RGVEDA 6


% EXCERPTS FROM README:

% The edition used was that of Aufrecht, 1877. Apparently the edition was
% compiled by H.S. Ananthanarayana and W. P. Lehman.
% It is a "research-only" text.
% Reputedly, it was verified against Grassmann, 1876-77.


THE MODIFIED VERSE NUMBERING:

two digits for Mandala.
three digits for Sukta.
two digits for verse.
one digit for line.
{two digits for varga}

e.g.: 01.001.01.1{01}





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







RV_06.001.01.1{35} tvaṃ hyagne prathamo manotāsyā dhiyo abhavo dasma hotā
RV_06.001.01.2{35} tvaṃ sīṃ vṛṣannakṛṇorduṣṭarītu saho viśvasmai sahase sahadhyai
RV_06.001.02.1{35} adhā hotā nyasīdo yajīyāniḷas pada iṣayannīḍyaḥ san
RV_06.001.02.2{35} taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman
RV_06.001.03.1{35} vṛteva yantaṃ bahubhirvasavyaistve rayiṃ jāgṛvāṃso anu gman
RV_06.001.03.2{35} ruśantamagniṃ darśataṃ bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam
RV_06.001.04.1{35} padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpannamṛktam
RV_06.001.04.2{35} nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayantasandṛṣṭau
RV_06.001.05.1{35} tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām
RV_06.001.05.2{35} tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadamin mānuṣāṇām
RV_06.001.06.1{36} saparyeṇyaḥ sa priyo vikṣvagnirhotā mandro ni ṣasādā yajīyān
RV_06.001.06.2{36} taṃ tvā vayaṃ dama ā dīdivāṃsamupa jñubādho namasā sadema
RV_06.001.07.1{36} taṃ tvā vayaṃ sudhyo navyamagne-sumnāyava īmahe devayantaḥ
RV_06.001.07.2{36} tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena
RV_06.001.08.1{36} viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām
RV_06.001.08.2{36} pretīṣaṇimiṣayantaṃ pāvakaṃ rājantamagniṃ yajataṃ rayīṇām
RV_06.001.09.1{36} so agna īje śaśame ca marto yasta ānaṭ samidhā havyadātim
RV_06.001.09.2{36} ya āhutiṃ pari vedā namobhirviśvet sa vāmā dadhatetvotaḥ
RV_06.001.10.1{36} asmā u te mahi mahe vidhema namobhiragne samidhota havyaiḥ
RV_06.001.10.2{36} vedī sūno sahaso gīrbhirukthairā te bhadrāyāṃ sumatauyatema
RV_06.001.11.1{36} ā yastatantha rodasī vi bhāsā śravobhiśca śravasyastarutraḥ
RV_06.001.11.2{36} bṛhadbhirvājai sthavirebhirasme revadbhiragne vitaraṃ vi bhāhi
RV_06.001.12.1{36} nṛvad vaso sadamid dhehyasme bhūri tokāya tanayāya paśvaḥ
RV_06.001.12.2{36} pūrvīriṣo bṛhatīrāreaghā asme bhadrā sauśravasāni santu
RV_06.001.13.1{36} purūṇyagne purudhā tvāyā vasūni rājan vasutā te aśyām
RV_06.001.13.2{36} purūṇi hi tve puruvāra santyagne vasu vidhate rājani tve

RV_06.002.01.1{01} tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase
RV_06.002.01.2{01} tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi
RV_06.002.02.1{01} tvāṃ hi ṣmā carṣaṇayo yajñebhirgīrbhirīḷate
RV_06.002.02.2{01} tvāṃ vājī yātyavṛko rajastūrviśvacarṣaṇiḥ
RV_06.002.03.1{01} sajoṣastvā divo naro yajñasya ketumindhate
RV_06.002.03.2{01} yad dha sya mānuṣo janaḥ sumnāyurjuhve adhvare
RV_06.002.04.1{01} ṛdhad yaste sudānave dhiyā martaḥ śaśamate
RV_06.002.04.2{01} ūtī ṣa bṛhato divo dviṣo aṃho na tarati
RV_06.002.05.1{01} samidhā yasta āhutiṃ niśitiṃ martyo naśat
RV_06.002.05.2{01} vayāvantaṃsa puṣyati kṣayamagne śatāyuṣam
RV_06.002.06.1{02} tveṣaste dhūma ṛṇvati divi ṣañchukra ātataḥ
RV_06.002.06.2{02} sūro na hi dyutā tvaṃ kṛpā pāvaka rocase
RV_06.002.07.1{02} adhā hi vikṣvīḍyo 'si priyo no atithiḥ
RV_06.002.07.2{02} raṇvaḥ purīva jūryaḥ sūnurna trayayāyyaḥ
RV_06.002.08.1{02} kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ
RV_06.002.08.2{02} parijmevasvadhā gayo 'tyo na hvāryaḥ śiśuḥ
RV_06.002.09.1{02} tvaṃ tyā cidacyutāgne paśurna yavase
RV_06.002.09.2{02} dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ
RV_06.002.10.1{02} veṣi hyadhvarīyatāmagne hotā dame viśām
RV_06.002.10.2{02} samṛdho viśpate kṛṇu juṣasva havyamaṅgiraḥ
RV_06.002.11.1{02} achā no mitramaho deva devānagne vocaḥ sumatiṃ rodasyoḥ
RV_06.002.11.2{02} vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritātarema tā tarema tavāvasā tarema

RV_06.003.01.1{03} agne sa kṣeṣad ṛtapā ṛtejā uru jyotirnaśate devayuṣ ṭe
RV_06.003.01.2{03} yaṃ tvaṃ mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martamaṃhaḥ
RV_06.003.02.1{03} īje yajñebhih śaśame śamībhirṛdhadvārāyāgnaye dadāśa
RV_06.003.02.2{03} evā cana taṃ yaśasāmajuṣṭirnāṃho martaṃ naśate na pradṛptiḥ
RV_06.003.03.1{03} sūro na yasya dṛśatirarepā bhīmā yadeti śucatasta ā dhīḥ
RV_06.003.03.2{03} heṣasvataḥ śurudho nāyamaktoḥ kutrā cid raṇvo vasatirvanejāḥ
RV_06.003.04.1{03} tigmaṃ cidema mahi varpo asya bhasadaśvo na yamasāna āsā
RV_06.003.04.2{03} vijehamānaḥ paraśurna jihvāṃ dravirna drāvayati dāru dhakṣat
RV_06.003.05.1{03} sa idasteva prati dhādasiṣyañchiśīta tejo 'yaso na dhārām
RV_06.003.05.2{03} citradhrajatiraratiryo aktorverna druṣadvā raghupatmajaṃhāḥ
RV_06.003.06.1{04} sa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ
RV_06.003.06.2{04} naktaṃ ya īmaruṣo yo divā nṝnamartyo aruṣo yo divā nṝn
RV_06.003.07.1{04} divo na yasya vidhato navīnod vṛṣā rukṣa oṣadhīṣu nūnot
RV_06.003.07.2{04} ghṛṇā na yo dhrajasā patmanā yannā rodasī vasunādaṃ supatnī
RV_06.003.08.1{04} dhāyobhirvā yo yujyebhirarkairvidyun na davidyot svebhiḥśuṣmaih
RV_06.003.08.2{04} śardho vā yo marutāṃ tatakṣa ṛbhurna tveṣorabhasāno adyaut

RV_06.004.01.1{05} yathā hotarmanuṣo devatātā yajñebhiḥ sūno sahaso yajāsi
RV_06.004.01.2{05} evā no adya samanā samānānuśannagna uśato yakṣi devān
RV_06.004.02.1{05} sa no vibhāvā cakṣaṇirna vastoragnirvandāru vedyaścano dhāt
RV_06.004.02.2{05} viśvāyuryo amṛto martyeṣūṣarbhud bhūdatithirjātavedāḥ
RV_06.004.03.1{05} dyāvo na yasya panayantyabhvaṃ bhāsāṃsi vaste sūryo na śukraḥ
RV_06.004.03.2{05} vi ya inotyajaraḥ pāvako 'śnasya cicchiśnathat pūrvyāṇi
RV_06.004.04.1{05} vadmā hi sūno asyadmasadvā cakre agnirjanuṣājmānnam
RV_06.004.04.2{05} sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jeravṛke kṣeṣyantaḥ
RV_06.004.05.1{05} nitikti yo vāraṇamannamatti vāyurna rāṣṭryatyetyaktūn
RV_06.004.05.2{05} turyāma yasta ādiśāmarātīratyo na hrutaḥ patataḥ parihrut
RV_06.004.06.1{06} ā sūryo na bhānumadbhirarkairagne tatantha rodasī vi bhāsā
RV_06.004.06.2{06} citro nayat pari tamāṃsyaktaḥ śociṣā patmannauśijo na dīyan
RV_06.004.07.1{06} tvāṃ hi mandratamamarkaśokairvavṛmahe mahi naḥ śroṣyagne
RV_06.004.07.2{06} indraṃ na tvā śavasā devatā vāyuṃ pṛṇanti rādhasānṛtamāḥ
RV_06.004.08.1{06} nū no agne 'vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣyaṃhaḥ
RV_06.004.08.2{06} tā sūribhyo gṛṇate rāsi sumnaṃ madema śatahimāḥsuvīrāḥ

RV_06.005.01.1{07} huve vaḥ sūnuṃ sahaso yuvānamadroghavācaṃ matibhiryaviṣṭham
RV_06.005.01.2{07} ya invati draviṇāni pracetā viśvavārāṇi puruvāroadhruk
RV_06.005.02.1{07} tve vasūni purvaṇīka hotardoṣā vastorerire yajñiyāsaḥ
RV_06.005.02.2{07} kṣāmeva viśvā bhuvanāni yasmin saṃ saubhagāni dadhirepāvake
RV_06.005.03.1{07} tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīrabhavo vāryāṇām
RV_06.005.03.2{07} ata inoṣi vidhate cikitvo vyānuṣag jātavedo vasūni
RV_06.005.04.1{07} yo naḥ sanutyo abhidāsadagne yo antaro mitramaho vanuṣyāt
RV_06.005.04.2{07} tamajarebhirvṛṣabhistava svaistapā tapiṣṭha tapasā tapasvān
RV_06.005.05.1{07} yaste yajñena samidhā ya ukthairarkebhiḥ sūno sahaso dadāśat
RV_06.005.05.2{07} sa martyeṣvamṛta pracetā rāyā dyumnena śravasā vi bhāti
RV_06.005.06.1{07} sa tat kṛdhīṣitastūyamagne spṛdho bādhasva sahasā sahasvān
RV_06.005.06.2{07} yacchasyase dyubhirakto vacobhistajjuṣasva jariturghoṣi manma
RV_06.005.07.1{07} aśyāma taṃ kāmamagne tavotī aśyāma rayiṃ rayivaḥ suvīram
RV_06.005.07.2{07} aśyāma vājamabhi vājayanto 'śyāma dyumnamajarājaraṃ te

RV_06.006.01.1{08} pra navyasā sahasaḥ sūnumachā yajñena gātumava ichamānaḥ
RV_06.006.01.2{08} vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotārandivyaṃ jigāti
RV_06.006.02.1{08} sa śvitānastanyatū rocanasthā ajarebhirnānadadbhiryaviṣṭhaḥ
RV_06.006.02.2{08} yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūnyagniranuyāti bharvan
RV_06.006.03.1{08} vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaścaranti
RV_06.006.03.2{08} tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ
RV_06.006.04.1{08} ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ
RV_06.006.04.2{08} adha bhramasta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ
RV_06.006.05.1{08} adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā
RV_06.006.05.2{08} śūrasyeva prasitiḥ kṣātiragnerdurvarturbhīmo dayate vanāni
RV_06.006.06.1{08} ā bhānunā pārthivāni jrayāṃsi mahastodasya dhṛṣatā tatantha
RV_06.006.06.2{08} sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva
RV_06.006.07.1{08} sa citra citraṃ citayantamasme citrakṣatra citratamaṃ vayodhām
RV_06.006.07.2{08} candraṃ rayiṃ puruvīraṃ bṛhantaṃ candra candrābhirgṛṇate yuvasva

RV_06.007.01.1{09} mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ā jātamagnim
RV_06.007.01.2{09} kaviṃ samrājamatithiṃ janānāmāsannā pātraṃ janayanta devāḥ
RV_06.007.02.1{09} nābhiṃ yajñānāṃ sadanaṃ rayīṇāṃ mahāmāhāvamabhisaṃ navanta
RV_06.007.02.2{09} vaiśvānaraṃ rathyamadhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ
RV_06.007.03.1{09} tvad vipro jāyate vājyagne tvad vīrāso abhimātiṣāhaḥ
RV_06.007.03.2{09} vaiśvānara tvamasmāsu dhehi vasūni rājan spṛhayāyyāṇi
RV_06.007.04.1{09} tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante
RV_06.007.04.2{09} tava kratubhiramṛtatvamāyan vaiśvānara yat pitroradīdeḥ
RV_06.007.05.1{09} vaiśvānara tava tāni vratāni mahānyagne nakirā dadharṣa
RV_06.007.05.2{09} yajjāyamānaḥ pitrorupasthe 'vindaḥ ketuṃ vayuneṣvahnām
RV_06.007.06.1{09} vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā
RV_06.007.06.2{09} tasyedu viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥsapta visruhaḥ
RV_06.007.07.1{09} vi yo rajāṃsyamimīta sukraturvaiśvānaro vi divo rocanā kaviḥ
RV_06.007.07.2{09} pari yo viśvā bhuvanāni paprathe 'dabdho gopā amṛtasya rakṣitā

RV_06.008.01.1{10} pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathājātavedasaḥ
RV_06.008.01.2{10} vaiśvānarāya matirnavyasī śuciḥ soma ivapavate cāruragnaye
RV_06.008.02.1{10} sa jāyamānaḥ parame vyomani vratānyagnirvratapā arakṣata
RV_06.008.02.2{10} vyantarikṣamamimīta sukraturvaiśvānaro mahinā nākamaspṛśat
RV_06.008.03.1{10} vyastabhnād rodasī mitro adbhuto 'ntarvāvadakṛṇojjyotiṣā tamaḥ
RV_06.008.03.2{10} vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvamadhatta vṛṣṇyam
RV_06.008.04.1{10} apāmupasthe mahiṣā agṛbhṇata viśo rājānamupa tasthurṛgmiyam
RV_06.008.04.2{10} ā dūto agnimabharad vivasvato vaiśvānaraṃ mātariśvā parāvataḥ
RV_06.008.05.1{10} yuge-yuge vidathyaṃ gṛṇadbhyo 'gne rayiṃ yaśasaṃ dhehi navyasīm
RV_06.008.05.2{10} pavyeva rājannaghaśaṃsamajara nīcā ni vṛśca vaninaṃ na tejasā
RV_06.008.06.1{10} asmākamagne maghavatsu dhārayānāmi kṣatramajaraṃ suvīryam
RV_06.008.06.2{10} vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājamagne tavotibhiḥ
RV_06.008.07.1{10} adabdhebhistava gopābhiriṣṭe 'smākaṃ pāhi triṣadhastha sūrīn
RV_06.008.07.2{10} rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra catārī stavānaḥ

RV_06.009.01.1{11} ahaśca kṛṣṇamahararjunaṃ ca vi vartete rajasī vedyābhiḥ
RV_06.009.01.2{11} vaiśvānaro jāyamāno na rājāvātirajjyotiṣāgnistamāṃsi
RV_06.009.02.1{11} nāhaṃ tantuṃ na vi jānāmyotuṃ na yaṃ vayanti samare'tamānāḥ
RV_06.009.02.2{11} kasya svit putra iha vaktvāni paro vadātyavareṇa pitrā
RV_06.009.03.1{11} sa it tantuṃ sa vi jānātyotuṃ sa vaktvāny ṛtuthā vadāti
RV_06.009.03.2{11} ya īṃ ciketadamṛtasya gopā avaścaran paro anyena paśyan
RV_06.009.04.1{11} ayaṃ hotā prathamaḥ paśyatemamidaṃ jyotiramṛtaṃ martyeṣu
RV_06.009.04.2{11} ayaṃ sa jajñe dhruva ā niṣatto 'martyastanvā vardhamānaḥ
RV_06.009.05.1{11} dhruvaṃ jyotirnihitaṃ dṛśaye kaṃ mano javiṣṭhaṃ patayatsvantaḥ
RV_06.009.05.2{11} viśve devāḥ samanasaḥ saketā ekaṃ kratumabhivi yanti sādhu
RV_06.009.06.1{11} vi me karṇā patayato vi cakṣurvīdaṃ jyotirhṛdaya āhitaṃ yat
RV_06.009.06.2{11} vi me manaścarati dūraādhīḥ kiṃ svid vakṣyāmikimu nū maniṣye
RV_06.009.07.1{11} viśve devā anamasyan bhiyānāstvāmagne tamasi tasthivāṃsam
RV_06.009.07.2{11} vaiśvānaro 'vatūtaye no 'martyo 'vatūtaye naḥ

RV_06.010.01.1{12} puro vo mandraṃ divyaṃ suvṛktiṃ prayati yajñe agnimadhvaredadhidhvam
RV_06.010.01.2{12} pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ
RV_06.010.02.1{12} tamu dyumaḥ purvaṇīka hotaragne agnibhirmanuṣa idhānaḥ
RV_06.010.02.2{12} stomaṃ yamasmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante
RV_06.010.03.1{12} pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ
RV_06.010.03.2{12} citrābhistamūtibhiścitraśocirvrajasya sātā gomato dadhāti
RV_06.010.04.1{12} ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā
RV_06.010.04.2{12} adha bahu cit tama ūrmyāyāstiraḥ śociṣā dadṛśe pāvakaḥ
RV_06.010.05.1{12} nū naścitraṃ puruvājābhirūtī agne rayiṃ maghavadbhyaśca dhehi
RV_06.010.05.2{12} ye rādhasā śravasā cātyanyān suvīryebhiścābhi santi janān
RV_06.010.06.1{12} imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān
RV_06.010.06.2{12} bharadvājeṣu dadhiṣe suvṛktimavīrvājasya gadhyasya sātau
RV_06.010.07.1{12} vi dveṣāṃsīnuhi vardhayeḷāṃ madema śatahimāḥ suvīrāḥ

RV_06.011.01.1{13} yajasva hotariṣito yajīyānagne bādho marutāṃ na prayukti
RV_06.011.01.2{13} ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ
RV_06.011.02.1{13} tvaṃ hotā mandratamo no adhrugantardevo vidathā martyeṣu
RV_06.011.02.2{13} pāvakayā juhvā vahnirāsāgne yajasva tanvaṃ tava svām
RV_06.011.03.1{13} dhanyā cid dhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai
RV_06.011.03.2{13} vepiṣṭho aṅgirasāṃ yad dha vipro madhu chando bhanati rebha iṣṭau
RV_06.011.04.1{13} adidyutat svapāko vibhāvāgne yajasva rodasī urūcī
RV_06.011.04.2{13} āyuṃ na yaṃ namasā rātahavyā añjanti suprayasaṃ pañca janāḥ
RV_06.011.05.1{13} vṛñje ha yan namasā barhiragnāvayāmi srug ghṛtavatī suvṛktiḥ
RV_06.011.05.2{13} amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ
RV_06.011.06.1{13} daśasyā naḥ purvaṇīka hotardevebhiragne agnibhiridhānaḥ
RV_06.011.06.2{13} rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ

RV_06.012.01.1{14} madhye hotā duroṇe barhiṣo rāḷ agnistodasya rodasī yajadhyai
RV_06.012.01.2{14} ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna
RV_06.012.02.1{14} ā yasmin tve svapāke yajatra yakṣad rājan sarvatāteva nudyauḥ
RV_06.012.02.2{14} triṣadhasthastataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai
RV_06.012.03.1{14} tejiṣṭhā yasyāratirvanerāṭ todo adhvan na vṛdhasāno adyaut
RV_06.012.03.2{14} adrogho na dravitā cetati tmannamartyo 'vartra oṣadhīṣu
RV_06.012.04.1{14} sāsmākebhiretarī na śūṣairagni ṣṭave dama ā jātavedāḥ
RV_06.012.04.2{14} drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ
RV_06.012.05.1{14} adha smāsya panayanti bhāso vṛthā yat takṣadanuyāti pṛthvīm
RV_06.012.05.2{14} sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyurati dhanvā rāṭ
RV_06.012.06.1{14} sa tvaṃ no arvan nidāyā viśvebhiragne agnibhiridhānaḥ
RV_06.012.06.2{14} veṣi rāyo vi yāsi duchunā madema śatahimāḥ suvīrāḥ

RV_06.013.01.1{15} tvad viśvā subhaga saubhagānyagne vi yanti vanino na vayāḥ
RV_06.013.01.2{15} śruṣṭī rayirvājo vṛtratūrye divo vṛṣṭirīḍyo rītirapām
RV_06.013.02.1{15} tvaṃ bhago na ā hi ratnamiṣe parijmeva kṣayasi dasmavarcāḥ
RV_06.013.02.2{15} agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ
RV_06.013.03.1{15} sa satpatiḥ śavasā hanti vṛtramagne vipro vi paṇerbhartivājam
RV_06.013.03.2{15} yaṃ tvaṃ praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi
RV_06.013.04.1{15} yaste sūno sahaso gīrbhirukthairyajñairmarto niśitiṃ vedyānaṭ
RV_06.013.04.2{15} viśvaṃ sa deva prati vāramagne dhatte dhānyaṃ patyate vasavyaiḥ
RV_06.013.05.1{15} tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyasedhāḥ
RV_06.013.05.2{15} kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyārayejasuraye
RV_06.013.06.1{15} vadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ
RV_06.013.06.2{15} viśvābhirgīrbhirabhi pūrtimaśyāṃ madema śatahimāḥ suvīrāḥ

RV_06.014.01.1{16} agnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ
RV_06.014.01.2{16} bhasan nuṣa pra pūrvya iṣaṃ vurītāvase
RV_06.014.02.1{16} agnirid dhi pracetā agnirvedhastama ṛṣiḥ
RV_06.014.02.2{16} agniṃ hotāramīḷate yajñeṣu manuṣo viśaḥ
RV_06.014.03.1{16} nānā hyagne 'vase spardhante rāyo aryaḥ
RV_06.014.03.2{16} tūrvanto dasyumāyavo vrataiḥ sīkṣanto avratam
RV_06.014.04.1{16} agnirapsām ṛtīṣahaṃ vīraṃ dadāti satpatim
RV_06.014.04.2{16} yasya trasanti śavasaḥ saṃcakṣi śatravo bhiyā
RV_06.014.05.1{16} agnirhi vidmanā nido devo martamuruṣyati
RV_06.014.05.2{16} sahāvā yasyāvṛto rayirvājeṣvavṛtaḥ
RV_06.014.06.1{16} achā no mitramaho ...

RV_06.015.01.1{17} imamū ṣu vo atithimuṣarbudhaṃ viśvāsāṃ viśāṃ patimṛñjase girā
RV_06.015.01.2{17} vetīd divo januṣā kaccidā śucirjyok cidatti garbho yadacyutam
RV_06.015.02.1{17} mitraṃ na yaṃ sudhitaṃ bhṛgavo dadhurvanaspatāvīḍyamūrdhvaśociṣam
RV_06.015.02.2{17} sa tvaṃ suprīto vītahavye adbhuta praśastibhirmahayase dive dive
RV_06.015.03.1{17} sa tvaṃ dakṣasyāvṛko vṛdho bhūraryaḥ parasyāntarasya taruṣaḥ
RV_06.015.03.2{17} rāyaḥ sūno sahaso martyeṣvā chardiryacha vītahavyāya sapratho bharadvājāya saprathaḥ
RV_06.015.04.1{17} dyutānaṃ vo atithiṃ svarṇaramagniṃ hotāraṃ manuṣaḥ svadhvaram
RV_06.015.04.2{17} vipraṃ na dyukṣavacasaṃ suvṛktibhirhavyavāhamaratiṃ devam ṛñjase
RV_06.015.05.1{17} pāvakayā yaścitayantyā kṛpā kṣāman ruruca uṣaso na bhānunā
RV_06.015.05.2{17} tūrvan na yāmannetaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ
RV_06.015.06.1{18} agnim-agniṃ vaḥ samidhā duvasyata priyam-priyaṃ vo atithiṃ gṛṇīṣaṇi
RV_06.015.06.2{18} upa vo gīrbhiramṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ
RV_06.015.07.1{18} samiddhamagniṃ samidhā girā gṛṇe śuciṃ pāvakaṃ puro adhvare dhruvam
RV_06.015.07.2{18} vipraṃ hotāraṃ puruvāramadruhaṃ kaviṃ sumnairīmahe jātavedasam
RV_06.015.08.1{18} tvāṃ dūtamagne amṛtaṃ yuge-yuge havyavāhaṃ dadhire pāyumīḍyam
RV_06.015.08.2{18} devāsaśca martāsaśca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire
RV_06.015.09.1{18} vibhūṣannagna ubhayānanu vratā dūto devānāṃ rajasī samīyase
RV_06.015.09.2{18} yat te dhītiṃ sumatimāvṛṇīmahe 'dha smā nastrivarūthaḥ śivo bhava
RV_06.015.10.1{18} taṃ supratīkaṃ sudṛśaṃ svañcamavidvāṃso viduṣṭaraṃ sapema
RV_06.015.10.2{18} sa yakṣad viśvā vayunāni vidvān pra havyamagniramṛteṣu vocat
RV_06.015.11.1{19} tamagne pāsyuta taṃ piparṣi yasta ānaṭ kavaye śūra dhītim
RV_06.015.11.2{19} yajñasya vā niśitiṃ voditiṃ vā tamit pṛṇakṣi śavasota rāyā
RV_06.015.12.1{19} tvamagne vanuṣyato ni pāhi tvamu naḥ sahasāvannavadyāt
RV_06.015.12.2{19} saṃ tvā dhvasmanvadabhyetu pāthaḥ saṃ rayi spṛhayāyyaḥsahasrī
RV_06.015.13.1{19} agnirhotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedaḥ
RV_06.015.13.2{19} devānāmuta yo martyānāṃ yajiṣṭhaḥ sa pra yajatām ṛtāvā
RV_06.015.14.1{19} agne yadadya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā
RV_06.015.14.2{19} ṛtā yajāsi mahinā vi yad bhūrhavyā vaha yaviṣṭha yā te adya
RV_06.015.15.1{19} abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai
RV_06.015.15.2{19} avā no maghavan vājasātāvagne viśvāni duritā tarema tā tarema tavāvasā tarema
RV_06.015.16.1{20} agne viśvebhiḥ svanīka devairūrṇāvantaṃ prathamaḥ sīda yonim
RV_06.015.16.2{20} kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu
RV_06.015.17.1{20} imamu tyamatharvavadagniṃ manthanti vedhasaḥ
RV_06.015.17.2{20} yamaṅkūyantamānayannamūraṃ śyāvyābhyaḥ
RV_06.015.18.1{20} janiṣvā devavītaye sarvatātā svastaye
RV_06.015.18.2{20} ā devān vakṣyamṛtān ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ
RV_06.015.19.1{20} vayamu tvā gṛhapate janānāmagne akarma samidhā bṛhantam
RV_06.015.19.2{20} asthūri no gārhapatyāni santu tigmena nastejasā saṃ śiśādhi
RV_06.016.01.1{21} tvamagne yajñānāṃ hotā viśveṣāṃ hitaḥ
RV_06.016.01.2{21} devebhirmānuṣe jane
RV_06.016.02.1{21} sa no mandrābhiradhvare jihvābhiryajā mahaḥ
RV_06.016.02.2{21} ā devān vakṣi yakṣi ca
RV_06.016.03.1{21} vetthā hi vedho adhvanaḥ pathaśca devāñjasā
RV_06.016.03.2{21} agne yajñeṣu sukrato
RV_06.016.04.1{21} tvāmīḷe adha dvitā bharato vājibhiḥ śunam
RV_06.016.04.2{21} īje yajñeayat divi
RV_06.016.05.1{21} tvamimā vāryā puru divodāsāya sunvate
RV_06.016.05.2{21} bharadvājāya dāśuṣe
RV_06.016.06.1{22} tvaṃ dūto amartya ā vahā daivyaṃ janam
RV_06.016.06.2{22} śṛṇvan viprasya suṣṭutim
RV_06.016.07.1{22} tvāmagne svādhyo martāso deva vītaye
RV_06.016.07.2{22} yajñeṣu devamīḷate
RV_06.016.08.1{22} tava pra yakṣi sandṛśamuta kratuṃ sudānavaḥ
RV_06.016.08.2{22} viśve juṣanta kāminaḥ
RV_06.016.09.1{22} tvaṃ hotā manurhito vahnirāsā viduṣṭaraḥ
RV_06.016.09.2{22} agne yakṣidivo viśaḥ
RV_06.016.10.1{22} agna ā yāhi vītaye gṛṇāno havyadātaye
RV_06.016.10.2{22} ni hotā satsi barhiṣi
RV_06.016.11.1{23} taṃ tvā samidbhiraṅgiro ghṛtena vardhayāmasi
RV_06.016.11.2{23} bṛhacchocā yaviṣṭhya
RV_06.016.12.1{23} sa naḥ pṛthu śravāyyamachā deva vivāsasi
RV_06.016.12.2{23} bṛhadagne suvīryam
RV_06.016.13.1{23} tvāmagne puṣkarādadhyatharvā niramanthata
RV_06.016.13.2{23} mūrdhno viśvasya vāghataḥ
RV_06.016.14.1{23} tamu tvā dadhyaṃm ṛṣiḥ putra īdhe atharvaṇaḥ
RV_06.016.14.2{23} vṛtrahaṇaṃ purandaram
RV_06.016.15.1{23} tamu tvā pāthyo vṛṣā samīdhe dasyuhantamam
RV_06.016.15.2{23} dhanaṃjayaṃ raṇe-raṇe
RV_06.016.16.1{24} ehyū ṣu bravāṇi te 'gna itthetarā giraḥ
RV_06.016.16.2{24} ebhirvardhāsa indubhiḥ
RV_06.016.17.1{24} yatra kva ca te mano dakṣaṃ dadhasa uttaram
RV_06.016.17.2{24} tatrā sadaḥ kṛṇavase
RV_06.016.18.1{24} nahi te pūrtamakṣipad bhuvan nemānāṃ vaso
RV_06.016.18.2{24} athā duvo vanavase
RV_06.016.19.1{24} āgniragāmi bhārato vṛtrahā purucetanaḥ
RV_06.016.19.2{24} divodāsasya satpatiḥ
RV_06.016.20.1{24} sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā
RV_06.016.20.2{24} vanvannavāto astṛtaḥ
RV_06.016.21.1{25} sa pratnavan navīyasāgne dyumnena saṃyatā
RV_06.016.21.2{25} bṛhat tatanthabhānunā
RV_06.016.22.1{25} pra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā
RV_06.016.22.2{25} arcagāya ca vedhase
RV_06.016.23.1{25} sa hi yo mānuṣā yugā sīdad dhotā kavikratuḥ
RV_06.016.23.2{25} dūtaśca havyavāhanaḥ
RV_06.016.24.1{25} tā rājānā śucivratādityān mārutaṃ gaṇam
RV_06.016.24.2{25} vaso yakṣīha rodasī
RV_06.016.25.1{25} vasvī te agne sandṛṣṭiriṣayate martyāya
RV_06.016.25.2{25} ūrjo napādamṛtasya
RV_06.016.26.1{26} kratvā dā astu śreṣṭho 'dya tvā vanvan surekṇāḥ
RV_06.016.26.2{26} marta ānāśa suvṛktim
RV_06.016.27.1{26} te te agne tvotā iṣayanto viśvamāyuḥ
RV_06.016.27.2{26} taranto aryo arātīrvanvanto aryo arātīḥ
RV_06.016.28.1{26} agnistigmena śociṣā yāsad viśvaṃ nyatriṇam
RV_06.016.28.2{26} agnirnovanate rayim
RV_06.016.29.1{26} suvīraṃ rayimā bhara jātavedo vicarṣaṇe
RV_06.016.29.2{26} jahi rakṣāṃsi sukrato
RV_06.016.30.1{26} tvaṃ naḥ pāhyaṃhaso jātavedo aghāyataḥ
RV_06.016.30.2{26} rakṣā ṇo brahmaṇas kave
RV_06.016.31.1{27} yo no agne dureva ā marto vadhāya dāśati
RV_06.016.31.2{27} tasmān naḥ pāhyaṃhasaḥ
RV_06.016.32.1{27} tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam
RV_06.016.32.2{27} marto yo nojighāṃsati
RV_06.016.33.1{27} bharadvājāya saprathaḥ śarma yacha sahantya
RV_06.016.33.2{27} agne vareṇyaṃvasu
RV_06.016.34.1{27} agnirvṛtrāṇi jaṅghanad draviṇasyurvipanyayā
RV_06.016.34.2{27} samiddhaḥ śukra āhutaḥ
RV_06.016.35.1{27} garbhe mātuḥ pituṣ pitā vididyutāno akṣare
RV_06.016.35.2{27} sīdannṛtasya yonimā
RV_06.016.36.1{28} brahma prajāvadā bhara jātavedo vicarṣaṇe
RV_06.016.36.2{28} agne yad dīd ayad divi
RV_06.016.37.1{28} upa tvā raṇvasandṛśaṃ prayasvantaḥ sahaskṛta
RV_06.016.37.2{28} agne sasṛjmahe giraḥ
RV_06.016.38.1{28} upa chāyāmiva ghṛṇeraganma śarma te vayam
RV_06.016.38.2{28} agne hiraṇyasandṛśaḥ
RV_06.016.39.1{28} ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ
RV_06.016.39.2{28} agne puro rurojitha
RV_06.016.40.1{28} ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati
RV_06.016.40.2{28} viśāmagniṃ svadhvaram
RV_06.016.41.1{29} pra devaṃ devavītaye bharatā vasuvittamam
RV_06.016.41.2{29} ā sve yonau ni ṣīdatu
RV_06.016.42.1{29} ā jātaṃ jātavedasi priyaṃ śiśītātithim
RV_06.016.42.2{29} syona ā gṛhapatim
RV_06.016.43.1{29} agne yukṣvā hi ye tavāśvāso deva sādhavaḥ
RV_06.016.43.2{29} araṃ vahanti manyave
RV_06.016.44.1{29} achā no yāhyā vahābhi prayāṃsi vītaye
RV_06.016.44.2{29} ā devān somapītaye
RV_06.016.45.1{29} udagne bhārata dyumadajasreṇa davidyutat
RV_06.016.45.2{29} śocā vi bhāhyajara
RV_06.016.46.1{30} vītī yo devaṃ marto duvasyedagnimīḷītādhvare haviṣmān
RV_06.016.46.2{30} hotāraṃ satyayajaṃ rodasyoruttānahasto namasā vivāset
RV_06.016.47.1{30} ā te agna ṛcā havirhṛdā taṣṭaṃ bharāmasi
RV_06.016.47.2{30} te te bhavantūkṣaṇa ṛṣabhāso vaśā uta
RV_06.016.48.1{30} agniṃ devāso agriyamindhate vṛtrahantamam
RV_06.016.48.2{30} yenā vasūnyābhṛtā tṛḷhā rakṣāṃsi vājināṣu yajñiyam

RV_06.017.01.1{01} pibā somamabhi yamugra tarda ūrvaṃ gavyaṃ mahi gṛṇānaindra
RV_06.017.01.2{01} vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtramamitriyā śavobhiḥ
RV_06.017.02.1{01} sa īṃ pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām
RV_06.017.02.2{01} yo gotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrānabhi tṛndhi vājān
RV_06.017.03.1{01} evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvotagīrbhiḥ
RV_06.017.03.2{01} āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūnrabhi gā indra tṛndhi
RV_06.017.04.1{01} te tvā madā bṛhadindra svadhāva ime pītā ukṣayanta dyumantam
RV_06.017.04.2{01} mahāmanūnaṃ tavasaṃ vibhūtiṃ matsarāso jarhṛṣanta prasāham
RV_06.017.05.1{01} yebhiḥ sūryamuṣasaṃ mandasāno 'vāsayo 'pa dṛlhāni dardrat
RV_06.017.05.2{01} mahāmadriṃ pari gā indra santaṃ nutthā acyutaṃ sadasas pari svāt
RV_06.017.06.1{02} tava kratvā tava tad daṃsanābhirāmāsu pakvaṃ śacyā ni dīdhaḥ
RV_06.017.06.2{02} aurṇordura usriyābhyo vi dṛḷhodūrvād gā asṛjo aṅgirasvān
RV_06.017.07.1{02} paprātha kṣāṃ mahi daṇso vyurvīmupa dyām ṛṣvo bṛhadindra stabhāyaḥ
RV_06.017.07.2{02} adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya
RV_06.017.08.1{02} adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya
RV_06.017.08.2{02} adevo yadabhyauhiṣṭa devān svarṣātā vṛṇata indramatra
RV_06.017.09.1{02} adha dyauścit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ
RV_06.017.09.2{02} ahiṃ yadindro abhyohasānaṃ ni cid viśvāyuḥ śayathe jaghāna
RV_06.017.10.1{02} adha tvaṣṭā te maha ugra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim
RV_06.017.10.2{02} nikāmamaramaṇasaṃ yena navantamahiṃ saṃ piṇagṛjīṣin
RV_06.017.11.1{03} vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchataṃ mahiṣānindra tubhyam
RV_06.017.11.2{03} pūṣā viṣṇustrīṇi sarāṃsi dhāvan vṛtrahaṇaṃ madiramaṃśumasmai
RV_06.017.12.1{03} ā kṣodo mahi vṛtaṃ nadīnāṃ pariṣṭhitamasṛja ūrmimapām
RV_06.017.12.2{03} tāsāmanu pravata indra panthāṃ prārdayo nīcīrapasaḥ samudram
RV_06.017.13.1{03} evā tā viśvā cakṛvāṃsamindraṃ mahāmugramajuryaṃ sahodām
RV_06.017.13.2{03} suvīraṃ tvā svāyudhaṃ suvajramā brahma navyamavase vavṛtyāt
RV_06.017.14.1{03} sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān
RV_06.017.14.2{03} bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra
RV_06.017.15.1{03} ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ

RV_06.018.01.1{04} tamu ṣṭuhi yo abhibhūtyojā vanvannavātaḥ puruhūta indraḥ
RV_06.018.01.2{04} aṣāḷhamugraṃ sahamānamābhirgīrbhirvardha vṛṣabhaṃ carṣaṇīnām
RV_06.018.02.1{04} sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumān ṛjīṣī
RV_06.018.02.2{04} bṛhadreṇuścyavano mānuṣīṇāmekaḥ kṛṣṭīnāmabhavat sahāvā
RV_06.018.03.1{04} tvaṃ ha nu tyadadamāyo dasyūnrekaḥ kṛṣṭīravanorāryāya
RV_06.018.03.2{04} asti svin nu vīryaṃ tat ta indra na svidasti tad ṛtuthā vi vocaḥ
RV_06.018.04.1{04} sadid dhi te tuvijātasya manye sahaḥ sahiṣṭha turatasturasya
RV_06.018.04.2{04} ugramugrasya tavasastavīyo 'radhrasya radhraturo babhūva
RV_06.018.05.1{04} tan naḥ pratnaṃ sakhyamastu yuṣme itthā vadadbhirvalamaṅgirobhiḥ
RV_06.018.05.2{04} hannacyutacyud dasmeṣayantam ṛṇoḥ puro vi duroasya viśvāḥ
RV_06.018.06.1{05} sa hi dhībhirhavyo astyugra īśānakṛn mahati vṛtratūrye
RV_06.018.06.2{05} sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu
RV_06.018.07.1{05} sa majmanā janima mānuṣāṇāmamartyena nāmnāti pra sarsre
RV_06.018.07.2{05} sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ
RV_06.018.08.1{05} sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca
RV_06.018.08.2{05} vṛṇak pipruṃ śambaraṃ śuṣṇamindraḥ purāṃcyautnāya śayathāya nū cit
RV_06.018.09.1{05} udāvatā tvakṣasā panyasā ca vṛtrahatyāya rathamindra tiṣṭha
RV_06.018.09.2{05} dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ
RV_06.018.10.1{05} agnirna śuṣkaṃ vanamindra hetī rakṣo ni dhakṣyaśanirna bhīmā
RV_06.018.10.2{05} gambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayacca
RV_06.018.11.1{06} ā sahasraṃ pathibhirindra rāyā tuvidyumna tuvivājebhirarvāk
RV_06.018.11.2{06} yāhi sūno sahaso yasya nū cidadeva īśe puruhūta yotoḥ
RV_06.018.12.1{06} pra tuvidyumnasya sthavirasya ghṛṣverdivo rarapśe mahimā pṛthivyāḥ
RV_06.018.12.2{06} nāsya śatrurna pratimānamasti na pratiṣṭhiḥpurumāyasya sahyoḥ
RV_06.018.13.1{06} pra tat te adyā karaṇaṃ kṛtaṃ bhūt kutsaṃ yadāyumatithigvamasmai
RV_06.018.13.2{06} purū sahasrā ni śiśā abhi kṣāmut tūrvayāṇaṃ dhṛṣatā ninetha
RV_06.018.14.1{06} anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām
RV_06.018.14.2{06} karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ
RV_06.018.15.1{06} anu dyāvāpṛthivī tat ta ojo 'martyā jihata indra devāḥ
RV_06.018.15.2{06} kṛṣvā kṛtno akṛtaṃ yat te astyukthaṃ navīyo janayasva yajñaiḥ

RV_06.019.01.1{07} mahānindro nṛvadā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ
RV_06.019.01.2{07} asmadryag vāvṛdhe viryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhirbhūt
RV_06.019.02.1{07} indrameva dhiṣaṇā sātaye dhād bṛhantam ṛṣvamajaraṃ yuvānam
RV_06.019.02.2{07} aṣāḷhena savasā śūśuvāṃsaṃ sadyaścid yo vāvṛdhe asāmi
RV_06.019.03.1{07} pṛthū karasnā bahulā gabhastī asmadryak saṃ mimīhi śravāṃsi
RV_06.019.03.2{07} yūtheva paśvaḥ paśupā damūnā asmānindrābhyā vavṛtsvājau
RV_06.019.04.1{07} taṃ va indraṃ catinamasya śākairiha nūnaṃ vājayanto huvema
RV_06.019.04.2{07} yathā cit pūrve jaritāra āsuranedyā anavadyā ariṣṭāḥ
RV_06.019.05.1{07} dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ
RV_06.019.05.2{07} saṃ jagmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ
RV_06.019.06.1{08} śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭhamojo abhibhūtaugram
RV_06.019.06.2{08} viśvā dyumnā vṛṣṇyā mānuṣāṇāmasmabhyaṃ dāharivo mādayadhyai
RV_06.019.07.1{08} yaste madaḥ pṛtaṇāṣāḷ amṛdhra indra taṃ na ā bhara śūśuvāṃsam
RV_06.019.07.2{08} yena tokasya tanayasya sātau maṃsīmahi jigīvāṃsastvotāḥ
RV_06.019.08.1{08} ā no bhara vṛṣaṇaṃ śuṣmamindra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam
RV_06.019.08.2{08} yena vaṃsāma pṛtanāsu śatrūn tavotibhiruta jāmīnrajāmīn
RV_06.019.09.1{08} ā te śuṣmo vṛṣabha etu paścādottarādadharādā purastāt
RV_06.019.09.2{08} ā viśvato abhi sametvarvāṃ indra dyumnaṃ svarvad dhehyasme
RV_06.019.10.1{08} nṛvat ta indra nṛtamābhirūtī vaṃsīmahi vāmaṃ śromatebhiḥ
RV_06.019.10.2{08} īkṣe hi vasva ubhayasya rājan dhā ratnaṃ mahi sthūraṃ bṛhantam
RV_06.019.11.1{08} marutvantaṃ vṛṣabhaṃ ...
RV_06.019.12.1{08} janaṃ vajrin mahi cin manyamānamebhyo nṛbhyo randhayā yeṣvasmi
RV_06.019.12.2{08} adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanayegoṣvapsu
RV_06.019.13.1{08} vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ-śatroruttara itsyāma
RV_06.019.13.2{08} ghnanto vṛtrāṇyubhayāni śūra rāyā madema bṛhatātvotāḥ

RV_06.020.01.1{09} dyaurna ya indrābhi bhūmāryastasthau rayiḥ śavasā pṛtsu janān
RV_06.020.01.2{09} taṃ naḥ sahasrabharamurvarāsāṃ daddhi sūno sahaso vṛtraturam
RV_06.020.02.1{09} divo na tubhyamanvindra satrāsuryaṃ devebhirdhāyi viśvam
RV_06.020.02.2{09} ahiṃ yad vṛtramapo vavrivāṃsaṃ hannṛjīṣin viṣṇunāsacānaḥ
RV_06.020.03.1{09} tūrvannojīyān tavasastavīyān kṛtabrahmendro vṛddhamahāḥ
RV_06.020.03.2{09} rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnumāvat
RV_06.020.04.1{09} śatairapadran paṇaya indrātra daśoṇaye kavaye 'rkasātau
RV_06.020.04.2{09} vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃcana pra
RV_06.020.05.1{09} maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ
RV_06.020.05.2{09} uru ṣa sarathaṃ sārathaye karindraḥ kutsāya sūryasya sātau
RV_06.020.06.1{10} pra śyeno na madiramaṃśumasmai śiro dāsasya namucermathāyan
RV_06.020.06.2{10} prāvan namīṃ sāpyaṃ sasantaṃ pṛṇag rāyā samiṣā saṃ svasti
RV_06.020.07.1{10} vi piprorahimāyasya dṛḷhāḥ puro vajriñchavasā na dardaḥ
RV_06.020.07.2{10} sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṃ dāśuṣe dāḥ
RV_06.020.08.1{10} sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujimindraḥ svabhiṣṭisumnaḥ
RV_06.020.08.2{10} ā tugraṃ śaśvadibhaṃ dyotanāya māturna sīmupa sṛjā iyadhyai
RV_06.020.09.1{10} sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ gabhastau
RV_06.020.09.2{10} tiṣṭhad dharī adhyasteva garte vacoyujā vahata indram ṛṣvam
RV_06.020.10.1{10} sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ
RV_06.020.10.2{10} sapta yat puraḥ śarma śāradīrdard dhan dāsīḥ purukutsāya śikṣan
RV_06.020.11.1{10} tvaṃ vṛdha indra pūrvyo bhūrvarivasyannuśane kāvyāya
RV_06.020.11.2{10} parā navavāstvamanudeyaṃ mahe pitre dadātha svaṃ napātam
RV_06.020.12.1{10} tvaṃ dhunirindra ...
RV_06.020.13.1{10} tava ha tyadindra viṣvamājau sasto dhunīcumurī yā ha siṣvap
RV_06.020.13.2{10} dīdayadit tubhyaṃ somebhiḥ sunvan dabhītiridhmabhṛtiḥ pakthyarkaiḥ

RV_06.021.01.1{11} imā u tvā purutamasya kārorhavyaṃ vīra havyā havante
RV_06.021.01.2{11} dhiyo ratheṣṭhāmajaraṃ navīyo rayirvibhūtirīyate vacasyā
RV_06.021.02.1{11} tamu stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhīryajñavṛddham
RV_06.021.02.2{11} yasya divamati mahnā pṛthivyāḥ purumāyasya riricemahitvam
RV_06.021.03.1{11} sa it tamo 'vayunaṃ tatanvat sūryeṇa vayunavaccakāra
RV_06.021.03.2{11} kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ
RV_06.021.04.1{11} yastā cakāra sa kuha svidindraḥ kamā janaṃ carati kāsu vikṣu
RV_06.021.04.2{11} kaste yajño manase śaṃ varāya ko arka indrakatamaḥ sa hotā
RV_06.021.05.1{11} idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ
RV_06.021.05.2{11} ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi
RV_06.021.06.1{12} taṃ pṛchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ
RV_06.021.06.2{12} arcāmasi vīra brahmavāho yādeva vidma tāt tvā mahāntam
RV_06.021.07.1{12} abhi tvā pājo rakṣaso vi tasthe mahi jajñānamabhi tat su tiṣṭha
RV_06.021.07.2{12} tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apatā nudasva
RV_06.021.08.1{12} sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ
RV_06.021.08.2{12} tvaṃ hyāpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau
RV_06.021.09.1{12} protaye varuṇaṃ mitramindraṃ marutaḥ kṛṣvāvase no adya
RV_06.021.09.2{12} pra pūṣaṇaṃ viṣṇumagniṃ purandhiṃ savitāramoṣadhīḥ parvatāṃśca
RV_06.021.10.1{12} ima u tvā puruśāka prayajyo jaritāro abhyarcantyarkaiḥ
RV_06.021.10.2{12} śrudhī havamā huvato huvāno na tvāvānanyo amṛta tvadasti
RV_06.021.11.1{12} nū ma ā vācamupa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ
RV_06.021.11.2{12} ye agnijihvā ṛtasāpa āsurye manuṃ cakruruparaṃ dasāya
RV_06.021.12.1{12} sa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ
RV_06.021.12.2{12} ye aśramāsa uravo vahiṣṭhāstebhirna indrābhi vakṣi vājam

RV_06.022.01.1{13} ya eka id dhavyaścarṣaṇīnāmindraṃ taṃ gīrbhirabhyarca ābhiḥ
RV_06.022.01.2{13} yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān
RV_06.022.02.1{13} tamu naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ
RV_06.022.02.2{13} nakṣaddābhaṃ taturiṃ parvateṣṭhāmadroghavācaṃ matibhiḥ śaviṣṭham
RV_06.022.03.1{13} tamīmaha indramasya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ
RV_06.022.03.2{13} yo askṛdhoyurajaraḥ svarvān tamā bhara harivo mādayadhyai
RV_06.022.04.1{13} tan no vi voco yadi te purā cijjaritāra ānaśuḥ sumnamindra
RV_06.022.04.2{13} kaste bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ
RV_06.022.05.1{13} taṃ pṛchantī vajrahastaṃ ratheṣṭhāmindraṃ vepī vakvarīyasya nū gīḥ
RV_06.022.05.2{13} tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātumiṣe nakṣate tumramacha
RV_06.022.06.1{14} ayā ha tyaṃ māyayā vāvṛdhānaṃ manojuvā svatavaḥ parvatena
RV_06.022.06.2{14} acyutā cid vīḷitā svojo rujo vi dṛḷhā dhṛṣatā virapśin
RV_06.022.07.1{14} taṃ vo dhiyā navyasyā śaviṣṭhaṃ pratnaṃ pratnavat paritaṃsayadhyai
RV_06.022.07.2{14} sa no vakṣadanimānaḥ suvahmendro viśvānyatidurgahāṇi
RV_06.022.08.1{14} ā janāya druhvaṇe pārthivāni divyāni dīpayo 'ntarikṣā
RV_06.022.08.2{14} tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣāmapaśca
RV_06.022.09.1{14} bhuvo janasya divyasya rājā pārthivasya jagatastveṣasandṛk
RV_06.022.09.2{14} dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ
RV_06.022.10.1{14} ā saṃyatamindra ṇaḥ svastiṃ śatrutūryāya bṛhatīmamṛdhrām
RV_06.022.10.2{14} yayā dāsānyāryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi
RV_06.022.11.1{14} sa no niyudbhiḥ puruhūta vedho viśvavārābhirā gahi prayajyo
RV_06.022.11.2{14} na yā adevo varate na deva ābhiryāhi tūyamā madryadrik

RV_06.023.01.1{15} suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamānaukthe
RV_06.023.01.2{15} yad vā yuktābhyāṃ maghavan haribhyāṃ bibhrad vajrambāhvorindra yāsi
RV_06.023.02.1{15} yad vā divi pārye suṣvimindra vṛtrahatye 'vasi śūrasātau
RV_06.023.02.2{15} yad vā dakṣasya bibhyuṣo abibhyadarandhayaḥ śardhata indra dasyūn
RV_06.023.03.1{15} pātā sutamindro astu somaṃ praṇenīrugro jaritāramūtī
RV_06.023.03.2{15} kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit
RV_06.023.04.1{15} ganteyānti savanā haribhyāṃ babhrirvajraṃ papiḥ somaṃ dadirgāḥ
RV_06.023.04.2{15} kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃgṛṇata stomavāhāḥ
RV_06.023.05.1{15} asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ
RV_06.023.05.2{15} sute some stumasi śaṃsadukthendrāya brahma vardhanaṃ yathāsat
RV_06.023.06.1{16} brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhirviviṣmaḥ
RV_06.023.06.2{16} sute some sutapāḥ śantamāni rāndryā kriyāsma vakṣaṇāni yajñaiḥ
RV_06.023.07.1{16} sa no bodhi puroḷāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkamindra
RV_06.023.07.2{16} edaṃ barhiryajamānasya sīdoruṃ kṛdhi tvāyata u lokam
RV_06.023.08.1{16} sa mandasvā hyanu joṣamugra pra tvā yajñāsa ime aśnuvantu
RV_06.023.08.2{16} preme havāsaḥ puruhūtamasme ā tveyaṃ dhīravasa indra yamyāḥ
RV_06.023.09.1{16} taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhirīṃ pṛṇatā bhojamindram
RV_06.023.09.2{16} kuvit tasmā asati no bharāya na suṣvimindro 'vase mṛdhāti
RV_06.023.10.1{16} evedindraḥ sute astāvi some bharadvājeṣu kṣayadin maghonaḥ
RV_06.023.10.2{16} asad yathā jaritra uta sūririndro rāyo viśvavārasya dātā

RV_06.024.01.1{17} vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī
RV_06.024.01.2{17} arcatryo maghavā nṛbhya ukthairdyukṣo rājā girāmakṣitotiḥ
RV_06.024.02.1{17} taturirvīro naryo vicetāḥ śrotā havaṃ gṛṇata urvyūtiḥ
RV_06.024.02.2{17} vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam
RV_06.024.03.1{17} akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ
RV_06.024.03.2{17} vṛkṣasya nu te puruhūta vayā vyūtayo ruruhurindra pūrvīḥ
RV_06.024.04.1{17} śacīvataste puruśāka śākā gavāmiva srutayaḥ saṃcaraṇīḥ
RV_06.024.04.2{17} vatsānāṃ na tantayasta indra dāmanvanto adāmānaḥ sudāman
RV_06.024.05.1{17} anyadadya karvaramanyadu śvo 'sacca san muhurācakririndraḥ
RV_06.024.05.2{17} mitro no atra varuṇaśca pūṣāryo vaśasya paryetāsti
RV_06.024.06.1{18} vi tvadāpo na parvatasya pṛṣṭhādukthebhirindrānayanta yajñaiḥ
RV_06.024.06.2{18} taṃ tvābhiḥ suṣṭutibhirvājayanta ājiṃ na jagmurgirvāho aśvāḥ
RV_06.024.07.1{18} na yaṃ jaranti śarado na māsā na dyāva indramavakarśayanti
RV_06.024.07.2{18} vṛddhasya cid vardhatāmasya tanū stomebhirukthaiścaśasyamānā
RV_06.024.08.1{18} na vīḷave namate na sthirāya na śardhate dasyujūtāya stavān
RV_06.024.08.2{18} ajrā indrasya girayaścid ṛṣvā gambhīre cid bhavatigādhamasmai
RV_06.024.09.1{18} gambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān
RV_06.024.09.2{18} sthā ū ṣu ūrdhva ūtī ariṣaṇyannaktorvyuṣṭau paritakmyāyām
RV_06.024.10.1{18} sacasva nāyamavase abhīka ito vā tamindra pāhi riṣaḥ
RV_06.024.10.2{18} amā cainamaraṇye pāhi riṣo madema śatahimāḥ suvīrāḥ

RV_06.025.01.1{19} yā ta ūtiravamā yā paramā yā madhyamendra śuṣminnasti
RV_06.025.01.2{19} tābhirū ṣu vṛtrahatye 'vīrna ebhiśca vājairmahānna ugra
RV_06.025.02.1{19} ābhi spṛdho mithatīrariṣaṇyannamitrasya vyathayā manyumindra
RV_06.025.02.2{19} ābhirviśvā abhiyujo viṣūcīrāryāya viśo 'va tārīrdāsīḥ
RV_06.025.03.1{19} indra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre
RV_06.025.03.2{19} tvameṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ
RV_06.025.04.1{19} śūro vā śūraṃ vanate śarīraistanūrucā taruṣi yat kṛṇvaite
RV_06.025.04.2{19} toke vā goṣu tanaye yadapsu vi krandasī urvarāsu bravaite
RV_06.025.05.1{19} nahi tvā śūro na turo na dhṛṣṇurna tvā yodho manyamāno yuyodha
RV_06.025.05.2{19} indra nakiṣ ṭvā pratyastyeṣāṃ viśvā jātānyabhyasi tāni
RV_06.025.06.1{20} sa patyata ubhayornṛmṇamayoryadī vedhasaḥ samithe havante
RV_06.025.06.2{20} vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite
RV_06.025.07.1{20} adha smā te carṣaṇayo yadejānindra trātota bhavā varūtā
RV_06.025.07.2{20} asmākāso ye nṛtamāso arya indra sūrayo dadhire puronaḥ
RV_06.025.08.1{20} anu te dāyi maha indriyāya satrā te viṣvamanu vṛtrahatye
RV_06.025.08.2{20} anu kṣatramanu saho yajatrendra devebhiranu te nṛṣahye
RV_06.025.09.1{20} evā na spṛdhaḥ samajā samatsvindra rārandhi mithatīradevīḥ
RV_06.025.09.2{20} vidyāma vastoravasā gṛṇanto bharadvājā uta ta indra nūnam

