RGVEDA 6 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_06.001.01.1{35} त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता RV_06.001.01.2{35} त्वं सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै RV_06.001.02.1{35} अधा होता न्यसीदो यजीयानिळस् पद इषयन्नीड्यः सन् RV_06.001.02.2{35} तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् RV_06.001.03.1{35} वृतेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जागृवांसो अनु ग्मन् RV_06.001.03.2{35} रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् RV_06.001.04.1{35} पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तम् RV_06.001.04.2{35} नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्तसन्दृष्टौ RV_06.001.05.1{35} त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् RV_06.001.05.2{35} त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन् मानुषाणाम् RV_06.001.06.1{36} सपर्येण्यः स प्रियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान् RV_06.001.06.2{36} तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदेम RV_06.001.07.1{36} तं त्वा वयं सुध्यो नव्यमग्ने-सुम्नायव ईमहे देवयन्तः RV_06.001.07.2{36} त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन RV_06.001.08.1{36} विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् RV_06.001.08.2{36} प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम् RV_06.001.09.1{36} सो अग्न ईजे शशमे च मर्तो यस्त आनट् समिधा हव्यदातिम् RV_06.001.09.2{36} य आहुतिं परि वेदा नमोभिर्विश्वेत् स वामा दधतेत्वोतः RV_06.001.10.1{36} अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः RV_06.001.10.2{36} वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौयतेम RV_06.001.11.1{36} आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः RV_06.001.11.2{36} बृहद्भिर्वाजइ स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि RV_06.001.12.1{36} नृवद् वसो सदमिद् धेह्यस्मे भूरि तोकाय तनयाय पश्वः RV_06.001.12.2{36} पूर्वीरिषो बृहतीरारेअघा अस्मे भद्रा सौश्रवसानि सन्तु RV_06.001.13.1{36} पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् RV_06.001.13.2{36} पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वे RV_06.002.01.1{01} त्वं हि क्षैतवद् यशो ऽग्ने मित्रो न पत्यसे RV_06.002.01.2{01} त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि RV_06.002.02.1{01} त्वां हि ष्मा चर्षणयो यज्ञेभिर्गीर्भिरीळते RV_06.002.02.2{01} त्वां वाजी यात्यवृको रजस्तूर्विश्वचर्षणिः RV_06.002.03.1{01} सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते RV_06.002.03.2{01} यद् ध स्य मानुषो जनः सुम्नायुर्जुह्वे अध्वरे RV_06.002.04.1{01} ऋधद् यस्ते सुदानवे धिया मर्तः शशमते RV_06.002.04.2{01} ऊती ष बृहतो दिवो द्विषो अंहो न तरति RV_06.002.05.1{01} समिधा यस्त आहुतिं निशितिं मर्त्यो नशत् RV_06.002.05.2{01} वयावन्तंस पुष्यति क्षयमग्ने शतायुषम् RV_06.002.06.1{02} त्वेषस्ते धूम ऋण्वति दिवि षञ्छुक्र आततः RV_06.002.06.2{02} सूरो न हि द्युता त्वं कृपा पावक रोचसे RV_06.002.07.1{02} अधा हि विक्ष्वीड्यो ऽसि प्रियो नो अतिथिः RV_06.002.07.2{02} रण्वः पुरीव जूर्यः सूनुर्न त्रययाय्यः RV_06.002.08.1{02} क्रत्वा हि द्रोणे अज्यसे ऽग्ने वाजी न कृत्व्यः RV_06.002.08.2{02} परिज्मेवस्वधा गयो ऽत्यो न ह्वार्यः शिशुः RV_06.002.09.1{02} त्वं त्या चिदच्युताग्ने पशुर्न यवसे RV_06.002.09.2{02} धामा ह यत् ते अजर वना वृश्चन्ति शिक्वसः RV_06.002.10.1{02} वेषि ह्यध्वरीयतामग्ने होता दमे विशाम् RV_06.002.10.2{02} समृधो विश्पते कृणु जुषस्व हव्यमङ्गिरः RV_06.002.11.1{02} अछा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः RV_06.002.11.2{02} वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरितातरेम ता तरेम तवावसा तरेम RV_06.003.01.1{03} अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर्नशते देवयुष् टे RV_06.003.01.2{03} यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः RV_06.003.02.1{03} ईजे यज्ञेभिः शशमे शमीभिरृधद्वारायाग्नये ददाश RV_06.003.02.2{03} एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न प्रदृप्तिः RV_06.003.03.1{03} सूरो न यस्य दृशतिररेपा भीमा यदेति शुचतस्त आ धीः RV_06.003.03.2{03} हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद् रण्वो वसतिर्वनेजाः RV_06.003.04.1{03} तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा RV_06.003.04.2{03} विजेहमानः परशुर्न जिह्वां द्रविर्न द्रावयति दारु धक्षत् RV_06.003.05.1{03} स इदस्तेव प्रति धादसिष्यञ्छिशीत तेजो ऽयसो न धाराम् RV_06.003.05.2{03} चित्रध्रजतिररतिर्यो अक्तोर्वेर्न द्रुषद्वा रघुपत्मजंहाः RV_06.003.06.1{04} स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः RV_06.003.06.2{04} नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन् RV_06.003.07.1{04} दिवो न यस्य विधतो नवीनोद् वृषा रुक्ष ओषधीषु नूनोत् RV_06.003.07.2{04} घृणा न यो ध्रजसा पत्मना यन्ना रोदसी वसुनादं सुपत्नी RV_06.003.08.1{04} धायोभिर्वा यो युज्येभिरर्कैर्विद्युन् न दविद्योत् स्वेभिःशुष्मैः RV_06.003.08.2{04} शर्धो वा यो मरुतां ततक्ष ऋभुर्न त्वेषोरभसानो अद्यौत् RV_06.004.01.1{05} यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि RV_06.004.01.2{05} एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान् RV_06.004.02.1{05} स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात् RV_06.004.02.2{05} विश्वायुर्यो अमृतो मर्त्येषूषर्भुद् भूदतिथिर्जातवेदाः RV_06.004.03.1{05} द्यावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः RV_06.004.03.2{05} वि य इनोत्यजरः पावको ऽश्नस्य चिच्छिश्नथत् पूर्व्याणि RV_06.004.04.1{05} वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम् RV_06.004.04.2{05} स त्वं न ऊर्जसन ऊर्जं धा राजेव जेरवृके क्षेष्यन्तः RV_06.004.05.1{05} नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून् RV_06.004.05.2{05} तुर्याम यस्त आदिशामरातीरत्यो न ह्रुतः पततः परिह्रुत् RV_06.004.06.1{06} आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा RV_06.004.06.2{06} चित्रो नयत् परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन् RV_06.004.07.1{06} त्वां हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने RV_06.004.07.2{06} इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसानृतमाः RV_06.004.08.1{06} नू नो अग्ने ऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्यंहः RV_06.004.08.2{06} ता सूरिभ्यो गृणते रासि सुम्नं मदेम शतहिमाःसुवीराः RV_06.005.01.1{07} हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम् RV_06.005.01.2{07} य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारोअध्रुक् RV_06.005.02.1{07} त्वे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः RV_06.005.02.2{07} क्षामेव विश्वा भुवनानि यस्मिन् सं सौभगानि दधिरेपावके RV_06.005.03.1{07} त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीरभवो वार्याणाम् RV_06.005.03.2{07} अत इनोषि विधते चिकित्वो व्यानुषग् जातवेदो वसूनि RV_06.005.04.1{07} यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात् RV_06.005.04.2{07} तमजरेभिर्वृषभिस्तव स्वैस्तपा तपिष्ठ तपसा तपस्वान् RV_06.005.05.1{07} यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत् RV_06.005.05.2{07} स मर्त्येष्वमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति RV_06.005.06.1{07} स तत् कृधीषितस्तूयमग्ने स्पृधो बाधस्व सहसा सहस्वान् RV_06.005.06.2{07} यच्छस्यसे द्युभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म RV_06.005.07.1{07} अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम् RV_06.005.07.2{07} अश्याम वाजमभि वाजयन्तो ऽश्याम द्युम्नमजराजरं ते RV_06.006.01.1{08} प्र नव्यसा सहसः सूनुमछा यज्ञेन गातुमव इछमानः RV_06.006.01.2{08} वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारन्दिव्यं जिगाति RV_06.006.02.1{08} स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः RV_06.006.02.2{08} यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् RV_06.006.03.1{08} वि ते विष्वग् वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति RV_06.006.03.2{08} तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः RV_06.006.04.1{08} ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः RV_06.006.04.2{08} अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः RV_06.006.05.1{08} अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना RV_06.006.05.2{08} शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि RV_06.006.06.1{08} आ भानुना पार्थिवानि ज्रयांसि महस्तोदस्य धृषता ततन्थ RV_06.006.06.2{08} स बाधस्वाप भया सहोभि स्पृधो वनुष्यन् वनुषो नि जूर्व RV_06.006.07.1{08} स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम् RV_06.006.07.2{08} चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व RV_06.007.01.1{09} मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरम् ऋत आ जातमग्निम् RV_06.007.01.2{09} कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः RV_06.007.02.1{09} नाभिं यज्ञानां सदनं रयीणां महामाहावमभिसं नवन्त RV_06.007.02.2{09} वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः RV_06.007.03.1{09} त्वद् विप्रो जायते वाज्यग्ने त्वद् वीरासो अभिमातिषाहः RV_06.007.03.2{09} वैश्वानर त्वमस्मासु धेहि वसूनि राजन् स्पृहयाय्याणि RV_06.007.04.1{09} त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते RV_06.007.04.2{09} तव क्रतुभिरमृतत्वमायन् वैश्वानर यत् पित्रोरदीदेः RV_06.007.05.1{09} वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष RV_06.007.05.2{09} यज्जायमानः पित्रोरुपस्थे ऽविन्दः केतुं वयुनेष्वह्नाम् RV_06.007.06.1{09} वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना RV_06.007.06.2{09} तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुःसप्त विस्रुहः RV_06.007.07.1{09} वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः RV_06.007.07.2{09} परि यो विश्वा भुवनानि पप्रथे ऽदब्धो गोपा अमृतस्य रक्षिता RV_06.008.01.1{10} पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथाजातवेदसः RV_06.008.01.2{10} वैश्वानराय मतिर्नव्यसी शुचिः सोम इवपवते चारुरग्नये RV_06.008.02.1{10} स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत RV_06.008.02.2{10} व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् RV_06.008.03.1{10} व्यस्तभ्नाद् रोदसी मित्रो अद्भुतो ऽन्तर्वावदकृणोज्ज्योतिषा तमः RV_06.008.03.2{10} वि चर्मणीव धिषणे अवर्तयद् वैश्वानरो विश्वमधत्त वृष्ण्यम् RV_06.008.04.1{10} अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुरृग्मियम् RV_06.008.04.2{10} आ दूतो अग्निमभरद् विवस्वतो वैश्वानरं मातरिश्वा परावतः RV_06.008.05.1{10} युगे-युगे विदथ्यं गृणद्भ्यो ऽग्ने रयिं यशसं धेहि नव्यसीम् RV_06.008.05.2{10} पव्येव राजन्नघशंसमजर नीचा नि वृश्च वनिनं न तेजसा RV_06.008.06.1{10} अस्माकमग्ने मघवत्सु धारयानामि क्षत्रमजरं सुवीर्यम् RV_06.008.06.2{10} वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः RV_06.008.07.1{10} अदब्धेभिस्तव गोपाभिरिष्टे ऽस्माकं पाहि त्रिषधस्थ सूरीन् RV_06.008.07.2{10} रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र चतारी स्तवानः RV_06.009.01.1{11} अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः RV_06.009.01.2{11} वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि RV_06.009.02.1{11} नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः RV_06.009.02.2{11} कस्य स्वित् पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा RV_06.009.03.1{11} स इत् तन्तुं स वि जानात्योतुं स वक्त्वान्य् ऋतुथा वदाति RV_06.009.03.2{11} य ईं चिकेतदमृतस्य गोपा अवश्चरन् परो अन्येन पश्यन् RV_06.009.04.1{11} अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु RV_06.009.04.2{11} अयं स जज्ञे ध्रुव आ निषत्तो ऽमर्त्यस्तन्वा वर्धमानः RV_06.009.05.1{11} ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः RV_06.009.05.2{11} विश्वे देवाः समनसः सकेता एकं क्रतुमभिवि यन्ति साधु RV_06.009.06.1{11} वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत् RV_06.009.06.2{11} वि मे मनश्चरति दूरआधीः किं स्विद् वक्ष्यामिकिमु नू मनिष्ये RV_06.009.07.1{11} विश्वे देवा अनमस्यन् भियानास्त्वामग्ने तमसि तस्थिवांसम् RV_06.009.07.2{11} वैश्वानरो ऽवतूतये नो ऽमर्त्यो ऽवतूतये नः RV_06.010.01.1{12} पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरेदधिध्वम् RV_06.010.01.2{12} पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः RV_06.010.02.1{12} तमु द्युमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः RV_06.010.02.2{12} स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते RV_06.010.03.1{12} पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः RV_06.010.03.2{12} चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति RV_06.010.04.1{12} आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा RV_06.010.04.2{12} अध बहु चित् तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः RV_06.010.05.1{12} नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि RV_06.010.05.2{12} ये राधसा श्रवसा चात्यन्यान् सुवीर्येभिश्चाभि सन्ति जनान् RV_06.010.06.1{12} इमं यज्ञं चनो धा अग्न उशन् यं त आसानो जुहुते हविष्मान् RV_06.010.06.2{12} भरद्वाजेषु दधिषे सुवृक्तिमवीर्वाजस्य गध्यस्य सातौ RV_06.010.07.1{12} वि द्वेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः RV_06.011.01.1{13} यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न प्रयुक्ति RV_06.011.01.2{13} आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः RV_06.011.02.1{13} त्वं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु RV_06.011.02.2{13} पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव स्वाम् RV_06.011.03.1{13} धन्या चिद् धि त्वे धिषणा वष्टि प्र देव्ठजन्म गृणते यजध्यै RV_06.011.03.2{13} वेपिष्ठो अङ्गिरसां यद् ध विप्रो मधु छन्दो भनति रेभ इष्टौ RV_06.011.04.1{13} अदिद्युतत् स्वपाको विभावाग्ने यजस्व रोदसी उरूची RV_06.011.04.2{13} आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः RV_06.011.05.1{13} वृञ्जे ह यन् नमसा बर्हिरग्नावयामि स्रुग् घृतवती सुवृक्तिः RV_06.011.05.2{13} अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः RV_06.011.06.1{13} दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः RV_06.011.06.2{13} रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः RV_06.012.01.1{14} मध्ये होता दुरोणे बर्हिषो राऌ अग्निस्तोदस्य रोदसी यजध्यै RV_06.012.01.2{14} अयं स सूनुः सहस ऋतावा दूरात् सूर्यो न शोचिषा ततान RV_06.012.02.1{14} आ यस्मिन् त्वे स्वपाके यजत्र यक्षद् राजन् सर्वतातेव नुद्यौः RV_06.012.02.2{14} त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै RV_06.012.03.1{14} तेजिष्ठा यस्यारतिर्वनेराट् तोदो अध्वन् न वृधसानो अद्यौत् RV_06.012.03.2{14} अद्रोघो न द्रविता चेतति त्मन्नमर्त्यो ऽवर्त्र ओषधीषु RV_06.012.04.1{14} सास्माकेभिरेतरी न शूषैरग्नि ष्टवे दम आ जातवेदाः RV_06.012.04.2{14} द्र्वन्नो वन्वन् क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः RV_06.012.05.1{14} अध स्मास्य पनयन्ति भासो वृथा यत् तक्षदनुयाति पृथ्वीम् RV_06.012.05.2{14} सद्यो यः स्यन्द्रो विषितो धवीयान् ऋणो न तायुरति धन्वा राट् RV_06.012.06.1{14} स त्वं नो अर्वन् निदाया विश्वेभिरग्ने अग्निभिरिधानः RV_06.012.06.2{14} वेषि रायो वि यासि दुछुना मदेम शतहिमाः सुवीराः RV_06.013.01.1{15} त्वद् विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः RV_06.013.01.2{15} श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम् RV_06.013.02.1{15} त्वं भगो न आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः RV_06.013.02.2{15} अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः RV_06.013.03.1{15} स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्तिवाजम् RV_06.013.03.2{15} यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि RV_06.013.04.1{15} यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट् RV_06.013.04.2{15} विश्वं स देव प्रति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः RV_06.013.05.1{15} ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसेधाः RV_06.013.05.2{15} कृणोषि यच्छवसा भूरि पश्वो वयो वृकायारयेजसुरये RV_06.013.06.1{15} वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः RV_06.013.06.2{15} विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः RV_06.014.01.1{16} अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः RV_06.014.01.2{16} भसन् नुष प्र पूर्व्य इषं वुरीतावसे RV_06.014.02.1{16} अग्निरिद् धि प्रचेता अग्निर्वेधस्तम ऋषिः RV_06.014.02.2{16} अग्निं होतारमीळते यज्ञेषु मनुषो विशः RV_06.014.03.1{16} नाना ह्यग्ने ऽवसे स्पर्धन्ते रायो अर्यः RV_06.014.03.2{16} तूर्वन्तो दस्युमायवो व्रतैः सीक्षन्तो अव्रतम् RV_06.014.04.1{16} अग्निरप्साम् ऋतीषहं वीरं ददाति सत्पतिम् RV_06.014.04.2{16} यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया RV_06.014.05.1{16} अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति RV_06.014.05.2{16} सहावा यस्यावृतो रयिर्वाजेष्ववृतः RV_06.014.06.1{16} अछा नो मित्रमहो ... RV_06.015.01.1{17} इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिमृञ्जसे गिरा RV_06.015.01.2{17} वेतीद् दिवो जनुषा कच्चिदा शुचिर्ज्योक् चिदत्ति गर्भो यदच्युतम् RV_06.015.02.1{17} मित्रं न यं सुधितं भृगवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम् RV_06.015.02.2{17} स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर्महयसे दिवे दिवे RV_06.015.03.1{17} स त्वं दक्षस्यावृको वृधो भूरर्यः परस्यान्तरस्य तरुषः RV_06.015.03.2{17} रायः सूनो सहसो मर्त्येष्वा छर्दिर्यछ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः RV_06.015.04.1{17} द्युतानं वो अतिथिं स्वर्णरमग्निं होतारं मनुषः स्वध्वरम् RV_06.015.04.2{17} विप्रं न द्युक्षवचसं सुवृक्तिभिर्हव्यवाहमरतिं देवम् ऋञ्जसे RV_06.015.05.1{17} पावकया यश्चितयन्त्या कृपा क्षामन् रुरुच उषसो न भानुना RV_06.015.05.2{17} तूर्वन् न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः RV_06.015.06.1{18} अग्निम्-अग्निं वः समिधा दुवस्यत प्रियम्-प्रियं वो अतिथिं गृणीषणि RV_06.015.06.2{18} उप वो गीर्भिरमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः RV_06.015.07.1{18} समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् RV_06.015.07.2{18} विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् RV_06.015.08.1{18} त्वां दूतमग्ने अमृतं युगे-युगे हव्यवाहं दधिरे पायुमीड्यम् RV_06.015.08.2{18} देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे RV_06.015.09.1{18} विभूषन्नग्न उभयाननु व्रता दूतो देवानां रजसी समीयसे RV_06.015.09.2{18} यत् ते धीतिं सुमतिमावृणीमहे ऽध स्मा नस्त्रिवरूथः शिवो भव RV_06.015.10.1{18} तं सुप्रतीकं सुदृशं स्वञ्चमविद्वांसो विदुष्टरं सपेम RV_06.015.10.2{18} स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यमग्निरमृतेषु वोचत् RV_06.015.11.1{19} तमग्ने पास्युत तं पिपर्षि यस्त आनट् कवये शूर धीतिम् RV_06.015.11.2{19} यज्ञस्य वा निशितिं वोदितिं वा तमित् पृणक्षि शवसोत राया RV_06.015.12.1{19} त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् RV_06.015.12.2{19} सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयि स्पृहयाय्यःसहस्री RV_06.015.13.1{19} अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदः RV_06.015.13.2{19} देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजताम् ऋतावा RV_06.015.14.1{19} अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष् ट्वं हि यज्वा RV_06.015.14.2{19} ऋता यजासि महिना वि यद् भूर्हव्या वह यविष्ठ या ते अद्य RV_06.015.15.1{19} अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै RV_06.015.15.2{19} अवा नो मघवन् वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम RV_06.015.16.1{20} अग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तं प्रथमः सीद योनिम् RV_06.015.16.2{20} कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु RV_06.015.17.1{20} इममु त्यमथर्ववदग्निं मन्थन्ति वेधसः RV_06.015.17.2{20} यमङ्कूयन्तमानयन्नमूरं श्याव्याभ्यः RV_06.015.18.1{20} जनिष्वा देववीतये सर्वताता स्वस्तये RV_06.015.18.2{20} आ देवान् वक्ष्यमृतान् ऋतावृधो यज्ञं देवेषु पिस्पृशः RV_06.015.19.1{20} वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहन्तम् RV_06.015.19.2{20} अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि RV_06.016.01.1{21} त्वमग्ने यज्ञानां होता विश्वेषां हितः RV_06.016.01.2{21} देवेभिर्मानुषे जने RV_06.016.02.1{21} स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः RV_06.016.02.2{21} आ देवान् वक्षि यक्षि च RV_06.016.03.1{21} वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा RV_06.016.03.2{21} अग्ने यज्ञेषु सुक्रतो RV_06.016.04.1{21} त्वामीळे अध द्विता भरतो वाजिभिः शुनम् RV_06.016.04.2{21} ईजे यज्ञेअयत् दिवि RV_06.016.05.1{21} त्वमिमा वार्या पुरु दिवोदासाय सुन्वते RV_06.016.05.2{21} भरद्वाजाय दाशुषे RV_06.016.06.1{22} त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् RV_06.016.06.2{22} शृण्वन् विप्रस्य सुष्टुतिम् RV_06.016.07.1{22} त्वामग्ने स्वाध्यो मर्तासो देव वीतये RV_06.016.07.2{22} यज्ञेषु देवमीळते RV_06.016.08.1{22} तव प्र यक्षि सन्दृशमुत क्रतुं सुदानवः RV_06.016.08.2{22} विश्वे जुषन्त कामिनः RV_06.016.09.1{22} त्वं होता मनुर्हितो वह्निरासा विदुष्टरः RV_06.016.09.2{22} अग्ने यक्षिदिवो विशः RV_06.016.10.1{22} अग्न आ याहि वीतये गृणानो हव्यदातये RV_06.016.10.2{22} नि होता सत्सि बर्हिषि RV_06.016.11.1{23} तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि RV_06.016.11.2{23} बृहच्छोचा यविष्ठ्य RV_06.016.12.1{23} स नः पृथु श्रवाय्यमछा देव विवाससि RV_06.016.12.2{23} बृहदग्ने सुवीर्यम् RV_06.016.13.1{23} त्वामग्ने पुष्करादध्यथर्वा निरमन्थत RV_06.016.13.2{23} मूर्ध्नो विश्वस्य वाघतः RV_06.016.14.1{23} तमु त्वा दध्यंम् ऋषिः पुत्र ईधे अथर्वणः RV_06.016.14.2{23} वृत्रहणं पुरन्दरम् RV_06.016.15.1{23} तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् RV_06.016.15.2{23} धनंजयं रणे-रणे RV_06.016.16.1{24} एह्यू षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः RV_06.016.16.2{24} एभिर्वर्धास इन्दुभिः RV_06.016.17.1{24} यत्र क्व च ते मनो दक्षं दधस उत्तरम् RV_06.016.17.2{24} तत्रा सदः कृणवसे RV_06.016.18.1{24} नहि ते पूर्तमक्षिपद् भुवन् नेमानां वसो RV_06.016.18.2{24} अथा दुवो वनवसे RV_06.016.19.1{24} आग्निरगामि भारतो वृत्रहा पुरुचेतनः RV_06.016.19.2{24} दिवोदासस्य सत्पतिः RV_06.016.20.1{24} स हि विश्वाति पार्थिवा रयिं दाशन् महित्वना RV_06.016.20.2{24} वन्वन्नवातो अस्तृतः RV_06.016.21.1{25} स प्रत्नवन् नवीयसाग्ने द्युम्नेन संयता RV_06.016.21.2{25} बृहत् ततन्थभानुना RV_06.016.22.1{25} प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया RV_06.016.22.2{25} अर्चगाय च वेधसे RV_06.016.23.1{25} स हि यो मानुषा युगा सीदद् धोता कविक्रतुः RV_06.016.23.2{25} दूतश्च हव्यवाहनः RV_06.016.24.1{25} ता राजाना शुचिव्रतादित्यान् मारुतं गणम् RV_06.016.24.2{25} वसो यक्षीह रोदसी RV_06.016.25.1{25} वस्वी ते अग्ने सन्दृष्टिरिषयते मर्त्याय RV_06.016.25.2{25} ऊर्जो नपादमृतस्य RV_06.016.26.1{26} क्रत्वा दा अस्तु श्रेष्ठो ऽद्य त्वा वन्वन् सुरेक्णाः RV_06.016.26.2{26} मर्त आनाश सुवृक्तिम् RV_06.016.27.1{26} ते ते अग्ने त्वोता इषयन्तो विश्वमायुः RV_06.016.27.2{26} तरन्तो अर्यो अरातीर्वन्वन्तो अर्यो अरातीः RV_06.016.28.1{26} अग्निस्तिग्मेन शोचिषा यासद् विश्वं न्यत्रिणम् RV_06.016.28.2{26} अग्निर्नोवनते रयिम् RV_06.016.29.1{26} सुवीरं रयिमा भर जातवेदो विचर्षणे RV_06.016.29.2{26} जहि रक्षांसि सुक्रतो RV_06.016.30.1{26} त्वं नः पाह्यंहसो जातवेदो अघायतः RV_06.016.30.2{26} रक्षा णो ब्रह्मणस् कवे RV_06.016.31.1{27} यो नो अग्ने दुरेव आ मर्तो वधाय दाशति RV_06.016.31.2{27} तस्मान् नः पाह्यंहसः RV_06.016.32.1{27} त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् RV_06.016.32.2{27} मर्तो यो नोजिघांसति RV_06.016.33.1{27} भरद्वाजाय सप्रथः शर्म यछ सहन्त्य RV_06.016.33.2{27} अग्ने वरेण्यंवसु RV_06.016.34.1{27} अग्निर्वृत्राणि जङ्घनद् द्रविणस्युर्विपन्यया RV_06.016.34.2{27} समिद्धः शुक्र आहुतः RV_06.016.35.1{27} गर्भे मातुः पितुष् पिता विदिद्युतानो अक्षरे RV_06.016.35.2{27} सीदन्नृतस्य योनिमा RV_06.016.36.1{28} ब्रह्म प्रजावदा भर जातवेदो विचर्षणे RV_06.016.36.2{28} अग्ने यद् दीद् अयद् दिवि RV_06.016.37.1{28} उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत RV_06.016.37.2{28} अग्ने ससृज्महे गिरः RV_06.016.38.1{28} उप छायामिव घृणेरगन्म शर्म ते वयम् RV_06.016.38.2{28} अग्ने हिरण्यसन्दृशः RV_06.016.39.1{28} य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः RV_06.016.39.2{28} अग्ने पुरो रुरोजिथ RV_06.016.40.1{28} आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति RV_06.016.40.2{28} विशामग्निं स्वध्वरम् RV_06.016.41.1{29} प्र देवं देववीतये भरता वसुवित्तमम् RV_06.016.41.2{29} आ स्वे योनौ नि षीदतु RV_06.016.42.1{29} आ जातं जातवेदसि प्रियं शिशीतातिथिम् RV_06.016.42.2{29} स्योन आ गृहपतिम् RV_06.016.43.1{29} अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः RV_06.016.43.2{29} अरं वहन्ति मन्यवे RV_06.016.44.1{29} अछा नो याह्या वहाभि प्रयांसि वीतये RV_06.016.44.2{29} आ देवान् सोमपीतये RV_06.016.45.1{29} उदग्ने भारत द्युमदजस्रेण दविद्युतत् RV_06.016.45.2{29} शोचा वि भाह्यजर RV_06.016.46.1{30} वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान् RV_06.016.46.2{30} होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत् RV_06.016.47.1{30} आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि RV_06.016.47.2{30} ते ते भवन्तूक्षण ऋषभासो वशा उत RV_06.016.48.1{30} अग्निं देवासो अग्रियमिन्धते वृत्रहन्तमम् RV_06.016.48.2{30} येना वसून्याभृता तृळ्हा रक्षांसि वाजिनाषु यज्ञियम् RV_06.017.01.1{01} पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गृणानैन्द्र RV_06.017.01.2{01} वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रममित्रिया शवोभिः RV_06.017.02.1{01} स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान् वृषभो यो मतीनाम् RV_06.017.02.2{01} यो गोत्रभिद् वज्रभृद् यो हरिष्ठाः स इन्द्र चित्रानभि तृन्धि वाजान् RV_06.017.03.1{01} एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोतगीर्भिः RV_06.017.03.2{01} आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रून्रभि गा इन्द्र तृन्धि RV_06.017.04.1{01} ते त्वा मदा बृहदिन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् RV_06.017.04.2{01} महामनूनं तवसं विभूतिं मत्सरासो जर्हृषन्त प्रसाहम् RV_06.017.05.1{01} येभिः सूर्यमुषसं मन्दसानो ऽवासयो ऽप दृल्हानि दर्द्रत् RV_06.017.05.2{01} महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस् परि स्वात् RV_06.017.06.1{02} तव क्रत्वा तव तद् दंसनाभिरामासु पक्वं शच्या नि दीधः RV_06.017.06.2{02} और्णोर्दुर उस्रियाभ्यो वि दृळ्होदूर्वाद् गा असृजो अङ्गिरस्वान् RV_06.017.07.1{02} पप्राथ क्षां महि दण्सो व्युर्वीमुप द्याम् ऋष्वो बृहदिन्द्र स्तभायः RV_06.017.07.2{02} अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य RV_06.017.08.1{02} अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय RV_06.017.08.2{02} अदेवो यदभ्यौहिष्ट देवान् स्वर्षाता वृणत इन्द्रमत्र RV_06.017.09.1{02} अध द्यौश्चित् ते अप सा नु वज्राद् द्वितानमद् भियसा स्वस्य मन्योः RV_06.017.09.2{02} अहिं यदिन्द्रो अभ्योहसानं नि चिद् विश्वायुः शयथे जघान RV_06.017.10.1{02} अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम् RV_06.017.10.2{02} निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन् RV_06.017.11.1{03} वर्धान् यं विश्वे मरुतः सजोषाः पचच्छतं महिषानिन्द्र तुभ्यम् RV_06.017.11.2{03} पूषा विष्णुस्त्रीणि सरांसि धावन् वृत्रहणं मदिरमंशुमस्मै RV_06.017.12.1{03} आ क्षोदो महि वृतं नदीनां परिष्ठितमसृज ऊर्मिमपाम् RV_06.017.12.2{03} तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम् RV_06.017.13.1{03} एवा ता विश्वा चकृवांसमिन्द्रं महामुग्रमजुर्यं सहोदाम् RV_06.017.13.2{03} सुवीरं त्वा स्वायुधं सुवज्रमा ब्रह्म नव्यमवसे ववृत्यात् RV_06.017.14.1{03} स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् RV_06.017.14.2{03} भरद्वाजे नृवत इन्द्र सूरीन् दिवि च स्मैधि पार्ये न इन्द्र RV_06.017.15.1{03} अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः RV_06.018.01.1{04} तमु ष्टुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इन्द्रः RV_06.018.01.2{04} अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वृषभं चर्षणीनाम् RV_06.018.02.1{04} स युध्मः सत्वा खजकृत् समद्वा तुविम्रक्षो नदनुमान् ऋजीषी RV_06.018.02.2{04} बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत् सहावा RV_06.018.03.1{04} त्वं ह नु त्यददमायो दस्यून्रेकः कृष्टीरवनोरार्याय RV_06.018.03.2{04} अस्ति स्विन् नु वीर्यं तत् त इन्द्र न स्विदस्ति तद् ऋतुथा वि वोचः RV_06.018.04.1{04} सदिद् धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य RV_06.018.04.2{04} उग्रमुग्रस्य तवसस्तवीयो ऽरध्रस्य रध्रतुरो बभूव RV_06.018.05.1{04} तन् नः प्रत्नं सख्यमस्तु युष्मे इत्था वदद्भिर्वलमङ्गिरोभिः RV_06.018.05.2{04} हन्नच्युतच्युद् दस्मेषयन्तम् ऋणोः पुरो वि दुरोअस्य विश्वाः RV_06.018.06.1{05} स हि धीभिर्हव्यो अस्त्युग्र ईशानकृन् महति वृत्रतूर्ये RV_06.018.06.2{05} स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत् समत्सु RV_06.018.07.1{05} स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति प्र सर्स्रे RV_06.018.07.2{05} स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः RV_06.018.08.1{05} स यो न मुहे न मिथू जनो भूत् सुमन्तुनामा चुमुरिं धुनिं च RV_06.018.08.2{05} वृणक् पिप्रुं शम्बरं शुष्णमिन्द्रः पुरांच्यौत्नाय शयथाय नू चित् RV_06.018.09.1{05} उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथमिन्द्र तिष्ठ RV_06.018.09.2{05} धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः RV_06.018.10.1{05} अग्निर्न शुष्कं वनमिन्द्र हेती रक्षो नि धक्ष्यशनिर्न भीमा RV_06.018.10.2{05} गम्भीरय ऋष्वया यो रुरोजाध्वानयद् दुरिता दम्भयच्च RV_06.018.11.1{06} आ सहस्रं पथिभिरिन्द्र राया तुविद्युम्न तुविवाजेभिरर्वाक् RV_06.018.11.2{06} याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः RV_06.018.12.1{06} प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः RV_06.018.12.2{06} नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिःपुरुमायस्य सह्योः RV_06.018.13.1{06} प्र तत् ते अद्या करणं कृतं भूत् कुत्सं यदायुमतिथिग्वमस्मै RV_06.018.13.2{06} पुरू सहस्रा नि शिशा अभि क्षामुत् तूर्वयाणं धृषता निनेथ RV_06.018.14.1{06} अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमं कवीनाम् RV_06.018.14.2{06} करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः RV_06.018.15.1{06} अनु द्यावापृथिवी तत् त ओजो ऽमर्त्या जिहत इन्द्र देवाः RV_06.018.15.2{06} कृष्वा कृत्नो अकृतं यत् ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः RV_06.019.01.1{07} महानिन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः RV_06.019.01.2{07} अस्मद्र्यग् वावृधे विर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् RV_06.019.02.1{07} इन्द्रमेव धिषणा सातये धाद् बृहन्तम् ऋष्वमजरं युवानम् RV_06.019.02.2{07} अषाळ्हेन सवसा शूशुवांसं सद्यश्चिद् यो वावृधे असामि RV_06.019.03.1{07} पृथू करस्ना बहुला गभस्ती अस्मद्र्यक् सं मिमीहि श्रवांसि RV_06.019.03.2{07} यूथेव पश्वः पशुपा दमूना अस्मानिन्द्राभ्या ववृत्स्वाजौ RV_06.019.04.1{07} तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम RV_06.019.04.2{07} यथा चित् पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः RV_06.019.05.1{07} धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः RV_06.019.05.2{07} सं जग्मिरे पथ्या रायो अस्मिन् समुद्रे न सिन्धवो यादमानाः RV_06.019.06.1{08} शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूतउग्रम् RV_06.019.06.2{08} विश्वा द्युम्ना वृष्ण्या मानुषाणामस्मभ्यं दाहरिवो मादयध्यै RV_06.019.07.1{08} यस्ते मदः pçtaõàùàë अमृध्र इन्द्र तं न आ भर शूशुवांसम् RV_06.019.07.2{08} येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः RV_06.019.08.1{08} आ नो भर वृषणं शुष्ममिन्द्र धनस्पृतं शूशुवांसं सुदक्षम् RV_06.019.08.2{08} येन वंसाम पृतनासु शत्रून् तवोतिभिरुत जामीन्रजामीन् RV_06.019.09.1{08} आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात् RV_06.019.09.2{08} आ विश्वतो अभि समेत्वर्वां इन्द्र द्युम्नं स्वर्वद् धेह्यस्मे RV_06.019.10.1{08} नृवत् त इन्द्र नृतमाभिरूती वंसीमहि वामं श्रोमतेभिः RV_06.019.10.2{08} ईक्षे हि वस्व उभयस्य राजन् धा रत्नं महि स्थूरं बृहन्तम् RV_06.019.11.1{08} मरुत्वन्तं वृषभं ... RV_06.019.12.1{08} जनं वज्रिन् महि चिन् मन्यमानमेभ्यो नृभ्यो रन्धया येष्वस्मि RV_06.019.12.2{08} अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनयेगोष्वप्सु RV_06.019.13.1{08} वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोरुत्तर इत्स्याम RV_06.019.13.2{08} घ्नन्तो वृत्राण्युभयानि शूर राया मदेम बृहतात्वोताः RV_06.020.01.1{09} द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान् RV_06.020.01.2{09} तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरम् RV_06.020.02.1{09} दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम् RV_06.020.02.2{09} अहिं यद् वृत्रमपो वव्रिवांसं हन्नृजीषिन् विष्णुनासचानः RV_06.020.03.1{09} तूर्वन्नोजीयान् तवसस्तवीयान् कृतब्रह्मेन्द्रो वृद्धमहाः RV_06.020.03.2{09} राजाभवन् मधुनः सोम्यस्य विश्वासां यत् पुरां दर्त्नुमावत् RV_06.020.04.1{09} शतैरपद्रन् पणय इन्द्रात्र दशोणये कवये ऽर्कसातौ RV_06.020.04.2{09} वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत् किंचन प्र RV_06.020.05.1{09} महो द्रुहो अप विश्वायु धायि वज्रस्य यत् पतने पादि शुष्णः RV_06.020.05.2{09} उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ RV_06.020.06.1{10} प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन् RV_06.020.06.2{10} प्रावन् नमीं साप्यं ससन्तं पृणग् राया समिषा सं स्वस्ति RV_06.020.07.1{10} वि पिप्रोरहिमायस्य दृळ्हाः पुरो वज्रिञ्छवसा न दर्दः RV_06.020.07.2{10} सुदामन् तद् रेक्णो अप्रमृष्यम् ऋजिश्वने दात्रं दाशुषे दाः RV_06.020.08.1{10} स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः स्वभिष्टिसुम्नः RV_06.020.08.2{10} आ तुग्रं शश्वदिभं द्योतनाय मातुर्न सीमुप सृजा इयध्यै RV_06.020.09.1{10} स ईं स्पृधो वनते अप्रतीतो बिभ्रद् वज्रं वृत्रहणं गभस्तौ RV_06.020.09.2{10} तिष्ठद् धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रम् ऋष्वम् RV_06.020.10.1{10} सनेम ते ऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः RV_06.020.10.2{10} सप्त यत् पुरः शर्म शारदीर्दर्द् धन् दासीः पुरुकुत्साय शिक्षन् RV_06.020.11.1{10} त्वं वृध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय RV_06.020.11.2{10} परा नववास्त्वमनुदेयं महे पित्रे ददाथ स्वं नपातम् RV_06.020.12.1{10} त्वं धुनिरिन्द्र ... RV_06.020.13.1{10} तव ह त्यदिन्द्र विष्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप् RV_06.020.13.2{10} दीदयदित् तुभ्यं सोमेभिः सुन्वन् दभीतिरिध्मभृतिः पक्थ्यर्कैः RV_06.021.01.1{11} इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते RV_06.021.01.2{11} धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या RV_06.021.02.1{11} तमु स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भीर्यज्ञवृद्धम् RV_06.021.02.2{11} यस्य दिवमति मह्ना पृथिव्याः पुरुमायस्य रिरिचेमहित्वम् RV_06.021.03.1{11} स इत् तमो ऽवयुनं ततन्वत् सूर्येण वयुनवच्चकार RV_06.021.03.2{11} कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः RV_06.021.04.1{11} यस्ता चकार स कुह स्विदिन्द्रः कमा जनं चरति कासु विक्षु RV_06.021.04.2{11} कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्रकतमः स होता RV_06.021.05.1{11} इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत् सखायः RV_06.021.05.2{11} ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि RV_06.021.06.1{12} तं पृछन्तो ऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः RV_06.021.06.2{12} अर्चामसि वीर ब्रह्मवाहो यादेव विद्म तात् त्वा महान्तम् RV_06.021.07.1{12} अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत् सु तिष्ठ RV_06.021.07.2{12} तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अपता नुदस्व RV_06.021.08.1{12} स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः RV_06.021.08.2{12} त्वं ह्यापिः प्रदिवि पितॄणां शश्वद् बभूथ सुहव एष्टौ RV_06.021.09.1{12} प्रोतये वरुणं मित्रमिन्द्रं मरुतः कृष्वावसे नो अद्य RV_06.021.09.2{12} प्र पूषणं विष्णुमग्निं पुरन्धिं सवितारमोषधीः पर्वतांश्च RV_06.021.10.1{12} इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्यर्चन्त्यर्कैः RV_06.021.10.2{12} श्रुधी हवमा हुवतो हुवानो न त्वावानन्यो अमृत त्वदस्ति RV_06.021.11.1{12} नू म आ वाचमुप याहि विद्वान् विश्वेभिः सूनो सहसो यजत्रैः RV_06.021.11.2{12} ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय RV_06.021.12.1{12} स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद् विदानः RV_06.021.12.2{12} ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम् RV_06.022.01.1{13} य एक इद् धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः RV_06.022.01.2{13} यः पत्यते वृषभो वृष्ण्यावान् सत्यः सत्वा पुरुमायः सहस्वान् RV_06.022.02.1{13} तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः RV_06.022.02.2{13} नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् RV_06.022.03.1{13} तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः RV_06.022.03.2{13} यो अस्कृधोयुरजरः स्वर्वान् तमा भर हरिवो मादयध्यै RV_06.022.04.1{13} तन् नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र RV_06.022.04.2{13} कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसो ऽसुरघ्नः RV_06.022.05.1{13} तं पृछन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरीयस्य नू गीः RV_06.022.05.2{13} तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमछ RV_06.022.06.1{14} अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन RV_06.022.06.2{14} अच्युता चिद् वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् RV_06.022.07.1{14} तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत् परितंसयध्यै RV_06.022.07.2{14} स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यतिदुर्गहाणि RV_06.022.08.1{14} आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयो ऽन्तरिक्षा RV_06.022.08.2{14} तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षामपश्च RV_06.022.09.1{14} भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसन्दृक् RV_06.022.09.2{14} धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः RV_06.022.10.1{14} आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् RV_06.022.10.2{14} यया दासान्यार्याणि वृत्रा करो वज्रिन् सुतुका नाहुषाणि RV_06.022.11.1{14} स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो RV_06.022.11.2{14} न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक् RV_06.023.01.1{15} सुत इत् त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमानौक्थे RV_06.023.01.2{15} यद् वा युक्ताभ्यां मघवन् हरिभ्यां बिभ्रद् वज्रम्बाह्वोरिन्द्र यासि RV_06.023.02.1{15} यद् वा दिवि पार्ये सुष्विमिन्द्र वृत्रहत्ये ऽवसि शूरसातौ RV_06.023.02.2{15} यद् वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून् RV_06.023.03.1{15} पाता सुतमिन्द्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती RV_06.023.03.2{15} कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् RV_06.023.04.1{15} गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः RV_06.023.04.2{15} कर्ता वीरं नर्यं सर्ववीरं श्रोता हवंगृणत स्तोमवाहाः RV_06.023.05.1{15} अस्मै वयं यद् वावान तद् विविष्म इन्द्राय यो नः प्रदिवो अपस् कः RV_06.023.05.2{15} सुते सोमे स्तुमसि शंसदुक्थेन्द्राय ब्रह्म वर्धनं यथासत् RV_06.023.06.1{16} ब्रह्माणि हि चकृषे वर्धनानि तावत् त इन्द्र मतिभिर्विविष्मः RV_06.023.06.2{16} सुते सोमे सुतपाः शन्तमानि रान्द्र्या क्रियास्म वक्षणानि यज्ञैः RV_06.023.07.1{16} स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकमिन्द्र RV_06.023.07.2{16} एदं बर्हिर्यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् RV_06.023.08.1{16} स मन्दस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवन्तु RV_06.023.08.2{16} प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः RV_06.023.09.1{16} तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिन्द्रम् RV_06.023.09.2{16} कुवित् तस्मा असति नो भराय न सुष्विमिन्द्रो ऽवसे मृधाति RV_06.023.10.1{16} एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन् मघोनः RV_06.023.10.2{16} असद् यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता RV_06.024.01.1{17} वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी RV_06.024.01.2{17} अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः RV_06.024.02.1{17} ततुरिर्वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः RV_06.024.02.2{17} वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् RV_06.024.03.1{17} अक्षो न चक्र्योः शूर बृहन् प्र ते मह्ना रिरिचे रोदस्योः RV_06.024.03.2{17} वृक्षस्य नु ते पुरुहूत वया व्यूतयो रुरुहुरिन्द्र पूर्वीः RV_06.024.04.1{17} शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः RV_06.024.04.2{17} वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन् RV_06.024.05.1{17} अन्यदद्य कर्वरमन्यदु श्वो ऽसच्च सन् मुहुराचक्रिरिन्द्रः RV_06.024.05.2{17} मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति RV_06.024.06.1{18} वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः RV_06.024.06.2{18} तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः RV_06.024.07.1{18} न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति RV_06.024.07.2{18} वृद्धस्य चिद् वर्धतामस्य तनू स्तोमेभिरुक्थैश्चशस्यमाना RV_06.024.08.1{18} न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् RV_06.024.08.2{18} अज्रा इन्द्रस्य गिरयश्चिद् ऋष्वा गम्भीरे चिद् भवतिगाधमस्मै RV_06.024.09.1{18} गम्भीरेण न उरुणामत्रिन् प्रेषो यन्धि सुतपावन् वाजान् RV_06.024.09.2{18} स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम् RV_06.024.10.1{18} सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः RV_06.024.10.2{18} अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः RV_06.025.01.1{19} या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति RV_06.025.01.2{19} ताभिरू षु वृत्रहत्ये ऽवीर्न एभिश्च वाजैर्महान्न उग्र RV_06.025.02.1{19} आभि स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र RV_06.025.02.2{19} आभिर्विश्वा अभियुजो विषूचीरार्याय विशो ऽव तारीर्दासीः RV_06.025.03.1{19} इन्द्र जामय उत ये ऽजामयो ऽर्वाचीनासो वनुषो युयुज्रे RV_06.025.03.2{19} त्वमेषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः RV_06.025.04.1{19} शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत् कृण्वैते RV_06.025.04.2{19} तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते RV_06.025.05.1{19} नहि त्वा शूरो न तुरो न धृष्णुर्न त्वा योधो मन्यमानो युयोध RV_06.025.05.2{19} इन्द्र नकिष् ट्वा प्रत्यस्त्येषां विश्वा जातान्यभ्यसि तानि RV_06.025.06.1{20} स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते RV_06.025.06.2{20} वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते RV_06.025.07.1{20} अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता RV_06.025.07.2{20} अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरोनः RV_06.025.08.1{20} अनु ते दायि मह इन्द्रियाय सत्रा ते विष्वमनु वृत्रहत्ये RV_06.025.08.2{20} अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये RV_06.025.09.1{20} एवा न स्पृधः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः RV_06.025.09.2{20} विद्याम वस्तोरवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् RV_06.026.01.1{21} श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः RV_06.026.01.2{21} सं यद् विशो ऽयन्त शूरसाता उग्रं नो ऽवः पार्ये अहन् दाः RV_06.026.02.1{21} त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ RV_06.026.02.2{21} त्वां वृत्रेष्विन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् RV_06.026.03.1{21} त्वं कविं चोदयो ऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् RV_06.026.03.2{21} त्वं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन् RV_06.026.04.1{21} त्वं रथं प्र भरो योधम् ऋष्वमावो युध्यन्तं वृषभं दशद्युम् RV_06.026.04.2{21} त्वं तुग्रं वेतसवे सचाहन् त्वं तुजिं गृणन्तमिन्द्र तूतोः RV_06.026.05.1{21} त्वं तदुक्थमिन्द्र बर्हणा कः प्र यच्छता सहस्राशूर दर्षि RV_06.026.05.2{21} अव गिरेर्दासं शम्बरं हन् प्रावो दिवोदासं चित्राभिरूती RV_06.026.06.1{22} त्वं श्रद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्रसिष्वप् RV_06.026.06.2{22} त्वं रजिं पिठीनसे दशस्यन् षष्टिं सहस्राशच्या सचाहन् RV_06.026.07.1{22} अहं चन तत् सूरिभिरानश्यां तव ज्याय इन्द्र सुम्नमोजः RV_06.026.07.2{22} त्वया यत् स्तवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ RV_06.026.08.1{22} वयं ते अस्यामिन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः RV_06.026.08.2{22} प्रातर्दनिः क्षत्रश्रीरस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् RV_06.027.01.1{23} किमस्य मदे किं वस्य पीताविन्द्रः किमस्य सख्ये चकार RV_06.027.01.2{23} रणा वा ये निषदि किं ते अस्य पुर विविद्रे किमु नूतनासः RV_06.027.02.1{23} सदस्य मदे सद् वस्य पितविन्द्रः सदस्य सख्ये चकार RV_06.027.02.2{23} रणा वा ये निषदि सत् ते अस्य पुर विविद्रे सदु नूतनासः RV_06.027.03.1{23} नहि नु ते महिमनः समस्य न मघवन् मघवत्त्वस्य विद्म RV_06.027.03.2{23} न राधसो-राधसो नूतनस्येन्द्र नकिर्ददृश इन्द्रियं ते RV_06.027.04.1{23} एतत् त्यत् त इन्द्रियमचेति येनावधीर्वरशिखस्य शेषः RV_06.027.04.2{23} वज्रस्य यत् ते निहतस्य शुष्मात् स्वनाच्चिदिन्द्र परमोददार RV_06.027.05.1{23} वधीदिन्द्रो वरशिखस्य शेषो ऽभ्यावर्तिने चायमानाय शिक्षन् RV_06.027.05.2{23} वृचीवतो यद् धरियूपीयायां हन् पूर्वे अर्धे भियसापरो दर्त् RV_06.027.06.1{24} त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्यां पुरुहूत श्रवस्या RV_06.027.06.2{24} वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दानन्यर्थान्यायन् RV_06.027.07.1{24} यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा RV_06.027.07.2{24} स सृञ्जयाय तुर्वशं परादाद् वृचीवतो दैववातायशिक्षन् RV_06.027.08.1{24} द्वयानग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट् RV_06.027.08.2{24} अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् RV_06.028.01.1{25} आ गावो अग्मन्नुत भद्रमक्रन् सीदन्तु गोष्ठे रणयन्त्वस्मे RV_06.028.01.2{25} प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः RV_06.028.02.1{25} इन्द्रो यज्वने पृणते च शिक्षत्युपेद् ददाति न स्वं मुषायति RV_06.028.02.2{25} भूयो-भूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये निदधाति देवयुम् RV_06.028.03.1{25} न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरादधर्षति RV_06.028.03.2{25} देवांश्च याभिर्यजते ददाति च ज्योगित् ताभिः सचते गोपतिः सह RV_06.028.04.1{25} न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि RV_06.028.04.2{25} उरुगायमभयं तस्य ता अनु गावो मर्तस्य विचरन्ति यज्वनः RV_06.028.05.1{25} गावो भगो गाव इन्द्रो मे अछान् गावः सोमस्य प्रथमस्य भक्षः RV_06.028.05.2{25} इमा या गावः स जनास इन्द्र इछामीद् धृदामनसा चिदिन्द्रम् RV_06.028.06.1{25} यूयं गावो मेदयथा कृशं चिदश्रीरं चित् कृणुथा सुप्रतीकम् RV_06.028.06.2{25} भद्रं गृहं कृणुथ भद्रवाचो बृहद् वो वय उच्यते सभासु RV_06.028.07.1{25} प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणेपिबन्तीः RV_06.028.07.2{25} मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः RV_06.028.08.1{25} उपेदमुपपर्चनमासु गोषूप पृच्यताम् RV_06.028.08.2{25} उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये RV_06.029.01.1{01} इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः RV_06.029.01.2{01} महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम् RV_06.029.02.1{01} आ यस्मिन् हस्ते नर्या मिमिक्षुरा रथे हिरण्यये रथेष्ठाः RV_06.029.02.2{01} आ रश्मयो गभस्त्यो स्थूरयोराध्वन्नश्वासो वृषणो युजानाः RV_06.029.03.1{01} श्रिये ते पादा दुव आ मिमिक्षुर्धृष्णुर्वज्री शवसा दक्षिणावान् RV_06.029.03.2{01} वसानो अत्कं सुरभिं दृशे कं स्वर्ण नृतविषिरो बभूथ RV_06.029.04.1{01} स सोम आमिश्लतमः सुतो भूद् यस्मिन् पक्तिः पच्यते सन्तिधानाः RV_06.029.04.2{01} इन्द्रं नर स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः RV_06.029.05.1{01} न ते अन्तः शवसो धाय्यस्य वि तु बाबधे रोदसी महित्वा RV_06.029.05.2{01} आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती RV_06.029.06.1{01} एवेदिन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा RV_06.029.06.2{01} एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् RV_06.030.01.1{02} भूय इद् वावृधे वीर्यायनेको अजुर्यो दयते वसूनि RV_06.030.01.2{02} प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे RV_06.030.02.1{02} अधा मन्ये बृहदसुर्यमस्य यानि दाधार नकिरा मिनाति RV_06.030.02.2{02} दिवे-दिवे सूर्यो दर्शतो भूद् वि सद्मान्युर्विया सुक्रतुर्धात् RV_06.030.03.1{02} अद्या चिन् नू चित् तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र RV_06.030.03.2{02} नि पर्वता अद्मसदो न सेदुस्त्वया दृळ्हानि सुक्रतो रजांसि RV_06.030.04.1{02} सत्यमित् तन् न त्वावानन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् RV_06.030.04.2{02} अहन्नहिं परिशयानमर्णो ऽवासृजो अपो अछा समुद्रम् RV_06.030.05.1{02} त्वमपो वि दुरो विषूचीरिन्द्र दृळ्हमरुजः पर्वतस्य RV_06.030.05.2{02} राजाभवो जगतश्चर्षणीनां साकं सूर्यं जनयन् द्यामुषासम् RV_06.031.01.1{03} अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कृष्टीः RV_06.031.01.2{03} वि तोके अप्सु तनये च सूरे ऽवोचन्त चर्षणयो विवाचः RV_06.031.02.1{03} त्वद् भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि RV_06.031.02.2{03} द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते RV_06.031.03.1{03} त्वं कुत्सेनाभि शुष्णमिन्द्राशुषं युध्य कुयवं गविष्टौ RV_06.031.03.2{03} दश प्रपित्वे अध सूर्यस्य मुषायश्चक्रमविवेरपांसि RV_06.031.04.1{03} त्वं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि सस्योः RV_06.031.04.2{03} अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि RV_06.031.05.1{03} स सत्यसत्वन् महते रणाय रथमा तिष्ठ तुविनृम्ण भीमम् RV_06.031.05.2{03} याहि प्रपथिन्नवसोप मद्रिक् प्र च श्रुत श्रावय चर्षणिभ्यः RV_06.032.01.1{04} अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय RV_06.032.01.2{04} विरप्शिने वज्रिणे शन्तमानि वचांस्यासा स्थविराय तक्षम् RV_06.032.02.1{04} स मातरा सूर्येणा कवीनामवासयद् रुजदद्रिं गृणानः RV_06.032.02.2{04} स्वाधीभिरृक्वभिर्वावशान उदुस्रियाणामसृजन् निदानम् RV_06.032.03.1{04} स वह्निभिरृक्वभिर्गोषु शश्वन् मितज्ञुभिः पुरुकृत्वा जिगाय RV_06.032.03.2{04} पुरः पुरोहा सखिभिः सखीयन् दृळ्हा रुरोज कविभिः कविः सन् RV_06.032.04.1{04} स नीव्याभिर्जरितारमछा महो वाजेभिर्महद्भिश्च शुष्मैः RV_06.032.04.2{04} पुरुवीराभिर्वृषभ क्षितीनामा गिर्वणः सुविताय प्र याहि RV_06.032.05.1{04} स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट् RV_06.032.05.2{04} इत्था सृजाना अनपावृदर्थं दिवे-दिवे विविषुरप्रमृष्यम् RV_06.033.01.1{05} य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन् स्वभिष्टिर्दास्वान् RV_06.033.01.2{05} सौवश्व्यं यो वनवत् स्वश्वो वृत्रा समत्सु सासहदमित्रान् RV_06.033.02.1{05} त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ RV_06.033.02.2{05} त्वं विप्रेभिर्वि पणीन्रशायस्त्वोत इत् सनिता वाजमर्वा RV_06.033.03.1{05} त्वं तानिन्द्रोभयानमित्रान् दासा वृत्राण्यार्या च शूर RV_06.033.03.2{05} वधीर्वनेव सुधितेभिरत्कैरा पृत्सु दर्षि नृणां नृतम RV_06.033.04.1{05} स त्वं न इन्द्राकवाभिरूती सखा विश्वायुरविता वृधे भूः RV_06.033.04.2{05} स्वर्षाता यद् ध्वयामसि त्वा युध्यन्तो नेमधितापृत्सु शूर RV_06.033.05.1{05} नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ RV_06.033.05.2{05} इत्था गृणन्तो महिनस्य शर्मन् दिवि ष्याम पार्ये गोषतमाः RV_06.034.01.1{06} सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद् यन्ति विभ्वोमनीषाः RV_06.034.01.2{06} पूरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का RV_06.034.02.1{06} पुरुहूतो यः पुरुगूर्त ऋभ्वानेकः पुरुप्रशस्तो अस्ति यज्ञैः RV_06.034.02.2{06} रथो न महे शवसे युजानो ऽस्माभिरिन्द्रो अनुमाद्यो भूत् RV_06.034.03.1{06} न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः RV_06.034.03.2{06} यदि स्तोतारः शतं यत् सहस्रं गृणन्ति गिर्वणसं शं तदस्मै RV_06.034.04.1{06} अस्मा एतद् दिव्यर्चेव मासा मिमिक्ष इन्द्रे न्ययामि सोमः RV_06.034.04.2{06} जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हवनानि यज्ञैः RV_06.034.05.1{06} अस्मा एतन् मह्याङ्गूषमस्मा इन्द्राय स्तोत्रं मतिभिरवाचि RV_06.034.05.2{06} असद् यथा महति वृत्रतूर्य इन्द्रो विश्वायुरविता वृधश्च RV_06.035.01.1{07} कदा भुवन् रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यन्दाः RV_06.035.01.2{07} कदा स्तोमं वासयो ऽस्य राया कदा धियः करसि वाजरत्नाः RV_06.035.02.1{07} कर्हि स्वित् तदिन्द्र यन् नृभिर्नॄन् वीरैर्वीरान् नीळयासे जयाजीन् RV_06.035.02.2{07} त्रिधातु गा अधि जयासि गोष्विन्द्र द्युम्नंस्वर्वद् धेह्यस्मे RV_06.035.03.1{07} कर्हि स्वित् तदिन्द्र यज्जरित्रे विष्वप्सु ब्रह्म कृणवः शविष्ठ RV_06.035.03.2{07} कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गछाः RV_06.035.04.1{07} स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः RV_06.035.04.2{07} पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः RV_06.035.05.1{07} तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरोगृणीषे RV_06.035.05.2{07} मा निररं शुक्रदुघस्य धेनोराङ्गिरसान् ब्रह्मणा विप्र जिन्व RV_06.036.01.1{08} सत्रा मदासस्तव विश्वजन्याः सत्रा रायो ऽध ये पार्थिवासः RV_06.036.01.2{08} सत्रा वाजानामभवो विभक्ता यद् देवेषु धारयथा असुर्यम् RV_06.036.02.1{08} अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय RV_06.036.02.2{08} स्यूमगृभे दुधये ऽर्वते च क्रतुं वृञ्जन्त्यपि वृत्रहत्ये RV_06.036.03.1{08} तं सध्रीचीरूतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुरिन्द्रम् RV_06.036.03.2{08} समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिरआ विशन्ति RV_06.036.04.1{08} स रायस् खामुप सृजा गृणानः पुरुश्चन्द्रस्य त्वमिन्द्रवस्वः RV_06.036.04.2{08} पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा RV_06.036.05.1{08} स तु श्रुधि श्रुत्या यो दुवोयुर्द्यौर्न भूमाभि रायोअर्यः RV_06.036.05.2{08} असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः RV_06.037.01.1{09} अर्वाग् रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु RV_06.037.01.2{09} कीरिश्चिद् धि त्वा हवते स्वर्वान् ऋधीमहि सधमादस्तेअद्य RV_06.037.02.1{09} प्रो द्रोणे हरयः कर्माग्मन् पुनानास ऋज्यन्तो अभूवन् RV_06.037.02.2{09} इन्द्रो नो अस्य पूर्व्यः पपीयाद् द्युक्षो मदस्य सोम्यस्य राजा RV_06.037.03.1{09} आसस्राणासः शवसानमछेन्द्रं सुचक्रे रथ्यासो अश्वाः RV_06.037.03.2{09} अभि श्रव ऋज्यन्तो वहेयुर्नू चिन् नु वायोरमृतं विदस्येत् RV_06.037.04.1{09} वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः RV_06.037.04.2{09} यया वज्रिवः परियास्यंहो मघा च धृष्णो दयसे वि सूरीन् RV_06.037.05.1{09} इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर्वर्धतां वृद्धमहाः RV_06.037.05.2{09} इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः RV_06.038.01.1{10} अपादित उदु नश्चित्रतमो महीं भर्षद् द्युमतीमिन्द्रहूतिम् RV_06.038.01.2{10} पन्यसीं धीतिं दैव्यस्य यामञ् जनस्य रातिं वनते सुदानुः RV_06.038.02.1{10} दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः RV_06.038.02.2{10} एयमेनं देवहूतिर्ववृत्यान् मद्र्यगिन्द्रमियम् ऋच्यमाना RV_06.038.03.1{10} तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः RV_06.038.03.2{10} ब्रह्मा च गिरो दधिरे समस्मिन् महांश्च स्तोमो अधि वर्धदिन्द्रे RV_06.038.04.1{10} वर्धाद् यं यज्ञ उत सोम इन्द्रं वर्धाद् ब्रह्म गिर उक्था च मन्म RV_06.038.04.2{10} वर्धाहैनमुषसो यामन्नक्तोर्वर्धान् मासाः शरदो द्याव इन्द्रम् RV_06.038.05.1{10} एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय RV_06.038.05.2{10} महामुग्रमवसे विप्र नूनमा विवासेम वृत्रतूर्येषु RV_06.039.01.1{11} मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः RV_06.039.01.2{11} अपा नस्तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः RV_06.039.02.1{11} अयमुशानः पर्यद्रिमुस्र ऋतधीतिभिरृतयुग् युजानः RV_06.039.02.2{11} रुजदरुग्णं वि वलस्य सानुं पणीन्र्वचोभिरभि योधदिन्द्रः RV_06.039.03.1{11} अयं द्योतयदद्युतो व्यक्तून् दोषा वस्तोः शरद इन्दुरिन्द्र RV_06.039.03.2{11} इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार RV_06.039.04.1{11} अयं रोचयदरुचो रुचानो ऽयं वासयद् व्य् ऋतेन पूर्वीः RV_06.039.04.2{11} अयमीयत ऋतयुग्भिरश्वैः स्वर्विदा नाभिना चर्षणिप्राः RV_06.039.05.1{11} नू गृणानो गृणते प्रत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः RV_06.039.05.2{11} अप ओषधीरविषा वनानि गा अर्वतो नॄन् ऋचसे रिरीहि RV_06.040.01.1{12} इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया RV_06.040.01.2{12} उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः RV_06.040.02.1{12} अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् RV_06.040.02.2{12} तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन् पीतये समस्मै RV_06.040.03.1{12} समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः RV_06.040.03.2{12} त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः RV_06.040.04.1{12} आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम् RV_06.040.04.2{12} उप ब्रह्माणि शृणव इमा नो ऽथा ते यज्ञस्तन्वे वयो धात् RV_06.040.05.1{12} यदिन्द्र दिवि पार्ये यद् ऋधग् यद् वा स्वे सदने यत्र वासि RV_06.040.05.2{12} अतो नो यज्ञमवसे नियुत्वान् सजोषाः पाहि गिर्वणो मरुद्भिः RV_06.041.01.1{13} अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः RV_06.041.01.2{13} गावो न वज्रिन् स्वमोको अछेन्द्रा गहि प्रथमो यज्ञियानाम् RV_06.041.02.1{13} या ते काकुत् सुकृता या वरिष्ठा यया शश्वत् पिबसि मध्व ऊर्मिम् RV_06.041.02.2{13} तया पाहि प्र ते अध्वर्युरस्थात् सं ते वज्रोवर्ततामिन्द्र गव्युः RV_06.041.03.1{13} एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे समकारि सोमः RV_06.041.03.2{13} एतं पिब हरिव स्थातरुग्र यस्येशिषे प्रदिवि यस्तेअन्नम् RV_06.041.04.1{13} सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय RV_06.041.04.2{13} एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व RV_06.041.05.1{13} ह्वयामसि त्वेन्द्र याह्यर्वां अरं ते सोमस्तन्वे भवाति RV_06.041.05.2{13} शतक्रतो मादयस्वा सुतेषु प्रास्मानव पृतनासु प्र विक्षु RV_06.042.01.1{14} प्रत्यस्मै पिपीषते विश्वानि विदुषे भर RV_06.042.01.2{14} अरंगमाय जग्मये ऽपश्चाद्दघ्वने नरे RV_06.042.02.1{14} एमेनं प्रत्येतन सोमेभिः सोमपातमम् RV_06.042.02.2{14} अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः RV_06.042.03.1{14} यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ RV_06.042.03.2{14} वेदा विश्वस्य मेधिरो धृषत् तं-तमिदेषते RV_06.042.04.1{14} अस्मा-अस्मा इदन्धसो ऽध्वर्यो प्र भरा सुतम् RV_06.042.04.2{14} कुवित् समस्य जेन्यस्य शर्धतो ऽभिशस्तेरवस्परत् RV_06.043.01.1{15} यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयः RV_06.043.01.2{15} अयं स सोम इन्द्र ते सुतः पिब RV_06.043.02.1{15} यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे RV_06.043.02.2{15} अयं स... RV_06.043.03.1{15} यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः RV_06.043.03.2{15} अयं स .. . RV_06.043.04.1{15} यस्य मन्दानो अन्धसो माघोनं दधिषे शवः RV_06.043.04.2{15} अयं स... RV_06.044.01.1{16} यो रयिवो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः RV_06.044.01.2{16} सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः RV_06.044.02.1{16} यः शग्मस्तुविशग्म ते रायो दामा मतीनाम् RV_06.044.02.2{16} सोमः सुतः ... RV_06.044.03.1{16} येन वृद्धो न शवसा तुरो न स्वाभिरूतिभिः RV_06.044.03.2{16} सोमः सुतः ... RV_06.044.04.1{16} त्यमु वो अप्रहणं गृणीषे शवसस् पतिम् RV_06.044.04.2{16} इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम् RV_06.044.05.1{16} यं वर्धयन्तीद् गिरः पतिं तुरस्य राधसः RV_06.044.05.2{16} तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः RV_06.044.06.1{17} तद् व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि RV_06.044.06.2{17} विपो न यस्योतयो वि यद् रोहन्ति सक्षितः RV_06.044.07.1{17} अविदद् दक्षं मित्रो नवीयान् पपानो देवेभ्यो वस्यो अचैत् RV_06.044.07.2{17} ससवान् स्तौलाभिर्धौतरीभिरुरुष्या पायुरभवत् सखिभ्यः RV_06.044.08.1{17} ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् RV_06.044.08.2{17} दधानो नाम महो वचोभिर्वपुर्दृशये वेन्यो व्यावः RV_06.044.09.1{17} द्युमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः RV_06.044.09.2{17} वर्षीयो वयः कृणुहि शचीभिर्धनस्य सातावस्मानविड्ढि RV_06.044.10.1{17} इन्द्र तुभ्यमिन् मघवन्नभूम वयं दात्रे हरिवो मा विवेनः RV_06.044.10.2{17} नकिरापिर्ददृशे मर्त्यत्रा किमङ्ग रध्रचोदनन्त्वाहुः RV_06.044.11.1{18} मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम RV_06.044.11.2{18} पूर्वीष् ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन् प्र वृहापृणतः RV_06.044.12.1{18} उदभ्राणीव स्तनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या RV_06.044.12.2{18} त्वमसि प्रदिवः कारुधाया मा त्वादामान आ दभन्मघोनः RV_06.044.13.1{18} अध्वर्यो वीर प्र महे सुतानामिन्द्राय भर स ह्यस्य राजा RV_06.044.13.2{18} यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणताम् ऋषीणाम् RV_06.044.14.1{18} अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वृत्राण्यप्रती जघान RV_06.044.14.2{18} तमु प्र होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै RV_06.044.15.1{18} पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः RV_06.044.15.2{18} गन्ता यज्ञं परावतश्चिदछा वसुर्धीनामविता कारुधायाः RV_06.044.16.1{19} इदं त्यत् पात्रमिन्द्रपानमिन्द्रस्य प्रियममृतमपायि RV_06.044.16.2{19} मत्सद् यथा सौमनसाय देवं व्यस्मद् द्वेषो युयवद् व्यंहः RV_06.044.17.1{19} एना मन्दानो जहि शूर शत्रूञ् जामिमजामिं मघवन्नमित्रान् RV_06.044.17.2{19} अभिषेणानभ्यादेदिशानान् पराच इन्द्र प्र मृणाजही च RV_06.044.18.1{19} आसु ष्मा णो मघवन्निन्द्र पृत्स्वस्मभ्यं महि वरिवः सुगं कः RV_06.044.18.2{19} अपां तोकस्य तनयस्य जेष इन्द्र सूरीन् कृणुहिस्मा नो अर्धम् RV_06.044.19.1{19} आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयो ऽत्याः RV_06.044.19.2{19} अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजोवहन्तु RV_06.044.20.1{19} आ ते वृषन् वृषणो द्रोणमस्थुर्घृतप्रुषो नोर्मयो मदन्तः RV_06.044.20.2{19} इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्तिवृषभाय सोमम् RV_06.044.21.1{20} वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभस्तियानाम् RV_06.044.21.2{20} वृष्णे त इन्दुर्वृषभ पीपाय स्वादू रसो मधुपेयो वराय RV_06.044.22.1{20} अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत् RV_06.044.22.2{20} अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः RV_06.044.23.1{20} अयमकृणोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः RV_06.044.23.2{20} अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्ददमृतं निगूळ्हम् RV_06.044.24.1{20} अयं द्यावापृथिवी वि ष्कभायदयं रथमयुनक् सप्तरश्मिम् RV_06.044.24.2{20} अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम् RV_06.045.01.1{21} य आनयत् परावतः सुनीती तुर्वशं यदुम् RV_06.045.01.2{21} इन्द्रः सनो युवा सखा RV_06.045.02.1{21} अविप्रे चिद् वयो दधदनाशुना चिदर्वता RV_06.045.02.2{21} इन्द्रो जेता हितं धनम् RV_06.045.03.1{21} महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः RV_06.045.03.2{21} नास्य क्षीयन्त ऊतयः RV_06.045.04.1{21} सखायो ब्रह्मवाहसे ऽर्चत प्र च गायत RV_06.045.04.2{21} स हि नः प्रमतिर्मही RV_06.045.05.1{21} त्वमेकस्य वृत्रहन्नविता द्वयोरसि RV_06.045.05.2{21} उतेदृशे यथा वयम् RV_06.045.06.1{22} नयसीद् वति द्विषः कृणोष्युक्थशंसिनः RV_06.045.06.2{22} नृभिः सुवीर उच्यसे RV_06.045.07.1{22} ब्रह्माणं ब्रह्मवाहसं गीर्भिः सखायम् ऋग्मियम् RV_06.045.07.2{22} गांन दोहसे हुवे RV_06.045.08.1{22} यस्य विश्वानि हस्तयोरूचुर्वसूनि नि द्विता RV_06.045.08.2{22} वीरस्य पृतनाषहः RV_06.045.09.1{22} वि दृळ्हानि चिदद्रिवो जनानां शचीपते RV_06.045.09.2{22} वृह माया अनानत RV_06.045.10.1{22} तमु त्वा सत्य सोमपा इन्द्र वाजानां पते RV_06.045.10.2{22} अहूमहि श्रवस्यवः RV_06.045.11.1{23} तमु त्वा यः पुरासिथ यो वा नूनं हिते धने RV_06.045.11.2{23} हव्यःस श्रुधी हवम् RV_06.045.12.1{23} धीभिरर्वद्भिरर्वतो वाजानिन्द्र श्रवाय्यान् RV_06.045.12.2{23} त्वया जेष्म हितं धनम् RV_06.045.13.1{23} अभूरु वीर गिर्वणो महानिन्द्र धने हिते RV_06.045.13.2{23} भरे वितन्तसाय्यः RV_06.045.14.1{23} या त ऊतिरमित्रहन् मक्षूजवस्तमासति RV_06.045.14.2{23} तया नो हिनुही रथम् RV_06.045.15.1{23} स रथेन रथीतमो ऽस्माकेनाभियुग्वना RV_06.045.15.2{23} जेषि जिष्णो हितं धनम् RV_06.045.16.1{24} य एक इत् तमु ष्टुहि कृष्टीनां विचर्षणिः RV_06.045.16.2{24} पतिर्जज्ञे वृषक्रतुः RV_06.045.17.1{24} यो गृणतामिदासिथापिरूती शिवः सखा RV_06.045.17.2{24} स त्वंन इन्द्र मृळय RV_06.045.18.1{24} धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः RV_06.045.18.2{24} सासहीष्ठा अभि स्पृधः RV_06.045.19.1{24} प्रत्नं रयीणां युजं सखायं कीरिचोदनम् RV_06.045.19.2{24} ब्रह्मवाहस्तमं हुवे RV_06.045.20.1{24} स हि विश्वानि पार्थिवानेको वसूनि पत्यते RV_06.045.20.2{24} गिर्वणस्तमो अध्रिगुः RV_06.045.21.1{25} स नो नियुद्भिरा पृण कामं वाजेभिरश्विभिः RV_06.045.21.2{25} गोमद्भिर्गोपते धृषत् RV_06.045.22.1{25} तद् वो गाय सुते सचा पुरुहूताय सत्वने RV_06.045.22.2{25} शं यद् गवे RV_06.045.22.1{25} न शाकिने RV_06.045.23.1{25} न घा वसुर्नि यमते दानं वाजस्य गोमतः RV_06.045.23.2{25} यत् सीमुप श्रवद् गिरः RV_06.045.24.1{25} कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् RV_06.045.24.2{25} शचीभिरप नो वरत् RV_06.045.25.1{25} इमा उ त्वा शतक्रतो ऽभि प्र णोनुवुर्गिरः RV_06.045.25.2{25} इन्द्र वत्संन मातरः RV_06.045.26.1{26} दूणाशं सख्यं तव गौरसि वीर गव्यते RV_06.045.26.2{26} अश्वो अश्वायते भव RV_06.045.27.1{26} स मन्दस्वा ह्यन्धसो ... RV_06.045.28.1{26} इमा उ त्वा सुते-सुते नक्षन्ते गिर्वणो गिरः RV_06.045.28.2{26} वत्सं गावोन धेनवः RV_06.045.29.1{26} पुरूतमं पुरूणां स्तोतॄणां विवाचि RV_06.045.29.2{26} वाजेभिर्वाजयताम् RV_06.045.30.1{26} अस्माकमिन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः RV_06.045.30.2{26} अस्मान् राये महे हिनु RV_06.045.31.1{26} अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्नस्थात् RV_06.045.31.2{26} उरुः कक्षो न गाङ्ग्यः RV_06.045.32.1{26} यस्य वायोरिव द्रवद् भद्रा रातिः सहस्रिणी RV_06.045.32.2{26} सद्यो दानाय मंहते RV_06.045.33.1{26} तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः RV_06.045.33.2{26} बृबुं सहस्रदातमं सूरिं सहस्रसातमम् RV_06.046.01.1{27} त्वामिद् धि हवामहे साता वाजस्य कारवः RV_06.046.01.2{27} त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः RV_06.046.02.1{27} स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः RV_06.046.02.2{27} गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे RV_06.046.03.1{27} यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम् RV_06.046.03.2{27} सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे RV_06.046.04.1{27} बाधसे जनान् वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम RV_06.046.04.2{27} अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये RV_06.046.05.1{27} इन्द्र ज्येष्ठं न आ भरनोजिष्ठं पपुरि श्रवः RV_06.046.05.2{27} येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः RV_06.046.06.1{28} त्वामुग्रमवसे चर्षणीसहं राजन् देवेषु हूमहे RV_06.046.06.2{28} विश्वा सु नो विथुरा पिब्दना वसो ऽमित्रान् सुषहान् कृधि RV_06.046.07.1{28} यदिन्द्र नाहुषीष्वानोजो नृम्णं च कृष्टिषु RV_06.046.07.2{28} यद् वापञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या RV_06.046.08.1{28} यद् वा तृक्षौ मघवन् द्रुह्यावा जने यत् पूरौ कच्च वृष्ण्यम् RV_06.046.08.2{28} अस्मभ्यं तद् रिरीहि सं नृषाह्ये ऽमित्रान् पृत्सुतुर्वणे RV_06.046.09.1{28} इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् RV_06.046.09.2{28} छर्दिर्यछ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः RV_06.046.10.1{28} ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया RV_06.046.10.2{28} अध स्मा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भव RV_06.046.11.1{29} अध स्मा नो वृधे भवेन्द्र नायमवा युधि RV_06.046.11.2{29} यदन्तरिक्षेपतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः RV_06.046.12.1{29} यत्र शूरासस्तन्वो वितन्वते प्रिया शर्म पितॄणाम् RV_06.046.12.2{29} अध स्मा यछ तन्वे तने च छर्दिरचित्तं यावय द्वेषः RV_06.046.13.1{29} यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने RV_06.046.13.2{29} असमने अध्वनिवृजिने पथि श्येनानिव श्रवस्यतः RV_06.046.14.1{29} सिन्धून्रिव प्रवण आशुया यतो यदि क्लोशमनु ष्वणि RV_06.046.14.2{29} आ ये वयो न वर्वृतत्यामिषि गृभीता बाह्वोर्गवि RV_06.047.01.1{30} स्वादुष् किलायं मधुमानुतायं तीव्रः किलायं रसवानुतायम् RV_06.047.01.2{30} उतो न्वस्य पपिवांसमिन्द्रं न कश्चनसहत आहवेषु RV_06.047.02.1{30} अयं स्वादुरिह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद RV_06.047.02.2{30} पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन् RV_06.047.03.1{30} अयं मे पीत उदियर्ति वचमयं मनीषामुशतीमजीगः RV_06.047.03.2{30} अयं षऌ उर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे RV_06.047.04.1{30} अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः RV_06.047.04.2{30} अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्वन्तरिक्षम् RV_06.047.05.1{30} अयं विदच्चित्रदृशीकमर्णः शुक्रसद्मनामुषसामनीके RV_06.047.05.2{30} अयं महान् महता स्कम्भनेनोद् द्यामस्तभ्नाद् वृषभोमरुत्वान् RV_06.047.06.1{31} धृषत् पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् RV_06.047.06.2{31} माध्यन्दिने सवन आ वृषस्व रयिस्थानो रयिमस्मासु धेहि RV_06.047.07.1{31} इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अछ RV_06.047.07.2{31} भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः RV_06.047.08.1{31} उरुं नो लोकमनु नेषि विद्वान् स्वर्वज्ज्योतिरभयं स्वस्ति RV_06.047.08.2{31} ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता RV_06.047.09.1{31} वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा RV_06.047.09.2{31} इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन् मघवन् रायो अर्यः RV_06.047.10.1{31} इन्द्र मृळ मह्यं जीवातुमिछ चोदय धियमयसो न धाराम् RV_06.047.10.2{31} यत् किं चाहं त्वायुरिदं वदामि तज्जुषस्व कृधि मा देववन्तम् RV_06.047.11.1{32} त्रातारमिन्द्रमवितारमिन्द्रं हवे-हवे सुहवं शूरमिन्द्रम् RV_06.047.11.2{32} ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवाधात्विन्द्रः RV_06.047.12.1{32} इन्द्रः सुत्रामा स्ववानवोभिः सुमृळीको भवतु विश्ववेदाः RV_06.047.12.2{32} बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम RV_06.047.13.1{32} तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम RV_06.047.13.2{32} स सुत्रामा स्ववानिन्द्रो अस्मे आराच्चिद् द्वेषः सनुतर्युयोतु RV_06.047.14.1{32} अव त्वे इन्द्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते RV_06.047.14.2{32} उरू न राधः सवना पुरूण्यपो गा वज्रिन् युवसे समिन्दून् RV_06.047.15.1{32} क ईं स्तवत् कः पृणात् को यजाते यदुग्रमिन् मघवा विश्वहावेत् RV_06.047.15.2{32} पादाविव प्रहरन्नन्यम्-अन्यं कृणोति पूर्वमपरं शचीभिः RV_06.047.16.1{33} शृण्वे वीर उग्रम्-उग्रं दमायन्नन्यम् अन्यमतिनेनीयमानः RV_06.047.16.2{33} edhamànadvië ubhayasya राजा चोष्कूयते विश इन्द्रो मनुष्यान् RV_06.047.17.1{33} परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति RV_06.047.17.2{33} अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति RV_06.047.18.1{33} रूपं-रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय RV_06.047.18.2{33} इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयःशता दश RV_06.047.19.1{33} युजानो हरिता रथे भूरि त्वष्टेह राजति RV_06.047.19.2{33} को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु RV_06.047.20.1{33} अगव्यूति क्षेत्रमागम्न देवा उर्वी सती भूमिरंहूरणाभूत् RV_06.047.20.2{33} बृहस्पते प्र चिकित्सा गविष्टावित्था सते जरित्रैन्द्र पन्थाम् RV_06.047.21.1{34} दिवे-दिवे सदृशीरन्यमर्धं कृष्णा असेधतप सद्मनोजाः RV_06.047.21.2{34} अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च RV_06.047.22.1{34} प्रस्तोक इन् नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनो ऽदात् RV_06.047.22.2{34} दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु प्रत्यग्रभीष्म RV_06.047.23.1{34} दशाश्वान् दश कोशान् दश वस्त्राधिभोजना RV_06.047.23.2{34} दशो हिरण्यपिण्डान् दिवोदासादसानिषम् RV_06.047.24.1{34} दश रथान् प्रष्टिमतः शतं गा अथर्वभ्यः RV_06.047.24.2{34} अश्वथः