14} अहा यदिन्द्र सुदिना व्युछान् दधो यत् केतुमुपमं समत्सु RV_07.030.03.2{14} न्यग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान् RV_07.030.04.1{14} वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि RV_07.030.04.2{14} यछा सूरिभ्य उपमं वरूथं स्वाभुवो जरणामश्नवन्त RV_07.030.05.1{14} वोचेमेदिन्द्रं ... RV_07.031.01.1{15} प्र व इन्द्राय मादनं हर्यश्वाय गायत RV_07.031.01.2{15} सखायः सोमपाव्ने RV_07.031.02.1{15} शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः RV_07.031.02.2{15} चकृमा सत्यराधसे RV_07.031.03.1{15} त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो RV_07.031.03.2{15} त्वं हिरण्ययुर्वसो RV_07.031.04.1{15} वयमिन्द्र त्वायवो ऽभि प्र णोनुमो वृषन् RV_07.031.04.2{15} विद्धी त्वस्य नो वसो RV_07.031.05.1{15} मा नो निदे च वक्तवे ऽर्यो रन्धीरराव्णे RV_07.031.05.2{15} त्वे अपि क्रतुर्मम RV_07.031.06.1{15} त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् RV_07.031.06.2{15} त्वया प्रतिब्रुवे युजा RV_07.031.07.1{16} महानुतासि यस्य ते ऽनु स्वधावरी सहः RV_07.031.07.2{16} मम्नाते इन्द्ररोदसी RV_07.031.08.1{16} तं त्वा मरुत्वती परि भुवद् वाणी सयावरी RV_07.031.08.2{16} नक्षमाणा सह द्युभिः RV_07.031.09.1{16} ऊर्ध्वासस्त्वान्विन्दवो भुवन् दस्ममुप द्यवि RV_07.031.09.2{16} सं ते नमन्त कृष्टयः RV_07.031.10.1{16} प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् RV_07.031.10.2{16} विशः पूर्वीः प्र चरा चर्षणिप्राः RV_07.031.11.1{16} उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः RV_07.031.11.2{16} तस्य व्रतानि न मिनन्ति धीराः RV_07.031.12.1{16} इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै RV_07.031.12.2{16} हर्यश्वाय बर्हया समापीन् RV_07.032.01.1{17} मो षु त्वा वाघतश्चनारे अस्मन् नि रीरमन् RV_07.032.01.2{17} आरात्ताच्चित् सधमादं न आ गहीह वा सन्नुप श्रुधि RV_07.032.02.1{17} इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते RV_07.032.02.2{17} इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः RV_07.032.03.1{17} रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे RV_07.032.04.1{17} इम इन्द्राय सुन्विरे सोमासो दध्याशिरः RV_07.032.04.2{17} ताना मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ RV_07.032.05.1{17} श्रवच्छ्रुत्कर्ण ईयते वसूनां नू चिन् नो मर्धिषद् गिरः RV_07.032.05.2{17} सद्यश्चिद् यः सहस्राणि शता ददन् नकिर्दित्सन्तमा मिनत् RV_07.032.06.1{18} स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः RV_07.032.06.2{18} यस्ते गभीरा सवनानि वृत्रहन् सुनोत्या च धावति RV_07.032.07.1{18} भवा वरूथं मघवन् मघोनां यत् समजासि शर्धतः RV_07.032.07.2{18} वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम् RV_07.032.08.1{18} सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे RV_07.032.08.2{18} पचता पक्तीरवसे कृणुध्वमित् पृणन्नित् पृणते मयः RV_07.032.09.1{18} मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे RV_07.032.09.2{18} तरणिरिज्जयति क्षेति पुष्यति न देवासः कवत्नवे RV_07.032.10.1{18} नकिः सुदासो रथं पर्यास न रीरमत् RV_07.032.10.2{18} इन्द्रो यस्याविता यस्य मरुतो गमत् स गोमति व्रजे RV_07.032.11.1{19} गमद् वाजं वाजयन्निन्द्र मर्त्यो यस्य त्वमविता भुवः RV_07.032.11.2{19} अस्माकं बोध्यविता रथानामस्माकं शूर नृणाम् RV_07.032.12.1{19} उदिन् न्यस्य रिच्यते ऽंशो धनं न जिग्युषः RV_07.032.12.2{19} य इन्द्रोहरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि RV_07.032.13.1{19} मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा RV_07.032.13.2{19} पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत् RV_07.032.14.1{19} कस्तमिन्द्र त्वावसुमा मर्त्यो दधर्षति RV_07.032.14.2{19} श्रद्धा इत् तेमघवन् पार्ये दिवि वाजी वाजं सिषासति RV_07.032.15.1{19} मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु RV_07.032.15.2{19} तवप्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता RV_07.032.16.1{20} तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् RV_07.032.16.2{20} सत्रा विश्वस्य परमस्य राजसि नकिष् ट्वा गोषु वृण्वते RV_07.032.17.1{20} त्वं विश्वस्य धनदा असि श्रुतो य ईं भवन्त्याजयः RV_07.032.17.2{20} तवायं विश्वः पुरुहूत पार्थिवो ऽवस्युर्नाम भिक्षते RV_07.032.18.1{20} यदिन्द्र यावतस्त्वमेतावदहमीशीय RV_07.032.18.2{20} स्तोतारमिद् दिधिषेय रदावसो न पापत्वाय रासीय RV_07.032.19.1{20} शिक्षेयमिन् महयते दिवे-दिवे राय आ कुहचिद्विदे RV_07.032.19.2{20} नहि त्वदन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन RV_07.032.20.1{20} तरणिरित् सिषासति वाजं पुरन्ध्या युजा RV_07.032.20.2{20} आ व इन्द्रम्पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् RV_07.032.21.1{21} न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर्नशत् RV_07.032.21.2{21} सुशक्तिरिन् मघवन् तुभ्यं मावते देष्णं यत् पार्ये दिवि RV_07.032.22.1{21} अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः RV_07.032.22.2{21} ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः RV_07.032.23.1{21} न त्वावानन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते RV_07.032.23.2{21} अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे RV_07.032.24.1{21} अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः RV_07.032.24.2{21} पुरूवसुर्हि मघवन् सनादसि भरे-भरे च हव्यः RV_07.032.25.1{21} परा णुदस्व मघवन्नमित्रान् सुवेदा नो वसू कृधि RV_07.032.25.2{21} अस्माकं बोध्यविता महाधने भवा वृधः सखीनाम् RV_07.032.26.1{21} इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा RV_07.032.26.2{21} शिक्षा णोअस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि RV_07.032.27.1{21} मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः RV_07.032.27.2{21} त्वया वयं प्रवतः शश्वतीरपो ऽति शूर तरामसि RV_07.033.01.1{22} श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि प्रमन्दुः RV_07.033.01.2{22} उत्तिष्ठन् वोचे परि बर्हिषो नॄन् न मे दूरादवितवे वसिष्ठाः RV_07.033.02.1{22} दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम् RV_07.033.02.2{22} पाशद्युम्नस्य वायतस्य सोमात् सुतादिन्द्रो ऽवृणीतावसिष्ठान् RV_07.033.03.1{22} एवेन् नु कं सिन्धुमेभिस्ततारेवेन् नु कं भेदमेभिर्जघान RV_07.033.03.2{22} एवेन् नु कं दाशराज्ञे सुदासं प्रावदिन्द्रो ब्रह्मणा वो वसिष्ठाः RV_07.033.04.1{22} जुष्टी नरो ब्रह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ RV_07.033.04.2{22} यच्छक्वरीषु बृहता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः RV_07.033.05.1{22} उद् द्यामिवेत् तृष्णजो नाथितासो ऽदीधयुर्दाशराज्ञे वृतासः RV_07.033.05.2{22} वसिष्ठस्य स्तुवत इन्द्रो अश्रोदुरुं तृत्सुभ्यो अकृणोदु लोकम् RV_07.033.06.1{23} दण्डा इवेद् गोअजनास आसन् परिछिन्ना भरता अर्भकासः RV_07.033.06.2{23} अभवच्च पुरएता वसिष्ठ आदित् तृत्सूनां विशो अप्रथन्त RV_07.033.07.1{23} त्रयः कृण्वन्ति भुवनेषु रेतस्तिस्रः प्रजा आर्या ज्योतिरग्राः RV_07.033.07.2{23} त्रयो घर्मास उषसं सचन्ते सर्वानित् ताननुविदुर्वसिष्ठाः RV_07.033.08.1{23} सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः RV_07.033.08.2{23} वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः RV_07.033.09.1{23} त इन् निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि संचरन्ति RV_07.033.09.2{23} यमेन ततं परिधिं वयन्तो ऽप्सरस उप सेदुर्वसिष्ठाः RV_07.033.10.1{23} विद्युतो ज्योतिः परि संजिहानं मित्रावरुणा यदपश्यतां त्वा RV_07.033.10.2{23} तत् ते जन्मोतैकं वसिष्ठागस्त्यो यत् त्वा विशआजभार RV_07.033.11.1{24} उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन् मनसो ऽधि जातः RV_07.033.11.2{24} द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त RV_07.033.12.1{24} स प्रकेत उभयस्य प्रविद्वान् सहस्रदान उत वा सदानः RV_07.033.12.2{24} यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः RV_07.033.13.1{24} सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् RV_07.033.13.2{24} ततो ह मान उदियाय मध्यात् ततो जातम् ऋषिमाहुर्वसिष्ठम् RV_07.033.14.1{24} उक्थभृतं सामभृतं बिभर्ति ग्रावाणं बिभ्रत् प्र वदात्यग्रे RV_07.033.14.2{24} उपैनमाध्वं सुमनस्यमाना आ वो गछाति प्रतृदो वसिष्ठः RV_07.034.01.1{25} प्र शुक्रैतु देवी मनीषा अस्मत् सुतष्टो रथो न वाजी RV_07.034.02.1{25} विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्यापो अध क्षरन्तीः RV_07.034.03.1{25} आपश्चिदस्मै पिन्वन्त पृथ्वीर्वृत्रेषु शूरा मंसन्त उग्राः RV_07.034.04.1{25} आ धूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः RV_07.034.05.1{25} अभि प्र स्थाताहेव यज्ञं यातेव पत्मन् त्मना हिनोत RV_07.034.06.1{25} त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् RV_07.034.07.1{25} उदस्य शुष्माद् भानुर्नार्त बिभर्ति भारं पृथिवी नभूम RV_07.034.08.1{25} ह्वयामि देवानयातुरग्ने साधन्नृतेन धियं दधामि RV_07.034.09.1{25} अभि वो देवीं धियं दधिध्वं प्र वो देवत्रा वाचं कृणुध्वम् RV_07.034.10.1{25} आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः RV_07.034.11.1{26} राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै क्षत्रं विश्वायु RV_07.034.12.1{26} अविष्टो अस्मान् विश्वासु विक्ष्वद्युं कृणोत शंसं निनित्सोः RV_07.034.13.1{26} व्येतु दिद्युद् द्विषामशेवा युयोत विष्वग् रपस्तनूनाम् RV_07.034.14.1{26} अवीन् नो अग्निर्हव्यान् नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः RV_07.034.15.1{26} सजूर्देवेभिरपां नपातं सखायं कृध्वं शिवो नो अस्तु RV_07.034.16.1{26} अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन् RV_07.034.17.1{26} मा नो ऽहिर्बुध्न्यो रिषे धान् मा यज्ञो अस्य स्रिधद् ऋतायोः RV_07.034.18.1{26} उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः RV_07.034.19.1{26} तपन्ति शत्रुं स्वर्ण भूमा महासेनासो अमेभिरेषाम् RV_07.034.20.1{26} आ यन् नः पत्नीर्गमन्त्यछा त्वष्टा सुपाणिर्दधातुवीरान् RV_07.034.21.1{27} प्रति न स्तोमं त्वष्टा जुषेत स्यादस्मे अरमतिर्वसूयुः RV_07.034.22.1{27} ता नो रासन् रातिषाचो वसून्या रोदसी वरुणानी शृणोतु RV_07.034.22.2{27} वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः RV_07.034.23.1{27} तन् नो रायः पर्वतास्तन् न आपस्तद् रातिषाच ओषधीरुत द्यौः RV_07.034.23.2{27} वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः RV_07.034.24.1{27} अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इन्द्रसखा RV_07.034.24.2{27} अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै RV_07.034.25.1{27} तन् न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त RV_07.034.25.2{27} शर्मन् स्याम मरुतामुपस्थे यूयं पात ... RV_07.035.01.1{28} शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या RV_07.035.01.2{28} शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ RV_07.035.02.1{28} शं नो भगः शमु नः शंसो अस्तु शं नः पुरन्धिःशमु सन्तु रायः RV_07.035.02.2{28} शं नः सत्यस्य सुयमस्य शंसःशं नो अर्यमा पुरुजातो अस्तु RV_07.035.03.1{28} शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतुस्वधाभिः RV_07.035.03.2{28} शं रोदसी बृहती शं नो अद्रिः शं नोदेवानां सुहवानि सन्तु RV_07.035.04.1{28} शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् RV_07.035.04.2{28} शं नः सुकृतां सुकृतानि सन्तु शं न इषिरोअभि वातु वातः RV_07.035.05.1{28} शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशयेनो अस्तु RV_07.035.05.2{28} शं न ओषधीर्वनिनो भवन्तु शं नो रजसस् पतिरस्तु जिष्णुः RV_07.035.06.1{29} शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः RV_07.035.06.2{29} शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु RV_07.035.07.1{29} शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणःशमु सन्तु यज्ञाः RV_07.035.07.2{29} शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः RV_07.035.08.1{29} शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु RV_07.035.08.2{29} शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः RV_07.035.09.1{29} शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः RV_07.035.09.2{29} शं नो विष्णुः शं उ पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः RV_07.035.10.1{29} शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः RV_07.035.10.2{29} शं नः पर्जन्यो भवतु प्रजाभ्यः शं नःक्षेत्रस्य पतिरस्तु शम्भुः RV_07.035.11.1{30} शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु RV_07.035.11.2{30} शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः RV_07.035.12.1{30} शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः RV_07.035.12.2{30} शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु RV_07.035.13.1{30} शं नो अज एकपाद् देवो अस्तु शं नो ऽहिर्बुध्न्यः शं समुद्रः RV_07.035.13.2{30} शं नो अपां नपात् पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा RV_07.035.14.1{30} आदित्या रुद्रा वसवो जुषन्तेदं ब्रह्म क्रियमाणं नवीयः RV_07.035.14.2{30} शृण्वन्तु नि दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः RV_07.035.15.1{30} ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृता ऋतज्ञाः RV_07.035.15.2{30} ते नो रासन्तामुरुगायमद्य यूयं पात ... RV_07.036.01.1{01} प्र ब्रह्मैतु सदनाद् ऋतस्य वि रश्मिभिः ससृजे सूर्यो गाः RV_07.036.01.2{01} वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः RV_07.036.02.1{01} इमां वां मित्रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः RV_07.036.02.2{01} इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति ब्रुवाणः RV_07.036.03.1{01} आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः RV_07.036.03.2{01} महो दिवः सदने जायमानो ऽचिक्रदद् वृषभः सस्मिन्नूधन् RV_07.036.04.1{01} गिरा य एता युनजद् धरी त इन्द्र प्रिया सुरथा शूर धायू RV_07.036.04.2{01} प्र यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं ववृत्याम् RV_07.036.05.1{01} यजन्ते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन् RV_07.036.05.2{01} वि पृक्षो बाबधे नृभि स्तवान इदं नमो रुद्राय प्रेष्ठम् RV_07.036.06.1{02} आ यत् साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता RV_07.036.06.2{02} याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः RV_07.036.07.1{02} उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनो ऽवन्तु RV_07.036.07.2{02} मा नः परि ख्यदक्षरा चरन्त्यवीवृधन् युज्यं ते रयिं नः RV_07.036.08.1{02} प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं न वीरम् RV_07.036.08.2{02} भगं धियो ऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरन्धिम् RV_07.036.09.1{02} अछायं वो मरुतः श्लोक एत्वछा विष्णुं निषिक्तपामवोभिः RV_07.036.09.2{02} उत प्रजायै गृणते वयो धुर्यूयं पात ... RV_07.037.01.1{03} आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः RV_07.037.01.2{03} अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम् RV_07.037.02.1{03} यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् RV_07.037.02.2{03} सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम् RV_07.037.03.1{03} उवोचिथ हि मघवन् देष्णं महो अर्भस्य वसुनो विभागे RV_07.037.03.2{03} उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या RV_07.037.04.1{03} त्वमिन्द्र स्वयशा ऋभुक्षा वाजो न साधुरस्तमेष्य् ऋक्वा RV_07.037.04.2{03} वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः RV_07.037.05.1{03} सनितासि प्रवतो दाशुषे चिद् याभिर्विवेषो हर्यश्व धीभिः RV_07.037.05.2{03} ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः RV_07.037.06.1{04} वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः RV_07.037.06.2{04} अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी RV_07.037.07.1{04} अभि यं देवी निर्{ç}तिश्चिदीशे नक्षन्त इन्द्रं शरदःसुपृक्षः RV_07.037.07.2{04} उप त्रिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कृणवन्त मर्ताः RV_07.037.08.1{04} आ नो राधांसि सवितः स्तवध्या आ रायो यन्तु पर्वतस्यरातौ RV_07.037.08.2{04} सदा नो दिव्यः पायुः सिषक्तु यूयं पात ... RV_07.038.01.1{05} उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत् RV_07.038.01.2{05} नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति RV_07.038.02.1{05} उदु तिष्ठ सवितः श्रुध्यस्य हिरण्यपाणे प्रभृताव् ऋतस्य RV_07.038.02.2{05} व्युर्वीं पृथ्वीममतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः RV_07.038.03.1{05} अपि ष्टुतः सविता देवो अस्तु यमा चिद् विश्वे वसवो गृणन्ति RV_07.038.03.2{05} स न स्तोमान् नमस्यश्चनो धाद् विश्वेभिः पातु पायुभिर्नि सूरीन् RV_07.038.04.1{05} अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा RV_07.038.04.2{05} अभि सम्राजो वरुणो गृणन्त्यभि मित्रासो अर्यमा सजोषाः RV_07.038.05.1{05} अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः RV_07.038.05.2{05} अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु RV_07.038.06.1{05} अनु तन् नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः RV_07.038.06.2{05} भगमुग्रो ऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् RV_07.038.07.1{05} शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः RV_07.038.07.2{05} जम्भयन्तो ऽहिं वृकं रक्षांसि सनेम्यस्मद् युयवन्नमीवाः RV_07.038.08.1{05} वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः RV_07.038.08.2{05} अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः RV_07.039.01.1{06} ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत् प्रतीची जूर्णिर्देवतातिमेति RV_07.039.01.2{06} भेजाते अद्री रथ्येव पन्थाम् ऋतं होता न इषितो यजाति RV_07.039.02.1{06} प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते RV_07.039.02.2{06} विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् RV_07.039.03.1{06} ज्मया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः RV_07.039.03.2{06} अर्वाक् पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य RV_07.039.04.1{06} ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः RV_07.039.04.2{06} तानध्वर उशतो यक्ष्यग्ने श्रुष्टी भगं नासत्या पुरन्धिम् RV_07.039.05.1{06} आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणमिन्द्रमग्निम् RV_07.039.05.2{06} आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम् RV_07.039.06.1{06} ररे हव्यं मतिभिर्यज्ञियानां नक्षत् कामं मर्त्यानामसिन्वन् RV_07.039.06.2{06} धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः RV_07.039.07.1{06} नू रोदसी अभिष्टुते वसिष्ठैर्{ç}तावानो वरुणो मित्रो अग्निः RV_07.039.07.2{06} यछन्तु चन्द्रा उपमं नो अर्कं यूयं पात ... RV_07.040.01.1{07} ओ श्रुष्टिर्विदथ्या समेतु प्रति स्तोमं दधीमहि तुराणाम् RV_07.040.01.2{07} यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे RV_07.040.02.1{07} मित्रस्तन् नो वरुणो रोदसी च द्युभक्तमिन्द्रो अर्यमा ददातु RV_07.040.02.2{07} दिदेष्टु देव्यदिती रेक्णो वायुश्च यन् नियुवैते भगश्च RV_07.040.03.1{07} सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पृषदश्वा अवाथ RV_07.040.03.2{07} उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति RV_07.040.04.1{07} अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः RV_07.040.04.2{07} सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् RV_07.040.05.1{07} अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः RV_07.040.05.2{07} विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् RV_07.040.06.1{07} मात्र पूषन्नाघृण इरस्यो वरूत्री यद् रातिषाचश्च रासन् RV_07.040.06.2{07} मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिं परिज्मा वातो ददातु RV_07.040.07.1{07} नू रोदसी ... RV_07.041.01.1{08} प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणाप्रातरश्विना RV_07.041.01.2{08} प्रातर्भगं पूषणं ब्रह्मणस् पतिं प्रातः सोममुत रुद्रं हुवेम RV_07.041.02.1{08} प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता RV_07.041.02.2{08} आध्रश्चिद् यं मन्यमानस्तुरश्चिद् राजा चिद् यं भगं भक्षीत्याह RV_07.041.03.1{08} भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन् नः RV_07.041.03.2{08} भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम RV_07.041.04.1{08} उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् RV_07.041.04.2{08} उतोदिता मघवन् सूर्यस्य वयं देवानां सुमतौ स्याम RV_07.041.05.1{08} भग एव भगवानस्तु देवास्तेन वयं भगवन्तः स्याम RV_07.041.05.2{08} तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह RV_07.041.06.1{08} समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय RV_07.041.06.2{08} अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु RV_07.041.07.1{08} अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुछन्तु भद्राः RV_07.041.07.2{08} घृतं दुहाना विश्वतः प्रपीता यूयं पात ... RV_07.042.01.1{09} प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु RV_07.042.01.2{09} प्र धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः RV_07.042.02.1{09} सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च RV_07.042.02.2{09} ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानिसत्तः RV_07.042.03.1{09} समु वो यज्ञं महयन् नमोभिः प्र होता मन्द्रो रिरिच उपाके RV_07.042.03.2{09} यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं ववृत्याः RV_07.042.04.1{09} यदा वीरस्य रेवतो दुरोणे स्योनशीरतिथिराचिकेतत् RV_07.042.04.2{09} सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै RV_07.042.05.1{09} इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कृधी नः RV_07.042.05.2{09} आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणायजेह RV_07.042.06.1{09} एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् RV_07.042.06.2{09} इषं रयिं पप्रथद् वाजमस्मे यूयं पात ... RV_07.043.01.1{10} प्र वो यज्ञेषु देवयन्तो अर्चन् द्यावा नमोभिः प्रिथिवी इषध्यै RV_07.043.01.2{10} येषां ब्रह्माण्यसमानि विप्रा विष्वग् वियन्ति वनिनो न शाखाः RV_07.043.02.1{10} प्र यज्ञ एतु हेत्वो न सप्तिरुद् यछध्वं समनसो घृताचीः RV_07.043.02.2{10} स्तृणीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः RV_07.043.03.1{10} आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषःसदन्तु RV_07.043.03.2{10} आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मृधस् कः RV_07.043.04.1{10} ते सीषपन्त जोषमा यजत्रा ऋतस्य धाराः सुदुघा दुहानाः RV_07.043.04.2{10} ज्येष्ठं वो अद्य मह आ वसूनामा गन्तन समनसो यति ष्ठ RV_07.043.05.1{10} एवा नो अग्ने विक्ष्वा दशस्य त्वया वयं सहसावन्नास्क्राः RV_07.043.05.2{10} राया युजा सधमादो अरिष्टा यूयं पात ... RV_07.044.01.1{11} दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे RV_07.044.01.2{11} इन्द्रं विष्णुं पूषणं ब्रह्मणस् पतिमादित्यान् द्यावापृथिवी अपः स्वः RV_07.044.02.1{11} दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः RV_07.044.02.2{11} इळां देवीं बर्हिषि सादयन्तो ऽश्विना विप्रा सुहवाहुवेम RV_07.044.03.1{11} दधिक्रावाणं बुबुधानो अग्निमुप ब्रुव उषसं सूर्यं गाम् RV_07.044.03.2{11} ब्रध्नं मांश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद् दुरिता यावयन्तु RV_07.044.04.1{11} दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन् RV_07.044.04.2{11} संविदान उषसा सूर्येणादित्येभिर्वसुभिरङ्गिरोभिः RV_07.044.05.1{11} आ नो दधिक्राः पथ्यामनक्त्व् ऋतस्य पन्थामन्वेतवा उ RV_07.044.05.2{11} शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषाअमूराः RV_07.045.01.1{12} आ देवो यातु सविता सुरत्नो ऽन्तरिक्षप्रा वहमानो अश्वैः RV_07.045.01.2{12} हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम RV_07.045.02.1{12} उदस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्ताननष्टाम् RV_07.045.02.2{12} नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम् RV_07.045.03.1{12} स घा नो देवः सविता सहावा साविषद् वसुपतिर्वसूनि RV_07.045.03.2{12} विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः RV_07.045.04.1{12} इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम् RV_07.045.04.2{12} चित्रं वयो बृहदस्मे दधातु यूयं पात ... RV_07.046.01.1{13} इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने RV_07.046.01.2{13} अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः RV_07.046.02.1{13} स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति RV_07.046.02.2{13} अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव RV_07.046.03.1{13} या ते दिद्युदवसृष्टा दिवस् परि क्ष्मया चरति परि सावृणक्तु नः RV_07.046.03.2{13} सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषुतनयेषु रीरिषः RV_07.046.04.1{13} मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य RV_07.046.04.2{13} आ नो भज बर्हिषि जीवशंसे यूयं पात ... RV_07.047.01.1{14} आपो यं वः प्रथमं देवयन्त इन्द्रपानमूर्मिमकृण्वतेळः RV_07.047.01.2{14} तं वो वयं शुचिमरिप्रमद्य घृतप्रुषं मधुमन्तं वनेम RV_07.047.02.1{14} तमूर्मिमापो मधुमत्तमं वो ऽपां नपादवत्वाशुहेमा RV_07.047.02.2{14} यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य RV_07.047.03.1{14} शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः RV_07.047.03.2{14} ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत RV_07.047.04.1{14} याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद् गातुमूर्मिम् RV_07.047.04.2{14} ते सिन्धवो वरिवो धातना नो यूयं पात ... RV_07.048.01.1{15} ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य RV_07.048.01.2{15} आ वो ऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु RV_07.048.02.1{15} ऋभुर्{ç}भुभिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि RV_07.048.02.2{15} वाजो अस्मानवतु वाजसाताविन्द्रेण युजा तरुषेमवृत्रम् RV_07.048.03.1{15} ते चिद् धि पूर्वीरभि सन्ति शासा विश्वानर्य उपरताति वन्वन् RV_07.048.03.2{15} इन्द्रो विभ्वान् ऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कृणवन् वि नृम्णम् RV_07.048.04.1{15} नू देवासो वरिवः कर्तना नो भूत नो विश्वे ऽवसे सजोषाः RV_07.048.04.2{15} समस्मे इषं वसवो ददीरन् यूयं पात ... RV_07.049.01.1{16} समुद्रज्येष्ठाः सलिलस्य मध्यात् पुनाना यन्त्यनिविशमानाः RV_07.049.01.2{16} इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिहमामवन्तु RV_07.049.02.1{16} या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः RV_07.049.02.2{16} समुद्रार्था याः शुचयः पावकास्ता आपो .. . RV_07.049.03.1{16} यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ् जनानाम् RV_07.049.03.2{16} मधुश्चुतः शुचयो याः पावकास्ता आपो ... RV_07.049.04.1{16} यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति RV_07.049.04.2{16} वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो ... RV_07.050.01.1{17} आ मां मित्रावरुणेह रक्षतं कुलाययद् विश्वयन् मा न आ गन् RV_07.050.01.2{17} अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत् त्सरुः RV_07.050.02.1{17} यद् विजामन् परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत् RV_07.050.02.2{17} अग्निष् टच्छोचन्नप बाधतामितो मा माम्पद्येन ... RV_07.050.03.1{17} यच्छल्मलौ भवति यन् नदीषु यदोषधीभ्यः परि जायते विषम् RV_07.050.03.2{17} विश्वे देवा निरितस्तत् सुवन्तु मा मां पद्येन ... RV_07.050.04.1{17} याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः RV_07.050.04.2{17} ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु RV_07.051.01.1{18} आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन RV_07.051.01.2{18} अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः RV_07.051.02.1{18} आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः RV_07.051.02.2{18} अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य RV_07.051.03.1{18} आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ऋभवश्च विश्वे RV_07.051.03.2{18} इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात ... RV_07.052.01.1{19} आदित्यासो अदितयः स्याम पूर्देवत्रा वसवो मर्त्यत्रा RV_07.052.01.2{19} सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः RV_07.052.02.1{19} मित्रस्तन् नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः RV_07.052.02.2{19} मा वो भुजेमान्यजातमेनो मा तत् कर्म वसवो यच्चयध्वे RV_07.052.03.1{19} तुरण्यवो ऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः RV_07.052.03.2{19} पिता च तन् नो महान् यजत्रो विश्वे देवाः समनसो जुषन्त RV_07.053.01.1{20} प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहतीयजत्रे RV_07.053.01.2{20} ते चिद् धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे RV_07.053.02.1{20} प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य RV_07.053.02.2{20} आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् RV_07.053.03.1{20} उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे RV_07.053.03.2{20} अस्मे धत्तं यदसदस्कृधोयु यूयं पात ... RV_07.054.01.1{21} वास्तोष् पते प्रति जानीह्यस्मान् स्वावेशो अनमीवो भवा नः RV_07.054.01.2{21} यत् त्वेमहे प्रति तन् नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे RV_07.054.02.1{21} वास्तोष् पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो RV_07.054.02.2{21} अजरासस्ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व RV_07.054.03.1{21} वास्तोष् पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या RV_07.054.03.2{21} पाहि क्षेम उत योगे वरं नो यूयं पात ... RV_07.055.01.1{22} अमीवहा वास्तोष् पते विश्वा रूपाण्याविशन् RV_07.055.01.2{22} सखा सुशेव एधि नः RV_07.055.02.1{22} यदर्जुन सारमेय दतः पिशङ्ग यछसे RV_07.055.02.2{22} वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप RV_07.055.03.1{22} स्तेनं राय सारमेय तस्करं वा पुनःसर RV_07.055.03.2{22} स्तोतॄनिन्द्रस्य रायसि किमस्मान् दुछुनायसे नि षु स्वप RV_07.055.04.1{22} त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः RV_07.055.04.2{22} स्तोतॄनिन्द्रस्य ... RV_07.055.05.1{22} सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः RV_07.055.05.2{22} ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः RV_07.055.06.1{22} य आस्ते यश्च चरति यश्च पश्यति नो जनः RV_07.055.06.2{22} तेषांसं हन्मो अक्षाणि यथेदं हर्म्यं तथा RV_07.055.07.1{22} सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत् RV_07.055.07.2{22} तेना सहस्येना वयं नि जनान् स्वापयामसि RV_07.055.08.1{22} प्रोष्ठशया वह्येशया नारीर्यास्तल्पशीवरीः RV_07.055.08.2{22} स्त्रियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि RV_07.056.01.1{23} क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः RV_07.056.02.1{23} नकिर्ह्येषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् RV_07.056.03.1{23} अभि स्वपूभिर्मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् RV_07.056.04.1{23} एतानि धीरो निण्या चिकेत पृश्निर्यदूधो मही जभार RV_07.056.05.1{23} सा विट् सुवीरा मरुद्भिरस्तु सनात् सहन्ती पुष्यन्ती नृम्णम् RV_07.056.06.1{23} यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिरुग्राः RV_07.056.07.1{23} उग्रं व ओज स्थिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान् RV_07.056.08.1{23} शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धृष्णोः RV_07.056.09.1{23} सनेम्यस्मद् युयोत दिद्युं मा वो दुर्मतिरिह प्रणं नः RV_07.056.10.1{23} प्रिया वो नाम हुवे तुराणामा यत् तृपन् मरुतो वावशानाः RV_07.056.11.1{24} स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः RV_07.056.12.1{24} शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः RV_07.056.12.2{24} ऋतेन सत्यम् ऋतसाप आयञ्छुचिजन्मानः शुचयः पावकाः RV_07.056.13.1{24} अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः RV_07.056.13.2{24} वि विद्युतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यछमानाः RV_07.056.14.1{24} प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्तिरध्वम् RV_07.056.14.2{24} सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम् RV_07.056.15.1{24} यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् RV_07.056.15.2{24} मक्षू रायः सुवीर्यस्य दात नू चिद् यमन्य आदभदरावा RV_07.056.16.1{25} अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः RV_07.056.16.2{25} ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः RV_07.056.17.1{25} दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके RV_07.056.17.2{25} आरे गोहा नृहा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम् RV_07.056.18.1{25} आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गृणानः RV_07.056.18.2{25} य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः RV_07.056.19.1{25} इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति RV_07.056.19.2{25} इमेशंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति RV_07.056.20.1{25} इमे रध्रं चिन् मरुतो जुनन्ति भृमिं चिद् यथा वसवो जुषन्त RV_07.056.20.2{25} अप बाधध्वं वृषणस्तमांसि धत्त विश्वं तनय RV_07.056.20.1{25} ü तोकमस्मे RV_07.056.21.1{26} मा वो दात्रान् मरुतो निरराम मा पश्चाद् दघ्म रथ्यो विभागे RV_07.056.21.2{26} आ न स्पार्हे भजतना वसव्ये यदीं सुजातं वृषणो वो अस्ति RV_07.056.22.1{26} सं यद् धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु RV_07.056.22.2{26} अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः RV_07.056.23.1{26} भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित् RV_07.056.23.2{26} मरुद्भिरुग्रः पृतनासु साळ्हा मरुद्भिरित् सनिता वाजमर्वा RV_07.056.24.1{26} अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता RV_07.056.24.2{26} अपो येन सुक्षितये तरेमाध स्वमोको अभि वः स्याम RV_07.056.25.1{26} तन् न इन्द्रो वरुणो मित्रो अग्निर्... RV_07.057.01.1{27} मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति RV_07.057.01.2{27} ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः RV_07.057.02.1{27} निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म RV_07.057.02.2{27} अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः RV_07.057.03.1{27} नैतावदन्ये मरुतो यथेमे भ्राजन्ते रुक्मैरायुधैस्तनूभिः RV_07.057.03.2{27} आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम् RV_07.057.04.1{27} ऋधक् सा वो मरुतो दिद्युदस्तु यद् व आगः पुरुषता कराम RV_07.057.04.2{27} मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा RV_07.057.05.1{27} कृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः RV_07.057.05.2{27} प्र णो ऽवत सुमतिभिर्यजत्राः प्र वाजेभिस्तिरत पुष्यसे नः RV_07.057.06.1{27} उत स्तुतासो मरुतो व्यन्तु विश्वेभिर्नामभिर्नरो हवींषि RV_07.057.06.2{27} ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि RV_07.057.07.1{27} आ स्तुतासो मरुतो विश्व ऊती अछा सूरीन् सर्वताता जिगात RV_07.057.07.2{27} ये नस्त्मना शतिनो वर्धयन्ति यूयं पात ... RV_07.058.01.1{28} प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान् RV_07.058.01.2{28} उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निर्{ç}तेरवंशात् RV_07.058.02.1{28} जनूश्चिद् वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवो ऽयासः RV_07.058.02.2{28} प्र ये महोभिरोजसोत सन्ति विश्वो वो यामन् भयते स्वर्दृक् RV_07.058.03.1{28} बृहद् वयो मघवद्भ्यो दधात जुजोषन्निन् मरुतः सुष्टुतिं नः RV_07.058.03.2{28} गतो नाध्वा वि तिराति जन्तुं प्र ण स्पार्हाभिरूतिभिस्तिरेत RV_07.058.04.1{28} युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री RV_07.058.04.2{28} युष्मोतः सम्राऌ उत हन्ति वृत्रं प्र तद् वो अस्तु धूतयो देष्णम् RV_07.058.05.1{28} ताना रुद्रस्य मीळ्हुषो विवासे कुविन् नंसन्ते मरुतः पुनर्नः RV_07.058.05.2{28} यत् सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम् RV_07.058.06.1{28} प्रा सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त RV_07.058.06.2{28} आराच्चिद् द्वेषो वृषणो युयोत यूयं पात ... RV_07.059.01.1{29} यं त्रायध्व इदम्-इदं देवासो यं च नयथ RV_07.059.01.2{29} तस्मा अग्ने वरुण मित्रार्यमन् मरुतः शर्म यछत RV_07.059.02.1{29} युष्माकं देवा अवसाहनि प्रिय ईजानस्तरति द्विषः RV_07.059.02.2{29} प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति RV_07.059.03.1{29} नहि वश्चरमं चन वसिष्ठः परिमंसते RV_07.059.03.2{29} अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः RV_07.059.04.1{29} नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः RV_07.059.04.2{29} अभि व आवर्त् सुमतिर्नवीयसी तूयं यात पिपीषवः RV_07.059.05.1{29} ओ षु घृष्विराधसो यातनान्धांसि पीतये RV_07.059.05.2{29} इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गन्तन RV_07.059.06.1{29} आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु RV_07.059.06.2{29} अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै RV_07.059.07.1{30} सस्वश्चिद् धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् RV_07.059.07.2{30} विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः RV_07.059.08.1{30} यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति RV_07.059.08.2{30} द्रुहः पाशान् प्रति स मुचीष्ट तपिष्ठेन हन्मनाहन्तना तम् RV_07.059.09.1{30} सान्तपना इदं हविर्मरुतस्तज्जुजुष्टन RV_07.059.09.2{30} युष्माकोतीरिशादसः RV_07.059.10.1{30} गृहमेधास आ गत मरुतो माप भूतन RV_07.059.10.2{30} युष्माकोती सुदानवः RV_07.059.11.1{30} इहेह वः स्वतवसः कवयः सूर्यत्वचः RV_07.059.11.2{30} यज्ञं मरुत आवृणे RV_07.059.12.1{30} त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् RV_07.059.12.2{30} उर्वारुकमिवबन्धनान् मृत्योर्मुक्षीय मामृतात् RV_07.060.01.1{01} यदद्य सूर्य ब्रवो ऽनागा उद्यन् मित्राय वरुणाय सत्यम् RV_07.060.01.2{01} वयं देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः RV_07.060.02.1{01} एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् RV_07.060.02.2{01} विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना चपश्यन् RV_07.060.03.1{01} अयुक्त सप्त हरितः सधस्थाद् या ईं वहन्ति सूर्यं घृताचीः RV_07.060.03.2{01} धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे RV_07.060.04.1{01} उद् वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः RV_07.060.04.2{01} यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणःसजोषाः RV_07.060.05.1{01} इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति RV_07.060.05.2{01} इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः RV_07.060.06.1{01} इमे मित्रो वरुणो दूळभासो ऽचेतसं चिच्चितयन्ति दक्षैः RV_07.060.06.2{01} अपि क्रतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथानयन्ति RV_07.060.07.1{02} इमे दिवो अनिमिषा पृथिव्याश्चिकित्वांसो अचेतसं नयन्ति RV_07.060.07.2{02} प्रव्राजे चिन् नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन् RV_07.060.08.1{02} यद् गोपावददितिः शर्म भद्रं मित्रो यछन्ति वरुणः सुदासे RV_07.060.08.2{02} तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः RV_07.060.09.1{02} अव वेदिं होत्राभिर्यजेत रिपः काश्चिद् वरुणध्रुतः सः RV_07.060.09.2{02} परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् RV_07.060.10.1{02} सस्वश्चिद् धि समृतिस्त्वेष्येषामपीच्येन सहसा सहन्ते RV_07.060.10.2{02} युष्मद् भिया वृषणो रेजमाना दक्षस्य चिन् महिना मृळता नः RV_07.060.11.1{02} यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः RV_07.060.11.2{02} सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु RV_07.060.12.1{02} इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि RV_07.060.12.2{02} विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात ... RV_07.061.01.1{03} उद् वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान् RV_07.061.01.2{03} अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत RV_07.061.02.1{03} प्र वां स मित्रावरुणाव् ऋतावा विप्रो मन्मानि दीर्घश्रुदियर्ति RV_07.061.02.2{03} यस्य ब्रह्माणि सुक्रतू अवाथ आ यत् क्रत्वा न शरदः पृणैथे RV_07.061.03.1{03} प्रोरोर्मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद् बृहतः सुदानू RV_07.061.03.2{03} स्पशो दधाथे ओषधीषु विक्ष्व् ऋधग् यतो अनिमिषंरक्षमाणा RV_07.061.04.1{03} शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा RV_07.061.04.2{03} अयन् मासा अयज्वनामवीराः प्र यज्ञमन्मा वृजनं तिराते RV_07.061.05.1{03} अमूरा विश्वा वृषणाविमा वां न यासु चित्रं ददृशेन यक्षम् RV_07.061.05.2{03} द्रुहः सचन्ते अनृता जनानां न वां निण्यान्यचिते अभूवन् RV_07.061.06.1{03} समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः RV_07.061.06.2{03} प्र वां मन्मान्य् ऋचसे नवानि कृतानि ब्रह्म जुजुषन्निमानि RV_07.061.07.1{03} इयं देव पुरोहितिर्... RV_07.062.01.1{04} उत् सूर्यो बृहदर्चींष्यश्रेत् पुरु विश्वा जनिम मानुषाणाम् RV_07.062.01.2{04} समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतःकर्तृभिर्भूत् RV_07.062.02.1{04} स सूर्य प्रति पुरो न उद् गा एभिः स्तोमेभिरेतशेभिरेवैः RV_07.062.02.2{04} प्र नो मित्राय वरुणाय वोचो ऽनागसो अर्यम्णे अग्नये च RV_07.062.03.1{04} वि नः सहस्रं शुरुधो रदन्त्व् ऋतावानो वरुणो मित्रो अग्निः RV_07.062.03.2{04} यछन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तुस्तवानाः RV_07.062.04.1{04} द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे RV_07.062.04.2{04} मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणाम् RV_07.062.05.1{04} प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन RV_07.062.05.2{04} आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा RV_07.062.06.1{04} नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु RV_07.062.06.2{04} सुगा नो विश्वा सुपथानि सन्तु यूयं पात ... RV_07.063.01.1{05} उद् वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् RV_07.063.01.2{05} चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक् तमांसि RV_07.063.02.1{05} उद् वेति प्रसवीता जनानां महान् केतुरर्णवः सूर्यस्य RV_07.063.02.2{05} समानं चक्रं पर्याविवृत्सन् यदेतशो वहति धूर्षु युक्तः RV_07.063.03.1{05} विभ्राजमान उषसामुपस्थाद् रेभैरुदेत्यनुमद्यमानः RV_07.063.03.2{05} एष मे देवः सविता चछन्द यः समानं न प्रमिनातिधाम RV_07.063.04.1{05} दिवो रुक्म उरुचक्षा उदेति दूरेअर्थस्तरणिर्भ्राजमानः RV_07.063.04.2{05} नूनं जनाः सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपांसि RV_07.063.05.1{05} यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथः RV_07.063.05.2{05} प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः RV_07.063.06.1{05} नू मित्रो वरुणो अर्यमा ... RV_07.064.01.1{06} दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजोददीरन् RV_07.064.01.2{06} हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त RV_07.064.02.1{06} आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् RV_07.064.02.2{06} इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू RV_07.064.03.1{06} मित्रस्तन् नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु RV_07.064.03.2{06} ब्रवद् यथा न आदरिः सुदास इषा मदेम सह देवगोपाः RV_07.064.04.1{06} यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद् धारयच्च RV_07.064.04.2{06} उक्षेथां मित्रावरुणा घृतेन ता राजानासुक्षितीस्तर्पयेथाम् RV_07.064.05.1{06} एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि RV_07.064.05.2{06} अविष्टं धियो जिगृतं पुरम्धीर्यूयं पात RV_07.065.01.1{07} प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम् RV_07.065.01.2{07} ययोरसुर्यमक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नु RV_07.065.02.1{07} ता हि देवानामसुरा तावर्या ता नः क्षितीः करतमूर्जयन्तीः RV_07.065.02.2{07} अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च RV_07.065.03.1{07} ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय RV_07.065.03.2{07} ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम RV_07.065.04.1{07} आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः RV_07.065.04.2{07} प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः RV_07.065.05.1{07} एष स्तोमो वरुण मित्र ... RV_07.066.01.1{08} प्र मित्रयोर्वरुणयोः स्तोमो न एतु शूष्यः RV_07.066.01.2{08} नमस्वान् तुविजातयोः RV_07.066.02.1{08} या धारयन्त देवाः सुदक्षा दक्षपितरा RV_07.066.02.2{08} असुर्याय प्रमहसा RV_07.066.03.1{08} ता न स्तिपा तनूपा वरुण जरितॄणाम् RV_07.066.03.2{08} मित्र साधयतं धियः RV_07.066.04.1{08} यदद्य सूर उदिते ऽनागा मित्रो अर्यमा RV_07.066.04.2{08} सुवाति सविताभगः RV_07.066.05.1{08} सुप्रावीरस्तु स क्षयः प्र नु यामन् सुदानवः RV_07.066.05.2{08} ये नो अंहो ऽतिपिप्रति RV_07.066.06.1{09} उत स्वराजो अदितिरदब्धस्य व्रतस्य ये RV_07.066.06.2{09} महो राजान ईशते RV_07.066.07.1{09} प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् RV_07.066.07.2{09} अर्यमणंरिशादसम् RV_07.066.08.1{09} राया हिरण्यया मतिरियमवृकाय शवसे RV_07.066.08.2{09} इयं विप्रामेधसातये RV_07.066.09.1{09} ते स्याम देव वरुण ते मित्र सूरिभिः सह RV_07.066.09.2{09} इषं स्वश्च धीमहि RV_07.066.10.1{09} बहवः सूरचक्षसो ऽग्निजिह्वा ऋतावृधः RV_07.066.10.2{09} त्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः RV_07.066.11.1{10} वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चाद् ऋचम् RV_07.066.11.2{10} अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत RV_07.066.12.1{10} तद् वो अद्य मनामहे सूक्तैः सूर उदिते RV_07.066.12.2{10} यदोहते वरुणो मित्रो अर्यमा यूयम् ऋतस्य रथ्यः RV_07.066.13.1{10} ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः RV_07.066.13.2{10} तेषांवः सुम्ने सुछर्दिष्टमे नरः स्याम ये च सूरयः RV_07.066.14.1{10} उदु त्यद् दर्शतं वपुर्दिव एति प्रतिह्वरे RV_07.066.14.2{10} यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम् RV_07.066.15.1{10} शीर्ष्णः-शीर्ष्णो जगतस्तस्थुषस् पतिं समया विश्वमा रजः RV_07.066.15.2{10} सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे RV_07.066.16.1{11} तच्चक्षुर्देवहितं शुक्रमुच्चरत् RV_07.066.16.2{11} पश्येम शरदः शतं जीवेम शरदः शतम् RV_07.066.17.1{11} काव्येभिरदाभ्या यातं वरुण द्युमत् RV_07.066.17.2{11} मित्रश्च सोमपीतये RV_07.066.18.1{11} दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा RV_07.066.18.2{11} पिबतं सोममातुजी RV_07.066.19.1{11} आ यातं मित्रावरुणा जुषाणावाहुतिं नरा RV_07.066.19.2{11} पातं सोमम् ऋतावृधा RV_07.067.01.1{12} प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन RV_07.067.01.2{12} यो वां दूतो न धिष्ण्यावजीगरछा सूनुर्न पितरा विवक्मि RV_07.067.02.1{12} अशोच्यग्निः समिधानो अस्मे उपो अदृश्रन् तमसश्चिदन्ताः RV_07.067.02.2{12} अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः RV_07.067.03.1{12} अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् RV_07.067.03.2{12} पूर्वीभिर्यातं पथ्याभिरर्वाक् स्वर्विदा वसुमता रथेन RV_07.067.04.1{12} अवोर्वां नूनमश्विना युवाकुर्हुवे यद् वां सुते माध्वीवसूयुः RV_07.067.04.2{12} आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मेसुषुता मधूनि RV_07.067.05.1{12} प्राचीमु देवाश्विना धियं मे ऽमृध्रां सातये कृतं वसूयुम् RV_07.067.05.2{12} विश्वा अविष्टं वाज आ पुरन्धीस्ता नः शक्तं शचीपती शचीभिः RV_07.067.06.1{13} अविष्टं धीष्वश्विना न आसु प्रजावद् रेतो अह्रयं नो अस्तु RV_07.067.06.2{13} आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिंगमेम RV_07.067.07.1{13} एष स्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे RV_07.067.07.2{13} अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु RV_07.067.08.1{13} एकस्मिन् योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् RV_07.067.08.2{13} न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयोवहन्ति RV_07.067.09.1{13} असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति RV_07.067.09.2{13} प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि RV_07.067.10.1{13} नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् RV_07.067.10.2{13} धत्तं रत्नानि जरतं च सूरीन् यूयं पात .. . RV_07.068.01.1{14} आ शुभ्रा यातमश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः RV_07.068.01.2{14} हव्यानि च प्रतिभृता वीतं नः RV_07.068.02.1{14} प्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे RV_07.068.02.2{14} तिरो अर्यो हवनानि श्रुतं नः RV_07.068.03.1{14} प्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः RV_07.068.03.2{14} अस्मभ्यं सूर्यावसू इयानः RV_07.068.04.1{14} अयं ह यद् वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद् युवभ्याम् RV_07.068.04.2{14} आ वल्गू विप्रो ववृतीत हव्यैः RV_07.068.05.1{14} चित्रं ह यद् वां भोजनं न्वस्ति न्यत्रये महिष्वन्तं युयोतम् RV_07.068.05.2{14} यो वामोमानं दधते प्रियः सन् RV_07.068.06.1{15} उत त्यद् वां जुरते अश्विना भूच्च्यवानाय प्रतीत्यं हविर्दे RV_07.068.06.2{15} अधि यद् वर्प इतऊति धत्थः RV_07.068.07.1{15} उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे RV_07.068.07.2{15} निरीं पर्षदरावा यो युवाकुः RV_07.068.08.1{15} वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे हूयमाना RV_07.068.08.2{15} यावघ्न्यामपिन्वतमपो न स्तर्यं चिच्छक्त्यश्विनाशचीभिः RV_07.068.09.1{15} एष स्य कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा RV_07.068.09.2{15} इषा तं वर्धदघ्न्या पयोभिर्यूयं पात ... RV_07.069.01.1{16} आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः RV_07.069.01.2{16} घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्वाजिनीवान् RV_07.069.02.1{16} स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः RV_07.069.02.2{16} विशो येन गछथो देवयन्तीः कुत्रा चिद् याममश्विना दधाना RV_07.069.03.1{16} स्वश्वा यशसा यातमर्वाग् दस्रा निधिं मधुमन्तं पिबाथः RV_07.069.03.2{16} वि वां रथो वध्वा यादमानो ऽन्तान् दिवो बाधते वर्तनिभ्याम् RV_07.069.04.1{16} युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायाम् RV_07.069.04.2{16} यद् देवयन्तमवथः शचीभिः परि घ्रंसमोमना वां वयो गात् RV_07.069.05.1{16} यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियातिवर्तिः RV_07.069.05.2{16} तेन नः शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् RV_07.069.06.1{16} नरा गौरेव विद्युतं तृषाणास्माकमद्य सवनोप यातम् RV_07.069.06.2{16} पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि यमन् देवयन्तः RV_07.069.07.1{16} युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः RV_07.069.07.2{16} पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता RV_07.069.08.1{16} नू मे हवमा शृणुतं युवाना ... RV_07.070.01.1{17} आ विश्ववाराश्विना गतं नः प्र तत् स्थानमवाचि वां पृथिव्याम् RV_07.070.01.2{17} अश्वो न वाजी शुनपृष्ठो अस्थादा यत् सेदथुर्ध्रुवसे न योनिम् RV_07.070.02.1{17} सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे RV_07.070.02.2{17} यो वां समुद्रान् सरितः पिपर्त्येतग्वा चिन् न सुयुजा युजानः RV_07.070.03.1{17} यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु RV_07.070.03.2{17} नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता RV_07.070.04.1{17} चनिष्टं देवा ओषधीष्वप्सु यद् योग्या अश्नवैथे ऋषीणाम् RV_07.070.04.2{17} पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि RV_07.070.05.1{17} शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणाम् RV_07.070.05.2{17} प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा RV_07.070.06.1{17} यो वां यज्ञो नासत्या हविष्मान् कृतब्रह्मा समर्यो भवाति RV_07.070.06.2{17} उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्य् ऋच्यन्ते युवभ्याम् RV_07.070.07.1{17} इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् RV_07.070.07.2{17} इमा ब्रह्माणि युवयून्यग्मन् यूयं पात ... RV_07.071.01.1{18} अप स्वसुरुषसो नग् जिहीते रिणक्ति कृष्णीररुषाय पन्थाम् RV_07.071.01.2{18} अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद् युयोतम् RV_07.071.02.1{18} उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहन्ता RV_07.071.02.2{18} युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी त्रासिथां नः RV_07.071.03.1{18} आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु RV_07.071.03.2{18} स्यूमगभस्तिम् ऋतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् RV_07.071.04.1{18} यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमानुस्रयामा RV_07.071.04.2{18} आ न एना नासत्योप यातमभि यद् वां विश्वप्स्न्यो जिगाति RV_07.071.05.1{18} युवं च्यवानं जरसो ऽमुमुक्तं नि पेदव ऊहथुराशुमश्वम् RV_07.071.05.2{18} निरंहसस्तमस स्पर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः RV_07.071.06.1{18} इयं मनीषा इयमश्विना गीर्... RV_07.072.01.1{19} आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् RV_07.072.01.2{19} अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना RV_07.072.02.1{19} आ नो देवेभिरुप यातमर्वाक् सजोषसा नासत्या रथेन RV_07.072.02.2{19} युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम् RV_07.072.03.1{19} उदु स्तोमासो अश्विनोरबुध्रञ् जामि ब्रह्माण्युषसश्च देवीः RV_07.072.03.2{19} आविवासन् रोदसी धिष्ण्येमे अछा विप्रो नासत्या विवक्ति RV_07.072.04.1{19} वि चेदुछन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरन्ते RV_07.072.04.2{19} ऊर्ध्वं भानुं सविता देवो अश्रेद् बृहदग्नयः समिधा जरन्ते RV_07.072.05.1{19} आ पश्चातान् नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् RV_07.072.05.2{19} आ विश्वतः पाञ्चजन्येन राया यूयं पात ... RV_07.073.01.1{20} अतारिष्म तमसस् पारमस्य प्रति स्तोमं देवयन्तो दधानाः RV_07.073.01.2{20} पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः RV_07.073.02.1{20} न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च RV_07.073.02.2{20} अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् RV_07.073.03.1{20} अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् RV_07.073.03.2{20} श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः RV_07.073.04.1{20} उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी RV_07.073.04.2{20} समन्धांस्यग्मत मत्सराणि मा नो मर्धिष्टमा गतं शिवेन RV_07.073.05.1{20} आ पश्चातान् नासत्या पुरस्ताद् ... RV_07.074.01.1{21} इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना RV_07.074.01.2{21} अयं वामह्वे ऽवसे शचीवसू विशं-विशं हि गछथः RV_07.074.02.1{21} युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते RV_07.074.02.2{21} अर्वाग् रथं समनसा नि यछतं पिबतं सोम्यं मधु RV_07.074.03.1{21} आ यातमुप भूषतं मध्वः पिबतमश्विना RV_07.074.03.2{21} दुग्धं पयोवृषणा जेन्यावसू मा नो मर्धिष्टमा गतम् RV_07.074.04.1{21} अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति बिभ्रतः RV_07.074.04.2{21} मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू RV_07.074.05.1{21} अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः RV_07.074.05.2{21} ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्या RV_07.074.06.1{21} प्र ये ययुरवृकासो रथा इव नृपातारो जनानाम् RV_07.074.06.2{21} उत स्वेन शवसा शूशुवुर्नर उत क्षियन्ति सुक्षितिम् RV_07.075.01.1{22} व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानमागात् RV_07.075.01.2{22} अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा पथ्या अजीगः RV_07.075.02.1{22} महे नो अद्य सुविताय बोध्युषो महे सौभगाय प्र यन्धि RV_07.075.02.2{22} चित्रं रयिं यशसं धेह्यस्मे देवि मर्तेषु मानुषि श्रवस्युम् RV_07.075.03.1{22} एते त्ये भानवो दर्शतायाश्चित्रा उषसो अमृतास आगुः RV_07.075.03.2{22} जनयन्तो दैव्यानि व्रतान्यापृणन्तो अन्तरिक्षा व्यस्थुः RV_07.075.04.1{22} एषा स्या युजाना पराकात् पञ्च क्षितीः परि सद्यो जिगाति RV_07.075.04.2{22} अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्यपत्नी RV_07.075.05.1{22} वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् RV_07.075.05.2{22} ऋषिष्टुता जरयन्ती मघोन्युषा उछति वह्निभिर्गृणाना RV_07.075.06.1{22} प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहन्तः RV_07.075.06.2{22} याति शुभ्रा विश्वपिशा रथेन दधाति रत्नंविधते जनाय RV_07.075.07.1{22} सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः RV_07.075.07.2{22} रुजद् दृळ्हानि दददुस्रियाणां प्रति गाव उषसं वावशन्त RV_07.075.08.1{22} नू नो गोमद् वीरवद् धेहि रत्नमुषो अश्वावद् पुरुभोजो अस्मे RV_07.075.08.2{22} मा नो बर्हिः पुरुषता निदे कर्यूयं पात ... RV_07.076.01.1{23} उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् RV_07.076.01.2{23} क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनंविश्वमुषाः