RGVEDA 5 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_05.001.01.1 abodhy agni samidh jannm prati dhenum ivyatm usam RV_05.001.01.2 yahv iva pra vaym ujjihn pra bhnava sisrate nkam acha RV_05.001.02.1 abodhi hot yajathya devn rdhvo agni suman prtar astht RV_05.001.02.2 samiddhasya ruad adari pjo mahn devas tamaso nir amoci RV_05.001.03.1 yad gaasya raanm ajga ucir akte ucibhir gobhir agni RV_05.001.03.2 d daki yujyate vjayanty uttnm rdhvo adhayaj juhbhi RV_05.001.04.1 agnim ach devayatm mansi cakva srye sa caranti RV_05.001.04.2 yad suvte uas virpe veto vj jyate agre ahnm RV_05.001.05.1 jania hi jenyo agre ahn hito hitev aruo vaneu RV_05.001.05.2 dame-dame sapta ratn dadhno 'gnir hot ni asd yajyn RV_05.001.06.1 agnir hot ny asdad yajyn upasthe mtu surabh uloke RV_05.001.06.2 yuv kavi puruniha tv dhart knm uta madhya iddha RV_05.001.07.1 pra u tya vipram adhvareu sdhum agni hotram ate namobhi RV_05.001.07.2 yas tatna rodas tena nityam mjanti vjina ghtena RV_05.001.08.1 mrjlyo mjyate sve damn kavipraasto atithi ivo na RV_05.001.08.2 sahasraӭgo vabhas tadoj viv agne sahas prsy anyn RV_05.001.09.1 pra sadyo agne aty ey anyn vir yasmai crutamo babhtha RV_05.001.09.2 enyo vapuyo vibhv priyo vim atithir mnum RV_05.001.10.1 tubhyam bharanti kitayo yaviha balim agne antita ota drt RV_05.001.10.2 bhandihasya sumati cikiddhi bhat te agne mahi arma bhadram RV_05.001.11.1 dya ratham bhnumo bhnumantam agne tiha yajatebhi samantam RV_05.001.11.2 vidvn pathnm urv antarikam eha devn haviradyya vaki RV_05.001.12.1 avocma kavaye medhyya vaco vandru vabhya ve RV_05.001.12.2 gavihiro namas stomam agnau divva rukmam uruvyacam aret RV_05.002.01.1 kumram mt yuvati samubdha guh bibharti na dadti pitre RV_05.002.01.2 ankam asya na minaj jansa pura payanti nihitam aratau RV_05.002.02.1 kam eta tva yuvate kumram pe bibhari mahi jajna RV_05.002.02.2 prvr hi garbha arado vavardhpaya jta yad asta mt RV_05.002.03.1 hirayadanta ucivaram rt ketrd apayam yudh mimnam RV_05.002.03.2 dadno asm amta vipkvat kim mm anindr kavann anukth RV_05.002.04.1 ketrd apaya sanuta caranta sumad ytha na puru obhamnam RV_05.002.04.2 na t agbhrann ajania hi a paliknr id yuvatayo bhavanti RV_05.002.05.1 ke me maryaka vi yavanta gobhir na ye gop araa cid sa RV_05.002.05.2 ya jagbhur ava te sjantv jti pava upa na cikitvn RV_05.002.06.1 vas rjna vasati jannm artayo ni dadhur martyeu RV_05.002.06.2 brahmy atrer ava ta sjantu ninditro nindyso bhavantu RV_05.002.07.1 una cic chepa nidita sahasrd ypd amuco aamia hi a RV_05.002.07.2 evsmad agne vi mumugdhi pn hota cikitva iha t niadya RV_05.002.08.1 hyamno apa hi mad aiye pra me devn vratap uvca RV_05.002.08.2 indro vidv anu hi tv cacaka tenham agne anuia gm RV_05.002.09.1 vi jyoti bhat bhty agnir vir vivni kute mahitv RV_05.002.09.2 prdevr my sahate durev ite ӭge rakase vinike RV_05.002.10.1 uta svnso divi antv agnes tigmyudh rakase hantav u RV_05.002.10.2 made cid asya pra rujanti bhm na varante paribdho adev RV_05.002.11.1 eta te stoma tuvijta vipro ratha na dhra svap atakam RV_05.002.11.2 yadd agne prati tva deva hary svarvatr apa en jayema RV_05.002.12.1 tuvigrvo vabho vvdhno 'atrv arya sam ajti veda RV_05.002.12.2 itmam agnim amt avocan barhimate manave arma yasad dhavimate manave arma yasat RV_05.003.01.1 tvam agne varuo jyase yat tvam mitro bhavasi yat samiddha RV_05.003.01.2 tve vive sahasas putra devs tvam indro due martyya RV_05.003.02.1 tvam aryam bhavasi yat kann nma svadhvan guhyam bibhari RV_05.003.02.2 ajanti mitra sudhita na gobhir yad dampat samanas koi RV_05.003.03.1 tava riye maruto marjayanta rudra yat te janima cru citram RV_05.003.03.2 pada yad vior upama nidhyi tena psi guhya nma gonm RV_05.003.04.1 tava riy sudo deva dev pur dadhn amta sapanta RV_05.003.04.2 hotram agnim manuo ni edur daasyanta uija asam yo RV_05.003.05.1 na tvad dhot prvo agne yajyn na kvyai paro asti svadhva RV_05.003.05.2 via ca yasy atithir bhavsi sa yajena vanavad deva martn RV_05.003.06.1 vayam agne vanuyma tvot vasyavo havi budhyamn RV_05.003.06.2 vaya samarye vidathev ahn vaya ry sahasas putra martn RV_05.003.07.1 yo na go abhy eno bharty adhd agham aghaase dadhta RV_05.003.07.2 jah cikitvo abhiastim etm agne yo no marcayati dvayena RV_05.003.08.1 tvm asy vyui deva prve dta kvn ayajanta havyai RV_05.003.08.2 sasthe yad agna yase ray devo martair vasubhir idhyamna RV_05.003.09.1 ava spdhi pitara yodhi vidvn putro yas te sahasa sna he RV_05.003.09.2 kad cikitvo abhi cakase no 'gne kadm tacid ytayse RV_05.003.10.1 bhri nma vandamno dadhti pit vaso yadi taj joayse RV_05.003.10.2 kuvid devasya sahas cakna sumnam agnir vanate vvdhna RV_05.003.11.1 tvam aga jaritra yaviha vivny agne duritti pari RV_05.003.11.2 sten adran ripavo janso 'jtaket vjin abhvan RV_05.003.12.1 ime ymsas tvadrig abhvan vasave v tad id go avci RV_05.003.12.2 nhyam agnir abhiastaye no na rūate vvdhna par dt RV_05.004.01.1 tvm agne vasupati vasnm abhi pra mande adhvareu rjan RV_05.004.01.2 tvay vja vjayanto jayembhi yma ptsutr martynm RV_05.004.02.1 havyav agnir ajara pit no vibhur vibhv sudko asme RV_05.004.02.2 sugrhapaty sam io didhy asmadryak sam mimhi ravsi RV_05.004.03.1 vi kavi vipatim mnu ucim pvaka ghtapham agnim RV_05.004.03.2 ni hotra vivavida dadhidhve sa deveu vanate vryi RV_05.004.04.1 juasvgna iay sajo yatamno ramibhi sryasya RV_05.004.04.2 juasva na samidha jtaveda ca devn haviradyya vaki RV_05.004.05.1 juo damn atithir duroa ima no yajam upa yhi vidvn RV_05.004.05.2 viv agne abhiyujo vihaty atryatm bhar bhojanni RV_05.004.06.1 vadhena dasyum pra hi ctayasva vaya kvnas tanve svyai RV_05.004.06.2 pipari yat sahasas putra devnt so agne phi ntama vje asmn RV_05.004.07.1 vaya te agna ukthair vidhema vaya havyai pvaka bhadraoce RV_05.004.07.2 asme rayi vivavra sam invsme vivni dravini dhehi RV_05.004.08.1 asmkam agne adhvara juasva sahasa sno triadhastha havyam RV_05.004.08.2 vaya deveu sukta syma arma nas trivarthena phi RV_05.004.09.1 vivni no durgah jtaveda sindhu na nv duritti pari RV_05.004.09.2 agne atrivan namas gno 'smkam bodhy avit tannm RV_05.004.10.1 yas tv hd kri manyamno 'martyam martyo johavmi RV_05.004.10.2 jtavedo yao asmsu dhehi prajbhir agne amtatvam aym RV_05.004.11.1 yasmai tva sukte jtaveda ulokam agne kava syonam RV_05.004.11.2 avina sa puta vravanta gomanta rayi naate svasti RV_05.005.00.11 susamiddhya ocie ghta tvra juhotana RV_05.005.00.12 agnaye jtavedase RV_05.005.00.21 narasa sudatma yajam adbhya RV_05.005.00.22 kavir hi madhuhastya RV_05.005.00.31 ito agna vahendra citram iha priyam RV_05.005.00.32 sukhai rathebhir taye RV_05.005.00.41 ramrad vi prathasvbhy ark anƫata RV_05.005.00.42 bhav na ubhra staye RV_05.005.00.51 devr dvro vi rayadhva suprya na taye RV_05.005.00.52 pra-pra yajam ptana RV_05.005.00.61 supratke vayovdh yahv tasya mtar RV_05.005.00.62 dom usam mahe RV_05.005.00.71 vtasya patmann it daivy hotr manua RV_05.005.00.72 ima no yajam gatam RV_05.005.00.81 i sarasvat mah tisro devr mayobhuva RV_05.005.00.82 barhi sdantv asridha RV_05.005.00.91 ivas tvaar ih gahi vibhu poa uta tman RV_05.005.00.92 yaje-yaje na ud ava RV_05.005.01.01 yatra vettha vanaspate devn guhy nmni RV_05.005.01.02 tatra havyni gmaya RV_05.005.01.11 svhgnaye varuya svhendrya marudbhya svh devebhyo havi | RV_05.006.01.1 agni tam manye yo vasur asta ya yanti dhenava RV_05.006.01.2 astam arvanta avo 'sta nityso vjina ia stotbhya bhara RV_05.006.02.1 so agnir yo vasur ge sa yam yanti dhenava RV_05.006.02.2 sam arvanto raghudruva sa sujtsa sraya ia stotbhya bhara RV_05.006.03.1 agnir hi vjina vie dadti vivacarai RV_05.006.03.2 agn rye svbhuva sa prto yti vryam ia stotbhya bhara RV_05.006.04.1 te agna idhmahi dyumanta devjaram RV_05.006.04.2 yad dha sy te panyas samid ddayati dyavūa stotbhya bhara RV_05.006.05.1 te agna c havi ukrasya ocias pate RV_05.006.05.2 sucandra dasma vipate havyav tubhya hyata ia stotbhya bhara RV_05.006.06.1 pro tye agnayo 'gniu vivam puyanti vryam RV_05.006.06.2 te hinvire ta invire ta iayanty nuag ia stotbhya bhara RV_05.006.07.1 tava tye agne arcayo mahi vrdhanta vjina RV_05.006.07.2 ye patvabhi aphn vraj bhuranta gonm ia stotbhya bhara RV_05.006.08.1 nav no agna bhara stotbhya sukitr ia RV_05.006.08.2 te syma ya ncus tvdtso dame-dama ia stotbhya bhara RV_05.006.09.1 ubhe sucandra sarpio darv rūa sani RV_05.006.09.2 uto na ut pupry uktheu avasas pata ia stotbhya bhara RV_05.006.10.1 ev agnim ajuryamur grbhir yajebhir nuak RV_05.006.10.2 dadhad asme suvryam uta tyad vavyam ia stotbhya bhara RV_05.007.01.1 sakhya sa va samyacam ia stoma cgnaye RV_05.007.01.2 varihya kitnm rjo naptre sahasvate RV_05.007.02.1 kutr cid yasya samtau rav naro nadane RV_05.007.02.2 arhanta cid yam indhate sajanayanti jantava RV_05.007.03.1 sa yad io vanmahe sa havy mnum RV_05.007.03.2 uta dyumnasya avasa tasya ramim dade RV_05.007.04.1 sa sm koti ketum nakta cid dra sate RV_05.007.04.2 pvako yad vanaspatn pra sm minty ajara RV_05.007.05.1 ava sma yasya veae svedam pathiu juhvati RV_05.007.05.2 abhm aha svajenyam bhm pheva ruruhu RV_05.007.06.1 yam martya puruspha vidad vivasya dhyase RV_05.007.06.2 pra svdanam pitnm astatti cid yave RV_05.007.07.1 sa hi m dhanvkita dt na dty pau RV_05.007.07.2 hirimaru ucidann bhur anibhatavii RV_05.007.08.1 uci m yasm atrivat pra svadhitva ryate RV_05.007.08.2 sur asta mt kr yad nae bhagam RV_05.007.09.1 yas te sarpirsute 'gne am asti dhyase RV_05.007.09.2 aiu dyumnam uta rava cittam martyeu dh RV_05.007.10.1 iti cin manyum adhrijas tvdtam pau dade RV_05.007.10.2 d agne apato 'tri ssahyd dasyn ia ssahyn nn RV_05.008.01.1 tvm agna tyava sam dhire pratnam pratnsa taye sahaskta RV_05.008.01.2 purucandra yajata vivadhyasa damnasa ghapati vareyam RV_05.008.02.1 tvm agne atithim prvya via ocikea ghapati ni edire RV_05.008.02.2 bhatketum pururpa dhanaspta suarma svavasa jaradviam RV_05.008.03.1 tvm agne mnur ate vio hotrvida vivici ratnadhtamam RV_05.008.03.2 guh santa subhaga vivadarata tuvivaasa suyaja ghtariyam RV_05.008.04.1 tvm agne dharasi vivadh vaya grbhir ganto namasopa sedima RV_05.008.04.2 sa no juasva samidhno agiro devo martasya yaas sudtibhi RV_05.008.05.1 tvam agne pururpo vie-vie vayo dadhsi pratnath puruuta RV_05.008.05.2 pury ann sahas vi rjasi tvii s te titviasya ndhe RV_05.008.06.1 tvm agne samidhna yavihya dev dta cakrire havyavhanam RV_05.008.06.2 urujrayasa ghtayonim huta tvea cakur dadhire codayanmati RV_05.008.07.1 tvm agne pradiva huta ghtai sumnyava suamidh sam dhire RV_05.008.07.2 sa vvdhna oadhbhir ukito 'bhi jraysi prthiv vi tihase RV_05.009.01.1 tvm agne havimanto devam martsa ate RV_05.009.01.2 manye tv jtavedasa sa havy vaky nuak RV_05.009.02.1 agnir hot dsvata kayasya vktabarhia RV_05.009.02.2 sa yajsa caranti ya sa vjsa ravasyava RV_05.009.03.1 uta sma ya iu yath nava janira RV_05.009.03.2 dhartram mnu vim agni svadhvaram RV_05.009.04.1 uta sma durgbhyase putro na hvrym RV_05.009.04.2 pur yo dagdhsi vangne paur na yavase