RV_06.026.01.1{21} śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ
RV_06.026.01.2{21} saṃ yad viśo 'yanta śūrasātā ugraṃ no 'vaḥ pārye ahan dāḥ
RV_06.026.02.1{21} tvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau
RV_06.026.02.2{21} tvāṃ vṛtreṣvindra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan
RV_06.026.03.1{21} tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark
RV_06.026.03.2{21} tvaṃ śiro amarmaṇaḥ parāhannatithigvāya śaṃsyaṃ kariṣyan
RV_06.026.04.1{21} tvaṃ rathaṃ pra bharo yodham ṛṣvamāvo yudhyantaṃ vṛṣabhaṃ daśadyum
RV_06.026.04.2{21} tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantamindra tūtoḥ
RV_06.026.05.1{21} tvaṃ tadukthamindra barhaṇā kaḥ pra yacchatā sahasrāśūra darṣi
RV_06.026.05.2{21} ava girerdāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhirūtī
RV_06.026.06.1{22} tvaṃ śraddhābhirmandasānaḥ somairdabhītaye cumurimindrasiṣvap
RV_06.026.06.2{22} tvaṃ rajiṃ piṭhīnase daśasyan ṣaṣṭiṃ sahasrāśacyā sacāhan
RV_06.026.07.1{22} ahaṃ cana tat sūribhirānaśyāṃ tava jyāya indra sumnamojaḥ
RV_06.026.07.2{22} tvayā yat stavante sadhavīra vīrāstrivarūthena nahuṣā śaviṣṭha
RV_06.026.08.1{22} vayaṃ te asyāmindra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ
RV_06.026.08.2{22} prātardaniḥ kṣatraśrīrastu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām

RV_06.027.01.1{23} kimasya made kiṃ vasya pītāvindraḥ kimasya sakhye cakāra
RV_06.027.01.2{23} raṇā vā ye niṣadi kiṃ te asya pura vividre kimu nūtanāsaḥ
RV_06.027.02.1{23} sadasya made sad vasya pitavindraḥ sadasya sakhye cakāra
RV_06.027.02.2{23} raṇā vā ye niṣadi sat te asya pura vividre sadu nūtanāsaḥ
RV_06.027.03.1{23} nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma
RV_06.027.03.2{23} na rādhaso-rādhaso nūtanasyendra nakirdadṛśa indriyaṃ te
RV_06.027.04.1{23} etat tyat ta indriyamaceti yenāvadhīrvaraśikhasya śeṣaḥ
RV_06.027.04.2{23} vajrasya yat te nihatasya śuṣmāt svanāccidindra paramodadāra
RV_06.027.05.1{23} vadhīdindro varaśikhasya śeṣo 'bhyāvartine cāyamānāya śikṣan
RV_06.027.05.2{23} vṛcīvato yad dhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart
RV_06.027.06.1{24} triṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyāṃ puruhūta śravasyā
RV_06.027.06.2{24} vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānanyarthānyāyan
RV_06.027.07.1{24} yasya gāvāvaruṣā sūyavasyū antarū ṣu carato rerihāṇā
RV_06.027.07.2{24} sa sṛñjayāya turvaśaṃ parādād vṛcīvato daivavātāyaśikṣan
RV_06.027.08.1{24} dvayānagne rathino viṃśatiṃ gā vadhūmato maghavā mahyaṃ samrāṭ
RV_06.027.08.2{24} abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām

RV_06.028.01.1{25} ā gāvo agmannuta bhadramakran sīdantu goṣṭhe raṇayantvasme
RV_06.028.01.2{25} prajāvatīḥ pururūpā iha syurindrāya pūrvīruṣaso duhānāḥ
RV_06.028.02.1{25} indro yajvane pṛṇate ca śikṣatyuped dadāti na svaṃ muṣāyati
RV_06.028.02.2{25} bhūyo-bhūyo rayimidasya vardhayannabhinne khilye nidadhāti devayum
RV_06.028.03.1{25} na tā naśanti na dabhāti taskaro nāsāmāmitro vyathirādadharṣati
RV_06.028.03.2{25} devāṃśca yābhiryajate dadāti ca jyogit tābhiḥ sacate gopatiḥ saha
RV_06.028.04.1{25} na tā arvā reṇukakāṭo aśnute na saṃskṛtatramupa yanti tā abhi
RV_06.028.04.2{25} urugāyamabhayaṃ tasya tā anu gāvo martasya vicaranti yajvanaḥ
RV_06.028.05.1{25} gāvo bhago gāva indro me achān gāvaḥ somasya prathamasya bhakṣaḥ
RV_06.028.05.2{25} imā yā gāvaḥ sa janāsa indra ichāmīd dhṛdāmanasā cidindram
RV_06.028.06.1{25} yūyaṃ gāvo medayathā kṛśaṃ cidaśrīraṃ cit kṛṇuthā supratīkam
RV_06.028.06.2{25} bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu
RV_06.028.07.1{25} prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇepibantīḥ
RV_06.028.07.2{25} mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ
RV_06.028.08.1{25} upedamupaparcanamāsu goṣūpa pṛcyatām
RV_06.028.08.2{25} upa ṛṣabhasya retasyupendra tava vīrye

RV_06.029.01.1{01} indraṃ vo naraḥ sakhyāya sepurmaho yantaḥ sumataye cakānāḥ
RV_06.029.01.2{01} maho hi dātā vajrahasto asti mahāmu raṇvamavase yajadhvam
RV_06.029.02.1{01} ā yasmin haste naryā mimikṣurā rathe hiraṇyaye ratheṣṭhāḥ
RV_06.029.02.2{01} ā raśmayo gabhastyo sthūrayorādhvannaśvāso vṛṣaṇo yujānāḥ
RV_06.029.03.1{01} śriye te pādā duva ā mimikṣurdhṛṣṇurvajrī śavasā dakṣiṇāvān
RV_06.029.03.2{01} vasāno atkaṃ surabhiṃ dṛśe kaṃ svarṇa nṛtaviṣiro babhūtha
RV_06.029.04.1{01} sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santidhānāḥ
RV_06.029.04.2{01} indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ
RV_06.029.05.1{01} na te antaḥ śavaso dhāyyasya vi tu bābadhe rodasī mahitvā
RV_06.029.05.2{01} ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī
RV_06.029.06.1{01} evedindraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā
RV_06.029.06.2{01} evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn

RV_06.030.01.1{02} bhūya id vāvṛdhe vīryāyaneko ajuryo dayate vasūni
RV_06.030.01.2{02} pra ririce diva indraḥ pṛthivyā ardhamidasya prati rodasī ubhe
RV_06.030.02.1{02} adhā manye bṛhadasuryamasya yāni dādhāra nakirā mināti
RV_06.030.02.2{02} dive-dive sūryo darśato bhūd vi sadmānyurviyā sukraturdhāt
RV_06.030.03.1{02} adyā cin nū cit tadapo nadīnāṃ yadābhyo arado gātumindra
RV_06.030.03.2{02} ni parvatā admasado na sedustvayā dṛḷhāni sukrato rajāṃsi
RV_06.030.04.1{02} satyamit tan na tvāvānanyo astīndra devo na martyo jyāyān
RV_06.030.04.2{02} ahannahiṃ pariśayānamarṇo 'vāsṛjo apo achā samudram
RV_06.030.05.1{02} tvamapo vi duro viṣūcīrindra dṛḷhamarujaḥ parvatasya
RV_06.030.05.2{02} rājābhavo jagataścarṣaṇīnāṃ sākaṃ sūryaṃ janayan dyāmuṣāsam

RV_06.031.01.1{03} abhūreko rayipate rayīṇāmā hastayoradhithā indra kṛṣṭīḥ
RV_06.031.01.2{03} vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ
RV_06.031.02.1{03} tvad bhiyendra pārthivāni viśvācyutā ciccyāvayante rajāṃsi
RV_06.031.02.2{03} dyāvākṣāmā parvatāso vanāni viśvaṃ dṛḷhaṃ bhayate ajmannā te
RV_06.031.03.1{03} tvaṃ kutsenābhi śuṣṇamindrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau
RV_06.031.03.2{03} daśa prapitve adha sūryasya muṣāyaścakramaviverapāṃsi
RV_06.031.04.1{03} tvaṃ śatānyava śambarasya puro jaghanthāpratīni sasyoḥ
RV_06.031.04.2{03} aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni
RV_06.031.05.1{03} sa satyasatvan mahate raṇāya rathamā tiṣṭha tuvinṛmṇa bhīmam
RV_06.031.05.2{03} yāhi prapathinnavasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ

RV_06.032.01.1{04} apūrvyā purutamānyasmai mahe vīrāya tavase turāya
RV_06.032.01.2{04} virapśine vajriṇe śantamāni vacāṃsyāsā sthavirāya takṣam
RV_06.032.02.1{04} sa mātarā sūryeṇā kavīnāmavāsayad rujadadriṃ gṛṇānaḥ
RV_06.032.02.2{04} svādhībhirṛkvabhirvāvaśāna udusriyāṇāmasṛjan nidānam
RV_06.032.03.1{04} sa vahnibhirṛkvabhirgoṣu śaśvan mitajñubhiḥ purukṛtvā jigāya
RV_06.032.03.2{04} puraḥ purohā sakhibhiḥ sakhīyan dṛḷhā ruroja kavibhiḥ kaviḥ san
RV_06.032.04.1{04} sa nīvyābhirjaritāramachā maho vājebhirmahadbhiśca śuṣmaiḥ
RV_06.032.04.2{04} puruvīrābhirvṛṣabha kṣitīnāmā girvaṇaḥ suvitāya pra yāhi
RV_06.032.05.1{04} sa sargeṇa śavasā takto atyairapa indro dakṣiṇatasturāṣāṭ
RV_06.032.05.2{04} itthā sṛjānā anapāvṛdarthaṃ dive-dive viviṣurapramṛṣyam

RV_06.033.01.1{05} ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭirdāsvān
RV_06.033.01.2{05} sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahadamitrān
RV_06.033.02.1{05} tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau
RV_06.033.02.2{05} tvaṃ viprebhirvi paṇīnraśāyastvota it sanitā vājamarvā
RV_06.033.03.1{05} tvaṃ tānindrobhayānamitrān dāsā vṛtrāṇyāryā ca śūra
RV_06.033.03.2{05} vadhīrvaneva sudhitebhiratkairā pṛtsu darṣi nṛṇāṃ nṛtama
RV_06.033.04.1{05} sa tvaṃ na indrākavābhirūtī sakhā viśvāyuravitā vṛdhe bhūḥ
RV_06.033.04.2{05} svarṣātā yad dhvayāmasi tvā yudhyanto nemadhitāpṛtsu śūra
RV_06.033.05.1{05} nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṭau
RV_06.033.05.2{05} itthā gṛṇanto mahinasya śarman divi ṣyāma pārye goṣatamāḥ

RV_06.034.01.1{06} saṃ ca tve jagmurgira indra pūrvīrvi ca tvad yanti vibhvomanīṣāḥ
RV_06.034.01.2{06} pūrā nūnaṃ ca stutaya ṛṣīṇāṃ paspṛdhra indre adhyukthārkā
RV_06.034.02.1{06} puruhūto yaḥ purugūrta ṛbhvānekaḥ purupraśasto asti yajñaiḥ
RV_06.034.02.2{06} ratho na mahe śavase yujāno 'smābhirindro anumādyo bhūt
RV_06.034.03.1{06} na yaṃ hiṃsanti dhītayo na vāṇīrindraṃ nakṣantīdabhi vardhayantīḥ
RV_06.034.03.2{06} yadi stotāraḥ śataṃ yat sahasraṃ gṛṇanti girvaṇasaṃ śaṃ tadasmai
RV_06.034.04.1{06} asmā etad divyarceva māsā mimikṣa indre nyayāmi somaḥ
RV_06.034.04.2{06} janaṃ na dhanvannabhi saṃ yadāpaḥ satrā vāvṛdhurhavanāni yajñaiḥ
RV_06.034.05.1{06} asmā etan mahyāṅgūṣamasmā indrāya stotraṃ matibhiravāci
RV_06.034.05.2{06} asad yathā mahati vṛtratūrya indro viśvāyuravitā vṛdhaśca

RV_06.035.01.1{07} kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyandāḥ
RV_06.035.01.2{07} kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ
RV_06.035.02.1{07} karhi svit tadindra yan nṛbhirnṝn vīrairvīrān nīḷayāse jayājīn
RV_06.035.02.2{07} tridhātu gā adhi jayāsi goṣvindra dyumnaṃsvarvad dhehyasme
RV_06.035.03.1{07} karhi svit tadindra yajjaritre viṣvapsu brahma kṛṇavaḥ śaviṣṭha
RV_06.035.03.2{07} kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gachāḥ
RV_06.035.04.1{07} sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ
RV_06.035.04.2{07} pīpihīṣaḥ sudughāmindra dhenuṃ bharadvājeṣu suruco rurucyāḥ
RV_06.035.05.1{07} tamā nūnaṃ vṛjanamanyathā cicchūro yacchakra vi durogṛṇīṣe
RV_06.035.05.2{07} mā niraraṃ śukradughasya dhenorāṅgirasān brahmaṇā vipra jinva

RV_06.036.01.1{08} satrā madāsastava viśvajanyāḥ satrā rāyo 'dha ye pārthivāsaḥ
RV_06.036.01.2{08} satrā vājānāmabhavo vibhaktā yad deveṣu dhārayathā asuryam
RV_06.036.02.1{08} anu pra yeje jana ojo asya satrā dadhire anu vīryāya
RV_06.036.02.2{08} syūmagṛbhe dudhaye 'rvate ca kratuṃ vṛñjantyapi vṛtrahatye
RV_06.036.03.1{08} taṃ sadhrīcīrūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścurindram
RV_06.036.03.2{08} samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ giraā viśanti
RV_06.036.04.1{08} sa rāyas khāmupa sṛjā gṛṇānaḥ puruścandrasya tvamindravasvaḥ
RV_06.036.04.2{08} patirbabhūthāsamo janānāmeko viśvasya bhuvanasya rājā
RV_06.036.05.1{08} sa tu śrudhi śrutyā yo duvoyurdyaurna bhūmābhi rāyoaryaḥ
RV_06.036.05.2{08} aso yathā naḥ śavasā cakāno yuge-yuge vayasā cekitānaḥ

RV_06.037.01.1{09} arvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu
RV_06.037.01.2{09} kīriścid dhi tvā havate svarvān ṛdhīmahi sadhamādasteadya
RV_06.037.02.1{09} pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan
RV_06.037.02.2{09} indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā
RV_06.037.03.1{09} āsasrāṇāsaḥ śavasānamachendraṃ sucakre rathyāso aśvāḥ
RV_06.037.03.2{09} abhi śrava ṛjyanto vaheyurnū cin nu vāyoramṛtaṃ vidasyet
RV_06.037.04.1{09} variṣṭho asya dakṣiṇāmiyartīndro maghonāṃ tuvikūrmitamaḥ
RV_06.037.04.2{09} yayā vajrivaḥ pariyāsyaṃho maghā ca dhṛṣṇo dayase vi sūrīn
RV_06.037.05.1{09} indro vājasya sthavirasya dātendro gīrbhirvardhatāṃ vṛddhamahāḥ
RV_06.037.05.2{09} indro vṛtraṃ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ

RV_06.038.01.1{10} apādita udu naścitratamo mahīṃ bharṣad dyumatīmindrahūtim
RV_06.038.01.2{10} panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ
RV_06.038.02.1{10} dūrāccidā vasato asya karṇā ghoṣādindrasya tanyati bruvāṇaḥ
RV_06.038.02.2{10} eyamenaṃ devahūtirvavṛtyān madryagindramiyam ṛcyamānā
RV_06.038.03.1{10} taṃ vo dhiyā paramayā purājāmajaramindramabhyanūṣyarkaiḥ
RV_06.038.03.2{10} brahmā ca giro dadhire samasmin mahāṃśca stomo adhi vardhadindre
RV_06.038.04.1{10} vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma
RV_06.038.04.2{10} vardhāhainamuṣaso yāmannaktorvardhān māsāḥ śarado dyāva indram
RV_06.038.05.1{10} evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya
RV_06.038.05.2{10} mahāmugramavase vipra nūnamā vivāsema vṛtratūryeṣu

RV_06.039.01.1{11} mandrasya kaverdivyasya vahnervipramanmano vacanasya madhvaḥ
RV_06.039.01.2{11} apā nastasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ
RV_06.039.02.1{11} ayamuśānaḥ paryadrimusra ṛtadhītibhirṛtayug yujānaḥ
RV_06.039.02.2{11} rujadarugṇaṃ vi valasya sānuṃ paṇīnrvacobhirabhi yodhadindraḥ
RV_06.039.03.1{11} ayaṃ dyotayadadyuto vyaktūn doṣā vastoḥ śarada indurindra
RV_06.039.03.2{11} imaṃ ketumadadhurnū cidahnāṃ śucijanmana uṣasaścakāra
RV_06.039.04.1{11} ayaṃ rocayadaruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ
RV_06.039.04.2{11} ayamīyata ṛtayugbhiraśvaiḥ svarvidā nābhinā carṣaṇiprāḥ
RV_06.039.05.1{11} nū gṛṇāno gṛṇate pratna rājanniṣaḥ pinva vasudeyāya pūrvīḥ
RV_06.039.05.2{11} apa oṣadhīraviṣā vanāni gā arvato nṝn ṛcase rirīhi

RV_06.040.01.1{12} indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā
RV_06.040.01.2{12} uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ
RV_06.040.02.1{12} asya piba yasya jajñāna indra madāya kratve apibo virapśin
RV_06.040.02.2{12} tamu te gāvo nara āpo adririnduṃ samahyan pītaye samasmai
RV_06.040.03.1{12} samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ
RV_06.040.03.2{12} tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ
RV_06.040.04.1{12} ā yāhi śaśvaduśatā yayāthendra mahā manasā somapeyam
RV_06.040.04.2{12} upa brahmāṇi śṛṇava imā no 'thā te yajñastanve vayo dhāt
RV_06.040.05.1{12} yadindra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi
RV_06.040.05.2{12} ato no yajñamavase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ

RV_06.041.01.1{13} aheḷamāna upa yāhi yajñaṃ tubhyaṃ pavanta indavaḥ sutāsaḥ
RV_06.041.01.2{13} gāvo na vajrin svamoko achendrā gahi prathamo yajñiyānām
RV_06.041.02.1{13} yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim
RV_06.041.02.2{13} tayā pāhi pra te adhvaryurasthāt saṃ te vajrovartatāmindra gavyuḥ
RV_06.041.03.1{13} eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe samakāri somaḥ
RV_06.041.03.2{13} etaṃ piba hariva sthātarugra yasyeśiṣe pradivi yasteannam
RV_06.041.04.1{13} sutaḥ somo asutādindra vasyānayaṃ śreyāñcikituṣe raṇāya
RV_06.041.04.2{13} etaṃ titirva upa yāhi yajñaṃ tena viśvāstaviṣīrā pṛṇasva
RV_06.041.05.1{13} hvayāmasi tvendra yāhyarvāṃ araṃ te somastanve bhavāti
RV_06.041.05.2{13} śatakrato mādayasvā suteṣu prāsmānava pṛtanāsu pra vikṣu

RV_06.042.01.1{14} pratyasmai pipīṣate viśvāni viduṣe bhara
RV_06.042.01.2{14} araṃgamāya jagmaye 'paścāddaghvane nare
RV_06.042.02.1{14} emenaṃ pratyetana somebhiḥ somapātamam
RV_06.042.02.2{14} amatrebhirṛjīṣiṇamindraṃ sutebhirindubhiḥ
RV_06.042.03.1{14} yadī sutebhirindubhiḥ somebhiḥ pratibhūṣatha
RV_06.042.03.2{14} vedā viśvasya medhiro dhṛṣat taṃ-tamideṣate
RV_06.042.04.1{14} asmā-asmā idandhaso 'dhvaryo pra bharā sutam
RV_06.042.04.2{14} kuvit samasya jenyasya śardhato 'bhiśasteravasparat

RV_06.043.01.1{15} yasya tyacchambaraṃ made divodāsāya randhayaḥ
RV_06.043.01.2{15} ayaṃ sa soma indra te sutaḥ piba
RV_06.043.02.1{15} yasya tīvrasutaṃ madaṃ madhyamantaṃ ca rakṣase
RV_06.043.02.2{15} ayaṃ sa...
RV_06.043.03.1{15} yasya gā antaraśmano made dṛḷhā avāsṛjaḥ
RV_06.043.03.2{15} ayaṃ sa .. .
RV_06.043.04.1{15} yasya mandāno andhaso māghonaṃ dadhiṣe śavaḥ
RV_06.043.04.2{15} ayaṃ sa...

RV_06.044.01.1{16} yo rayivo rayintamo yo dyumnairdyumnavattamaḥ
RV_06.044.01.2{16} somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ
RV_06.044.02.1{16} yaḥ śagmastuviśagma te rāyo dāmā matīnām
RV_06.044.02.2{16} somaḥ sutaḥ ...
RV_06.044.03.1{16} yena vṛddho na śavasā turo na svābhirūtibhiḥ
RV_06.044.03.2{16} somaḥ sutaḥ ...
RV_06.044.04.1{16} tyamu vo aprahaṇaṃ gṛṇīṣe śavasas patim
RV_06.044.04.2{16} indraṃ viśvāsāhaṃ naraṃ maṃhiṣṭhaṃ viśvacarṣaṇim
RV_06.044.05.1{16} yaṃ vardhayantīd giraḥ patiṃ turasya rādhasaḥ
RV_06.044.05.2{16} taminnvasya rodasī devī śuṣmaṃ saparyataḥ
RV_06.044.06.1{17} tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi
RV_06.044.06.2{17} vipo na yasyotayo vi yad rohanti sakṣitaḥ
RV_06.044.07.1{17} avidad dakṣaṃ mitro navīyān papāno devebhyo vasyo acait
RV_06.044.07.2{17} sasavān staulābhirdhautarībhiruruṣyā pāyurabhavat sakhibhyaḥ
RV_06.044.08.1{17} ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran
RV_06.044.08.2{17} dadhāno nāma maho vacobhirvapurdṛśaye venyo vyāvaḥ
RV_06.044.09.1{17} dyumattamaṃ dakṣaṃ dhehyasme sedhā janānāṃ pūrvīrarātīḥ
RV_06.044.09.2{17} varṣīyo vayaḥ kṛṇuhi śacībhirdhanasya sātāvasmānaviḍḍhi
RV_06.044.10.1{17} indra tubhyamin maghavannabhūma vayaṃ dātre harivo mā vivenaḥ
RV_06.044.10.2{17} nakirāpirdadṛśe martyatrā kimaṅga radhracodanantvāhuḥ
RV_06.044.11.1{18} mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma
RV_06.044.11.2{18} pūrvīṣ ṭa indra niṣṣidho janeṣu jahyasuṣvīn pra vṛhāpṛṇataḥ
RV_06.044.12.1{18} udabhrāṇīva stanayanniyartīndro rādhāṃsyaśvyāni gavyā
RV_06.044.12.2{18} tvamasi pradivaḥ kārudhāyā mā tvādāmāna ā dabhanmaghonaḥ
RV_06.044.13.1{18} adhvaryo vīra pra mahe sutānāmindrāya bhara sa hyasya rājā
RV_06.044.13.2{18} yaḥ pūrvyābhiruta nūtanābhirgīrbhirvāvṛdhe gṛṇatām ṛṣīṇām
RV_06.044.14.1{18} asya made puru varpāṃsi vidvānindro vṛtrāṇyapratī jaghāna
RV_06.044.14.2{18} tamu pra hoṣi madhumantamasmai somaṃ vīrāya śipriṇe pibadhyai
RV_06.044.15.1{18} pātā sutamindro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ
RV_06.044.15.2{18} gantā yajñaṃ parāvataścidachā vasurdhīnāmavitā kārudhāyāḥ
RV_06.044.16.1{19} idaṃ tyat pātramindrapānamindrasya priyamamṛtamapāyi
RV_06.044.16.2{19} matsad yathā saumanasāya devaṃ vyasmad dveṣo yuyavad vyaṃhaḥ
RV_06.044.17.1{19} enā mandāno jahi śūra śatrūñ jāmimajāmiṃ maghavannamitrān
RV_06.044.17.2{19} abhiṣeṇānabhyādediśānān parāca indra pra mṛṇājahī ca
RV_06.044.18.1{19} āsu ṣmā ṇo maghavannindra pṛtsvasmabhyaṃ mahi varivaḥ sugaṃ kaḥ
RV_06.044.18.2{19} apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhismā no ardham
RV_06.044.19.1{19} ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ
RV_06.044.19.2{19} asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujovahantu
RV_06.044.20.1{19} ā te vṛṣan vṛṣaṇo droṇamasthurghṛtapruṣo normayo madantaḥ
RV_06.044.20.2{19} indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharantivṛṣabhāya somam
RV_06.044.21.1{20} vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabhastiyānām
RV_06.044.21.2{20} vṛṣṇe ta indurvṛṣabha pīpāya svādū raso madhupeyo varāya
RV_06.044.22.1{20} ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇimastabhāyat
RV_06.044.22.2{20} ayaṃ svasya piturāyudhānīnduramuṣṇādaśivasya māyāḥ
RV_06.044.23.1{20} ayamakṛṇoduṣasaḥ supatnīrayaṃ sūrye adadhājjyotirantaḥ
RV_06.044.23.2{20} ayaṃ tridhātu divi rocaneṣu triteṣu vindadamṛtaṃ nigūḷham
RV_06.044.24.1{20} ayaṃ dyāvāpṛthivī vi ṣkabhāyadayaṃ rathamayunak saptaraśmim
RV_06.044.24.2{20} ayaṃ goṣu śacyā pakvamantaḥ somo dādhāra daśayantramutsam
RV_06.045.01.1{21} ya ānayat parāvataḥ sunītī turvaśaṃ yadum
RV_06.045.01.2{21} indraḥ sano yuvā sakhā
RV_06.045.02.1{21} avipre cid vayo dadhadanāśunā cidarvatā
RV_06.045.02.2{21} indro jetā hitaṃ dhanam
RV_06.045.03.1{21} mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ
RV_06.045.03.2{21} nāsya kṣīyanta ūtayaḥ
RV_06.045.04.1{21} sakhāyo brahmavāhase 'rcata pra ca gāyata
RV_06.045.04.2{21} sa hi naḥ pramatirmahī
RV_06.045.05.1{21} tvamekasya vṛtrahannavitā dvayorasi
RV_06.045.05.2{21} utedṛśe yathā vayam
RV_06.045.06.1{22} nayasīd vati dviṣaḥ kṛṇoṣyukthaśaṃsinaḥ
RV_06.045.06.2{22} nṛbhiḥ suvīra ucyase
RV_06.045.07.1{22} brahmāṇaṃ brahmavāhasaṃ gīrbhiḥ sakhāyam ṛgmiyam
RV_06.045.07.2{22} gāṃna dohase huve
RV_06.045.08.1{22} yasya viśvāni hastayorūcurvasūni ni dvitā
RV_06.045.08.2{22} vīrasya pṛtanāṣahaḥ
RV_06.045.09.1{22} vi dṛḷhāni cidadrivo janānāṃ śacīpate
RV_06.045.09.2{22} vṛha māyā anānata
RV_06.045.10.1{22} tamu tvā satya somapā indra vājānāṃ pate
RV_06.045.10.2{22} ahūmahi śravasyavaḥ
RV_06.045.11.1{23} tamu tvā yaḥ purāsitha yo vā nūnaṃ hite dhane
RV_06.045.11.2{23} havyaḥsa śrudhī havam
RV_06.045.12.1{23} dhībhirarvadbhirarvato vājānindra śravāyyān
RV_06.045.12.2{23} tvayā jeṣma hitaṃ dhanam
RV_06.045.13.1{23} abhūru vīra girvaṇo mahānindra dhane hite
RV_06.045.13.2{23} bhare vitantasāyyaḥ
RV_06.045.14.1{23} yā ta ūtiramitrahan makṣūjavastamāsati
RV_06.045.14.2{23} tayā no hinuhī ratham
RV_06.045.15.1{23} sa rathena rathītamo 'smākenābhiyugvanā
RV_06.045.15.2{23} jeṣi jiṣṇo hitaṃ dhanam
RV_06.045.16.1{24} ya eka it tamu ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ
RV_06.045.16.2{24} patirjajñe vṛṣakratuḥ
RV_06.045.17.1{24} yo gṛṇatāmidāsithāpirūtī śivaḥ sakhā
RV_06.045.17.2{24} sa tvaṃna indra mṛḷaya
RV_06.045.18.1{24} dhiṣva vajraṃ gabhastyo rakṣohatyāya vajrivaḥ
RV_06.045.18.2{24} sāsahīṣṭhā abhi spṛdhaḥ
RV_06.045.19.1{24} pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam
RV_06.045.19.2{24} brahmavāhastamaṃ huve
RV_06.045.20.1{24} sa hi viśvāni pārthivāneko vasūni patyate
RV_06.045.20.2{24} girvaṇastamo adhriguḥ
RV_06.045.21.1{25} sa no niyudbhirā pṛṇa kāmaṃ vājebhiraśvibhiḥ
RV_06.045.21.2{25} gomadbhirgopate dhṛṣat
RV_06.045.22.1{25} tad vo gāya sute sacā puruhūtāya satvane
RV_06.045.22.2{25} śaṃ yad gave
RV_06.045.22.1{25} na śākine
RV_06.045.23.1{25} na ghā vasurni yamate dānaṃ vājasya gomataḥ
RV_06.045.23.2{25} yat sīmupa śravad giraḥ
RV_06.045.24.1{25} kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat
RV_06.045.24.2{25} śacībhirapa no varat
RV_06.045.25.1{25} imā u tvā śatakrato 'bhi pra ṇonuvurgiraḥ
RV_06.045.25.2{25} indra vatsaṃna mātaraḥ
RV_06.045.26.1{26} dūṇāśaṃ sakhyaṃ tava gaurasi vīra gavyate
RV_06.045.26.2{26} aśvo aśvāyate bhava
RV_06.045.27.1{26} sa mandasvā hyandhaso ...
RV_06.045.28.1{26} imā u tvā sute-sute nakṣante girvaṇo giraḥ
RV_06.045.28.2{26} vatsaṃ gāvona dhenavaḥ
RV_06.045.29.1{26} purūtamaṃ purūṇāṃ stotṝṇāṃ vivāci
RV_06.045.29.2{26} vājebhirvājayatām
RV_06.045.30.1{26} asmākamindra bhūtu te stomo vāhiṣṭho antamaḥ
RV_06.045.30.2{26} asmān rāye mahe hinu
RV_06.045.31.1{26} adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhannasthāt
RV_06.045.31.2{26} uruḥ kakṣo na gāṅgyaḥ
RV_06.045.32.1{26} yasya vāyoriva dravad bhadrā rātiḥ sahasriṇī
RV_06.045.32.2{26} sadyo dānāya maṃhate
RV_06.045.33.1{26} tat su no viśve arya ā sadā gṛṇanti kāravaḥ
RV_06.045.33.2{26} bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam
RV_06.046.01.1{27} tvāmid dhi havāmahe sātā vājasya kāravaḥ
RV_06.046.01.2{27} tvāṃ vṛtreṣvindra satpatiṃ narastvāṃ kāṣṭhāsvarvataḥ
RV_06.046.02.1{27} sa tvaṃ naścitra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ
RV_06.046.02.2{27} gāmaśvaṃ rathyamindra saṃ kira satrā vājaṃ na jigyuṣe
RV_06.046.03.1{27} yaḥ satrāhā vicarṣaṇirindraṃ taṃ hūmahe vayam
RV_06.046.03.2{27} sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe
RV_06.046.04.1{27} bādhase janān vṛṣabheva manyunā ghṛṣau mīḷha ṛcīṣama
RV_06.046.04.2{27} asmākaṃ bodhyavitā mahādhane tanūṣvapsu sūrye
RV_06.046.05.1{27} indra jyeṣṭhaṃ na ā bharanojiṣṭhaṃ papuri śravaḥ
RV_06.046.05.2{27} yeneme citra vajrahasta rodasī obhe suśipra prāḥ
RV_06.046.06.1{28} tvāmugramavase carṣaṇīsahaṃ rājan deveṣu hūmahe
RV_06.046.06.2{28} viśvā su no vithurā pibdanā vaso 'mitrān suṣahān kṛdhi
RV_06.046.07.1{28} yadindra nāhuṣīṣvānojo nṛmṇaṃ ca kṛṣṭiṣu
RV_06.046.07.2{28} yad vāpañca kṣitīnāṃ dyumnamā bhara satrā viśvāni pauṃsyā
RV_06.046.08.1{28} yad vā tṛkṣau maghavan druhyāvā jane yat pūrau kacca vṛṣṇyam
RV_06.046.08.2{28} asmabhyaṃ tad rirīhi saṃ nṛṣāhye 'mitrān pṛtsuturvaṇe
RV_06.046.09.1{28} indra tridhātu śaraṇaṃ trivarūthaṃ svastimat
RV_06.046.09.2{28} chardiryacha maghavadbhyaśca mahyaṃ ca yāvayā didyumebhyaḥ
RV_06.046.10.1{28} ye gavyatā manasā śatrumādabhurabhipraghnanti dhṛṣṇuyā
RV_06.046.10.2{28} adha smā no maghavannindra girvaṇastanūpā antamo bhava
RV_06.046.11.1{29} adha smā no vṛdhe bhavendra nāyamavā yudhi
RV_06.046.11.2{29} yadantarikṣepatayanti parṇino didyavastigmamūrdhānaḥ
RV_06.046.12.1{29} yatra śūrāsastanvo vitanvate priyā śarma pitṝṇām
RV_06.046.12.2{29} adha smā yacha tanve tane ca chardiracittaṃ yāvaya dveṣaḥ
RV_06.046.13.1{29} yadindra sarge arvataścodayāse mahādhane
RV_06.046.13.2{29} asamane adhvanivṛjine pathi śyenāniva śravasyatah
RV_06.046.14.1{29} sindhūnriva pravaṇa āśuyā yato yadi klośamanu ṣvaṇi
RV_06.046.14.2{29} ā ye vayo na varvṛtatyāmiṣi gṛbhītā bāhvorgavi

RV_06.047.01.1{30} svāduṣ kilāyaṃ madhumānutāyaṃ tīvraḥ kilāyaṃ rasavānutāyam
RV_06.047.01.2{30} uto nvasya papivāṃsamindraṃ na kaścanasahata āhaveṣu
RV_06.047.02.1{30} ayaṃ svāduriha madiṣṭha āsa yasyendro vṛtrahatye mamāda
RV_06.047.02.2{30} purūṇi yaścyautnā śambarasya vi navatiṃ nava ca dehyo han
RV_06.047.03.1{30} ayaṃ me pīta udiyarti vacamayaṃ manīṣāmuśatīmajīgaḥ
RV_06.047.03.2{30} ayaṃ ṣaḷ urvīramimīta dhīro na yābhyo bhuvanaṃ kaccanāre
RV_06.047.04.1{30} ayaṃ sa yo varimāṇaṃ pṛthivyā varṣmāṇaṃ divo akṛṇodayaṃ saḥ
RV_06.047.04.2{30} ayaṃ pīyūṣaṃ tisṛṣu pravatsu somo dādhārorvantarikṣam
RV_06.047.05.1{30} ayaṃ vidaccitradṛśīkamarṇaḥ śukrasadmanāmuṣasāmanīke
RV_06.047.05.2{30} ayaṃ mahān mahatā skambhanenod dyāmastabhnād vṛṣabhomarutvān
RV_06.047.06.1{31} dhṛṣat piba kalaśe somamindra vṛtrahā śūra samare vasūnām
RV_06.047.06.2{31} mādhyandine savana ā vṛṣasva rayisthāno rayimasmāsu dhehi
RV_06.047.07.1{31} indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo acha
RV_06.047.07.2{31} bhavā supāro atipārayo no bhavā sunītiruta vāmanītiḥ
RV_06.047.08.1{31} uruṃ no lokamanu neṣi vidvān svarvajjyotirabhayaṃ svasti
RV_06.047.08.2{31} ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā
RV_06.047.09.1{31} variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvannaśvayorā
RV_06.047.09.2{31} iṣamā vakṣīṣāṃ varṣiṣṭhāṃ mā nastārīn maghavan rāyo aryaḥ
RV_06.047.10.1{31} indra mṛḷa mahyaṃ jīvātumicha codaya dhiyamayaso na dhārām
RV_06.047.10.2{31} yat kiṃ cāhaṃ tvāyuridaṃ vadāmi tajjuṣasva kṛdhi mā devavantam
RV_06.047.11.1{32} trātāramindramavitāramindraṃ have-have suhavaṃ śūramindram
RV_06.047.11.2{32} hvayāmi śakraṃ puruhūtamindraṃ svasti no maghavādhātvindraḥ
RV_06.047.12.1{32} indraḥ sutrāmā svavānavobhiḥ sumṛḷīko bhavatu viśvavedāḥ
RV_06.047.12.2{32} bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma
RV_06.047.13.1{32} tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma
RV_06.047.13.2{32} sa sutrāmā svavānindro asme ārāccid dveṣaḥ sanutaryuyotu
RV_06.047.14.1{32} ava tve indra pravato normirgiro brahmāṇi niyuto dhavante
RV_06.047.14.2{32} urū na rādhaḥ savanā purūṇyapo gā vajrin yuvase samindūn
RV_06.047.15.1{32} ka īṃ stavat kaḥ pṛṇāt ko yajāte yadugramin maghavā viśvahāvet
RV_06.047.15.2{32} pādāviva praharannanyam-anyaṃ kṛṇoti pūrvamaparaṃ śacībhiḥ
RV_06.047.16.1{33} śṛṇve vīra ugram-ugraṃ damāyannanyam anyamatinenīyamānaḥ
RV_06.047.16.2{33} edhamānadviḷ ubhayasya rājā coṣkūyate viśa indro manuṣyān
RV_06.047.17.1{33} parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhireti
RV_06.047.17.2{33} anānubhūtīravadhūnvānaḥ pūrvīrindraḥ śaradastartarīti
RV_06.047.18.1{33} rūpaṃ-rūpaṃ pratirūpo babhūva tadasya rūpaṃ praticakṣaṇāya
RV_06.047.18.2{33} indro māyābhiḥ pururūpa īyate yuktā hyasya harayaḥśatā daśa
RV_06.047.19.1{33} yujāno haritā rathe bhūri tvaṣṭeha rājati
RV_06.047.19.2{33} ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu
RV_06.047.20.1{33} agavyūti kṣetramāgamna devā urvī satī bhūmiraṃhūraṇābhūt
RV_06.047.20.2{33} bṛhaspate pra cikitsā gaviṣṭāvitthā sate jaritraindra panthām
RV_06.047.21.1{34} dive-dive sadṛśīranyamardhaṃ kṛṣṇā asedhatapa sadmanojāḥ
RV_06.047.21.2{34} ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca
RV_06.047.22.1{34} prastoka in nu rādhasasta indra daśa kośayīrdaśa vājino 'dāt
RV_06.047.22.2{34} divodāsādatithigvasya rādhaḥ śāmbaraṃ vasu pratyagrabhīṣma
RV_06.047.23.1{34} daśāśvān daśa kośān daśa vastrādhibhojanā
RV_06.047.23.2{34} daśo hiraṇyapiṇḍān divodāsādasāniṣam
RV_06.047.24.1{34} daśa rathān praṣṭimataḥ śataṃ gā atharvabhyaḥ
RV_06.047.24.2{34} aśvathaḥ pāyave 'dāt
RV_06.047.25.1{34} mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhyayaṣṭa
RV_06.047.26.1{35} vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ
RV_06.047.26.2{35} gobhiḥ saṃnaddho asi vīḷayasvāsthātā te jayatu jetvāni
RV_06.047.27.1{35} divas pṛthivyāḥ paryoja udbhṛtaṃ vanaspatibhyaḥ paryābhṛtaṃ sahaḥ
RV_06.047.27.2{35} apāmojmānaṃ pari gobhirāvṛtamindrasya vajraṃ haviṣā rathaṃ yaja
RV_06.047.28.1{35} indrasya vajro marutāmanīkaṃ mitrasya garbho varuṇasya nābhiḥ
RV_06.047.28.2{35} semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya
RV_06.047.29.1{35} upa śvāsaya pṛthivīmuta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jagat
RV_06.047.29.2{35} sa dundubhe sajūrindreṇa devairdūrād davīyoapa sedha śatrūn
RV_06.047.30.1{35} ā krandaya balamojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ
RV_06.047.30.2{35} apa protha dundubhe duchunā ita indrasya muṣṭirasi vīḷayasva
RV_06.047.31.1{35} āmūraja pratyāvartayemāḥ ketumad dundubhirvāvadīti
RV_06.047.31.2{35} samaśvaparṇāścaranti no naro 'smākamindra rathino jayantu
RV_06.048.01.1{01} yajñā-yajñā vo agnaye girā-girā ca dakṣase
RV_06.048.01.2{01} pra-pra vayamamṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam
RV_06.048.02.1{01} ūrjo napātaṃ sa hināyamasmayurdāśema havyadātaye
RV_06.048.02.2{01} bhuvad vājeṣvavitā bhuvad vṛdha uta trātā tanūnām
RV_06.048.03.1{01} vṛṣā hyagne ajaro mahān vibhāsyarciṣā
RV_06.048.03.2{01} ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi
RV_06.048.04.1{01} maho devān yajasi yakṣyānuṣak tava kratvota daṃsanā
RV_06.048.04.2{01} arvācaḥ sīṃ kṛṇuhyagne 'vase rāsva vājota vaṃsva
RV_06.048.05.1{01} yamāpo adrayo vanā garbham ṛtasya piprati
RV_06.048.05.2{01} sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi
RV_06.048.06.1{02} ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi
RV_06.048.06.2{02} tirastamo dadṛśa ūrmyāsvā śyāvāsvaruṣo vṛṣā śyāvā aruṣo vṛṣā
RV_06.048.07.1{02} bṛhadbhiragne arcibhiḥ śukreṇa deva śociṣā
RV_06.048.07.2{02} bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi
RV_06.048.08.1{02} viśvāsāṃ gṛhapatirviśāmasi tvamagne mānuṣīṇām
RV_06.048.08.2{02} śataṃ pūrbhiryaviṣṭha pāhyaṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati
RV_06.048.09.1{02} tvaṃ naścitra ūtyā vaso rādhāṃsi codaya
RV_06.048.09.2{02} asya rāyastvamagne rathīrasi vidā gādhaṃ tuce tu naḥ
RV_06.048.10.1{02} parṣi tokaṃ tanayaṃ partṛbhiṣ ṭvamadabdhairaprayutvabhiḥ
RV_06.048.10.2{02} agne heḷāṃsi daivyā yuyodhi no 'devāni hvarāṃsi ca
RV_06.048.11.1{03} ā sakhāyaḥ sabardughāṃ dhenumajadhvamupa navyasā vacaḥ
RV_06.048.11.2{03} sṛjadhvamanapasphurām
RV_06.048.12.1{03} yā śardhāya mārutāya svabhānave śravo 'mṛtyu dhukṣata
RV_06.048.12.2{03} yā mṛḷīke marutāṃ turāṇāṃ yā sumnairevayāvarī
RV_06.048.13.1{03} bharadvājāyāva dhukṣata dvitā
RV_06.048.13.2{03} dhenuṃ ca viśvadohasamiṣaṃ ca viśvabhojasam
RV_06.048.14.1{03} taṃ va indraṃ na sukratuṃ varuṇamiva māyinam
RV_06.048.14.2{03} aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe
RV_06.048.15.1{03} tveṣaṃ śardho na mārutaṃ tuviṣvaṇyanarvāṇaṃ pūṣaṇaṃ saṃ yathā śatā
RV_06.048.15.2{03} saṃ sahasrā kāriṣaccarṣaṇibhya ānāvirgūḷhā vasū karat suvedā no vasū karat
RV_06.048.16.1{03} ā mā pūṣannupa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe
RV_06.048.16.2{03} aghā aryo arātayaḥ
RV_06.048.17.1{04} mā kākambīramud vṛho vanaspatimaśastīrvi hi nīnaśaḥ
RV_06.048.17.2{04} mota sūro aha evā cana grīvā ādadhate veḥ
RV_06.048.18.1{04} dṛteriva te 'vṛkamastu sakhyam
RV_06.048.18.2{04} achidrasya dadhanvataḥ supūrṇasya dadhanvataḥ
RV_06.048.19.1{04} paro hi martyairasi samo devairuta śriyā
RV_06.048.19.2{04} abhi khyaḥ pūṣan pṛtanāsu nastvamavā nūnaṃ yathā purā
RV_06.048.20.1{04} vāmī vāmasya dhūtayaḥ praṇītirastu sūnṛtā
RV_06.048.20.2{04} devasya vāmaruto martyasya vejānasya prayajyavaḥ
RV_06.048.21.1{04} sadyaścid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ
RV_06.048.21.2{04} tveṣaṃ śavo dadhire nāma yajñiyaṃ maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ
RV_06.048.22.1{04} sakṛd dha dyaurajāyata sakṛd bhūmirajāyata
RV_06.048.22.2{04} pṛśnyā dugdhaṃ sakṛt payastadanyo nānu jāyate
RV_06.049.01.1{05} stuṣe janaṃ suvrataṃ navyasībhirgīrbhirmitrāvaruṇā sumnayantā
RV_06.049.01.2{05} ta ā gamantu ta iha śruvantu sukṣatrāso varuṇomitro agniḥ
RV_06.049.02.1{05} viśo-viśa īḍyamadhvareṣvadṛptakratumaratiṃ yuvatyoḥ
RV_06.049.02.2{05} divaḥ śiśuṃ sahasaḥ sūnumagniṃ yajñasya ketumaruṣaṃ yajadhyai
RV_06.049.03.1{05} aruṣasya duhitarā virūpe stṛbhiranyā pipiśe sūro anyā
RV_06.049.03.2{05} mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne
RV_06.049.04.1{05} pra vāyumachā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām
RV_06.049.04.2{05} dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavimiyakṣasi prayajyo
RV_06.049.05.1{05} sa me vapuśchadayadaśvinoryo ratho virukmān manasā yujānaḥ
RV_06.049.05.2{05} yena narā nāsatyeṣayadhyai vartiryāthastanayāya tmane ca
RV_06.049.06.1{06} parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatamapyāni
RV_06.049.06.2{06} satyaśrutaḥ kavayo yasya gīrbhirjagata sthātarjagadākṛṇudhvam
RV_06.049.07.1{06} pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt
RV_06.049.07.2{06} gnābhirachidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat
RV_06.049.08.1{06} pathas-pathaḥ paripatiṃ vacasyā kāmena kṛto abhyānaḷ arkam
RV_06.049.08.2{06} sa no rāsacchurudhaścandrāgrā dhiyaṃ-dhiyaṃ sīṣadhāti pra pūṣā
RV_06.049.09.1{06} prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam
RV_06.049.09.2{06} hotā yakṣad yajataṃ pastyānāmagnistvaṣṭāraṃ suhavaṃ vibhāvā
RV_06.049.10.1{06} bhuvanasya pitaraṃ gīrbhirābhī rudraṃ divā vardhayā rudramaktau
RV_06.049.10.2{06} bṛhantam ṛṣvamajaraṃ suṣumnam ṛdhag ghuvema kavineṣitāsaḥ
RV_06.049.11.1{07} ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām
RV_06.049.11.2{07} acitraṃ cid dhi jinvathā vṛdhanta itthā nakṣanto naro aṅgirasvat
RV_06.049.12.1{07} pra vīrāya pra tavase turāyājā yūtheva paśurakṣirastam
RV_06.049.12.2{07} sa pispṛśati tanvi śrutasya stṛbhirna nākaṃ vacanasyavipaḥ
RV_06.049.13.1{07} yo rajāṃsi vimame pārthivāni triścid viṣṇurmanave bādhitāya
RV_06.049.13.2{07} tasya te śarmannupadadyamāne rāyā madema tanvā tanā ca
RV_06.049.14.1{07} tan no 'hirbudhnyo abdhirarkaistat parvatastat savitā cano dhāt
RV_06.049.14.2{07} tadoṣadhībhirabhi rātiṣāco bhagaḥ purandhirjinvatu pra rāye
RV_06.049.15.1{07} nu no rayiṃ rathyaṃ carṣaṇiprāṃ puruvīraṃ maha ṛtasya gopām
RV_06.049.15.2{07} kṣayaṃ dātājaraṃ yena janān spṛdho adevīrabhi cakramāma viśa ādevīrabhyaśnavāma
RV_06.050.01.1{08} huve vo devīmaditiṃ namobhirmṛḷīkāya varuṇaṃ mitramagnim
RV_06.050.01.2{08} abhikṣadāmaryamaṇaṃ suśevaṃ trātṝn devān savitāraṃ bhagaṃ ca
RV_06.050.02.1{08} sujyotiṣaḥ sūrya dakṣapitṝnanāgāstve sumaho vīhi devān
RV_06.050.02.2{08} dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ
RV_06.050.03.1{08} uta dyāvāpṛthivī kṣatramuru bṛhad rodasī śaraṇaṃ suṣumne
RV_06.050.03.2{08} mahas karatho varivo yathā no 'sme kṣayāya dhiṣaṇe anehaḥ
RV_06.050.04.1{08} ā no rudrasya sūnavo namantāmadyā hūtāso vasavo 'dhṛṣṭāḥ
RV_06.050.04.2{08} yadīmarbhe mahati vā hitāso bādhe maruto ahvāma devān
RV_06.050.05.1{08} mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā
RV_06.050.05.2{08} śrutvā havaṃ maruto yad dha yātha bhūmā rejante adhvani pravikte
RV_06.050.06.1{09} abhi tyaṃ vīraṃ girvaṇasamarcendraṃ brahmaṇā jaritarnavena
RV_06.050.06.2{09} śravadid dhavamupa ca stavāno rāsad vājānupa maho gṛṇānaḥ
RV_06.050.07.1{09} omānamāpo mānuṣīramṛktaṃ dhāta tokāya tanayāya śaṃyoḥ
RV_06.050.07.2{09} yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthāturjagato janitrīḥ
RV_06.050.08.1{09} ā no devaḥ savitā trāyamāṇo hiraṇyapāṇiryajato jagamyāt
RV_06.050.08.2{09} yo datravānuṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi
RV_06.050.09.1{09} uta tvaṃ sūno sahaso no adyā devānasminnadhvare vavṛtyāḥ
RV_06.050.09.2{09} syāmahaṃ te sadamid rātau tava syāmagne 'vasā suvīraḥ
RV_06.050.10.1{09} uta tyā me havamā jagmyātaṃ nāsatyā dhībhiryuvamaṅga viprā
RV_06.050.10.2{09} atriṃ na mahastamaso 'mumuktaṃ tūrvataṃ narā duritādabhīke
RV_06.050.11.1{10} te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ
RV_06.050.11.2{10} daśasyanto divyāḥ pārthivāso gojātā apyā mṛlatā cadevāḥ
RV_06.050.12.1{10} te no rudraḥ sarasvatī sajoṣā mīḷhuṣmanto viṣṇurmṛḷantu vāyuḥ
RV_06.050.12.2{10} ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatāmiṣaṃ naḥ
RV_06.050.13.1{10} uta sya devaḥ savitā bhago no 'pāṃ napādavatu dānu papriḥ
RV_06.050.13.2{10} tvaṣṭā devebhirjanibhiḥ sajoṣā dyaurdevebhiḥ pṛthivī samudraiḥ
RV_06.050.14.1{10} uta no 'hirbudhnyaḥ śṛṇotvaja ekapāt pṛthivī samudraḥ
RV_06.050.14.2{10} viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu
RV_06.050.15.1{10} evā napāto mama tasya dhībhirbharadvājā abhyarcantyarkaiḥ
RV_06.050.15.2{10} gnā hutāso vasavo 'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ
RV_06.051.01.1{11} udu tyaccakṣurmahi mitrayorāneti priyaṃ varuṇayoradabdham
RV_06.051.01.2{11} ṛtasya śuci darśatamanīkaṃ rukmo na diva uditāvyadyaut
RV_06.051.02.1{11} veda yastrīṇi vidathānyeṣāṃ devānāṃ janma sanutarā ca vipraḥ
RV_06.051.02.2{11} ṛju marteṣu vṛjinā ca paśyannabhi caṣṭe sūro arya evān
RV_06.051.03.1{11} stuṣa u vo maha ṛtasya gopānaditiṃ mitraṃ varuṇaṃ sujātān
RV_06.051.03.2{11} aryamaṇaṃ bhagamadabdhadhītīnachā voce sadhanyaḥ pāvakān
RV_06.051.04.1{11} riśādasaḥ satpatīnradabdhān maho rājñaḥ suvasanasya dātṝn
RV_06.051.04.2{11} yūnaḥ sukṣatrān kṣayato divo nṝnādityān yāmyaditiṃ duvoyu
RV_06.051.05.1{11} dyauṣ pitaḥ pṛthivi mātaradhrugagne bhrātarvasavo mṛḷatā naḥ
RV_06.051.05.2{11} viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta
RV_06.051.06.1{12} mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ
RV_06.051.06.2{12} yūyaṃ hi ṣṭhā rathyo nastanūnāṃ yūyaṃ dakṣasya vacaso babhūva
RV_06.051.07.1{12} mā va eno anyakṛtaṃ bhujema mā tat karma vasavo yaccayadhve
RV_06.051.07.2{12} viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripustanvaṃ rīriṣīṣṭa
RV_06.051.08.1{12} nama idugraṃ nama ā vivāse namo dādhāra pṛthivīmuta dyām
RV_06.051.08.2{12} namo devebhyo nama īśa eṣāṃ kṛtaṃ cideno namasāvivāse
RV_06.051.09.1{12} ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān
RV_06.051.09.2{12} tānā namobhirurucakṣaso nṝn viśvān va ā name maho yajatrāḥ
RV_06.051.10.1{12} te hi śreṣṭhavarcasasta u nastiro viśvāni duritā nayanti
RV_06.051.10.2{12} sukṣatrāso varuṇo mitro agnir{ṛ}tadhītayo vakmarājasatyāḥ
RV_06.051.11.1{13} te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ
RV_06.051.11.2{13} suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥsutrātrāsaḥ sugopāḥ
RV_06.051.12.1{13} nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā
RV_06.051.12.2{13} āsānebhiryajamāno miyedhairdevānāṃ janma vasūyurvavanda
RV_06.051.13.1{13} apa tyaṃ vṛjinaṃ ripuṃ stenamagne durādhyam
RV_06.051.13.2{13} daviṣṭhamasya satpate kṛdhī sugam
RV_06.051.14.1{13} grāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ
RV_06.051.14.2{13} jahī nyatriṇaṃ paṇiṃ vṛko hi ṣaḥ
RV_06.051.15.1{13} yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ
RV_06.051.15.2{13} kartā no adhvannā sugaṃ gopā amā
RV_06.051.16.1{13} api panthāmaganmahi svastigāmanehasam
RV_06.051.16.2{13} yena viśvāḥ paridviṣo vṛṇakti vindate vasu
RV_06.052.01.1{14} na tad divā na pṛthivyānu manye na yajñena nota śamībhirābhiḥ
RV_06.052.01.2{14} ubjantu taṃ subhvaḥ parvatāso ni hīyatāmatiyājasya yaṣṭā
RV_06.052.02.1{14} ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt
RV_06.052.02.2{14} tapūṃṣi tasmai vṛjināni santu brahmadviṣamabhi taṃ śocatu dyauḥ
RV_06.052.03.1{14} kimaṅga tvā brahmaṇaḥ soma gopāṃ kimaṅga tvāhurabhiśastipāṃ naḥ
RV_06.052.03.2{14} kimaṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetimasya
RV_06.052.04.1{14} avantu māmuṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ
RV_06.052.04.2{14} avantu mā parvatāso dhruvāso 'vantu mā pitaro devahūtau
RV_06.052.05.1{14} viśvadānīṃ sumanasaḥ syāma paśyema nu sūryamuccarantam
RV_06.052.05.2{14} tathā karad vasupatirvasūnāṃ devānohāno 'vasāgamiṣṭhaḥ
RV_06.052.06.1{15} indro nediṣṭhamavasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā
RV_06.052.06.2{15} parjanyo na oṣadhībhirmayobhuragniḥ suśaṃsaḥ suhavaḥ piteva
RV_06.052.07.1{15} viśve devāsa ā gata śṛṇutā ma imaṃ havam
RV_06.052.07.2{15} edaṃ barhirni ṣīdata
RV_06.052.08.1{15} yo vo devā ghṛtasnunā havyena pratibhūṣati
RV_06.052.08.2{15} taṃ viśva upa gachatha
RV_06.052.09.1{15} upa naḥ sūnavo giraḥ śṛṇvantvamṛtasya ye
RV_06.052.09.2{15} sumṛḷīkā bhavantu naḥ
RV_06.052.10.1{15} viśve devā ṛtāvṛdha ṛtubhirhavanaśrutaḥ
RV_06.052.10.2{15} juṣantāṃ yujyaṃ payaḥ
RV_06.052.11.1{16} stotramindro marudgaṇastvaṣṭṛmān mitro aryamā
RV_06.052.11.2{16} imā havyā juṣanta naḥ
RV_06.052.12.1{16} imaṃ no agne adhvaraṃ hotarvayunaśo yaja
RV_06.052.12.2{16} cikitvān daivyaṃ janam
RV_06.052.13.1{16} viśve devāḥ śṛṇutemaṃ havaṃ me ye antarikṣe ya upa dyavi ṣṭha
RV_06.052.13.2{16} ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam
RV_06.052.14.1{16} viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napācca manma
RV_06.052.14.2{16} mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣvid vo antamā madema
RV_06.052.15.1{16} ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe
RV_06.052.15.2{16} te asmabhyamiṣaye viśvamāyuḥ kṣapa usrā varivasyantudevāḥ
RV_06.052.16.1{16} agnīparjanyāvavataṃ dhiyaṃ me 'smin have suhavā suṣṭutiṃnaḥ
RV_06.052.16.2{16} iḷāmanyo janayad garbhamanyaḥ prajāvatīriṣa ā dhattamasme
RV_06.052.17.1{16} stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse
RV_06.052.17.2{16} asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam
RV_06.053.01.1{17} vayamu tvā pathas pate rathaṃ na vājasātaye
RV_06.053.01.2{17} dhiye pūṣannayujmahi
RV_06.053.02.1{17} abhi no naryaṃ vasu vīraṃ prayatadakṣiṇam
RV_06.053.02.2{17} vāmaṃ gṛhapatiṃ naya
RV_06.053.03.1{17} aditsantaṃ cidāghṛṇe pūṣan dānāya codaya
RV_06.053.03.2{17} paṇeścid vimradā manaḥ
RV_06.053.04.1{17} vi patho vājasātaye cinuhi vi mṛdho jahi
RV_06.053.04.2{17} sādhantāmugra no dhiyaḥ
RV_06.053.05.1{17} pari tṛndhi paṇīnāmārayā hṛdayā kave
RV_06.053.05.2{17} athemasmabhyaṃ randhaya
RV_06.053.06.1{18} vi pūṣannārayā tuda paṇericha hṛdi priyam
RV_06.053.06.2{18} atheṃ ...
RV_06.053.07.1{18} ā rikha kikirā kṛṇu paṇīnāṃ hṛdayā kave
RV_06.053.07.2{18} atheṃ ...
RV_06.053.08.1{18} yāṃ pūṣan brahmacodanīmārāṃ bibharṣyāghṛṇe
RV_06.053.08.2{18} tayā samasya hṛdayamā rikha kikirā kṛṇu
RV_06.053.09.1{18} yā te aṣṭrā goopaśāghṛṇe paśusādhanī
RV_06.053.09.2{18} tasyāste sumnamīmahe
RV_06.053.10.1{18} uta no goṣaṇiṃ dhiyamaśvasāṃ vājasāmuta
RV_06.053.10.2{18} nṛvat kṛṇuhi vītaye
RV_06.054.01.1{19} saṃ pūṣan viduṣā naya yo añjasānuśāsati
RV_06.054.01.2{19} ya evedamiti bravat
RV_06.054.02.1{19} samu pūṣṇā gamemahi yo gṛhānabhiśāsati
RV_06.054.02.2{19} ima eveti cabravat
RV_06.054.03.1{19} pūṣṇaścakraṃ na riṣyati na kośo 'va padyate
RV_06.054.03.2{19} no asya vyathate paviḥ
RV_06.054.04.1{19} yo asmai haviṣāvidhan na taṃ pūṣāpi mṛṣyate
RV_06.054.04.2{19} prathamo vidate vasu
RV_06.054.05.1{19} pūṣā gā anvetu naḥ puṣā rakṣatvarvataḥ
RV_06.054.05.2{19} pūṣā vājaṃ sanotu naḥ
RV_06.054.06.1{20} pūṣannanu pra gā ihi yajamānasya sunvataḥ
RV_06.054.06.2{20} asmākaṃ stuvatāmuta
RV_06.054.07.1{20} mākirneśan mākīṃ riṣan mākīṃ saṃ śāri kevaṭe
RV_06.054.07.2{20} athāriṣṭābhirā gahi
RV_06.054.08.1{20} śṛṇvantaṃ pūṣaṇaṃ vayamiryamanaṣṭavedasam
RV_06.054.08.2{20} īśānaṃrāya īmahe
RV_06.054.09.1{20} pūṣan tava vrate vayaṃ na riṣyema kadā cana
RV_06.054.09.2{20} stotārasta iha smasi
RV_06.054.10.1{20} pari pūṣā parastād dhastaṃ dadhātu dakṣiṇam
RV_06.054.10.2{20} punarno naṣṭamājatu
RV_06.055.01.1{21} ehi vāṃ vimuco napādāghṛṇe saṃ sacāvahai
RV_06.055.01.2{21} rathīr{ṛ}tasya no bhava
RV_06.055.02.1{21} rathītamaṃ kapardinamīśānaṃ rādhaso mahaḥ
RV_06.055.02.2{21} rāyaḥ sakhāyamīmahe
RV_06.055.03.1{21} rāyo dhārāsyāghṛṇe vaso rāśirajāśva
RV_06.055.03.2{21} dhīvato-dhīvataḥ sakhā
RV_06.055.04.1{21} pūṣaṇaṃ nvajāśvamupa stoṣāma vājinam
RV_06.055.04.2{21} svasuryo jāra ucyate
RV_06.055.05.1{21} māturdidhiṣumabravaṃ svasurjāraḥ śṛṇotu naḥ
RV_06.055.05.2{21} bhrātendrasya sakhā mama
RV_06.055.06.1{21} ājāsaḥ pūṣaṇaṃ rathe niśṛmbhāste janaśriyam
RV_06.055.06.2{21} devaṃ vahantu bibhrataḥ
RV_06.056.01.1{22} ya enamādideśati karambhāditi pūṣaṇam
RV_06.056.01.2{22} na tena deva ādiśe
RV_06.056.02.1{22} uta ghā sa rathītamaḥ sakhyā satpatiryujā
RV_06.056.02.2{22} indro vṛtrāṇi jighnate
RV_06.056.03.1{22} utādaḥ paruṣe gavi sūraścakraṃ hiraṇyayam
RV_06.056.03.2{22} nyairayadrathītamaḥ
RV_06.056.04.1{22} yadadya tvā puruṣṭuta bravāma dasra mantumaḥ
RV_06.056.04.2{22} tat su no manma sādhaya
RV_06.056.05.1{22} imaṃ ca no gaveṣaṇaṃ sātaye sīṣadho gaṇam
RV_06.056.05.2{22} ārāt pūṣannasi śrutaḥ
RV_06.056.06.1{22} ā te svastimīmaha āreaghāmupāvasum
RV_06.056.06.2{22} adyā ca sarvatātaye śvaśca sarvatātaye
RV_06.057.01.1{23} indrā nu pūṣaṇā vayaṃ sakhyāya svastaye
RV_06.057.01.2{23} huvema vājasātaye
RV_06.057.02.1{23} somamanya upāsadat pātave camvoḥ sutam
RV_06.057.02.2{23} karambhamanya ichati
RV_06.057.03.1{23} ajā anyasya vahnayo harī anyasya sambhṛtā
RV_06.057.03.2{23} tābhyāṃ vṛtrāṇi jighnate
RV_06.057.04.1{23} yadindro anayad rito mahīrapo vṛṣantamaḥ
RV_06.057.04.2{23} tatra pūṣābhavat sacā
RV_06.057.05.1{23} tāṃ pūṣṇaḥ sumatiṃ vayaṃ vṛkṣasya pra vayāmiva
RV_06.057.05.2{23} indrasya cā rabhāmahe
RV_06.057.06.1{23} ut pūṣaṇaṃ yuvāmahe 'bhīśūnriva sārathiḥ
RV_06.057.06.2{23} mahyā indraṃ svastaye
RV_06.058.01.1{24} śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaurivāsi
RV_06.058.01.2{24} viśvā hi māyā avasi svadhāvo bhadrā te pūṣanniharātirastu
RV_06.058.02.1{24} ajāśvaḥ paśupā vājapastyo dhiyaṃjinvo bhuvane viśve arpitaḥ
RV_06.058.02.2{24} aṣṭrāṃ pūṣā śithirāmudvarīvṛjat saṃcakṣāṇobhuvanā deva īyate
RV_06.058.03.1{24} yāste pūṣan nāvo antaḥ samudre hiraṇyayīrantarikṣe caranti
RV_06.058.03.2{24} tābhiryāsi dūtyāṃ sūryasya kāmena kṛta śrava ichamānaḥ
RV_06.058.04.1{24} pūṣā subandhurdiva ā pṛthivyā iḷas patirmaghavā dasmavarcāḥ
RV_06.058.04.2{24} yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam
RV_06.059.01.1{25} pra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ
RV_06.059.01.2{25} hatāso vāṃ pitaro devaśatrava indrāgnī jīvatho yuvam
RV_06.059.02.1{25} baḷ itthā mahimā vāmindrāgnī paniṣṭha ā
RV_06.059.02.2{25} samāno vāṃ janitā bhrātarā yuvaṃ yamāvihehamātarā
RV_06.059.03.1{25} okivāṃsā sute sacānaśvā saptī ivādane
RV_06.059.03.2{25} indrā nvagnī avaseha vajriṇā vayaṃ devā havāmahe
RV_06.059.04.1{25} ya indrāgnī suteṣu vāṃ stavat teṣv ṛtāvṛdhā
RV_06.059.04.2{25} joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaścana
RV_06.059.05.1{25} indrāgnī ko asya vāṃ devau martaściketati
RV_06.059.05.2{25} viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe
RV_06.059.06.1{26} indrāgnī apādiyaṃ pūrvāgāt padvatībhyaḥ
RV_06.059.06.2{26} hitvī śiro jihvayā vāvadaccarat triṃśat padā nyakramīt
RV_06.059.07.1{26} indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ
RV_06.059.07.2{26} mā no asmin mahādhane parā varktaṃ gaviṣṭiṣu
RV_06.059.08.1{26} indrāgnī tapanti māghā aryo arātayaḥ
RV_06.059.08.2{26} apa dveṣāṃsyā kṛtaṃ yuyutaṃ sūryādadhi
RV_06.059.09.1{26} indrāgnī yuvorapi vasu divyāni pārthivā
RV_06.059.09.2{26} ā na iha prayachataṃ rayiṃ viśvāyupoṣasam
RV_06.059.10.1{26} indrāgnī ukthavāhasā stomebhirhavanaśrutā
RV_06.059.10.2{26} viśvābhirgīrbhirā gatamasya somasya pītaye
RV_06.060.01.1{27} śnathad vṛtramuta sanoti vājamindrā yo agnī sahurī saparyāt
RV_06.060.01.2{27} irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā
RV_06.060.02.1{27} tā yodhiṣṭamabhi gā indra nūnamapaḥ svaruṣaso agna ūḷhaḥ
RV_06.060.02.2{27} diśaḥ svaruṣasa indra citrā apo gā agne yuvase niyutvān
RV_06.060.03.1{27} ā vṛtrahaṇā vṛtrahabhiḥ śuṣmairindra yātaṃ namobhiragne arvāk
RV_06.060.03.2{27} yuvaṃ rādhobhirakavebhirindrāgne asme bhavatamuttamebhiḥ
RV_06.060.04.1{27} tā huve yayoridaṃ papne viśvaṃ purā kṛtam
RV_06.060.04.2{27} indrāgnī namardhataḥ
RV_06.060.05.1{27} ugrā vighaninā mṛdha indrāgnī havāmahe
RV_06.060.05.2{27} tā no mṛḷāta īdṛśe
RV_06.060.06.1{28} hato vṛtrāṇyāryā hato dāsāni satpatī
RV_06.060.06.2{28} hato viśvā apa dviṣaḥ
RV_06.060.07.1{28} indrāgnī yuvāmime 'bhi stomā anūṣata
RV_06.060.07.2{28} pibataṃ śambhuvā sutam
RV_06.060.08.1{28} yā vāṃ santi puruspṛho niyuto dāśuṣe narā
RV_06.060.08.2{28} indrāgnī tābhirā gatam
RV_06.060.09.1{28} tābhirā gachataṃ naropedaṃ savanaṃ sutam
RV_06.060.09.2{28} indrāgnī somapītaye
RV_06.060.10.1{28} tamīḷiṣva yo arciṣā vanā viśvā pariṣvajat
RV_06.060.10.2{28} kṛṣṇākṛṇoti jihvayā
RV_06.060.11.1{29} ya iddha āvivāsati sumnamindrasya martyaḥ
RV_06.060.11.2{29} dyumnāya sutarā apaḥ
RV_06.060.12.1{29} tā no vājavatīriṣa āśūn pipṛtamarvataḥ
RV_06.060.12.2{29} indramagniṃ ca voḷhave
RV_06.060.13.1{29} ubhā vāmindrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai
RV_06.060.13.2{29} ubhā dātārāviṣāṃ rayīṇāmubhā vājasya sātaye huve vām
RV_06.060.14.1{29} ā no gavyebhiraśvyairvasavyairupa gachatam
RV_06.060.14.2{29} sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe
RV_06.060.15.1{29} indrāgnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ
RV_06.060.15.2{29} vītaṃ havyānyā gataṃ pibataṃ somyaṃ madhu
RV_06.061.01.1{30} iyamadadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe
RV_06.061.01.2{30} yā śaśvantamācakhādāvasaṃ paṇiṃ tā te dātrāṇi taviṣā sarasvati
RV_06.061.02.1{30} iyaṃ śuṣmebhirbisakhā ivārujat sānu girīṇāṃ taviṣebhirūrmibhiḥ
RV_06.061.02.2{30} pārāvataghnīmavase suvṛktibhiḥ sarasvatīmā vivāsema dhītibhiḥ
RV_06.061.03.1{30} sarasvati devanido ni barhaya prajāṃ viśvasya bṛsayasya māyinaḥ
RV_06.061.03.2{30} uta kṣitibhyo 'vanīravindo viṣamebhyo asravo vājinīvati
RV_06.061.04.1{30} pra ṇo devī sarasvatī vājebhirvājinīvatī
RV_06.061.04.2{30} dhīnāmavitryavatu
RV_06.061.05.1{30} yastvā devi sarasvatyupabrūte dhane hite
RV_06.061.05.2{30} indraṃ na vṛtratūrye
RV_06.061.06.1{31} tvaṃ devi sarasvatyavā vājeṣu vājini
RV_06.061.06.2{31} radā pūṣeva naḥsanim
RV_06.061.07.1{31} uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ
RV_06.061.07.2{31} vṛtraghnī vaṣṭi suṣṭutim
RV_06.061.08.1{31} yasyā ananto ahrutastveṣaścariṣṇurarṇavaḥ
RV_06.061.08.2{31} amaścarati roruvat
RV_06.061.09.1{31} sā no viśvā ati dviṣaḥ svasṝranyā ṛtāvarī
RV_06.061.09.2{31} atannaheva sūryaḥ
RV_06.061.10.1{31} uta naḥ priyā priyāsu saptasvasā sujuṣṭā
RV_06.061.10.2{31} sarasvatī stomyā bhūt
RV_06.061.11.1{32} āpapruṣī pārthivānyuru rajo antarikṣam
RV_06.061.11.2{32} sarasvatī nidas pātu
RV_06.061.12.1{32} triṣadhasthā saptadhātuḥ pañca jātā vardhayantī
RV_06.061.12.2{32} vāje-vāje havyā bhūt
RV_06.061.13.1{32} pra yā mahimnā mahināsu cekite dyumnebhiranyā apasāmapastamā
RV_06.061.13.2{32} ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī
RV_06.061.14.1{32} sarasvatyabhi no neṣi vasyo māpa spharīḥ payasā mā na ādhak
RV_06.061.14.2{32} juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇyaraṇāni ganma
RV_06.062.01.1{01} stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ
RV_06.062.01.2{01} yā sadya usrā vyuṣi jmo antān yuyūṣataḥ paryurūvarāṃsi
RV_06.062.02.1{01} tā yajñamā śucibhiścakramāṇā rathasya bhānuṃ rurucūrajobhiḥ
RV_06.062.02.2{01} purū varāṃsyamitā mimānāpo dhanvānyati yātho ajrān
RV_06.062.03.1{01} tā ha tyad vartiryadaradhramugretthā dhiya ūhathuḥ śaśvadaśvaiḥ
RV_06.062.03.2{01} manojavebhiriṣiraiḥ śayadhyai pari vyathirdāśuṣo martyasya
RV_06.062.04.1{01} tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī
RV_06.062.04.2{01} śubhaṃ pṛkṣamiṣamūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā
RV_06.062.05.1{01} tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse
RV_06.062.05.2{01} yā śaṃsate stuvate śambhaviṣṭhā babhūvaturgṛṇate citrarātī
RV_06.062.06.1{02} tā bhujyuṃ vibhiradbhyaḥ samudrāt tugrasya sūnumūhathūrajobhiḥ
RV_06.062.06.2{02} areṇubhiryojanebhirbhujantā patatribhirarṇasonirupasthāt
RV_06.062.07.1{02} vi jayuṣā rathyā yātamadriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ
RV_06.062.07.2{02} daśasyantā śayave pipyathurgāmiti cyavānā sumatiṃ bhuraṇyū
RV_06.062.08.1{02} yad rodasī pradivo asti bhūmā heḷo devānāmuta martyatrā
RV_06.062.08.2{02} tadādityā vasavo rudriyāso rakṣoyuje tapuraghaṃ dadhāta
RV_06.062.09.1{02} ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaściketat
RV_06.062.09.2{02} gambhīrāya rakṣase hetimasya droghāya cid vacasa ānavāya
RV_06.062.10.1{02} antaraiścakraistanayāya vartirdyumatā yātaṃ nṛvatā rathena
RV_06.062.10.2{02} sanutyena tyajasā martyasya vanuṣyatāmapi śīrṣāvavṛktam
RV_06.062.11.1{02} ā paramābhiruta madhyamābhirniyudbhiryātamavamābhirarvāk
RV_06.062.11.2{02} dṛḷhasya cid gomato vi vrajasya duro vartaṃ gṛṇate citrarātī
RV_06.063.01.1{03} kva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān
RV_06.063.01.2{03} ā yo arvāṃ nāsatyā vavarta preṣṭhā hyasatho asya manman
RV_06.063.02.1{03} araṃ me gantaṃ havanāyāsmai gṛṇānā yathā pibātho andhaḥ
RV_06.063.02.2{03} pari ha tyad vartiryātho riṣo na yat paro nāntarastuturyāt
RV_06.063.03.1{03} akāri vāmandhaso varīmannastāri barhiḥ suprāyaṇatamam
RV_06.063.03.2{03} uttānahasto yuvayurvavandā vāṃ nakṣanto adraya āñjan
RV_06.063.04.1{03} ūrdhvo vāmagniradhvareṣvasthāt pra rātireti jūrṇinīghṛtācī
RV_06.063.04.2{03} pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman
RV_06.063.05.1{03} adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim
RV_06.063.05.2{03} pra māyābhirmāyinā bhūtamatra narā nṛtū janiman yajñiyānām
RV_06.063.06.1{04} yuvaṃ śrībhirdarśatābhirābhiḥ śubhe puṣṭimūhathuḥsūryāyāḥ
RV_06.063.06.2{04} pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām
RV_06.063.07.1{04} ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu
RV_06.063.07.2{04} pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ
RV_06.063.08.1{04} puru hi vāṃ purubhujā deṣṇaṃ dhenuṃ na iṣaṃ pinvatamasakrām
RV_06.063.08.2{04} stutaśca vāṃ mādhvī suṣṭutiśca rasāśca ye vāmanu rātimagman
RV_06.063.09.1{04} uta ma ṛjre purayasya raghvī sumīḷhe śataṃ peruke ca pakvā
RV_06.063.09.2{04} śāṇḍo dād dhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān
RV_06.063.10.1{04} saṃ vāṃ śatā nāsatyā sahasrāśvānāṃ purupanthā gire dāt
RV_06.063.10.2{04} bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ
RV_06.063.11.1{04} ā vāṃ sumne variman sūribhiḥ ṣyām
RV_06.064.01.1{05} udu śriya uṣaso rocamānā asthurapāṃ normayo ruśantaḥ
RV_06.064.01.2{05} kṛṇoti viśvā supathā sugānyabhūdu vasvī dakṣiṇāmaghonī
RV_06.064.02.1{05} bhadrā dadṛkṣa urviyā vi bhāsyut te śocirbhānavo dyāmapaptan
RV_06.064.02.2{05} āvirvakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānāmahobhiḥ
RV_06.064.03.1{05} vahanti sīmaruṇāso ruśanto gāvaḥ subhagāmurviyā prathānām
RV_06.064.03.2{05} apejate śūro asteva śatrūn bādhate tamo ajiro navoḷhā
RV_06.064.04.1{05} sugota te supathā parvateṣvavāte apastarasi svabhāno
RV_06.064.04.2{05} sā na ā vaha pṛthuyāmannṛṣve rayiṃ divo duhitariṣayadhyai
RV_06.064.05.1{05} sā vaha yokṣabhiravātoṣo varaṃ vahasi joṣamanu
RV_06.064.05.2{05} tvaṃ divo duhitaryā ha devī pūrvahūtau maṃhanā darśatā bhūḥ
RV_06.064.06.1{05} ut te vayaś ...
RV_06.065.01.1{06} eṣā syā no duhitā divojāḥ kṣitīruchantī mānuṣīrajīgaḥ
RV_06.065.01.2{06} yā bhānunā ruśatā rāmyāsvajñāyi tirastamasaścidaktūn
RV_06.065.02.1{06} vi tad yayuraruṇayugbhiraśvaiścitraṃ bhāntyuṣasaścandrarathāḥ
RV_06.065.02.2{06} agraṃ yajñasya bṛhato nayantīrvi tā bādhantetama ūrmyāyāḥ
RV_06.065.03.1{06} śravo vājamiṣamūrjaṃ vahantīrni dāśuṣa uṣaso martyāya
RV_06.065.03.2{06} maghonīrvīravat patyamānā avo dhāta vidhate ratnamadya
RV_06.065.04.1{06} idā hi vo vidhate ratnamastīdā vīrāya dāśuṣa uṣāsaḥ
RV_06.065.04.2{06} idā viprāya jarate yadukthā ni ṣma māvate vahatha pura cit
RV_06.065.05.1{06} idā hi ta uṣo adrisāno gotrā gavāmangiraso gṛṇanti
RV_06.065.05.2{06} vyarkeṇa bibhidurbrahmaṇā ca satyā nṛṇāmabhavad devahūtiḥ
RV_06.065.06.1{06} uchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni
RV_06.065.06.2{06} suvīraṃ rayiṃ gṛṇate rirīhyurugāyamadhi dhehi śravo naḥ
RV_06.066.01.1{07} vapurnu taccikituṣe cidastu samānaṃ nāma dhenu patyamānam
RV_06.066.01.2{07} marteṣvanyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnirūdhaḥ
RV_06.066.02.1{07} ye agnayo na śośucannidhānā dviryat trirmaruto vāvṛdhanta
RV_06.066.02.2{07} areñavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiśca bhūvan
RV_06.066.03.1{07} rudrasya ye mīḷhuṣaḥ santi putrā yāṃśco nu dādhṛvirbharadhyai
RV_06.066.03.2{07} vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbhamādhāt
RV_06.066.04.1{07} na ya iṣante januṣo 'yā nvantaḥ santo 'vadyāni punānāḥ
RV_06.066.04.2{07} niryad duhre śucayo 'nu joṣamanu śriyā tanvamukṣamāṇāḥ
RV_06.066.05.1{07} makṣū na yeṣu dohase cidayā ā nāma dhṛṣṇu mārutandadhānāḥ
RV_06.066.05.2{07} na ye staunā ayāso mahnā nū cit sudānurava vāsadugrān
RV_06.066.06.1{08} ta idugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke
RV_06.066.06.2{08} adha smaiṣu rodasī svaśocirāmavatsu tasthau na rokaḥ
RV_06.066.07.1{08} aneno vo maruto yāmo astvanaśvaścid yamajatyarathīḥ
RV_06.066.07.2{08} anavaso anabhīśū rajastūrvi rodasī pathyā yāti sādhan
RV_06.066.08.1{08} nāsya vartā na tarutā nvasti maruto yamavatha vajasātau
RV_06.066.08.2{08} toke vā goṣu tanaye yamapsu sa vrajaṃ dartā pārye adha dyoḥ
RV_06.066.09.1{08} pra citramarkaṃ gṛṇate turāya mārutāya svatavase bharadhvam
RV_06.066.09.2{08} ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ
RV_06.066.10.1{08} tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāgneḥ
RV_06.066.10.1{08} arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ
RV_06.066.11.1{08} taṃ vṛdhantaṃ mārutaṃ bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse
RV_06.066.11.2{08} divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran
RV_06.067.01.1{09} viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā gīrbhirmitrāvaruṇāvāvṛdhadhyai
RV_06.067.01.2{09} saṃ yā raśmeva yamaturyamiṣṭhā dvā janānasamā bāhubhiḥ svaiḥ
RV_06.067.02.1{09} iyaṃ mad vāṃ pra stṛṇīte manīṣopa priyā namasā barhiracha
RV_06.067.02.2{09} yantaṃ no mitrāvaruṇāvadhṛṣṭaṃ chardiryad vāṃ varūthyaṃ sudānū
RV_06.067.03.1{09} ā yātaṃ mitrāvaruṇā suśastyupa priyā namasā hūyamānā
RV_06.067.03.2{09} saṃ yāvapnaḥ stho apaseva janāñchrudhīyataścid yatatho mahitvā
RV_06.067.04.1{09} aśvā na yā vājinā pūtabandhū ṛtā yad garbhamaditirbharadhyai
RV_06.067.04.2{09} pra yā mahi mahāntā jāyamānā ghorā martāyaripave ni dīdhaḥ
RV_06.067.05.1{09} viśve yad vāṃ maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ
RV_06.067.05.2{09} pari yad bhūtho rodasī cidurvī santi spaśo adabdhāso amūrāḥ
RV_06.067.06.1{10} tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānumupamādiva dyoḥ
RV_06.067.06.2{10} dṛḷho nakṣatra uta viśvadevo bhūmimātān dyāṃ dhāsināyoḥ
RV_06.067.07.1{10} tā vigraṃ dhaithe jaṭharaṃ pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti
RV_06.067.07.2{10} na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante
RV_06.067.08.1{10} tā jihvayā sadamedaṃ sumedhā ā yad vāṃ satyo aratir{ṛ}te bhūt
RV_06.067.08.2{10} tad vāṃ mahitvaṃ ghṛtānnāvastu yuvaṃ dāśuṣevi cayiṣṭamaṃhaḥ
RV_06.067.09.1{10} pra yad vāṃ mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti
RV_06.067.09.2{10} na ye devāsa ohasā na martā ayajñasāco apyo naputrāḥ
RV_06.067.10.1{10} vi yad vācaṃ kīstāso bharante śaṃsanti ke cin nivido manānāḥ
RV_06.067.10.2{10} ād vāṃ bravāma satyānyukthā nakirdevebhiryatatho mahitvā
RV_06.067.11.1{10} avoritthā vāṃ chardiṣo abhiṣṭau yuvormitrāvaruṇāvaskṛdhoyu
RV_06.067.11.2{10} anu yad gāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇevṛṣaṇaṃ yunajan
RV_06.068.01.1{11} śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai
RV_06.068.01.2{11} ā ya indrāvaruṇāviṣe adya mahe sumnāya maha āvavartat
RV_06.068.02.1{11} tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhātā hi bhūtam
RV_06.068.02.2{11} maghonāṃ maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā
RV_06.068.03.1{11} tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhirindrāvaruṇā cakānā
RV_06.068.03.2{11} vajreṇānyaḥ śavasā hanti vṛtraṃ siṣaktyanyo vṛjaneṣu vipraḥ
RV_06.068.04.1{11} gnāśca yan naraśca vāvṛdhanta viśve devāso narāṃ svagūrtāḥ
RV_06.068.04.2{11} praibhya indrāvaruṇā mahitvā dyauśca pṛthivi bhūtamurvī
RV_06.068.05.1{11} sa it sudānuḥ svavān ṛtāvendrā yo vāṃ varuṇa dāśatitman
RV_06.068.05.2{11} iṣā sa dviṣastared dāsvān vaṃsad rayiṃ rayivataśca janān
RV_06.068.06.1{12} yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantaṃ purukṣum
RV_06.068.06.2{12} asme sa indrāvaruṇāvapi ṣyāt pra yo bhanakti vanuṣāmaśastīḥ
RV_06.068.07.1{12} uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt
RV_06.068.07.2{12} yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnātirate taturiḥ
RV_06.068.08.1{12} nū na indrāvaruṇā gṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā
RV_06.068.08.2{12} itthā gṛṇanto mahinasya śardho 'po na nāvā duritātarema
RV_06.068.09.1{12} pra samrāje bṛhate manma nu priyamarca devāya varuṇāya saprathaḥ
RV_06.068.09.2{12} ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhātyajaro na śociṣā
RV_06.068.10.1{12} indrāvaruṇā sutapāvimaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratā
RV_06.068.10.2{12} yuvo ratho adhvaraṃ devavītaye prati svasaramupa yāti pītaye
RV_06.068.11.1{12} indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām
RV_06.068.11.2{12} idaṃ vāmandhaḥ pariṣiktamasme āsadyāsmin barhiṣi mādayethām
RV_06.069.01.1{13} saṃ vāṃ karmaṇā samiṣā hinomīndrāviṣṇū apasas pareasya
RV_06.069.01.2{13} juṣethāṃ yajñaṃ draviṇaṃ ca dhattamariṣṭairnaḥ pathibhiḥ pārayantā
RV_06.069.02.1{13} yā viśvāsāṃ janitarā matīnāmindrāviṣṇū kalaśā somadhānā
RV_06.069.02.2{13} pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ
RV_06.069.03.1{13} indrāviṣṇū madapatī madānāmā somaṃ yātaṃ draviṇo dadhānā
RV_06.069.03.2{13} saṃ vāmañjantvaktubhirmatīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ
RV_06.069.04.1{13} ā vāmaśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu
RV_06.069.04.2{13} juṣethāṃ viśvā havanā matīnāmupa brahmāṇi śṛṇutaṃ giro me
RV_06.069.05.1{13} indrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe
RV_06.069.05.2{13} akṛṇutamantarikṣaṃ varīyo 'prathataṃ jīvase no rajāṃsi
RV_06.069.06.1{13} indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā
RV_06.069.06.2{13} ghṛtāsutī draviṇaṃ dhattamasme samudraḥ sthaḥ kalaśaḥ somadhānaḥ
RV_06.069.07.1{13} indrāviṣṇū pibataṃ madhvo asya somasya dasrā jaṭharaṃ pṛṇethām
RV_06.069.07.2{13} ā vāmandhāṃsi madirāṇyagmannupa brahmāṇi śṛṇutaṃ havaṃ me
RV_06.069.08.1{13} ubhā jigyathurna parā jayethe na parā jigye kataraścanainoḥ
RV_06.069.08.2{13} indraśca viṣṇo yadapaspṛdhethāṃ tredhā sahasraṃ vi tadairayethām
RV_06.070.01.1{14} ghṛtavatī bhuvanānāmabhiśriyorvī pṛthvī madhudughe supeśasā
RV_06.070.01.2{14} dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajarebhūriretasā
RV_06.070.02.1{14} asaścantī bhūridhāre payasvatī ghṛtaṃ duhāte sukṛte śucivrate
RV_06.070.02.2{14} rājantī asya bhuvanasya rodasī asme retaḥ siñcataṃyan manurhitam
RV_06.070.03.1{14} yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati
RV_06.070.03.2{14} pra prajābhirjāyate dharmaṇas pari yuvoḥ siktā viṣurūpāṇi savratā
RV_06.070.04.1{14} ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā
RV_06.070.04.2{14} urvī pṛthvī hotṛvūrye purohite te id viprā īḷate sumnamiṣṭaye
RV_06.070.05.1{14} madhu no dyāvāpṛthivī mimikṣatāṃ madhuścutā madhudughe madhuvrate
RV_06.070.05.2{14} dadhāne yajñaṃ draviṇaṃ ca devatā mahi śravo vājamasme suvīryam
RV_06.070.06.1{14} ūrjaṃ no dyauśca pṛthivī ca pinvatāṃ pitā mātā viśvavidā sudaṃsasā
RV_06.070.06.2{14} saṃrarāṇe rodasī viśvaśambhuvā saniṃ vājaṃ rayimasme saminvatām
RV_06.071.01.1{15} udu ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāyasukratuḥ
RV_06.071.01.2{15} ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi
RV_06.071.02.1{15} devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaścadāvane
RV_06.071.02.2{15} yo viśvasya dvipado yaścatuṣpado niveśane prasave cāsi bhūmanaḥ
RV_06.071.03.1{15} adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhiradya pari pāhi no gayam
RV_06.071.03.2{15} hiraṇyajihvaḥ suvitāya navyase rakṣā mākirnoaghaśaṃsa īśata
RV_06.071.04.1{15} udu ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣamasthāt
RV_06.071.04.2{15} ayohanuryajato mandrajihva ā dāśuṣe suvati bhūrivāmam
RV_06.071.05.1{15} udū ayānupavakteva bāhū hiraṇyayā savitā supratīkā
RV_06.071.05.2{15} divo rohāṃsyaruhat pṛthivyā arīramat patayat kaccidabhvam
RV_06.071.06.1{15} vāmamadya savitarvāmamu śvo dive-dive vāmamasmabhyaṃ sāvīḥ
RV_06.071.06.2{15} vāmasya hi kṣayasya deva bhūrerayā dhiyā vāmabhājaḥ syāma
RV_06.072.01.1{16} indrāsomā mahi tad vāṃ mahitvaṃ yuvaṃ mahāni prathamāni cakrathuḥ
RV_06.072.01.2{16} yuvaṃ sūryaṃ vividathuryuvaṃ svarviśvā tamāṃsyahataṃ nidaśca
RV_06.072.02.1{16} indrāsomā vāsayatha uṣāsamut sūryaṃ nayatho jyotiṣā saha
RV_06.072.02.2{16} upa dyāṃ skambhathuḥ skambhanenāprathataṃ pṛthivīṃ mātaraṃ vi
RV_06.072.03.1{16} indrāsomāvahimapaḥ pariṣṭhāṃ hatho vṛtramanu vāṃ dyauramanyata
RV_06.072.03.2{16} prārṇāṃsyairayataṃ nadīnāmā samudrāṇipaprathuḥ purūṇi
RV_06.072.04.1{16} indrāsomā pakvamāmāsvantarni gavāmid dadhathurvakṣaṇāsu
RV_06.072.04.2{16} jagṛbhathuranapinaddhamāsu ruśaccitrāsu jagatīṣvantaḥ
RV_06.072.05.1{16} indrāsomā yuvamaṅga tarutramapatyasācaṃ śrutyaṃ rarāthe
RV_06.072.05.2{16} yuvaṃ śuṣmaṃ naryaṃ carṣaṇibhyaḥ saṃ vivyathuḥ pṛtanāṣāhamugrā
RV_06.073.01.1{17} yo adribhit prathamajā ṛtāvā bṛhaspatirāṅgiraso haviṣmān
RV_06.073.01.2{17} dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti
RV_06.073.02.1{17} janāya cid ya īvata u lokaṃ bṛhaspatirdevahūtau cakāra
RV_06.073.02.2{17} ghnan vṛtrāṇi vi puro dardarīti jayañchatrūnramitrān pṛtsu sāhan
RV_06.073.03.1{17} bṛhaspatiḥ samajayad vasūni maho vrajān gomato deva eṣaḥ
RV_06.073.03.2{17} apaḥ siṣāsan svarapratīto bṛhaspatirhantyamitramarkaiḥ
RV_06.074.01.1{18} somārudrā dhārayethāmasuryaṃ pra vāmiṣṭayo 'ramaśnuvantu
RV_06.074.01.2{18} dame-dame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipadeśaṃ catuṣpade
RV_06.074.02.1{18} somārudrā vi vṛhataṃ viṣūcīmamīvā yā no gayamāviveśa
RV_06.074.02.2{18} āre bādhethāṃ nir{ṛ}tiṃ parācairasme bhadrā sauśravasāni santu
RV_06.074.03.1{18} somārudrā yuvametānyasme viśvā tanūṣu bheṣajāni dhattam
RV_06.074.03.2{18} ava syataṃ muñcataṃ yan no asti tanūṣu baddhaṃ kṛtameno asmat
RV_06.074.04.1{18} tigmāyudhau tigmahetī suśevau somārudrāviha su mṛḷataṃ naḥ
RV_06.074.04.2{18} pra no muñcataṃ varuṇasya pāśād gopāyataṃ naḥ sumanasyamānā
RV_06.075.01.1{19} jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadāmupasthe
RV_06.075.01.2{19} anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu
RV_06.075.02.1{19} dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema
RV_06.075.02.2{19} dhanuḥ śatrorapakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema
RV_06.075.03.1{19} vakṣyantīvedā ganīganti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā
RV_06.075.03.2{19} yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī
RV_06.075.04.1{19} te ācarantī samaneva yoṣā māteva putraṃ bibhṛtāmupasthe
RV_06.075.04.2{19} apa śatrūn vidhyatāṃ saṃvidāne ārtnī ime viṣphurantīamitrān
RV_06.075.05.1{19} bahvīnāṃ pitā bahurasya putraściścā kṛṇoti samanāvagatya
RV_06.075.05.2{19} iṣudhiḥ saṅkāḥ pṛtanāśca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ
RV_06.075.06.1{20} rathe tiṣṭhan nayati vājinaḥ puro yatra-yatra kāmayate suṣārathiḥ
RV_06.075.06.2{20} abhīśūnāṃ mahimānaṃ panāyata manaḥ paścādanu yachanti raśmayaḥ
RV_06.075.07.1{20} tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ sahavājayantaḥ
RV_06.075.07.2{20} avakrāmantaḥ prapadairamitrān kṣiṇanti śatrūnranapavyayantaḥ
RV_06.075.08.1{20} rathavāhanaṃ havirasya nāma yatrāyudhaṃ nihitamasya varma
RV_06.075.08.2{20} tatrā rathamupa śagmaṃ sadema viśvāhā vayaṃ sumanasyamānāḥ
RV_06.075.09.1{20} svāduṣaṃsadaḥ pitaro vayodhāḥ kṛchreśritaḥ śaktīvanto gabhīrāḥ
RV_06.075.09.2{20} citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ
RV_06.075.10.1{20} brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā
RV_06.075.10.2{20} pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākirno aghaśaṃsa īśata
RV_06.075.11.1{21} suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā
RV_06.075.11.2{21} yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyamiṣavaḥ śarma yaṃsan
RV_06.075.12.1{21} ṛjīte pari vṛṃdhi no 'śmā bhavatu nastanūḥ
RV_06.075.12.2{21} somo adhi bravītu no 'ditiḥ śarma yachatu
RV_06.075.13.1{21} ā jaṅghanti sānveṣāṃ jaghanānupa jighnate
RV_06.075.13.2{21} aśvājani pracetaso 'śvān samatsu codaya
RV_06.075.14.1{21} ahiriva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ
RV_06.075.14.2{21} hastaghno viśvā vayunāni vidvān pumān pumāṃsaṃ pari pātu viśvataḥ
RV_06.075.15.1{21} ālāktā yā ruruśīrṣṇyatho yasyā ayo mukham
RV_06.075.15.2{21} idaṃ parjanyaretasa iṣvai devyai bṛhan namaḥ
RV_06.075.16.1{22} avasṛṣṭā parā pata śaravye brahmasaṃśite
RV_06.075.16.2{22} gachāmitrānpra padyasva mānūṣāṃ kaṃ canocchiṣaḥ
RV_06.075.17.1{22} yatra bāṇāḥ sampatanti kumārā viśikhā iva
RV_06.075.17.2{22} tatrā no brahmaṇas patiraditiḥ śarma yachatu viśvāhā śarma yachatu
RV_06.075.18.1{22} marmāṇi te varmaṇā chādayāmi somastvā rājāmṛtenānu vastām
RV_06.075.18.2{22} urorvarīyo varuṇaste kṛṇotu jayantaṃ tvānu devāmadantu
RV_06.075.19.1{22} yo naḥ svo araṇo yaśca niṣṭyo jighāṃsati
RV_06.075.19.2{22} devāstaṃsarve dhūrvantu brahma varma mamāntaram