RV_07.076.02.1{23} प्र मे पन्था देवयाना अदृश्रन्नमर्धन्तो वसुभिरिष्कृतासः RV_07.076.02.2{23} अभूदु केतुरुषसः पुरस्तात् प्रतीच्यागादधि हर्म्येभ्यः RV_07.076.03.1{23} तानीदहानि बहुलान्यासन् या प्राचीनमुदिता सूर्यस्य RV_07.076.03.2{23} यतः परि जार इवाचरन्त्युषो ददृक्षे न पुनर्यतीव RV_07.076.04.1{23} त इद् देवानां सधमाद आसन्नृतावानः कवयः पूर्व्यासः RV_07.076.04.2{23} गूळ्हं ज्योतिः पितरो अन्वविन्दन् सत्यमन्त्रा अजनयन्नुषासम् RV_07.076.05.1{23} समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते RV_07.076.05.2{23} ते देवानां न मिनन्ति व्रतान्यमर्धन्तो वसुभिर्यादमानाः RV_07.076.06.1{23} प्रति त्वा स्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः RV_07.076.06.2{23} गवां नेत्री वाजपत्नी न उछोषः सुजाते प्रथमा जरस्व RV_07.076.07.1{23} एषा नेत्री राधसः सूनृतानामुषा उछन्ती रिभ्यते वसिष्ठैः RV_07.076.07.2{23} दीर्घश्रुतं रयिमस्मे दधाना यूयं पात . .. RV_07.077.01.1{24} उपो रुरुचे युवतिर्न योषा विश्वं जीवं प्रसुवन्ती चरायै RV_07.077.01.2{24} अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि RV_07.077.02.1{24} विश्वं प्रतीची सप्रथा उदस्थाद् रुशद् वासो बिभ्रतीशुक्रमश्वैत् RV_07.077.02.2{24} हिरण्यवर्णा सुदृशीकसन्दृग् गवां मातानेत्र्यह्नामरोचि RV_07.077.03.1{24} देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकमश्वम् RV_07.077.03.2{24} उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु प्रभूता RV_07.077.04.1{24} अन्तिवामा दूरे अमित्रमुछोर्वीं गव्यूतिमभयं कृधी नः RV_07.077.04.2{24} यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि RV_07.077.05.1{24} अस्मे श्रेष्ठेभिर्भानुभिर्वि भाह्युषो देवि प्रतिरन्ती न आयुः RV_07.077.05.2{24} इषं च नो दधती विश्ववारे गोमदश्वावद् रथवच्च राधः RV_07.077.06.1{24} यां त्वा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः RV_07.077.06.2{24} सास्मासु धा रयिम् ऋष्वं बृहन्तं यूयं पात .. . RV_07.078.01.1{25} प्रति केतवः प्रथमा अदृश्रन्नूर्ध्वा अस्या अञ्जयो वि श्रयन्ते RV_07.078.01.2{25} उषो अर्वाचा बृहता रथेन ज्योतिष्मता वाममस्मभ्यं वक्षि RV_07.078.02.1{25} प्रति षीमग्निर्जरते समिद्धः प्रति विप्रासो मतिभिर्गृणन्तः RV_07.078.02.2{25} उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी RV_07.078.03.1{25} एता उ त्याः प्रत्यदृश्रन् पुरस्ताज्ज्योतिर्यछन्तीरुषसोविभातीः RV_07.078.03.2{25} अजीजनन् सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टम् RV_07.078.04.1{25} अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्युषसं विभातीम् RV_07.078.04.2{25} आस्थाद् रथं स्वधया युज्यमानमा यमश्वासः सुयुजो वहन्ति RV_07.078.05.1{25} प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च RV_07.078.05.2{25} तिल्विलायध्वमुषसो विभातीर्यूयं पात ... RV_07.079.01.1{26} व्युषा आवः पथ्या जनानां पञ्च क्षितीर्मानुषीर्बोधयन्ती RV_07.079.01.2{26} सुसन्दृग्भिरुक्षभिर्भानुमश्रेद् वि सूर्यो रोदसी चक्षसावः RV_07.079.02.1{26} व्यञ्जते दिवो अन्तेष्वक्तून् विशो न युक्ता उषसो यतन्ते RV_07.079.02.2{26} सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यछन्ति सवितेव बाहू RV_07.079.03.1{26} अभूदुषा इन्द्रतमा मघोन्यजीजनत् सुविताय श्रवांसि RV_07.079.03.2{26} वि दिवो देवी दुहिता दधात्यङ्गिरस्तमा सुकृते वसूनि RV_07.079.04.1{26} तावदुषो राधो अस्मभ्यं रास्व यावत् स्तोतृभ्यो अरदो गृणाना RV_07.079.04.2{26} यां त्वा जज्ञुर्वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेरौर्णोः RV_07.079.05.1{26} देवं-देवं राधसे चोदयन्त्यस्मद्र्यक् सूनृता ईरयन्ती RV_07.079.05.2{26} व्युछन्ती नः सनये धियो धा यूयं पात ... RV_07.080.01.1{27} प्रति स्तोमेभिरुषसं वसिष्ठा गीर्भिर्विप्रासः प्रथमा अबुध्रन् RV_07.080.01.2{27} विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीं भुवनानि विश्वा RV_07.080.02.1{27} एषा स्या नव्यमायुर्दधाना गूढ्वी तमो ज्योतिषोषाअबोधि RV_07.080.02.2{27} अग्र एति युवतिरह्रयाणा प्राचिकितत् सूर्यं यज्ञमग्निम् RV_07.080.03.1{27} अश्वावतीर्गोमतीर्न उषासो ... RV_07.081.01.1{01} प्रत्यु अदर्श्यायत्युछन्ती दुहिता दिवः RV_07.081.01.2{01} अपो महि व्ययति चक्षसे तमो ज्योतिष् कृणोति सूनरी RV_07.081.02.1{01} उदुस्रियाः सृजते सूर्यः सचानुद्यन् नक्षत्रमर्चिवत् RV_07.081.02.2{01} तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि RV_07.081.03.1{01} प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि RV_07.081.03.2{01} या वहसि पुरुस्पार्हं वनन्वति रत्नं न दाशुषे मयः RV_07.081.04.1{01} उछन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर्दृशे RV_07.081.04.2{01} तस्यास्ते रत्नभाज ईमहे वयं स्याम मातुर्न सूनवः RV_07.081.05.1{01} तच्चित्रं राध आ भरोषो यद् दीर्घश्रुत्तमम् RV_07.081.05.2{01} यत् तेदिवो दुहितर्मर्तभोजनं तद् रास्व भुनजामहै RV_07.081.06.1{01} श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजानस्मभ्यं गोमतः RV_07.081.06.2{01} चोदयित्री मघोनः सूनृतावत्युषा उछदप स्रिधः RV_07.082.01.1{02} इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यछतम् RV_07.082.01.2{02} दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः RV_07.082.02.1{02} सम्राऌ अन्यः स्वराऌ अन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू RV_07.082.02.2{02} विश्वे देवासः परमे व्योमनि सं वामोजोवृषणा सं बलं दधुः RV_07.082.03.1{02} अन्वपां खान्यतृन्तमोजसा सूर्यमैरयतं दिवि प्रभु RV_07.082.03.1{02} m RV_07.082.03.2{02} इन्द्रावरुणा मदे अस्य मायिनो ऽपिन्वतमपितः पिन्वतं धियः RV_07.082.04.1{02} युवामिद् युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः RV_07.082.04.2{02} ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे RV_07.082.05.1{02} इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्यमज्मना RV_07.082.05.2{02} क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते RV_07.082.06.1{03} महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवमस्य यत् स्वम् RV_07.082.06.2{03} अजामिमन्यः श्नथयन्तमातिरद् दभ्रेभिरन्यः प्र वृणोति भूयसः RV_07.082.07.1{03} न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन RV_07.082.07.2{03} यस्य देवा गछथो वीथो अध्वरं न तं मर्तस्य नशते परिह्वृतिः RV_07.082.08.1{03} अर्वां नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः RV_07.082.08.2{03} युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यछतम् RV_07.082.09.1{03} अस्माकमिन्द्रावरुणा भरे-भरे पुरोयोधा भवतं कृष्ट्योजसा RV_07.082.09.2{03} यद् वां हवन्त उभये अध स्पृधि नरस्तोकस्य तनयस्य सातिषु RV_07.082.10.1{03} अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यछन्तु महि शर्मसप्रथः RV_07.082.10.2{03} अवध्रं ज्योतिरदितेर्{ç}तावृधो देवस्य श्लोकं सवितुर्मनामहे RV_07.083.01.1{04} युवां नरा पश्यमानास आप्यं प्राचा गव्यन्तः पृथुपर्शवो ययुः RV_07.083.01.2{04} दासा च वृत्रा हतमार्याणि च सुदासमिन्द्रावरुणावसावतम् RV_07.083.02.1{04} यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किंचन प्रियम् RV_07.083.02.2{04} यत्रा भयन्ते भुवना स्वर्दृशस्तत्रा न इन्द्रावरुणाधि वोचतम् RV_07.083.03.1{04} सं भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोषआरुहत् RV_07.083.03.2{04} अस्थुर्जनानामुप मामरातयो ऽर्वागवसा हवनश्रुता गतम् RV_07.083.04.1{04} इन्द्रावरुणा वधनाभिरप्रति भेदं वन्वन्ता प्र सुदासमावतम् RV_07.083.04.2{04} ब्रह्माण्येषां शृणुतं हवीमनि सत्या तृत्सूनामभवत् पुरोहितिः RV_07.083.05.1{04} इन्द्रावरुणावभ्या तपन्ति माघान्यर्यो वनुषामरातयः RV_07.083.05.2{04} युवं हि वस्व उभयस्य राजथो ऽध स्मा नो ऽवतं पार्ये दिवि RV_07.083.06.1{05} युवां हवन्त उभयास आजिष्विन्द्रं च वस्वो वरुणं चसातये RV_07.083.06.2{05} यत्र राजभिर्दशभिर्निबाधितं प्र सुदासमावतं तृत्सुभिः सह RV_07.083.07.1{05} दश राजानः समिता अयज्यवः सुदासमिन्द्रावरुणा न युयुधुः RV_07.083.07.2{05} सत्या नृणामद्मसदामुपस्तुतिर्देवा एषामभवन् देवहूतिषु RV_07.083.08.1{05} दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणावशिक्षतम् RV_07.083.08.2{05} श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः RV_07.083.09.1{05} वृत्राण्यन्यः समिथेषु जिघ्नते व्रतान्यन्यो अभि रक्षते सदा RV_07.083.09.2{05} हवामहे वां वृषणा सुवृक्तिभिरस्मे इन्द्रावरुणआ शर्म यछतम् RV_07.083.10.1{05} अस्मे इन्द्रो वरुणो मित्रो ... RV_07.084.01.1{06} आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः RV_07.084.01.2{06} प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति RV_07.084.02.1{06} युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः RV_07.084.02.2{06} परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम् RV_07.084.03.1{06} कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषुप्रशस्ता RV_07.084.03.2{06} उपो रयिर्देवजूतो न एतु प्र णः स्पार्हाभिरूतिभिस्तिरेतम् RV_07.084.04.1{06} अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम् RV_07.084.04.2{06} प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि RV_07.084.05.1{06} इयमिन्द्रं वरुणमष्ट मे गीः प्रावत् तोके तनये तूतुजाना RV_07.084.05.2{06} सुरत्नासो देववीतिं गमेम यूयं पात ... RV_07.085.01.1{07} पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत् RV_07.085.01.2{07} घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके RV_07.085.02.1{07} स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति RV_07.085.02.2{07} युवं तानिन्द्रावरुणावमित्रान् हतं पराचः शर्वा विषूचः RV_07.085.03.1{07} आपश्चिद् धि स्वयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः RV_07.085.03.2{07} कृष्टीरन्यो धारयति प्रविक्ता वृत्राण्यन्यो अप्रतीनि हन्ति RV_07.085.04.1{07} स सुक्रतुर्{ç}तचिदस्तु होता य आदित्य शवसा वां नमस्वान् RV_07.085.04.2{07} आववर्तदवसे वां हविष्मानसदित् स सुविताय प्रयस्वान् RV_07.085.05.1{07} इयमिन्द्रं वरुणमष्ट मे गीः ... RV_07.086.01.1{08} धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी RV_07.086.01.2{08} प्र नाकम् ऋष्वं नुनुदे बृहन्तं द्विता नक्षत्रम्पप्रथच्च भूम RV_07.086.02.1{08} उत स्वया तन्वा सं वदे तत् कदा न्वन्तर्वरुणे भुवानि RV_07.086.02.2{08} किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् RV_07.086.03.1{08} पृछे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृछम् RV_07.086.03.2{08} समानमिन् मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते RV_07.086.04.1{08} किमाग आस वरुण ज्येष्ठं यत् स्तोतारं जिघांससि सखायम् RV_07.086.04.2{08} प्र तन् मे वोचो दूळभ स्वधावो ऽव त्वानेना नमसा तुर इयाम् RV_07.086.05.1{08} अव द्रुग्धानि पित्र्या सृजा नो ऽव या वयं चकृमा तनूभिः RV_07.086.05.2{08} अव राजन् पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् RV_07.086.06.1{08} न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदकोअचित्तिः RV_07.086.06.2{08} अस्ति ज्यायान् कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता RV_07.086.07.1{08} अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णये ऽनागाः RV_07.086.07.2{08} अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति RV_07.086.08.1{08} अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु RV_07.086.08.2{08} शं नः क्षेमे शमु योगे नो अस्तु यूयं पात ... RV_07.087.01.1{09} रदत् पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् RV_07.087.01.2{09} सर्गो न सृष्टो अर्वतीर्{ç}तायञ्चकार महीरवनीरहभ्यः RV_07.087.02.1{09} आत्मा ते वातो रज आ नवीनोत् पशुर्न भूर्णिर्यवसे ससवान् RV_07.087.02.2{09} अन्तर्मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि RV_07.087.03.1{09} परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके RV_07.087.03.2{09} ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म RV_07.087.04.1{09} उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति RV_07.087.04.2{09} विद्वान् पदस्य गुह्या न वोचद् युगाय विप्र उपराय शिक्षन् RV_07.087.05.1{09} तिस्रो द्यावो निहिता अन्तरस्मिन् तिस्रो भूमीरुपराः षड्विधानाः RV_07.087.05.2{09} गृत्सो राजा वरुणश्चक्र एतं दिवि प्रेङ्खंहिरण्ययं शुभे कम् RV_07.087.06.1{09} अव सिन्धुं वरुणो द्यौरिव स्थाद् द्रप्सो न श्वेतो मृगस्तुविष्मान् RV_07.087.06.2{09} गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा RV_07.087.07.1{09} यो मृळयाति चक्रुषे चिदागो वयं स्याम वरुणे अनागाः RV_07.087.07.2{09} अनु व्रतान्यदितेर्{ç}धन्तो यूयं पात ... RV_07.088.01.1{10} प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व RV_07.088.01.2{10} य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम् RV_07.088.02.1{10} अधा न्वस्य सन्दृशं जगन्वानग्नेरनीकं वरुणस्य मंसि RV_07.088.02.2{10} स्वर्यदश्मन्नधिपा उ अन्धो ऽभि मा वपुर्दृशये निनीयात् RV_07.088.03.1{10} आ यद् रुहाव वरुणश्च नावं प्र यत् समुद्रमीरयावमध्यम् RV_07.088.03.2{10} अधि यदपां स्नुभिश्चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् RV_07.088.04.1{10} वसिष्ठं ह वरुणो नाव्याधाद् ऋषिं चकार स्वपा महोभिः RV_07.088.04.2{10} स्तोतारं विप्रः सुदिनत्वे अह्नां यान् नु द्यावस्ततनन् यादुषासः RV_07.088.05.1{10} क्व त्यानि नौ सख्या बभूवुः सचावहे यदवृकं पुरा चित् RV_07.088.05.2{10} बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते RV_07.088.06.1{10} य आपिर्नित्यो वरुण प्रियः सन् त्वामागांसि कृणवत् सखा ते RV_07.088.06.2{10} मा त एनस्वन्तो यक्षिन् भुजेम यन्धि ष्मा विप्र स्तुवते वरूथम् RV_07.088.07.1{10} ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्मत् पाशं वरुणोमुमोचत् RV_07.088.07.2{10} अवो वन्वाना अदितेरुपस्थाद् यूयं पात RV_07.089.01.1{11} मो षु वरुण मृन्मयं गृहं राजन्नहं गमम् RV_07.089.01.2{11} मृळा सुक्षत्र मृळय RV_07.089.02.1{11} यदेमि प्रस्फुरन्निव दृतिर्न ध्मातो अद्रिवः RV_07.089.02.2{11} मृळा s. m. RV_07.089.03.1{11} क्रत्वः समह दीनता प्रतीपं जगमा शुचे RV_07.089.03.2{11} मृळा s. m. RV_07.089.04.1{11} अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम् RV_07.089.04.2{11} मृळा s. m. RV_07.089.05.1{11} यत् किं चेदं वरुण दैव्ये जने ऽभिद्रोहं मनुष्याश्चरामसि RV_07.089.05.2{11} अचित्ती यत् तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः RV_07.090.01.1{12} प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः RV_07.090.01.2{12} वह वायो नियुतो याह्यछा पिबा सुतस्यान्धसो मदाय RV_07.090.02.1{12} ईशानाय प्रहुतिं यस्त आनट् छुचिं सोमं शुचिपास्तुभ्यं वायो RV_07.090.02.2{12} कृणोषि तं मर्त्येषु प्रशस्तं जातो-जातो जायते वाज्यस्य RV_07.090.03.1{12} राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् RV_07.090.03.2{12} अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके RV_07.090.04.1{12} उछन्नुषसः सुदिना अरिप्रा उरु ज्योतिर्विविदुर्दीध्यानाः RV_07.090.04.2{12} गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु प्रदिवः सस्रुरापः RV_07.090.05.1{12} ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति RV_07.090.05.2{12} इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पृक्षः सचन्ते RV_07.090.06.1{12} ईशानासो ये दधते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः RV_07.090.06.2{12} इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पृतनासु सह्युः RV_07.090.07.1{12} अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः RV_07.090.07.2{12} वाजयन्तः स्ववसे हुवेम यूयं पात ... RV_07.091.01.1{13} कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् RV_07.091.01.2{13} ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण RV_07.091.02.1{13} उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः RV_07.091.02.2{13} इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम् RV_07.091.03.1{13} पीवोअन्नान् रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः RV_07.091.03.2{13} ते वायवे समनसो वि तस्थुर्विश्वेन् नरः स्वपत्यानि चक्रुः RV_07.091.04.1{13} यावत् तरस्तन्वो यावदोजो यावन् नरश्चक्षसा दीध्यानाः RV_07.091.04.2{13} शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतम्बर्हिरेदम् RV_07.091.05.1{13} नियुवाना नियुत स्पार्हवीरा इन्द्रवोइ P-ªamarvàkàå0709113052 इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना विमुमुक्तमस्मे RV_07.091.06.1{13} या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते RV_07.091.06.2{13} आभिर्यातं सुविदत्राभिरर्वाक् पातं नराप्रतिभृतस्य मध्वः RV_07.091.07.1{13} अर्वन्तो न श्रवसो ... RV_07.092.01.1{14} आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार RV_07.092.01.2{14} उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् RV_07.092.02.1{14} प्र सोता जीरो अध्वरेष्वस्थात् सोममिन्द्राय वायवे पिबध्यै RV_07.092.02.2{14} प्र यद् वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः RV_07.092.03.1{14} प्र याभिर्यासि दाश्वांसमछा नियुद्भिर्वायविष्टयेदुरोणे RV_07.092.03.2{14} नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः RV_07.092.04.1{14} ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः RV_07.092.04.2{14} घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिरमित्रान् RV_07.092.05.1{14} आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् RV_07.092.05.2{14} वायो अस्मिन् सवने मादयस्व यूयं पात ... RV_07.093.01.1{15} शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् RV_07.093.01.2{15} उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशतेधेष्ठा RV_07.093.02.1{15} ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा RV_07.093.02.2{15} क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः RV_07.093.03.1{15} उपो ह यद् विदथं वाजिनो गुर्धीभिर्विप्राः प्रमतिमिछमानाः RV_07.093.03.2{15} अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते RV_07.093.04.1{15} गीर्भिर्विप्रः प्रमतिमिछमान ईट्टे रयिं यशसं पूर्वभाजम् RV_07.093.04.2{15} इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः RV_07.093.05.1{15} सं यन् मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते RV_07.093.05.2{15} अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन RV_07.093.06.1{16} इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम् RV_07.093.06.2{16} नू चिद् धि परिमम्नाथे अस्माना वां शश्वद्भिर्ववृतीय वाजैः RV_07.093.07.1{16} सो अग्न एना नमसा समिद्धो ऽछा मित्रं वरुणमिन्द्रं वोचेः RV_07.093.07.2{16} यत् सीमागश्चकृमा तत् सु मृळ तदर्यमादितिःशिश्रथन्तु RV_07.093.08.1{16} एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान् RV_07.093.08.2{16} मेन्द्रो नो विष्णुर्मरुतः परि ख्यन् यूयं पात ... RV_07.094.01.1{17} इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः RV_07.094.01.2{17} अभ्राद् वृष्टिरिवाजनि RV_07.094.02.1{17} शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः RV_07.094.02.2{17} ईशानापिप्यतं धियः RV_07.094.03.1{17} मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये RV_07.094.03.2{17} मा नो रीरधतं निदे RV_07.094.04.1{17} इन्द्रे अग्ना नमो बृहत् सुवृक्तिमेरयामहे RV_07.094.04.2{17} धिया धेना अवस्यवः RV_07.094.05.1{17} ता हि शश्वन्त ईळत इत्था विप्रास ऊतये RV_07.094.05.2{17} सबाधो वाजसातये RV_07.094.06.1{17} ता वां गीर्भिर्विपन्यवः प्रयस्वन्तो हवामहे RV_07.094.06.2{17} मेधसाता सनिष्यवः RV_07.094.07.1{18} इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा RV_07.094.07.2{18} मा नो दुःशंस ईशत RV_07.094.08.1{18} मा कस्य नो अररुषो धूर्तिः प्रणं मर्त्यस्य RV_07.094.08.2{18} इन्द्राग्नीशर्म यछतम् RV_07.094.09.1{18} गोमद् धिरण्यवद् वसु यद् वामश्वावदीमहे RV_07.094.09.2{18} इन्द्राग्नीतद् वनेमहि RV_07.094.10.1{18} यत् सोम आ सुते नर इन्द्राग्नी अजोहवुः RV_07.094.10.2{18} सप्तीवन्ता सपर्यवः RV_07.094.11.1{18} उक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा RV_07.094.11.2{18} आङ्गूषैराविवासतः RV_07.094.12.1{18} ताविद् दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम् RV_07.094.12.2{18} आभोगं हन्मना हतमुदधिं हन्मना हतम् RV_07.095.01.1{19} प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः RV_07.095.01.2{19} प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः RV_07.095.02.1{19} एकाचेतत् सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् RV_07.095.02.2{19} रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय RV_07.095.03.1{19} स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु RV_07.095.03.2{19} स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत RV_07.095.04.1{19} उत स्या नः सरस्वती जुषाणोप श्रवत् सुभगा यज्णे अस्मिन् RV_07.095.04.2{19} मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः RV_07.095.05.1{19} इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व RV_07.095.05.2{19} तव शर्मन् प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् RV_07.095.06.1{19} अयमु ते सरस्वति वसिष्ठो द्वाराव् ऋतस्य सुभगे व्यावः RV_07.095.06.2{19} वर्ध शुभ्रे स्तुवते रासि वाजान् यूयं पात ... RV_07.096.01.1{20} बृहदु गायिषे वचो ऽसुर्या नदीनाम् RV_07.096.01.2{20} सरस्वतीमिन् महयासुवृक्तिभिः स्तोमैर्वसिष्ठ रोदसी RV_07.096.02.1{20} उभे यत् ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः RV_07.096.02.2{20} सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् RV_07.096.03.1{20} भद्रमिद् भद्रा कृणवत् सरस्वत्यकवारी चेतति वाजिनीवती RV_07.096.03.2{20} गृणाना जमदग्निवत् स्तुवाना च वसिष्ठवत् RV_07.096.04.1{20} जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः RV_07.096.04.2{20} सरस्वन्तं हवामहे RV_07.096.05.1{20} ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः RV_07.096.05.2{20} तेभिर्नो ऽविता भव RV_07.096.06.1{20} पीपिवांसं सरस्वत स्तनं यो विश्वदर्षतः RV_07.096.06.2{20} भक्षीमहि प्रजामिषम् RV_07.097.01.1 यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति RV_07.097.01.2 इन्द्राय यत्र सवनानि सुन्वे गमन् मदाय प्रथमं वयश् च RV_07.097.02.1 आ दैव्या वृणीमहे ऽवांसि बृहस्पतिर् नो मह आ सखायः RV_07.097.02.2 यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव RV_07.097.03.1 तम् उ ज्येष्ठं नमसा हविर्भिः सुशेवम् ब्रह्मणस् पतिं गृणीषे RV_07.097.03.2 इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा RV_07.097.04.1 स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर् विश्ववारो यो अस्ति RV_07.097.04.2 कामो रायः सुवीर्यस्य तं दात् पर्षन् नो अति सश्चतो अरिष्टान् RV_07.097.05.1 तम् आ नो अर्कम् अमृताय जुष्टम् इमे धासुर् अमृतासः पुराजाः RV_07.097.05.2 शुचिक्रन्दं यजतम् पस्त्यृनाम् बृहस्पतिम् अनर्वाणं हुवेम RV_07.097.06.1 तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति RV_07.097.06.2 सहश् चिद् यस्य नीलवत् सधस्थं नभो न रूपम् अरुषं वसानाः RV_07.097.07.1 स हि शुचिः शतपत्रः स शुन्ध्युर् हिरण्यवाशीर् इषिरः स्वर्षाः RV_07.097.07.2 बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः RV_07.097.08.1 देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर् महित्वा RV_07.097.08.2 दक्षाय्याय दक्षता सखायः करद् ब्रह्मणे सुतरा सुगाधा RV_07.097.09.1 इयं वाम् ब्रह्मणस् पते सुवृक्तिर् ब्रह्मेन्द्राय वज्रिणे अकारि RV_07.097.09.2 अविष्टं धियो जिगृतम् पुरंधीर् जजस्तम् अर्यो वनुषाम् अरातीः RV_07.097.10.1 बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य RV_07.097.10.2 धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः RV_07.098.01.1 अध्वर्यवो ऽरुणं दुग्धम् अंशुं जुहोतन वृषभाय क्षितीनाम् RV_07.098.01.2 गौराद् वेदीयां अवपानम् इन्द्रो विश्वाहेद् याति सुतसोमम् इछन् RV_07.098.02.1 यद् दधिषे प्रदिवि चार्व् अन्नं दिवे-दिवे पीतिम् इद् अस्य वक्षि RV_07.098.02.2 उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् RV_07.098.03.1 जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानम् उवाच RV_07.098.03.2 एन्द्र पप्राथोर्व् अन्तरिक्षं युधा देवेभ्यो वरिवश् चकर्थ RV_07.098.04.1 यद् योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् RV_07.098.04.2 यद् वा नृभिर् वृत इन्द्राभियुध्यास् तं त्वयाजिं सौश्रवसं जयेम RV_07.098.05.1 प्रेन्द्रस्य वोचम् प्रथमा कृतानि प्र नूतना मघवा या चकार RV_07.098.05.2 यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य RV_07.098.06.1 तवेदं विश्वम् अभितः पशव्यं यत् पश्यसि चक्षसा सूर्यस्य RV_07.098.06.2 गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः RV_07.098.07.1 बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य RV_07.098.07.2 धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः RV_07.099.01.1 परो मात्रया तन्वृ वृधान न ते महित्वम् अन्व् अश्नुवन्ति RV_07.099.01.2 उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् परमस्य वित्से RV_07.099.02.1 न ते विष्णो जायमानो न जातो देव महिम्नः परम् अन्तम् आप RV_07.099.02.2 उद् अस्तभ्ना नाकम् ऋष्वम् बृहन्तं दाधर्थ प्राचीं ककुभम् पृथिव्याः RV_07.099.03.1 इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या RV_07.099.03.2 व्य् अस्तभ्ना रोदसी विष्णव् एते दाधर्थ पृथिवीम् अभितो मयूखैः RV_07.099.04.1 उरुं यज्ञाय चक्रथुर् उलोकं जनयन्ता सूर्यम् उषासम् अग्निम् RV_07.099.04.2 दासस्य चिद् वृषशिप्रस्य माया जघ्नथुर् नरा पृतनाज्येषु RV_07.090.05.1 इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् RV_07.099.05.2 शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य् असुरस्य वीरान् RV_07.099.06.1 इयम् मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती RV_07.099.06.2 ररे वां स्तोमं विदथेषु विष्णो पिन्वतम् इषो वृजनेष्व् इन्द्र RV_07.099.07.1 वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् RV_07.099.07.2 वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः RV_07.100.01.1 नू मर्तो दयते सनिष्यन् यो विष्णव उरुगायाय दाशत् RV_07.100.01.2 प्र यः सत्राचा मनसा यजात एतावन्तं नर्यम् आविवासात् RV_07.100.02.1 त्वं विष्णो सुमतिं विश्वजन्याम् अप्रयुताम् एवयावो मतिं दाः RV_07.100.02.2 पर्चो यथा नः सुवितस्य भूरेर् अश्वावतः पुरुश्चन्द्रस्य रायः RV_07.100.03.1 त्रिर् देवः पृथिवीम् एष एतां वि चक्रमे शतर्चसम् महित्वा RV_07.100.03.2 प्र विष्णुर् अस्तु तवसस् तवीयान् त्वेषं ह्य् अस्य स्थविरस्य नाम RV_07.100.04.1 वि चक्रमे पृथिवीम् एष एतां क्षेत्राय विष्णुर् मनुषे दशस्यन् RV_07.100.04.2 ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार RV_07.100.05.1 प्र तत् ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् RV_07.100.05.2 तं त्वा गृणामि तवसम् अतव्यान् क्षयन्तम् अस्य रजसः पराके RV_07.100.06.1 किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि RV_07.100.06.2 मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे बभूथ RV_07.100.07.1 वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् RV_07.100.07.2 वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः RV_07.101.01.1 तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद् दुह्रे मधुदोघम् ऊधः RV_07.101.01.2 स वत्सं कृण्वन् गर्भम् ओषधीनां सद्यो जातो वृषभो रोरवीति RV_07.101.02.1 यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे RV_07.101.02.2 स त्रिधातु शरणं शर्म यंसत् त्रिवर्तु ज्योतिः स्वभिष्ट्य् अस्मे RV_07.101.03.1 स्तरीर् उ त्वद् भवति सूत उ त्वद् यथावशं तन्वं चक्र एषः RV_07.101.03.2 पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः RV_07.101.04.1 यस्मिन् विश्वानि भुवनानि तस्थुस् तिस्रो द्यावस् त्रेधा सस्रुर् आपः RV_07.101.04.2 त्रयः कोशास उपसेचनासो मध्व श्चोतन्त्य् अभितो विरप्शम् RV_07.101.05.1 इदं वचः पर्जन्याय स्वराजे हृदो अस्त्व् अन्तरं तज् जुजोषत् RV_07.101.05.2 मयोभुवो वृष्टयः सन्त्व् अस्मे सुपिप्पला ओषधीर् देवगोपाः RV_07.101.06.1 स रेतोधा वृषभः शश्वतीनां तस्मिन्न् आत्मा जगतस् तस्थुषश् च RV_07.101.06.2 तन् म ऋतम् पातु शतशारदाय यूयम् पात स्वस्तिभिः सदा नः RV_07.102.01.1{02} पर्जन्याय प्र गायत दिवस् पुत्राय मीळ्हुषे RV_07.102.01.2{02} स नो यवसमिछतु RV_07.102.02.1{02} यो गर्भमोषधीनां गवां कृणोत्यर्वताम् RV_07.102.02.2{02} पर्जन्यःपुरुषीणाम् RV_07.102.03.1{02} तस्मा इदास्ये हविर्जुहोता मधुमत्तमम् RV_07.102.03.2{02} इळां नः संयतं करत् RV_07.103.01.1{03} संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः RV_07.103.01.2{03} वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः RV_07.103.02.1{03} दिव्या आपो अभि यदेनमायन् दृतिं न शुष्कं सरसी शयानम् RV_07.103.02.2{03} गवामह न मायुर्वत्सिनीनां मण्दूकानां वग्नुरत्रा समेति RV_07.103.03.1{03} यदीमेनानुशतो अभ्यवर्षीत् तृष्यावतः प्रावृष्यागतायाम् RV_07.103.03.2{03} अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति RV_07.103.04.1{03} अन्यो अन्यमनु गृभ्णात्येनोरपां प्रसर्गे यदमन्दिषाताम् RV_07.103.04.2{03} मण्डूको यदभिवृष्टः कनिष्कन् पृष्निः सम्पृङ्क्ते हरितेन वाचम् RV_07.103.05.1{03} यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः RV_07.103.05.2{03} सर्वं तदेषां समृधेव पर्व यत् सुवाचो वदथनाध्यप्सु RV_07.103.06.1{04} गोमायुरेको अजमायुरेकः पृश्निरेको हरित एक एषाम् RV_07.103.06.2{04} समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः RV_07.103.07.1{04} ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः RV_07.103.07.2{04} संवत्सरस्य तदहः परि ष्ठ यन् मण्डूकाः प्रावृषीणं बभूव RV_07.103.08.1{04} ब्राह्मणासः सोमिनो वाचमक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् RV_07.103.08.2{04} अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित् RV_07.103.09.1{04} देवहितिं जुगुपुर्द्वादशस्य ऋतुं नरो न प्र मिनन्त्येते RV_07.103.09.2{04} संवत्सरे प्रावृष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम् RV_07.103.10.1{04} गोमायुरदादजमायुरदात् पृश्निरदाद् धरितो नो वसूनि RV_07.103.10.2{04} गवां मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः RV_07.104.01.1{05} इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः RV_07.104.01.2{05} परा सृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिणः RV_07.104.02.1{05} इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवानिव RV_07.104.02.2{05} ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने RV_07.104.03.1{05} इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् RV_07.104.03.2{05} यथा नातः पुनरेकश्चनोदयत् तद् वामस्तु सहसे मन्युमच्छवः RV_07.104.04.1{05} इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् RV_07.104.04.2{05} उत् तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः RV_07.104.05.1{05} इन्द्रासोमा वर्तयतं दिवस् पर्यग्नितप्तेभिर्युवमश्महन्मभिः RV_07.104.05.2{05} तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् RV_07.104.06.1{06} इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेववाजिना RV_07.104.06.2{06} यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् RV_07.104.07.1{06} प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः RV_07.104.07.2{06} इन्द्रासोमा दुष्कृते मा सुगं भूद् यो नः कदाचिदभिदासति द्रुहा RV_07.104.08.1{06} यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः RV_07.104.08.2{06} आप इव काशिना संगृभीता असन्नस्त्वासत इन्द्र वक्ता RV_07.104.09.1{06} ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः RV_07.104.09.2{06} अहये वा तान् प्रददातु सोम आ वा दधातु निर्{ç}तेरुपस्थे RV_07.104.10.1{06} यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम् RV_07.104.10.2{06} रिपु स्तेन स्तेयकृद् दभ्रमेतु नि ष हीयतान्तन्वा तना च RV_07.104.11.1{07} परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः RV_07.104.11.2{07} प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम् RV_07.104.12.1{07} सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते RV_07.104.12.2{07} तयोर्यत् सत्यं यतरद् ऋजीयस्तदित् सोमो ऽवति हन्त्यासत् RV_07.104.13.1{07} ना वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् RV_07.104.13.2{07} हन्ति रक्षो हन्त्यासद् वदन्तमुभाविन्द्रस्य प्रसितौ शयाते RV_07.104.14.1{07} यदि वाहमनृतदेव आस मोघं वा देवानप्यूहे अग्ने RV_07.104.14.2{07} किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निर्{ç}थं सचन्ताम् RV_07.104.15.1{07} अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य RV_07.104.15.2{07} अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह RV_07.104.16.1{08} यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह RV_07.104.16.2{08} इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस् पदीष्ट RV_07.104.17.1{08} प्र या जिगाति खर्गलेव नक्तमप द्रुहा तन्वं गूहमाना RV_07.104.17.2{08} वव्राननन्तानव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः RV_07.104.18.1{08} वि तिष्ठध्वं मरुतो विक्ष्विछत गृभायत रक्षसः सं पिनष्टन RV_07.104.18.2{08} वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे RV_07.104.19.1{08} प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन् सं शिशाधि RV_07.104.19.2{08} प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसःपर्वतेन RV_07.104.20.1{08} एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो ऽदाभ्यम् RV_07.104.20.2{08} शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः RV_07.104.21.1{09} इन्द्रो यातूनामभवत् पराशरो हविर्मथीनामभ्याविवासताम् RV_07.104.21.2{09} अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन् सत एति रक्षसः RV_07.104.22.1{09} उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् RV_07.104.22.2{09} सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र RV_07.104.23.1{09} मा नो रक्षो अभि नड् यातुमावतामपोछतु मिथुना या किमीदिना RV_07.104.23.2{09} पृथिवी नः पार्थिवात् पात्वंहसो ऽन्तरिक्षं दिव्यात् पात्वस्मान् RV_07.104.24.1{09} इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् RV_07.104.24.2{09} विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशं सूर्यमुच्चरन्तम् RV_07.104.25.1{09} प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् RV_07.104.25.2{09} रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः