RGVEDA 5


% EXCERPTS FROM README:

% The edition used was that of Aufrecht, 1877. Apparently the edition was
% compiled by H.S. Ananthanarayana and W. P. Lehman.
% It is a "research-only" text.
% Reputedly, it was verified against Grassmann, 1876-77.


THE MODIFIED VERSE NUMBERING:

two digits for Mandala.
three digits for Sukta.
two digits for verse.
one digit for line.
{two digits for varga}

e.g.: 01.001.01.1{01}




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








RV_05.001.01.1 abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam
RV_05.001.01.2 yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam acha
RV_05.001.02.1 abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt
RV_05.001.02.2 samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci
RV_05.001.03.1 yad īṃ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ
RV_05.001.03.2 ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ
RV_05.001.04.1 agnim achā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti
RV_05.001.04.2 yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām
RV_05.001.05.1 janiṣṭa hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu
RV_05.001.05.2 dame-dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān
RV_05.001.06.1 agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā uloke
RV_05.001.06.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ
RV_05.001.07.1 pra ṇu tyaṃ vipram adhvareṣu sādhum agniṃ hotāram īḷate namobhiḥ
RV_05.001.07.2 ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena
RV_05.001.08.1 mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ
RV_05.001.08.2 sahasraśṛṅgo vṛṣabhas tadojā viśvāṃ agne sahasā prāsy anyān
RV_05.001.09.1 pra sadyo agne aty eṣy anyān āvir yasmai cārutamo babhūtha
RV_05.001.09.2 īḷenyo vapuṣyo vibhāvā priyo viśām atithir mānuṣīṇām
RV_05.001.10.1 tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt
RV_05.001.10.2 ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram
RV_05.001.11.1 ādya ratham bhānumo bhānumantam agne tiṣṭha yajatebhiḥ samantam
RV_05.001.11.2 vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi
RV_05.001.12.1 avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe
RV_05.001.12.2 gaviṣṭhiro namasā stomam agnau divñva rukmam uruvyañcam aśret

RV_05.002.01.1 kumāram mātā yuvatiḥ samubdhaṃ guhā bibharti na dadāti pitre
RV_05.002.01.2 anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau
RV_05.002.02.1 kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna
RV_05.002.02.2 pūrvīr hi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā
RV_05.002.03.1 hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam
RV_05.002.03.2 dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ
RV_05.002.04.1 kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam
RV_05.002.04.2 na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti
RV_05.002.05.1 ke me maryakaṃ vi yavanta gobhir na yeṣāṃ gopā araṇaś cid āsa
RV_05.002.05.2 ya īṃ jagṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān
RV_05.002.06.1 vasāṃ rājānaṃ vasatiṃ janānām arātayo ni dadhur martyeṣu
RV_05.002.06.2 brahmāṇy atrer ava taṃ sṛjantu ninditāro nindyāso bhavantu
RV_05.002.07.1 śunaś cic chepaṃ niditaṃ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ
RV_05.002.07.2 evāsmad agne vi mumugdhi pāśān hotaś cikitva iha tū niṣadya
RV_05.002.08.1 hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca
RV_05.002.08.2 indro vidvāṃ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām
RV_05.002.09.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā
RV_05.002.09.2 prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe
RV_05.002.10.1 uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u
RV_05.002.10.2 made cid asya pra rujanti bhāmā na varante paribādho adevīḥ
RV_05.002.11.1 etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam
RV_05.002.11.2 yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema
RV_05.002.12.1 tuvigrīvo vṛṣabho vāvṛdhāno 'śatrv aryaḥ sam ajāti vedaḥ
RV_05.002.12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat

RV_05.003.01.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ
RV_05.003.01.2 tve viśve sahasas putra devās tvam indro dāśuṣe martyāya
RV_05.003.02.1 tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi
RV_05.003.02.2 añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi
RV_05.003.03.1 tava śriye maruto marjayanta rudra yat te janima cāru citram
RV_05.003.03.2 padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām
RV_05.003.04.1 tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta
RV_05.003.04.2 hotāram agnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyoḥ
RV_05.003.05.1 na tvad dhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ
RV_05.003.05.2 viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān
RV_05.003.06.1 vayam agne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ
RV_05.003.06.2 vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān
RV_05.003.07.1 yo na āgo abhy eno bharāty adhīd agham aghaśaṃse dadhāta
RV_05.003.07.2 jahī cikitvo abhiśastim etām agne yo no marcayati dvayena
RV_05.003.08.1 tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ
RV_05.003.08.2 saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ
RV_05.003.09.1 ava spṛdhi pitaraṃ yodhi vidvān putro yas te sahasaḥ sūna ūhe
RV_05.003.09.2 kadā cikitvo abhi cakṣase no 'gne kadām ṛtacid yātayāse
RV_05.003.10.1 bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse
RV_05.003.10.2 kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ
RV_05.003.11.1 tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi
RV_05.003.11.2 stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan
RV_05.003.12.1 ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci
RV_05.003.12.2 nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt

RV_05.004.01.1 tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan
RV_05.004.01.2 tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām
RV_05.004.02.1 havyavāḷ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme
RV_05.004.02.2 sugārhapatyāḥ sam iṣo didīhy asmadryak sam mimīhi śravāṃsi
RV_05.004.03.1 viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham agnim
RV_05.004.03.2 ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi
RV_05.004.04.1 juṣasvāgna iḷayā sajoṣā yatamāno raśmibhiḥ sūryasya
RV_05.004.04.2 juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi
RV_05.004.05.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān
RV_05.004.05.2 viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni
RV_05.004.06.1 vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai
RV_05.004.06.2 piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān
RV_05.004.07.1 vayaṃ te agna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce
RV_05.004.07.2 asme rayiṃ viśvavāraṃ sam invāsme viśvāni draviṇāni dhehi
RV_05.004.08.1 asmākam agne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam
RV_05.004.08.2 vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi
RV_05.004.09.1 viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi
RV_05.004.09.2 agne atrivan namasā gṛṇāno 'smākam bodhy avitā tanūnām
RV_05.004.10.1 yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi
RV_05.004.10.2 jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām
RV_05.004.11.1 yasmai tvaṃ sukṛte jātaveda ulokam agne kṛṇavaḥ syonam
RV_05.004.11.2 aśvinaṃ sa putṛṇaṃ vīravantaṃ gomantaṃ rayiṃ naśate svasti

RV_05.005.00.11 susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana
RV_05.005.00.12 agnaye jātavedase
RV_05.005.00.21 narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ
RV_05.005.00.22 kavir hi madhuhastyaḥ
RV_05.005.00.31 īḷito agna ā vahendraṃ citram iha priyam
RV_05.005.00.32 sukhai rathebhir ūtaye
RV_05.005.00.41 ūrṇamradā vi prathasvābhy arkā anūṣata
RV_05.005.00.42 bhavā naḥ śubhra sātaye
RV_05.005.00.51 devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye
RV_05.005.00.52 pra-pra yajñam pṛṇītana
RV_05.005.00.61 supratīke vayovṛdhā yahvī ṛtasya mātarā
RV_05.005.00.62 doṣām uṣāsam īmahe
RV_05.005.00.71 vātasya patmann īḷitā daivyā hotārā manuṣaḥ
RV_05.005.00.72 imaṃ no yajñam ā gatam
RV_05.005.00.81 iḷā sarasvatī mahī tisro devīr mayobhuvaḥ
RV_05.005.00.82 barhiḥ sīdantv asridhaḥ
RV_05.005.00.91 śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā
RV_05.005.00.92 yajñe-yajñe na ud ava
RV_05.005.01.01 yatra vettha vanaspate devānāṃ guhyā nāmāni
RV_05.005.01.02 tatra havyāni gāmaya
RV_05.005.01.11 svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ svāhā devebhyo haviḥ |
RV_05.006.01.1 agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ
RV_05.006.01.2 astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara
RV_05.006.02.1 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ
RV_05.006.02.2 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara
RV_05.006.03.1 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ
RV_05.006.03.2 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara
RV_05.006.04.1 ā te agna idhīmahi dyumantaṃ devājaram
RV_05.006.04.2 yad dha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara
RV_05.006.05.1 ā te agna ṛcā haviḥ śukrasya śociṣas pate
RV_05.006.05.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara
RV_05.006.06.1 pro tye agnayo 'gniṣu viśvam puṣyanti vāryam
RV_05.006.06.2 te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṃ stotṛbhya ā bhara
RV_05.006.07.1 tava tye agne arcayo mahi vrādhanta vājinaḥ
RV_05.006.07.2 ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara
RV_05.006.08.1 navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ
RV_05.006.08.2 te syāma ya ānṛcus tvādūtāso dame-dama iṣaṃ stotṛbhya ā bhara
RV_05.006.09.1 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani
RV_05.006.09.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara
RV_05.006.10.1 evāṃ agnim ajuryamur gīrbhir yajñebhir ānuṣak
RV_05.006.10.2 dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara

RV_05.007.01.1 sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye
RV_05.007.01.2 varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate
RV_05.007.02.1 kutrā cid yasya samṛtau raṇvā naro nṛṣadane
RV_05.007.02.2 arhantaś cid yam indhate saṃjanayanti jantavaḥ
RV_05.007.03.1 saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām
RV_05.007.03.2 uta dyumnasya śavasa ṛtasya raśmim ā dade
RV_05.007.04.1 sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate
RV_05.007.04.2 pāvako yad vanaspatīn pra smā mināty ajaraḥ
RV_05.007.05.1 ava sma yasya veṣaṇe svedam pathiṣu juhvati
RV_05.007.05.2 abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ
RV_05.007.06.1 yam martyaḥ puruspṛhaṃ vidad viśvasya dhāyase
RV_05.007.06.2 pra svādanam pitūnām astatātiṃ cid āyave
RV_05.007.07.1 sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ
RV_05.007.07.2 hiriśmaśruḥ śucidann ṛbhur anibhṛṣṭataviṣiḥ
RV_05.007.08.1 śuciḥ ṣmā yasmā atrivat pra svadhitīva rīyate
RV_05.007.08.2 suṣūr asūta mātā krāṇā yad ānaśe bhagam
RV_05.007.09.1 ā yas te sarpirāsute 'gne śam asti dhāyase
RV_05.007.09.2 aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ
RV_05.007.10.1 iti cin manyum adhrijas tvādātam ā paśuṃ dade
RV_05.007.10.2 ād agne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn

RV_05.008.01.1 tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta
RV_05.008.01.2 puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ gṛhapatiṃ vareṇyam
RV_05.008.02.1 tvām agne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ gṛhapatiṃ ni ṣedire
RV_05.008.02.2 bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam
RV_05.008.03.1 tvām agne mānuṣīr īḷate viśo hotrāvidaṃ viviciṃ ratnadhātamam
RV_05.008.03.2 guhā santaṃ subhaga viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam
RV_05.008.04.1 tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima
RV_05.008.04.2 sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ
RV_05.008.05.1 tvam agne pururūpo viśe-viśe vayo dadhāsi pratnathā puruṣṭuta
RV_05.008.05.2 purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe
RV_05.008.06.1 tvām agne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam
RV_05.008.06.2 urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati
RV_05.008.07.1 tvām agne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire
RV_05.008.07.2 sa vāvṛdhāna oṣadhībhir ukṣito 'bhi jrayāṃsi pārthivā vi tiṣṭhase

RV_05.009.01.1 tvām agne haviṣmanto devam martāsa īḷate
RV_05.009.01.2 manye tvā jātavedasaṃ sa havyā vakṣy ānuṣak
RV_05.009.02.1 agnir hotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ
RV_05.009.02.2 saṃ yajñāsaś caranti yaṃ saṃ vājāsaḥ śravasyavaḥ
RV_05.009.03.1 uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī
RV_05.009.03.2 dhartāram mānuṣīṇāṃ viśām agniṃ svadhvaram
RV_05.009.04.1 uta sma durgṛbhīyase putro na hvāryāṇām
RV_05.009.04.2 purū yo dagdhāsi vanāgne paśur na yavase
RV_05.009.05.1 adha sma yasyārcayaḥ samyak saṃyanti dhūminaḥ
RV_05.009.05.2 yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā
RV_05.009.06.1 tavāham agna ūtibhir mitrasya ca praśastibhiḥ
RV_05.009.06.2 dveṣoyuto na duritā turyāma martyānām
RV_05.009.07.1 taṃ no agne abhī naro rayiṃ sahasva ā bhara
RV_05.009.07.2 sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe

RV_05.010.01.1 agna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo
RV_05.010.01.2 pra no rāyā parīṇasā ratsi vājāya panthām
RV_05.010.02.1 tvaṃ no agne adbhuta kratvā dakṣasya maṃhanā
RV_05.010.02.2 tve asuryam āruhat krāṇā mitro na yajñiyaḥ
RV_05.010.03.1 tvaṃ no agna eṣāṃ gayam puṣṭiṃ ca vardhaya
RV_05.010.03.2 ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ
RV_05.010.04.1 ye agne candra te giraḥ śumbhanty aśvarādhasaḥ
RV_05.010.04.2 śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā
RV_05.010.05.1 tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā
RV_05.010.05.2 parijmāno na vidyutaḥ svāno ratho na vājayuḥ
RV_05.010.06.1 nū no agna ūtaye sabādhasaś ca rātaye
RV_05.010.06.2 asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi
RV_05.010.07.1 tvaṃ no agne aṅgira stuta stavāna ā bhara
RV_05.010.07.2 hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe

RV_05.011.01.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase
RV_05.011.01.2 ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ
RV_05.011.02.1 yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire
RV_05.011.02.2 indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ
RV_05.011.03.1 asammṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ
RV_05.011.03.2 ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ
RV_05.011.04.1 agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe-gṛhe
RV_05.011.04.2 agnir dūto abhavad dhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum
RV_05.011.05.1 tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde
RV_05.011.05.2 tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca
RV_05.011.06.1 tvām agne aṅgiraso guhā hitam anv avindañ chiśriyāṇaṃ vane vane
RV_05.011.06.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ

RV_05.012.01.1 prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma
RV_05.012.01.2 ghṛtaṃ na yajña āsyQ supūtaṃ giram bhare vṛṣabhāya pratīcīm
RV_05.012.02.1 ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ
RV_05.012.02.2 nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ
RV_05.012.03.1 kayā no agna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ
RV_05.012.03.2 vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ
RV_05.012.04.1 ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ
RV_05.012.04.2 ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ
RV_05.012.05.1 sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan
RV_05.012.05.2 adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ
RV_05.012.06.1 yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ
RV_05.012.06.2 tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ

RV_05.013.01.1 arcantas tvā havāmahe 'rcantaḥ sam idhīmahi
RV_05.013.01.2 agne arcanta ūtaye
RV_05.013.02.1 agne stomam manāmahe sidhram adya divispṛśaḥ
RV_05.013.02.2 devasya draviṇasyavaḥ
RV_05.013.03.1 agnir juṣata no giro hotā yo mānuṣeṣv ā
RV_05.013.03.2 sa yakṣad daivyaṃ janam
RV_05.013.04.1 tvam agne saprathā asi juṣṭo hotā vareṇyaḥ
RV_05.013.04.2 tvayā yajñaṃ vi tanvate
RV_05.013.05.1 tvām agne vājasātamaṃ viprā vardhanti suṣṭutam
RV_05.013.05.2 sa no rāsva suvīryam
RV_05.013.06.1 agne nemir arāṃ iva devāṃs tvam paribhūr asi
RV_05.013.06.2 ā rādhaś citram ṛñjase

RV_05.014.01.1 agniṃ stomena bodhaya samidhāno amartyam
RV_05.014.01.2 havyā deveṣu no dadhat
RV_05.014.02.1 tam adhvareṣv īḷate devam martā amartyam
RV_05.014.02.2 yajiṣṭham mānuṣe jane
RV_05.014.03.1 taṃ hi śaśvanta īḷate srucā devaṃ ghṛtaścutā
RV_05.014.03.2 agniṃ havyāya voḷhave
RV_05.014.04.1 agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ
RV_05.014.04.2 avindad gā apaḥ svaḥ
RV_05.014.05.1 agnim īḷenyaṃ kaviṃ ghṛtapṛṣṭhaṃ saparyata
RV_05.014.05.2 vetu me śṛṇavad dhavam
RV_05.014.06.1 agniṃ ghṛtena vāvṛdhu stomebhir viśvacarṣaṇim
RV_05.014.06.2 svādhībhir vacasyubhiḥ

RV_05.015.00.11 pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya
RV_05.015.00.12 ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ
RV_05.015.00.21 ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman
RV_05.015.00.22 divo dharman dharuṇe seduṣo nññ jātair ajātāṃ abhi ye nanakṣuḥ
RV_05.015.00.31 aṅhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya
RV_05.015.00.32 sa saṃvato navajātas tuturyāt siṅhaṃ na kruddham abhitaḥ pari ṣṭhuḥ
RV_05.015.00.41 māteva yad bharase paprathāno janaṃ-janaṃ dhāyase cakṣase ca
RV_05.015.00.42 vayo-vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jigāsi
RV_05.015.00.51 vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ
RV_05.015.00.52 padaṃ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ

RV_05.016.01.1 bṛhad vayo hi bhānave 'rcā devāyāgnaye
RV_05.016.01.2 yam mitraṃ na praśastibhir martāso dadhire puraḥ
RV_05.016.02.1 sa hi dyubhir janānāṃ hotā dakṣasya bāhvoḥ
RV_05.016.02.2 vi havyam agnir ānuṣag bhago na vāram ṛṇvati
RV_05.016.03.1 asya stome maghonaḥ sakhye vṛddhaśociṣaḥ
RV_05.016.03.2 viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ
RV_05.016.04.1 adhā hy agna eṣāṃ suvīryasya maṃhanā
RV_05.016.04.2 tam id yahvaṃ na rodasī pari śravo babhūvatuḥ
RV_05.016.05.1 nū na ehi vāryam agne gṛṇāna ā bhara
RV_05.016.05.2 ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe

RV_05.017.01.1 ā yajñair deva martya itthā tavyāṃsam ūtaye
RV_05.017.01.2 agniṃ kṛte svadhvare pūrur īḷītāvase
RV_05.017.02.1 asya hi svayaśastara āsā vidharman manyase
RV_05.017.02.2 taṃ nākaṃ citraśociṣam mandram paro manīṣayā
RV_05.017.03.1 asya vāsā u arciṣā ya āyukta tujā girā
RV_05.017.03.2 divo na yasya retasā bṛhac chocanty arcayaḥ
RV_05.017.04.1 asya kratvā vicetaso dasmasya vasu ratha ā
RV_05.017.04.2 adhā viśvāsu havyo 'gnir vikṣu pra śasyate
RV_05.017.05.1 nū na id dhi vāryam āsā sacanta sūrayaḥ
RV_05.017.05.2 ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe

RV_05.018.01.1 prātar agniḥ purupriyo viśa stavetātithiḥ
RV_05.018.01.2 viśvāni yo amartyo havyā marteṣu raṇyati
RV_05.018.02.1 dvitāya mṛktavāhase svasya dakṣasya maṃhanā
RV_05.018.02.2 induṃ sa dhatta ānuṣak stotā cit te amartya
RV_05.018.03.1 taṃ vo dīrghāyuśociṣaṃ girā huve maghonām
RV_05.018.03.2 ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate
RV_05.018.04.1 citrā vā yeṣu dīdhitir āsann ukthā pānti ye
RV_05.018.04.2 stīrṇam barhiḥ svarṇare śravāṃsi dadhire pari
RV_05.018.05.1 ye me pañcāśataṃ dadur aśvānāṃ sadhastuti
RV_05.018.05.2 dyumad agne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṛṇām

RV_05.019.01.1 abhy avasthāḥ pra jāyante pra vavrer vavriś ciketa
RV_05.019.01.2 upasthe mātur vi caṣṭe
RV_05.019.02.1 juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti
RV_05.019.02.2 ā dṛḷhām puraṃ viviśuḥ
RV_05.019.03.1 ā śvaitreyasya jantavo dyumad vardhanta kṛṣṭayaḥ
RV_05.019.03.2 niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ
RV_05.019.04.1 priyaṃ dugdhaṃ na kāmyam ajāmi jāmyoḥ sacā
RV_05.019.04.2 gharmo na vājajaṭharo 'dabdhaḥ śaśvato dabhaḥ
RV_05.019.05.1 krīḷan no raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ
RV_05.019.05.2 tā asya san dhṛṣajo na tigmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ

RV_05.020.01.1 yam agne vājasātama tvaṃ cin manyase rayim
RV_05.020.01.2 taṃ no gīrbhiḥ śravāyyaṃ devatrā panayā yujam
RV_05.020.02.1 ye agne nerayanti te vṛddhā ugrasya śavasaḥ
RV_05.020.02.2 apa dveṣo apa hvaro 'nyavratasya saścire
RV_05.020.03.1 hotāraṃ tvā vṛṇīmahe 'gne dakṣasya sādhanam
RV_05.020.03.2 yajñeṣu pūrvyaṃ girā prayasvanto havāmahe
RV_05.020.04.1 itthā yathā ta ūtaye sahasāvan dive-dive
RV_05.020.04.2 rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ

RV_05.021.01.1 manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi
RV_05.021.01.2 agne manuṣvad aṅgiro devān devayate yaja
RV_05.021.02.1 tvaṃ hi mānuṣe jane 'gne suprīta idhyase
RV_05.021.02.2 srucas tvā yanty ānuṣak sujāta sarpirāsute
RV_05.021.03.1 tvāṃ viśve sajoṣaso devāso dūtam akrata
RV_05.021.03.2 saparyantas tvā kave yajñeṣu devam īḷate
RV_05.021.04.1 devaṃ vo devayajyayāgnim īḷīta martyaḥ
RV_05.021.04.2 samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ

RV_05.022.01.1 pra viśvasāmann atrivad arcā pāvakaśociṣe
RV_05.022.01.2 yo adhvareṣv īḍyo hotā mandratamo viśi
RV_05.022.02.1 ny agniṃ jātavedasaṃ dadhātā devam ṛtvijam
RV_05.022.02.2 pra yajña etv ānuṣag adyā devavyacastamaḥ
RV_05.022.03.1 cikitvinmanasaṃ tvā devam martāsa ūtaye
RV_05.022.03.2 vareṇyasya te 'vasa iyānāso amanmahi
RV_05.022.04.1 agne cikiddhy asya na idaṃ vacaḥ sahasya
RV_05.022.04.2 taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ

RV_05.023.01.1 agne sahantam ā bhara dyumnasya prāsahā rayim
RV_05.023.01.2 viśvā yaś carṣaṇīr abhy ṛsā vājeṣu sāsahat
RV_05.023.02.1 tam agne pṛtanāṣahaṃ rayiṃ sahasva ā bhara
RV_05.023.02.2 tvaṃ hi satyo adbhuto dātā vājasya gomataḥ
RV_05.023.03.1 viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ
RV_05.023.03.2 hotāraṃ sadmasu priyaṃ vyanti vāryā puru
RV_05.023.04.1 sa hi ṣmā viśvacarṣaṇir abhimāti saho dadhe
RV_05.023.04.2 agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi

RV_05.024.01.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ
RV_05.024.02.1 vasur agnir vasuśravā achā nakṣi dyumattamaṃ rayiṃ dāḥ
RV_05.024.03.1 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt
RV_05.024.04.1 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ |
RV_05.025.00.11 achā vo agnim avase devaṃ gāsi sa no vasuḥ
RV_05.025.00.12 rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ
RV_05.025.00.21 sa hi satyo yam pūrve cid devāsaś cid yam īdhire
RV_05.025.00.22 hotāram mandrajihvam it sudītibhir vibhāvasum
RV_05.025.00.31 sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā
RV_05.025.00.32 agne rāyo didīhi naḥ suvṛktibhir vareṇya
RV_05.025.00.41 agnir deveṣu rājaty agnir marteṣv āviśan
RV_05.025.00.42 agnir no havyavāhano 'gniṃ dhībhiḥ saparyata
RV_05.025.00.51 agnis tuviśravastamaṃ tuvibrahmāṇam uttamam
RV_05.025.00.52 atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe
RV_05.025.00.61 agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ
RV_05.025.00.62 agnir atyaṃ raghuṣyadaṃ jetāram aparājitam
RV_05.025.00.71 yad vāhiṣṭhaṃ tad agnaye bṛhad arca vibhāvaso
RV_05.025.00.72 mahiṣīva tvad rayis tvad vājā ud īrate
RV_05.025.00.81 tava dyumanto arcayo grāvevocyate bṛhat
RV_05.025.00.82 uto te tanyatur yathā svāno arta tmanā divaḥ
RV_05.025.00.91 evāṃ agniṃ vasūyavaḥ sahasānaṃ vavandima
RV_05.025.00.92 sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ

RV_05.026.01.1 agne pāvaka rociṣā mandrayā deva jihvayā
RV_05.026.01.2 ā devān vakṣi yakṣi ca
RV_05.026.02.1 taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam
RV_05.026.02.2 devāṃ ā vītaye vaha
RV_05.026.03.1 vītihotraṃ tvā kave dyumantaṃ sam idhīmahi
RV_05.026.03.2 agne bṛhantam adhvare
RV_05.026.04.1 agne viśvebhir ā gahi devebhir havyadātaye
RV_05.026.04.2 hotāraṃ tvā vṛṇīmahe
RV_05.026.05.1 yajamānāya sunvata āgne suvīryaṃ vaha
RV_05.026.05.2 devair ā satsi barhiṣi
RV_05.026.06.1 samidhānaḥ sahasrajid agne dharmāṇi puṣyasi
RV_05.026.06.2 devānāṃ dūta ukthyaḥ
RV_05.026.07.1 ny agniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam
RV_05.026.07.2 dadhātā devam ṛtvijam
RV_05.026.08.1 pra yajña etv ānuṣag adyā devavyacastamaḥ
RV_05.026.08.2 stṛṇīta barhir āsade
RV_05.026.09.1 edam maruto aśvinā mitraḥ sīdantu varuṇaḥ
RV_05.026.09.2 devāsaḥ sarvayā viśā

RV_05.027.01.1 anasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ
RV_05.027.01.2 traivṛṣṇo agne daśabhiḥ sahasrair vaiśvānara tryaruṇaś ciketa
RV_05.027.02.1 yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti
RV_05.027.02.2 vaiśvānara suṣṭuto vāvṛdhāno 'gne yacha tryaruṇāya śarma
RV_05.027.03.1 evā te agne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ
RV_05.027.03.2 yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti
RV_05.027.04.1 yo ma iti pravocaty aśvamedhāya sūraye
RV_05.027.04.2 dadad ṛcā saniṃ yate dadan medhām ṛtāyate
RV_05.027.05.1 yasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ
RV_05.027.05.2 aśvamedhasya dānāḥ somā iva tryṛśiraḥ
RV_05.027.06.1 indrāgnī śatadāvny aśvamedhe suvīryam
RV_05.027.06.2 kṣatraṃ dhārayatam bṛhad divi sūryam ivājaram

RV_05.028.01.1 samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti
RV_05.028.01.2 eti prācī viśvavārā namobhir devāṃ īḷānā haviṣā ghṛtācī
RV_05.028.02.1 samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye
RV_05.028.02.2 viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam agne ni ca dhatta it puraḥ
RV_05.028.03.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu
RV_05.028.03.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi
RV_05.028.04.1 samiddhasya pramahaso 'gne vande tava śriyam
RV_05.028.04.2 vṛṣabho dyumnavāṃ asi sam adhvareṣv idhyase
RV_05.028.05.1 samiddho agna āhuta devān yakṣi svadhvara
RV_05.028.05.2 tvaṃ hi havyavāḷ asi
RV_05.028.06.1 ā juhotā duvasyatāgnim prayaty adhvare
RV_05.028.06.2 vṛṇīdhvaṃ havyavāhanam

RV_05.029.01.1 try aryamā manuṣo devatātā trī rocanā divyā dhārayanta
RV_05.029.01.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ
RV_05.029.02.1 anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya
RV_05.029.02.2 ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u
RV_05.029.03.1 uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ
RV_05.029.03.2 tad dhi havyam manuṣe gā avindad ahann ahim papivāṃ indro asya
RV_05.029.04.1 ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛgaṃ kaḥ
RV_05.029.04.2 jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṃ han
RV_05.029.05.1 adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam
RV_05.029.05.2 yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ
RV_05.029.06.1 nava yad asya navatiṃ ca bhogān sākaṃ vajreṇa maghavā vivṛścat
RV_05.029.06.2 arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām
RV_05.029.07.1 sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni
RV_05.029.07.2 trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam
RV_05.029.08.1 trī yac chatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ
RV_05.029.08.2 kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna
RV_05.029.09.1 uśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhir aśvaiḥ
RV_05.029.09.2 vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam
RV_05.029.10.1 prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ
RV_05.029.10.2 anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ
RV_05.029.11.1 stomāsas tvā gaurivīter avardhann arandhayo vaidathināya piprum
RV_05.029.11.2 ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya
RV_05.029.12.1 navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ
RV_05.029.12.2 gavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran
RV_05.029.13.1 katho nu te pari carāṇi vidvān vīryṛ maghavan yā cakartha
RV_05.029.13.2 yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma
RV_05.029.14.1 etā viśvā cakṛvāṃ indra bhūry aparīto januṣā vīryeṇa
RV_05.029.14.2 yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ
RV_05.029.15.1 indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma
RV_05.029.15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam

RV_05.030.01.1 kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām
RV_05.030.01.2 yo rāyā vajrī sutasomam ichan tad oko gantā puruhūta ūtī
RV_05.030.02.1 avācacakṣam padam asya sasvar ugraṃ nidhātur anv āyam ichan
RV_05.030.02.2 apṛcham anyāṃ uta te ma āhur indraṃ naro bubudhānā aśema
RV_05.030.03.1 pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ
RV_05.030.03.2 vedad avidvāñ chṛṇavac ca vidvān vahate 'yam maghavā sarvasenaḥ
RV_05.030.04.1 sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit
RV_05.030.04.2 aśmānaṃ cic chavasā didyuto vi vido gavām ūrvam usriyāṇām
RV_05.030.05.1 paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat
RV_05.030.05.2 ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ
RV_05.030.06.1 tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ
RV_05.030.06.2 ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ
RV_05.030.07.1 vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ
RV_05.030.07.2 atrā dāsasya namuceḥ śiro yad avartayo manave gātum ichan
RV_05.030.08.1 yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan
RV_05.030.08.2 aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ
RV_05.030.09.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ
RV_05.030.09.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ
RV_05.030.10.1 sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan
RV_05.030.10.2 saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan
RV_05.030.11.1 yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu
RV_05.030.11.2 puraṃdaraḥ papivāṃ indro asya punar gavām adadād usriyāṇām
RV_05.030.12.1 bhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā
RV_05.030.12.2 ṛṇaṃcayasya prayatā maghāni praty agrabhīṣma nṛtamasya nṛṇām
RV_05.030.13.1 supeśasam māva sṛjanty astaṃ gavāṃ sahasrai ruśamāso agne
RV_05.030.13.2 tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ
RV_05.030.14.1 auchat sā rātrī paritakmyā yām ṛṇaṃcaye rājani ruśamānām
RV_05.030.14.2 atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā
RV_05.030.15.1 catuḥsahasraṃ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne
RV_05.030.15.2 gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas taṃ v ādāma viprāḥ

RV_05.031.01.1 indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam
RV_05.031.01.2 yūtheva paśvo vy unoti gopā aṛiṣṭo yāti prathamaḥ siṣāsan
RV_05.031.02.1 ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva
RV_05.031.02.2 nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha
RV_05.031.03.1 ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā
RV_05.031.03.2 prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ
RV_05.031.04.1 anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam
RV_05.031.04.2 brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u
RV_05.031.05.1 vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ
RV_05.031.05.2 anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn
RV_05.031.06.1 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha
RV_05.031.06.2 śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ
RV_05.031.07.1 tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ
RV_05.031.07.2 śuṣṇasya cit pari māyā agṛbhṇāḥ prapitvaṃ yann apa dasyūṃr asedhaḥ
RV_05.031.08.1 tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra
RV_05.031.08.2 ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ
RV_05.031.09.1 indrākutsā vahamānā rathenā vām atyā api karṇe vahantu
RV_05.031.09.2 niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi
RV_05.031.10.1 vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ
RV_05.031.10.2 viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan
RV_05.031.11.1 sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam
RV_05.031.11.2 bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ
RV_05.031.12.1 āyaṃ janā abhicakṣe jagāmendraḥ sakhāyaṃ sutasomam ichan
RV_05.031.12.2 vadan grāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti
RV_05.031.13.1 ye cākananta cākananta nū te martā amṛta mo te aṃha āran
RV_05.031.13.2 vāvandhi yajyūṃr uta teṣu dhehy ojo janeṣu yeṣu te syāma

RV_05.032.01.1 adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṃ aramṇāḥ
RV_05.032.01.2 mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han
RV_05.032.02.1 tvam utsām ṛtubhir badbadhānāṃ araṃha ūdhaḥ parvatasya vajrin
RV_05.032.02.2 ahiṃ cid ugra prayutaṃ śayānaṃ jaghanvāṃ indra taviṣīm adhatthāḥ
RV_05.032.03.1 tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ
RV_05.032.03.2 ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān
RV_05.032.04.1 tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamogām
RV_05.032.04.2 vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam
RV_05.032.05.1 tyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma
RV_05.032.05.2 yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ
RV_05.032.06.1 tyaṃ cid itthā katpayaṃ śayānam asūrye tamasi vāvṛdhānam
RV_05.032.06.2 taṃ cin mandāno vṛṣabhaḥ sutasyoccair indro apagūryā jaghāna
RV_05.032.07.1 ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam
RV_05.032.07.2 yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra
RV_05.032.08.1 tyaṃ cid arṇam madhupaṃ śayānam asinvaṃ vavram mahy ādad ugraḥ
RV_05.032.08.2 apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam
RV_05.032.09.1 ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ
RV_05.032.09.2 ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte
RV_05.032.10.1 ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme
RV_05.032.10.2 saṃ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta
RV_05.032.11.1 ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu
RV_05.032.11.2 tam me jagṛbhra āśaso naviṣṭhaṃ doṣā vastor havamānāsa indram
RV_05.032.12.1 evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi
RV_05.032.12.2 kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra

RV_05.033.01.1 mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān
RV_05.033.01.2 yo asmai sumatiṃ vājasātau stuto jane samaryaś ciketa
RV_05.033.02.1 sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ
RV_05.033.02.2 yā itthā maghavann anu joṣaṃ vakṣo abhi prāryaḥ sakṣi janān
RV_05.033.03.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan
RV_05.033.03.2 tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ
RV_05.033.04.1 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan
RV_05.033.04.2 tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit
RV_05.033.05.1 vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ
RV_05.033.05.2 āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ
RV_05.033.06.1 papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ
RV_05.033.06.2 sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam
RV_05.033.07.1 evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn
RV_05.033.07.2 uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ
RV_05.033.08.1 uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ
RV_05.033.08.2 vahantu mā daśa śyetāso asya gairikṣitasya kratubhir nu saśce
RV_05.033.09.1 uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau
RV_05.033.09.2 sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat
RV_05.033.10.1 uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ
RV_05.033.10.2 mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman

RV_05.034.01.1 ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate
RV_05.034.01.2 sunotana pacata brahmavāhase puruṣṭutāya prataraṃ dadhātana
RV_05.034.02.1 ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ
RV_05.034.02.2 yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat
RV_05.034.03.1 yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṃ aha
RV_05.034.03.2 apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ
RV_05.034.04.1 yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate
RV_05.034.04.2 vetīd v asya prayatā yataṃkaro na kilbiṣād īṣate vasva ākaraḥ
RV_05.034.05.1 na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana
RV_05.034.05.2 jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje
RV_05.034.06.1 vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ
RV_05.034.06.2 indro viśvasya damitā vibhīṣaṇo yathāvaśaṃ nayati dāsam āryaḥ
RV_05.034.07.1 sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṃ vasu
RV_05.034.07.2 durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat
RV_05.034.08.1 saṃ yaj janau sudhanau viśvaśardhasāv aved indro maghavā goṣu śubhriṣu
RV_05.034.08.2 yujaṃ hy anyam akṛta pravepany ud īṃ gavyaṃ sṛjate satvabhir dhuniḥ
RV_05.034.09.1 sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ
RV_05.034.09.2 tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu

RV_05.035.00.11 yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara
RV_05.035.00.12 asmabhyaṃ carṣaṇīsahaṃ sasniṃ vājeṣu duṣṭaram
RV_05.035.00.21 yad indra te catasro yac chūra santi tisraḥ
RV_05.035.00.22 yad vā pañca kṣitīnām avas tat su na ā bhara
RV_05.035.00.31 ā te 'vo vareṇyaṃ vṛṣantamasya hūmahe
RV_05.035.00.32 vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ
RV_05.035.00.41 vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ
RV_05.035.00.42 svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam
RV_05.035.00.51 tvaṃ tam indra martyam amitrayantam adrivaḥ
RV_05.035.00.52 sarvarathā śatakrato ni yāhi śavasas pate
RV_05.035.00.61 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ
RV_05.035.00.62 ugram pūrvīṣu pūrvyaṃ havante vājasātaye
RV_05.035.00.71 asmākam indra duṣṭaram puroyāvānam ājiṣu
RV_05.035.00.72 sayāvānaṃ dhane-dhane vājayantam avā ratham
RV_05.035.00.81 asmākam indrehi no ratham avā puraṃdhyā
RV_05.035.00.82 vayaṃ śaviṣṭha vāryaṃ divi śravo dadhīmahi divi stomam manāmahe

RV_05.036.01.1 sa ā gamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām
RV_05.036.01.2 dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum
RV_05.036.02.1 ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe
RV_05.036.02.2 anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve
RV_05.036.03.1 cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ
RV_05.036.03.2 rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ
RV_05.036.04.1 eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ
RV_05.036.04.2 pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇid dharivo mā vi venaḥ
RV_05.036.05.1 vṛṣā tvā vṛṣaṇaṃ vardhatu dyaur vṛṣā vṛṣabhyāṃ vahase haribhyām
RV_05.036.05.2 sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ
RV_05.036.06.1 yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa
RV_05.036.06.2 yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā

RV_05.037.01.1 sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ
RV_05.037.01.2 tasmā amṛdhrā uṣaso vy uchān ya indrāya sunavāmety āha
RV_05.037.02.1 samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte
RV_05.037.02.2 grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum
RV_05.037.03.1 vadhūr iyam patim ichanty eti ya īṃ vahāte mahiṣīm iṣirām
RV_05.037.03.2 āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte
RV_05.037.04.1 na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam
RV_05.037.04.2 ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan
RV_05.037.05.1 puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṃyatī saṃ jayāti
RV_05.037.05.2 priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat

RV_05.038.01.1 uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato
RV_05.038.01.2 adhā no viśvacarṣaṇe dyumnā sukṣatra maṃhaya
RV_05.038.02.1 yad īm indra śravāyyam iṣaṃ śaviṣṭha dadhiṣe
RV_05.038.02.2 paprathe dīrghaśruttamaṃ hiraṇyavarṇa duṣṭaram
RV_05.038.03.1 śuṣmāso ye te adrivo mehanā ketasāpaḥ
RV_05.038.03.2 ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ
RV_05.038.04.1 uto no asya kasya cid dakṣasya tava vṛtrahan
RV_05.038.04.2 asmabhyaṃ nṛmṇam ā bharāsmabhyaṃ nṛmaṇasyase
RV_05.038.05.1 nū ta ābhir abhiṣṭibhis tava śarmañ chatakrato
RV_05.038.05.2 indra syāma sugopāḥ śūra syāma sugopāḥ

RV_05.039.01.1 yad indra citra mehanāsti tvādātam adrivaḥ
RV_05.039.01.2 rādhas tan no vidadvasa ubhayāhasty ā bhara
RV_05.039.02.1 yan manyase vareṇyam indra dyukṣaṃ tad ā bhara
RV_05.039.02.2 vidyāma tasya te vayam akūpārasya dāvane
RV_05.039.03.1 yat te ditsu prarādhyam mano asti śrutam bṛhat
RV_05.039.03.2 tena dṛḷhā cid adriva ā vājaṃ darṣi sātaye
RV_05.039.04.1 maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām
RV_05.039.04.2 indram upa praśastaye pūrvībhir jujuṣe giraḥ
RV_05.039.05.1 asmā it kāvyaṃ vaca uktham indrāya śaṃsyam
RV_05.039.05.2 tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ

RV_05.040.01.1 ā yāhy adribhiḥ sutaṃ somaṃ somapate piba
RV_05.040.01.2 vṛṣann indra vṛṣabhir vṛtrahantama
RV_05.040.02.1 vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ
RV_05.040.02.2 vṛṣann indra vṛṣabhir vṛtrahantama
RV_05.040.03.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ
RV_05.040.03.2 vṛṣann indra vṛṣabhir vṛtrahantama
RV_05.040.04.1 ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā
RV_05.040.04.2 yuktvā haribhyām upa yāsad arvāṅ mādhyaṃdine savane matsad indraḥ
RV_05.040.05.1 yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ
RV_05.040.05.2 akṣetravid yathā mugdho bhuvanāny adīdhayuḥ
RV_05.040.06.1 svarbhānor adha yad indra māyā avo divo vartamānā avāhan
RV_05.040.06.2 gūḷhaṃ sūryaṃ tamasāpavratena turīyeṇa brahmaṇāvindad atriḥ
RV_05.040.07.1 mā mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt
RV_05.040.07.2 tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā
RV_05.040.08.1 grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan
RV_05.040.08.2 atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat
RV_05.040.09.1 yaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ
RV_05.040.09.2 atrayas tam anv avindan nahy anye aśaknuvan

RV_05.041.01.1 ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de
RV_05.041.01.2 ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān
RV_05.041.02.1 te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta
RV_05.041.02.2 namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīḷhuṣe sajoṣāḥ
RV_05.041.03.1 ā vāṃ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau
RV_05.041.03.2 uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam
RV_05.041.04.1 pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ
RV_05.041.04.2 pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ
RV_05.041.05.1 pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ
RV_05.041.05.2 suśeva evair auśijasya hotā ye va evā marutas turāṇām
RV_05.041.06.1 pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ
RV_05.041.06.2 iṣudhyava ṛtasāpaḥ puraṃdhīr vasvīr no atra patnīr ā dhiye dhuḥ
RV_05.041.07.1 upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ
RV_05.041.07.2 uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam
RV_05.041.08.1 abhi vo arce poṣyāvato nṝn vāstoṣ patiṃ tvaṣṭāraṃ rarāṇaḥ
RV_05.041.08.2 dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe
RV_05.041.09.1 tuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ
RV_05.041.09.2 panita āptyo yajataḥ sadā no vardhān naḥ śaṃsaṃ naryo abhiṣṭau
RV_05.041.10.1 vṛṣṇo astoṣi bhūmyasya garbhaṃ trito napātam apāṃ suvṛkti
RV_05.041.10.2 gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā
RV_05.041.11.1 kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya
RV_05.041.11.2 āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ
RV_05.041.12.1 śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyāṃ iṣiraḥ parijmā
RV_05.041.12.2 śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ
RV_05.041.13.1 vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ
RV_05.041.13.2 vayaś cana subhva āva yanti kṣubhā martam anuyataṃ vadhasnaiḥ
RV_05.041.14.1 ā daivyāni pārthivāni janmāpaś cāchā sumakhāya vocam
RV_05.041.14.2 vardhantāṃ dyāvo giraś candrāgrā udā vardhantām abhiṣātā arṇāḥ
RV_05.041.15.1 pade-pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca
RV_05.041.15.2 siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ
RV_05.041.16.1 kathā dāśema namasā sudānūn evayā maruto achoktau praśravaso maruto achoktau
RV_05.041.16.2 mā no 'hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ
RV_05.041.17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ
RV_05.041.17.2 atrā śivāṃ tanvo dhāsim asyā jarāṃ cin me nirṛtir jagrasīta
RV_05.041.18.1 tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ
RV_05.041.18.2 sā naḥ sudānur mṛḷayantī devī prati dravantī suvitāya gamyāḥ
RV_05.041.19.1 abhi na iḷā yūthasya mātā sman nadībhir urvaśī vā gṛṇātu
RV_05.041.19.2 urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ
RV_05.041.20.1 siṣaktu na ūrjavyasya puṣṭeḥ |
RV_05.042.01.1 pra śaṃtamā varuṇaṃ dīdhitī gīr mitram bhagam aditiṃ nūnam aśyāḥ
RV_05.042.01.2 pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ
RV_05.042.02.1 prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam
RV_05.042.02.2 brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu
RV_05.042.03.1 ud īraya kavitamaṃ kavīnām unattainam abhi madhvā ghṛtena
RV_05.042.03.2 sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti
RV_05.042.04.1 sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svasti
RV_05.042.04.2 sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām
RV_05.042.05.1 devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām
RV_05.042.05.2 ṛbhukṣā vāja uta vā puraṃdhir avantu no amṛtāsas turāsaḥ
RV_05.042.06.1 marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni
RV_05.042.06.2 na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa
RV_05.042.07.1 upa stuhi prathamaṃ ratnadheyam bṛhaspatiṃ sanitāraṃ dhanānām
RV_05.042.07.2 yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasur āgamaj johuvānam
RV_05.042.08.1 tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ
RV_05.042.08.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ
RV_05.042.09.1 visarmāṇaṃ kṛṇuhi vittam eṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ
RV_05.042.09.2 apavratān prasave vāvṛdhānān brahmadviṣaḥ sūryād yāvayasva
RV_05.042.10.1 ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta
RV_05.042.10.2 yo vaḥ śamīṃ śaśamānasya nindāt tuchyān kāmān karate siṣvidānaḥ
RV_05.042.11.1 tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya
RV_05.042.11.2 yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya
RV_05.042.12.1 damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ
RV_05.042.12.2 sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ
RV_05.042.13.1 pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām
RV_05.042.13.2 ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṃ naḥ
RV_05.042.14.1 pra suṣṭuti stanayantaṃ ruvantam iḷas patiṃ jaritar nūnam aśyāḥ
RV_05.042.14.2 yo abdimāṃ udanimāṃ iyarti pra vidyutā rodasī ukṣamāṇaḥ
RV_05.042.15.1 eṣa stomo mārutaṃ śardho achā rudrasya sūnūṃr yuvanyūṃr ud aśyāḥ
RV_05.042.15.2 kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṃ ayāsaḥ
RV_05.042.16.1 praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ
RV_05.042.16.2 devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt
RV_05.042.17.1 urau devā anibādhe syāma
RV_05.042.18.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema
RV_05.042.18.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni

RV_05.043.01.1 ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā
RV_05.043.01.2 maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti
RV_05.043.02.1 ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre
RV_05.043.02.2 pitā mātā madhuvacāḥ suhastā bhare-bhare no yaśasāv aviṣṭām
RV_05.043.03.1 adhvaryavaś cakṛvāṃso madhūni pra vāyave bharata cāru śukram
RV_05.043.03.2 hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya
RV_05.043.04.1 daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā
RV_05.043.04.2 madhvo rasaṃ sugabhastir giriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ
RV_05.043.05.1 asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya
RV_05.043.05.2 harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ
RV_05.043.06.1 ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām
RV_05.043.06.2 madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ
RV_05.043.07.1 añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ
RV_05.043.07.2 pitur na putra upasi preṣṭha ā gharmo agnim ṛtayann asādi
RV_05.043.08.1 achā mahī bṛhatī śaṃtamā gīr dūto na gantv aśvinā huvadhyai
RV_05.043.08.2 mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim
RV_05.043.09.1 pra tavyaso namaüktiṃ turasyāham pūṣṇa uta vāyor adikṣi
RV_05.043.09.2 yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman
RV_05.043.10.1 ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ
RV_05.043.10.2 yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī
RV_05.043.11.1 ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam
RV_05.043.11.2 havaṃ devī jujuṣāṇā ghṛtācī śagmāṃ no vācam uśatī śṛṇotu
RV_05.043.12.1 ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam
RV_05.043.12.2 sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema
RV_05.043.13.1 ā dharṇasir bṛhaddivo rarāṇo viśvebhir gantv omabhir huvānaḥ
RV_05.043.13.2 gnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgo vṛṣabho vayodhāḥ
RV_05.043.14.1 mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman
RV_05.043.14.2 suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse
RV_05.043.15.1 bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta
RV_05.043.15.2 devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt
RV_05.043.16.1 urau devā anibādhe syāma
RV_05.043.17.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema
RV_05.043.17.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni

RV_05.044.01.1 tam pratnathā pūrvathā viśvathemathā jyeṣṭhatātim barhiṣadaṃ svarvidam
RV_05.044.01.2 pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase
RV_05.044.02.1 śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate
RV_05.044.02.2 sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te
RV_05.044.03.1 atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ
RV_05.044.03.2 prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ
RV_05.044.04.1 pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ
RV_05.044.04.2 suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati
RV_05.044.05.1 saṃjarbhurāṇas tarubhiḥ sutegṛbhaṃ vayākinaṃ cittagarbhāsu susvaruḥ
RV_05.044.05.2 dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare
RV_05.044.06.1 yādṛg eva dadṛśe tādṛg ucyate saṃ chāyayā dadhire sidhrayāpsv ā
RV_05.044.06.2 mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ
RV_05.044.07.1 vety agrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ
RV_05.044.07.2 ghraṃsaṃ rakṣantam pari viśvato gayam asmākaṃ śarma vanavat svāvasuḥ
RV_05.044.08.1 jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te
RV_05.044.08.2 yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat
RV_05.044.09.1 samudram āsām ava tasthe agrimā na riṣyati savanaṃ yasminn āyatā
RV_05.044.09.2 atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī
RV_05.044.10.1 sa hi kṣatrasya manasasya cittibhir evāvadasya yajatasya sadhreḥ
RV_05.044.10.2 avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṃ vājaṃ viduṣā cid ardhyam
RV_05.044.11.1 śyena āsām aditiḥ kakṣyo mado viśvavārasya yajatasya māyinaḥ
RV_05.044.11.2 sam anyam-anyam arthayanty etave vidur viṣāṇam paripānam anti te
RV_05.044.12.1 sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā
RV_05.044.12.2 ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ
RV_05.044.13.1 sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ
RV_05.044.13.2 bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan
RV_05.044.14.1 yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti
RV_05.044.14.2 yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ
RV_05.044.15.1 agnir jāgāra tam ṛcaḥ kāmayante 'gnir jāgāra tam u sāmāni yanti
RV_05.044.15.2 agnir jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ

RV_05.045.00.11 vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ
RV_05.045.00.12 apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ
RV_05.045.00.21 vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt
RV_05.045.00.22 dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ
RV_05.045.00.31 asmā ukthāya parvatasya garbho mahīnāṃ januṣe pūrvyāya
RV_05.045.00.32 vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma
RV_05.045.00.41 sūktebhir vo vacobhir devajuṣṭair indrā nv agnī avase huvadhyai
RV_05.045.00.42 ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti
RV_05.045.00.51 eto nv adya sudhyo bhavāma pra duchunā minavāmā varīyaḥ
RV_05.045.00.52 āre dveṣāṃsi sanutar dadhāmāyāma prāñco yajamānam acha
RV_05.045.00.61 etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātām ṛṇuta vrajaṃ goḥ
RV_05.045.00.62 yayā manur viśiśipraṃ jigāya yayā vaṇig vaṅkur āpā purīṣam
RV_05.045.00.71 anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ
RV_05.045.00.72 ṛtaṃ yatī saramā gā avindad viśvāni satyāṅgirāś cakāra
RV_05.045.00.81 viśve asyā vyuṣi māhināyāḥ saṃ yad gobhir aṅgiraso navanta
RV_05.045.00.82 utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ
RV_05.045.00.91 ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe
RV_05.045.00.92 raghuḥ śyenaḥ patayad andho achā yuvā kavir dīdayad goṣu gachan
RV_05.045.01.01 ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ
RV_05.045.01.02 udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan
RV_05.045.01.11 dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ
RV_05.045.01.12 ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ
RV_05.046.01.1 hayo na vidvāṃ ayuji svayaṃ dhuri tāṃ vahāmi prataraṇīm avasyuvam
RV_05.046.01.2 nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati
RV_05.046.02.1 agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo
RV_05.046.02.2 ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta
RV_05.046.03.1 indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṃ apaḥ
RV_05.046.03.2 huve viṣṇum pūṣaṇam brahmaṇas patim bhagaṃ nu śaṃsaṃ savitāram ūtaye
RV_05.046.04.1 uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat
RV_05.046.04.2 uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate
RV_05.046.05.1 uta tyan no mārutaṃ śardha ā gamad divikṣayaṃ yajatam barhir āsade
RV_05.046.05.2 bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā
RV_05.046.06.1 uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyas trāmaṇe bhuvan
RV_05.046.06.2 bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam
RV_05.046.07.1 devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye
RV_05.046.07.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yachata
RV_05.046.08.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ
RV_05.046.08.2 ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām

RV_05.047.01.1 prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī
RV_05.047.01.2 āvivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā
RV_05.047.02.1 ajirāsas tadapa īyamānā ātasthivāṃso amṛtasya nābhim
RV_05.047.02.2 anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ
RV_05.047.03.1 ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa
RV_05.047.03.2 madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau
RV_05.047.04.1 catvāra īm bibhrati kṣemayanto daśa garbhaṃ carase dhāpayante
RV_05.047.04.2 tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān
RV_05.047.05.1 idaṃ vapur nivacanaṃ janāsaś caranti yan nadyas tasthur āpaḥ
RV_05.047.05.2 dve yad īm bibhṛto mātur anye iheha jāte yamyṛ sabandhū
RV_05.047.06.1 vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti
RV_05.047.06.2 upaprakṣe vṛṣaṇo modamānā divas pathā vadhvo yanty acha
RV_05.047.07.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam
RV_05.047.07.2 aśīmahi gādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya

RV_05.048.01.1 kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam
RV_05.048.01.2 āmenyasya rajaso yad abhra āṃ apo vṛṇānā vitanoti māyinī
RV_05.048.02.1 tā atnata vayunaṃ vīravakṣaṇaṃ samānyā vṛtayā viśvam ā rajaḥ
RV_05.048.02.2 apo apācīr aparā apejate pra pūrvābhis tirate devayur janaḥ
RV_05.048.03.1 ā grāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini
RV_05.048.03.2 śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā
RV_05.048.04.1 tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ
RV_05.048.04.2 sacā yadi pitumantam iva kṣayaṃ ratnaṃ dadhāti bharahūtaye viśe
RV_05.048.05.1 sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim
RV_05.048.05.2 na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam

RV_05.049.01.1 devaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ
RV_05.049.01.2 ā vāṃ narā purubhujā vavṛtyāṃ dive-dive cid aśvinā sakhīyan
RV_05.049.02.1 prati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya
RV_05.049.02.2 upa bruvīta namasā vijānañ jyeṣṭhaṃ ca ratnaṃ vibhajantam āyoḥ
RV_05.049.03.1 adatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ
RV_05.049.03.2 indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ
RV_05.049.04.1 tan no anarvā savitā varūthaṃ tat sindhava iṣayanto anu gman
RV_05.049.04.2 upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ
RV_05.049.05.1 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ
RV_05.049.05.2 avaitv abhvaṃ kṛṇutā varīyo divaspṛthivyor avasā madema

RV_05.050.01.1 viśvo devasya netur marto vurīta sakhyam
RV_05.050.01.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase
RV_05.050.02.1 te te deva netar ye cemāṃ anuśase
RV_05.050.02.2 te rāyā te hy ṛpṛce sacemahi sacathyaìḥ
RV_05.050.03.1 ato na ā nñn atithīn ataḥ patnīr daśasyata
RV_05.050.03.2 āre viśvam patheṣṭhāṃ dviṣo yuyotu yūyuviḥ
RV_05.050.04.1 yatra vahnir abhihito dudravad droṇyaḥ paśuḥ
RV_05.050.04.2 nṛmaṇā vīrapastyo 'rṇā dhīreva sanitā
RV_05.050.05.1 eṣa te deva netā rathaspatiḥ śaṃ rayiḥ
RV_05.050.05.2 śaṃ rāye śaṃ svastaya iṣastuto manāmahe devastuto manāmahe

RV_05.051.01.1 agne sutasya pītaye viśvair ūmebhir ā gahi
RV_05.051.01.2 devebhir havyadātaye
RV_05.051.02.1 ṛtadhītaya ā gata satyadharmāṇo adhvaram
RV_05.051.02.2 agneḥ pibata jihvayā
RV_05.051.03.1 viprebhir vipra santya prātaryāvabhir ā gahi
RV_05.051.03.2 devebhiḥ somapītaye
RV_05.051.04.1 ayaṃ somaś camū suto 'matre pari ṣicyate
RV_05.051.04.2 priya indrāya vāyave
RV_05.051.05.1 vāyav ā yāhi vītaye juṣāṇo havyadātaye
RV_05.051.05.2 pibā sutasyāndhaso abhi prayaḥ
RV_05.051.06.1 indraś ca vāyav eṣāṃ sutānām pītim arhathaḥ
RV_05.051.06.2 tāñ juṣethām arepasāv abhi prayaḥ
RV_05.051.07.1 sutā indrāya vāyave somāso dadhyāśiraḥ
RV_05.051.07.2 nimnaṃ na yanti sindhavo 'bhi prayaḥ
RV_05.051.08.1 sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ
RV_05.051.08.2 ā yāhy agne atrivat sute raṇa
RV_05.051.09.1 sajūr mitrāvaruṇābhyāṃ sajūḥ somena viṣṇunā
RV_05.051.09.2 ā yāhy agne atrivat sute raṇa
RV_05.051.10.1 sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā
RV_05.051.10.2 ā yāhy agne atrivat sute raṇa
RV_05.051.11.1 svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ
RV_05.051.11.2 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā
RV_05.051.12.1 svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ
RV_05.051.12.2 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ
RV_05.051.13.1 viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye
RV_05.051.13.2 devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ
RV_05.051.14.1 svasti mitrāvaruṇā svasti pathye revati
RV_05.051.14.2 svasti na indraś cāgniś ca svasti no adite kṛdhi
RV_05.051.15.1 svasti panthām anu carema sūryācandramasāv iva
RV_05.051.15.2 punar dadatāghnatā jānatā saṃ gamemahi

RV_05.052.01.1 pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ
RV_05.052.01.2 ye adrogham anuṣvadhaṃ śravo madanti yajñiyāḥ
RV_05.052.02.1 te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā
RV_05.052.02.2 te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ
RV_05.052.03.1 te syandrāso nokṣaṇo 'ti ṣkandanti śarvarīḥ
RV_05.052.03.2 marutām adhā maho divi kṣamā ca manmahe
RV_05.052.04.1 marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā
RV_05.052.04.2 viśve ye mānuṣā yugā pānti martyaṃ riṣaḥ
RV_05.052.05.1 arhanto ye sudānavo naro asāmiśavasaḥ
RV_05.052.05.2 pra yajñaṃ yajñiyebhyo divo arcā marudbhyaḥ
RV_05.052.06.1 ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata
RV_05.052.06.2 anv enāṃ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ
RV_05.052.07.1 ye vāvṛdhanta pārthivā ya urāv antarikṣa ā
RV_05.052.07.2 vṛjane vā nadīnāṃ sadhasthe vā maho divaḥ
RV_05.052.08.1 śardho mārutam uc chaṃsa satyaśavasam ṛbhvasam
RV_05.052.08.2 uta sma te śubhe naraḥ pra syandrā yujata tmanā
RV_05.052.09.1 uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ
RV_05.052.09.2 uta pavyā rathānām adrim bhindanty ojasā
RV_05.052.10.1 āpathayo vipathayo 'ntaspathā anupathāḥ
RV_05.052.10.2 etebhir mahyaṃ nāmabhir yajñaṃ viṣṭāra ohate
RV_05.052.11.1 adhā naro ny ohate 'dhā niyuta ohate
RV_05.052.11.2 adhā pārāvatā iti citrā rūpāṇi darśyā
RV_05.052.12.1 chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ
RV_05.052.12.2 te me ke cin na tāyava ūmā āsan dṛśi tviṣe
RV_05.052.13.1 ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ
RV_05.052.13.2 tam ṛṣe mārutaṃ gaṇaṃ namasyā ramayā girā
RV_05.052.14.1 acha ṛṣe mārutaṃ gaṇaṃ dānā mitraṃ na yoṣaṇā
RV_05.052.14.2 divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata
RV_05.052.15.1 nū manvāna eṣāṃ devāṃ achā na vakṣaṇā
RV_05.052.15.2 dānā saceta sūribhir yāmaśrutebhir añjibhiḥ
RV_05.052.16.1 pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram
RV_05.052.16.2 adhā pitaram iṣmiṇaṃ rudraṃ vocanta śikvasaḥ
RV_05.052.17.1 sapta me sapta śākina ekam-ekā śatā daduḥ
RV_05.052.17.2 yamunāyām adhi śrutam ud rādho gavyam mṛje ni rādho aśvyam mṛje

RV_05.053.01.1 ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām
RV_05.053.01.2 yad yuyujre kilāsyaḥ
RV_05.053.02.1 aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ
RV_05.053.02.2 kasmai sasruḥ sudāse anv āpaya iḷābhir vṛṣṭayaḥ saha
RV_05.053.03.1 te ma āhur ya āyayur upa dyubhir vibhir made
RV_05.053.03.2 naro maryā arepasa imān paśyann iti ṣṭuhi
RV_05.053.04.1 ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu
RV_05.053.04.2 śrāyā ratheṣu dhanvasu
RV_05.053.05.1 yuṣmākaṃ smā rathāṃ anu mude dadhe maruto jīradānavaḥ
RV_05.053.05.2 vṛṣṭī dyāvo yatīr iva
RV_05.053.06.1 ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ
RV_05.053.06.2 vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ
RV_05.053.07.1 tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā
RV_05.053.07.2 syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ
RV_05.053.08.1 ā yāta maruto diva āntarikṣād amād uta
RV_05.053.08.2 māva sthāta parāvataḥ
RV_05.053.09.1 mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat
RV_05.053.09.2 mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme īt sumnam astu vaḥ
RV_05.053.10.1 taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇam mārutaṃ navyasīnām
RV_05.053.10.2 anu pra yanti vṛṣṭayaḥ
RV_05.053.11.1 śardhaṃ-śardhaṃ va eṣāṃ vrātaṃ-vrātaṃ gaṇaṃ-gaṇaṃ suśastibhiḥ
RV_05.053.11.2 anu krāmema dhītibhiḥ
RV_05.053.12.1 kasmā adya sujātāya rātahavyāya pra yayuḥ
RV_05.053.12.2 enā yāmena marutaḥ
RV_05.053.13.1 yena tokāya tanayāya dhānyam bījaṃ vahadhve akṣitam
RV_05.053.13.2 asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagam
RV_05.053.14.1 atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ
RV_05.053.14.2 vṛṣṭvī śaṃ yor āpa usri bheṣajaṃ syāma marutaḥ saha
RV_05.053.15.1 sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ
RV_05.053.15.2 yaṃ trāyadhve syāma te
RV_05.053.16.1 stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase
RV_05.053.16.2 yataḥ pūrvāṃ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ

RV_05.054.01.1 pra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute
RV_05.054.01.2 gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata
RV_05.054.02.1 pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ
RV_05.054.02.2 saṃ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijrayaḥ
RV_05.054.03.1 vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ
RV_05.054.03.2 abdayā cin muhur ā hrādunīvṛta stanayadamā rabhasā udojasaḥ
RV_05.054.04.1 vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ
RV_05.054.04.2 vi yad ajrāṃ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha
RV_05.054.05.1 tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam
RV_05.054.05.2 etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim
RV_05.054.06.1 abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ
RV_05.054.06.2 adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam
RV_05.054.07.1 na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati
RV_05.054.07.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha
RV_05.054.08.1 niyutvanto grāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ
RV_05.054.08.2 pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā
RV_05.054.09.1 pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ
RV_05.054.09.2 pravatvatīḥ pathyṛ antarikṣyāḥ pravatvantaḥ parvatā jīradānavaḥ
RV_05.054.10.1 yan marutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ
RV_05.054.10.2 na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha
RV_05.054.11.1 aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ
RV_05.054.11.2 agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ
RV_05.054.12.1 taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha
RV_05.054.12.2 sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ
RV_05.054.13.1 yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ
RV_05.054.13.2 na yo yuchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam
RV_05.054.14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram
RV_05.054.14.2 yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam
RV_05.054.15.1 tad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi
RV_05.054.15.2 idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ

RV_05.055.00.11 prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ
RV_05.055.00.12 īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata
RV_05.055.00.21 svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha
RV_05.055.00.22 utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata
RV_05.055.00.31 sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ
RV_05.055.00.32 virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata
RV_05.055.00.41 ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam
RV_05.055.00.42 uto asmāṃ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata
RV_05.055.00.51 ud īrayathā marutaḥ samudrato yūyaṃ vṛṣṭiṃ varṣayathā purīṣiṇaḥ
RV_05.055.00.52 na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata
RV_05.055.00.61 yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṃ amugdhvam
RV_05.055.00.62 viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata
RV_05.055.00.71 na parvatā na nadyo varanta vo yatrācidhvam maruto gachathed u tat
RV_05.055.00.72 uta dyāvāpṛthivī yāthanā pari śubhaṃ yātām anu rathā avṛtsata
RV_05.055.00.81 yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate
RV_05.055.00.82 viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata
RV_05.055.00.91 mṛḷata no maruto mā vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana
RV_05.055.00.92 adhi stotrasya sakhyasya gātana śubhaṃ yātām anu rathā avṛtsata
RV_05.055.01.01 yūyam asmān nayata vasyo achā nir aṃhatibhyo maruto gṛṇānāḥ
RV_05.055.01.02 juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām

RV_05.056.01.1 agne śardhantam ā gaṇam piṣṭaṃ rukmebhir añjibhiḥ
RV_05.056.01.2 viśo adya marutām ava hvaye divaś cid rocanād adhi
RV_05.056.02.1 yathā cin manyase hṛdā tad in me jagmur āśasaḥ
RV_05.056.02.2 ye te nediṣṭhaṃ havanāny āgaman tān vardha bhīmasaṃdṛśaḥ
RV_05.056.03.1 mīḷhuṣmatīva pṛthivī parāhatā madanty ety asmad ā
RV_05.056.03.2 ṛkṣo na vo marutaḥ śimīvāṃ amo dudhro gaur iva bhīmayuḥ
RV_05.056.04.1 ni ye riṇanty ojasā vṛthā gāvo na durdhuraḥ
RV_05.056.04.2 aśmānaṃ cit svaryam parvataṃ girim pra cyāvayanti yāmabhiḥ
RV_05.056.05.1 ut tiṣṭha nūnam eṣāṃ stomaiḥ samukṣitānām
RV_05.056.05.2 marutām purutamam apūrvyaṃ gavāṃ sargam iva hvaye
RV_05.056.06.1 yuṅgdhvaṃ hy aruṣī rathe yuṅgdhvaṃ ratheṣu rohitaḥ
RV_05.056.06.2 yuṅgdhvaṃ harī ajirā dhuri voḷhave vahiṣṭhā dhuri voḷhave
RV_05.056.07.1 uta sya vājy aruṣas tuviṣvaṇir iha sma dhāyi darśataḥ
RV_05.056.07.2 mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata
RV_05.056.08.1 rathaṃ nu mārutaṃ vayaṃ śravasyum ā huvāmahe
RV_05.056.08.2 ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī
RV_05.056.09.1 taṃ vaḥ śardhaṃ ratheśubhaṃ tveṣam panasyum ā huve
RV_05.056.09.2 yasmin sujātā subhagā mahīyate sacā marutsu mīḷhuṣī

RV_05.057.01.1 ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana
RV_05.057.01.2 iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave
RV_05.057.02.1 vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ
RV_05.057.02.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham
RV_05.057.03.1 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā
RV_05.057.03.2 kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam
RV_05.057.04.1 vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ
RV_05.057.04.2 piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ
RV_05.057.05.1 purudrapsā añjimantaḥ sudānavas tveṣasaṃdṛśo anavabhrarādhasaḥ
RV_05.057.05.2 sujātāso januṣā rukmavakṣaso divo arkā amṛtaṃ nāma bhejire
RV_05.057.06.1 ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam
RV_05.057.06.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe
RV_05.057.07.1 gomad aśvāvad rathavat suvīraṃ candravad rādho maruto dadā naḥ
RV_05.057.07.2 praśastiṃ naḥ kṛṇuta rudriyāso bhakṣīya vo 'vaso daivyasya
RV_05.057.08.1 haye naro maruto mṛḷatā nas tuvīmaghāso amṛtā ṛtajñāḥ
RV_05.057.08.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ

RV_05.058.01.1 tam u nūnaṃ taviṣīmantam eṣāṃ stuṣe gaṇam mārutaṃ navyasīnām
RV_05.058.01.2 ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ
RV_05.058.02.1 tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram
RV_05.058.02.2 mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn
RV_05.058.03.1 ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti
RV_05.058.03.2 ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ
RV_05.058.04.1 yūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ
RV_05.058.04.2 yuṣmad eti muṣṭihā bāhujūto yuṣmad sadaśvo marutaḥ suvīraḥ
RV_05.058.05.1 arā ived acaramā aheva pra-pra jāyante akavā mahobhiḥ
RV_05.058.05.2 pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ sam mimikṣuḥ
RV_05.058.06.1 yat prāyāsiṣṭa pṛṣatībhir aśvair vīḷupavibhir maruto rathebhiḥ
RV_05.058.06.2 kṣodanta āpo riṇate vanāny avosriyo vṛṣabhaḥ krandatu dyauḥ
RV_05.058.07.1 prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam ic chavo dhuḥ
RV_05.058.07.2 vātān hy aśvān dhury ṛyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ
RV_05.058.08.1 haye naro maruto mṛḷatā nas tuvīmaghāso amṛtā ṛtajñāḥ
RV_05.058.08.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ

RV_05.059.01.1 pra va spaḷ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare
RV_05.059.01.2 ukṣante aśvān taruṣanta ā rajo 'nu svam bhānuṃ śrathayante arṇavaiḥ
RV_05.059.02.1 amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī
RV_05.059.02.2 dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ
RV_05.059.03.1 gavām iva śriyase śṛṅgam uttamaṃ sūryo na cakṣū rajaso visarjane
RV_05.059.03.2 atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ
RV_05.059.04.1 ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā
RV_05.059.04.2 yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane
RV_05.059.05.1 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ
RV_05.059.05.2 maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ
RV_05.059.06.1 te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ
RV_05.059.06.2 sujātāso januṣā pṛśnimātaro divo maryā ā no achā jigātana
RV_05.059.07.1 vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari
RV_05.059.07.2 aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūṃr acucyavuḥ
RV_05.059.08.1 mimātu dyaur aditir vītaye naḥ saṃ dānucitrā uṣaso yatantām
RV_05.059.08.2 ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ

RV_05.060.01.1 īḷe agniṃ svavasaṃ namobhir iha prasatto vi cayat kṛtaṃ naḥ
RV_05.060.01.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṃ stomam ṛdhyām
RV_05.060.02.1 ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu
RV_05.060.02.2 vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit
RV_05.060.03.1 parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ
RV_05.060.03.2 yat krīḷatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve
RV_05.060.04.1 varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre
RV_05.060.04.2 śriye śreyāṃsas tavaso ratheṣu satrā mahāṃsi cakrire tanūṣu
RV_05.060.05.1 ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya
RV_05.060.05.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ
RV_05.060.06.1 yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha
RV_05.060.06.2 ato no rudrā uta vā nv asyāgne vittād dhaviṣo yad yajāma
RV_05.060.07.1 agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ
RV_05.060.07.2 te mandasānā dhunayo riśādaso vāmaṃ dhatta yajamānāya sunvate
RV_05.060.08.1 agne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ
RV_05.060.08.2 pāvakebhir viśvaminvebhir āyubhir vaiśvānara pradivā ketunā sajūḥ

RV_05.061.01.1 ke ṣṭhā naraḥ śreṣṭhatamā ya eka-eka āyaya
RV_05.061.01.2 paramasyāḥ parāvataḥ
RV_05.061.02.1 kva vo 'śvāḥ kvṛbhīśavaḥ kathaṃ śeka kathā yaya
RV_05.061.02.2 pṛṣṭhe sado nasor yamaḥ
RV_05.061.03.1 jaghane coda eṣāṃ vi sakthāni naro yamuḥ
RV_05.061.03.2 putrakṛthe na janayaḥ
RV_05.061.04.1 parā vīrāsa etana maryāso bhadrajānayaḥ
RV_05.061.04.2 agnitapo yathāsatha
RV_05.061.05.1 sanat sāśvyam paśum uta gavyaṃ śatāvayam
RV_05.061.05.2 śyāvāśvastutāya yā dor vīrāyopabarbṛhat
RV_05.061.06.1 uta tvā strī śaśīyasī puṃso bhavati vasyasī
RV_05.061.06.2 adevatrād arādhasaḥ
RV_05.061.07.1 vi yā jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam
RV_05.061.07.2 devatrā kṛṇute manaḥ
RV_05.061.08.1 uta ghā nemo astutaḥ pumāṃ iti bruve paṇiḥ
RV_05.061.08.2 sa vairadeya it samaḥ
RV_05.061.09.1 uta me 'rapad yuvatir mamanduṣī prati śyāvāya vartanim
RV_05.061.09.2 vi rohitā purumīḷhāya yematur viprāya dīrghayaśase
RV_05.061.10.1 yo me dhenūnāṃ śataṃ vaidadaśvir yathā dadat
RV_05.061.10.2 taranta iva maṃhanā
RV_05.061.11.1 ya īṃ vahanta āśubhiḥ pibanto madiram madhu
RV_05.061.11.2 atra śravāṃsi dadhire
RV_05.061.12.1 yeṣāṃ śriyādhi rodasī vibhrājante ratheṣv ā
RV_05.061.12.2 divi rukma ivopari
RV_05.061.13.1 yuvā sa māruto gaṇas tveṣaratho anedyaḥ
RV_05.061.13.2 śubhaṃyāvāpratiṣkutaḥ
RV_05.061.14.1 ko veda nūnam eṣāṃ yatrā madanti dhūtayaḥ
RV_05.061.14.2 ṛtajātā arepasaḥ
RV_05.061.15.1 yūyam martaṃ vipanyavaḥ praṇetāra itthā dhiyā
RV_05.061.15.2 śrotāro yāmahūtiṣu
RV_05.061.16.1 te no vasūni kāmyā puruścandrā riśādasaḥ
RV_05.061.16.2 ā yajñiyāso vavṛttana
RV_05.061.17.1 etam me stomam ūrmye dārbhyāya parā vaha
RV_05.061.17.2 giro devi rathīr iva
RV_05.061.18.1 uta me vocatād iti sutasome rathavītau
RV_05.061.18.2 na kāmo apa veti me
RV_05.061.19.1 eṣa kṣeti rathavītir maghavā gomatīr anu
RV_05.061.19.2 parvateṣv apaśritaḥ

RV_05.062.01.1 ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān
RV_05.062.01.2 daśa śatā saha tasthus tad ekaṃ devānāṃ śreṣṭhaṃ vapuṣām apaśyam
RV_05.062.02.1 tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre
RV_05.062.02.2 viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta
RV_05.062.03.1 adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ
RV_05.062.03.2 vardhayatam oṣadhīḥ pinvataṃ gā ava vṛṣṭiṃ sṛjataṃ jīradānū
RV_05.062.04.1 ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk
RV_05.062.04.2 ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti
RV_05.062.05.1 anu śrutām amatiṃ vardhad urvīm barhir iva yajuṣā rakṣamāṇā
RV_05.062.05.2 namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeḷāsv antaḥ
RV_05.062.06.1 akravihastā sukṛte paraspā yaṃ trāsāthe varuṇeḷāsv antaḥ
RV_05.062.06.2 rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau
RV_05.062.07.1 hiraṇyanirṇig ayo asya sthūṇā vi bhrājate divy aśvājanīva
RV_05.062.07.2 bhadre kṣetre nimitā tilvile vā sanema madhvo adhigartyasya
RV_05.062.08.1 hiraṇyarūpam uṣaso vyuṣṭāv ayasthūṇam uditā sūryasya
RV_05.062.08.2 ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṃ ditiṃ ca
RV_05.062.09.1 yad baṃhiṣṭhaṃ nātividhe sudānū achidraṃ śarma bhuvanasya gopā
RV_05.062.09.2 tena no mitrāvaruṇāv aviṣṭaṃ siṣāsanto jigīvāṃsaḥ syāma

RV_05.063.01.1 ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani
RV_05.063.01.2 yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ
RV_05.063.02.1 samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā
RV_05.063.02.2 vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ
RV_05.063.03.1 samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī
RV_05.063.03.2 citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā
RV_05.063.04.1 māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham
RV_05.063.04.2 tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate
RV_05.063.05.1 rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu
RV_05.063.05.2 rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam
RV_05.063.06.1 vācaṃ su mitrāvaruṇāv irāvatīm parjanyaś citrāṃ vadati tviṣīmatīm
RV_05.063.06.2 abhrā vasata marutaḥ su māyayā dyāṃ varṣayatam aruṇām arepasam
RV_05.063.07.1 dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā
RV_05.063.07.2 ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham

RV_05.064.01.1 varuṇaṃ vo riśādasam ṛcā mitraṃ havāmahe
RV_05.064.01.2 pari vrajeva bāhvor jaganvāṃsā svarṇaram
RV_05.064.02.1 tā bāhavā sucetunā pra yantam asmā arcate
RV_05.064.02.2 śevaṃ hi jāryaṃ vāṃ viśvāsu kṣāsu joguve
RV_05.064.03.1 yan nūnam aśyāṃ gatim mitrasya yāyām pathā
RV_05.064.03.2 asya priyasya śarmaṇy ahiṃsānasya saścire
RV_05.064.04.1 yuvābhyām mitrāvaruṇopamaṃ dheyām ṛcā
RV_05.064.04.2 yad dha kṣaye maghonāṃ stotṇāṃ ca spūrdhase
RV_05.064.05.1 ā no mitra sudītibhir varuṇaś ca sadhastha ā
RV_05.064.05.2 sve kṣaye maghonāṃ sakhīnāṃ ca vṛdhase
RV_05.064.06.1 yuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ
RV_05.064.06.2 uru ṇo vājasātaye kṛtaṃ rāye svastaye
RV_05.064.07.1 uchantyām me yajatā devakṣatre ruśadgavi
RV_05.064.07.2 sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam
RV_05.065.00.11 yaś ciketa sa sukratur devatrā sa bravītu naḥ
RV_05.065.00.12 varuṇo yasya darśato mitro vā vanate giraḥ
RV_05.065.00.21 tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā
RV_05.065.00.22 tā satpatī ṛtāvṛdha ṛtāvānā jane-jane
RV_05.065.00.31 tā vām iyāno 'vase pūrvā upa bruve sacā
RV_05.065.00.32 svaśvāsaḥ su cetunā vājāṃ abhi pra dāvane
RV_05.065.00.41 mitro aṃhoś cid ād uru kṣayāya gātuṃ vanate
RV_05.065.00.42 mitrasya hi pratūrvataḥ sumatir asti vidhataḥ
RV_05.065.00.51 vayam mitrasyāvasi syāma saprathastame
RV_05.065.00.52 anehasas tvotayaḥ satrā varuṇaśeṣasaḥ
RV_05.065.00.61 yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ
RV_05.065.00.62 mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam

RV_05.066.01.1 ā cikitāna sukratū devau marta riśādasā
RV_05.066.01.2 varuṇāya ṛtapeśase dadhīta prayase mahe
RV_05.066.02.1 tā hi kṣatram avihrutaṃ samyag asuryam āśāte
RV_05.066.02.2 adha vrateva mānuṣaṃ svar ṇa dhāyi darśatam
RV_05.066.03.1 tā vām eṣe rathānām urvīṃ gavyūtim eṣām
RV_05.066.03.2 rātahavyasya suṣṭutiṃ dadhṛk stomair manāmahe
RV_05.066.04.1 adhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā
RV_05.066.04.2 ni ketunā janānāṃ cikethe pūtadakṣasā
RV_05.066.05.1 tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām
RV_05.066.05.2 jrayasānāv aram pṛthv ati kṣaranti yāmabhiḥ
RV_05.066.06.1 ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ
RV_05.066.06.2 vyaciṣṭhe bahupāyye yatemahi svarājye

RV_05.067.01.1 baḷ itthā deva niṣkṛtam ādityā yajatam bṛhat
RV_05.067.01.2 varuṇa mitrāryaman varṣiṣṭhaṃ kṣatram āśāthe
RV_05.067.02.1 ā yad yoniṃ hiraṇyayaṃ varuṇa mitra sadathaḥ
RV_05.067.02.2 dhartārā carṣaṇīnāṃ yantaṃ sumnaṃ riśādasā
RV_05.067.03.1 viśve hi viśvavedaso varuṇo mitro aryamā
RV_05.067.03.2 vratā padeva saścire pānti martyaṃ riṣaḥ
RV_05.067.04.1 te hi satyā ṛtaspṛśa ṛtāvāno jane-jane
RV_05.067.04.2 sunīthāsaḥ sudānavo 'ṃhoś cid urucakrayaḥ
RV_05.067.05.1 ko nu vām mitrāstuto varuṇo vā tanūnām
RV_05.067.05.2 tat su vām eṣate matir atribhya eṣate matiḥ

RV_05.068.01.1 pra vo mitrāya gāyata varuṇāya vipā girā
RV_05.068.01.2 mahikṣatrāv ṛtam bṛhat
RV_05.068.02.1 samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca
RV_05.068.02.2 devā deveṣu praśastā
RV_05.068.03.1 tā naḥ śaktam pārthivasya maho rāyo divyasya
RV_05.068.03.2 mahi vāṃ kṣatraṃ deveṣu
RV_05.068.04.1 ṛtam ṛtena sapanteṣiraṃ dakṣam āśāte
RV_05.068.04.2 adruhā devau vardhete
RV_05.068.05.1 vṛṣṭidyāvā rītyṛpeṣas patī dānumatyāḥ
RV_05.068.05.2 bṛhantaṃ gartam āśāte

RV_05.069.01.1 trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi
RV_05.069.01.2 vāvṛdhānāv amatiṃ kṣatriyasyānu vrataṃ rakṣamāṇāv ajuryam
RV_05.069.02.1 irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre
RV_05.069.02.2 trayas tasthur vṛṣabhāsas tisṛṇāṃ dhiṣaṇānāṃ retodhā vi dyumantaḥ
RV_05.069.03.1 prātar devīm aditiṃ johavīmi madhyaṃdina uditā sūryasya
RV_05.069.03.2 rāye mitrāvaruṇā sarvatāteḷe tokāya tanayāya śaṃ yoḥ
RV_05.069.04.1 yā dhartārā rajaso rocanasyotādityā divyā pārthivasya
RV_05.069.04.2 na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi

RV_05.070.01.1 purūruṇā cid dhy asty avo nūnaṃ vāṃ varuṇa
RV_05.070.01.2 mitra vaṃsi vāṃ sumatim
RV_05.070.02.1 tā vāṃ samyag adruhvāṇeṣam aśyāma dhāyase
RV_05.070.02.2 vayaṃ te rudrā syāma
RV_05.070.03.1 pātaṃ no rudrā pāyubhir uta trāyethāṃ sutrātrā
RV_05.070.03.2 turyāma dasyūn tanūbhiḥ
RV_05.070.04.1 mā kasyādbhutakratū yakṣam bhujemā tanūbhiḥ
RV_05.070.04.2 mā śeṣasā mā tanasā

RV_05.071.01.1 ā no gantaṃ riśādasā varuṇa mitra barhaṇā
RV_05.071.01.2 upemaṃ cārum adhvaram
RV_05.071.02.1 viśvasya hi pracetasā varuṇa mitra rājathaḥ
RV_05.071.02.2 īśānā pipyataṃ dhiyaḥ
RV_05.071.03.1 upa naḥ sutam ā gataṃ varuṇa mitra dāśuṣaḥ
RV_05.071.03.2 asya somasya pītaye

RV_05.072.01.1 ā mitre varuṇe vayaṃ gīrbhir juhumo atrivat
RV_05.072.01.2 ni barhiṣi sadataṃ somapītaye
RV_05.072.02.1 vratena stho dhruvakṣemā dharmaṇā yātayajjanā
RV_05.072.02.2 ni barhiṣi sadataṃ somapītaye
RV_05.072.03.1 mitraś ca no varuṇaś ca juṣetāṃ yajñam iṣṭaye
RV_05.072.03.2 ni barhiṣi sadatāṃ somapītaye

RV_05.073.01.1 yad adya sthaḥ parāvati yad arvāvaty aśvinā
RV_05.073.01.2 yad vā purū purubhujā yad antarikṣa ā gatam
RV_05.073.02.1 iha tyā purubhūtamā purū daṃsāṃsi bibhratā
RV_05.073.02.2 varasyā yāmy adhrigū huve tuviṣṭamā bhuje
RV_05.073.03.1 īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ
RV_05.073.03.2 pary anyā nāhuṣā yugā mahnā rajāṃsi dīyathaḥ
RV_05.073.04.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave
RV_05.073.04.2 nānā jātāv arepasā sam asme bandhum eyathuḥ
RV_05.073.05.1 ā yad vāṃ sūryā rathaṃ tiṣṭhad raghuṣyadaṃ sadā
RV_05.073.05.2 pari vām aruṣā vayo ghṛṇā varanta ātapaḥ
RV_05.073.06.1 yuvor atriś ciketati narā sumnena cetasā
RV_05.073.06.2 gharmaṃ yad vām arepasaṃ nāsatyāsnā bhuraṇyati
RV_05.073.07.1 ugro vāṃ kakuho yayiḥ śṛṇve yāmeṣu saṃtaniḥ
RV_05.073.07.2 yad vāṃ daṃsobhir aśvinātrir narāvavartati
RV_05.073.08.1 madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī
RV_05.073.08.2 yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām
RV_05.073.09.1 satyam id vā u aśvinā yuvām āhur mayobhuvā
RV_05.073.09.2 tā yāman yāmahūtamā yāmann ā mṛḷayattamā
RV_05.073.10.1 imā brahmāṇi vardhanāśvibhyāṃ santu śaṃtamā
RV_05.073.10.2 yā takṣāma rathāṃ ivāvocāma bṛhan namaḥ

RV_05.074.01.1 kūṣṭho devāv aśvinādyā divo manāvasū
RV_05.074.01.2 tac chravatho vṛṣaṇvasū atrir vām ā vivāsati
RV_05.074.02.1 kuha tyā kuha nu śrutā divi devā nāsatyā
RV_05.074.02.2 kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā
RV_05.074.03.1 kaṃ yāthaḥ kaṃ ha gachathaḥ kam achā yuñjāthe ratham
RV_05.074.03.2 kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye
RV_05.074.04.1 pauraṃ cid dhy udaprutam paura paurāya jinvathaḥ
RV_05.074.04.2 yad īṃ gṛbhītatātaye siṃham iva druhas pade
RV_05.074.05.1 pra cyavānāj jujuruṣo vavrim atkaṃ na muñcathaḥ
RV_05.074.05.2 yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ
RV_05.074.06.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye
RV_05.074.06.2 nū śrutam ma ā gatam avobhir vājinīvasū
RV_05.074.07.1 ko vām adya purūṇām ā vavne martyānām
RV_05.074.07.2 ko vipro vipravāhasā ko yajñair vājinīvasū
RV_05.074.08.1 ā vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā
RV_05.074.08.2 purū cid asmayus tira āṅgūṣo martyeṣv ā
RV_05.074.09.1 śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ
RV_05.074.09.2 arvācīnā vicetasā vibhiḥ śyeneva dīyatam
RV_05.074.10.1 aśvinā yad dha karhi cic chuśrūyātam imaṃ havam
RV_05.074.10.2 vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ

RV_05.075.00.11 prati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam
RV_05.075.00.12 stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam
RV_05.075.00.21 atyāyātam aśvinā tiro viśvā ahaṃ sanā
RV_05.075.00.22 dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṃ havam
RV_05.075.00.31 ā no ratnāni bibhratāv aśvinā gachataṃ yuvam
RV_05.075.00.32 rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam
RV_05.075.00.41 suṣṭubho vāṃ vṛṣaṇvasū rathe vāṇīcy āhitā
RV_05.075.00.42 uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam
RV_05.075.00.51 bodhinmanasā rathyeṣirā havanaśrutā
RV_05.075.00.52 vibhiś cyavānam aśvinā ni yātho advayāvinam mādhvī mama śrutaṃ havam
RV_05.075.00.61 ā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ
RV_05.075.00.62 vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṃ havam
RV_05.075.00.71 aśvināv eha gachataṃ nāsatyā mā vi venatam
RV_05.075.00.72 tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam
RV_05.075.00.81 asmin yajñe adābhyā jaritāraṃ śubhas patī
RV_05.075.00.82 avasyum aśvinā yuvaṃ gṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam
RV_05.075.00.91 abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ
RV_05.075.00.92 ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam

RV_05.076.01.1 ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ
RV_05.076.01.2 arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam acha
RV_05.076.02.1 na saṃskṛtam pra mimīto gamiṣṭhānti nūnam aśvinopastuteha
RV_05.076.02.2 divābhipitve 'vasāgamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā
RV_05.076.03.1 utā yātaṃ saṃgave prātar ahno madhyaṃdina uditā sūryasya
RV_05.076.03.2 divā naktam avasā śaṃtamena nedānīm pītir aśvinā tatāna
RV_05.076.04.1 idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam
RV_05.076.04.2 ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā
RV_05.076.05.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema
RV_05.076.05.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni

RV_05.077.01.1 prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ
RV_05.077.01.2 prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ
RV_05.077.02.1 prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam
RV_05.077.02.2 utānyo asmad yajate vi cāvaḥ pūrvaḥ-pūrvo yajamāno vanīyān
RV_05.077.03.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām
RV_05.077.03.2 manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā
RV_05.077.04.1 yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāge
RV_05.077.04.2 sa tokam asya pīparac chamībhir anūrdhvabhāsaḥ sadam it tuturyāt
RV_05.077.05.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema
RV_05.077.05.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni

RV_05.078.01.1 aśvināv eha gachataṃ nāsatyā mā vi venatam
RV_05.078.01.2 haṃsāv iva patatam ā sutāṃ upa
RV_05.078.02.1 aśvinā hariṇāv iva gaurāv ivānu yavasam
RV_05.078.02.2 haṃsāv iva patatam ā sutāṃ upa
RV_05.078.03.1 aśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye
RV_05.078.03.2 haṃsāv iva patatam ā sutāṃ upa
RV_05.078.04.1 atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā
RV_05.078.04.2 śyenasya cij javasā nūtanenāgachatam aśvinā śaṃtamena
RV_05.078.05.1 vi jihīṣva vanaspate yoniḥ sūṣyantyā iva
RV_05.078.05.2 śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam
RV_05.078.06.1 bhītāya nādhamānāya ṛṣaye saptavadhraye
RV_05.078.06.2 māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ
RV_05.078.07.1 yathā vātaḥ puṣkariṇīṃ samiṅgayati sarvataḥ
RV_05.078.07.2 evā te garbha ejatu niraitu daśamāsyaḥ
RV_05.078.08.1 yathā vāto yathā vanaṃ yathā samudra ejati
RV_05.078.08.2 evā tvaṃ daśamāsya sahāvehi jarāyuṇā
RV_05.078.09.1 daśa māsāñ chaśayānaḥ kumāro adhi mātari
RV_05.078.09.2 niraitu jīvo akṣato jīvo jīvantyā adhi
RV_05.079.01.1 mahe no adya bodhayoṣo rāye divitmatī
RV_05.079.01.2 yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte
RV_05.079.02.1 yā sunīthe śaucadrathe vy aucho duhitar divaḥ
RV_05.079.02.2 sā vy ucha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte
RV_05.079.03.1 sā no adyābharadvasur vy uchā duhitar divaḥ
RV_05.079.03.2 yo vy auchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte
RV_05.079.04.1 abhi ye tvā vibhāvari stomair gṛṇanti vahnayaḥ
RV_05.079.04.2 maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte
RV_05.079.05.1 yac cid dhi te gaṇā ime chadayanti maghattaye
RV_05.079.05.2 pari cid vaṣṭayo dadhur dadato rādho ahrayaṃ sujāte aśvasūnṛte
RV_05.079.06.1 aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu
RV_05.079.06.2 ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte
RV_05.079.07.1 tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha
RV_05.079.07.2 ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte
RV_05.079.08.1 uta no gomatīr iṣa ā vahā duhitar divaḥ
RV_05.079.08.2 sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte
RV_05.079.09.1 vy uchā duhitar divo mā ciraṃ tanuthā apaḥ
RV_05.079.09.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte
RV_05.079.10.1 etāvad ved uṣas tvam bhūyo vā dātum arhasi
RV_05.079.10.2 yā stotṛbhyo vibhāvary uchantī na pramīyase sujāte aśvasūnṛte

RV_05.080.01.1 dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm
RV_05.080.01.2 devīm uṣasaṃ svar āvahantīm prati viprāso matibhir jarante
RV_05.080.02.1 eṣā janaṃ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre
RV_05.080.02.2 bṛhadrathā bṛhatī viśvaminvoṣā jyotir yachaty agre ahnām
RV_05.080.03.1 eṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre
RV_05.080.03.2 patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti
RV_05.080.04.1 eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt
RV_05.080.04.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti
RV_05.080.05.1 eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt
RV_05.080.05.2 apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāgāt
RV_05.080.06.1 eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ
RV_05.080.06.2 vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ

RV_05.081.01.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ
RV_05.081.01.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ
RV_05.081.02.1 viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade
RV_05.081.02.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati
RV_05.081.03.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā
RV_05.081.03.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā
RV_05.081.04.1 uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi
RV_05.081.04.2 uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ
RV_05.081.04.1 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ
RV_05.081.04.2 utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe

RV_05.082.01.1 tat savitur vṛṇīmahe vayaṃ devasya bhojanam
RV_05.082.01.2 śreṣṭhaṃ sarvadhātamaṃ turam bhagasya dhīmahi
RV_05.082.02.1 asya hi svayaśastaraṃ savituḥ kac cana priyam
RV_05.082.02.2 na minanti svarājyam
RV_05.082.03.1 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ
RV_05.082.03.2 tam bhāgaṃ citram īmahe
RV_05.082.04.1 adyā no deva savitaḥ prajāvat sāvīḥ saubhagam
RV_05.082.04.2 parā duṣvapnyaṃ suva
RV_05.082.05.1 viśvāni deva savitar duritāni parā suva
RV_05.082.05.2 yad bhadraṃ tan na ā suva
RV_05.082.06.1 anāgaso aditaye devasya savituḥ save
RV_05.082.06.2 viśvā vāmāni dhīmahi
RV_05.082.07.1 ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe
RV_05.082.07.2 satyasavaṃ savitāram
RV_05.082.08.1 ya ime ubhe ahanī pura ety aprayuchan
RV_05.082.08.2 svādhīr devaḥ savitā
RV_05.082.09.1 ya imā viśvā jātāny āśrāvayati ślokena
RV_05.082.09.2 pra ca suvāti savitā

RV_05.083.01.1 achā vada tavasaṃ gīrbhir ābhi stuhi parjanyaṃ namasā vivāsa
RV_05.083.01.2 kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu garbham
RV_05.083.02.1 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt
RV_05.083.02.2 utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ
RV_05.083.03.1 rathīva kaśayāśvāṃ abhikṣipann āvir dūtān kṛṇute varṣyṛṃ aha
RV_05.083.03.2 dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ
RV_05.083.04.1 pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ
RV_05.083.04.2 irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati
RV_05.083.05.1 yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti
RV_05.083.05.2 yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yacha
RV_05.083.06.1 divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ
RV_05.083.06.2 arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ
RV_05.083.07.1 abhi kranda stanaya garbham ā dhā udanvatā pari dīyā rathena
RV_05.083.07.2 dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ
RV_05.083.08.1 mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt
RV_05.083.08.2 ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ
RV_05.083.09.1 yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ
RV_05.083.09.2 pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi
RV_05.083.10.1 avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u
RV_05.083.10.2 ajījana oṣadhīr bhojanāya kam uta prajābhyo 'vido manīṣām

RV_05.084.01.1 baḷ itthā parvatānāṃ khidram bibharṣi pṛthivi
RV_05.084.01.2 pra yā bhūmim pravatvati mahnā jinoṣi mahini
RV_05.084.02.1 stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ
RV_05.084.02.2 pra yā vājaṃ na heṣantam perum asyasy arjuni
RV_05.084.03.1 dṛḷhā cid yā vanaspatīn kṣmayā dardharṣy ojasā
RV_05.084.03.2 yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ

RV_05.085.00.11 pra samrāje bṛhad arcā gabhīram brahma priyaṃ varuṇāya śrutāya
RV_05.085.00.12 vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya
RV_05.085.00.21 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu
RV_05.085.00.22 hṛtsu kratuṃ varuṇo apsv agniṃ divi sūryam adadhāt somam adrau
RV_05.085.00.31 nīcīnabāraṃ varuṇaḥ kavandham pra sasarja rodasī antarikṣam
RV_05.085.00.32 tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma
RV_05.085.00.41 unatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it
RV_05.085.00.42 sam abhreṇa vasata parvatāsas taviṣīyantaḥ śrathayanta vīrāḥ
RV_05.085.00.51 imām ū ṣv ṛsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam
RV_05.085.00.52 māneneva tasthivāṃ antarikṣe vi yo mame pṛthivīṃ sūryeṇa
RV_05.085.00.61 imām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa
RV_05.085.00.62 ekaṃ yad udnā na pṛṇanty enīr āsiñcantīr avanayaḥ samudram
RV_05.085.00.71 aryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ vā sadam id bhrātaraṃ vā
RV_05.085.00.72 veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat
RV_05.085.00.81 kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma
RV_05.085.00.82 sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ

RV_05.086.01.1 indrāgnī yam avatha ubhā vājeṣu martyam
RV_05.086.01.2 dṛḷhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ
RV_05.086.02.1 yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā
RV_05.086.02.2 yā pañca carṣaṇīr abhṝndrāgnī tā havāmahe
RV_05.086.03.1 tayor id amavac chavas tigmā didyun maghonoḥ
RV_05.086.03.2 prati druṇā gabhastyor gavāṃ vṛtraghna eṣate
RV_05.086.04.1 tā vām eṣe rathānām indrāgnī havāmahe
RV_05.086.04.2 patī turasya rādhaso vidvāṃsā girvaṇastamā
RV_05.086.05.1 tā vṛdhantāv anu dyūn martāya devāv adabhā
RV_05.086.05.2 arhantā cit puro dadhe 'ṃśeva devāv arvate
RV_05.086.06.1 evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ
RV_05.086.06.2 tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam

RV_05.087.01.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut
RV_05.087.01.2 pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase
RV_05.087.02.1 pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut
RV_05.087.02.2 kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ
RV_05.087.03.1 pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut
RV_05.087.03.2 na yeṣām irī sadhastha īṣṭa āṃ agnayo na svavidyutaḥ pra syandrāso dhunīnām
RV_05.087.04.1 sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut
RV_05.087.04.2 yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ
RV_05.087.05.1 svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut
RV_05.087.05.2 yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ
RV_05.087.06.1 apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut
RV_05.087.06.2 sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ
RV_05.087.07.1 te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut
RV_05.087.07.2 dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām
RV_05.087.08.1 adveṣo no maruto gātum etana śrotā havaṃ jaritur evayāmarut
RV_05.087.08.2 viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ
RV_05.087.09.1 gantā no yajñaṃ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut
RV_05.087.09.2 jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