RV_05.009.05.1 adha sma yasyrcaya samyak sayanti dhmina RV_05.009.05.2 yad m aha trito divy upa dhmteva dhamati ite dhmtar yath RV_05.009.06.1 tavham agna tibhir mitrasya ca praastibhi RV_05.009.06.2 dveoyuto na durit turyma martynm RV_05.009.07.1 ta no agne abh naro rayi sahasva bhara RV_05.009.07.2 sa kepayat sa poayad bhuvad vjasya staya utaidhi ptsu no vdhe RV_05.010.01.1 agna ojiham bhara dyumnam asmabhyam adhrigo RV_05.010.01.2 pra no ry paras ratsi vjya panthm RV_05.010.02.1 tva no agne adbhuta kratv dakasya mahan RV_05.010.02.2 tve asuryam ruhat kr mitro na yajiya RV_05.010.03.1 tva no agna e gayam pui ca vardhaya RV_05.010.03.2 ye stomebhi pra srayo naro maghny nau RV_05.010.04.1 ye agne candra te gira umbhanty avardhasa RV_05.010.04.2 umebhi umio naro diva cid yem bhat sukrtir bodhati tman RV_05.010.05.1 tava tye agne arcayo bhrjanto yanti dhuy RV_05.010.05.2 parijmno na vidyuta svno ratho na vjayu RV_05.010.06.1 n no agna taye sabdhasa ca rtaye RV_05.010.06.2 asmksa ca srayo viv s tarūai RV_05.010.07.1 tva no agne agira stuta stavna bhara RV_05.010.07.2 hotar vibhvsaha rayi stotbhya stavase ca na utaidhi ptsu no vdhe RV_05.011.01.1 janasya gop ajania jgvir agni sudaka suvitya navyase RV_05.011.01.2 ghtapratko bhat divisp dyumad vi bhti bharatebhya uci RV_05.011.02.1 yajasya ketum prathamam purohitam agni naras triadhasthe sam dhire RV_05.011.02.2 indrea devai saratha sa barhii sdan ni hot yajathya sukratu RV_05.011.03.1 asammo jyase mtro ucir mandra kavir ud atiho vivasvata RV_05.011.03.2 ghtena tvvardhayann agna huta dhmas te ketur abhavad divi rita RV_05.011.04.1 agnir no yajam upa vetu sdhuygni naro vi bharante ghe-ghe RV_05.011.04.2 agnir dto abhavad dhavyavhano 'gni vn vate kavikratum RV_05.011.05.1 tubhyedam agne madhumattama vacas tubhyam manū iyam astu a hde RV_05.011.05.2 tv gira sindhum ivvanr mahr panti avas vardhayanti ca RV_05.011.06.1 tvm agne agiraso guh hitam anv avinda chiriya vane vane RV_05.011.06.2 sa jyase mathyamna saho mahat tvm hu sahasas putram agira RV_05.012.01.1 prgnaye bhate yajiyya tasya ve asurya manma RV_05.012.01.2 ghta na yaja syQ supta giram bhare vabhya pratcm RV_05.012.02.1 ta cikitva tam ic cikiddhy tasya dhr anu tndhi prv RV_05.012.02.2 nha ytu sahas na dvayena ta sapmy aruasya va RV_05.012.03.1 kay no agna tayann tena bhuvo naved ucathasya navya RV_05.012.03.2 ved me deva tup tn nham pati sanitur asya rya RV_05.012.04.1 ke te agne ripave bandhansa ke pyava sanianta dyumanta RV_05.012.04.2 ke dhsim agne antasya pnti ka sato vacasa santi gop RV_05.012.05.1 sakhyas te viu agna ete ivsa santo aiv abhvan RV_05.012.05.2 adhrata svayam ete vacobhir jyate vjinni bruvanta RV_05.012.06.1 yas te agne namas yajam a ta sa pty aruasya va RV_05.012.06.2 tasya kaya pthur sdhur etu prasarsrasya nahuasya ea RV_05.013.01.1 arcantas tv havmahe 'rcanta sam idhmahi RV_05.013.01.2 agne arcanta taye RV_05.013.02.1 agne stomam manmahe sidhram adya divispa RV_05.013.02.2 devasya draviasyava RV_05.013.03.1 agnir juata no giro hot yo mnuev RV_05.013.03.2 sa yakad daivya janam RV_05.013.04.1 tvam agne saprath asi juo hot vareya RV_05.013.04.2 tvay yaja vi tanvate RV_05.013.05.1 tvm agne vjastama vipr vardhanti suutam RV_05.013.05.2 sa no rsva suvryam RV_05.013.06.1 agne nemir ar iva devs tvam paribhr asi RV_05.013.06.2 rdha citram jase RV_05.014.01.1 agni stomena bodhaya samidhno amartyam RV_05.014.01.2 havy deveu no dadhat RV_05.014.02.1 tam adhvarev ate devam mart amartyam RV_05.014.02.2 yajiham mnue jane RV_05.014.03.1 ta hi avanta ate sruc deva ghtacut RV_05.014.03.2 agni havyya vohave RV_05.014.04.1 agnir jto arocata ghnan dasyƤ jyoti tama RV_05.014.04.2 avindad g apa sva RV_05.014.05.1 agnim enya kavi ghtapha saparyata RV_05.014.05.2 vetu me ӭavad dhavam RV_05.014.06.1 agni ghtena vvdhu stomebhir vivacaraim RV_05.014.06.2 svdhbhir vacasyubhi RV_05.015.00.11 pra vedhase kavaye vedyya giram bhare yaase prvyya RV_05.015.00.12 ghtaprasatto asura suevo ryo dhart dharuo vasvo agni RV_05.015.00.21 tena ta dharua dhrayanta yajasya ke parame vyoman RV_05.015.00.22 divo dharman dharue seduo n jtair ajt abhi ye nanaku RV_05.015.00.31 ahoyuvas tanvas tanvate vi vayo mahad duaram prvyya RV_05.015.00.32 sa savato navajtas tuturyt siha na kruddham abhita pari hu RV_05.015.00.41 mteva yad bharase paprathno jana-jana dhyase cakase ca RV_05.015.00.42 vayo-vayo jarase yad dadhna pari tman viurpo jigsi RV_05.015.00.51 vjo nu te avasas ptv antam uru dogha dharua deva rya RV_05.015.00.52 pada na tyur guh dadhno maho rye citayann atrim aspa RV_05.016.01.1 bhad vayo hi bhnave 'rc devygnaye RV_05.016.01.2 yam mitra na praastibhir martso dadhire pura RV_05.016.02.1 sa hi dyubhir jann hot dakasya bhvo RV_05.016.02.2 vi havyam agnir nuag bhago na vram vati RV_05.016.03.1 asya stome maghona sakhye vddhaocia RV_05.016.03.2 viv yasmin tuvivai sam arye umam dadhu RV_05.016.04.1 adh hy agna e suvryasya mahan RV_05.016.04.2 tam id yahva na rodas pari ravo babhvatu RV_05.016.05.1 n na ehi vryam agne gna bhara RV_05.016.05.2 ye vaya ye ca sraya svasti dhmahe sacotaidhi ptsu no vdhe RV_05.017.01.1 yajair deva martya itth tavysam taye RV_05.017.01.2 agni kte svadhvare prur tvase RV_05.017.02.1 asya hi svayaastara s vidharman manyase RV_05.017.02.2 ta nka citraociam mandram paro manūay RV_05.017.03.1 asya vs u arci ya yukta tuj gir RV_05.017.03.2 divo na yasya retas bhac chocanty arcaya RV_05.017.04.1 asya kratv vicetaso dasmasya vasu ratha RV_05.017.04.2 adh vivsu havyo 'gnir viku pra asyate RV_05.017.05.1 n na id dhi vryam s sacanta sraya RV_05.017.05.2 rjo napd abhiaye phi agdhi svastaya utaidhi ptsu no vdhe RV_05.018.01.1 prtar agni purupriyo via stavettithi RV_05.018.01.2 vivni yo amartyo havy marteu rayati RV_05.018.02.1 dvitya mktavhase svasya dakasya mahan RV_05.018.02.2 indu sa dhatta nuak stot cit te amartya RV_05.018.03.1 ta vo drghyuocia gir huve maghonm RV_05.018.03.2 ario ye ratho vy avadvann yate RV_05.018.04.1 citr v yeu ddhitir sann ukth pnti ye RV_05.018.04.2 stram barhi svarare ravsi dadhire pari RV_05.018.05.1 ye me pacata dadur avn sadhastuti RV_05.018.05.2 dyumad agne mahi ravo bhat kdhi maghon nvad amta nm RV_05.019.01.1 abhy avasth pra jyante pra vavrer vavri ciketa RV_05.019.01.2 upasthe mtur vi cae RV_05.019.02.1 juhure vi citayanto 'nimia nmam pnti RV_05.019.02.2 dhm pura viviu RV_05.019.03.1 vaitreyasya jantavo dyumad vardhanta kaya RV_05.019.03.2 nikagrvo bhaduktha en madhv na vjayu RV_05.019.04.1 priya dugdha na kmyam ajmi jmyo sac RV_05.019.04.2 gharmo na vjajaharo 'dabdha avato dabha RV_05.019.05.1 kran no rama bhuva sam bhasman vyun vevidna RV_05.019.05.2 t asya san dhajo na tigm susait vakyo vakaesth RV_05.020.01.1 yam agne vjastama tva cin manyase rayim RV_05.020.01.2 ta no grbhi ravyya devatr panay yujam RV_05.020.02.1 ye agne nerayanti te vddh ugrasya avasa RV_05.020.02.2 apa dveo apa hvaro 'nyavratasya sacire RV_05.020.03.1 hotra tv vmahe 'gne dakasya sdhanam RV_05.020.03.2 yajeu prvya gir prayasvanto havmahe RV_05.020.04.1 itth yath ta taye sahasvan dive-dive RV_05.020.04.2 rya tya sukrato gobhi yma sadhamdo vrai syma sadhamda RV_05.021.01.1 manuvat tv ni dhmahi manuvat sam idhmahi RV_05.021.01.2 agne manuvad agiro devn devayate yaja RV_05.021.02.1 tva hi mnue jane 'gne suprta idhyase RV_05.021.02.2 srucas tv yanty nuak sujta sarpirsute RV_05.021.03.1 tv vive sajoaso devso dtam akrata RV_05.021.03.2 saparyantas tv kave yajeu devam ate RV_05.021.04.1 deva vo devayajyaygnim ta martya RV_05.021.04.2 samiddha ukra ddihy tasya yonim sada sasasya yonim sada RV_05.022.01.1 pra vivasmann atrivad arc pvakaocie RV_05.022.01.2 yo adhvarev Ŭyo hot mandratamo vii RV_05.022.02.1 ny agni jtavedasa dadht devam tvijam RV_05.022.02.2 pra yaja etv nuag ady devavyacastama RV_05.022.03.1 cikitvinmanasa tv devam martsa taye RV_05.022.03.2 vareyasya te 'vasa iynso amanmahi RV_05.022.04.1 agne cikiddhy asya na ida vaca sahasya RV_05.022.04.2 ta tv suipra dampate stomair vardhanty atrayo grbhi umbhanty atraya RV_05.023.01.1 agne sahantam bhara dyumnasya prsah rayim RV_05.023.01.2 viv ya carar abhy s vjeu ssahat RV_05.023.02.1 tam agne ptanëaha rayi sahasva bhara RV_05.023.02.2 tva hi satyo adbhuto dt vjasya gomata RV_05.023.03.1 vive hi tv sajoaso janso vktabarhia RV_05.023.03.2 hotra sadmasu priya vyanti vry puru RV_05.023.04.1 sa hi m vivacarair abhimti saho dadhe RV_05.023.04.2 agna eu kayev revan na ukra ddihi dyumat pvaka ddihi RV_05.024.01.1 agne tva no antama uta trt ivo bhav varthya RV_05.024.02.1 vasur agnir vasurav ach naki dyumattama rayi d RV_05.024.03.1 sa no bodhi rudh havam uruy o aghyata samasmt RV_05.024.04.1 ta tv ociha ddiva sumnya nnam mahe sakhibhya | RV_05.025.00.11 ach vo agnim avase deva gsi sa no vasu RV_05.025.00.12 rsat putra m tv parati dvia RV_05.025.00.21 sa hi satyo yam prve cid devsa cid yam dhire RV_05.025.00.22 hotram mandrajihvam it sudtibhir vibhvasum RV_05.025.00.31 sa no dht varihay rehay ca sumaty RV_05.025.00.32 agne ryo didhi na suvktibhir vareya RV_05.025.00.41 agnir deveu rjaty agnir martev vian RV_05.025.00.42 agnir no havyavhano 'gni dhbhi saparyata RV_05.025.00.51 agnis tuviravastama tuvibrahmam uttamam RV_05.025.00.52 atrta rvayatpatim putra dadti due RV_05.025.00.61 agnir dadti satpati ssha yo yudh nbhi RV_05.025.00.62 agnir atya raghuyada jetram aparjitam RV_05.025.00.71 yad vhiha tad agnaye bhad arca vibhvaso RV_05.025.00.72 mahiva tvad rayis tvad vj ud rate RV_05.025.00.81 tava dyumanto arcayo grvevocyate bhat RV_05.025.00.82 uto te tanyatur yath svno arta tman diva RV_05.025.00.91 ev agni vasyava sahasna vavandima RV_05.025.00.92 sa no viv ati dvia paran nveva sukratu RV_05.026.01.1 agne pvaka roci mandray deva jihvay RV_05.026.01.2 devn vaki yaki ca RV_05.026.02.1 ta tv ghtasnav mahe citrabhno svardam RV_05.026.02.2 dev vtaye vaha RV_05.026.03.1 vtihotra tv kave dyumanta sam idhmahi RV_05.026.03.2 agne bhantam adhvare RV_05.026.04.1 agne vivebhir gahi devebhir havyadtaye RV_05.026.04.2 hotra tv vmahe RV_05.026.05.1 yajamnya sunvata gne suvrya vaha RV_05.026.05.2 devair satsi barhii RV_05.026.06.1 samidhna sahasrajid agne dharmi puyasi RV_05.026.06.2 devn dta ukthya RV_05.026.07.1 ny agni jtavedasa hotravha yavihyam RV_05.026.07.2 dadht devam tvijam RV_05.026.08.1 pra yaja etv nuag ady devavyacastama RV_05.026.08.2 stta barhir sade RV_05.026.09.1 edam maruto avin mitra sdantu varua RV_05.026.09.2 devsa sarvay vi RV_05.027.01.1 anasvant satpatir mmahe me gv cetiho asuro maghona RV_05.027.01.2 traivo agne daabhi sahasrair vaivnara tryarua ciketa RV_05.027.02.1 yo me at ca viati ca gon har ca yukt sudhur dadti RV_05.027.02.2 vaivnara suuto vvdhno 'gne yacha tryaruya arma RV_05.027.03.1 ev te agne sumati cakno navihya navama trasadasyu RV_05.027.03.2 yo me giras tuvijtasya prvr yuktenbhi tryaruo gti RV_05.027.04.1 yo ma iti pravocaty avamedhya sraye RV_05.027.04.2 dadad c sani yate dadan medhm tyate RV_05.027.05.1 yasya m paru atam uddharayanty ukaa RV_05.027.05.2 avamedhasya dn som iva tryira RV_05.027.06.1 indrgn atadvny avamedhe suvryam RV_05.027.06.2 katra dhrayatam bhad divi sryam ivjaram RV_05.028.01.1 samiddho agnir divi ocir aret pratya uasam urviy vi bhti RV_05.028.01.2 eti prc vivavr namobhir dev n havi ghtc RV_05.028.02.1 samidhyamno amtasya rjasi havi kvanta sacase svastaye RV_05.028.02.2 viva sa dhatte dravia yam invasy tithyam agne ni ca dhatta it pura RV_05.028.03.1 agne ardha mahate saubhagya tava dyumnny uttamni santu RV_05.028.03.2 sa jspatya suyamam kuva atryatm abhi tih mahsi RV_05.028.04.1 samiddhasya pramahaso 'gne vande tava riyam RV_05.028.04.2 vabho dyumnav asi sam adhvarev idhyase RV_05.028.05.1 samiddho agna huta devn yaki svadhvara RV_05.028.05.2 tva hi havyav asi RV_05.028.06.1 juhot duvasyatgnim prayaty adhvare RV_05.028.06.2 vdhva havyavhanam RV_05.029.01.1 try aryam manuo devatt tr rocan divy dhrayanta RV_05.029.01.2 arcanti tv maruta ptadaks tvam em ir indrsi dhra RV_05.029.02.1 anu yad m maruto mandasnam rcann indram papivsa sutasya RV_05.029.02.2 datta vajram abhi yad ahi hann apo yahvr asjat sartav u RV_05.029.03.1 uta brahmo maruto me asyendra somasya suutasya pey RV_05.029.03.2 tad dhi havyam manue g avindad ahann ahim papiv indro asya RV_05.029.04.1 d rodas vitara vi kabhyat savivyna cid bhiyase mga ka RV_05.029.04.2 jigartim indro apajargura prati vasantam ava dnava han RV_05.029.05.1 adha kratv maghavan tubhya dev anu vive adadu somapeyam RV_05.029.05.2 yat sryasya harita patant pura satr upar etae ka RV_05.029.06.1 nava yad asya navati ca bhogn ska vajrea maghav vivcat RV_05.029.06.2 arcantndram maruta sadhasthe traiubhena vacas bdhata dym RV_05.029.07.1 sakh sakhye apacat tyam agnir asya kratv mahi tr atni RV_05.029.07.2 tr skam indro manua sarsi sutam pibad vtrahatyya somam RV_05.029.08.1 tr yac chat mahim agho ms tr sarsi maghav somyp RV_05.029.08.2 kra na vive ahvanta dev bharam indrya yad ahi jaghna RV_05.029.09.1 uan yat sahasyair ayta gham indra jjuvnebhir avai RV_05.029.09.2 vanvno atra saratha yaytha kutsena devair avanor ha uam RV_05.029.10.1 prnyac cakram avha sryasya kutsynyad varivo ytave 'ka RV_05.029.10.2 anso dasyr amo vadhena ni duryoa va mdhravca RV_05.029.11.1 stomsas tv gaurivter avardhann arandhayo vaidathinya piprum RV_05.029.11.2 tvm jiv sakhyya cakre pacan paktr apiba somam asya RV_05.029.12.1 navagvsa sutasomsa indra daagvso abhy arcanty arkai RV_05.029.12.2 gavya cid rvam apidhnavanta ta cin nara aamn apa vran RV_05.029.13.1 katho nu te pari cari vidvn vry maghavan y cakartha RV_05.029.13.2 y co nu navy kava aviha pred u t te vidatheu bravma RV_05.029.14.1 et viv cakv indra bhry aparto janu vryea RV_05.029.14.2 y cin nu vajrin kavo dadhvn na te vart taviy asti tasy RV_05.029.15.1 indra brahma kriyam juasva y te aviha navy akarma RV_05.029.15.2 vastreva bhadr sukt vasy ratha na dhra svap atakam RV_05.030.01.1 kva sya vra ko apayad indra sukharatham yamna haribhym RV_05.030.01.2 yo ry vajr sutasomam ichan tad oko gant puruhta t RV_05.030.02.1 avcacakam padam asya sasvar ugra nidhtur anv yam ichan RV_05.030.02.2 apcham any uta te ma hur indra naro bubudhn aema RV_05.030.03.1 pra nu vaya sute y te ktnndra bravma yni no jujoa RV_05.030.03.2 vedad avidvä chavac ca vidvn vahate 'yam maghav sarvasena RV_05.030.04.1 sthiram mana cake jta indra ved eko yudhaye bhyasa cit RV_05.030.04.2 amna cic chavas didyuto vi vido gavm rvam usriym RV_05.030.05.1 paro yat tvam parama janih parvati rutya nma bibhrat RV_05.030.05.2 ata cid indrd abhayanta dev viv apo ajayad dsapatn RV_05.030.06.1 tubhyed ete maruta suev arcanty arka sunvanty andha RV_05.030.06.2 ahim ohnam apa aynam pra mybhir myina sakad indra RV_05.030.07.1 vi mdho janu dnam invann ahan gav maghavan sacakna RV_05.030.07.2 atr dsasya namuce iro yad avartayo manave gtum ichan RV_05.030.08.1 yuja hi mm akth d id indra iro dsasya namucer mathyan RV_05.030.08.2 amna cit svarya vartamnam pra cakriyeva rodas marudbhya RV_05.030.09.1 striyo hi dsa yudhni cakre kim m karann abal asya sen RV_05.030.09.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indra RV_05.030.10.1 sam atra gvo 'bhito 'navanteheha vatsair viyut yad san RV_05.030.10.2 sa t indro asjad asya kair yad somsa suut amandan RV_05.030.11.1 yad som babhrudht amandann aroravd vabha sdaneu RV_05.030.11.2 puradara papiv indro asya punar gavm adadd usriym RV_05.030.12.1 bhadram ida ruam agne akran gav catvri dadata sahasr RV_05.030.12.2 acayasya prayat maghni praty agrabhūma ntamasya nm RV_05.030.13.1 supeasam mva sjanty asta gav sahasrai ruamso agne RV_05.030.13.2 tvr indram amamandu sutso 'ktor vyuau paritakmyy RV_05.030.14.1 auchat s rtr paritakmy ym acaye rjani ruamnm RV_05.030.14.2 atyo na vj raghur ajyamno babhru catvry asanat sahasr RV_05.030.15.1 catusahasra gavyasya pava praty agrabhūma ruamev agne RV_05.030.15.2 gharma cit tapta pravje ya sd ayasmayas ta v dma vipr RV_05.031.01.1 indro rathya pravata koti yam adhyasthn maghav vjayantam RV_05.031.01.2 ytheva pavo vy unoti gop aio yti prathama sisan RV_05.031.02.1 pra drava harivo m vi vena piagarte abhi na sacasva RV_05.031.02.2 nahi tvad indra vasyo anyad asty amen cij janivata cakartha RV_05.031.03.1 ud yat saha sahasa jania dedia indra indriyi viv RV_05.031.03.2 prcodayat sudugh vavre antar vi jyoti savavtvat tamo 'va RV_05.031.04.1 anavas te ratham avya takan tva vajram puruhta dyumantam RV_05.031.04.2 brahma indram mahayanto arkair avardhayann ahaye hantav u RV_05.031.05.1 ve yat te vao arkam arcn indra grvo aditi sajo RV_05.031.05.2 anavso ye pavayo 'rath indreit abhy avartanta dasyn RV_05.031.06.1 pra te prvi karani vocam pra ntan maghavan y cakartha RV_05.031.06.2 aktvo yad vibhar rodas ubhe jayann apo manave dnucitr RV_05.031.07.1 tad in nu te karaa dasma viprhi yad ghnann ojo atrmimth RV_05.031.07.2 uasya cit pari my agbh prapitva yann apa dasyr asedha RV_05.031.08.1 tvam apo yadave turvayramaya sudugh pra indra RV_05.031.08.2 ugram aytam avaho ha kutsa sa ha yad vm uanranta dev RV_05.031.09.1 indrkuts vahamn rathen vm aty api kare vahantu RV_05.031.09.2 ni m adbhyo dhamatho ni adhasthn maghono hdo varathas tamsi RV_05.031.10.1 vtasya yuktn suyuja cid avn kavi cid eo ajagann avasyu RV_05.031.10.2 vive te atra maruta sakhya indra brahmi tavim avardhan RV_05.031.11.1 sra cid ratham paritakmyym prva karad upara jjuvsam RV_05.031.11.2 bharac cakram etaa sa riti puro dadhat saniyati kratu na RV_05.031.12.1 ya jan abhicake jagmendra sakhya sutasomam ichan RV_05.031.12.2 vadan grvva vedim bhriyte yasya jram adhvaryava caranti RV_05.031.13.1 ye ckananta ckananta n te mart amta mo te aha ran RV_05.031.13.2 vvandhi yajyr uta teu dhehy ojo janeu yeu te syma RV_05.032.01.1 adardar utsam asjo vi khni tvam aravn badbadhn aram RV_05.032.01.2 mahntam indra parvata vi yad va sjo vi dhr ava dnava han RV_05.032.02.1 tvam utsm tubhir badbadhn araha dha parvatasya vajrin RV_05.032.02.2 ahi cid ugra prayuta ayna jaghanv indra tavim adhatth RV_05.032.03.1 tyasya cin mahato nir mgasya vadhar jaghna tavibhir indra RV_05.032.03.2 ya eka id apratir manyamna d asmd anyo ajania tavyn RV_05.032.04.1 tya cid e svadhay madantam miho napta suvdha tamogm RV_05.032.04.2 vaprabharm dnavasya bhma vajrea vajr ni jaghna uam RV_05.032.05.1 tya cid asya kratubhir niattam amarmao vidad id asya marma RV_05.032.05.2 yad sukatra prabht madasya yuyutsanta tamasi harmye dh RV_05.032.06.1 tya cid itth katpaya aynam asrye tamasi vvdhnam RV_05.032.06.2 ta cin mandno vabha sutasyoccair indro apagry jaghna RV_05.032.07.1 ud yad indro mahate dnavya vadhar yamia saho aprattam RV_05.032.07.2 yad vajrasya prabhtau dadbha vivasya jantor adhama cakra RV_05.032.08.1 tya cid aram madhupa aynam asinva vavram mahy dad ugra RV_05.032.08.2 apdam atram mahat vadhena ni duryoa va mdhravcam RV_05.032.09.1 ko asya uma tavi varta eko dhan bharate apratta RV_05.032.09.2 ime cid asya jrayaso nu dev indrasyaujaso bhiyas jihte RV_05.032.10.1 ny asmai dev svadhitir jihta indrya gtur uatva yeme RV_05.032.10.2 sa yad ojo yuvate vivam bhir anu svadhvne kitayo namanta RV_05.032.11.1 eka nu tv satpatim päcajanya jta ӭomi yaasa janeu RV_05.032.11.2 tam me jagbhra aso naviha do vastor havamnsa indram RV_05.032.12.1 ev hi tvm tuth ytayantam magh viprebhyo dadata ӭomi RV_05.032.12.2 ki te brahmo ghate sakhyo ye tvy nidadhu kmam indra RV_05.033.01.1 mahi mahe tavase ddhye nn indryetth tavase atavyn RV_05.033.01.2 yo asmai sumati vjastau stuto jane samarya ciketa RV_05.033.02.1 sa tva na indra dhiyasno arkair har van yoktram are RV_05.033.02.2 y itth maghavann anu joa vako abhi prrya saki jann RV_05.033.03.1 na te ta indrbhy asmad vyuktso abrahmat yad asan RV_05.033.03.2 tih ratham adhi ta vajrahast rami deva yamase svava RV_05.033.04.1 pur yat ta indra santy ukth gave cakarthorvarsu yudhyan RV_05.033.04.2 tatake sryya cid okasi sve v samatsu dsasya nma cit RV_05.033.05.1 vaya te ta indra ye ca nara ardho jajn yt ca rath RV_05.033.05.2 smä jagamyd ahiuma satv bhago na havya prabhtheu cru RV_05.033.06.1 papkeyam indra tve hy ojo nmni ca ntamno amarta RV_05.033.06.2 sa na en vasavno rayi d prrya stue tuvimaghasya dnam RV_05.033.07.1 ev na indrotibhir ava phi gata ra krn RV_05.033.07.2 uta tvaca dadato vjastau piprhi madhva suutasya cro RV_05.033.08.1 uta tye m paurukutsyasya sres trasadasyor hiraino rar RV_05.033.08.2 vahantu m daa yetso asya gairikitasya kratubhir nu sace RV_05.033.09.1 uta tye m mrutvasya o kratvmaghso vidathasya rtau RV_05.033.09.2 sahasr me cyavatno dadna nkam aryo vapue nrcat RV_05.033.10.1 uta tye m dhvanyasya ju lakmayasya suruco yatn RV_05.033.10.2 mahn rya savaraasya er vraja na gva prayat api gman RV_05.034.01.1 ajtaatrum ajar svarvaty anu svadhmit dasmam yate RV_05.034.01.2 sunotana pacata brahmavhase puruutya pratara dadhtana RV_05.034.02.1 ya somena jaharam apipratmandata maghav madhvo andhasa RV_05.034.02.2 yad m mgya hantave mahvadha sahasrabhim uan vadha yamat RV_05.034.03.1 yo asmai ghrasa uta v ya dhani soma sunoti bhavati dyum aha RV_05.034.03.2 appa akras tatanuim hati tanubhram maghav ya kavsakha RV_05.034.04.1 yasyvadht pitara yasya mtara yasya akro bhrtara nta ūate RV_05.034.04.2 vetd v asya prayat yatakaro na kilbid ūate vasva kara RV_05.034.05.1 na pacabhir daabhir vay rabha nsunvat sacate puyat cana RV_05.034.05.2 jinti ved amuy hanti v dhunir devayum bhajati gomati vraje RV_05.034.06.1 vitvakaa samtau cakramsajo 'sunvato viua sunvato vdha RV_05.034.06.2 indro vivasya damit vibhūao yathvaa nayati dsam rya RV_05.034.07.1 sam m paer ajati bhojanam mue vi due bhajati snara vasu RV_05.034.07.2 durge cana dhriyate viva puru jano yo asya tavim acukrudhat RV_05.034.08.1 sa yaj janau sudhanau vivaardhasv aved indro maghav gou ubhriu RV_05.034.08.2 yuja hy anyam akta pravepany ud gavya sjate satvabhir dhuni RV_05.034.09.1 sahasrasm gnivei gūe atrim agna upam ketum arya RV_05.034.09.2 tasm pa sayata ppayanta tasmin katram amavat tveam astu RV_05.035.00.11 yas te sdhiho 'vasa indra kratu am bhara RV_05.035.00.12 asmabhya carasaha sasni vjeu duaram RV_05.035.00.21 yad indra te catasro yac chra santi tisra RV_05.035.00.22 yad v paca kitnm avas tat su na bhara RV_05.035.00.31 te 'vo vareya vantamasya hmahe RV_05.035.00.32 vajtir hi jajia bhbhir indra turvai RV_05.035.00.41 v hy asi rdhase jajie vi te ava RV_05.035.00.42 svakatra te dhan mana satrham indra pausyam RV_05.035.00.51 tva tam indra martyam amitrayantam adriva RV_05.035.00.52 sarvarath atakrato ni yhi avasas pate RV_05.035.00.61 tvm id vtrahantama janso vktabarhia RV_05.035.00.62 ugram prvūu prvya havante vjastaye RV_05.035.00.71 asmkam indra duaram puroyvnam jiu RV_05.035.00.72 sayvna dhane-dhane vjayantam av ratham RV_05.035.00.81 asmkam indrehi no ratham av puradhy RV_05.035.00.82 vaya aviha vrya divi ravo dadhmahi divi stomam manmahe RV_05.036.01.1 sa gamad indro yo vasn ciketad dtu dmano raym RV_05.036.01.2 dhanvacaro na vasagas ta cakamna pibatu dugdham aum RV_05.036.02.1 te han hariva ra ipre ruhat somo na parvatasya phe RV_05.036.02.2 anu tv rjann arvato na hinvan grbhir madema puruhta vive RV_05.036.03.1 cakra na vttam puruhta vepate mano bhiy me amater id adriva RV_05.036.03.2 rathd adhi tv jarit sadvdha kuvin nu stoan maghavan purvasu RV_05.036.04.1 ea grveva jarit ta indreyarti vcam bhad ua RV_05.036.04.2 pra savyena maghavan yasi rya pra dakiid dharivo m vi vena RV_05.036.05.1 v tv vaa vardhatu dyaur v vabhy vahase haribhym RV_05.036.05.2 sa no v varatha suipra vakrato v vajrin bhare dh RV_05.036.06.1 yo rohitau vjinau vjinvn tribhi atai sacamnv adia RV_05.036.06.2 yne sam asmai kitayo namant rutarathya maruto duvoy RV_05.037.01.1 sam bhnun yatate sryasyjuhvno ghtapha svac RV_05.037.01.2 tasm amdhr uaso vy uchn ya indrya sunavmety ha RV_05.037.02.1 samiddhgnir vanavat strabarhir yuktagrv sutasomo jarte RV_05.037.02.2 grvo yasyeira vadanty ayad adhvaryur haviva sindhum RV_05.037.03.1 vadhr iyam patim ichanty eti ya vahte mahim iirm RV_05.037.03.2 sya ravasyd ratha ca ghot pur sahasr pari vartayte RV_05.037.04.1 na sa rj vyathate yasminn indras tvra somam pibati gosakhyam RV_05.037.04.2 satvanair ajati hanti vtra keti kit subhago nma puyan RV_05.037.05.1 puyt keme abhi yoge bhavty ubhe vtau sayat sa jayti RV_05.037.05.2 priya srye priyo agn bhavti ya indrya sutasomo dadat RV_05.038.01.1 uro a indra rdhaso vibhv rti atakrato RV_05.038.01.2 adh no vivacarae dyumn sukatra mahaya RV_05.038.02.1 yad m indra ravyyam ia aviha dadhie RV_05.038.02.2 paprathe drgharuttama hirayavara duaram RV_05.038.03.1 umso ye te adrivo mehan ketaspa RV_05.038.03.2 ubh devv abhiaye diva ca gma ca rjatha RV_05.038.04.1 uto no asya kasya cid dakasya tava vtrahan RV_05.038.04.2 asmabhya nmam bharsmabhya nmaasyase RV_05.038.05.1 n ta bhir abhiibhis tava arma chatakrato RV_05.038.05.2 indra syma sugop ra syma sugop RV_05.039.01.1 yad indra citra mehansti tvdtam adriva RV_05.039.01.2 rdhas tan no vidadvasa ubhayhasty bhara RV_05.039.02.1 yan manyase vareyam indra dyuka tad bhara RV_05.039.02.2 vidyma tasya te vayam akprasya dvane RV_05.039.03.1 yat te ditsu prardhyam mano asti rutam bhat RV_05.039.03.2 tena dh cid adriva vja dari staye RV_05.039.04.1 mahiha vo maghon rjna caranm RV_05.039.04.2 indram upa praastaye prvbhir jujue gira RV_05.039.05.1 asm it kvya vaca uktham indrya asyam RV_05.039.05.2 tasm u brahmavhase giro vardhanty atrayo gira umbhanty atraya RV_05.040.01.1 yhy adribhi suta soma somapate piba RV_05.040.01.2 vann indra vabhir vtrahantama RV_05.040.02.1 v grv v mado v somo aya suta RV_05.040.02.2 vann indra vabhir vtrahantama RV_05.040.03.1 v tv vaa huve vajri citrbhir tibhi RV_05.040.03.2 vann indra vabhir vtrahantama RV_05.040.04.1 jū vajr vabhas turë chum rj vtrah somapv RV_05.040.04.2 yuktv haribhym upa ysad arv mdhyadine savane matsad indra RV_05.040.05.1 yat tv srya svarbhnus tamasvidhyad sura RV_05.040.05.2 aketravid yath mugdho bhuvanny addhayu RV_05.040.06.1 svarbhnor adha yad indra my avo divo vartamn avhan RV_05.040.06.2 gha srya tamaspavratena turyea brahmavindad atri RV_05.040.07.1 m mm ima tava santam atra irasy drugdho bhiyas ni grt RV_05.040.07.2 tvam mitro asi satyardhs tau mehvata varua ca rj RV_05.040.08.1 grvo brahm yuyujna saparyan kri devn namasopaikan RV_05.040.08.2 atri sryasya divi cakur dht svarbhnor apa my aghukat RV_05.040.09.1 ya vai srya svarbhnus tamasvidhyad sura RV_05.040.09.2 atrayas tam anv avindan nahy anye aaknuvan RV_05.041.01.1 ko nu vm mitrvaruv tyan divo v maha prthivasya v de RV_05.041.01.2 tasya v sadasi trsth no yajyate v pauo na vjn RV_05.041.02.1 te no mitro varuo aryamyur indra bhuk maruto juanta RV_05.041.02.2 namobhir v ye dadhate suvkti stoma rudrya mhue sajo RV_05.041.03.1 v yehvin huvadhyai vtasya patman rathyasya puau RV_05.041.03.2 uta v divo asurya manma prndhsva yajyave bharadhvam RV_05.041.04.1 pra sakao divya kavahot trito diva sajo vto agni RV_05.041.04.2 pƫ bhaga prabhthe vivabhoj ji na jagmur vavatam RV_05.041.05.1 pra vo rayi yuktvam bharadhva rya ee 'vase dadhta dh RV_05.041.05.2 sueva evair auijasya hot ye va ev marutas turm RV_05.041.06.1 pra vo vyu rathayuja kudhvam pra deva vipram panitram arkai RV_05.041.06.2 iudhyava taspa puradhr vasvr no atra patnr dhiye dhu RV_05.041.07.1 upa va ee vandyebhi ƫai pra yahv diva citayadbhir arkai RV_05.041.07.2 usnakt viduva vivam h vahato martyya yajam RV_05.041.08.1 abhi vo arce poyvato nn vsto pati tvara rara RV_05.041.08.2 dhany sajo dhia namobhir vanaspatr oadh rya ee RV_05.041.09.1 tuje nas tane parvat santu svaitavo ye vasavo na vr RV_05.041.09.2 panita ptyo yajata sad no vardhn na asa naryo abhiau RV_05.041.10.1 vo astoi bhmyasya garbha trito naptam ap suvkti RV_05.041.10.2 gte agnir etar na ƫai ocikeo ni riti van RV_05.041.11.1 kath mahe rudriyya bravma kad rye cikitue bhagya RV_05.041.11.2 pa oadhr uta no 'vantu dyaur van girayo vkake RV_05.041.12.1 ӭotu na rjm patir gira sa nabhas tary iira parijm RV_05.041.12.2 ӭvantv pa puro na ubhr pari sruco babhasydre RV_05.041.13.1 vid cin nu mahnto ye va ev bravma dasm vrya dadhn RV_05.041.13.2 vaya cana subhva va yanti kubh martam anuyata vadhasnai RV_05.041.14.1 daivyni prthivni janmpa cch sumakhya vocam RV_05.041.14.2 vardhant dyvo gira candrgr ud vardhantm abhit ar RV_05.041.15.1 pade-pade me jarim ni dhyi vartr v akr y pyubhi ca RV_05.041.15.2 siaktu mt mah ras na smat sribhir juhasta juvani RV_05.041.16.1 kath dema namas sudnn evay maruto achoktau praravaso maruto achoktau RV_05.041.16.2 m no 'hir budhnyo rie dhd asmkam bhd upamtivani RV_05.041.17.1 iti cin nu prajyai paumatyai devso vanate martyo va devso vanate martyo va RV_05.041.17.2 atr iv tanvo dhsim asy jar cin me nirtir jagrasta RV_05.041.18.1 t vo dev sumatim rjayantm iam ayma vasava as go RV_05.041.18.2 s na sudnur mayant dev prati dravant suvitya gamy RV_05.041.19.1 abhi na i ythasya mt sman nadbhir urva v gtu RV_05.041.19.2 urva v bhaddiv gnbhyrvn prabhthasyyo RV_05.041.20.1 siaktu na rjavyasya pue | RV_05.042.01.1 pra atam varua ddhit gr mitram bhagam aditi nnam ay RV_05.042.01.2 padyoni pacahot ӭotv atrtapanth asuro mayobhu RV_05.042.02.1 prati me stomam aditir jagbhyt snu na mt hdya suevam RV_05.042.02.2 brahma priya devahita yad asty aham mitre varue yan mayobhu RV_05.042.03.1 ud raya kavitama kavnm unattainam abhi madhv ghtena RV_05.042.03.2 sa no vasni prayat hitni candri deva savit suvti RV_05.042.04.1 sam indra o manas nei gobhi sa sribhir hariva sa svasti RV_05.042.04.2 sam brahma devahita yad asti sa devn sumaty yajiynm RV_05.042.05.1 devo bhaga savit ryo aa indro vtrasya sajito dhannm RV_05.042.05.2 bhuk vja uta v puradhir avantu no amtsas tursa RV_05.042.06.1 marutvato aprattasya jior ajryata pra bravm ktni RV_05.042.06.2 na te prve maghavan nparso na vrya ntana ka canpa RV_05.042.07.1 upa stuhi prathama ratnadheyam bhaspati sanitra dhannm RV_05.042.07.2 ya asate stuvate ambhaviha purvasur gamaj johuvnam RV_05.042.08.1 tavotibhi sacamn ari bhaspate maghavna suvr RV_05.042.08.2 ye avad uta v santi god ye vastrad subhags teu rya RV_05.042.09.1 visarma kuhi vittam e ye bhujate apanto na ukthai RV_05.042.09.2 apavratn prasave vvdhnn brahmadvia sryd yvayasva RV_05.042.10.1 ya ohate rakaso devavtv acakrebhis tam maruto ni yta RV_05.042.10.2 yo va am aamnasya nindt tuchyn kmn karate sividna RV_05.042.11.1 tam u uhi ya sviu sudhanv yo vivasya kayati bheajasya RV_05.042.11.2 yakv mahe saumanasya rudra namobhir devam asura duvasya RV_05.042.12.1 damnaso apaso ye suhast va patnr nadyo vibhvata RV_05.042.12.2 sarasvat bhaddivota rk daasyantr varivasyantu ubhr RV_05.042.13.1 pra s mahe suaraya medh giram bhare navyas jyamnm RV_05.042.13.2 ya han duhitur vakasu rp minno akod ida na RV_05.042.14.1 pra suuti stanayanta ruvantam ias pati jaritar nnam ay RV_05.042.14.2 yo abdim udanim iyarti pra vidyut rodas ukama RV_05.042.15.1 ea stomo mruta ardho ach rudrasya snr yuvanyr ud ay RV_05.042.15.2 kmo rye havate m svasty upa stuhi padav aysa RV_05.042.16.1 praia stoma pthivm antarika vanaspatr oadh rye ay RV_05.042.16.2 devo-deva suhavo bhtu mahyam m no mt pthiv durmatau dht RV_05.042.17.1 urau dev anibdhe syma RV_05.042.18.1 sam avinor avas ntanena mayobhuv suprat gamema RV_05.042.18.2 no rayi vahatam ota vrn vivny amt saubhagni RV_05.043.01.1 dhenava payas tryarth amardhantr upa no yantu madhv RV_05.043.01.2 maho rye bhat sapta vipro mayobhuvo jarit johavti RV_05.043.02.1 suut namas vartayadhyai dyv vjya pthiv amdhre RV_05.043.02.2 pit mt madhuvac suhast bhare-bhare no yaasv avim RV_05.043.03.1 adhvaryava cakvso madhni pra vyave bharata cru ukram RV_05.043.03.2 hoteva na prathama phy asya deva madhvo rarim te madya RV_05.043.04.1 daa kipo yujate bh adri somasya y amitr suhast RV_05.043.04.2 madhvo rasa sugabhastir girih canicadad duduhe ukram au RV_05.043.05.1 asvi te jujuya soma kratve dakya bhate madya RV_05.043.05.2 har rathe sudhur yoge arvg indra priy kuhi hyamna RV_05.043.06.1 no mahm aramati sajo gn dev namas rtahavym RV_05.043.06.2 madhor madya bhatm tajm gne vaha pathibhir devaynai RV_05.043.07.1 ajanti yam prathayanto na vipr vapvanta ngnin tapanta RV_05.043.07.2 pitur na putra upasi preha gharmo agnim tayann asdi RV_05.043.08.1 ach mah bhat atam gr dto na gantv avin huvadhyai RV_05.043.08.2 mayobhuv sarath ytam arvg ganta nidhi dhuram ir na nbhim RV_05.043.09.1 pra tavyaso namakti turasyham pƫa uta vyor adiki RV_05.043.09.2 y rdhas coditr matn y vjasya draviod uta tman RV_05.043.10.1 nmabhir maruto vaki vivn rpebhir jtavedo huvna RV_05.043.10.2 yaja giro jaritu suuti ca vive ganta maruto viva t RV_05.043.11.1 no divo bhata parvatd sarasvat yajat gantu yajam RV_05.043.11.2 hava dev juju ghtc agm no vcam uat ӭotu RV_05.043.12.1 vedhasa nlapham bhantam bhaspati sadane sdayadhvam RV_05.043.12.2 sdadyoni dama ddivsa hirayavaram arua sapema RV_05.043.13.1 dharasir bhaddivo raro vivebhir gantv omabhir huvna RV_05.043.13.2 gn vasna oadhr amdhras tridhtuӭgo vabho vayodh RV_05.043.14.1 mtu pade parame ukra yor vipanyavo rspirso agman RV_05.043.14.2 suevya namas rtahavy ium mjanty yavo na vse RV_05.043.15.1 bhad vayo bhate tubhyam agne dhiyjuro mithunsa sacanta RV_05.043.15.2 devo-deva suhavo bhtu mahyam m no mt pthiv durmatau dht RV_05.043.16.1 urau dev anibdhe syma RV_05.043.17.1 sam avinor avas ntanena mayobhuv suprat gamema RV_05.043.17.2 no rayi vahatam ota vrn vivny amt saubhagni RV_05.044.01.1 tam pratnath prvath vivathemath jyehattim barhiada svarvidam RV_05.044.01.2 pratcna vjana dohase giru jayantam anu ysu vardhase RV_05.044.02.1 riye sudr uparasya y svar virocamna kakubhm acodate RV_05.044.02.2 sugop asi na dabhya sukrato paro mybhir ta sa nma te RV_05.044.03.1 atya havi sacate sac ca dhtu criagtu sa hot sahobhari RV_05.044.03.2 prasarsro anu barhir v iur madhye yuvjaro visruh hita RV_05.044.04.1 pra va ete suyujo ymann iaye ncr amumai yamya tvdha RV_05.044.04.2 suyantubhi sarvasair abhubhi krivir nmni pravae muyati RV_05.044.05.1 sajarbhuras tarubhi sutegbha vaykina cittagarbhsu susvaru RV_05.044.05.2 dhravkev jugtha obhase vardhasva patnr abhi jvo adhvare RV_05.044.06.1 ydg eva dade tdg ucyate sa chyay dadhire sidhraypsv RV_05.044.06.2 mahm asmabhyam urum uru jrayo bhat suvram anapacyuta saha RV_05.044.07.1 vety agrur janivn v ati spdha samaryat manas srya kavi RV_05.044.07.2 ghrasa rakantam pari vivato gayam asmka arma vanavat svvasu RV_05.044.08.1 jyysam asya yatunasya ketuna isvara carati ysu nma te RV_05.044.08.2 ydmin dhyi tam apasyay vidad ya u svaya vahate so ara karat RV_05.044.09.1 samudram sm ava tasthe agrim na riyati savana yasminn yat RV_05.044.09.2 atr na hrdi kravaasya rejate yatr matir vidyate ptabandhan RV_05.044.10.1 sa hi katrasya manasasya cittibhir evvadasya yajatasya sadhre RV_05.044.10.2 avatsrasya spavma ravabhi aviha vja vidu cid ardhyam RV_05.044.11.1 yena sm aditi kakyo mado vivavrasya yajatasya myina RV_05.044.11.2 sam anyam-anyam arthayanty etave vidur viam paripnam anti te RV_05.044.12.1 sadpo yajato vi dvio vadhd bhuvkta rutavit taryo va sac RV_05.044.12.2 ubh sa var praty eti bhti ca yad gaam bhajate suprayvabhi RV_05.044.13.1 sutambharo yajamnasya satpatir vivsm dha sa dhiym udacana RV_05.044.13.2 bharad dhen rasavac chiriye payo 'nubruvo adhy eti na svapan RV_05.044.14.1 yo jgra tam ca kmayante yo jgra tam u smni yanti RV_05.044.14.2 yo jgra tam aya soma ha tavham asmi sakhye nyok RV_05.044.15.1 agnir jgra tam ca kmayante 'gnir jgra tam u smni yanti RV_05.044.15.2 agnir jgra tam aya soma ha tavham asmi sakhye nyok RV_05.045.00.11 vid divo viyann adrim ukthair yaty uaso arcino gu RV_05.045.00.12 apvta vrajinr ut svar gd vi duro mnur deva va RV_05.045.00.21 vi sryo amati na riya sd orvd gavm mt jnat gt RV_05.045.00.22 dhanvaraso nadya khdoar stheva sumit dhata dyau RV_05.045.00.31 asm ukthya parvatasya garbho mahn janue prvyya RV_05.045.00.32 vi parvato jihta sdhata dyaur vivsanto dasayanta bhma RV_05.045.00.41 sktebhir vo vacobhir devajuair indr nv agn avase huvadhyai RV_05.045.00.42 ukthebhir hi m kavaya suyaj vivsanto maruto yajanti RV_05.045.00.51 eto nv adya sudhyo bhavma pra duchun minavm varya RV_05.045.00.52 re dvesi sanutar dadhmyma präco yajamnam acha RV_05.045.00.61 et dhiya kavm sakhyo 'pa y mtm uta vraja go RV_05.045.00.62 yay manur viiipra jigya yay vaig vakur p purūam RV_05.045.00.71 annod atra hastayato adrir rcan yena daa mso navagv RV_05.045.00.72 ta yat saram g avindad vivni satygir cakra RV_05.045.00.81 vive asy vyui mhiny sa yad gobhir agiraso navanta RV_05.045.00.82 utsa sm parame sadhastha tasya path saram vidad g RV_05.045.00.91 sryo ytu saptva ketra yad asyorviy drghaythe RV_05.045.00.92 raghu yena patayad andho ach yuv kavir ddayad gou gachan RV_05.045.01.01 sryo aruhac chukram aro 'yukta yad dharito vtaph RV_05.045.01.02 udn na nvam anayanta dhr ӭvatr po arvg atihan RV_05.045.01.11 dhiya vo apsu dadhie svar yaytaran daa mso navagv RV_05.045.01.12 ay dhiy syma devagop ay dhiy tuturymty aha RV_05.046.01.1 hayo na vidv ayuji svaya dhuri t vahmi prataram avasyuvam RV_05.046.01.2 nsy vami vimuca nvtam punar vidvn patha puraeta ju neati RV_05.046.02.1 agna indra varua mitra dev ardha pra yanta mrutota vio RV_05.046.02.2 ubh nsaty rudro adha gn pƫ bhaga sarasvat juanta RV_05.046.03.1 indrgn mitrvaruditi sva pthiv dym maruta parvat apa RV_05.046.03.2 huve vium pƫaam brahmaas patim bhaga nu asa savitram taye RV_05.046.04.1 uta no viur uta vto asridho draviod uta somo mayas karat RV_05.046.04.2 uta bhava uta rye no avinota tvaota vibhvnu masate RV_05.046.05.1 uta tyan no mruta ardha gamad divikaya yajatam barhir sade RV_05.046.05.2 bhaspati arma pƫota no yamad varthya varuo mitro aryam RV_05.046.06.1 uta tye na parvatsa suastaya sudtayo nadyas trmae bhuvan RV_05.046.06.2 bhago vibhakt avasvas gamad uruvyac aditi rotu me havam RV_05.046.07.1 devnm patnr uatr avantu na prvantu nas tujaye vjastaye RV_05.046.07.2 y prthivso y apm api vrate t no dev suhav arma yachata RV_05.046.08.1 uta gn vyantu devapatnr indry agnyy avin r RV_05.046.08.2 rodas varun ӭotu vyantu devr ya tur jannm RV_05.047.01.1 prayujat diva eti bruv mah mt duhitur bodhayant RV_05.047.01.2 vivsant yuvatir manū pitbhya sadane johuvn RV_05.047.02.1 ajirsas tadapa yamn tasthivso amtasya nbhim RV_05.047.02.2 anantsa uravo vivata sm pari dyvpthiv yanti panth RV_05.047.03.1 uk samudro arua supara prvasya yonim pitur vivea RV_05.047.03.2 madhye divo nihita pnir am vi cakrame rajasas pty antau RV_05.047.04.1 catvra m bibhrati kemayanto daa garbha carase dhpayante RV_05.047.04.2 tridhtava param asya gvo diva caranti pari sadyo antn RV_05.047.05.1 ida vapur nivacana jansa caranti yan nadyas tasthur pa RV_05.047.05.2 dve yad m bibhto mtur anye iheha jte yamy sabandh RV_05.047.06.1 vi tanvate dhiyo asm apsi vastr putrya mtaro vayanti RV_05.047.06.2 upaprake vao modamn divas path vadhvo yanty acha RV_05.047.07.1 tad astu mitrvaru tad agne a yor asmabhyam idam astu astam RV_05.047.07.2 amahi gdham uta pratih namo dive bhate sdanya RV_05.048.01.1 kad u priyya dhmne manmahe svakatrya svayaase mahe vayam RV_05.048.01.2 menyasya rajaso yad abhra apo vn vitanoti myin RV_05.048.02.1 t atnata vayuna vravakaa samny vtay vivam raja RV_05.048.02.2 apo apcr apar apejate pra prvbhis tirate devayur jana RV_05.048.03.1 grvabhir ahanyebhir aktubhir variha vajram jigharti myini RV_05.048.03.2 ata v yasya pracaran sve dame savartayanto vi ca vartayann ah RV_05.048.04.1 tm asya rtim paraor iva praty ankam akhyam bhuje asya varpasa RV_05.048.04.2 sac yadi pitumantam iva kaya ratna dadhti bharahtaye vie RV_05.048.05.1 sa jihvay caturanka jate cru vasno varuo yatann arim RV_05.048.05.2 na tasya vidma puruatvat vaya yato bhaga savit dti vryam RV_05.049.01.1 deva vo adya savitram ee bhaga ca ratna vibhajantam yo RV_05.049.01.2 v nar purubhuj vavty dive-dive cid avin sakhyan RV_05.049.02.1 prati prayam asurasya vidvn sktair deva savitra duvasya RV_05.049.02.2 upa bruvta namas vijna jyeha ca ratna vibhajantam yo RV_05.049.03.1 adatray dayate vryi pƫ bhago aditir vasta usra RV_05.049.03.2 indro viur varuo mitro agnir ahni bhadr janayanta dasm RV_05.049.04.1 tan no anarv savit vartha tat sindhava iayanto anu gman RV_05.049.04.2 upa yad voce adhvarasya hot rya syma patayo vjaratn RV_05.049.05.1 pra ye vasubhya vad namo dur ye mitre varue sktavca RV_05.049.05.2 avaitv abhva kut varyo divaspthivyor avas madema RV_05.050.01.1 vivo devasya netur marto vurta sakhyam RV_05.050.01.2 vivo rya iudhyati dyumna vta puyase RV_05.050.02.1 te te deva netar ye cem anuase RV_05.050.02.2 te ry te hy pce sacemahi sacathya RV_05.050.03.1 ato na nn atithn ata patnr daasyata RV_05.050.03.2 re vivam patheh dvio yuyotu yyuvi RV_05.050.04.1 yatra vahnir abhihito dudravad droya pau RV_05.050.04.2 nma vrapastyo 'r dhreva sanit RV_05.050.05.1 ea te deva net rathaspati a rayi RV_05.050.05.2 a rye a svastaya iastuto manmahe devastuto manmahe RV_05.051.01.1 agne sutasya ptaye vivair mebhir gahi RV_05.051.01.2 devebhir havyadtaye RV_05.051.02.1 tadhtaya gata satyadharmo adhvaram RV_05.051.02.2 agne pibata jihvay RV_05.051.03.1 viprebhir vipra santya prtaryvabhir gahi RV_05.051.03.2 devebhi somaptaye RV_05.051.04.1 aya soma cam suto 'matre pari icyate RV_05.051.04.2 priya indrya vyave RV_05.051.05.1 vyav yhi vtaye juo havyadtaye RV_05.051.05.2 pib sutasyndhaso abhi praya RV_05.051.06.1 indra ca vyav e sutnm ptim arhatha RV_05.051.06.2 tä juethm arepasv abhi praya RV_05.051.07.1 sut indrya vyave somso dadhyira RV_05.051.07.2 nimna na yanti sindhavo 'bhi praya RV_05.051.08.1 sajr vivebhir devebhir avibhym uas saj RV_05.051.08.2 yhy agne atrivat sute raa RV_05.051.09.1 sajr mitrvarubhy saj somena viun RV_05.051.09.2 yhy agne atrivat sute raa RV_05.051.10.1 sajr dityair vasubhi sajr indrea vyun RV_05.051.10.2 yhy agne atrivat sute raa RV_05.051.11.1 svasti no mimtm avin bhaga svasti devy aditir anarvaa RV_05.051.11.2 svasti pƫ asuro dadhtu na svasti dyvpthiv sucetun RV_05.051.12.1 svastaye vyum upa bravmahai soma svasti bhuvanasya yas pati RV_05.051.12.2 bhaspati sarvagaa svastaye svastaya dityso bhavantu na RV_05.051.13.1 vive dev no ady svastaye vaivnaro vasur agni svastaye RV_05.051.13.2 dev avantv bhava svastaye svasti no rudra ptv ahasa RV_05.051.14.1 svasti mitrvaru svasti pathye revati RV_05.051.14.2 svasti na indra cgni ca svasti no adite kdhi RV_05.051.15.1 svasti panthm anu carema srycandramasv iva RV_05.051.15.2 punar dadatghnat jnat sa gamemahi RV_05.052.01.1 pra yvva dhuyrc marudbhir kvabhi RV_05.052.01.2 ye adrogham anuvadha ravo madanti yajiy RV_05.052.02.1 te hi sthirasya avasa sakhya santi dhuy RV_05.052.02.2 te ymann dhadvinas tman pnti avata RV_05.052.03.1 te syandrso nokao 'ti kandanti arvar RV_05.052.03.2 marutm adh maho divi kam ca manmahe RV_05.052.04.1 marutsu vo dadhmahi stoma yaja ca dhuy RV_05.052.04.2 vive ye mnu yug pnti martya ria RV_05.052.05.1 arhanto ye sudnavo naro asmiavasa RV_05.052.05.2 pra yaja yajiyebhyo divo arc marudbhya RV_05.052.06.1 rukmair yudh nara v r askata RV_05.052.06.2 anv en aha vidyuto maruto jajjhatr iva bhnur arta tman diva RV_05.052.07.1 ye vvdhanta prthiv ya urv antarika RV_05.052.07.2 vjane v nadn sadhasthe v maho diva RV_05.052.08.1 ardho mrutam uc chasa satyaavasam bhvasam RV_05.052.08.2 uta sma te ubhe nara pra syandr yujata tman RV_05.052.09.1 uta sma te paruym r vasata undhyava RV_05.052.09.2 uta pavy rathnm adrim bhindanty ojas RV_05.052.10.1 pathayo vipathayo 'ntaspath anupath RV_05.052.10.2 etebhir mahya nmabhir yaja vira ohate RV_05.052.11.1 adh naro ny ohate 'dh niyuta ohate RV_05.052.11.2 adh prvat iti citr rpi dary RV_05.052.12.1 chandastubha kubhanyava utsam krio ntu RV_05.052.12.2 te me ke cin na tyava m san di tvie RV_05.052.13.1 ya v ividyuta kavaya santi vedhasa RV_05.052.13.2 tam e mruta gaa namasy ramay gir RV_05.052.14.1 acha e mruta gaa dn mitra na yoa RV_05.052.14.2 divo v dhava ojas stut dhbhir iayata RV_05.052.15.1 n manvna e dev ach na vaka RV_05.052.15.2 dn saceta sribhir ymarutebhir ajibhi RV_05.052.16.1 pra ye me bandhvee g vocanta sraya pni vocanta mtaram RV_05.052.16.2 adh pitaram imia rudra vocanta ikvasa RV_05.052.17.1 sapta me sapta kina ekam-ek at dadu RV_05.052.17.2 yamunym adhi rutam ud rdho gavyam mje ni rdho avyam mje RV_05.053.01.1 ko veda jnam e ko v pur sumnev sa marutm RV_05.053.01.2 yad yuyujre kilsya RV_05.053.02.1 aitn ratheu tasthua ka urva kath yayu RV_05.053.02.2 kasmai sasru sudse anv paya ibhir vaya saha RV_05.053.03.1 te ma hur ya yayur upa dyubhir vibhir made RV_05.053.03.2 naro mary arepasa imn payann iti uhi RV_05.053.04.1 ye ajiu ye vūu svabhnava sraku rukmeu khdiu RV_05.053.04.2 ry ratheu dhanvasu RV_05.053.05.1 yumka sm rath anu mude dadhe maruto jradnava RV_05.053.05.2 v dyvo yatr iva RV_05.053.06.1 ya nara sudnavo dadue diva koam acucyavu RV_05.053.06.2 vi parjanya sjanti rodas anu dhanvan yanti vaya RV_05.053.07.1 tatdn sindhava kodas raja pra sasrur dhenavo yath RV_05.053.07.2 syann av ivdhvano vimocane vi yad vartanta enya RV_05.053.08.1 yta maruto diva ntarikd amd uta RV_05.053.08.2 mva sthta parvata RV_05.053.09.1 m vo rasnitabh kubh krumur m va sindhur ni rramat RV_05.053.09.2 m va pari ht sarayu purūiy asme t sumnam astu va RV_05.053.10.1 ta va ardha rathn tvea gaam mruta navyasnm RV_05.053.10.2 anu pra yanti vaya RV_05.053.11.1 ardha-ardha va e vrta-vrta gaa-gaa suastibhi RV_05.053.11.2 anu krmema dhtibhi RV_05.053.12.1 kasm adya sujtya rtahavyya pra yayu RV_05.053.12.2 en ymena maruta RV_05.053.13.1 yena tokya tanayya dhnyam bja vahadhve akitam RV_05.053.13.2 asmabhya tad dhattana yad va mahe rdho vivyu saubhagam RV_05.053.14.1 atyma nidas tira svastibhir hitvvadyam art RV_05.053.14.2 vv a yor pa usri bheaja syma maruta saha RV_05.053.15.1 sudeva samahsati suvro naro maruta sa martya RV_05.053.15.2 ya tryadhve syma te RV_05.053.16.1 stuhi bhojn stuvato asya ymani raan gvo na yavase RV_05.053.16.2 yata prv iva sakhr anu hvaya gir ghi kmina RV_05.054.01.1 pra ardhya mrutya svabhnava im vcam anaj parvatacyute RV_05.054.01.2 gharmastubhe diva phayajvane dyumnaravase mahi nmam arcata RV_05.054.02.1 pra vo marutas tavi udanyavo vayovdho avayuja parijraya RV_05.054.02.2 sa vidyut dadhati vati trita svaranty po 'van parijraya RV_05.054.03.1 vidyunmahaso naro amadidyavo vtatvio maruta parvatacyuta RV_05.054.03.2 abday cin muhur hrdunvta stanayadam rabhas udojasa RV_05.054.04.1 vy aktn rudr vy ahni ikvaso vy antarika vi rajsi dhtaya RV_05.054.04.2 vi yad ajr ajatha nva yath vi durgi maruto nha riyatha RV_05.054.05.1 tad vrya vo maruto mahitvana drgha tatna sryo na yojanam RV_05.054.05.2 et na yme agbhtaocio 'navad yan ny aytan girim RV_05.054.06.1 abhrji ardho maruto yad arasam moath vka kapaneva vedhasa RV_05.054.06.2 adha sm no aramati sajoasa cakur iva yantam anu neath sugam RV_05.054.07.1 na sa jyate maruto na hanyate na sredhati na vyathate na riyati RV_05.054.07.2 nsya rya upa dasyanti notaya i v ya rjna v sudatha RV_05.054.08.1 niyutvanto grmajito yath naro 'ryamao na maruta kabandhina RV_05.054.08.2 pinvanty utsa yad inso asvaran vy undanti pthivm madhvo andhas RV_05.054.09.1 pravatvatyam pthiv marudbhya pravatvat dyaur bhavati prayadbhya RV_05.054.09.2 pravatvat pathy antariky pravatvanta parvat jradnava RV_05.054.10.1 yan maruta sabharasa svarara srya udite madath divo nara RV_05.054.10.2 na vo 'v rathayantha sisrata sadyo asydhvana pram anutha RV_05.054.11.1 aseu va aya patsu khdayo vakassu rukm maruto rathe ubha RV_05.054.11.2 agnibhrjaso vidyuto gabhastyo ipr rasu vitat hirayay RV_05.054.12.1 ta nkam aryo agbhtaocia ruat pippalam maruto vi dhnutha RV_05.054.12.2 sam acyanta vjantitvianta yat svaranti ghoa vitatam tyava RV_05.054.13.1 yumdattasya maruto vicetaso rya syma rathyo vayasvata RV_05.054.13.2 na yo yuchati tiyo yath divo 'sme rranta maruta sahasriam RV_05.054.14.1 yya rayim maruta sprhavra yyam im avatha smavipram RV_05.054.14.2 yyam arvantam bharatya vja yya dhattha rjna ruimantam RV_05.054.15.1 tad vo ymi dravia sadyatayo yen svar a tatanma nr abhi RV_05.054.15.2 ida su me maruto haryat vaco yasya tarema taras ata him RV_05.055.00.11 prayajyavo maruto bhrjadayo bhad vayo dadhire rukmavakasa RV_05.055.00.12 yante avai suyamebhir ubhi ubha ytm anu rath avtsata RV_05.055.00.21 svaya dadhidhve tavi yath vida bhan mahnta urviy vi rjatha RV_05.055.00.22 utntarikam mamire vy ojas ubha ytm anu rath avtsata RV_05.055.00.31 ska jt subhva skam ukit riye cid pratara vvdhur nara RV_05.055.00.32 virokia sryasyeva ramaya ubha ytm anu rath avtsata RV_05.055.00.41 bhƫeya vo maruto mahitvana didkeya sryasyeva cakaam RV_05.055.00.42 uto asm amtatve dadhtana ubha ytm anu rath avtsata RV_05.055.00.51 ud rayath maruta samudrato yya vi varayath purūia RV_05.055.00.52 na vo dasr upa dasyanti dhenava ubha ytm anu rath avtsata RV_05.055.00.61 yad avn dhru patr ayugdhva hirayayn praty atk amugdhvam RV_05.055.00.62 viv it spdho maruto vy asyatha ubha ytm anu rath avtsata RV_05.055.00.71 na parvat na nadyo varanta vo yatrcidhvam maruto gachathed u tat RV_05.055.00.72 uta dyvpthiv ythan pari ubha ytm anu rath avtsata RV_05.055.00.81 yat prvyam maruto yac ca ntana yad udyate vasavo yac ca asyate RV_05.055.00.82 vivasya tasya bhavath navedasa ubha ytm anu rath avtsata RV_05.055.00.91 mata no maruto m vadhiansmabhya arma bahula vi yantana RV_05.055.00.92 adhi stotrasya sakhyasya gtana ubha ytm anu rath avtsata RV_05.055.01.01 yyam asmn nayata vasyo ach nir ahatibhyo maruto gn RV_05.055.01.02 juadhva no havyadti yajatr vaya syma patayo raym RV_05.056.01.1 agne ardhantam gaam pia rukmebhir ajibhi RV_05.056.01.2 vio adya marutm ava hvaye diva cid rocand adhi RV_05.056.02.1 yath cin manyase hd tad in me jagmur asa RV_05.056.02.2 ye te nediha havanny gaman tn vardha bhmasada RV_05.056.03.1 mhumatva pthiv parhat madanty ety asmad RV_05.056.03.2 ko na vo maruta imv amo dudhro gaur iva bhmayu RV_05.056.04.1 ni ye rianty ojas vth gvo na durdhura RV_05.056.04.2 amna cit svaryam parvata girim pra cyvayanti ymabhi RV_05.056.05.1 ut tiha nnam e stomai samukitnm RV_05.056.05.2 marutm purutamam aprvya gav sargam iva hvaye RV_05.056.06.1 yugdhva hy aru rathe yugdhva ratheu rohita RV_05.056.06.2 yugdhva har ajir dhuri vohave vahih dhuri vohave RV_05.056.07.1 uta sya vjy aruas tuvivair iha sma dhyi darata RV_05.056.07.2 m vo ymeu maruta cira karat pra ta ratheu codata RV_05.056.08.1 ratha nu mruta vaya ravasyum huvmahe RV_05.056.08.2 yasmin tasthau surani bibhrat sac marutsu rodas RV_05.056.09.1 ta va ardha ratheubha tveam panasyum huve RV_05.056.09.2 yasmin sujt subhag mahyate sac marutsu mhu RV_05.057.01.1 rudrsa indravanta sajoaso hirayarath suvitya gantana RV_05.057.01.2 iya vo asmat prati haryate matis taje na diva uts udanyave RV_05.057.02.1 vmanta imanto manūia sudhanvna iumanto niagia RV_05.057.02.2 svav stha surath pnimtara svyudh maruto ythan ubham RV_05.057.03.1 dhnutha dym parvatn due vasu ni vo van jihate ymano bhiy RV_05.057.03.2 kopayatha pthivm pnimtara ubhe yad ugr patr ayugdhvam RV_05.057.04.1 vtatvio maruto varanirijo yam iva susada supeasa RV_05.057.04.2 piagv aruv arepasa pratvakaso mahin dyaur ivorava RV_05.057.05.1 purudraps ajimanta sudnavas tveasado anavabhrardhasa RV_05.057.05.2 sujtso janu rukmavakaso divo ark amta nma bhejire RV_05.057.06.1 ayo vo maruto asayor adhi saha ojo bhvor vo bala hitam RV_05.057.06.2 nm rasv yudh ratheu vo viv va rr adhi tanƫu pipie RV_05.057.07.1 gomad avvad rathavat suvra candravad rdho maruto dad na RV_05.057.07.2 praasti na kuta rudriyso bhakya vo 'vaso daivyasya RV_05.057.08.1 haye naro maruto mat nas tuvmaghso amt taj RV_05.057.08.2 satyaruta kavayo yuvno bhadgirayo bhad ukam RV_05.058.01.1 tam u nna tavimantam e stue gaam mruta navyasnm RV_05.058.01.2 ya vav amavad vahanta uteire amtasya svarja RV_05.058.02.1 tvea gaa tavasa khdihasta dhunivratam myina dtivram RV_05.058.02.2 mayobhuvo ye amit mahitv vandasva vipra tuvirdhaso nn RV_05.058.03.1 vo yantdavhso adya vi ye vive maruto junanti RV_05.058.03.2 aya yo agnir maruta samiddha eta juadhva kavayo yuvna RV_05.058.04.1 yya rjnam irya janya vibhvataa janayath yajatr RV_05.058.04.2 yumad eti muih bhujto yumad sadavo maruta suvra RV_05.058.05.1 ar ived acaram aheva pra-pra jyante akav mahobhi RV_05.058.05.2 pne putr upamso rabhih svay maty maruta sam mimiku RV_05.058.06.1 yat prysia patbhir avair vupavibhir maruto rathebhi RV_05.058.06.2 kodanta po riate vanny avosriyo vabha krandatu dyau RV_05.058.07.1 prathia yman pthiv cid em bharteva garbha svam ic chavo dhu RV_05.058.07.2 vtn hy avn dhury yuyujre vara sveda cakrire rudriysa RV_05.058.08.1 haye naro maruto mat nas tuvmaghso amt taj RV_05.058.08.2 satyaruta kavayo yuvno bhadgirayo bhad ukam RV_05.059.01.1 pra va spa akran suvitya dvane 'rc dive pra pthivy tam bhare RV_05.059.01.2 ukante avn taruanta rajo 'nu svam bhnu rathayante aravai RV_05.059.02.1 amd em bhiyas bhmir ejati naur na pr karati vyathir yat RV_05.059.02.2 dredo ye citayanta emabhir antar mahe vidathe yetire nara RV_05.059.03.1 gavm iva riyase ӭgam uttama sryo na cak rajaso visarjane RV_05.059.03.2 aty iva subhva crava sthana mary iva riyase cetath nara RV_05.059.04.1 ko vo mahnti mahatm ud anavat kas kvy maruta ko ha pausy RV_05.059.04.2 yya ha bhmi kiraa na rejatha pra yad bharadhve suvitya dvane RV_05.059.05.1 av ived arusa sabandhava r iva prayudha prota yuyudhu RV_05.059.05.2 mary iva suvdho vvdhur nara sryasya caku pra minanti vibhi RV_05.059.06.1 te ajyeh akanihsa udbhido 'madhyamso mahas vi vvdhu RV_05.059.06.2 sujtso janu pnimtaro divo mary no ach jigtana RV_05.059.07.1 vayo na ye re paptur ojasntn divo bhata snunas pari RV_05.059.07.2 avsa em ubhaye yath vidu pra parvatasya nabhanr acucyavu RV_05.059.08.1 mimtu dyaur aditir vtaye na sa dnucitr uaso yatantm RV_05.059.08.2 cucyavur divya koam eta e rudrasya maruto gn RV_05.060.01.1 e agni svavasa namobhir iha prasatto vi cayat kta na RV_05.060.01.2 rathair iva pra bhare vjayadbhi pradakiin marut stomam dhym RV_05.060.02.1 ye tasthu patūu rutsu sukheu rudr maruto ratheu RV_05.060.02.2 van cid ugr jihate ni vo bhiy pthiv cid rejate parvata cit RV_05.060.03.1 parvata cin mahi vddho bibhya diva cit snu rejata svane va RV_05.060.03.2 yat kratha maruta imanta pa iva sadhryaco dhavadhve RV_05.060.04.1 var ived raivatso hirayair abhi svadhbhis tanva pipire RV_05.060.04.2 riye reysas tavaso ratheu satr mahsi cakrire tanƫu RV_05.060.05.1 ajyehso akanihsa ete sam bhrtaro vvdhu saubhagya RV_05.060.05.2 yuv pit svap rudra e sudugh pni sudin marudbhya RV_05.060.06.1 yad uttame maruto madhyame v yad vvame subhagso divi ha RV_05.060.06.2 ato no rudr uta v nv asygne vittd dhavio yad yajma RV_05.060.07.1 agni ca yan maruto vivavedaso divo vahadhva uttard adhi ubhi RV_05.060.07.2 te mandasn dhunayo ridaso vma dhatta yajamnya sunvate RV_05.060.08.1 agne marudbhi ubhayadbhir kvabhi somam piba mandasno gaaribhi RV_05.060.08.2 pvakebhir vivaminvebhir yubhir vaivnara pradiv ketun saj RV_05.061.01.1 ke h nara rehatam ya eka-eka yaya RV_05.061.01.2 paramasy parvata RV_05.061.02.1 kva vo 'v kvbhava katha eka kath yaya RV_05.061.02.2 phe sado nasor yama RV_05.061.03.1 jaghane coda e vi sakthni naro yamu RV_05.061.03.2 putrakthe na janaya RV_05.061.04.1 par vrsa etana maryso bhadrajnaya RV_05.061.04.2 agnitapo yathsatha RV_05.061.05.1 sanat svyam paum uta gavya atvayam RV_05.061.05.2 yvvastutya y dor vryopabarbhat RV_05.061.06.1 uta tv str ayas puso bhavati vasyas RV_05.061.06.2 adevatrd ardhasa RV_05.061.07.1 vi y jnti jasuri vi tyanta vi kminam RV_05.061.07.2 devatr kute mana RV_05.061.08.1 uta gh nemo astuta pum iti bruve pai RV_05.061.08.2 sa vairadeya it sama RV_05.061.09.1 uta me 'rapad yuvatir mamandu prati yvya vartanim RV_05.061.09.2 vi rohit purumhya yematur viprya drghayaase RV_05.061.10.1 yo me dhenn ata vaidadavir yath dadat RV_05.061.10.2 taranta iva mahan RV_05.061.11.1 ya vahanta ubhi pibanto madiram madhu RV_05.061.11.2 atra ravsi dadhire RV_05.061.12.1 ye riydhi rodas vibhrjante rathev RV_05.061.12.2 divi rukma ivopari RV_05.061.13.1 yuv sa mruto gaas tvearatho anedya RV_05.061.13.2 ubhayvpratikuta RV_05.061.14.1 ko veda nnam e yatr madanti dhtaya RV_05.061.14.2 tajt arepasa RV_05.061.15.1 yyam marta vipanyava praetra itth dhiy RV_05.061.15.2 rotro ymahtiu RV_05.061.16.1 te no vasni kmy purucandr ridasa RV_05.061.16.2 yajiyso vavttana RV_05.061.17.1 etam me stomam rmye drbhyya par vaha RV_05.061.17.2 giro devi rathr iva RV_05.061.18.1 uta me vocatd iti sutasome rathavtau RV_05.061.18.2 na kmo apa veti me RV_05.061.19.1 ea keti rathavtir maghav gomatr anu RV_05.061.19.2 parvatev aparita RV_05.062.01.1 tena tam apihita dhruva v sryasya yatra vimucanty avn RV_05.062.01.2 daa at saha tasthus tad eka devn reha vapum apayam RV_05.062.02.1 tat su vm mitrvaru mahitvam rm tasthur ahabhir duduhre RV_05.062.02.2 viv pinvatha svasarasya dhen anu vm eka pavir vavarta RV_05.062.03.1 adhrayatam pthivm uta dym mitrarjn varu mahobhi RV_05.062.03.2 vardhayatam oadh pinvata g ava vi sjata jradn RV_05.062.04.1 vm avsa suyujo vahantu yataramaya upa yantv arvk RV_05.062.04.2 ghtasya nirig anu vartate vm upa sindhava pradivi karanti RV_05.062.05.1 anu rutm amati vardhad urvm barhir iva yaju rakam RV_05.062.05.2 namasvant dhtadakdhi garte mitrsthe varuesv anta RV_05.062.06.1 akravihast sukte parasp ya trsthe varuesv anta RV_05.062.06.2 rjn katram ahyamn sahasrastham bibhtha saha dvau RV_05.062.07.1 hirayanirig ayo asya sth vi bhrjate divy avjanva RV_05.062.07.2 bhadre ketre nimit tilvile v sanema madhvo adhigartyasya RV_05.062.08.1 hirayarpam uaso vyuv ayastham udit sryasya RV_05.062.08.2 rohatho varua mitra gartam ata cakthe aditi diti ca RV_05.062.09.1 yad bahiha ntividhe sudn achidra arma bhuvanasya gop RV_05.062.09.2 tena no mitrvaruv avia sisanto jigvsa syma RV_05.063.01.1 tasya gopv adhi tihatho ratha satyadharm parame vyomani RV_05.063.01.2 yam atra mitrvaruvatho yuva tasmai vir madhumat pinvate diva RV_05.063.02.1 samrjv asya bhuvanasya rjatho mitrvaru vidathe svard RV_05.063.02.2 vi v rdho amtatvam mahe dyvpthiv vi caranti tanyava RV_05.063.03.1 samrj ugr vabh divas pat pthivy mitrvaru vicara RV_05.063.03.2 citrebhir abhrair upa tihatho rava dy varayatho asurasya myay RV_05.063.04.1 my vm mitrvaru divi rit sryo jyoti carati citram yudham RV_05.063.04.2 tam abhrea vy ghatho divi parjanya draps madhumanta rate RV_05.063.05.1 ratha yujate maruta ubhe sukha ro na mitrvaru gaviiu RV_05.063.05.2 rajsi citr vi caranti tanyavo diva samrj payas na ukatam RV_05.063.06.1 vca su mitrvaruv irvatm parjanya citr vadati tvimatm RV_05.063.06.2 abhr vasata maruta su myay dy varayatam arum arepasam RV_05.063.07.1 dharma mitrvaru vipacit vrat rakethe asurasya myay RV_05.063.07.2 tena vivam bhuvana vi rjatha sryam dhattho divi citrya ratham RV_05.064.01.1 varua vo ridasam c mitra havmahe RV_05.064.01.2 pari vrajeva bhvor jaganvs svararam RV_05.064.02.1 t bhav sucetun pra yantam asm arcate RV_05.064.02.2 eva hi jrya v vivsu ksu joguve RV_05.064.03.1 yan nnam ay gatim mitrasya yym path RV_05.064.03.2 asya priyasya armay ahisnasya sacire RV_05.064.04.1 yuvbhym mitrvaruopama dheym c RV_05.064.04.2 yad dha kaye maghon stot ca sprdhase RV_05.064.05.1 no mitra sudtibhir varua ca sadhastha RV_05.064.05.2 sve kaye maghon sakhn ca vdhase RV_05.064.06.1 yuva no yeu varua katram bhac ca bibhtha RV_05.064.06.2 uru o vjastaye kta rye svastaye RV_05.064.07.1 uchantym me yajat devakatre ruadgavi RV_05.064.07.2 suta soma na hastibhir pabhir dhvata nar bibhratv arcannasam RV_05.065.00.11 ya ciketa sa sukratur devatr sa bravtu na RV_05.065.00.12 varuo yasya darato mitro v vanate gira RV_05.065.00.21 t hi rehavarcas rjn drgharuttam RV_05.065.00.22 t satpat tvdha tvn jane-jane RV_05.065.00.31 t vm iyno 'vase prv upa bruve sac RV_05.065.00.32 svavsa su cetun vj abhi pra dvane RV_05.065.00.41 mitro aho cid d uru kayya gtu vanate RV_05.065.00.42 mitrasya hi pratrvata sumatir asti vidhata RV_05.065.00.51 vayam mitrasyvasi syma saprathastame RV_05.065.00.52 anehasas tvotaya satr varuaeasa RV_05.065.00.61 yuvam mitrema jana yatatha sa ca nayatha RV_05.065.00.62 m maghona pari khyatam mo asmkam gopthe na uruyatam RV_05.066.01.1 cikitna sukrat devau marta ridas RV_05.066.01.2 varuya tapease dadhta prayase mahe RV_05.066.02.1 t hi katram avihruta samyag asuryam te RV_05.066.02.2 adha vrateva mnua svar a dhyi daratam RV_05.066.03.1 t vm ee rathnm urv gavytim em RV_05.066.03.2 rtahavyasya suuti dadhk stomair manmahe RV_05.066.04.1 adh hi kvy yuva dakasya prbhir adbhut RV_05.066.04.2 ni ketun jann cikethe ptadakas RV_05.066.05.1 tad tam pthivi bhac chravaea m RV_05.066.05.2 jrayasnv aram pthv ati karanti ymabhi RV_05.066.06.1 yad vm yacakas mitra vaya ca sraya RV_05.066.06.2 vyacihe bahupyye yatemahi svarjye RV_05.067.01.1 ba itth deva niktam dity yajatam bhat RV_05.067.01.2 varua mitrryaman variha katram the RV_05.067.02.1 yad yoni hirayaya varua mitra sadatha RV_05.067.02.2 dhartr caran yanta sumna ridas RV_05.067.03.1 vive hi vivavedaso varuo mitro aryam RV_05.067.03.2 vrat padeva sacire pnti martya ria RV_05.067.04.1 te hi saty taspa tvno jane-jane RV_05.067.04.2 sunthsa sudnavo 'ho cid urucakraya RV_05.067.05.1 ko nu vm mitrstuto varuo v tannm RV_05.067.05.2 tat su vm eate matir atribhya eate mati RV_05.068.01.1 pra vo mitrya gyata varuya vip gir RV_05.068.01.2 mahikatrv tam bhat RV_05.068.02.1 samrj y ghtayon mitra cobh varua ca RV_05.068.02.2 dev deveu praast RV_05.068.03.1 t na aktam prthivasya maho ryo divyasya RV_05.068.03.2 mahi v katra deveu RV_05.068.04.1 tam tena sapanteira dakam te RV_05.068.04.2 adruh devau vardhete RV_05.068.05.1 vidyv rtypeas pat dnumaty RV_05.068.05.2 bhanta gartam te RV_05.069.01.1 tr rocan varua trr uta dyn tri mitra dhrayatho rajsi RV_05.069.01.2 vvdhnv amati katriyasynu vrata rakamv ajuryam RV_05.069.02.1 irvatr varua dhenavo vm madhumad v sindhavo mitra duhre RV_05.069.02.2 trayas tasthur vabhsas tis dhian retodh vi dyumanta RV_05.069.03.1 prtar devm aditi johavmi madhyadina udit sryasya RV_05.069.03.2 rye mitrvaru sarvattee tokya tanayya a yo RV_05.069.04.1 y dhartr rajaso rocanasyotdity divy prthivasya RV_05.069.04.2 na v dev amt minanti vratni mitrvaru dhruvi RV_05.070.01.1 purru cid dhy asty avo nna v varua RV_05.070.01.2 mitra vasi v sumatim RV_05.070.02.1 t v samyag adruhveam ayma dhyase RV_05.070.02.2 vaya te rudr syma RV_05.070.03.1 pta no rudr pyubhir uta tryeth sutrtr RV_05.070.03.2 turyma dasyn tanbhi RV_05.070.04.1 m kasydbhutakrat yakam bhujem tanbhi RV_05.070.04.2 m eas m tanas RV_05.071.01.1 no ganta ridas varua mitra barha RV_05.071.01.2 upema crum adhvaram RV_05.071.02.1 vivasya hi pracetas varua mitra rjatha RV_05.071.02.2 n pipyata dhiya RV_05.071.03.1 upa na sutam gata varua mitra dua RV_05.071.03.2 asya somasya ptaye RV_05.072.01.1 mitre varue vaya grbhir juhumo atrivat RV_05.072.01.2 ni barhii sadata somaptaye RV_05.072.02.1 vratena stho dhruvakem dharma ytayajjan RV_05.072.02.2 ni barhii sadata somaptaye RV_05.072.03.1 mitra ca no varua ca juet yajam iaye RV_05.072.03.2 ni barhii sadat somaptaye RV_05.073.01.1 yad adya stha parvati yad arvvaty avin RV_05.073.01.2 yad v pur purubhuj yad antarika gatam RV_05.073.02.1 iha ty purubhtam pur dassi bibhrat RV_05.073.02.2 varasy ymy adhrig huve tuviam bhuje RV_05.073.03.1 rmnyad vapue vapu cakra rathasya yemathu RV_05.073.03.2 pary any nhu yug mahn rajsi dyatha RV_05.073.04.1 tad u vm en kta viv yad vm anu ave RV_05.073.04.2 nn jtv arepas sam asme bandhum eyathu RV_05.073.05.1 yad v sry ratha tihad raghuyada sad RV_05.073.05.2 pari vm aru vayo gh varanta tapa RV_05.073.06.1 yuvor atri ciketati nar sumnena cetas RV_05.073.06.2 gharma yad vm arepasa nsatysn bhurayati RV_05.073.07.1 ugro v kakuho yayi ӭve ymeu satani RV_05.073.07.2 yad v dasobhir avintrir narvavartati RV_05.073.08.1 madhva u madhyuv rudr siakti pipyu RV_05.073.08.2 yat samudrti paratha pakv pko bharanta vm RV_05.073.09.1 satyam id v u avin yuvm hur mayobhuv RV_05.073.09.2 t yman ymahtam ymann mayattam RV_05.073.10.1 im brahmi vardhanvibhy santu atam RV_05.073.10.2 y takma rath ivvocma bhan nama RV_05.074.01.1 kƫho devv avindy divo manvas RV_05.074.01.2 tac chravatho vavas atrir vm vivsati RV_05.074.02.1 kuha ty kuha nu rut divi dev nsaty RV_05.074.02.2 kasminn yatatho jane ko v nadn sac RV_05.074.03.1 ka ytha ka ha gachatha kam ach yujthe ratham RV_05.074.03.2 kasya brahmi rayatho vaya vm umasūaye RV_05.074.04.1 paura cid dhy udaprutam paura paurya jinvatha RV_05.074.04.2 yad gbhtattaye siham iva druhas pade RV_05.074.05.1 pra cyavnj jujuruo vavrim atka na mucatha RV_05.074.05.2 yuv yad ktha punar kmam ve vadhva RV_05.074.06.1 asti hi vm iha stot smasi v sadi riye RV_05.074.06.2 n rutam ma gatam avobhir vjinvas RV_05.074.07.1 ko vm adya purm vavne martynm RV_05.074.07.2 ko vipro vipravhas ko yajair vjinvas RV_05.074.08.1 v ratho rathn yeho ytv avin RV_05.074.08.2 pur cid asmayus tira gƫo martyev RV_05.074.09.1 am u vm madhyuvsmkam astu carkti RV_05.074.09.2 arvcn vicetas vibhi yeneva dyatam RV_05.074.10.1 avin yad dha karhi cic churytam ima havam RV_05.074.10.2 vasvr u vm bhuja pcanti su vm pca RV_05.075.00.11 prati priyatama ratha vaa vasuvhanam RV_05.075.00.12 stot vm avinv i stomena prati bhƫati mdhv mama ruta havam RV_05.075.00.21 atyytam avin tiro viv aha san RV_05.075.00.22 dasr hirayavartan suumn sindhuvhas mdhv mama ruta havam RV_05.075.00.31 no ratnni bibhratv avin gachata yuvam RV_05.075.00.32 rudr hirayavartan ju vjinvas mdhv mama ruta havam RV_05.075.00.41 suubho v vavas rathe vcy hit RV_05.075.00.42 uta v kakuho mga pka koti vpuo mdhv mama ruta havam RV_05.075.00.51 bodhinmanas rathyeir havanarut RV_05.075.00.52 vibhi cyavnam avin ni ytho advayvinam mdhv mama ruta havam RV_05.075.00.61 v nar manoyujo 'vsa pruitapsava RV_05.075.00.62 vayo vahantu ptaye saha sumnebhir avin mdhv mama ruta havam RV_05.075.00.71 avinv eha gachata nsaty m vi venatam RV_05.075.00.72 tira cid aryay pari vartir ytam adbhy mdhv mama ruta havam RV_05.075.00.81 asmin yaje adbhy jaritra ubhas pat RV_05.075.00.82 avasyum avin yuva gantam upa bhƫatho mdhv mama ruta havam RV_05.075.00.91 abhd u ruatpaur gnir adhyy tviya RV_05.075.00.92 ayoji v vavas ratho dasrv amartyo mdhv mama ruta havam RV_05.076.01.1 bhty agnir uasm ankam ud vipr devay vco asthu RV_05.076.01.2 arväc nna rathyeha ytam ppivsam avin gharmam acha RV_05.076.02.1 na sasktam pra mimto gamihnti nnam avinopastuteha RV_05.076.02.2 divbhipitve 'vasgamih praty avarti due ambhavih RV_05.076.03.1 ut yta sagave prtar ahno madhyadina udit sryasya RV_05.076.03.2 div naktam avas atamena nednm ptir avin tatna RV_05.076.04.1 ida hi vm pradivi sthnam oka ime gh avineda duroam RV_05.076.04.2 no divo bhata parvatd dbhyo ytam iam rja vahant RV_05.076.05.1 sam avinor avas ntanena mayobhuv suprat gamema RV_05.076.05.2 no rayi vahatam ota vrn vivny amt saubhagni RV_05.077.01.1 prtaryv pratham yajadhvam pur gdhrd ararua pibta RV_05.077.01.2 prtar hi yajam avin dadhte pra asanti kavaya prvabhja RV_05.077.02.1 prtar yajadhvam avin hinota na syam asti devay ajuam RV_05.077.02.2 utnyo asmad yajate vi cva prva-prvo yajamno vanyn RV_05.077.03.1 hirayatva madhuvaro ghtasnu pko vahann ratho vartate vm RV_05.077.03.2 manojav avin vtarah yentiytho duritni viv RV_05.077.04.1 yo bhyiha nsatybhy vivea caniham pitvo rarate vibhge RV_05.077.04.2 sa tokam asya pparac chambhir anrdhvabhsa sadam it tuturyt RV_05.077.05.1 sam avinor avas ntanena mayobhuv suprat gamema RV_05.077.05.2 no rayi vahatam ota vrn vivny amt saubhagni RV_05.078.01.1 avinv eha gachata nsaty m vi venatam RV_05.078.01.2 hasv iva patatam sut upa RV_05.078.02.1 avin hariv iva gaurv ivnu yavasam RV_05.078.02.2 hasv iva patatam sut upa RV_05.078.03.1 avin vjinvas jueth yajam iaye RV_05.078.03.2 hasv iva patatam sut upa RV_05.078.04.1 atrir yad vm avarohann bsam ajohavn ndhamneva yo RV_05.078.04.2 yenasya cij javas ntanengachatam avin atamena RV_05.078.05.1 vi jihūva vanaspate yoni sƫyanty iva RV_05.078.05.2 rutam me avin hava saptavadhri ca mucatam RV_05.078.06.1 bhtya ndhamnya aye saptavadhraye RV_05.078.06.2 mybhir avin yuva vka sa ca vi ccatha RV_05.078.07.1 yath vta pukari samigayati sarvata RV_05.078.07.2 ev te garbha ejatu niraitu daamsya RV_05.078.08.1 yath vto yath vana yath samudra ejati RV_05.078.08.2 ev tva daamsya sahvehi jaryu RV_05.078.09.1 daa msä chaayna kumro adhi mtari RV_05.078.09.2 niraitu jvo akato jvo jvanty adhi RV_05.079.01.1 mahe no adya bodhayoo rye divitmat RV_05.079.01.2 yath cin no abodhaya satyaravasi vyye sujte avasnte RV_05.079.02.1 y sunthe aucadrathe vy aucho duhitar diva RV_05.079.02.2 s vy ucha sahyasi satyaravasi vyye sujte avasnte RV_05.079.03.1 s no adybharadvasur vy uch duhitar diva RV_05.079.03.2 yo vy aucha sahyasi satyaravasi vyye sujte avasnte RV_05.079.04.1 abhi ye tv vibhvari stomair ganti vahnaya RV_05.079.04.2 maghair maghoni suriyo dmanvanta surtaya sujte avasnte RV_05.079.05.1 yac cid dhi te ga ime chadayanti maghattaye RV_05.079.05.2 pari cid vaayo dadhur dadato rdho ahraya sujte avasnte RV_05.079.06.1 aiu dh vravad yaa uo maghoni sriu RV_05.079.06.2 ye no rdhsy ahray maghavno arsata sujte avasnte RV_05.079.07.1 tebhyo dyumnam bhad yaa uo maghony vaha RV_05.079.07.2 ye no rdhsy avy gavy bhajanta sraya sujte avasnte RV_05.079.08.1 uta no gomatr ia vah duhitar diva RV_05.079.08.2 ska sryasya ramibhi ukrai ocadbhir arcibhi sujte avasnte RV_05.079.09.1 vy uch duhitar divo m cira tanuth apa RV_05.079.09.2 net tv stena yath ripu tapti sro arci sujte avasnte RV_05.079.10.1 etvad ved uas tvam bhyo v dtum arhasi RV_05.079.10.2 y stotbhyo vibhvary uchant na pramyase sujte avasnte RV_05.080.01.1 dyutadymnam bhatm tena tvarm aruapsu vibhtm RV_05.080.01.2 devm uasa svar vahantm prati viprso matibhir jarante RV_05.080.02.1 e jana darat bodhayant sugn patha kvat yty agre RV_05.080.02.2 bhadrath bhat vivaminvo jyotir yachaty agre ahnm RV_05.080.03.1 e gobhir aruebhir yujnsredhant rayim apryu cakre RV_05.080.03.2 patho radant suvitya dev puruut vivavr vi bhti RV_05.080.04.1 e vyen bhavati dvibarh vikvn tanvam purastt RV_05.080.04.2 tasya panthm anv eti sdhu prajnatva na dio minti RV_05.080.05.1 e ubhr na tanvo vidnordhveva snt daye no astht RV_05.080.05.2 apa dveo bdhamn tamsy u divo duhit jyotigt RV_05.080.06.1 e pratc duhit divo nn yoeva bhadr ni rite apsa RV_05.080.06.2 vyrvat due vryi punar jyotir yuvati prvathka RV_05.081.01.1 yujate mana uta yujate dhiyo vipr viprasya bhato vipacita RV_05.081.01.2 vi hotr dadhe vayunvid eka in mah devasya savitu pariuti RV_05.081.02.1 viv rpi prati mucate kavi prsvd bhadra dvipade catupade RV_05.081.02.2 vi nkam akhyat savit vareyo 'nu prayam uaso vi rjati RV_05.081.03.1 yasya prayam anv anya id yayur dev devasya mahimnam ojas RV_05.081.03.2 ya prthivni vimame sa etao rajsi deva savit mahitvan RV_05.081.04.1 uta ysi savitas tri rocanota sryasya ramibhi sam ucyasi RV_05.081.04.2 uta rtrm ubhayata paryasa uta mitro bhavasi deva dharmabhi RV_05.081.04.1 uteie prasavasya tvam eka id uta pƫ bhavasi deva ymabhi RV_05.081.04.2 uteda vivam bhuvana vi rjasi yvvas te savita stomam nae RV_05.082.01.1 tat savitur vmahe vaya devasya bhojanam RV_05.082.01.2 reha sarvadhtama turam bhagasya dhmahi RV_05.082.02.1 asya hi svayaastara savitu kac cana priyam RV_05.082.02.2 na minanti svarjyam RV_05.082.03.1 sa hi ratnni due suvti savit bhaga RV_05.082.03.2 tam bhga citram mahe RV_05.082.04.1 ady no deva savita prajvat sv saubhagam RV_05.082.04.2 par duvapnya suva RV_05.082.05.1 vivni deva savitar duritni par suva RV_05.082.05.2 yad bhadra tan na suva RV_05.082.06.1 angaso aditaye devasya savitu save RV_05.082.06.2 viv vmni dhmahi RV_05.082.07.1 vivadeva satpati sktair ady vmahe RV_05.082.07.2 satyasava savitram RV_05.082.08.1 ya ime ubhe ahan pura ety aprayuchan RV_05.082.08.2 svdhr deva savit RV_05.082.09.1 ya im viv jtny rvayati lokena RV_05.082.09.2 pra ca suvti savit RV_05.083.01.1 ach vada tavasa grbhir bhi stuhi parjanya namas vivsa RV_05.083.01.2 kanikradad vabho jradn reto dadhty oadhūu garbham RV_05.083.02.1 vi vkn hanty uta hanti rakaso vivam bibhya bhuvanam mahvadht RV_05.083.02.2 utng ūate vyvato yat parjanya stanayan hanti dukta RV_05.083.03.1 rathva kaayv abhikipann vir dtn kute vary aha RV_05.083.03.2 drt sihasya stanath ud rate yat parjanya kute varya nabha RV_05.083.04.1 pra vt vnti patayanti vidyuta ud oadhr jihate pinvate sva RV_05.083.04.2 ir vivasmai bhuvanya jyate yat parjanya pthiv retasvati RV_05.083.05.1 yasya vrate pthiv nannamti yasya vrate aphavaj jarbhurti RV_05.083.05.2 yasya vrata oadhr vivarp sa na parjanya mahi arma yacha RV_05.083.06.1 divo no vim maruto rardhvam pra pinvata vo avasya dhr RV_05.083.06.2 arv etena stanayitnunehy apo niicann asura pit na RV_05.083.07.1 abhi kranda stanaya garbham dh udanvat pari dy rathena RV_05.083.07.2 dti su kara viita nyaca sam bhavantdvato nipd RV_05.083.08.1 mahnta koam ud ac ni ica syandant kuly viit purastt RV_05.083.08.2 ghtena dyvpthiv vy undhi suprapam bhavatv aghnybhya RV_05.083.09.1 yat parjanya kanikradat stanayan hasi dukta RV_05.083.09.2 pratda vivam modate yat ki ca pthivym adhi RV_05.083.10.1 avarr varam ud u gbhykar dhanvny atyetav u RV_05.083.10.2 ajjana oadhr bhojanya kam uta prajbhyo 'vido manūm RV_05.084.01.1 ba itth parvatn khidram bibhari pthivi RV_05.084.01.2 pra y bhmim pravatvati mahn jinoi mahini RV_05.084.02.1 stomsas tv vicrii prati obhanty aktubhi RV_05.084.02.2 pra y vja na heantam perum asyasy arjuni RV_05.084.03.1 dh cid y vanaspatn kmay dardhary ojas RV_05.084.03.2 yat te abhrasya vidyuto divo varanti vaya RV_05.085.00.11 pra samrje bhad arc gabhram brahma priya varuya rutya RV_05.085.00.12 vi yo jaghna amiteva carmopastire pthiv sryya RV_05.085.00.21 vaneu vy antarika tatna vjam arvatsu paya usriysu RV_05.085.00.22 htsu kratu varuo apsv agni divi sryam adadht somam adrau RV_05.085.00.31 ncnabra varua kavandham pra sasarja rodas antarikam RV_05.085.00.32 tena vivasya bhuvanasya rj yava na vir vy unatti bhma RV_05.085.00.41 unatti bhmim pthivm uta dy yad dugdha varuo vay d it RV_05.085.00.42 sam abhrea vasata parvatsas taviyanta rathayanta vr RV_05.085.00.51 imm v surasya rutasya mahm my varuasya pra vocam RV_05.085.00.52 mneneva tasthiv antarike vi yo mame pthiv sryea RV_05.085.00.61 imm nu kavitamasya mym mah devasya nakir dadhara RV_05.085.00.62 eka yad udn na panty enr sicantr avanaya samudram RV_05.085.00.71 aryamya varua mitrya v sakhya v sadam id bhrtara v RV_05.085.00.72 vea v nitya varuraa v yat sm ga cakm irathas tat RV_05.085.00.81 kitavso yad riripur na dvi yad v gh satyam uta yan na vidma RV_05.085.00.82 sarv t vi ya ithireva devdh te syma varua priysa RV_05.086.01.1 indrgn yam avatha ubh vjeu martyam RV_05.086.01.2 dh cit sa pra bhedati dyumn vr iva trita RV_05.086.02.1 y ptansu duar y vjeu ravyy RV_05.086.02.2 y paca carar abhndrgn t havmahe RV_05.086.03.1 tayor id amavac chavas tigm didyun maghono RV_05.086.03.2 prati dru gabhastyor gav vtraghna eate RV_05.086.04.1 t vm ee rathnm indrgn havmahe RV_05.086.04.2 pat turasya rdhaso vidvs girvaastam RV_05.086.05.1 t vdhantv anu dyn martya devv adabh RV_05.086.05.2 arhant cit puro dadhe 'eva devv arvate RV_05.086.06.1 evendrgnibhym ahvi havya ƫya ghta na ptam adribhi RV_05.086.06.2 t sriu ravo bhad rayi gatsu didhtam ia gatsu didhtam RV_05.087.01.1 pra vo mahe matayo yantu viave marutvate girij evaymarut RV_05.087.01.2 pra ardhya prayajyave sukhdaye tavase bhandadiaye dhunivratya avase RV_05.087.02.1 pra ye jt mahin ye ca nu svayam pra vidman bruvata evaymarut RV_05.087.02.2 kratv tad vo maruto ndhe avo dn mahn tad em adhso ndraya RV_05.087.03.1 pra ye divo bhata ӭvire gir suukvna subhva evaymarut RV_05.087.03.2 na yem ir sadhastha ūa agnayo na svavidyuta pra syandrso dhunnm RV_05.087.04.1 sa cakrame mahato nir urukrama samnasmt sadasa evaymarut RV_05.087.04.2 yadyukta tman svd adhi ubhir vipardhaso vimahaso jigti evdho nbhi RV_05.087.05.1 svano na vo 'mavn rejayad v tveo yayis tavia evaymarut RV_05.087.05.2 yen sahanta jata svarocia sthramno hirayay svyudhsa imia RV_05.087.06.1 apro vo mahim vddhaavasas tvea avo 'vatv evaymarut RV_05.087.06.2 sthtro hi prasitau sadi sthana te na uruyat nida uukvso ngnaya RV_05.087.07.1 te rudrsa sumakh agnayo yath tuvidyumn avantv evaymarut RV_05.087.07.2 drgham pthu paprathe sadma prthiva yem ajmev maha ardhsy adbhutainasm RV_05.087.08.1 adveo no maruto gtum etana rot hava jaritur evaymarut RV_05.087.08.2 vior maha samanyavo yuyotana smad rathyo na dasanpa dvesi sanuta RV_05.087.09.1 gant no yaja yajiy suami rot havam araka evaymarut RV_05.087.09.2 jyehso na parvatso vyomani yya tasya pracetasa syta durdhartavo nida