पायवे ऽदात् RV_06.047.25.1{34} महि राधो विश्वजन्यं दधानान् भरद्वाजान् सार्ञ्जयो अभ्ययष्ट RV_06.047.26.1{35} वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः RV_06.047.26.2{35} गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि RV_06.047.27.1{35} दिवस् पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः RV_06.047.27.2{35} अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज RV_06.047.28.1{35} इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः RV_06.047.28.2{35} सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय RV_06.047.29.1{35} उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् RV_06.047.29.2{35} स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद् दवीयोअप सेध शत्रून् RV_06.047.30.1{35} आ क्रन्दय बलमोजो न आ धा नि ष्टनिहि दुरिता बाधमानः RV_06.047.30.2{35} अप प्रोथ दुन्दुभे दुछुना इत इन्द्रस्य मुष्टिरसि वीळयस्व RV_06.047.31.1{35} आमूरज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर्वावदीति RV_06.047.31.2{35} समश्वपर्णाश्चरन्ति नो नरो ऽस्माकमिन्द्र रथिनो जयन्तु RV_06.048.01.1{01} यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे RV_06.048.01.2{01} प्र-प्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् RV_06.048.02.1{01} ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये RV_06.048.02.2{01} भुवद् वाजेष्वविता भुवद् वृध उत त्राता तनूनाम् RV_06.048.03.1{01} वृषा ह्यग्ने अजरो महान् विभास्यर्चिषा RV_06.048.03.2{01} अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि RV_06.048.04.1{01} महो देवान् यजसि यक्ष्यानुषक् तव क्रत्वोत दंसना RV_06.048.04.2{01} अर्वाचः सीं कृणुह्यग्ने ऽवसे रास्व वाजोत वंस्व RV_06.048.05.1{01} यमापो अद्रयो वना गर्भम् ऋतस्य पिप्रति RV_06.048.05.2{01} सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि RV_06.048.06.1{02} आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि RV_06.048.06.2{02} तिरस्तमो ददृश ऊर्म्यास्वा श्यावास्वरुषो वृषा श्यावा अरुषो वृषा RV_06.048.07.1{02} बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा RV_06.048.07.2{02} भरद्वाजे समिधानो यविष्ठ्य रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि RV_06.048.08.1{02} विश्वासां गृहपतिर्विशामसि त्वमग्ने मानुषीणाम् RV_06.048.08.2{02} शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमा स्तोतृभ्यो ये च ददति RV_06.048.09.1{02} त्वं नश्चित्र ऊत्या वसो राधांसि चोदय RV_06.048.09.2{02} अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः RV_06.048.10.1{02} पर्षि तोकं तनयं पर्तृभिष् ट्वमदब्धैरप्रयुत्वभिः RV_06.048.10.2{02} अग्ने हेळांसि दैव्या युयोधि नो ऽदेवानि ह्वरांसि च RV_06.048.11.1{03} आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः RV_06.048.11.2{03} सृजध्वमनपस्फुराम् RV_06.048.12.1{03} या शर्धाय मारुताय स्वभानवे श्रवो ऽमृत्यु धुक्षत RV_06.048.12.2{03} या मृळीके मरुतां तुराणां या सुम्नैरेवयावरी RV_06.048.13.1{03} भरद्वाजायाव धुक्षत द्विता RV_06.048.13.2{03} धेनुं च विश्वदोहसमिषं च विश्वभोजसम् RV_06.048.14.1{03} तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम् RV_06.048.14.2{03} अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे RV_06.048.15.1{03} त्वेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता RV_06.048.15.2{03} सं सहस्रा कारिषच्चर्षणिभ्य आनाविर्गूळ्हा वसू करत् सुवेदा नो वसू करत् RV_06.048.16.1{03} आ मा पूषन्नुप द्रव शंसिषं नु ते अपिकर्ण आघृणे RV_06.048.16.2{03} अघा अर्यो अरातयः RV_06.048.17.1{04} मा काकम्बीरमुद् वृहो वनस्पतिमशस्तीर्वि हि नीनशः RV_06.048.17.2{04} मोत सूरो अह एवा चन ग्रीवा आदधते वेः RV_06.048.18.1{04} दृतेरिव ते ऽवृकमस्तु सख्यम् RV_06.048.18.2{04} अछिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः RV_06.048.19.1{04} परो हि मर्त्यैरसि समो देवैरुत श्रिया RV_06.048.19.2{04} अभि ख्यः पूषन् पृतनासु नस्त्वमवा नूनं यथा पुरा RV_06.048.20.1{04} वामी वामस्य धूतयः प्रणीतिरस्तु सूनृता RV_06.048.20.2{04} देवस्य वामरुतो मर्त्यस्य वेजानस्य प्रयज्यवः RV_06.048.21.1{04} सद्यश्चिद् यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः RV_06.048.21.2{04} त्वेषं शवो दधिरे नाम यज्ञियं मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः RV_06.048.22.1{04} सकृद् ध द्यौरजायत सकृद् भूमिरजायत RV_06.048.22.2{04} पृश्न्या दुग्धं सकृत् पयस्तदन्यो नानु जायते RV_06.049.01.1{05} स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता RV_06.049.01.2{05} त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणोमित्रो अग्निः RV_06.049.02.1{05} विशो-विश ईड्यमध्वरेष्वदृप्तक्रतुमरतिं युवत्योः RV_06.049.02.2{05} दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै RV_06.049.03.1{05} अरुषस्य दुहितरा विरूपे स्तृभिरन्या पिपिशे सूरो अन्या RV_06.049.03.2{05} मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने RV_06.049.04.1{05} प्र वायुमछा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् RV_06.049.04.2{05} द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो RV_06.049.05.1{05} स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान् मनसा युजानः RV_06.049.05.2{05} येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च RV_06.049.06.1{06} पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि RV_06.049.06.2{06} सत्यश्रुतः कवयो यस्य गीर्भिर्जगत स्थातर्जगदाकृणुध्वम् RV_06.049.07.1{06} पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् RV_06.049.07.2{06} ग्नाभिरछिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् RV_06.049.08.1{06} पथस्-पथः परिपतिं वचस्या कामेन कृतो अभ्यानऌ अर्कम् RV_06.049.08.2{06} स नो रासच्छुरुधश्चन्द्राग्रा धियं-धियं सीषधाति प्र पूषा RV_06.049.09.1{06} प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिम् ऋभ्वम् RV_06.049.09.2{06} होता यक्षद् यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा RV_06.049.10.1{06} भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ RV_06.049.10.2{06} बृहन्तम् ऋष्वमजरं सुषुम्नम् ऋधग् घुवेम कविनेषितासः RV_06.049.11.1{07} आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् RV_06.049.11.2{07} अचित्रं चिद् धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् RV_06.049.12.1{07} प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिरस्तम् RV_06.049.12.2{07} स पिस्पृशति तन्वि श्रुतस्य स्तृभिर्न नाकं वचनस्यविपः RV_06.049.13.1{07} यो रजांसि विममे पार्थिवानि त्रिश्चिद् विष्णुर्मनवे बाधिताय RV_06.049.13.2{07} तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च RV_06.049.14.1{07} तन् नो ऽहिर्बुध्न्यो अब्धिरर्कैस्तत् पर्वतस्तत् सविता चनो धात् RV_06.049.14.2{07} तदोषधीभिरभि रातिषाचो भगः पुरन्धिर्जिन्वतु प्र राये RV_06.049.15.1{07} नु नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह ऋतस्य गोपाम् RV_06.049.15.2{07} क्षयं दाताजरं येन जनान् स्पृधो अदेवीरभि चक्रमाम विश आदेवीरभ्यश्नवाम RV_06.050.01.1{08} हुवे वो देवीमदितिं नमोभिर्मृळीकाय वरुणं मित्रमग्निम् RV_06.050.01.2{08} अभिक्षदामर्यमणं सुशेवं त्रातॄन् देवान् सवितारं भगं च RV_06.050.02.1{08} सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान् RV_06.050.02.2{08} द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः RV_06.050.03.1{08} उत द्यावापृथिवी क्षत्रमुरु बृहद् रोदसी शरणं सुषुम्ने RV_06.050.03.2{08} महस् करथो वरिवो यथा नो ऽस्मे क्षयाय धिषणे अनेहः RV_06.050.04.1{08} आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवो ऽधृष्टाः RV_06.050.04.2{08} यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् RV_06.050.05.1{08} मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा RV_06.050.05.2{08} श्रुत्वा हवं मरुतो यद् ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते RV_06.050.06.1{09} अभि त्यं वीरं गिर्वणसमर्चेन्द्रं ब्रह्मणा जरितर्नवेन RV_06.050.06.2{09} श्रवदिद् धवमुप च स्तवानो रासद् वाजानुप महो गृणानः RV_06.050.07.1{09} ओमानमापो मानुषीरमृक्तं धात तोकाय तनयाय शंयोः RV_06.050.07.2{09} यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर्जगतो जनित्रीः RV_06.050.08.1{09} आ नो देवः सविता त्रायमाणो हिरण्यपाणिर्यजतो जगम्यात् RV_06.050.08.2{09} यो दत्रवानुषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि RV_06.050.09.1{09} उत त्वं सूनो सहसो नो अद्या देवानस्मिन्नध्वरे ववृत्याः RV_06.050.09.2{09} स्यामहं ते सदमिद् रातौ तव स्यामग्ने ऽवसा सुवीरः RV_06.050.10.1{09} उत त्या मे हवमा जग्म्यातं नासत्या धीभिर्युवमङ्ग विप्रा RV_06.050.10.2{09} अत्रिं न महस्तमसो ऽमुमुक्तं तूर्वतं नरा दुरितादभीके RV_06.050.11.1{10} ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः RV_06.050.11.2{10} दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृलता चदेवाः RV_06.050.12.1{10} ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्मृळन्तु वायुः RV_06.050.12.2{10} ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः RV_06.050.13.1{10} उत स्य देवः सविता भगो नो ऽपां नपादवतु दानु पप्रिः RV_06.050.13.2{10} त्वष्टा देवेभिर्जनिभिः सजोषा द्यौर्देवेभिः पृथिवी समुद्रैः RV_06.050.14.1{10} उत नो ऽहिर्बुध्न्यः शृणोत्वज एकपात् पृथिवी समुद्रः RV_06.050.14.2{10} विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु RV_06.050.15.1{10} एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः RV_06.050.15.2{10} ग्ना हुतासो वसवो ऽधृष्टा विश्वे स्तुतासो भूता यजत्राः RV_06.051.01.1{11} उदु त्यच्चक्षुर्महि मित्रयोरानेति प्रियं वरुणयोरदब्धम् RV_06.051.01.2{11} ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिताव्यद्यौत् RV_06.051.02.1{11} वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः RV_06.051.02.2{11} ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान् RV_06.051.03.1{11} स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान् RV_06.051.03.2{11} अर्यमणं भगमदब्धधीतीनछा वोचे सधन्यः पावकान् RV_06.051.04.1{11} रिशादसः सत्पतीन्रदब्धान् महो राज्ञः सुवसनस्य दातॄन् RV_06.051.04.2{11} यूनः सुक्षत्रान् क्षयतो दिवो नॄनादित्यान् याम्यदितिं दुवोयु RV_06.051.05.1{11} द्यौष् पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः RV_06.051.05.2{11} विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त RV_06.051.06.1{12} मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः RV_06.051.06.2{12} यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव RV_06.051.07.1{12} मा व एनो अन्यकृतं भुजेम मा तत् कर्म वसवो यच्चयध्वे RV_06.051.07.2{12} विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट RV_06.051.08.1{12} नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्याम् RV_06.051.08.2{12} नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसाविवासे RV_06.051.09.1{12} ऋतस्य वो रथ्यः पूतदक्षान् ऋतस्य पस्त्यसदो अदब्धान् RV_06.051.09.2{12} ताना नमोभिरुरुचक्षसो नॄन् विश्वान् व आ नमे महो यजत्राः RV_06.051.10.1{12} ते हि श्रेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति RV_06.051.10.2{12} सुक्षत्रासो वरुणो मित्रो अग्निर्{ç}तधीतयो वक्मराजसत्याः RV_06.051.11.1{13} ते न इन्द्रः पृथिवी क्षाम वर्धन् पूषा भगो अदितिः पञ्च जनाः RV_06.051.11.2{13} सुशर्माणः स्ववसः सुनीथा भवन्तु नःसुत्रात्रासः सुगोपाः RV_06.051.12.1{13} नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता RV_06.051.12.2{13} आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द RV_06.051.13.1{13} अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् RV_06.051.13.2{13} दविष्ठमस्य सत्पते कृधी सुगम् RV_06.051.14.1{13} ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः RV_06.051.14.2{13} जही न्यत्रिणं पणिं वृको हि षः RV_06.051.15.1{13} यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः RV_06.051.15.2{13} कर्ता नो अध्वन्ना सुगं गोपा अमा RV_06.051.16.1{13} अपि पन्थामगन्महि स्वस्तिगामनेहसम् RV_06.051.16.2{13} येन विश्वाः परिद्विषो वृणक्ति विन्दते वसु RV_06.052.01.1{14} न तद् दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः RV_06.052.01.2{14} उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा RV_06.052.02.1{14} अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् RV_06.052.02.2{14} तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः RV_06.052.03.1{14} किमङ्ग त्वा ब्रह्मणः सोम गोपां किमङ्ग त्वाहुरभिशस्तिपां नः RV_06.052.03.2{14} किमङ्ग नः पश्यसि निद्यमानान् ब्रह्मद्विषे तपुषिं हेतिमस्य RV_06.052.04.1{14} अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः RV_06.052.04.2{14} अवन्तु मा पर्वतासो ध्रुवासो ऽवन्तु मा पितरो देवहूतौ RV_06.052.05.1{14} विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम् RV_06.052.05.2{14} तथा करद् वसुपतिर्वसूनां देवानोहानो ऽवसागमिष्ठः RV_06.052.06.1{15} इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना RV_06.052.06.2{15} पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव RV_06.052.07.1{15} विश्वे देवास आ गत शृणुता म इमं हवम् RV_06.052.07.2{15} एदं बर्हिर्नि षीदत RV_06.052.08.1{15} यो वो देवा घृतस्नुना हव्येन प्रतिभूषति RV_06.052.08.2{15} तं विश्व उप गछथ RV_06.052.09.1{15} उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये RV_06.052.09.2{15} सुमृळीका भवन्तु नः RV_06.052.10.1{15} विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः RV_06.052.10.2{15} जुषन्तां युज्यं पयः RV_06.052.11.1{16} स्तोत्रमिन्द्रो मरुद्गणस्त्वष्टृमान् मित्रो अर्यमा RV_06.052.11.2{16} इमा हव्या जुषन्त नः RV_06.052.12.1{16} इमं नो अग्ने अध्वरं होतर्वयुनशो यज RV_06.052.12.2{16} चिकित्वान् दैव्यं जनम् RV_06.052.13.1{16} विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ RV_06.052.13.2{16} ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् RV_06.052.14.1{16} विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म RV_06.052.14.2{16} मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद् वो अन्तमा मदेम RV_06.052.15.1{16} ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे RV_06.052.15.2{16} ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तुदेवाः RV_06.052.16.1{16} अग्नीपर्जन्याववतं धियं मे ऽस्मिन् हवे सुहवा सुष्टुतिंनः RV_06.052.16.2{16} इळामन्यो जनयद् गर्भमन्यः प्रजावतीरिष आ धत्तमस्मे RV_06.052.17.1{16} स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे RV_06.052.17.2{16} अस्मिन् नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् RV_06.053.01.1{17} वयमु त्वा पथस् पते रथं न वाजसातये RV_06.053.01.2{17} धिये पूषन्नयुज्महि RV_06.053.02.1{17} अभि नो नर्यं वसु वीरं प्रयतदक्षिणम् RV_06.053.02.2{17} वामं गृहपतिं नय RV_06.053.03.1{17} अदित्सन्तं चिदाघृणे पूषन् दानाय चोदय RV_06.053.03.2{17} पणेश्चिद् विम्रदा मनः RV_06.053.04.1{17} वि पथो वाजसातये चिनुहि वि मृधो जहि RV_06.053.04.2{17} साधन्तामुग्र नो धियः RV_06.053.05.1{17} परि तृन्धि पणीनामारया हृदया कवे RV_06.053.05.2{17} अथेमस्मभ्यं रन्धय RV_06.053.06.1{18} वि पूषन्नारया तुद पणेरिछ हृदि प्रियम् RV_06.053.06.2{18} अथें ... RV_06.053.07.1{18} आ रिख किकिरा कृणु पणीनां हृदया कवे RV_06.053.07.2{18} अथें ... RV_06.053.08.1{18} यां पूषन् ब्रह्मचोदनीमारां बिभर्ष्याघृणे RV_06.053.08.2{18} तया समस्य हृदयमा रिख किकिरा कृणु RV_06.053.09.1{18} या ते अष्ट्रा गोओपशाघृणे पशुसाधनी RV_06.053.09.2{18} तस्यास्ते सुम्नमीमहे RV_06.053.10.1{18} उत नो गोषणिं धियमश्वसां वाजसामुत RV_06.053.10.2{18} नृवत् कृणुहि वीतये RV_06.054.01.1{19} सं पूषन् विदुषा नय यो अञ्जसानुशासति RV_06.054.01.2{19} य एवेदमिति ब्रवत् RV_06.054.02.1{19} समु पूष्णा गमेमहि यो गृहानभिशासति RV_06.054.02.2{19} इम एवेति चब्रवत् RV_06.054.03.1{19} पूष्णश्चक्रं न रिष्यति न कोशो ऽव पद्यते RV_06.054.03.2{19} नो अस्य व्यथते पविः RV_06.054.04.1{19} यो अस्मै हविषाविधन् न तं पूषापि मृष्यते RV_06.054.04.2{19} प्रथमो विदते वसु RV_06.054.05.1{19} पूषा गा अन्वेतु नः पुषा रक्षत्वर्वतः RV_06.054.05.2{19} पूषा वाजं सनोतु नः RV_06.054.06.1{20} पूषन्ननु प्र गा इहि यजमानस्य सुन्वतः RV_06.054.06.2{20} अस्माकं स्तुवतामुत RV_06.054.07.1{20} माकिर्नेशन् माकीं रिषन् माकीं सं शारि केवटे RV_06.054.07.2{20} अथारिष्टाभिरा गहि RV_06.054.08.1{20} शृण्वन्तं पूषणं वयमिर्यमनष्टवेदसम् RV_06.054.08.2{20} ईशानंराय ईमहे RV_06.054.09.1{20} पूषन् तव व्रते वयं न रिष्येम कदा चन RV_06.054.09.2{20} स्तोतारस्त इह स्मसि RV_06.054.10.1{20} परि पूषा परस्ताद् धस्तं दधातु दक्षिणम् RV_06.054.10.2{20} पुनर्नो नष्टमाजतु RV_06.055.01.1{21} एहि वां विमुचो नपादाघृणे सं सचावहै RV_06.055.01.2{21} रथीर्{ç}तस्य नो भव RV_06.055.02.1{21} रथीतमं कपर्दिनमीशानं राधसो महः RV_06.055.02.2{21} रायः सखायमीमहे RV_06.055.03.1{21} रायो धारास्याघृणे वसो राशिरजाश्व RV_06.055.03.2{21} धीवतो-धीवतः सखा RV_06.055.04.1{21} पूषणं न्वजाश्वमुप स्तोषाम वाजिनम् RV_06.055.04.2{21} स्वसुर्यो जार उच्यते RV_06.055.05.1{21} मातुर्दिधिषुमब्रवं स्वसुर्जारः शृणोतु नः RV_06.055.05.2{21} भ्रातेन्द्रस्य सखा मम RV_06.055.06.1{21} आजासः पूषणं रथे निशृम्भास्ते जनश्रियम् RV_06.055.06.2{21} देवं वहन्तु बिभ्रतः RV_06.056.01.1{22} य एनमादिदेशति करम्भादिति पूषणम् RV_06.056.01.2{22} न तेन देव आदिशे RV_06.056.02.1{22} उत घा स रथीतमः सख्या सत्पतिर्युजा RV_06.056.02.2{22} इन्द्रो वृत्राणि जिघ्नते RV_06.056.03.1{22} उतादः परुषे गवि सूरश्चक्रं हिरण्ययम् RV_06.056.03.2{22} न्यैरयद्रथीतमः RV_06.056.04.1{22} यदद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः RV_06.056.04.2{22} तत् सु नो मन्म साधय RV_06.056.05.1{22} इमं च नो गवेषणं सातये सीषधो गणम् RV_06.056.05.2{22} आरात् पूषन्नसि श्रुतः RV_06.056.06.1{22} आ ते स्वस्तिमीमह आरेअघामुपावसुम् RV_06.056.06.2{22} अद्या च सर्वतातये श्वश्च सर्वतातये RV_06.057.01.1{23} इन्द्रा नु पूषणा वयं सख्याय स्वस्तये RV_06.057.01.2{23} हुवेम वाजसातये RV_06.057.02.1{23} सोममन्य उपासदत् पातवे चम्वोः सुतम् RV_06.057.02.2{23} करम्भमन्य इछति RV_06.057.03.1{23} अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता RV_06.057.03.2{23} ताभ्यां वृत्राणि जिघ्नते RV_06.057.04.1{23} यदिन्द्रो अनयद् रितो महीरपो वृषन्तमः RV_06.057.04.2{23} तत्र पूषाभवत् सचा RV_06.057.05.1{23} तां पूष्णः सुमतिं वयं वृक्षस्य प्र वयामिव RV_06.057.05.2{23} इन्द्रस्य चा रभामहे RV_06.057.06.1{23} उत् पूषणं युवामहे ऽभीशून्रिव सारथिः RV_06.057.06.2{23} मह्या इन्द्रं स्वस्तये RV_06.058.01.1{24} शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौरिवासि RV_06.058.01.2{24} विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निहरातिरस्तु RV_06.058.02.1{24} अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः RV_06.058.02.2{24} अष्ट्रां पूषा शिथिरामुद्वरीवृजत् संचक्षाणोभुवना देव ईयते RV_06.058.03.1{24} यास्ते पूषन् नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति RV_06.058.03.2{24} ताभिर्यासि दूत्यां सूर्यस्य कामेन कृत श्रव इछमानः RV_06.058.04.1{24} पूषा सुबन्धुर्दिव आ पृथिव्या इळस् पतिर्मघवा दस्मवर्चाः RV_06.058.04.2{24} यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् RV_06.059.01.1{25} प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः RV_06.059.01.2{25} हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् RV_06.059.02.1{25} बऌ इत्था महिमा वामिन्द्राग्नी पनिष्ठ आ RV_06.059.02.2{25} समानो वां जनिता भ्रातरा युवं यमाविहेहमातरा RV_06.059.03.1{25} ओकिवांसा सुते सचानश्वा सप्ती इवादने RV_06.059.03.2{25} इन्द्रा न्वग्नी अवसेह वज्रिणा वयं देवा हवामहे RV_06.059.04.1{25} य इन्द्राग्नी सुतेषु वां स्तवत् तेष्व् ऋतावृधा RV_06.059.04.2{25} जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन RV_06.059.05.1{25} इन्द्राग्नी को अस्य वां देवौ मर्तश्चिकेतति RV_06.059.05.2{25} विषूचो अश्वान् युयुजान ईयत एकः समान आ रथे RV_06.059.06.1{26} इन्द्राग्नी अपादियं पूर्वागात् पद्वतीभ्यः RV_06.059.06.2{26} हित्वी शिरो जिह्वया वावदच्चरत् त्रिंशत् पदा न्यक्रमीत् RV_06.059.07.1{26} इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः RV_06.059.07.2{26} मा नो अस्मिन् महाधने परा वर्क्तं गविष्टिषु RV_06.059.08.1{26} इन्द्राग्नी तपन्ति माघा अर्यो अरातयः RV_06.059.08.2{26} अप द्वेषांस्या कृतं युयुतं सूर्यादधि RV_06.059.09.1{26} इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा RV_06.059.09.2{26} आ न इह प्रयछतं रयिं विश्वायुपोषसम् RV_06.059.10.1{26} इन्द्राग्नी उक्थवाहसा स्तोमेभिर्हवनश्रुता RV_06.059.10.2{26} विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये RV_06.060.01.1{27} श्नथद् वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् RV_06.060.01.2{27} इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता RV_06.060.02.1{27} ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हः RV_06.060.02.2{27} दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् RV_06.060.03.1{27} आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक् RV_06.060.03.2{27} युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः RV_06.060.04.1{27} ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् RV_06.060.04.2{27} इन्द्राग्नी नमर्धतः RV_06.060.05.1{27} उग्रा विघनिना मृध इन्द्राग्नी हवामहे RV_06.060.05.2{27} ता नो मृळात ईदृशे RV_06.060.06.1{28} हतो वृत्राण्यार्या हतो दासानि सत्पती RV_06.060.06.2{28} हतो विश्वा अप द्विषः RV_06.060.07.1{28} इन्द्राग्नी युवामिमे ऽभि स्तोमा अनूषत RV_06.060.07.2{28} पिबतं शम्भुवा सुतम् RV_06.060.08.1{28} या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा RV_06.060.08.2{28} इन्द्राग्नी ताभिरा गतम् RV_06.060.09.1{28} ताभिरा गछतं नरोपेदं सवनं सुतम् RV_06.060.09.2{28} इन्द्राग्नी सोमपीतये RV_06.060.10.1{28} तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत् RV_06.060.10.2{28} कृष्णाकृणोति जिह्वया RV_06.060.11.1{29} य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः RV_06.060.11.2{29} द्युम्नाय सुतरा अपः RV_06.060.12.1{29} ता नो वाजवतीरिष आशून् पिपृतमर्वतः RV_06.060.12.2{29} इन्द्रमग्निं च वोळ्हवे RV_06.060.13.1{29} उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै RV_06.060.13.2{29} उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम् RV_06.060.14.1{29} आ नो गव्येभिरश्व्यैर्वसव्यैरुप गछतम् RV_06.060.14.2{29} सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे RV_06.060.15.1{29} इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः RV_06.060.15.2{29} वीतं हव्यान्या गतं पिबतं सोम्यं मधु RV_06.061.01.1{30} इयमददाद् रभसम् ऋणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे RV_06.061.01.2{30} या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति RV_06.061.02.1{30} इयं शुष्मेभिर्बिसखा इवारुजत् सानु गिरीणां तविषेभिरूर्मिभिः RV_06.061.02.2{30} पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः RV_06.061.03.1{30} सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः RV_06.061.03.2{30} उत क्षितिभ्यो ऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति RV_06.061.04.1{30} प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती RV_06.061.04.2{30} धीनामवित्र्यवतु RV_06.061.05.1{30} यस्त्वा देवि सरस्वत्युपब्रूते धने हिते RV_06.061.05.2{30} इन्द्रं न वृत्रतूर्ये RV_06.061.06.1{31} त्वं देवि सरस्वत्यवा वाजेषु वाजिनि RV_06.061.06.2{31} रदा पूषेव नःसनिम् RV_06.061.07.1{31} उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः RV_06.061.07.2{31} वृत्रघ्नी वष्टि सुष्टुतिम् RV_06.061.08.1{31} यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः RV_06.061.08.2{31} अमश्चरति रोरुवत् RV_06.061.09.1{31} सा नो विश्वा अति द्विषः स्वसॄरन्या ऋतावरी RV_06.061.09.2{31} अतन्नहेव सूर्यः RV_06.061.10.1{31} उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा RV_06.061.10.2{31} सरस्वती स्तोम्या भूत् RV_06.061.11.1{32} आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् RV_06.061.11.2{32} सरस्वती निदस् पातु RV_06.061.12.1{32} त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती RV_06.061.12.2{32} वाजे-वाजे हव्या भूत् RV_06.061.13.1{32} प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा RV_06.061.13.2{32} रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती RV_06.061.14.1{32} सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आधक् RV_06.061.14.2{32} जुषस्व नः सख्या वेश्या च मा त्वत् क्षेत्राण्यरणानि गन्म RV_06.062.01.1{01} स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः RV_06.062.01.2{01} या सद्य उस्रा व्युषि ज्मो अन्तान् युयूषतः पर्युरूवरांसि RV_06.062.02.1{01} ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचूरजोभिः RV_06.062.02.2{01} पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान् RV_06.062.03.1{01} ता ह त्यद् वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः RV_06.062.03.2{01} मनोजवेभिरिषिरैः शयध्यै परि व्यथिर्दाशुषो मर्त्यस्य RV_06.062.04.1{01} ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती RV_06.062.04.2{01} शुभं पृक्षमिषमूर्जं वहन्ता होता यक्षत् प्रत्नो अध्रुग् युवाना RV_06.062.05.1{01} ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे RV_06.062.05.2{01} या शंसते स्तुवते शम्भविष्ठा बभूवतुर्गृणते चित्रराती RV_06.062.06.1{02} ता भुज्युं विभिरद्भ्यः समुद्रात् तुग्रस्य सूनुमूहथूरजोभिः RV_06.062.06.2{02} अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसोनिरुपस्थात् RV_06.062.07.1{02} वि जयुषा रथ्या यातमद्रिं श्रुतं हवं वृषणा वध्रिमत्याः RV_06.062.07.2{02} दशस्यन्ता शयवे पिप्यथुर्गामिति च्यवाना सुमतिं भुरण्यू RV_06.062.08.1{02} यद् रोदसी प्रदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा RV_06.062.08.2{02} तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात RV_06.062.09.1{02} य ईं राजानाव् ऋतुथा विदधद् रजसो मित्रो वरुणश्चिकेतत् RV_06.062.09.2{02} गम्भीराय रक्षसे हेतिमस्य द्रोघाय चिद् वचस आनवाय RV_06.062.10.1{02} अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नृवता रथेन RV_06.062.10.2{02} सनुत्येन त्यजसा मर्त्यस्य वनुष्यतामपि शीर्षाववृक्तम् RV_06.062.11.1{02} आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक् RV_06.062.11.2{02} दृळ्हस्य चिद् गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती RV_06.063.01.1{03} क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमो ऽविदन् नमस्वान् RV_06.063.01.2{03} आ यो अर्वां नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् RV_06.063.02.1{03} अरं मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः RV_06.063.02.2{03} परि ह त्यद् वर्तिर्याथो रिषो न यत् परो नान्तरस्तुतुर्यात् RV_06.063.03.1{03} अकारि वामन्धसो वरीमन्नस्तारि बर्हिः सुप्रायणतमम् RV_06.063.03.2{03} उत्तानहस्तो युवयुर्ववन्दा वां नक्षन्तो अद्रय आञ्जन् RV_06.063.04.1{03} ऊर्ध्वो वामग्निरध्वरेष्वस्थात् प्र रातिरेति जूर्णिनीघृताची RV_06.063.04.2{03} प्र होता गूर्तमना उराणो ऽयुक्त यो नासत्या हवीमन् RV_06.063.05.1{03} अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् RV_06.063.05.2{03} प्र मायाभिर्मायिना भूतमत्र नरा नृतू जनिमन् यज्ञियानाम् RV_06.063.06.1{04} युवं श्रीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुःसूर्यायाः RV_06.063.06.2{04} प्र वां वयो वपुषे ऽनु पप्तन् नक्षद् वाणी सुष्टुता धिष्ण्या वाम् RV_06.063.07.1{04} आ वां वयो ऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु RV_06.063.07.2{04} प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः RV_06.063.08.1{04} पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम् RV_06.063.08.2{04} स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन् RV_06.063.09.1{04} उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा RV_06.063.09.2{04} शाण्डो दाद् धिरणिनः स्मद्दिष्टीन् दश वशासो अभिषाच ऋष्वान् RV_06.063.10.1{04} सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात् RV_06.063.10.2{04} भरद्वाजाय वीर नू गिरे दाद् धता रक्षांसि पुरुदंससा स्युः RV_06.063.11.1{04} आ वां सुम्ने वरिमन् सूरिभिः ष्याम् RV_06.064.01.1{05} उदु श्रिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः RV_06.064.01.2{05} कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणामघोनी RV_06.064.02.1{05} भद्रा ददृक्ष उर्विया वि भास्युत् ते शोचिर्भानवो द्यामपप्तन् RV_06.064.02.2{05} आविर्वक्षः कृणुषे शुम्भमानोषो देवि रोचमानामहोभिः RV_06.064.03.1{05} वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया प्रथानाम् RV_06.064.03.2{05} अपेजते शूरो अस्तेव शत्रून् बाधते तमो अजिरो नवोळ्हा RV_06.064.04.1{05} सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि स्वभानो RV_06.064.04.2{05} सा न आ वह पृथुयामन्नृष्वे रयिं दिवो दुहितरिषयध्यै RV_06.064.05.1{05} सा वह योक्षभिरवातोषो वरं वहसि जोषमनु RV_06.064.05.2{05} त्वं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः RV_06.064.06.1{05} उत् ते वयश् ... RV_06.065.01.1{06} एषा स्या नो दुहिता दिवोजाः क्षितीरुछन्ती मानुषीरजीगः RV_06.065.01.2{06} या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून् RV_06.065.02.1{06} वि तद् ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः RV_06.065.02.2{06} अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्तेतम ऊर्म्यायाः RV_06.065.03.1{06} श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय RV_06.065.03.2{06} मघोनीर्वीरवत् पत्यमाना अवो धात विधते रत्नमद्य RV_06.065.04.1{06} इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः RV_06.065.04.2{06} इदा विप्राय जरते यदुक्था नि ष्म मावते वहथ पुर चित् RV_06.065.05.1{06} इदा हि त उषो अद्रिसानो गोत्रा गवामन्गिरसो गृणन्ति RV_06.065.05.2{06} व्यर्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद् देवहूतिः RV_06.065.06.1{06} उछा दिवो दुहितः प्रत्नवन् नो भरद्वाजवद् विधते मघोनि RV_06.065.06.2{06} सुवीरं रयिं गृणते रिरीह्युरुगायमधि धेहि श्रवो नः RV_06.066.01.1{07} वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम् RV_06.066.01.2{07} मर्तेष्वन्यद् दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः RV_06.066.02.1{07} ये अग्नयो न शोशुचन्निधाना द्विर्यत् त्रिर्मरुतो वावृधन्त RV_06.066.02.2{07} अरेञवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश्च भूवन् RV_06.066.03.1{07} रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश्चो नु दाधृविर्भरध्यै RV_06.066.03.2{07} विदे हि माता महो मही षा सेत् पृश्निः सुभ्वे गर्भमाधात् RV_06.066.04.1{07} न य इषन्ते जनुषो ऽया न्वन्तः सन्तो ऽवद्यानि पुनानाः RV_06.066.04.2{07} निर्यद् दुह्रे शुचयो ऽनु जोषमनु श्रिया तन्वमुक्षमाणाः RV_06.066.05.1{07} मक्षू न येषु दोहसे चिदया आ नाम धृष्णु मारुतन्दधानाः RV_06.066.05.2{07} न ये स्तौना अयासो मह्ना नू चित् सुदानुरव वासदुग्रान् RV_06.066.06.1{08} त इदुग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके RV_06.066.06.2{08} अध स्मैषु रोदसी स्वशोचिरामवत्सु तस्थौ न रोकः RV_06.066.07.1{08} अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद् यमजत्यरथीः RV_06.066.07.2{08} अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन् RV_06.066.08.1{08} नास्य वर्ता न तरुता न्वस्ति मरुतो यमवथ वजसातौ RV_06.066.08.2{08} तोके वा गोषु तनये यमप्सु स व्रजं दर्ता पार्ये अध द्योः RV_06.066.09.1{08} प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् RV_06.066.09.2{08} ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः RV_06.066.10.1{08} त्विषीमन्तो अध्वरस्येव दिद्युत् तृषुच्यवसो जुह्वो नाग्नेः RV_06.066.10.1{08} अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः RV_06.066.11.1{08} तं वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे RV_06.066.11.2{08} दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् RV_06.067.01.1{09} विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर्मित्रावरुणावावृधध्यै RV_06.067.01.2{09} सं या रश्मेव यमतुर्यमिष्ठा द्वा जनानसमा बाहुभिः स्वैः RV_06.067.02.1{09} इयं मद् वां प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिरछ RV_06.067.02.2{09} यन्तं नो मित्रावरुणावधृष्टं छर्दिर्यद् वां वरूथ्यं सुदानू RV_06.067.03.1{09} आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना RV_06.067.03.2{09} सं यावप्नः स्थो अपसेव जनाञ्छ्रुधीयतश्चिद् यतथो महित्वा RV_06.067.04.1{09} अश्वा न या वाजिना पूतबन्धू ऋता यद् गर्भमदितिर्भरध्यै RV_06.067.04.2{09} प्र या महि महान्ता जायमाना घोरा मर्तायरिपवे नि दीधः RV_06.067.05.1{09} विश्वे यद् वां मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः RV_06.067.05.2{09} परि यद् भूथो रोदसी चिदुर्वी सन्ति स्पशो अदब्धासो अमूराः RV_06.067.06.1{10} ता हि क्षत्रं धारयेथे अनु द्यून् दृंहेथे सानुमुपमादिव द्योः RV_06.067.06.2{10} दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातान् द्यां धासिनायोः RV_06.067.07.1{10} ता विग्रं धैथे जठरं पृणध्या आ यत् सद्म सभृतयः पृणन्ति RV_06.067.07.2{10} न मृष्यन्ते युवतयो ऽवाता वि यत् पयो विश्वजिन्वा भरन्ते RV_06.067.08.1{10} ता जिह्वया सदमेदं सुमेधा आ यद् वां सत्यो अरतिर्{ç}ते भूत् RV_06.067.08.2{10} तद् वां महित्वं घृतान्नावस्तु युवं दाशुषेवि चयिष्टमंहः RV_06.067.09.1{10} प्र यद् वां मित्रावरुणा स्पूर्धन् प्रिया धाम युवधिता मिनन्ति RV_06.067.09.2{10} न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो नपुत्राः RV_06.067.10.1{10} वि यद् वाचं कीस्तासो भरन्ते शंसन्ति के चिन् निविदो मनानाः RV_06.067.10.2{10} आद् वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा RV_06.067.11.1{10} अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्कृधोयु RV_06.067.11.2{10} अनु यद् गाव स्फुरान् ऋजिप्यं धृष्णुं यद् रणेवृषणं युनजन् RV_06.068.01.1{11} श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद् वृक्तबर्हिषो यजध्यै RV_06.068.01.2{11} आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत् RV_06.068.02.1{11} ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठाता हि भूतम् RV_06.068.02.2{11} मघोनां मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना RV_06.068.03.1{11} ता गृणीहि नमस्येभिः शूषैः सुम्नेभिरिन्द्रावरुणा चकाना RV_06.068.03.2{11} वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्यन्यो वृजनेषु विप्रः RV_06.068.04.1{11} ग्नाश्च यन् नरश्च वावृधन्त विश्वे देवासो नरां स्वगूर्ताः RV_06.068.04.2{11} प्रइभ्य इन्द्रावरुणा महित्वा द्यौश्च पृथिवि भूतमुर्वी RV_06.068.05.1{11} स इत् सुदानुः स्ववान् ऋतावेन्द्रा यो वां वरुण दाशतित्मन् RV_06.068.05.2{11} इषा स द्विषस्तरेद् दास्वान् वंसद् रयिं रयिवतश्च जनान् RV_06.068.06.1{12} यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम् RV_06.068.06.2{12} अस्मे स इन्द्रावरुणावपि ष्यात् प्र यो भनक्ति वनुषामशस्तीः RV_06.068.07.1{12} उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् RV_06.068.07.2{12} येषां शुष्मः पृतनासु साह्वान् प्र सद्यो द्युम्नातिरते ततुरिः RV_06.068.08.1{12} नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा RV_06.068.08.2{12} इत्था गृणन्तो महिनस्य शर्धो ऽपो न नावा दुरितातरेम RV_06.068.09.1{12} प्र सम्राजे बृहते मन्म नु प्रियमर्च देवाय वरुणाय सप्रथः RV_06.068.09.2{12} अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्यजरो न शोचिषा RV_06.068.10.1{12} इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रता RV_06.068.10.2{12} युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये RV_06.068.11.1{12} इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् RV_06.068.11.2{12} इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन् बर्हिषि मादयेथाम् RV_06.069.01.1{13} सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस् परेअस्य RV_06.069.01.2{13} जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता RV_06.069.02.1{13} या विश्वासां जनितरा मतीनामिन्द्राविष्णू कलशा सोमधाना RV_06.069.02.2{13} प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः RV_06.069.03.1{13} इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना RV_06.069.03.2{13} सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः RV_06.069.04.1{13} आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु RV_06.069.04.2{13} जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे RV_06.069.05.1{13} इन्द्राविष्णू तत् पनयाय्यं वां सोमस्य मद उरु चक्रमाथे RV_06.069.05.2{13} अकृणुतमन्तरिक्षं वरीयो ऽप्रथतं जीवसे नो रजांसि RV_06.069.06.1{13} इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या RV_06.069.06.2{13} घृतासुती द्रविणं धत्तमस्मे समुद्रः स्थः कलशः सोमधानः RV_06.069.07.1{13} इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् RV_06.069.07.2{13} आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे RV_06.069.08.1{13} उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः RV_06.069.08.2{13} इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् RV_06.070.01.1{14} घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा RV_06.070.01.2{14} द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरेभूरिरेतसा RV_06.070.02.1{14} असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते RV_06.070.02.2{14} राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतंयन् मनुर्हितम् RV_06.070.03.1{14} यो वाम् ऋजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति RV_06.070.03.2{14} प्र प्रजाभिर्जायते धर्मणस् परि युवोः सिक्ता विषुरूपाणि सव्रता RV_06.070.04.1{14} घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा RV_06.070.04.2{14} उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद् विप्रा ईळते सुम्नमिष्टये RV_06.070.05.1{14} मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते RV_06.070.05.2{14} दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम् RV_06.070.06.1{14} ऊर्जं नो द्यौश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा RV_06.070.06.2{14} संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिमस्मे समिन्वताम् RV_06.071.01.1{15} उदु ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनायसुक्रतुः RV_06.071.01.2{15} घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि RV_06.071.02.1{15} देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश्चदावने RV_06.071.02.2{15} यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः RV_06.071.03.1{15} अदब्धेभिः सवितः पायुभिष् ट्वं शिवेभिरद्य परि पाहि नो गयम् RV_06.071.03.2{15} हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नोअघशंस ईशत RV_06.071.04.1{15} उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात् RV_06.071.04.2{15} अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरिवामम् RV_06.071.05.1{15} उदू अयानुपवक्तेव बाहू हिरण्यया सविता सुप्रतीका RV_06.071.05.2{15} दिवो रोहांस्यरुहत् पृथिव्या अरीरमत् पतयत् कच्चिदभ्वम् RV_06.071.06.1{15} वाममद्य सवितर्वाममु श्वो दिवे-दिवे वाममस्मभ्यं सावीः RV_06.071.06.2{15} वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम RV_06.072.01.1{16} इन्द्रासोमा महि तद् वां महित्वं युवं महानि प्रथमानि चक्रथुः RV_06.072.01.2{16} युवं सूर्यं विविदथुर्युवं स्वर्विश्वा तमांस्यहतं निदश्च RV_06.072.02.1{16} इन्द्रासोमा वासयथ उषासमुत् सूर्यं नयथो ज्योतिषा सह RV_06.072.02.2{16} उप द्यां स्कम्भथुः स्कम्भनेनाप्रथतं पृथिवीं मातरं वि RV_06.072.03.1{16} इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत RV_06.072.03.2{16} प्रार्णांस्यैरयतं नदीनामा समुद्राणिपप्रथुः पुरूणि RV_06.072.04.1{16} इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद् दधथुर्वक्षणासु RV_06.072.04.2{16} जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः RV_06.072.05.1{16} इन्द्रासोमा युवमङ्ग तरुत्रमपत्यसाचं श्रुत्यं रराथे RV_06.072.05.2{16} युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा RV_06.073.01.1{17} यो अद्रिभित् प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् RV_06.073.01.2{17} द्विबर्हज्मा प्राघर्मसत् पिता न आ रोदसी वृषभो रोरवीति RV_06.073.02.1{17} जनाय चिद् य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार RV_06.073.02.2{17} घ्नन् वृत्राणि वि पुरो दर्दरीति जयञ्छत्रून्रमित्रान् पृत्सु साहन् RV_06.073.03.1{17} बृहस्पतिः समजयद् वसूनि महो व्रजान् गोमतो देव एषः RV_06.073.03.2{17} अपः सिषासन् स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः RV_06.074.01.1{18} सोमारुद्रा धारयेथामसुर्यं प्र वामिष्टयो ऽरमश्नुवन्तु RV_06.074.01.2{18} दमे-दमे सप्त रत्ना दधाना शं नो भूतं द्विपदेशं चतुष्पदे RV_06.074.02.1{18} सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश RV_06.074.02.2{18} आरे बाधेथां निर्{ç}तिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु RV_06.074.03.1{18} सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् RV_06.074.03.2{18} अव स्यतं मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् RV_06.074.04.1{18} तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृळतं नः RV_06.074.04.2{18} प्र नो मुञ्चतं वरुणस्य पाशाद् गोपायतं नः सुमनस्यमाना RV_06.075.01.1{19} जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदामुपस्थे RV_06.075.01.2{19} अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु RV_06.075.02.1{19} धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम RV_06.075.02.2{19} धनुः शत्रोरपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम RV_06.075.03.1{19} वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना RV_06.075.03.2{19} योषेव शिङ्क्ते वितताधि धन्वञ् ज्या इयं समने पारयन्ती RV_06.075.04.1{19} ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे RV_06.075.04.2{19} अप शत्रून् विध्यतां संविदाने आर्त्नी इमे विष्फुरन्तीअमित्रान् RV_06.075.05.1{19} बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कृणोति समनावगत्य RV_06.075.05.2{19} इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः RV_06.075.06.1{20} रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः RV_06.075.06.2{20} अभीशूनां महिमानं पनायत मनः पश्चादनु यछन्ति रश्मयः RV_06.075.07.1{20} तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सहवाजयन्तः RV_06.075.07.2{20} अवक्रामन्तः प्रपदैरमित्रान् क्षिणन्ति शत्रून्रनपव्ययन्तः RV_06.075.08.1{20} रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म RV_06.075.08.2{20} तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः RV_06.075.09.1{20} स्वादुषंसदः पितरो वयोधाः कृछ्रेश्रितः शक्तीवन्तो गभीराः RV_06.075.09.2{20} चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः RV_06.075.10.1{20} ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा RV_06.075.10.2{20} पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर्नो अघशंस ईशत RV_06.075.11.1{21} सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता RV_06.075.11.2{21} यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यंसन् RV_06.075.12.1{21} ऋजीते परि वृंधि नो ऽश्मा भवतु नस्तनूः RV_06.075.12.2{21} सोमो अधि ब्रवीतु नो ऽदितिः शर्म यछतु RV_06.075.13.1{21} आ जङ्घन्ति सान्वेषां जघनानुप जिघ्नते RV_06.075.13.2{21} अश्वाजनि प्रचेतसो ऽश्वान् समत्सु चोदय RV_06.075.14.1{21} अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः RV_06.075.14.2{21} हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसं परि पातु विश्वतः RV_06.075.15.1{21} आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम् RV_06.075.15.2{21} इदं पर्जन्यरेतस इष्वै देव्यै बृहन् नमः RV_06.075.16.1{22} अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते RV_06.075.16.2{22} गछामित्रान्प्र पद्यस्व मानूषां कं चनोच्छिषः RV_06.075.17.1{22} यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव RV_06.075.17.2{22} तत्रा नो ब्रह्मणस् पतिरदितिः शर्म यछतु विश्वाहा शर्म यछतु RV_06.075.18.1{22} मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् RV_06.075.18.2{22} उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवामदन्तु RV_06.075.19.1{22} यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति RV_06.075.19.2{22} देवास्तंसर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम्