RGVEDA 5 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_05.001.01.1 abodhy agni samidh jannm prati dhenum ivyatm usam RV_05.001.01.2 yahv iva pra vaym ujjihn pra bhnava sisrate nkam acha RV_05.001.02.1 abodhi hot yajathya devn rdhvo agni suman prtar astht RV_05.001.02.2 samiddhasya ruad adari pjo mahn devas tamaso nir amoci RV_05.001.03.1 yad gaasya raanm ajga ucir akte ucibhir gobhir agni RV_05.001.03.2 d daki yujyate vjayanty uttnm rdhvo adhayaj juhbhi RV_05.001.04.1 agnim ach devayatm mansi cakva srye sa caranti RV_05.001.04.2 yad suvte uas virpe veto vj jyate agre ahnm RV_05.001.05.1 jania hi jenyo agre ahn hito hitev aruo vaneu RV_05.001.05.2 dame-dame sapta ratn dadhno 'gnir hot ni asd yajyn RV_05.001.06.1 agnir hot ny asdad yajyn upasthe mtu surabh uloke RV_05.001.06.2 yuv kavi puruniha tv dhart knm uta madhya iddha RV_05.001.07.1 pra u tya vipram adhvareu sdhum agni hotram ate namobhi RV_05.001.07.2 yas tatna rodas tena nityam mjanti vjina ghtena RV_05.001.08.1 mrjlyo mjyate sve damn kavipraasto atithi ivo na RV_05.001.08.2 sahasrago vabhas tadoj viv agne sahas prsy anyn RV_05.001.09.1 pra sadyo agne aty ey anyn vir yasmai crutamo babhtha RV_05.001.09.2 enyo vapuyo vibhv priyo vim atithir mnum RV_05.001.10.1 tubhyam bharanti kitayo yaviha balim agne antita ota drt RV_05.001.10.2 bhandihasya sumati cikiddhi bhat te agne mahi arma bhadram RV_05.001.11.1 dya ratham bhnumo bhnumantam agne tiha yajatebhi samantam RV_05.001.11.2 vidvn pathnm urv antarikam eha devn haviradyya vaki RV_05.001.12.1 avocma kavaye medhyya vaco vandru vabhya ve RV_05.001.12.2 gavihiro namas stomam agnau divva rukmam uruvyacam aret RV_05.002.01.1 kumram mt yuvati samubdha guh bibharti na dadti pitre RV_05.002.01.2 ankam asya na minaj jansa pura payanti nihitam aratau RV_05.002.02.1 kam eta tva yuvate kumram pe bibhari mahi jajna RV_05.002.02.2 prvr hi garbha arado vavardhpaya jta yad asta mt RV_05.002.03.1 hirayadanta ucivaram rt ketrd apayam yudh mimnam RV_05.002.03.2 dadno asm amta vipkvat kim mm anindr kavann anukth RV_05.002.04.1 ketrd apaya sanuta caranta sumad ytha na puru obhamnam RV_05.002.04.2 na t agbhrann ajania hi a paliknr id yuvatayo bhavanti RV_05.002.05.1 ke me maryaka vi yavanta gobhir na ye gop araa cid sa RV_05.002.05.2 ya jagbhur ava te sjantv jti pava upa na cikitvn RV_05.002.06.1 vas rjna vasati jannm artayo ni dadhur martyeu RV_05.002.06.2 brahmy atrer ava ta sjantu ninditro nindyso bhavantu RV_05.002.07.1 una cic chepa nidita sahasrd ypd amuco aamia hi a RV_05.002.07.2 evsmad agne vi mumugdhi pn hota cikitva iha t niadya RV_05.002.08.1 hyamno apa hi mad aiye pra me devn vratap uvca RV_05.002.08.2 indro vidv anu hi tv cacaka tenham agne anuia gm RV_05.002.09.1 vi jyoti bhat bhty agnir vir vivni kute mahitv RV_05.002.09.2 prdevr my sahate durev ite ge rakase vinike RV_05.002.10.1 uta svnso divi antv agnes tigmyudh rakase hantav u RV_05.002.10.2 made cid asya pra rujanti bhm na varante paribdho adev RV_05.002.11.1 eta te stoma tuvijta vipro ratha na dhra svap atakam RV_05.002.11.2 yadd agne prati tva deva hary svarvatr apa en jayema RV_05.002.12.1 tuvigrvo vabho vvdhno 'atrv arya sam ajti veda RV_05.002.12.2 itmam agnim amt avocan barhimate manave arma yasad dhavimate manave arma yasat RV_05.003.01.1 tvam agne varuo jyase yat tvam mitro bhavasi yat samiddha RV_05.003.01.2 tve vive sahasas putra devs tvam indro due martyya RV_05.003.02.1 tvam aryam bhavasi yat kann nma svadhvan guhyam bibhari RV_05.003.02.2 ajanti mitra sudhita na gobhir yad dampat samanas koi RV_05.003.03.1 tava riye maruto marjayanta rudra yat te janima cru citram RV_05.003.03.2 pada yad vior upama nidhyi tena psi guhya nma gonm RV_05.003.04.1 tava riy sudo deva dev pur dadhn amta sapanta RV_05.003.04.2 hotram agnim manuo ni edur daasyanta uija asam yo RV_05.003.05.1 na tvad dhot prvo agne yajyn na kvyai paro asti svadhva RV_05.003.05.2 via ca yasy atithir bhavsi sa yajena vanavad deva martn RV_05.003.06.1 vayam agne vanuyma tvot vasyavo havi budhyamn RV_05.003.06.2 vaya samarye vidathev ahn vaya ry sahasas putra martn RV_05.003.07.1 yo na go abhy eno bharty adhd agham aghaase dadhta RV_05.003.07.2 jah cikitvo abhiastim etm agne yo no marcayati dvayena RV_05.003.08.1 tvm asy vyui deva prve dta kvn ayajanta havyai RV_05.003.08.2 sasthe yad agna yase ray devo martair vasubhir idhyamna RV_05.003.09.1 ava spdhi pitara yodhi vidvn putro yas te sahasa sna he RV_05.003.09.2 kad cikitvo abhi cakase no 'gne kadm tacid ytayse RV_05.003.10.1 bhri nma vandamno dadhti pit vaso yadi taj joayse RV_05.003.10.2 kuvid devasya sahas cakna sumnam agnir vanate vvdhna RV_05.003.11.1 tvam aga jaritra yaviha vivny agne duritti pari RV_05.003.11.2 sten adran ripavo janso 'jtaket vjin abhvan RV_05.003.12.1 ime ymsas tvadrig abhvan vasave v tad id go avci RV_05.003.12.2 nhyam agnir abhiastaye no na rate vvdhna par dt RV_05.004.01.1 tvm agne vasupati vasnm abhi pra mande adhvareu rjan RV_05.004.01.2 tvay vja vjayanto jayembhi yma ptsutr martynm RV_05.004.02.1 havyav agnir ajara pit no vibhur vibhv sudko asme RV_05.004.02.2 sugrhapaty sam io didhy asmadryak sam mimhi ravsi RV_05.004.03.1 vi kavi vipatim mnu ucim pvaka ghtapham agnim RV_05.004.03.2 ni hotra vivavida dadhidhve sa deveu vanate vryi RV_05.004.04.1 juasvgna iay sajo yatamno ramibhi sryasya RV_05.004.04.2 juasva na samidha jtaveda ca devn haviradyya vaki RV_05.004.05.1 juo damn atithir duroa ima no yajam upa yhi vidvn RV_05.004.05.2 viv agne abhiyujo vihaty atryatm bhar bhojanni RV_05.004.06.1 vadhena dasyum pra hi ctayasva vaya kvnas tanve svyai RV_05.004.06.2 pipari yat sahasas putra devnt so agne phi ntama vje asmn RV_05.004.07.1 vaya te agna ukthair vidhema vaya havyai pvaka bhadraoce RV_05.004.07.2 asme rayi vivavra sam invsme vivni dravini dhehi RV_05.004.08.1 asmkam agne adhvara juasva sahasa sno triadhastha havyam RV_05.004.08.2 vaya deveu sukta syma arma nas trivarthena phi RV_05.004.09.1 vivni no durgah jtaveda sindhu na nv duritti pari RV_05.004.09.2 agne atrivan namas gno 'smkam bodhy avit tannm RV_05.004.10.1 yas tv hd kri manyamno 'martyam martyo johavmi RV_05.004.10.2 jtavedo yao asmsu dhehi prajbhir agne amtatvam aym RV_05.004.11.1 yasmai tva sukte jtaveda ulokam agne kava syonam RV_05.004.11.2 avina sa puta vravanta gomanta rayi naate svasti RV_05.005.00.11 susamiddhya ocie ghta tvra juhotana RV_05.005.00.12 agnaye jtavedase RV_05.005.00.21 narasa sudatma yajam adbhya RV_05.005.00.22 kavir hi madhuhastya RV_05.005.00.31 ito agna vahendra citram iha priyam RV_05.005.00.32 sukhai rathebhir taye RV_05.005.00.41 ramrad vi prathasvbhy ark anata RV_05.005.00.42 bhav na ubhra staye RV_05.005.00.51 devr dvro vi rayadhva suprya na taye RV_05.005.00.52 pra-pra yajam ptana RV_05.005.00.61 supratke vayovdh yahv tasya mtar RV_05.005.00.62 dom usam mahe RV_05.005.00.71 vtasya patmann it daivy hotr manua RV_05.005.00.72 ima no yajam gatam RV_05.005.00.81 i sarasvat mah tisro devr mayobhuva RV_05.005.00.82 barhi sdantv asridha RV_05.005.00.91 ivas tvaar ih gahi vibhu poa uta tman RV_05.005.00.92 yaje-yaje na ud ava RV_05.005.01.01 yatra vettha vanaspate devn guhy nmni RV_05.005.01.02 tatra havyni gmaya RV_05.005.01.11 svhgnaye varuya svhendrya marudbhya svh devebhyo havi | RV_05.006.01.1 agni tam manye yo vasur asta ya yanti dhenava RV_05.006.01.2 astam arvanta avo 'sta nityso vjina ia stotbhya bhara RV_05.006.02.1 so agnir yo vasur ge sa yam yanti dhenava RV_05.006.02.2 sam arvanto raghudruva sa sujtsa sraya ia stotbhya bhara RV_05.006.03.1 agnir hi vjina vie dadti vivacarai RV_05.006.03.2 agn rye svbhuva sa prto yti vryam ia stotbhya bhara RV_05.006.04.1 te agna idhmahi dyumanta devjaram RV_05.006.04.2 yad dha sy te panyas samid ddayati dyava stotbhya bhara RV_05.006.05.1 te agna c havi ukrasya ocias pate RV_05.006.05.2 sucandra dasma vipate havyav tubhya hyata ia stotbhya bhara RV_05.006.06.1 pro tye agnayo 'gniu vivam puyanti vryam RV_05.006.06.2 te hinvire ta invire ta iayanty nuag ia stotbhya bhara RV_05.006.07.1 tava tye agne arcayo mahi vrdhanta vjina RV_05.006.07.2 ye patvabhi aphn vraj bhuranta gonm ia stotbhya bhara RV_05.006.08.1 nav no agna bhara stotbhya sukitr ia RV_05.006.08.2 te syma ya ncus tvdtso dame-dama ia stotbhya bhara RV_05.006.09.1 ubhe sucandra sarpio darv ra sani RV_05.006.09.2 uto na ut pupry uktheu avasas pata ia stotbhya bhara RV_05.006.10.1 ev agnim ajuryamur grbhir yajebhir nuak RV_05.006.10.2 dadhad asme suvryam uta tyad vavyam ia stotbhya bhara RV_05.007.01.1 sakhya sa va samyacam ia stoma cgnaye RV_05.007.01.2 varihya kitnm rjo naptre sahasvate RV_05.007.02.1 kutr cid yasya samtau rav naro nadane RV_05.007.02.2 arhanta cid yam indhate sajanayanti jantava RV_05.007.03.1 sa yad io vanmahe sa havy mnum RV_05.007.03.2 uta dyumnasya avasa tasya ramim dade RV_05.007.04.1 sa sm koti ketum nakta cid dra sate RV_05.007.04.2 pvako yad vanaspatn pra sm minty ajara RV_05.007.05.1 ava sma yasya veae svedam pathiu juhvati RV_05.007.05.2 abhm aha svajenyam bhm pheva ruruhu RV_05.007.06.1 yam martya puruspha vidad vivasya dhyase RV_05.007.06.2 pra svdanam pitnm astatti cid yave RV_05.007.07.1 sa hi m dhanvkita dt na dty pau RV_05.007.07.2 hirimaru ucidann bhur anibhatavii RV_05.007.08.1 uci m yasm atrivat pra svadhitva ryate RV_05.007.08.2 sur asta mt kr yad nae bhagam RV_05.007.09.1 yas te sarpirsute 'gne am asti dhyase RV_05.007.09.2 aiu dyumnam uta rava cittam martyeu dh RV_05.007.10.1 iti cin manyum adhrijas tvdtam pau dade RV_05.007.10.2 d agne apato 'tri ssahyd dasyn ia ssahyn nn RV_05.008.01.1 tvm agna tyava sam dhire pratnam pratnsa taye sahaskta RV_05.008.01.2 purucandra yajata vivadhyasa damnasa ghapati vareyam RV_05.008.02.1 tvm agne atithim prvya via ocikea ghapati ni edire RV_05.008.02.2 bhatketum pururpa dhanaspta suarma svavasa jaradviam RV_05.008.03.1 tvm agne mnur ate vio hotrvida vivici ratnadhtamam RV_05.008.03.2 guh santa subhaga vivadarata tuvivaasa suyaja ghtariyam RV_05.008.04.1 tvm agne dharasi vivadh vaya grbhir ganto namasopa sedima RV_05.008.04.2 sa no juasva samidhno agiro devo martasya yaas sudtibhi RV_05.008.05.1 tvam agne pururpo vie-vie vayo dadhsi pratnath puruuta RV_05.008.05.2 pury ann sahas vi rjasi tvii s te titviasya ndhe RV_05.008.06.1 tvm agne samidhna yavihya dev dta cakrire havyavhanam RV_05.008.06.2 urujrayasa ghtayonim huta tvea cakur dadhire codayanmati RV_05.008.07.1 tvm agne pradiva huta ghtai sumnyava suamidh sam dhire RV_05.008.07.2 sa vvdhna oadhbhir ukito 'bhi jraysi prthiv vi tihase RV_05.009.01.1 tvm agne havimanto devam martsa ate RV_05.009.01.2 manye tv jtavedasa sa havy vaky nuak RV_05.009.02.1 agnir hot dsvata kayasya vktabarhia RV_05.009.02.2 sa yajsa caranti ya sa vjsa ravasyava RV_05.009.03.1 uta sma ya iu yath nava janira RV_05.009.03.2 dhartram mnu vim agni svadhvaram RV_05.009.04.1 uta sma durgbhyase putro na hvrym RV_05.009.04.2 pur yo dagdhsi vangne paur na yavase RV_05.009.05.1 adha sma yasyrcaya samyak sayanti dhmina RV_05.009.05.2 yad m aha trito divy upa dhmteva dhamati ite dhmtar yath RV_05.009.06.1 tavham agna tibhir mitrasya ca praastibhi RV_05.009.06.2 dveoyuto na durit turyma martynm RV_05.009.07.1 ta no agne abh naro rayi sahasva bhara RV_05.009.07.2 sa kepayat sa poayad bhuvad vjasya staya utaidhi ptsu no vdhe RV_05.010.01.1 agna ojiham bhara dyumnam asmabhyam adhrigo RV_05.010.01.2 pra no ry paras ratsi vjya panthm RV_05.010.02.1 tva no agne adbhuta kratv dakasya mahan RV_05.010.02.2 tve asuryam ruhat kr mitro na yajiya RV_05.010.03.1 tva no agna e gayam pui ca vardhaya RV_05.010.03.2 ye stomebhi pra srayo naro maghny nau RV_05.010.04.1 ye agne candra te gira umbhanty avardhasa RV_05.010.04.2 umebhi umio naro diva cid yem bhat sukrtir bodhati tman RV_05.010.05.1 tava tye agne arcayo bhrjanto yanti dhuy RV_05.010.05.2 parijmno na vidyuta svno ratho na vjayu RV_05.010.06.1 n no agna taye sabdhasa ca rtaye RV_05.010.06.2 asmksa ca srayo viv s tarai RV_05.010.07.1 tva no agne agira stuta stavna bhara RV_05.010.07.2 hotar vibhvsaha rayi stotbhya stavase ca na utaidhi ptsu no vdhe RV_05.011.01.1 janasya gop ajania jgvir agni sudaka suvitya navyase RV_05.011.01.2 ghtapratko bhat divisp dyumad vi bhti bharatebhya uci RV_05.011.02.1 yajasya ketum prathamam purohitam agni naras triadhasthe sam dhire RV_05.011.02.2 indrea devai saratha sa barhii sdan ni hot yajathya sukratu RV_05.011.03.1 asammo jyase mtro ucir mandra kavir ud atiho vivasvata RV_05.011.03.2 ghtena tvvardhayann agna huta dhmas te ketur abhavad divi rita RV_05.011.04.1 agnir no yajam upa vetu sdhuygni naro vi bharante ghe-ghe RV_05.011.04.2 agnir dto abhavad dhavyavhano 'gni vn vate kavikratum RV_05.011.05.1 tubhyedam agne madhumattama vacas tubhyam man iyam astu a hde RV_05.011.05.2 tv gira sindhum ivvanr mahr panti avas vardhayanti ca RV_05.011.06.1 tvm agne agiraso guh hitam anv avinda chiriya vane vane RV_05.011.06.2 sa jyase mathyamna saho mahat tvm hu sahasas putram agira RV_05.012.01.1 prgnaye bhate yajiyya tasya ve asurya manma RV_05.012.01.2 ghta na yaja syQ supta giram bhare vabhya pratcm RV_05.012.02.1 ta cikitva tam ic cikiddhy tasya dhr anu tndhi prv RV_05.012.02.2 nha ytu sahas na dvayena ta sapmy aruasya va RV_05.012.03.1 kay no agna tayann tena bhuvo naved ucathasya navya RV_05.012.03.2 ved me deva tup tn nham pati sanitur asya rya RV_05.012.04.1 ke te agne ripave bandhansa ke pyava sanianta dyumanta RV_05.012.04.2 ke dhsim agne antasya pnti ka sato vacasa santi gop RV_05.012.05.1 sakhyas te viu agna ete ivsa santo aiv abhvan RV_05.012.05.2 adhrata svayam ete vacobhir jyate vjinni bruvanta RV_05.012.06.1 yas te agne namas yajam a ta sa pty aruasya va RV_05.012.06.2 tasya kaya pthur sdhur etu prasarsrasya nahuasya ea RV_05.013.01.1 arcantas tv havmahe 'rcanta sam idhmahi RV_05.013.01.2 agne arcanta taye RV_05.013.02.1 agne stomam manmahe sidhram adya divispa RV_05.013.02.2 devasya draviasyava RV_05.013.03.1 agnir juata no giro hot yo mnuev RV_05.013.03.2 sa yakad daivya janam RV_05.013.04.1 tvam agne saprath asi juo hot vareya RV_05.013.04.2 tvay yaja vi tanvate RV_05.013.05.1 tvm agne vjastama vipr vardhanti suutam RV_05.013.05.2 sa no rsva suvryam RV_05.013.06.1 agne nemir ar iva devs tvam paribhr asi RV_05.013.06.2 rdha citram jase RV_05.014.01.1 agni stomena bodhaya samidhno amartyam RV_05.014.01.2 havy deveu no dadhat RV_05.014.02.1 tam adhvarev ate devam mart amartyam RV_05.014.02.2 yajiham mnue jane RV_05.014.03.1 ta hi avanta ate sruc deva ghtacut RV_05.014.03.2 agni havyya vohave RV_05.014.04.1 agnir jto arocata ghnan dasy jyoti tama RV_05.014.04.2 avindad g apa sva RV_05.014.05.1 agnim enya kavi ghtapha saparyata RV_05.014.05.2 vetu me avad dhavam RV_05.014.06.1 agni ghtena vvdhu stomebhir vivacaraim RV_05.014.06.2 svdhbhir vacasyubhi RV_05.015.00.11 pra vedhase kavaye vedyya giram bhare yaase prvyya RV_05.015.00.12 ghtaprasatto asura suevo ryo dhart dharuo vasvo agni RV_05.015.00.21 tena ta dharua dhrayanta yajasya ke parame vyoman RV_05.015.00.22 divo dharman dharue seduo n jtair ajt abhi ye nanaku RV_05.015.00.31 ahoyuvas tanvas tanvate vi vayo mahad duaram prvyya RV_05.015.00.32 sa savato navajtas tuturyt siha na kruddham abhita pari hu RV_05.015.00.41 mteva yad bharase paprathno jana-jana dhyase cakase ca RV_05.015.00.42 vayo-vayo jarase yad dadhna pari tman viurpo jigsi RV_05.015.00.51 vjo nu te avasas ptv antam uru dogha dharua deva rya RV_05.015.00.52 pada na tyur guh dadhno maho rye citayann atrim aspa RV_05.016.01.1 bhad vayo hi bhnave 'rc devygnaye RV_05.016.01.2 yam mitra na praastibhir martso dadhire pura RV_05.016.02.1 sa hi dyubhir jann hot dakasya bhvo RV_05.016.02.2 vi havyam agnir nuag bhago na vram vati RV_05.016.03.1 asya stome maghona sakhye vddhaocia RV_05.016.03.2 viv yasmin tuvivai sam arye umam dadhu RV_05.016.04.1 adh hy agna e suvryasya mahan RV_05.016.04.2 tam id yahva na rodas pari ravo babhvatu RV_05.016.05.1 n na ehi vryam agne gna bhara RV_05.016.05.2 ye vaya ye ca sraya svasti dhmahe sacotaidhi ptsu no vdhe RV_05.017.01.1 yajair deva martya itth tavysam taye RV_05.017.01.2 agni kte svadhvare prur tvase RV_05.017.02.1 asya hi svayaastara s vidharman manyase RV_05.017.02.2 ta nka citraociam mandram paro manay RV_05.017.03.1 asya vs u arci ya yukta tuj gir RV_05.017.03.2 divo na yasya retas bhac chocanty arcaya RV_05.017.04.1 asya kratv vicetaso dasmasya vasu ratha RV_05.017.04.2 adh vivsu havyo 'gnir viku pra asyate RV_05.017.05.1 n na id dhi vryam s sacanta sraya RV_05.017.05.2 rjo napd abhiaye phi agdhi svastaya utaidhi ptsu no vdhe RV_05.018.01.1 prtar agni purupriyo via stavettithi RV_05.018.01.2 vivni yo amartyo havy marteu rayati RV_05.018.02.1 dvitya mktavhase svasya dakasya mahan RV_05.018.02.2 indu sa dhatta nuak stot cit te amartya RV_05.018.03.1 ta vo drghyuocia gir huve maghonm RV_05.018.03.2 ario ye ratho vy avadvann yate RV_05.018.04.1 citr v yeu ddhitir sann ukth pnti ye RV_05.018.04.2 stram barhi svarare ravsi dadhire pari RV_05.018.05.1 ye me pacata dadur avn sadhastuti RV_05.018.05.2 dyumad agne mahi ravo bhat kdhi maghon nvad amta nm RV_05.019.01.1 abhy avasth pra jyante pra vavrer vavri ciketa RV_05.019.01.2 upasthe mtur vi cae RV_05.019.02.1 juhure vi citayanto 'nimia nmam pnti RV_05.019.02.2 dhm pura viviu RV_05.019.03.1 vaitreyasya jantavo dyumad vardhanta kaya RV_05.019.03.2 nikagrvo bhaduktha en madhv na vjayu RV_05.019.04.1 priya dugdha na kmyam ajmi jmyo sac RV_05.019.04.2 gharmo na vjajaharo 'dabdha avato dabha RV_05.019.05.1 kran no rama bhuva sam bhasman vyun vevidna RV_05.019.05.2 t asya san dhajo na tigm susait vakyo vakaesth RV_05.020.01.1 yam agne vjastama tva cin manyase rayim RV_05.020.01.2 ta no grbhi ravyya devatr panay yujam RV_05.020.02.1 ye agne nerayanti te vddh ugrasya avasa RV_05.020.02.2 apa dveo apa hvaro 'nyavratasya sacire RV_05.020.03.1 hotra tv vmahe 'gne dakasya sdhanam RV_05.020.03.2 yajeu prvya gir prayasvanto havmahe RV_05.020.04.1 itth yath ta taye sahasvan dive-dive RV_05.020.04.2 rya tya sukrato gobhi yma sadhamdo vrai syma sadhamda RV_05.021.01.1 manuvat tv ni dhmahi manuvat sam idhmahi RV_05.021.01.2 agne manuvad agiro devn devayate yaja RV_05.021.02.1 tva hi mnue jane 'gne suprta idhyase RV_05.021.02.2 srucas tv yanty nuak sujta sarpirsute RV_05.021.03.1 tv vive sajoaso devso dtam akrata RV_05.021.03.2 saparyantas tv kave yajeu devam ate RV_05.021.04.1 deva vo devayajyaygnim ta martya RV_05.021.04.2 samiddha ukra ddihy tasya yonim sada sasasya yonim sada RV_05.022.01.1 pra vivasmann atrivad arc pvakaocie RV_05.022.01.2 yo adhvarev yo hot mandratamo vii RV_05.022.02.1 ny agni jtavedasa dadht devam tvijam RV_05.022.02.2 pra yaja etv nuag ady devavyacastama RV_05.022.03.1 cikitvinmanasa tv devam martsa taye RV_05.022.03.2 vareyasya te 'vasa iynso amanmahi RV_05.022.04.1 agne cikiddhy asya na ida vaca sahasya RV_05.022.04.2 ta tv suipra dampate stomair vardhanty atrayo grbhi umbhanty atraya RV_05.023.01.1 agne sahantam bhara dyumnasya prsah rayim RV_05.023.01.2 viv ya carar abhy s vjeu ssahat RV_05.023.02.1 tam agne ptanaha rayi sahasva bhara RV_05.023.02.2 tva hi satyo adbhuto dt vjasya gomata RV_05.023.03.1 vive hi tv sajoaso janso vktabarhia RV_05.023.03.2 hotra sadmasu priya vyanti vry puru RV_05.023.04.1 sa hi m vivacarair abhimti saho dadhe RV_05.023.04.2 agna eu kayev revan na ukra ddihi dyumat pvaka ddihi RV_05.024.01.1 agne tva no antama uta trt ivo bhav varthya RV_05.024.02.1 vasur agnir vasurav ach naki dyumattama rayi d RV_05.024.03.1 sa no bodhi rudh havam uruy o aghyata samasmt RV_05.024.04.1 ta tv ociha ddiva sumnya nnam mahe sakhibhya | RV_05.025.00.11 ach vo agnim avase deva gsi sa no vasu RV_05.025.00.12 rsat putra m tv parati dvia RV_05.025.00.21 sa hi satyo yam prve cid devsa cid yam dhire RV_05.025.00.22 hotram mandrajihvam it sudtibhir vibhvasum RV_05.025.00.31 sa no dht varihay rehay ca sumaty RV_05.025.00.32 agne ryo didhi na suvktibhir vareya RV_05.025.00.41 agnir deveu rjaty agnir martev vian RV_05.025.00.42 agnir no havyavhano 'gni dhbhi saparyata RV_05.025.00.51 agnis tuviravastama tuvibrahmam uttamam RV_05.025.00.52 atrta rvayatpatim putra dadti due RV_05.025.00.61 agnir dadti satpati ssha yo yudh nbhi RV_05.025.00.62 agnir atya raghuyada jetram aparjitam RV_05.025.00.71 yad vhiha tad agnaye bhad arca vibhvaso RV_05.025.00.72 mahiva tvad rayis tvad vj ud rate RV_05.025.00.81 tava dyumanto arcayo grvevocyate bhat RV_05.025.00.82 uto te tanyatur yath svno arta tman diva RV_05.025.00.91 ev agni vasyava sahasna vavandima RV_05.025.00.92 sa no viv ati dvia paran nveva sukratu RV_05.026.01.1 agne pvaka roci mandray deva jihvay RV_05.026.01.2 devn vaki yaki ca RV_05.026.02.1 ta tv ghtasnav mahe citrabhno svardam RV_05.026.02.2 dev vtaye vaha RV_05.026.03.1 vtihotra tv kave dyumanta sam idhmahi RV_05.026.03.2 agne bhantam adhvare RV_05.026.04.1 agne vivebhir gahi devebhir havyadtaye RV_05.026.04.2 hotra tv vmahe RV_05.026.05.1 yajamnya sunvata gne suvrya vaha RV_05.026.05.2 devair satsi barhii RV_05.026.06.1 samidhna sahasrajid agne dharmi puyasi RV_05.026.06.2 devn dta ukthya RV_05.026.07.1 ny agni jtavedasa hotravha yavihyam RV_05.026.07.2 dadht devam tvijam RV_05.026.08.1 pra yaja etv nuag ady devavyacastama RV_05.026.08.2 stta barhir sade RV_05.026.09.1 edam maruto avin mitra sdantu varua RV_05.026.09.2 devsa sarvay vi RV_05.027.01.1 anasvant satpatir mmahe me gv cetiho asuro maghona RV_05.027.01.2 traivo agne daabhi sahasrair vaivnara tryarua ciketa RV_05.027.02.1 yo me at ca viati ca gon har ca yukt sudhur dadti RV_05.027.02.2 vaivnara suuto vvdhno 'gne yacha tryaruya arma RV_05.027.03.1 ev te agne sumati cakno navihya navama trasadasyu RV_05.027.03.2 yo me giras tuvijtasya prvr yuktenbhi tryaruo gti RV_05.027.04.1 yo ma iti pravocaty avamedhya sraye RV_05.027.04.2 dadad c sani yate dadan medhm tyate RV_05.027.05.1 yasya m paru atam uddharayanty ukaa RV_05.027.05.2 avamedhasya dn som iva tryira RV_05.027.06.1 indrgn atadvny avamedhe suvryam RV_05.027.06.2 katra dhrayatam bhad divi sryam ivjaram RV_05.028.01.1 samiddho agnir divi ocir aret pratya uasam urviy vi bhti RV_05.028.01.2 eti prc vivavr namobhir dev n havi ghtc RV_05.028.02.1 samidhyamno amtasya rjasi havi kvanta sacase svastaye RV_05.028.02.2 viva sa dhatte dravia yam invasy tithyam agne ni ca dhatta it pura RV_05.028.03.1 agne ardha mahate saubhagya tava dyumnny uttamni santu RV_05.028.03.2 sa jspatya suyamam kuva atryatm abhi tih mahsi RV_05.028.04.1 samiddhasya pramahaso 'gne vande tava riyam RV_05.028.04.2 vabho dyumnav asi sam adhvarev idhyase RV_05.028.05.1 samiddho agna huta devn yaki svadhvara RV_05.028.05.2 tva hi havyav asi RV_05.028.06.1 juhot duvasyatgnim prayaty adhvare RV_05.028.06.2 vdhva havyavhanam RV_05.029.01.1 try aryam manuo devatt tr rocan divy dhrayanta RV_05.029.01.2 arcanti tv maruta ptadaks tvam em ir indrsi dhra RV_05.029.02.1 anu yad m maruto mandasnam rcann indram papivsa sutasya RV_05.029.02.2 datta vajram abhi yad ahi hann apo yahvr asjat sartav u RV_05.029.03.1 uta brahmo maruto me asyendra somasya suutasya pey RV_05.029.03.2 tad dhi havyam manue g avindad ahann ahim papiv indro asya RV_05.029.04.1 d rodas vitara vi kabhyat savivyna cid bhiyase mga ka RV_05.029.04.2 jigartim indro apajargura prati vasantam ava dnava han RV_05.029.05.1 adha kratv maghavan tubhya dev anu vive adadu somapeyam RV_05.029.05.2 yat sryasya harita patant pura satr upar etae ka RV_05.029.06.1 nava yad asya navati ca bhogn ska vajrea maghav vivcat RV_05.029.06.2 arcantndram maruta sadhasthe traiubhena vacas bdhata dym RV_05.029.07.1 sakh sakhye apacat tyam agnir asya kratv mahi tr atni RV_05.029.07.2 tr skam indro manua sarsi sutam pibad vtrahatyya somam RV_05.029.08.1 tr yac chat mahim agho ms tr sarsi maghav somyp RV_05.029.08.2 kra na vive ahvanta dev bharam indrya yad ahi jaghna RV_05.029.09.1 uan yat sahasyair ayta gham indra jjuvnebhir avai RV_05.029.09.2 vanvno atra saratha yaytha kutsena devair avanor ha uam RV_05.029.10.1 prnyac cakram avha sryasya kutsynyad varivo ytave 'ka RV_05.029.10.2 anso dasyr amo vadhena ni duryoa va mdhravca RV_05.029.11.1 stomsas tv gaurivter avardhann arandhayo vaidathinya piprum RV_05.029.11.2 tvm jiv sakhyya cakre pacan paktr apiba somam asya RV_05.029.12.1 navagvsa sutasomsa indra daagvso abhy arcanty arkai RV_05.029.12.2 gavya cid rvam apidhnavanta ta cin nara aamn apa vran RV_05.029.13.1 katho nu te pari cari vidvn vry maghavan y cakartha RV_05.029.13.2 y co nu navy kava aviha pred u t te vidatheu bravma RV_05.029.14.1 et viv cakv indra bhry aparto janu vryea RV_05.029.14.2 y cin nu vajrin kavo dadhvn na te vart taviy asti tasy RV_05.029.15.1 indra brahma kriyam juasva y te aviha navy akarma RV_05.029.15.2 vastreva bhadr sukt vasy ratha na dhra svap atakam RV_05.030.01.1 kva sya vra ko apayad indra sukharatham yamna haribhym RV_05.030.01.2 yo ry vajr sutasomam ichan tad oko gant puruhta t RV_05.030.02.1 avcacakam padam asya sasvar ugra nidhtur anv yam ichan RV_05.030.02.2 apcham any uta te ma hur indra naro bubudhn aema RV_05.030.03.1 pra nu vaya sute y te ktnndra bravma yni no jujoa RV_05.030.03.2 vedad avidv chavac ca vidvn vahate 'yam maghav sarvasena RV_05.030.04.1 sthiram mana cake jta indra ved eko yudhaye bhyasa cit RV_05.030.04.2 amna cic chavas didyuto vi vido gavm rvam usriym RV_05.030.05.1 paro yat tvam parama janih parvati rutya nma bibhrat RV_05.030.05.2 ata cid indrd abhayanta dev viv apo ajayad dsapatn RV_05.030.06.1 tubhyed ete maruta suev arcanty arka sunvanty andha RV_05.030.06.2 ahim ohnam apa aynam pra mybhir myina sakad indra RV_05.030.07.1 vi mdho janu dnam invann ahan gav maghavan sacakna RV_05.030.07.2 atr dsasya namuce iro yad avartayo manave gtum ichan RV_05.030.08.1 yuja hi mm akth d id indra iro dsasya namucer mathyan RV_05.030.08.2 amna cit svarya vartamnam pra cakriyeva rodas marudbhya RV_05.030.09.1 striyo hi dsa yudhni cakre kim m karann abal asya sen RV_05.030.09.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indra RV_05.030.10.1 sam atra gvo 'bhito 'navanteheha vatsair viyut yad san RV_05.030.10.2 sa t indro asjad asya kair yad somsa suut amandan RV_05.030.11.1 yad som babhrudht amandann aroravd vabha sdaneu RV_05.030.11.2 puradara papiv indro asya punar gavm adadd usriym RV_05.030.12.1 bhadram ida ruam agne akran gav catvri dadata sahasr RV_05.030.12.2 acayasya prayat maghni praty agrabhma ntamasya nm RV_05.030.13.1 supeasam mva sjanty asta gav sahasrai ruamso agne RV_05.030.13.2 tvr indram amamandu sutso 'ktor vyuau paritakmyy RV_05.030.14.1 auchat s rtr paritakmy ym acaye rjani ruamnm RV_05.030.14.2 atyo na vj raghur ajyamno babhru catvry asanat sahasr RV_05.030.15.1 catusahasra gavyasya pava praty agrabhma ruamev agne RV_05.030.15.2 gharma cit tapta pravje ya sd ayasmayas ta v dma vipr RV_05.031.01.1 indro rathya pravata koti yam adhyasthn maghav vjayantam RV_05.031.01.2 ytheva pavo vy unoti gop aio yti prathama sisan RV_05.031.02.1 pra drava harivo m vi vena piagarte abhi na sacasva RV_05.031.02.2 nahi tvad indra vasyo anyad asty amen cij janivata cakartha RV_05.031.03.1 ud yat saha sahasa jania dedia indra indriyi viv RV_05.031.03.2 prcodayat sudugh vavre antar vi jyoti savavtvat tamo 'va RV_05.031.04.1 anavas te ratham avya takan tva vajram puruhta dyumantam RV_05.031.04.2 brahma indram mahayanto arkair avardhayann ahaye hantav u RV_05.031.05.1 ve yat te vao arkam arcn indra grvo aditi sajo RV_05.031.05.2 anavso ye pavayo 'rath indreit abhy avartanta dasyn RV_05.031.06.1 pra te prvi karani vocam pra ntan maghavan y cakartha RV_05.031.06.2 aktvo yad vibhar rodas ubhe jayann apo manave dnucitr RV_05.031.07.1 tad in nu te karaa dasma viprhi yad ghnann ojo atrmimth RV_05.031.07.2 uasya cit pari my agbh prapitva yann apa dasyr asedha RV_05.031.08.1 tvam apo yadave turvayramaya sudugh pra indra RV_05.031.08.2 ugram aytam avaho ha kutsa sa ha yad vm uanranta dev RV_05.031.09.1 indrkuts vahamn rathen vm aty api kare vahantu RV_05.031.09.2 ni m adbhyo dhamatho ni adhasthn maghono hdo varathas tamsi RV_05.031.10.1 vtasya yuktn suyuja cid avn kavi cid eo ajagann avasyu RV_05.031.10.2 vive te atra maruta sakhya indra brahmi tavim avardhan RV_05.031.11.1 sra cid ratham paritakmyym prva karad upara jjuvsam RV_05.031.11.2 bharac cakram etaa sa riti puro dadhat saniyati kratu na RV_05.031.12.1 ya jan abhicake jagmendra sakhya sutasomam ichan RV_05.031.12.2 vadan grvva vedim bhriyte yasya jram adhvaryava caranti RV_05.031.13.1 ye ckananta ckananta n te mart amta mo te aha ran RV_05.031.13.2 vvandhi yajyr uta teu dhehy ojo janeu yeu te syma RV_05.032.01.1 adardar utsam asjo vi khni tvam aravn badbadhn aram RV_05.032.01.2 mahntam indra parvata vi yad va sjo vi dhr ava dnava han RV_05.032.02.1 tvam utsm tubhir badbadhn araha dha parvatasya vajrin RV_05.032.02.2 ahi cid ugra prayuta ayna jaghanv indra tavim adhatth RV_05.032.03.1 tyasya cin mahato nir mgasya vadhar jaghna tavibhir indra RV_05.032.03.2 ya eka id apratir manyamna d asmd anyo ajania tavyn RV_05.032.04.1 tya cid e svadhay madantam miho napta suvdha tamogm RV_05.032.04.2 vaprabharm dnavasya bhma vajrea vajr ni jaghna uam RV_05.032.05.1 tya cid asya kratubhir niattam amarmao vidad id asya marma RV_05.032.05.2 yad sukatra prabht madasya yuyutsanta tamasi harmye dh RV_05.032.06.1 tya cid itth katpaya aynam asrye tamasi vvdhnam RV_05.032.06.2 ta cin mandno vabha sutasyoccair indro apagry jaghna RV_05.032.07.1 ud yad indro mahate dnavya vadhar yamia saho aprattam RV_05.032.07.2 yad vajrasya prabhtau dadbha vivasya jantor adhama cakra RV_05.032.08.1 tya cid aram madhupa aynam asinva vavram mahy dad ugra RV_05.032.08.2 apdam atram mahat vadhena ni duryoa va mdhravcam RV_05.032.09.1 ko asya uma tavi varta eko dhan bharate apratta RV_05.032.09.2 ime cid asya jrayaso nu dev indrasyaujaso bhiyas jihte RV_05.032.10.1 ny asmai dev svadhitir jihta indrya gtur uatva yeme RV_05.032.10.2 sa yad ojo yuvate vivam bhir anu svadhvne kitayo namanta RV_05.032.11.1 eka nu tv satpatim pcajanya jta omi yaasa janeu RV_05.032.11.2 tam me jagbhra aso naviha do vastor havamnsa indram RV_05.032.12.1 ev hi tvm tuth ytayantam magh viprebhyo dadata omi RV_05.032.12.2 ki te brahmo ghate sakhyo ye tvy nidadhu kmam indra RV_05.033.01.1 mahi mahe tavase ddhye nn indryetth tavase atavyn RV_05.033.01.2 yo asmai sumati vjastau stuto jane samarya ciketa RV_05.033.02.1 sa tva na indra dhiyasno arkair har van yoktram are RV_05.033.02.2 y itth maghavann anu joa vako abhi prrya saki jann RV_05.033.03.1 na te ta indrbhy asmad vyuktso abrahmat yad asan RV_05.033.03.2 tih ratham adhi ta vajrahast rami deva yamase svava RV_05.033.04.1 pur yat ta indra santy ukth gave cakarthorvarsu yudhyan RV_05.033.04.2 tatake sryya cid okasi sve v samatsu dsasya nma cit RV_05.033.05.1 vaya te ta indra ye ca nara ardho jajn yt ca rath RV_05.033.05.2 sm jagamyd ahiuma satv bhago na havya prabhtheu cru RV_05.033.06.1 papkeyam indra tve hy ojo nmni ca ntamno amarta RV_05.033.06.2 sa na en vasavno rayi d prrya stue tuvimaghasya dnam RV_05.033.07.1 ev na indrotibhir ava phi gata ra krn RV_05.033.07.2 uta tvaca dadato vjastau piprhi madhva suutasya cro RV_05.033.08.1 uta tye m paurukutsyasya sres trasadasyor hiraino rar RV_05.033.08.2 vahantu m daa yetso asya gairikitasya kratubhir nu sace RV_05.033.09.1 uta tye m mrutvasya o kratvmaghso vidathasya rtau RV_05.033.09.2 sahasr me cyavatno dadna nkam aryo vapue nrcat RV_05.033.10.1 uta tye m dhvanyasya ju lakmayasya suruco yatn RV_05.033.10.2 mahn rya savaraasya er vraja na gva prayat api gman RV_05.034.01.1 ajtaatrum ajar svarvaty anu svadhmit dasmam yate RV_05.034.01.2 sunotana pacata brahmavhase puruutya pratara dadhtana RV_05.034.02.1 ya somena jaharam apipratmandata maghav madhvo andhasa RV_05.034.02.2 yad m mgya hantave mahvadha sahasrabhim uan vadha yamat RV_05.034.03.1 yo asmai ghrasa uta v ya dhani soma sunoti bhavati dyum aha RV_05.034.03.2 appa akras tatanuim hati tanubhram maghav ya kavsakha RV_05.034.04.1 yasyvadht pitara yasya mtara yasya akro bhrtara nta ate RV_05.034.04.2 vetd v asya prayat yatakaro na kilbid ate vasva kara RV_05.034.05.1 na pacabhir daabhir vay rabha nsunvat sacate puyat cana RV_05.034.05.2 jinti ved amuy hanti v dhunir devayum bhajati gomati vraje RV_05.034.06.1 vitvakaa samtau cakramsajo 'sunvato viua sunvato vdha RV_05.034.06.2 indro vivasya damit vibhao yathvaa nayati dsam rya RV_05.034.07.1 sam m paer ajati bhojanam mue vi due bhajati snara vasu RV_05.034.07.2 durge cana dhriyate viva puru jano yo asya tavim acukrudhat RV_05.034.08.1 sa yaj janau sudhanau vivaardhasv aved indro maghav gou ubhriu RV_05.034.08.2 yuja hy anyam akta pravepany ud gavya sjate satvabhir dhuni RV_05.034.09.1 sahasrasm gnivei ge atrim agna upam ketum arya RV_05.034.09.2 tasm pa sayata ppayanta tasmin katram amavat tveam astu RV_05.035.00.11 yas te sdhiho 'vasa indra kratu am bhara RV_05.035.00.12 asmabhya carasaha sasni vjeu duaram RV_05.035.00.21 yad indra te catasro yac chra santi tisra RV_05.035.00.22 yad v paca kitnm avas tat su na bhara RV_05.035.00.31 te 'vo vareya vantamasya hmahe RV_05.035.00.32 vajtir hi jajia bhbhir indra turvai RV_05.035.00.41 v hy asi rdhase jajie vi te ava RV_05.035.00.42 svakatra te dhan mana satrham indra pausyam RV_05.035.00.51 tva tam indra martyam amitrayantam adriva RV_05.035.00.52 sarvarath atakrato ni yhi avasas pate RV_05.035.00.61 tvm id vtrahantama janso vktabarhia RV_05.035.00.62 ugram prvu prvya havante vjastaye RV_05.035.00.71 asmkam indra duaram puroyvnam jiu RV_05.035.00.72 sayvna dhane-dhane vjayantam av ratham RV_05.035.00.81 asmkam indrehi no ratham av puradhy RV_05.035.00.82 vaya aviha vrya divi ravo dadhmahi divi stomam manmahe RV_05.036.01.1 sa gamad indro yo vasn ciketad dtu dmano raym RV_05.036.01.2 dhanvacaro na vasagas ta cakamna pibatu dugdham aum RV_05.036.02.1 te han hariva ra ipre ruhat somo na parvatasya phe RV_05.036.02.2 anu tv rjann arvato na hinvan grbhir madema puruhta vive RV_05.036.03.1 cakra na vttam puruhta vepate mano bhiy me amater id adriva RV_05.036.03.2 rathd adhi tv jarit sadvdha kuvin nu stoan maghavan purvasu RV_05.036.04.1 ea grveva jarit ta indreyarti vcam bhad ua RV_05.036.04.2 pra savyena maghavan yasi rya pra dakiid dharivo m vi vena RV_05.036.05.1 v tv vaa vardhatu dyaur v vabhy vahase haribhym RV_05.036.05.2 sa no v varatha suipra vakrato v vajrin bhare dh RV_05.036.06.1 yo rohitau vjinau vjinvn tribhi atai sacamnv adia RV_05.036.06.2 yne sam asmai kitayo namant rutarathya maruto duvoy RV_05.037.01.1 sam bhnun yatate sryasyjuhvno ghtapha svac RV_05.037.01.2 tasm amdhr uaso vy uchn ya indrya sunavmety ha RV_05.037.02.1 samiddhgnir vanavat strabarhir yuktagrv sutasomo jarte RV_05.037.02.2 grvo yasyeira vadanty ayad adhvaryur haviva sindhum RV_05.037.03.1 vadhr iyam patim ichanty eti ya vahte mahim iirm RV_05.037.03.2 sya ravasyd ratha ca ghot pur sahasr pari vartayte RV_05.037.04.1 na sa rj vyathate yasminn indras tvra somam pibati gosakhyam RV_05.037.04.2 satvanair ajati hanti vtra keti kit subhago nma puyan RV_05.037.05.1 puyt keme abhi yoge bhavty ubhe vtau sayat sa jayti RV_05.037.05.2 priya srye priyo agn bhavti ya indrya sutasomo dadat RV_05.038.01.1 uro a indra rdhaso vibhv rti atakrato RV_05.038.01.2 adh no vivacarae dyumn sukatra mahaya RV_05.038.02.1 yad m indra ravyyam ia aviha dadhie RV_05.038.02.2 paprathe drgharuttama hirayavara duaram RV_05.038.03.1 umso ye te adrivo mehan ketaspa RV_05.038.03.2 ubh devv abhiaye diva ca gma ca rjatha RV_05.038.04.1 uto no asya kasya cid dakasya tava vtrahan RV_05.038.04.2 asmabhya nmam bharsmabhya nmaasyase RV_05.038.05.1 n ta bhir abhiibhis tava arma chatakrato RV_05.038.05.2 indra syma sugop ra syma sugop RV_05.039.01.1 yad indra citra mehansti tvdtam adriva RV_05.039.01.2 rdhas tan no vidadvasa ubhayhasty bhara RV_05.039.02.1 yan manyase vareyam indra dyuka tad bhara RV_05.039.02.2 vidyma tasya te vayam akprasya dvane RV_05.039.03.1 yat te ditsu prardhyam mano asti rutam bhat RV_05.039.03.2 tena dh cid adriva vja dari staye RV_05.039.04.1 mahiha vo maghon rjna caranm RV_05.039.04.2 indram upa praastaye prvbhir jujue gira RV_05.039.05.1 asm it kvya vaca uktham indrya asyam RV_05.039.05.2 tasm u brahmavhase giro vardhanty atrayo gira umbhanty atraya RV_05.040.01.1 yhy adribhi suta soma somapate piba RV_05.040.01.2 vann indra vabhir vtrahantama RV_05.040.02.1 v grv v mado v somo aya suta RV_05.040.02.2 vann indra vabhir vtrahantama RV_05.040.03.1 v tv vaa huve vajri citrbhir tibhi RV_05.040.03.2 vann indra vabhir vtrahantama RV_05.040.04.1 j vajr vabhas tur chum rj vtrah somapv RV_05.040.04.2 yuktv haribhym upa ysad arv mdhyadine savane matsad indra RV_05.040.05.1 yat tv srya svarbhnus tamasvidhyad sura RV_05.040.05.2 aketravid yath mugdho bhuvanny addhayu RV_05.040.06.1 svarbhnor adha yad indra my avo divo vartamn avhan RV_05.040.06.2 gha srya tamaspavratena turyea brahmavindad atri RV_05.040.07.1 m mm ima tava santam atra irasy drugdho bhiyas ni grt RV_05.040.07.2 tvam mitro asi satyardhs tau mehvata varua ca rj RV_05.040.08.1 grvo brahm yuyujna saparyan kri devn namasopaikan RV_05.040.08.2 atri sryasya divi cakur dht svarbhnor apa my aghukat RV_05.040.09.1 ya vai srya svarbhnus tamasvidhyad sura RV_05.040.09.2 atrayas tam anv avindan nahy anye aaknuvan RV_05.041.01.1 ko nu vm mitrvaruv tyan divo v maha prthivasya v de RV_05.041.01.2 tasya v sadasi trsth no yajyate v pauo na vjn RV_05.041.02.1 te no mitro varuo aryamyur indra bhuk maruto juanta RV_05.041.02.2 namobhir v ye dadhate suvkti stoma rudrya mhue sajo RV_05.041.03.1 v yehvin huvadhyai vtasya patman rathyasya puau RV_05.041.03.2 uta v divo asurya manma prndhsva yajyave bharadhvam RV_05.041.04.1 pra sakao divya kavahot trito diva sajo vto agni RV_05.041.04.2 p bhaga prabhthe vivabhoj ji na jagmur vavatam RV_05.041.05.1 pra vo rayi yuktvam bharadhva rya ee 'vase dadhta dh RV_05.041.05.2 sueva evair auijasya hot ye va ev marutas turm RV_05.041.06.1 pra vo vyu rathayuja kudhvam pra deva vipram panitram arkai RV_05.041.06.2 iudhyava taspa puradhr vasvr no atra patnr dhiye dhu RV_05.041.07.1 upa va ee vandyebhi ai pra yahv diva citayadbhir arkai RV_05.041.07.2 usnakt viduva vivam h vahato martyya yajam RV_05.041.08.1 abhi vo arce poyvato nn vsto pati tvara rara RV_05.041.08.2 dhany sajo dhia namobhir vanaspatr oadh rya ee RV_05.041.09.1 tuje nas tane parvat santu svaitavo ye vasavo na vr RV_05.041.09.2 panita ptyo yajata sad no vardhn na asa naryo abhiau RV_05.041.10.1 vo astoi bhmyasya garbha trito naptam ap suvkti RV_05.041.10.2 gte agnir etar na ai ocikeo ni riti van RV_05.041.11.1 kath mahe rudriyya bravma kad rye cikitue bhagya RV_05.041.11.2 pa oadhr uta no 'vantu dyaur van girayo vkake RV_05.041.12.1 otu na rjm patir gira sa nabhas tary iira parijm RV_05.041.12.2 vantv pa puro na ubhr pari sruco babhasydre RV_05.041.13.1 vid cin nu mahnto ye va ev bravma dasm vrya dadhn RV_05.041.13.2 vaya cana subhva va yanti kubh martam anuyata vadhasnai RV_05.041.14.1 daivyni prthivni janmpa cch sumakhya vocam RV_05.041.14.2 vardhant dyvo gira candrgr ud vardhantm abhit ar RV_05.041.15.1 pade-pade me jarim ni dhyi vartr v akr y pyubhi ca RV_05.041.15.2 siaktu mt mah ras na smat sribhir juhasta juvani RV_05.041.16.1 kath dema namas sudnn evay maruto achoktau praravaso maruto achoktau RV_05.041.16.2 m no 'hir budhnyo rie dhd asmkam bhd upamtivani RV_05.041.17.1 iti cin nu prajyai paumatyai devso vanate martyo va devso vanate martyo va RV_05.041.17.2 atr iv tanvo dhsim asy jar cin me nirtir jagrasta RV_05.041.18.1 t vo dev sumatim rjayantm iam ayma vasava as go RV_05.041.18.2 s na sudnur mayant dev prati dravant suvitya gamy RV_05.041.19.1 abhi na i ythasya mt sman nadbhir urva v gtu RV_05.041.19.2 urva v bhaddiv gnbhyrvn prabhthasyyo RV_05.041.20.1 siaktu na rjavyasya pue | RV_05.042.01.1 pra atam varua ddhit gr mitram bhagam aditi nnam ay RV_05.042.01.2 padyoni pacahot otv atrtapanth asuro mayobhu RV_05.042.02.1 prati me stomam aditir jagbhyt snu na mt hdya suevam RV_05.042.02.2 brahma priya devahita yad asty aham mitre varue yan mayobhu RV_05.042.03.1 ud raya kavitama kavnm unattainam abhi madhv ghtena RV_05.042.03.2 sa no vasni prayat hitni candri deva savit suvti RV_05.042.04.1 sam indra o manas nei gobhi sa sribhir hariva sa svasti RV_05.042.04.2 sam brahma devahita yad asti sa devn sumaty yajiynm RV_05.042.05.1 devo bhaga savit ryo aa indro vtrasya sajito dhannm RV_05.042.05.2 bhuk vja uta v puradhir avantu no amtsas tursa RV_05.042.06.1 marutvato aprattasya jior ajryata pra bravm ktni RV_05.042.06.2 na te prve maghavan nparso na vrya ntana ka canpa RV_05.042.07.1 upa stuhi prathama ratnadheyam bhaspati sanitra dhannm RV_05.042.07.2 ya asate stuvate ambhaviha purvasur gamaj johuvnam RV_05.042.08.1 tavotibhi sacamn ari bhaspate maghavna suvr RV_05.042.08.2 ye avad uta v santi god ye vastrad subhags teu rya RV_05.042.09.1 visarma kuhi vittam e ye bhujate apanto na ukthai RV_05.042.09.2 apavratn prasave vvdhnn brahmadvia sryd yvayasva RV_05.042.10.1 ya ohate rakaso devavtv acakrebhis tam maruto ni yta RV_05.042.10.2 yo va am aamnasya nindt tuchyn kmn karate sividna RV_05.042.11.1 tam u uhi ya sviu sudhanv yo vivasya kayati bheajasya RV_05.042.11.2 yakv mahe saumanasya rudra namobhir devam asura duvasya RV_05.042.12.1 damnaso apaso ye suhast va patnr nadyo vibhvata RV_05.042.12.2 sarasvat bhaddivota rk daasyantr varivasyantu ubhr RV_05.042.13.1 pra s mahe suaraya medh giram bhare navyas jyamnm RV_05.042.13.2 ya han duhitur vakasu rp minno akod ida na RV_05.042.14.1 pra suuti stanayanta ruvantam ias pati jaritar nnam ay RV_05.042.14.2 yo abdim udanim iyarti pra vidyut rodas ukama RV_05.042.15.1 ea stomo mruta ardho ach rudrasya snr yuvanyr ud ay RV_05.042.15.2 kmo rye havate m svasty upa stuhi padav aysa RV_05.042.16.1 praia stoma pthivm antarika vanaspatr oadh rye ay RV_05.042.16.2 devo-deva suhavo bhtu mahyam m no mt pthiv durmatau dht RV_05.042.17.1 urau dev anibdhe syma RV_05.042.18.1 sam avinor avas ntanena mayobhuv suprat gamema RV_05.042.18.2 no rayi vahatam ota vrn vivny amt saubhagni RV_05.043.01.1 dhenava payas tryarth amardhantr upa no yantu madhv RV_05.043.01.2 maho rye bhat sapta vipro mayobhuvo jarit johavti RV_05.043.02.1 suut namas vartayadhyai dyv vjya pthiv amdhre RV_05.043.02.2 pit mt madhuvac suhast bhare-bhare no yaasv avim RV_05.043.03.1 adhvaryava cakvso madhni pra vyave bharata cru ukram RV_05.043.03.2 hoteva na prathama phy asya deva madhvo rarim te madya RV_05.043.04.1 daa kipo yujate bh adri somasya y amitr suhast RV_05.043.04.2 madhvo rasa sugabhastir girih canicadad duduhe ukram au RV_05.043.05.1 asvi te jujuya soma kratve dakya bhate madya RV_05.043.05.2 har rathe sudhur yoge arvg indra priy kuhi hyamna RV_05.043.06.1 no mahm aramati sajo gn dev namas rtahavym RV_05.043.06.2 madhor madya bhatm tajm gne vaha pathibhir devaynai RV_05.043.07.1 ajanti yam prathayanto na vipr vapvanta ngnin tapanta RV_05.043.07.2 pitur na putra upasi preha gharmo agnim tayann asdi RV_05.043.08.1 ach mah bhat atam gr dto na gantv avin huvadhyai RV_05.043.08.2 mayobhuv sarath ytam arvg ganta nidhi dhuram ir na nbhim RV_05.043.09.1 pra tavyaso namakti turasyham pa uta vyor adiki RV_05.043.09.2 y rdhas coditr matn y vjasya draviod uta tman RV_05.043.10.1 nmabhir maruto vaki vivn rpebhir jtavedo huvna RV_05.043.10.2 yaja giro jaritu suuti ca vive ganta maruto viva t RV_05.043.11.1 no divo bhata parvatd sarasvat yajat gantu yajam RV_05.043.11.2 hava dev juju ghtc agm no vcam uat otu RV_05.043.12.1 vedhasa nlapham bhantam bhaspati sadane sdayadhvam RV_05.043.12.2 sdadyoni dama ddivsa hirayavaram arua sapema RV_05.043.13.1 dharasir bhaddivo raro vivebhir gantv omabhir huvna RV_05.043.13.2 gn vasna oadhr amdhras tridhtugo vabho vayodh RV_05.043.14.1 mtu pade parame ukra yor vipanyavo rspirso agman RV_05.043.14.2 suevya namas rtahavy ium mjanty yavo na vse RV_05.043.15.1 bhad vayo bhate tubhyam agne dhiyjuro mithunsa sacanta RV_05.043.15.2 devo-deva suhavo bhtu mahyam m no mt pthiv durmatau dht RV_05.043.16.1 urau dev anibdhe syma RV_05.043.17.1 sam avinor avas ntanena mayobhuv suprat gamema RV_05.043.17.2 no rayi vahatam ota vrn vivny amt saubhagni RV_05.044.01.1 tam pratnath prvath vivathemath jyehattim barhiada svarvidam RV_05.044.01.2 pratcna vjana dohase giru jayantam anu ysu vardhase RV_05.044.02.1 riye sudr uparasya y svar virocamna kakubhm acodate RV_05.044.02.2 sugop asi na dabhya sukrato paro mybhir ta sa nma te RV_05.044.03.1 atya havi sacate sac ca dhtu criagtu sa hot sahobhari RV_05.044.03.2 prasarsro anu barhir v iur madhye yuvjaro visruh hita RV_05.044.04.1 pra va ete suyujo ymann iaye ncr amumai yamya tvdha RV_05.044.04.2 suyantubhi sarvasair abhubhi krivir nmni pravae muyati RV_05.044.05.1 sajarbhuras tarubhi sutegbha vaykina cittagarbhsu susvaru RV_05.044.05.2 dhravkev jugtha obhase vardhasva patnr abhi jvo adhvare RV_05.044.06.1 ydg eva dade tdg ucyate sa chyay dadhire sidhraypsv RV_05.044.06.2 mahm asmabhyam urum uru jrayo bhat suvram anapacyuta saha RV_05.044.07.1 vety agrur janivn v ati spdha samaryat manas srya kavi RV_05.044.07.2 ghrasa rakantam pari vivato gayam asmka arma vanavat svvasu RV_05.044.08.1 jyysam asya yatunasya ketuna isvara carati ysu nma te RV_05.044.08.2 ydmin dhyi tam apasyay vidad ya u svaya vahate so ara karat RV_05.044.09.1 samudram sm ava tasthe agrim na riyati savana yasminn yat RV_05.044.09.2 atr na hrdi kravaasya rejate yatr matir vidyate ptabandhan RV_05.044.10.1 sa hi katrasya manasasya cittibhir evvadasya yajatasya sadhre RV_05.044.10.2 avatsrasya spavma ravabhi aviha vja vidu cid ardhyam RV_05.044.11.1 yena sm aditi kakyo mado vivavrasya yajatasya myina RV_05.044.11.2 sam anyam-anyam arthayanty etave vidur viam paripnam anti te RV_05.044.12.1 sadpo yajato vi dvio vadhd bhuvkta rutavit taryo va sac RV_05.044.12.2 ubh sa var praty eti bhti ca yad gaam bhajate suprayvabhi RV_05.044.13.1 sutambharo yajamnasya satpatir vivsm dha sa dhiym udacana RV_05.044.13.2 bharad dhen rasavac chiriye payo 'nubruvo adhy eti na svapan RV_05.044.14.1 yo jgra tam ca kmayante yo jgra tam u smni yanti RV_05.044.14.2 yo jgra tam aya soma ha tavham asmi sakhye nyok RV_05.044.15.1 agnir jgra tam ca kmayante 'gnir jgra tam u smni yanti RV_05.044.15.2 agnir jgra tam aya soma ha tavham asmi sakhye nyok RV_05.045.00.11 vid divo viyann adrim ukthair yaty uaso arcino gu RV_05.045.00.12 apvta vrajinr ut svar gd vi duro mnur deva va RV_05.045.00.21 vi sryo amati na riya sd orvd gavm mt jnat gt RV_05.045.00.22 dhanvaraso nadya khdoar stheva sumit dhata dyau RV_05.045.00.31 asm ukthya parvatasya garbho mahn janue prvyya RV_05.045.00.32 vi parvato jihta sdhata dyaur vivsanto dasayanta bhma RV_05.045.00.41 sktebhir vo vacobhir devajuair indr nv agn avase huvadhyai RV_05.045.00.42 ukthebhir hi m kavaya suyaj vivsanto maruto yajanti RV_05.045.00.51 eto nv adya sudhyo bhavma pra duchun minavm varya RV_05.045.00.52 re dvesi sanutar dadhmyma prco yajamnam acha RV_05.045.00.61 et dhiya kavm sakhyo 'pa y mtm uta vraja go RV_05.045.00.62 yay manur viiipra jigya yay vaig vakur p puram RV_05.045.00.71 annod atra hastayato adrir rcan yena daa mso navagv RV_05.045.00.72 ta yat saram g avindad vivni satygir cakra RV_05.045.00.81 vive asy vyui mhiny sa yad gobhir agiraso navanta RV_05.045.00.82 utsa sm parame sadhastha tasya path saram vidad g RV_05.045.00.91 sryo ytu saptva ketra yad asyorviy drghaythe RV_05.045.00.92 raghu yena patayad andho ach yuv kavir ddayad gou gachan RV_05.045.01.01 sryo aruhac chukram aro 'yukta yad dharito vtaph RV_05.045.01.02 udn na nvam anayanta dhr vatr po arvg atihan RV_05.045.01.11 dhiya vo apsu dadhie svar yaytaran daa mso navagv RV_05.045.01.12 ay dhiy syma devagop ay dhiy tuturymty aha RV_05.046.01.1 hayo na vidv ayuji svaya dhuri t vahmi prataram avasyuvam RV_05.046.01.2 nsy vami vimuca nvtam punar vidvn patha puraeta ju neati RV_05.046.02.1 agna indra varua mitra dev ardha pra yanta mrutota vio RV_05.046.02.2 ubh nsaty rudro adha gn p bhaga sarasvat juanta RV_05.046.03.1 indrgn mitrvaruditi sva pthiv dym maruta parvat apa RV_05.046.03.2 huve vium paam brahmaas patim bhaga nu asa savitram taye RV_05.046.04.1 uta no viur uta vto asridho draviod uta somo mayas karat RV_05.046.04.2 uta bhava uta rye no avinota tvaota vibhvnu masate RV_05.046.05.1 uta tyan no mruta ardha gamad divikaya yajatam barhir sade RV_05.046.05.2 bhaspati arma pota no yamad varthya varuo mitro aryam RV_05.046.06.1 uta tye na parvatsa suastaya sudtayo nadyas trmae bhuvan RV_05.046.06.2 bhago vibhakt avasvas gamad uruvyac aditi rotu me havam RV_05.046.07.1 devnm patnr uatr avantu na prvantu nas tujaye vjastaye RV_05.046.07.2 y prthivso y apm api vrate t no dev suhav arma yachata RV_05.046.08.1 uta gn vyantu devapatnr indry agnyy avin r RV_05.046.08.2 rodas varun otu vyantu devr ya tur jannm RV_05.047.01.1 prayujat diva eti bruv mah mt duhitur bodhayant RV_05.047.01.2 vivsant yuvatir man pitbhya sadane johuvn RV_05.047.02.1 ajirsas tadapa yamn tasthivso amtasya nbhim RV_05.047.02.2 anantsa uravo vivata sm pari dyvpthiv yanti panth RV_05.047.03.1 uk samudro arua supara prvasya yonim pitur vivea RV_05.047.03.2 madhye divo nihita pnir am vi cakrame rajasas pty antau RV_05.047.04.1 catvra m bibhrati kemayanto daa garbha carase dhpayante RV_05.047.04.2 tridhtava param asya gvo diva caranti pari sadyo antn RV_05.047.05.1 ida vapur nivacana jansa caranti yan nadyas tasthur pa RV_05.047.05.2 dve yad m bibhto mtur anye iheha jte yamy sabandh RV_05.047.06.1 vi tanvate dhiyo asm apsi vastr putrya mtaro vayanti RV_05.047.06.2 upaprake vao modamn divas path vadhvo yanty acha RV_05.047.07.1 tad astu mitrvaru tad agne a yor asmabhyam idam astu astam RV_05.047.07.2 amahi gdham uta pratih namo dive bhate sdanya RV_05.048.01.1 kad u priyya dhmne manmahe svakatrya svayaase mahe vayam RV_05.048.01.2 menyasya rajaso yad abhra apo vn vitanoti myin RV_05.048.02.1 t atnata vayuna vravakaa samny vtay vivam raja RV_05.048.02.2 apo apcr apar apejate pra prvbhis tirate devayur jana RV_05.048.03.1 grvabhir ahanyebhir aktubhir variha vajram jigharti myini RV_05.048.03.2 ata v yasya pracaran sve dame savartayanto vi ca vartayann ah RV_05.048.04.1 tm asya rtim paraor iva praty ankam akhyam bhuje asya varpasa RV_05.048.04.2 sac yadi pitumantam iva kaya ratna dadhti bharahtaye vie RV_05.048.05.1 sa jihvay caturanka jate cru vasno varuo yatann arim RV_05.048.05.2 na tasya vidma puruatvat vaya yato bhaga savit dti vryam RV_05.049.01.1 deva vo adya savitram ee bhaga ca ratna vibhajantam yo RV_05.049.01.2 v nar purubhuj vavty dive-dive cid avin sakhyan RV_05.049.02.1 prati prayam asurasya vidvn sktair deva savitra duvasya RV_05.049.02.2 upa bruvta namas vijna jyeha ca ratna vibhajantam yo RV_05.049.03.1 adatray dayate vryi p bhago aditir vasta usra RV_05.049.03.2 indro viur varuo mitro agnir ahni bhadr janayanta dasm RV_05.049.04.1 tan no anarv savit vartha tat sindhava iayanto anu gman RV_05.049.04.2 upa yad voce adhvarasya hot rya syma patayo vjaratn RV_05.049.05.1 pra ye vasubhya vad namo dur ye mitre varue sktavca RV_05.049.05.2 avaitv abhva kut varyo divaspthivyor avas madema RV_05.050.01.1 vivo devasya netur marto vurta sakhyam RV_05.050.01.2 vivo rya iudhyati dyumna vta puyase RV_05.050.02.1 te te deva netar ye cem anuase RV_05.050.02.2 te ry te hy pce sacemahi sacathya RV_05.050.03.1 ato na nn atithn ata patnr daasyata RV_05.050.03.2 re vivam patheh dvio yuyotu yyuvi RV_05.050.04.1 yatra vahnir abhihito dudravad droya pau RV_05.050.04.2 nma vrapastyo 'r dhreva sanit RV_05.050.05.1 ea te deva net rathaspati a rayi RV_05.050.05.2 a rye a svastaya iastuto manmahe devastuto manmahe RV_05.051.01.1 agne sutasya ptaye vivair mebhir gahi RV_05.051.01.2 devebhir havyadtaye RV_05.051.02.1 tadhtaya gata satyadharmo adhvaram RV_05.051.02.2 agne pibata jihvay RV_05.051.03.1 viprebhir vipra santya prtaryvabhir gahi RV_05.051.03.2 devebhi somaptaye RV_05.051.04.1 aya soma cam suto 'matre pari icyate RV_05.051.04.2 priya indrya vyave RV_05.051.05.1 vyav yhi vtaye juo havyadtaye RV_05.051.05.2 pib sutasyndhaso abhi praya RV_05.051.06.1 indra ca vyav e sutnm ptim arhatha RV_05.051.06.2 t juethm arepasv abhi praya RV_05.051.07.1 sut indrya vyave somso dadhyira RV_05.051.07.2 nimna na yanti sindhavo 'bhi praya RV_05.051.08.1 sajr vivebhir devebhir avibhym uas saj RV_05.051.08.2 yhy agne atrivat sute raa RV_05.051.09.1 sajr mitrvarubhy saj somena viun RV_05.051.09.2 yhy agne atrivat sute raa RV_05.051.10.1 sajr dityair vasubhi sajr indrea vyun RV_05.051.10.2 yhy agne atrivat sute raa RV_05.051.11.1 svasti no mimtm avin bhaga svasti devy aditir anarvaa RV_05.051.11.2 svasti p asuro dadhtu na svasti dyvpthiv sucetun RV_05.051.12.1 svastaye vyum upa bravmahai soma svasti bhuvanasya yas pati RV_05.051.12.2 bhaspati sarvagaa svastaye svastaya dityso bhavantu na RV_05.051.13.1 vive dev no ady svastaye vaivnaro vasur agni svastaye RV_05.051.13.2 dev avantv bhava svastaye svasti no rudra ptv ahasa RV_05.051.14.1 svasti mitrvaru svasti pathye revati RV_05.051.14.2 svasti na indra cgni ca svasti no adite kdhi RV_05.051.15.1 svasti panthm anu carema srycandramasv iva RV_05.051.15.2 punar dadatghnat jnat sa gamemahi RV_05.052.01.1 pra yvva dhuyrc marudbhir kvabhi RV_05.052.01.2 ye adrogham anuvadha ravo madanti yajiy RV_05.052.02.1 te hi sthirasya avasa sakhya santi dhuy RV_05.052.02.2 te ymann dhadvinas tman pnti avata RV_05.052.03.1 te syandrso nokao 'ti kandanti arvar RV_05.052.03.2 marutm adh maho divi kam ca manmahe RV_05.052.04.1 marutsu vo dadhmahi stoma yaja ca dhuy RV_05.052.04.2 vive ye mnu yug pnti martya ria RV_05.052.05.1 arhanto ye sudnavo naro asmiavasa RV_05.052.05.2 pra yaja yajiyebhyo divo arc marudbhya RV_05.052.06.1 rukmair yudh nara v r askata RV_05.052.06.2 anv en aha vidyuto maruto jajjhatr iva bhnur arta tman diva RV_05.052.07.1 ye vvdhanta prthiv ya urv antarika RV_05.052.07.2 vjane v nadn sadhasthe v maho diva RV_05.052.08.1 ardho mrutam uc chasa satyaavasam bhvasam RV_05.052.08.2 uta sma te ubhe nara pra syandr yujata tman RV_05.052.09.1 uta sma te paruym r vasata undhyava RV_05.052.09.2 uta pavy rathnm adrim bhindanty ojas RV_05.052.10.1 pathayo vipathayo 'ntaspath anupath RV_05.052.10.2 etebhir mahya nmabhir yaja vira ohate RV_05.052.11.1 adh naro ny ohate 'dh niyuta ohate RV_05.052.11.2 adh prvat iti citr rpi dary RV_05.052.12.1 chandastubha kubhanyava utsam krio ntu RV_05.052.12.2 te me ke cin na tyava m san di tvie RV_05.052.13.1 ya v ividyuta kavaya santi vedhasa RV_05.052.13.2 tam e mruta gaa namasy ramay gir RV_05.052.14.1 acha e mruta gaa dn mitra na yoa RV_05.052.14.2 divo v dhava ojas stut dhbhir iayata RV_05.052.15.1 n manvna e dev ach na vaka RV_05.052.15.2 dn saceta sribhir ymarutebhir ajibhi RV_05.052.16.1 pra ye me bandhvee g vocanta sraya pni vocanta mtaram RV_05.052.16.2 adh pitaram imia rudra vocanta ikvasa RV_05.052.17.1 sapta me sapta kina ekam-ek at dadu RV_05.052.17.2 yamunym adhi rutam ud rdho gavyam mje ni rdho avyam mje RV_05.053.01.1 ko veda jnam e ko v pur sumnev sa marutm RV_05.053.01.2 yad yuyujre kilsya RV_05.053.02.1 aitn ratheu tasthua ka urva kath yayu RV_05.053.02.2 kasmai sasru sudse anv paya ibhir vaya saha RV_05.053.03.1 te ma hur ya yayur upa dyubhir vibhir made RV_05.053.03.2 naro mary arepasa imn payann iti uhi RV_05.053.04.1 ye ajiu ye vu svabhnava sraku rukmeu khdiu RV_05.053.04.2 ry ratheu dhanvasu RV_05.053.05.1 yumka sm rath anu mude dadhe maruto jradnava RV_05.053.05.2 v dyvo yatr iva RV_05.053.06.1 ya nara sudnavo dadue diva koam acucyavu RV_05.053.06.2 vi parjanya sjanti rodas anu dhanvan yanti vaya RV_05.053.07.1 tatdn sindhava kodas raja pra sasrur dhenavo yath RV_05.053.07.2 syann av ivdhvano vimocane vi yad vartanta enya RV_05.053.08.1 yta maruto diva ntarikd amd uta RV_05.053.08.2 mva sthta parvata RV_05.053.09.1 m vo rasnitabh kubh krumur m va sindhur ni rramat RV_05.053.09.2 m va pari ht sarayu puriy asme t sumnam astu va RV_05.053.10.1 ta va ardha rathn tvea gaam mruta navyasnm RV_05.053.10.2 anu pra yanti vaya RV_05.053.11.1 ardha-ardha va e vrta-vrta gaa-gaa suastibhi RV_05.053.11.2 anu krmema dhtibhi RV_05.053.12.1 kasm adya sujtya rtahavyya pra yayu RV_05.053.12.2 en ymena maruta RV_05.053.13.1 yena tokya tanayya dhnyam bja vahadhve akitam RV_05.053.13.2 asmabhya tad dhattana yad va mahe rdho vivyu saubhagam RV_05.053.14.1 atyma nidas tira svastibhir hitvvadyam art RV_05.053.14.2 vv a yor pa usri bheaja syma maruta saha RV_05.053.15.1 sudeva samahsati suvro naro maruta sa martya RV_05.053.15.2 ya tryadhve syma te RV_05.053.16.1 stuhi bhojn stuvato asya ymani raan gvo na yavase RV_05.053.16.2 yata prv iva sakhr anu hvaya gir ghi kmina RV_05.054.01.1 pra ardhya mrutya svabhnava im vcam anaj parvatacyute RV_05.054.01.2 gharmastubhe diva phayajvane dyumnaravase mahi nmam arcata RV_05.054.02.1 pra vo marutas tavi udanyavo vayovdho avayuja parijraya RV_05.054.02.2 sa vidyut dadhati vati trita svaranty po 'van parijraya RV_05.054.03.1 vidyunmahaso naro amadidyavo vtatvio maruta parvatacyuta RV_05.054.03.2 abday cin muhur hrdunvta stanayadam rabhas udojasa RV_05.054.04.1 vy aktn rudr vy ahni ikvaso vy antarika vi rajsi dhtaya RV_05.054.04.2 vi yad ajr ajatha nva yath vi durgi maruto nha riyatha RV_05.054.05.1 tad vrya vo maruto mahitvana drgha tatna sryo na yojanam RV_05.054.05.2 et na yme agbhtaocio 'navad yan ny aytan girim RV_05.054.06.1 abhrji ardho maruto yad arasam moath vka kapaneva vedhasa RV_05.054.06.2 adha sm no aramati sajoasa cakur iva yantam anu neath sugam RV_05.054.07.1 na sa jyate maruto na hanyate na sredhati na vyathate na riyati RV_05.054.07.2 nsya rya upa dasyanti notaya i v ya rjna v sudatha RV_05.054.08.1 niyutvanto grmajito yath naro 'ryamao na maruta kabandhina RV_05.054.08.2 pinvanty utsa yad inso asvaran vy undanti pthivm madhvo andhas RV_05.054.09.1 pravatvatyam pthiv marudbhya pravatvat dyaur bhavati prayadbhya RV_05.054.09.2 pravatvat pathy antariky pravatvanta parvat jradnava RV_05.054.10.1 yan maruta sabharasa svarara srya udite madath divo nara RV_05.054.10.2 na vo 'v rathayantha sisrata sadyo asydhvana pram anutha RV_05.054.11.1 aseu va aya patsu khdayo vakassu rukm maruto rathe ubha RV_05.054.11.2 agnibhrjaso vidyuto gabhastyo ipr rasu vitat hirayay RV_05.054.12.1 ta nkam aryo agbhtaocia ruat pippalam maruto vi dhnutha RV_05.054.12.2 sam acyanta vjantitvianta yat svaranti ghoa vitatam tyava RV_05.054.13.1 yumdattasya maruto vicetaso rya syma rathyo vayasvata RV_05.054.13.2 na yo yuchati tiyo yath divo 'sme rranta maruta sahasriam RV_05.054.14.1 yya rayim maruta sprhavra yyam im avatha smavipram RV_05.054.14.2 yyam arvantam bharatya vja yya dhattha rjna ruimantam RV_05.054.15.1 tad vo ymi dravia sadyatayo yen svar a tatanma nr abhi RV_05.054.15.2 ida su me maruto haryat vaco yasya tarema taras ata him RV_05.055.00.11 prayajyavo maruto bhrjadayo bhad vayo dadhire rukmavakasa RV_05.055.00.12 yante avai suyamebhir ubhi ubha ytm anu rath avtsata RV_05.055.00.21 svaya dadhidhve tavi yath vida bhan mahnta urviy vi rjatha RV_05.055.00.22 utntarikam mamire vy ojas ubha ytm anu rath avtsata RV_05.055.00.31 ska jt subhva skam ukit riye cid pratara vvdhur nara RV_05.055.00.32 virokia sryasyeva ramaya ubha ytm anu rath avtsata RV_05.055.00.41 bheya vo maruto mahitvana didkeya sryasyeva cakaam RV_05.055.00.42 uto asm amtatve dadhtana ubha ytm anu rath avtsata RV_05.055.00.51 ud rayath maruta samudrato yya vi varayath puria RV_05.055.00.52 na vo dasr upa dasyanti dhenava ubha ytm anu rath avtsata RV_05.055.00.61 yad avn dhru patr ayugdhva hirayayn praty atk amugdhvam RV_05.055.00.62 viv it spdho maruto vy asyatha ubha ytm anu rath avtsata RV_05.055.00.71 na parvat na nadyo varanta vo yatrcidhvam maruto gachathed u tat RV_05.055.00.72 uta dyvpthiv ythan pari ubha ytm anu rath avtsata RV_05.055.00.81 yat prvyam maruto yac ca ntana yad udyate vasavo yac ca asyate RV_05.055.00.82 vivasya tasya bhavath navedasa ubha ytm anu rath avtsata RV_05.055.00.91 mata no maruto m vadhiansmabhya arma bahula vi yantana RV_05.055.00.92 adhi stotrasya sakhyasya gtana ubha ytm anu rath avtsata RV_05.055.01.01 yyam asmn nayata vasyo ach nir ahatibhyo maruto gn RV_05.055.01.02 juadhva no havyadti yajatr vaya syma patayo raym RV_05.056.01.1 agne ardhantam gaam pia rukmebhir ajibhi RV_05.056.01.2 vio adya marutm ava hvaye diva cid rocand adhi RV_05.056.02.1 yath cin manyase hd tad in me jagmur asa RV_05.056.02.2 ye te nediha havanny gaman tn vardha bhmasada RV_05.056.03.1 mhumatva pthiv parhat madanty ety asmad RV_05.056.03.2 ko na vo maruta imv amo dudhro gaur iva bhmayu RV_05.056.04.1 ni ye rianty ojas vth gvo na durdhura RV_05.056.04.2 amna cit svaryam parvata girim pra cyvayanti ymabhi RV_05.056.05.1 ut tiha nnam e stomai samukitnm RV_05.056.05.2 marutm purutamam aprvya gav sargam iva hvaye RV_05.056.06.1 yugdhva hy aru rathe yugdhva ratheu rohita RV_05.056.06.2 yugdhva har ajir dhuri vohave vahih dhuri vohave RV_05.056.07.1 uta sya vjy aruas tuvivair iha sma dhyi darata RV_05.056.07.2 m vo ymeu maruta cira karat pra ta ratheu codata RV_05.056.08.1 ratha nu mruta vaya ravasyum huvmahe RV_05.056.08.2 yasmin tasthau surani bibhrat sac marutsu rodas RV_05.056.09.1 ta va ardha ratheubha tveam panasyum huve RV_05.056.09.2 yasmin sujt subhag mahyate sac marutsu mhu RV_05.057.01.1 rudrsa indravanta sajoaso hirayarath suvitya gantana RV_05.057.01.2 iya vo asmat prati haryate matis taje na diva uts udanyave RV_05.057.02.1 vmanta imanto mania sudhanvna iumanto niagia RV_05.057.02.2 svav stha surath pnimtara svyudh maruto ythan ubham RV_05.057.03.1 dhnutha dym parvatn due vasu ni vo van jihate ymano bhiy RV_05.057.03.2 kopayatha pthivm pnimtara ubhe yad ugr patr ayugdhvam RV_05.057.04.1 vtatvio maruto varanirijo yam iva susada supeasa RV_05.057.04.2 piagv aruv arepasa pratvakaso mahin dyaur ivorava RV_05.057.05.1 purudraps ajimanta sudnavas tveasado anavabhrardhasa RV_05.057.05.2 sujtso janu rukmavakaso divo ark amta nma bhejire RV_05.057.06.1 ayo vo maruto asayor adhi saha ojo bhvor vo bala hitam RV_05.057.06.2 nm rasv yudh ratheu vo viv va rr adhi tanu pipie RV_05.057.07.1 gomad avvad rathavat suvra candravad rdho maruto dad na RV_05.057.07.2 praasti na kuta rudriyso bhakya vo 'vaso daivyasya RV_05.057.08.1 haye naro maruto mat nas tuvmaghso amt taj RV_05.057.08.2 satyaruta kavayo yuvno bhadgirayo bhad ukam RV_05.058.01.1 tam u nna tavimantam e stue gaam mruta navyasnm RV_05.058.01.2 ya vav amavad vahanta uteire amtasya svarja RV_05.058.02.1 tvea gaa tavasa khdihasta dhunivratam myina dtivram RV_05.058.02.2 mayobhuvo ye amit mahitv vandasva vipra tuvirdhaso nn RV_05.058.03.1 vo yantdavhso adya vi ye vive maruto junanti RV_05.058.03.2 aya yo agnir maruta samiddha eta juadhva kavayo yuvna RV_05.058.04.1 yya rjnam irya janya vibhvataa janayath yajatr RV_05.058.04.2 yumad eti muih bhujto yumad sadavo maruta suvra RV_05.058.05.1 ar ived acaram aheva pra-pra jyante akav mahobhi RV_05.058.05.2 pne putr upamso rabhih svay maty maruta sam mimiku RV_05.058.06.1 yat prysia patbhir avair vupavibhir maruto rathebhi RV_05.058.06.2 kodanta po riate vanny avosriyo vabha krandatu dyau RV_05.058.07.1 prathia yman pthiv cid em bharteva garbha svam ic chavo dhu RV_05.058.07.2 vtn hy avn dhury yuyujre vara sveda cakrire rudriysa RV_05.058.08.1 haye naro maruto mat nas tuvmaghso amt taj RV_05.058.08.2 satyaruta kavayo yuvno bhadgirayo bhad ukam RV_05.059.01.1 pra va spa akran suvitya dvane 'rc dive pra pthivy tam bhare RV_05.059.01.2 ukante avn taruanta rajo 'nu svam bhnu rathayante aravai RV_05.059.02.1 amd em bhiyas bhmir ejati naur na pr karati vyathir yat RV_05.059.02.2 dredo ye citayanta emabhir antar mahe vidathe yetire nara RV_05.059.03.1 gavm iva riyase gam uttama sryo na cak rajaso visarjane RV_05.059.03.2 aty iva subhva crava sthana mary iva riyase cetath nara RV_05.059.04.1 ko vo mahnti mahatm ud anavat kas kvy maruta ko ha pausy RV_05.059.04.2 yya ha bhmi kiraa na rejatha pra yad bharadhve suvitya dvane RV_05.059.05.1 av ived arusa sabandhava r iva prayudha prota yuyudhu RV_05.059.05.2 mary iva suvdho vvdhur nara sryasya caku pra minanti vibhi RV_05.059.06.1 te ajyeh akanihsa udbhido 'madhyamso mahas vi vvdhu RV_05.059.06.2 sujtso janu pnimtaro divo mary no ach jigtana RV_05.059.07.1 vayo na ye re paptur ojasntn divo bhata snunas pari RV_05.059.07.2 avsa em ubhaye yath vidu pra parvatasya nabhanr acucyavu RV_05.059.08.1 mimtu dyaur aditir vtaye na sa dnucitr uaso yatantm RV_05.059.08.2 cucyavur divya koam eta e rudrasya maruto gn RV_05.060.01.1 e agni svavasa namobhir iha prasatto vi cayat kta na RV_05.060.01.2 rathair iva pra bhare vjayadbhi pradakiin marut stomam dhym RV_05.060.02.1 ye tasthu patu rutsu sukheu rudr maruto ratheu RV_05.060.02.2 van cid ugr jihate ni vo bhiy pthiv cid rejate parvata cit RV_05.060.03.1 parvata cin mahi vddho bibhya diva cit snu rejata svane va RV_05.060.03.2 yat kratha maruta imanta pa iva sadhryaco dhavadhve RV_05.060.04.1 var ived raivatso hirayair abhi svadhbhis tanva pipire RV_05.060.04.2 riye reysas tavaso ratheu satr mahsi cakrire tanu RV_05.060.05.1 ajyehso akanihsa ete sam bhrtaro vvdhu saubhagya RV_05.060.05.2 yuv pit svap rudra e sudugh pni sudin marudbhya RV_05.060.06.1 yad uttame maruto madhyame v yad vvame subhagso divi ha RV_05.060.06.2 ato no rudr uta v nv asygne vittd dhavio yad yajma RV_05.060.07.1 agni ca yan maruto vivavedaso divo vahadhva uttard adhi ubhi RV_05.060.07.2 te mandasn dhunayo ridaso vma dhatta yajamnya sunvate RV_05.060.08.1 agne marudbhi ubhayadbhir kvabhi somam piba mandasno gaaribhi RV_05.060.08.2 pvakebhir vivaminvebhir yubhir vaivnara pradiv ketun saj RV_05.061.01.1 ke h nara rehatam ya eka-eka yaya RV_05.061.01.2 paramasy parvata RV_05.061.02.1 kva vo 'v kvbhava katha eka kath yaya RV_05.061.02.2 phe sado nasor yama RV_05.061.03.1 jaghane coda e vi sakthni naro yamu RV_05.061.03.2 putrakthe na janaya RV_05.061.04.1 par vrsa etana maryso bhadrajnaya RV_05.061.04.2 agnitapo yathsatha RV_05.061.05.1 sanat svyam paum uta gavya atvayam RV_05.061.05.2 yvvastutya y dor vryopabarbhat RV_05.061.06.1 uta tv str ayas puso bhavati vasyas RV_05.061.06.2 adevatrd ardhasa RV_05.061.07.1 vi y jnti jasuri vi tyanta vi kminam RV_05.061.07.2 devatr kute mana RV_05.061.08.1 uta gh nemo astuta pum iti bruve pai RV_05.061.08.2 sa vairadeya it sama RV_05.061.09.1 uta me 'rapad yuvatir mamandu prati yvya vartanim RV_05.061.09.2 vi rohit purumhya yematur viprya drghayaase RV_05.061.10.1 yo me dhenn ata vaidadavir yath dadat RV_05.061.10.2 taranta iva mahan RV_05.061.11.1 ya vahanta ubhi pibanto madiram madhu RV_05.061.11.2 atra ravsi dadhire RV_05.061.12.1 ye riydhi rodas vibhrjante rathev RV_05.061.12.2 divi rukma ivopari RV_05.061.13.1 yuv sa mruto gaas tvearatho anedya RV_05.061.13.2 ubhayvpratikuta RV_05.061.14.1 ko veda nnam e yatr madanti dhtaya RV_05.061.14.2 tajt arepasa RV_05.061.15.1 yyam marta vipanyava praetra itth dhiy RV_05.061.15.2 rotro ymahtiu RV_05.061.16.1 te no vasni kmy purucandr ridasa RV_05.061.16.2 yajiyso vavttana RV_05.061.17.1 etam me stomam rmye drbhyya par vaha RV_05.061.17.2 giro devi rathr iva RV_05.061.18.1 uta me vocatd iti sutasome rathavtau RV_05.061.18.2 na kmo apa veti me RV_05.061.19.1 ea keti rathavtir maghav gomatr anu RV_05.061.19.2 parvatev aparita RV_05.062.01.1 tena tam apihita dhruva v sryasya yatra vimucanty avn RV_05.062.01.2 daa at saha tasthus tad eka devn reha vapum apayam RV_05.062.02.1 tat su vm mitrvaru mahitvam rm tasthur ahabhir duduhre RV_05.062.02.2 viv pinvatha svasarasya dhen anu vm eka pavir vavarta RV_05.062.03.1 adhrayatam pthivm uta dym mitrarjn varu mahobhi RV_05.062.03.2 vardhayatam oadh pinvata g ava vi sjata jradn RV_05.062.04.1 vm avsa suyujo vahantu yataramaya upa yantv arvk RV_05.062.04.2 ghtasya nirig anu vartate vm upa sindhava pradivi karanti RV_05.062.05.1 anu rutm amati vardhad urvm barhir iva yaju rakam RV_05.062.05.2 namasvant dhtadakdhi garte mitrsthe varuesv anta RV_05.062.06.1 akravihast sukte parasp ya trsthe varuesv anta RV_05.062.06.2 rjn katram ahyamn sahasrastham bibhtha saha dvau RV_05.062.07.1 hirayanirig ayo asya sth vi bhrjate divy avjanva RV_05.062.07.2 bhadre ketre nimit tilvile v sanema madhvo adhigartyasya RV_05.062.08.1 hirayarpam uaso vyuv ayastham udit sryasya RV_05.062.08.2 rohatho varua mitra gartam ata cakthe aditi diti ca RV_05.062.09.1 yad bahiha ntividhe sudn achidra arma bhuvanasya gop RV_05.062.09.2 tena no mitrvaruv avia sisanto jigvsa syma RV_05.063.01.1 tasya gopv adhi tihatho ratha satyadharm parame vyomani RV_05.063.01.2 yam atra mitrvaruvatho yuva tasmai vir madhumat pinvate diva RV_05.063.02.1 samrjv asya bhuvanasya rjatho mitrvaru vidathe svard RV_05.063.02.2 vi v rdho amtatvam mahe dyvpthiv vi caranti tanyava RV_05.063.03.1 samrj ugr vabh divas pat pthivy mitrvaru vicara RV_05.063.03.2 citrebhir abhrair upa tihatho rava dy varayatho asurasya myay RV_05.063.04.1 my vm mitrvaru divi rit sryo jyoti carati citram yudham RV_05.063.04.2 tam abhrea vy ghatho divi parjanya draps madhumanta rate RV_05.063.05.1 ratha yujate maruta ubhe sukha ro na mitrvaru gaviiu RV_05.063.05.2 rajsi citr vi caranti tanyavo diva samrj payas na ukatam RV_05.063.06.1 vca su mitrvaruv irvatm parjanya citr vadati tvimatm RV_05.063.06.2 abhr vasata maruta su myay dy varayatam arum arepasam RV_05.063.07.1 dharma mitrvaru vipacit vrat rakethe asurasya myay RV_05.063.07.2 tena vivam bhuvana vi rjatha sryam dhattho divi citrya ratham RV_05.064.01.1 varua vo ridasam c mitra havmahe RV_05.064.01.2 pari vrajeva bhvor jaganvs svararam RV_05.064.02.1 t bhav sucetun pra yantam asm arcate RV_05.064.02.2 eva hi jrya v vivsu ksu joguve RV_05.064.03.1 yan nnam ay gatim mitrasya yym path RV_05.064.03.2 asya priyasya armay ahisnasya sacire RV_05.064.04.1 yuvbhym mitrvaruopama dheym c RV_05.064.04.2 yad dha kaye maghon stot ca sprdhase RV_05.064.05.1 no mitra sudtibhir varua ca sadhastha RV_05.064.05.2 sve kaye maghon sakhn ca vdhase RV_05.064.06.1 yuva no yeu varua katram bhac ca bibhtha RV_05.064.06.2 uru o vjastaye kta rye svastaye RV_05.064.07.1 uchantym me yajat devakatre ruadgavi RV_05.064.07.2 suta soma na hastibhir pabhir dhvata nar bibhratv arcannasam RV_05.065.00.11 ya ciketa sa sukratur devatr sa bravtu na RV_05.065.00.12 varuo yasya darato mitro v vanate gira RV_05.065.00.21 t hi rehavarcas rjn drgharuttam RV_05.065.00.22 t satpat tvdha tvn jane-jane RV_05.065.00.31 t vm iyno 'vase prv upa bruve sac RV_05.065.00.32 svavsa su cetun vj abhi pra dvane RV_05.065.00.41 mitro aho cid d uru kayya gtu vanate RV_05.065.00.42 mitrasya hi pratrvata sumatir asti vidhata RV_05.065.00.51 vayam mitrasyvasi syma saprathastame RV_05.065.00.52 anehasas tvotaya satr varuaeasa RV_05.065.00.61 yuvam mitrema jana yatatha sa ca nayatha RV_05.065.00.62 m maghona pari khyatam mo asmkam gopthe na uruyatam RV_05.066.01.1 cikitna sukrat devau marta ridas RV_05.066.01.2 varuya tapease dadhta prayase mahe RV_05.066.02.1 t hi katram avihruta samyag asuryam te RV_05.066.02.2 adha vrateva mnua svar a dhyi daratam RV_05.066.03.1 t vm ee rathnm urv gavytim em RV_05.066.03.2 rtahavyasya suuti dadhk stomair manmahe RV_05.066.04.1 adh hi kvy yuva dakasya prbhir adbhut RV_05.066.04.2 ni ketun jann cikethe ptadakas RV_05.066.05.1 tad tam pthivi bhac chravaea m RV_05.066.05.2 jrayasnv aram pthv ati karanti ymabhi RV_05.066.06.1 yad vm yacakas mitra vaya ca sraya RV_05.066.06.2 vyacihe bahupyye yatemahi svarjye RV_05.067.01.1 ba itth deva niktam dity yajatam bhat RV_05.067.01.2 varua mitrryaman variha katram the RV_05.067.02.1 yad yoni hirayaya varua mitra sadatha RV_05.067.02.2 dhartr caran yanta sumna ridas RV_05.067.03.1 vive hi vivavedaso varuo mitro aryam RV_05.067.03.2 vrat padeva sacire pnti martya ria RV_05.067.04.1 te hi saty taspa tvno jane-jane RV_05.067.04.2 sunthsa sudnavo 'ho cid urucakraya RV_05.067.05.1 ko nu vm mitrstuto varuo v tannm RV_05.067.05.2 tat su vm eate matir atribhya eate mati RV_05.068.01.1 pra vo mitrya gyata varuya vip gir RV_05.068.01.2 mahikatrv tam bhat RV_05.068.02.1 samrj y ghtayon mitra cobh varua ca RV_05.068.02.2 dev deveu praast RV_05.068.03.1 t na aktam prthivasya maho ryo divyasya RV_05.068.03.2 mahi v katra deveu RV_05.068.04.1 tam tena sapanteira dakam te RV_05.068.04.2 adruh devau vardhete RV_05.068.05.1 vidyv rtypeas pat dnumaty RV_05.068.05.2 bhanta gartam te RV_05.069.01.1 tr rocan varua trr uta dyn tri mitra dhrayatho rajsi RV_05.069.01.2 vvdhnv amati katriyasynu vrata rakamv ajuryam RV_05.069.02.1 irvatr varua dhenavo vm madhumad v sindhavo mitra duhre RV_05.069.02.2 trayas tasthur vabhsas tis dhian retodh vi dyumanta RV_05.069.03.1 prtar devm aditi johavmi madhyadina udit sryasya RV_05.069.03.2 rye mitrvaru sarvattee tokya tanayya a yo RV_05.069.04.1 y dhartr rajaso rocanasyotdity divy prthivasya RV_05.069.04.2 na v dev amt minanti vratni mitrvaru dhruvi RV_05.070.01.1 purru cid dhy asty avo nna v varua RV_05.070.01.2 mitra vasi v sumatim RV_05.070.02.1 t v samyag adruhveam ayma dhyase RV_05.070.02.2 vaya te rudr syma RV_05.070.03.1 pta no rudr pyubhir uta tryeth sutrtr RV_05.070.03.2 turyma dasyn tanbhi RV_05.070.04.1 m kasydbhutakrat yakam bhujem tanbhi RV_05.070.04.2 m eas m tanas RV_05.071.01.1 no ganta ridas varua mitra barha RV_05.071.01.2 upema crum adhvaram RV_05.071.02.1 vivasya hi pracetas varua mitra rjatha RV_05.071.02.2 n pipyata dhiya RV_05.071.03.1 upa na sutam gata varua mitra dua RV_05.071.03.2 asya somasya ptaye RV_05.072.01.1 mitre varue vaya grbhir juhumo atrivat RV_05.072.01.2 ni barhii sadata somaptaye RV_05.072.02.1 vratena stho dhruvakem dharma ytayajjan RV_05.072.02.2 ni barhii sadata somaptaye RV_05.072.03.1 mitra ca no varua ca juet yajam iaye RV_05.072.03.2 ni barhii sadat somaptaye RV_05.073.01.1 yad adya stha parvati yad arvvaty avin RV_05.073.01.2 yad v pur purubhuj yad antarika gatam RV_05.073.02.1 iha ty purubhtam pur dassi bibhrat RV_05.073.02.2 varasy ymy adhrig huve tuviam bhuje RV_05.073.03.1 rmnyad vapue vapu cakra rathasya yemathu RV_05.073.03.2 pary any nhu yug mahn rajsi dyatha RV_05.073.04.1 tad u vm en kta viv yad vm anu ave RV_05.073.04.2 nn jtv arepas sam asme bandhum eyathu RV_05.073.05.1 yad v sry ratha tihad raghuyada sad RV_05.073.05.2 pari vm aru vayo gh varanta tapa RV_05.073.06.1 yuvor atri ciketati nar sumnena cetas RV_05.073.06.2 gharma yad vm arepasa nsatysn bhurayati RV_05.073.07.1 ugro v kakuho yayi ve ymeu satani RV_05.073.07.2 yad v dasobhir avintrir narvavartati RV_05.073.08.1 madhva u madhyuv rudr siakti pipyu RV_05.073.08.2 yat samudrti paratha pakv pko bharanta vm RV_05.073.09.1 satyam id v u avin yuvm hur mayobhuv RV_05.073.09.2 t yman ymahtam ymann mayattam RV_05.073.10.1 im brahmi vardhanvibhy santu atam RV_05.073.10.2 y takma rath ivvocma bhan nama RV_05.074.01.1 kho devv avindy divo manvas RV_05.074.01.2 tac chravatho vavas atrir vm vivsati RV_05.074.02.1 kuha ty kuha nu rut divi dev nsaty RV_05.074.02.2 kasminn yatatho jane ko v nadn sac RV_05.074.03.1 ka ytha ka ha gachatha kam ach yujthe ratham RV_05.074.03.2 kasya brahmi rayatho vaya vm umasaye RV_05.074.04.1 paura cid dhy udaprutam paura paurya jinvatha RV_05.074.04.2 yad gbhtattaye siham iva druhas pade RV_05.074.05.1 pra cyavnj jujuruo vavrim atka na mucatha RV_05.074.05.2 yuv yad ktha punar kmam ve vadhva RV_05.074.06.1 asti hi vm iha stot smasi v sadi riye RV_05.074.06.2 n rutam ma gatam avobhir vjinvas RV_05.074.07.1 ko vm adya purm vavne martynm RV_05.074.07.2 ko vipro vipravhas ko yajair vjinvas RV_05.074.08.1 v ratho rathn yeho ytv avin RV_05.074.08.2 pur cid asmayus tira go martyev RV_05.074.09.1 am u vm madhyuvsmkam astu carkti RV_05.074.09.2 arvcn vicetas vibhi yeneva dyatam RV_05.074.10.1 avin yad dha karhi cic churytam ima havam RV_05.074.10.2 vasvr u vm bhuja pcanti su vm pca RV_05.075.00.11 prati priyatama ratha vaa vasuvhanam RV_05.075.00.12 stot vm avinv i stomena prati bhati mdhv mama ruta havam RV_05.075.00.21 atyytam avin tiro viv aha san RV_05.075.00.22 dasr hirayavartan suumn sindhuvhas mdhv mama ruta havam RV_05.075.00.31 no ratnni bibhratv avin gachata yuvam RV_05.075.00.32 rudr hirayavartan ju vjinvas mdhv mama ruta havam RV_05.075.00.41 suubho v vavas rathe vcy hit RV_05.075.00.42 uta v kakuho mga pka koti vpuo mdhv mama ruta havam RV_05.075.00.51 bodhinmanas rathyeir havanarut RV_05.075.00.52 vibhi cyavnam avin ni ytho advayvinam mdhv mama ruta havam RV_05.075.00.61 v nar manoyujo 'vsa pruitapsava RV_05.075.00.62 vayo vahantu ptaye saha sumnebhir avin mdhv mama ruta havam RV_05.075.00.71 avinv eha gachata nsaty m vi venatam RV_05.075.00.72 tira cid aryay pari vartir ytam adbhy mdhv mama ruta havam RV_05.075.00.81 asmin yaje adbhy jaritra ubhas pat RV_05.075.00.82 avasyum avin yuva gantam upa bhatho mdhv mama ruta havam RV_05.075.00.91 abhd u ruatpaur gnir adhyy tviya RV_05.075.00.92 ayoji v vavas ratho dasrv amartyo mdhv mama ruta havam RV_05.076.01.1 bhty agnir uasm ankam ud vipr devay vco asthu RV_05.076.01.2 arvc nna rathyeha ytam ppivsam avin gharmam acha RV_05.076.02.1 na sasktam pra mimto gamihnti nnam avinopastuteha RV_05.076.02.2 divbhipitve 'vasgamih praty avarti due ambhavih RV_05.076.03.1 ut yta sagave prtar ahno madhyadina udit sryasya RV_05.076.03.2 div naktam avas atamena nednm ptir avin tatna RV_05.076.04.1 ida hi vm pradivi sthnam oka ime gh avineda duroam RV_05.076.04.2 no divo bhata parvatd dbhyo ytam iam rja vahant RV_05.076.05.1 sam avinor avas ntanena mayobhuv suprat gamema RV_05.076.05.2 no rayi vahatam ota vrn vivny amt saubhagni RV_05.077.01.1 prtaryv pratham yajadhvam pur gdhrd ararua pibta RV_05.077.01.2 prtar hi yajam avin dadhte pra asanti kavaya prvabhja RV_05.077.02.1 prtar yajadhvam avin hinota na syam asti devay ajuam RV_05.077.02.2 utnyo asmad yajate vi cva prva-prvo yajamno vanyn RV_05.077.03.1 hirayatva madhuvaro ghtasnu pko vahann ratho vartate vm RV_05.077.03.2 manojav avin vtarah yentiytho duritni viv RV_05.077.04.1 yo bhyiha nsatybhy vivea caniham pitvo rarate vibhge RV_05.077.04.2 sa tokam asya pparac chambhir anrdhvabhsa sadam it tuturyt RV_05.077.05.1 sam avinor avas ntanena mayobhuv suprat gamema RV_05.077.05.2 no rayi vahatam ota vrn vivny amt saubhagni RV_05.078.01.1 avinv eha gachata nsaty m vi venatam RV_05.078.01.2 hasv iva patatam sut upa RV_05.078.02.1 avin hariv iva gaurv ivnu yavasam RV_05.078.02.2 hasv iva patatam sut upa RV_05.078.03.1 avin vjinvas jueth yajam iaye RV_05.078.03.2 hasv iva patatam sut upa RV_05.078.04.1 atrir yad vm avarohann bsam ajohavn ndhamneva yo RV_05.078.04.2 yenasya cij javas ntanengachatam avin atamena RV_05.078.05.1 vi jihva vanaspate yoni syanty iva RV_05.078.05.2 rutam me avin hava saptavadhri ca mucatam RV_05.078.06.1 bhtya ndhamnya aye saptavadhraye RV_05.078.06.2 mybhir avin yuva vka sa ca vi ccatha RV_05.078.07.1 yath vta pukari samigayati sarvata RV_05.078.07.2 ev te garbha ejatu niraitu daamsya RV_05.078.08.1 yath vto yath vana yath samudra ejati RV_05.078.08.2 ev tva daamsya sahvehi jaryu RV_05.078.09.1 daa ms chaayna kumro adhi mtari RV_05.078.09.2 niraitu jvo akato jvo jvanty adhi RV_05.079.01.1 mahe no adya bodhayoo rye divitmat RV_05.079.01.2 yath cin no abodhaya satyaravasi vyye sujte avasnte RV_05.079.02.1 y sunthe aucadrathe vy aucho duhitar diva RV_05.079.02.2 s vy ucha sahyasi satyaravasi vyye sujte avasnte RV_05.079.03.1 s no adybharadvasur vy uch duhitar diva RV_05.079.03.2 yo vy aucha sahyasi satyaravasi vyye sujte avasnte RV_05.079.04.1 abhi ye tv vibhvari stomair ganti vahnaya RV_05.079.04.2 maghair maghoni suriyo dmanvanta surtaya sujte avasnte RV_05.079.05.1 yac cid dhi te ga ime chadayanti maghattaye RV_05.079.05.2 pari cid vaayo dadhur dadato rdho ahraya sujte avasnte RV_05.079.06.1 aiu dh vravad yaa uo maghoni sriu RV_05.079.06.2 ye no rdhsy ahray maghavno arsata sujte avasnte RV_05.079.07.1 tebhyo dyumnam bhad yaa uo maghony vaha RV_05.079.07.2 ye no rdhsy avy gavy bhajanta sraya sujte avasnte RV_05.079.08.1 uta no gomatr ia vah duhitar diva RV_05.079.08.2 ska sryasya ramibhi ukrai ocadbhir arcibhi sujte avasnte RV_05.079.09.1 vy uch duhitar divo m cira tanuth apa RV_05.079.09.2 net tv stena yath ripu tapti sro arci sujte avasnte RV_05.079.10.1 etvad ved uas tvam bhyo v dtum arhasi RV_05.079.10.2 y stotbhyo vibhvary uchant na pramyase sujte avasnte RV_05.080.01.1 dyutadymnam bhatm tena tvarm aruapsu vibhtm RV_05.080.01.2 devm uasa svar vahantm prati viprso matibhir jarante RV_05.080.02.1 e jana darat bodhayant sugn patha kvat yty agre RV_05.080.02.2 bhadrath bhat vivaminvo jyotir yachaty agre ahnm RV_05.080.03.1 e gobhir aruebhir yujnsredhant rayim apryu cakre RV_05.080.03.2 patho radant suvitya dev puruut vivavr vi bhti RV_05.080.04.1 e vyen bhavati dvibarh vikvn tanvam purastt RV_05.080.04.2 tasya panthm anv eti sdhu prajnatva na dio minti RV_05.080.05.1 e ubhr na tanvo vidnordhveva snt daye no astht RV_05.080.05.2 apa dveo bdhamn tamsy u divo duhit jyotigt RV_05.080.06.1 e pratc duhit divo nn yoeva bhadr ni rite apsa RV_05.080.06.2 vyrvat due vryi punar jyotir yuvati prvathka RV_05.081.01.1 yujate mana uta yujate dhiyo vipr viprasya bhato vipacita RV_05.081.01.2 vi hotr dadhe vayunvid eka in mah devasya savitu pariuti RV_05.081.02.1 viv rpi prati mucate kavi prsvd bhadra dvipade catupade RV_05.081.02.2 vi nkam akhyat savit vareyo 'nu prayam uaso vi rjati RV_05.081.03.1 yasya prayam anv anya id yayur dev devasya mahimnam ojas RV_05.081.03.2 ya prthivni vimame sa etao rajsi deva savit mahitvan RV_05.081.04.1 uta ysi savitas tri rocanota sryasya ramibhi sam ucyasi RV_05.081.04.2 uta rtrm ubhayata paryasa uta mitro bhavasi deva dharmabhi RV_05.081.04.1 uteie prasavasya tvam eka id uta p bhavasi deva ymabhi RV_05.081.04.2 uteda vivam bhuvana vi rjasi yvvas te savita stomam nae RV_05.082.01.1 tat savitur vmahe vaya devasya bhojanam RV_05.082.01.2 reha sarvadhtama turam bhagasya dhmahi RV_05.082.02.1 asya hi svayaastara savitu kac cana priyam RV_05.082.02.2 na minanti svarjyam RV_05.082.03.1 sa hi ratnni due suvti savit bhaga RV_05.082.03.2 tam bhga citram mahe RV_05.082.04.1 ady no deva savita prajvat sv saubhagam RV_05.082.04.2 par duvapnya suva RV_05.082.05.1 vivni deva savitar duritni par suva RV_05.082.05.2 yad bhadra tan na suva RV_05.082.06.1 angaso aditaye devasya savitu save RV_05.082.06.2 viv vmni dhmahi RV_05.082.07.1 vivadeva satpati sktair ady vmahe RV_05.082.07.2 satyasava savitram RV_05.082.08.1 ya ime ubhe ahan pura ety aprayuchan RV_05.082.08.2 svdhr deva savit RV_05.082.09.1 ya im viv jtny rvayati lokena RV_05.082.09.2 pra ca suvti savit RV_05.083.01.1 ach vada tavasa grbhir bhi stuhi parjanya namas vivsa RV_05.083.01.2 kanikradad vabho jradn reto dadhty oadhu garbham RV_05.083.02.1 vi vkn hanty uta hanti rakaso vivam bibhya bhuvanam mahvadht RV_05.083.02.2 utng ate vyvato yat parjanya stanayan hanti dukta RV_05.083.03.1 rathva kaayv abhikipann vir dtn kute vary aha RV_05.083.03.2 drt sihasya stanath ud rate yat parjanya kute varya nabha RV_05.083.04.1 pra vt vnti patayanti vidyuta ud oadhr jihate pinvate sva RV_05.083.04.2 ir vivasmai bhuvanya jyate yat parjanya pthiv retasvati RV_05.083.05.1 yasya vrate pthiv nannamti yasya vrate aphavaj jarbhurti RV_05.083.05.2 yasya vrata oadhr vivarp sa na parjanya mahi arma yacha RV_05.083.06.1 divo no vim maruto rardhvam pra pinvata vo avasya dhr RV_05.083.06.2 arv etena stanayitnunehy apo niicann asura pit na RV_05.083.07.1 abhi kranda stanaya garbham dh udanvat pari dy rathena RV_05.083.07.2 dti su kara viita nyaca sam bhavantdvato nipd RV_05.083.08.1 mahnta koam ud ac ni ica syandant kuly viit purastt RV_05.083.08.2 ghtena dyvpthiv vy undhi suprapam bhavatv aghnybhya RV_05.083.09.1 yat parjanya kanikradat stanayan hasi dukta RV_05.083.09.2 pratda vivam modate yat ki ca pthivym adhi RV_05.083.10.1 avarr varam ud u gbhykar dhanvny atyetav u RV_05.083.10.2 ajjana oadhr bhojanya kam uta prajbhyo 'vido manm RV_05.084.01.1 ba itth parvatn khidram bibhari pthivi RV_05.084.01.2 pra y bhmim pravatvati mahn jinoi mahini RV_05.084.02.1 stomsas tv vicrii prati obhanty aktubhi RV_05.084.02.2 pra y vja na heantam perum asyasy arjuni RV_05.084.03.1 dh cid y vanaspatn kmay dardhary ojas RV_05.084.03.2 yat te abhrasya vidyuto divo varanti vaya RV_05.085.00.11 pra samrje bhad arc gabhram brahma priya varuya rutya RV_05.085.00.12 vi yo jaghna amiteva carmopastire pthiv sryya RV_05.085.00.21 vaneu vy antarika tatna vjam arvatsu paya usriysu RV_05.085.00.22 htsu kratu varuo apsv agni divi sryam adadht somam adrau RV_05.085.00.31 ncnabra varua kavandham pra sasarja rodas antarikam RV_05.085.00.32 tena vivasya bhuvanasya rj yava na vir vy unatti bhma RV_05.085.00.41 unatti bhmim pthivm uta dy yad dugdha varuo vay d it RV_05.085.00.42 sam abhrea vasata parvatsas taviyanta rathayanta vr RV_05.085.00.51 imm v surasya rutasya mahm my varuasya pra vocam RV_05.085.00.52 mneneva tasthiv antarike vi yo mame pthiv sryea RV_05.085.00.61 imm nu kavitamasya mym mah devasya nakir dadhara RV_05.085.00.62 eka yad udn na panty enr sicantr avanaya samudram RV_05.085.00.71 aryamya varua mitrya v sakhya v sadam id bhrtara v RV_05.085.00.72 vea v nitya varuraa v yat sm ga cakm irathas tat RV_05.085.00.81 kitavso yad riripur na dvi yad v gh satyam uta yan na vidma RV_05.085.00.82 sarv t vi ya ithireva devdh te syma varua priysa RV_05.086.01.1 indrgn yam avatha ubh vjeu martyam RV_05.086.01.2 dh cit sa pra bhedati dyumn vr iva trita RV_05.086.02.1 y ptansu duar y vjeu ravyy RV_05.086.02.2 y paca carar abhndrgn t havmahe RV_05.086.03.1 tayor id amavac chavas tigm didyun maghono RV_05.086.03.2 prati dru gabhastyor gav vtraghna eate RV_05.086.04.1 t vm ee rathnm indrgn havmahe RV_05.086.04.2 pat turasya rdhaso vidvs girvaastam RV_05.086.05.1 t vdhantv anu dyn martya devv adabh RV_05.086.05.2 arhant cit puro dadhe 'eva devv arvate RV_05.086.06.1 evendrgnibhym ahvi havya ya ghta na ptam adribhi RV_05.086.06.2 t sriu ravo bhad rayi gatsu didhtam ia gatsu didhtam RV_05.087.01.1 pra vo mahe matayo yantu viave marutvate girij evaymarut RV_05.087.01.2 pra ardhya prayajyave sukhdaye tavase bhandadiaye dhunivratya avase RV_05.087.02.1 pra ye jt mahin ye ca nu svayam pra vidman bruvata evaymarut RV_05.087.02.2 kratv tad vo maruto ndhe avo dn mahn tad em adhso ndraya RV_05.087.03.1 pra ye divo bhata vire gir suukvna subhva evaymarut RV_05.087.03.2 na yem ir sadhastha a agnayo na svavidyuta pra syandrso dhunnm RV_05.087.04.1 sa cakrame mahato nir urukrama samnasmt sadasa evaymarut RV_05.087.04.2 yadyukta tman svd adhi ubhir vipardhaso vimahaso jigti evdho nbhi RV_05.087.05.1 svano na vo 'mavn rejayad v tveo yayis tavia evaymarut RV_05.087.05.2 yen sahanta jata svarocia sthramno hirayay svyudhsa imia RV_05.087.06.1 apro vo mahim vddhaavasas tvea avo 'vatv evaymarut RV_05.087.06.2 sthtro hi prasitau sadi sthana te na uruyat nida uukvso ngnaya RV_05.087.07.1 te rudrsa sumakh agnayo yath tuvidyumn avantv evaymarut RV_05.087.07.2 drgham pthu paprathe sadma prthiva yem ajmev maha ardhsy adbhutainasm RV_05.087.08.1 adveo no maruto gtum etana rot hava jaritur evaymarut RV_05.087.08.2 vior maha samanyavo yuyotana smad rathyo na dasanpa dvesi sanuta RV_05.087.09.1 gant no yaja yajiy suami rot havam araka evaymarut RV_05.087.09.2 jyehso na parvatso vyomani yya tasya pracetasa syta durdhartavo nida