RGVEDA 4


% EXCERPTS FROM README:

% The edition used was that of Aufrecht, 1877. Apparently the edition was
% compiled by H.S. Ananthanarayana and W. P. Lehman.
% It is a "research-only" text.
% Reputedly, it was verified against Grassmann, 1876-77.


THE MODIFIED VERSE NUMBERING:

two digits for Mandala.
three digits for Sukta.
two digits for verse.
one digit for line.
{two digits for varga}

e.g.: 01.001.01.1{01}




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







RV_04.001.01.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire
RV_04.001.01.2 amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam
RV_04.001.02.1 sa bhrātaraṃ varuṇam agna ā vavṛtsva devāṃ achā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam
RV_04.001.02.2 ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam
RV_04.001.03.1 sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā
RV_04.001.03.2 agne mṛḷīkaṃ varuṇe sacā vido marutsu viśvabhānuṣu tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi
RV_04.001.04.1 tvaṃ no agne varuṇasya vidvān devasya heḷo 'va yāsisīṣṭhāḥ
RV_04.001.04.2 yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pra mumugdhy asmat
RV_04.001.05.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau
RV_04.001.05.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḷīkaṃ suhavo na edhi
RV_04.001.06.1 asya śreṣṭhā subhagasya saṃdṛg devasya citratamā martyeṣu
RV_04.001.06.2 śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ
RV_04.001.07.1 trir asya tā paramā santi satyā spārhā devasya janimāny agneḥ
RV_04.001.07.2 anante antaḥ parivīta āgāc chuciḥ śukro aryo rorucānaḥ
RV_04.001.08.1 sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ
RV_04.001.08.2 rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat
RV_04.001.09.1 sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti
RV_04.001.09.2 sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa
RV_04.001.10.1 sa tū no agnir nayatu prajānann achā ratnaṃ devabhaktaṃ yad asya
RV_04.001.10.2 dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan
RV_04.001.11.1 sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau
RV_04.001.11.b apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīḷe
RV_04.001.12.1 pra śardha ārta prathamaṃ vipanyam ṛtasya yonā vṛṣabhasya nīḷe
RV_04.001.12.2 spārho yuvā vapuṣyo vibhāvā sapta priyāso 'janayanta vṛṣṇe
RV_04.001.13.1 asmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ
RV_04.001.13.2 aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ
RV_04.001.14.1 te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan
RV_04.001.14.2 paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ
RV_04.001.15.1 te gavyatā manasā dṛdhram ubdhaṃ gā yemānam pari ṣantam adrim
RV_04.001.15.2 dṛḷhaṃ naro vacasā daivyena vrajaṃ gomantam uśijo vi vavruḥ
RV_04.001.16.1 te manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan
RV_04.001.16.2 taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ
RV_04.001.17.1 neśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta
RV_04.001.17.2 ā sūryo bṛhatas tiṣṭhad ajrām ṛju marteṣu vṛjinā ca paśyan
RV_04.001.18.1 ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam
RV_04.001.18.2 viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu
RV_04.001.19.1 achā voceya śuśucānam agniṃ hotāraṃ viśvabharasaṃ yajiṣṭham
RV_04.001.19.2 śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ
RV_04.001.20.1 viśveṣām aditir yajñiyānāṃ viśveṣām atithir mānuṣāṇām
RV_04.001.20.2 agnir devānām ava āvṛṇānaḥ sumṛḷīko bhavatu jātavedāḥ

RV_04.002.01.1 yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi
RV_04.002.01.2 hotā yajiṣṭho mahnā śucadhyai havyair agnir manuṣa īrayadhyai
RV_04.002.02.1 iha tvaṃ sūno sahaso no adya jāto jātāṃ ubhayāṃ antar agne
RV_04.002.02.2 dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca
RV_04.002.03.1 atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā
RV_04.002.03.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān
RV_04.002.04.1 aryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota
RV_04.002.04.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya
RV_04.002.05.1 gomāṃ agne 'vimāṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ
RV_04.002.05.2 iḷāvāṃ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān
RV_04.002.06.1 yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā
RV_04.002.06.2 bhuvas tasya svatavāṃḥ pāyur agne viśvasmāt sīm aghāyata uruṣya
RV_04.002.07.1 yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat
RV_04.002.07.2 ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān
RV_04.002.08.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān
RV_04.002.08.2 aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam
RV_04.002.09.1 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk
RV_04.002.09.2 na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ
RV_04.002.10.1 yasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ
RV_04.002.10.2 prīted asad dhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ
RV_04.002.11.1 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān
RV_04.002.11.2 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya
RV_04.002.12.1 kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ
RV_04.002.12.2 atas tvaṃ dṛśyāṃ agna etān paḍbhiḥ paśyer adbhutāṃ arya evaiḥ
RV_04.002.13.1 tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha
RV_04.002.13.2 ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ
RV_04.002.14.1 adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ
RV_04.002.14.2 rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ
RV_04.002.15.1 adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn
RV_04.002.15.2 divas putrā aṅgiraso bhavemādriṃ rujema dhaninaṃ śucantaḥ
RV_04.002.16.1 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ
RV_04.002.16.2 śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran
RV_04.002.17.1 sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ
RV_04.002.17.2 śucanto agniṃ vavṛdhanta indram ūrvaṃ gavyam pariṣadanto agman
RV_04.002.18.1 ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra
RV_04.002.18.2 martānāṃ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ
RV_04.002.19.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ
RV_04.002.19.2 anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ
RV_04.002.20.1 etā te agna ucathāni vedho 'vocāma kavaye tā juṣasva
RV_04.002.20.2 uc chocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi

RV_04.003.01.1 ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ
RV_04.003.01.2 agnim purā tanayitnor acittād dhiraṇyarūpam avase kṛṇudhvam
RV_04.003.02.1 ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ
RV_04.003.02.2 arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ
RV_04.003.03.1 āśṛṇvate adṛpitāya manma nṛcakṣase sumṛḷīkāya vedhaḥ
RV_04.003.03.2 devāya śastim amṛtāya śaṃsa grāveva sotā madhuṣud yam īḷe
RV_04.003.04.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ
RV_04.003.04.2 kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te
RV_04.003.05.1 kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ
RV_04.003.05.2 kathā mitrāya mīḷhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya
RV_04.003.06.1 kad dhiṣṇyāsu vṛdhasāno agne kad vātāya pratavase śubhaṃye
RV_04.003.06.2 parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne
RV_04.003.07.1 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde
RV_04.003.07.2 kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai
RV_04.003.08.1 kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛchyamānaḥ
RV_04.003.08.2 prati bravo 'ditaye turāya sādhā divo jātavedaś cikitvān
RV_04.003.09.1 ṛtena ṛtaṃ niyatam īḷa ā gor āmā sacā madhumat pakvam agne
RV_04.003.09.2 kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya
RV_04.003.10.1 ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṃ agniḥ payasā pṛṣṭhyäna
RV_04.003.10.2 aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ
RV_04.003.11.1 ṛtenādriṃ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ
RV_04.003.11.2 śunaṃ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte agnau
RV_04.003.12.1 ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne
RV_04.003.12.2 vājī na sargeṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ
RV_04.003.13.1 mā kasya yakṣaṃ sadam id dhuro gā mā veśasya praminato māpeḥ
RV_04.003.13.2 mā bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema
RV_04.003.14.1 rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ
RV_04.003.14.2 prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam
RV_04.003.15.1 ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān
RV_04.003.15.2 uta brahmāṇy aṅgiro juṣasva saṃ te śastir devavātā jareta
RV_04.003.16.1 etā viśvā viduṣe tubhyaṃ vedho nīthāny agne niṇyā vacāṃsi
RV_04.003.16.2 nivacanā kavaye kāvyāny aśaṃsiṣam matibhir vipra ukthaiḥ

RV_04.004.01.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṃ ibhena
RV_04.004.01.2 tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ
RV_04.004.02.1 tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ
RV_04.004.02.2 tapūṃṣy agne juhvā pataṃgān asaṃdito vi sṛja viṣvag ulkāḥ
RV_04.004.03.1 prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ
RV_04.004.03.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt
RV_04.004.04.1 ud agne tiṣṭha praty ā tanuṣva ny amitrāṃ oṣatāt tigmahete
RV_04.004.04.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam
RV_04.004.05.1 ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne
RV_04.004.05.2 ava sthirā tanuhi yātujūnāṃ jāmim ajāmim pra mṛṇīhi śatrūn
RV_04.004.06.1 sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat
RV_04.004.06.2 viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut
RV_04.004.07.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ
RV_04.004.07.2 piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ
RV_04.004.08.1 arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ
RV_04.004.08.2 svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn
RV_04.004.09.1 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn
RV_04.004.09.2 krīḷantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām
RV_04.004.10.1 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena
RV_04.004.10.2 tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat
RV_04.004.11.1 maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya
RV_04.004.11.2 tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ
RV_04.004.12.1 asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ
RV_04.004.12.2 te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra
RV_04.004.13.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan
RV_04.004.13.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ
RV_04.004.14.1 tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān
RV_04.004.14.2 ubhā śaṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa
RV_04.004.15.1 ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya
RV_04.004.15.2 dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt

RV_04.005.01.1 vaiśvānarāya mīḷhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ
RV_04.005.01.2 anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ
RV_04.005.02.1 mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān
RV_04.005.02.2 pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ
RV_04.005.03.1 sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān
RV_04.005.03.2 padaṃ na gor apagūḷhaṃ vividvān agnir mahyam pred u vocan manīṣām
RV_04.005.04.1 pra tāṃ agnir babhasat tigmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ
RV_04.005.04.2 pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi
RV_04.005.05.1 abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ
RV_04.005.05.2 pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram
RV_04.005.06.1 idam me agne kiyate pāvakāminate gurum bhāraṃ na manma
RV_04.005.06.2 bṛhad dadhātha dhṛṣatā gabhīraṃ yahvam pṛṣṭham prayasā saptadhātu
RV_04.005.07.1 tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ
RV_04.005.07.2 sasasya carmann adhi cāru pṛśner agre rupa ārupitaṃ jabāru
RV_04.005.08.1 pravācyaṃ vacasaḥ kim me asya guhā hitam upa niṇig vadanti
RV_04.005.08.2 yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ
RV_04.005.09.1 idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ
RV_04.005.09.2 ṛtasya pade adhi dīdyānaṃ guhā raghuṣyad raghuyad viveda
RV_04.005.10.1 adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ
RV_04.005.10.2 mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā
RV_04.005.11.1 ṛtaṃ voce namasā pṛchyamānas tavāśasā jātavedo yadīdam
RV_04.005.11.2 tvam asya kṣayasi yad dha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām
RV_04.005.12.1 kiṃ no asya draviṇaṃ kad dha ratnaṃ vi no voco jātavedaś cikitvān
RV_04.005.12.2 guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma
RV_04.005.13.1 kā maryādā vayunā kad dha vāmam achā gamema raghavo na vājam
RV_04.005.13.2 kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ
RV_04.005.14.1 anireṇa vacasā phalgvena pratītyena kṛdhunātṛpāsaḥ
RV_04.005.14.2 adhā te agne kim ihā vadanty anāyudhāsa āsatā sacantām
RV_04.005.15.1 asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca
RV_04.005.15.2 ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut

RV_04.006.01.1 ūrdhva ū ṣu ṇo adhvarasya hotar agne tiṣṭha devatātā yajīyān
RV_04.006.01.2 tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām
RV_04.006.02.1 amūro hotā ny asādi vikṣv agnir mandro vidatheṣu pracetāḥ
RV_04.006.02.2 ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām
RV_04.006.03.1 yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ
RV_04.006.03.2 ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ
RV_04.006.04.1 stīrṇe barhiṣi samidhāne agnā ūrdhvo adhvaryur jujuṣāṇo asthāt
RV_04.006.04.2 pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ
RV_04.006.05.1 pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā
RV_04.006.05.2 dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ
RV_04.006.06.1 bhadrā te agne svanīka saṃdṛg ghorasya sato viṣuṇasya cāruḥ
RV_04.006.06.2 na yat te śocis tamasā varanta na dhvasmānas tanv repa ā dhuḥ
RV_04.006.07.1 na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau
RV_04.006.07.2 adhā mitro na sudhitaḥ pāvako 'gnir dīdāya mānuṣīṣu vikṣu
RV_04.006.08.1 dvir yam pañca jījanan saṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu
RV_04.006.08.2 uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam
RV_04.006.09.1 tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ
RV_04.006.09.2 aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ
RV_04.006.10.1 ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti
RV_04.006.10.2 śyenāso na duvasanāso arthaṃ tuviṣvaṇaso mārutaṃ na śardhaḥ
RV_04.006.11.1 akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy æ dhāḥ
RV_04.006.11.2 hotāram agnim manuṣo ni ṣedur namasyanta uśijaḥ śaṃsam āyoḥ

RV_04.007.01.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ
RV_04.007.01.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe-viśe
RV_04.007.02.1 agne kadā ta ānuṣag bhuvad devasya cetanam
RV_04.007.02.2 adhā hi tvā jagṛbhrire martāso vikṣv īḍyam
RV_04.007.03.1 ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ
RV_04.007.03.2 viśveṣām adhvarāṇāṃ haskartāraṃ dame-dame
RV_04.007.04.1 āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi
RV_04.007.04.2 ā jabhruḥ ketum āyavo bhṛgavāṇaṃ viśe-viśe
RV_04.007.05.1 tam īṃ hotāram ānuṣak cikitvāṃsaṃ ni ṣedire
RV_04.007.05.2 raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ
RV_04.007.06.1 taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam
RV_04.007.06.2 citraṃ santaṃ guhā hitaṃ suvedaṃ kūcidarthinam
RV_04.007.07.1 sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ
RV_04.007.07.2 mahāṃ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā
RV_04.007.08.1 ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān
RV_04.007.08.2 dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni
RV_04.007.09.1 kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam
RV_04.007.09.2 yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ
RV_04.007.10.1 sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ
RV_04.007.10.2 vṛṇakti tigmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ
RV_04.007.11.1 tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo agniḥ
RV_04.007.11.2 vātasya meḷiṃ sacate nijūrvann āśuṃ na vājayate hinve arvā

RV_04.008.01.1 dūtaṃ vo viśvavedasaṃ havyavāham amartyam
RV_04.008.01.2 yajiṣṭham ṛñjase girā
RV_04.008.02.1 sa hi vedā vasudhitim mahāṃ ārodhanaṃ divaḥ
RV_04.008.02.2 sa devāṃ eha vakṣati
RV_04.008.03.1 sa veda deva ānamaṃ devām ṛtāyate dame
RV_04.008.03.2 dāti priyāṇi cid vasu
RV_04.008.04.1 sa hotā sed u dūtyaṃ cikitvāṃ antar īyate
RV_04.008.04.2 vidvāṃ ārodhanaṃ divaḥ
RV_04.008.05.1 te syāma ye agnaye dadāśur havyadātibhiḥ
RV_04.008.05.2 ya īm puṣyanta indhate
RV_04.008.06.1 te rāyā te suvīryaiḥ sasavāṃso vi śṛṇvire
RV_04.008.06.2 ye agnā dadhire duvaḥ
RV_04.008.07.1 asme rāyo dive-dive saṃ carantu puruspṛhaḥ
RV_04.008.07.2 asme vājāsa īratām
RV_04.008.08.1 sa vipraś carṣaṇīnāṃ śavasā mānuṣāṇām
RV_04.008.08.2 ati kṣipreva vidhyati

RV_04.009.01.1 agne mṛḷa mahāṃ asi ya īm ā devayuṃ janam
RV_04.009.01.2 iyetha barhir āsadam
RV_04.009.02.1 sa mānuṣīṣu dūḷabho vikṣu prāvīr amartyaḥ
RV_04.009.02.2 dūto viśveṣām bhuvat
RV_04.009.03.1 sa sadma pari ṇīyate hotā mandro diviṣṭiṣu
RV_04.009.03.2 uta potā ni ṣīdati
RV_04.009.04.1 uta gnā agnir adhvara uto gṛhapatir dame
RV_04.009.04.2 uta brahmā ni ṣīdati
RV_04.009.05.1 veṣi hy adhvarīyatām upavaktā janānām
RV_04.009.05.2 havyā ca mānuṣāṇām
RV_04.009.06.1 veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram
RV_04.009.06.2 havyam martasya voḷhave
RV_04.009.07.1 asmākaṃ joṣy adhvaram asmākaṃ yajñam aṅgiraḥ
RV_04.009.07.2 asmākaṃ śṛṇudhī havam
RV_04.009.08.1 pari te dūḷabho ratho 'smāṃ aśnotu viśvataḥ
RV_04.009.08.2 yena rakṣasi dāśuṣaḥ

RV_04.010.01.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam
RV_04.010.01.2 ṛdhyāmā ta ohaiḥ
RV_04.010.02.1 adhā hy agne krator bhadrasya dakṣasya sādhoḥ
RV_04.010.02.2 rathīr ṛtasya bṛhato babhūtha
RV_04.010.03.1 ebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ
RV_04.010.03.2 agne viśvebhiḥ sumanā anīkaiḥ
RV_04.010.04.1 ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema
RV_04.010.04.2 pra te divo na stanayanti śuṣmāḥ
RV_04.010.05.1 tava svādiṣṭhāgne saṃdṛṣṭir idā cid ahna idā cid aktoḥ
RV_04.010.05.2 śriye rukmo na rocata upāke
RV_04.010.06.1 ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam
RV_04.010.06.2 tat te rukmo na rocata svadhāvaḥ
RV_04.010.07.1 kṛtaṃ cid dhi ṣmā sanemi dveṣo 'gna inoṣi martāt
RV_04.010.07.2 itthā yajamānād ṛtāvaḥ
RV_04.010.08.1 śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme
RV_04.010.08.2 sā no nābhiḥ sadane sasminn ūdhan

RV_04.011.01.1 bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya
RV_04.011.01.2 ruśad dṛśe dadṛśe naktayā cid arūkṣitaṃ dṛśa ā rūpe annam
RV_04.011.02.1 vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ
RV_04.011.02.2 viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma
RV_04.011.03.1 tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni
RV_04.011.03.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya
RV_04.011.04.1 tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ
RV_04.011.04.2 tvad rayir devajūto mayobhus tvad āśur jūjuvāṃ agne arvā
RV_04.011.05.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam
RV_04.011.05.2 dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram
RV_04.011.06.1 āre asmad amatim āre aṃha āre viśvāṃ durmatiṃ yan nipāsi
RV_04.011.06.2 doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti
RV_04.012.01.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan
RV_04.012.01.2 sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān
RV_04.012.02.1 idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan
RV_04.012.02.2 sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān
RV_04.012.03.1 agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ
RV_04.012.03.2 dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān
RV_04.012.04.1 yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ
RV_04.012.04.2 kṛdhī ṣv asmāṃ aditer anāgān vy enāṃsi śiśratho viṣvag agne
RV_04.012.05.1 mahaś cid agna enaso abhīka ūrvād devānām uta martyānām
RV_04.012.05.2 mā te sakhāyaḥ sadam id riṣāma yachā tokāya tanayāya śaṃ yoḥ
RV_04.012.06.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ
RV_04.012.06.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ

RV_04.013.01.1 praty agnir uṣasām agram akhyad vibhātīnāṃ sumanā ratnadheyam
RV_04.013.01.2 yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti
RV_04.013.02.1 ūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad gaviṣo na satvā
RV_04.013.02.2 anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti
RV_04.013.03.1 yaṃ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham|
RV_04.013.03.2 taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jagato vahanti
RV_04.013.04.1 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma
RV_04.013.04.2 davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antaḥ
RV_04.013.05.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na
RV_04.013.05.b kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam

RV_04.014.01.1 praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ
RV_04.014.01.2 ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam acha
RV_04.014.02.1 ūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan
RV_04.014.02.2 āprā dyāvāpṛthivī antarikṣaṃ vi sūryo raśmibhiś cekitānaḥ
RV_04.014.03.1 āvahanty aruṇīr jyotiṣāgān mahī citrā raśmibhiś cekitānā
RV_04.014.03.2 prabodhayantī suvitāya devy uṣā īyate suyujā rathena
RV_04.014.04.1 ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau
RV_04.014.04.2 ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām
RV_04.014.05.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na |
RV_04.015.01.1 agnir hotā no adhvare vājī san pari ṇīyate
RV_04.015.01.2 devo deveṣu yajñiyaḥ
RV_04.015.02.1 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva
RV_04.015.02.2 ā deveṣu prayo dadhat
RV_04.015.03.1 pari vājapatiḥ kavir agnir havyāny akramīt
RV_04.015.03.2 dadhad ratnāni dāśuṣe
RV_04.015.04.1 ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate
RV_04.015.04.2 dyumāṃ amitradambhanaḥ
RV_04.015.05.1 asya ghā vīra īvato 'gner īśīta martyaḥ
RV_04.015.05.2 tigmajambhasya mīḷhuṣaḥ
RV_04.015.06.1 tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum
RV_04.015.06.2 marmṛjyante dive-dive
RV_04.015.07.1 bodhad yan mā haribhyāṃ kumāraḥ sāhadevyaḥ
RV_04.015.07.2 achā na hūta ud aram
RV_04.015.08.1 uta tyā yajatā harī kumārāt sāhadevyāt
RV_04.015.08.2 prayatā sadya ā dade
RV_04.015.09.1 eṣa vāṃ devāv aśvinā kumāraḥ sāhadevyaḥ
RV_04.015.09.2 dīrghāyur astu somakaḥ
RV_04.015.10.1 taṃ yuvaṃ devāv aśvinā kumāraṃ sāhadevyam
RV_04.015.10.2 dīrghāyuṣaṃ kṛṇotana

RV_04.016.01.1 ā satyo yātu maghavām ṛjīṣī dravantv asya haraya upa naḥ
RV_04.016.01.2 tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate gṛṇānaḥ
RV_04.016.02.1 ava sya śūrādhvano nānte 'smin no adya savane mandadhyai
RV_04.016.02.2 śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma
RV_04.016.03.1 kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt
RV_04.016.03.2 diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ
RV_04.016.04.1 svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ
RV_04.016.04.2 andhā tamāṃsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau
RV_04.016.05.1 vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā
RV_04.016.05.2 ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva
RV_04.016.06.1 viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ
RV_04.016.06.2 aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ
RV_04.016.07.1 apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ
RV_04.016.07.2 prārṇāṃsi samudriyāṇy ainoḥ patir bhavañ chavasā śūra dhṛṣṇo
RV_04.016.08.1 apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te
RV_04.016.08.2 sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ
RV_04.016.09.1 achā kaviṃ nṛmaṇo gā abhiṣṭau svarṣātā maghavan nādhamānam
RV_04.016.09.2 ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta
RV_04.016.10.1 ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ
RV_04.016.10.2 sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī
RV_04.016.11.1 yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ
RV_04.016.11.2 ṛjrā vājaṃ na gadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt
RV_04.016.12.1 kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā
RV_04.016.12.2 sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke
RV_04.016.13.1 tvam piprum mṛgayaṃ śūśuvāṃsam ṛjiśvane vaidathināya randhīḥ
RV_04.016.13.2 pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ
RV_04.016.14.1 sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ
RV_04.016.14.2 mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat
RV_04.016.15.1 indraṃ kāmā vasūyanto agman svarmīḷhe na savane cakānāḥ
RV_04.016.15.2 śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ
RV_04.016.16.1 tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi
RV_04.016.16.2 yo māvate jaritre gadhyaṃ cin makṣū vājam bharati spārharādhāḥ
RV_04.016.17.1 tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām
RV_04.016.17.2 ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ
RV_04.016.18.1 bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau
RV_04.016.18.2 tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ
RV_04.016.19.1 ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau
RV_04.016.19.2 dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ
RV_04.016.20.1 eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham
RV_04.016.20.2 nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ
RV_04.016.21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ
RV_04.016.21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ

RV_04.017.01.1 tvam mahāṃ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ
RV_04.017.01.2 tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān
RV_04.017.02.1 tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ
RV_04.017.02.2 ṛghāyanta subhvaḥ parvatāsa ārdan dhanvāni sarayanta āpaḥ
RV_04.017.03.1 bhinad giriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ
RV_04.017.03.2 vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ
RV_04.017.04.1 suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt
RV_04.017.04.2 ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma
RV_04.017.05.1 ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ
RV_04.017.05.2 satyam enam anu viśve madanti rātiṃ devasya gṛṇato maghonaḥ
RV_04.017.06.1 satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ
RV_04.017.06.2 satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ
RV_04.017.07.1 tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ
RV_04.017.07.2 tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ
RV_04.017.08.1 satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram
RV_04.017.08.2 hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ
RV_04.017.09.1 ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ
RV_04.017.09.2 ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma
RV_04.017.10.1 ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ
RV_04.017.10.2 yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛḷham bhayata ejad asmāt
RV_04.017.11.1 sam indro gā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ
RV_04.017.11.2 ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ
RV_04.017.12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna
RV_04.017.12.2 yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ
RV_04.017.13.1 kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham
RV_04.017.13.2 vibhañjanur aśanimāṃ iva dyaur uta stotāram maghavā vasau dhāt
RV_04.017.14.1 ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam
RV_04.017.14.2 ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau
RV_04.017.15.1 asiknyāṃ yajamāno na hotā
RV_04.017.16.1 gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ
RV_04.017.16.2 janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam
RV_04.017.17.1 trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām
RV_04.017.17.2 sakhā pitā pitṛtamaḥ pitṇāṃ kartem ulokam uśate vayodhāḥ
RV_04.017.18.1 sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ
RV_04.017.18.2 vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra
RV_04.017.19.1 stuta indro maghavā yad dha vṛtrā bhūrīṇy eko apratīni hanti
RV_04.017.19.2 asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ
RV_04.017.20.1 evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā
RV_04.017.20.2 tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre
RV_04.017.21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ
RV_04.017.21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ

RV_04.018.01.1 ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve
RV_04.018.01.2 ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ
RV_04.018.02.1 nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi
RV_04.018.02.2 bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛchai
RV_04.018.03.1 parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni
RV_04.018.03.2 tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya
RV_04.018.04.1 kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ
RV_04.018.04.2 nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ
RV_04.018.05.1 avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṝṣṭam
RV_04.018.05.2 athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ
RV_04.018.06.1 etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ
RV_04.018.06.2 etā vi pṛcha kim idam bhananti kam āpo adrim paridhiṃ rujanti
RV_04.018.07.1 kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ
RV_04.018.07.2 mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṃ asṛjad vi sindhūn
RV_04.018.08.1 mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra
RV_04.018.08.2 mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat
RV_04.018.09.1 mamac cana te maghavan vyaṃso nivividhvāṃ apa hanū jaghāna
RV_04.018.09.2 adhā nividdha uttaro babhūvāñ chiro dāsasya sam piṇak vadhena
RV_04.018.10.1 gṛṣṭiḥ sasūva sthaviraṃ tavāgām anādhṛṣyaṃ vṛṣabhaṃ tumram indram
RV_04.018.10.2 arīḷhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva ichamānam
RV_04.018.11.1 uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ
RV_04.018.11.2 athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva
RV_04.018.12.1 kas te mātaraṃ vidhavām acakrac chayuṃ kas tvām ajighāṃsac carantam
RV_04.018.12.2 kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya
RV_04.018.13.1 avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram
RV_04.018.13.2 apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra

RV_04.019.01.1 evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ
RV_04.019.01.2 mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye
RV_04.019.02.1 avāsṛjanta jivrayo na devā bhuvaḥ samrāḷ indra satyayoniḥ
RV_04.019.02.2 ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ
RV_04.019.03.1 atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra
RV_04.019.03.2 sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan
RV_04.019.04.1 akṣodayac chavasā kṣāma budhnaṃ vār ṇa vātas taviṣībhir indraḥ
RV_04.019.04.2 dṛḷhāny aubhnād uśamāna ojo 'vābhinat kakubhaḥ parvatānām
RV_04.019.05.1 abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ
RV_04.019.05.2 atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṃ ariṇā indra sindhūn
RV_04.019.06.1 tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm
RV_04.019.06.2 aramayo namasaijad arṇaḥ sutaraṇāṃ akṛṇor indra sindhūn
RV_04.019.07.1 prāgruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ
RV_04.019.07.2 dhanvāny ajrāṃ apṛṇak tṛṣāṇāṃ adhog indra staryo daṃsupatnīḥ
RV_04.019.08.1 pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṃ asṛjad vi sindhūn
RV_04.019.08.2 pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā
RV_04.019.09.1 vamrībhiḥ putram agruvo adānaṃ niveśanād dhariva ā jabhartha
RV_04.019.09.2 vy andho akhyad ahim ādadāno nir bhūd ukhachit sam aranta parva
RV_04.019.10.1 pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi
RV_04.019.10.2 yathā-yathā vṛṣṇyāni svagūrtāpāṃsi rājan naryāviveṣīḥ
RV_04.019.11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ
RV_04.019.11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ

RV_04.020.01.1 ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ugraḥ
RV_04.020.01.2 ojiṣṭhebhir nṛpatir vajrabāhuḥ saṃge samatsu turvaṇiḥ pṛtanyūn
RV_04.020.02.1 ā na indro haribhir yātv achārvācīno 'vase rādhase ca
RV_04.020.02.2 tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau
RV_04.020.03.1 imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ
RV_04.020.03.2 śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema
RV_04.020.04.1 uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ
RV_04.020.04.2 pā indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena
RV_04.020.05.1 vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā
RV_04.020.05.2 maryo na yoṣām abhi manyamāno 'chā vivakmi puruhūtam indram
RV_04.020.06.1 girir na yaḥ svatavām ṛṣva indraḥ sanād eva sahase jāta ugraḥ
RV_04.020.06.2 ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṝṣṭam
RV_04.020.07.1 na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya
RV_04.020.07.2 udvāvṛṣāṇas taviṣīva ugrāsmabhyaṃ daddhi puruhūta rāyaḥ
RV_04.020.08.1 īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām
RV_04.020.08.2 śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim
RV_04.020.09.1 kayā tac chṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ
RV_04.020.09.2 puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre
RV_04.020.10.1 mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te
RV_04.020.10.2 navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ
RV_04.020.11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ
RV_04.020.11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ

RV_04.021.01.1 ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ
RV_04.021.01.2 vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt
RV_04.021.02.1 tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn
RV_04.021.02.2 yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ
RV_04.021.03.1 ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt
RV_04.021.03.2 svarṇarād avase no marutvān parāvato vā sadanād ṛtasya
RV_04.021.04.1 sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram
RV_04.021.04.2 yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo acha
RV_04.021.05.1 upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai
RV_04.021.05.2 ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā
RV_04.021.06.1 dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya gohe
RV_04.021.06.2 ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ
RV_04.021.07.1 satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya
RV_04.021.07.2 guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya
RV_04.021.08.1 vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi
RV_04.021.08.2 vidad gaurasya gavayasya gohe yadī vājāya sudhyo vahanti
RV_04.021.09.1 bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra
RV_04.021.09.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod-ud u harṣase dātavā u
RV_04.021.10.1 evā vasva indraḥ satyaḥ samrāḍ ḍhantā vṛtraṃ varivaḥ pūrave kaḥ
RV_04.021.10.2 puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya
RV_04.021.11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ
RV_04.021.11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ

RV_04.022.01.1 yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit
RV_04.022.01.2 brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti
RV_04.022.02.1 vṛṣā vṛṣandhiṃ caturaśrim asyann ugro bāhubhyāṃ nṛtamaḥ śacīvān
RV_04.022.02.2 śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye
RV_04.022.03.1 yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ
RV_04.022.03.2 dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma
RV_04.022.04.1 viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ
RV_04.022.04.2 ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ
RV_04.022.05.1 tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā
RV_04.022.05.2 yac chūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ
RV_04.022.06.1 tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ
RV_04.022.06.2 adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta
RV_04.022.07.1 atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ
RV_04.022.07.2 yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai
RV_04.022.08.1 pipīḷe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ
RV_04.022.08.2 asmadryak chuśucānasya yamyā āśur na raśmiṃ tuvyojasaṃ goḥ
RV_04.022.09.1 asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṃsi
RV_04.022.09.2 asmabhyaṃ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya
RV_04.022.10.1 asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṃ upa māhi vājān
RV_04.022.10.2 asmabhyaṃ viśvā iṣaṇaḥ puraṃdhīr asmākaṃ su maghavan bodhi godāḥ
RV_04.022.11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ
RV_04.022.11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ

RV_04.023.01.1 kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ
RV_04.023.01.2 pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya
RV_04.023.02.1 ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya
RV_04.023.02.2 kad asya citraṃ cikite kad ūtī vṛdhe bhuvac chaśamānasya yajyoḥ
RV_04.023.03.1 kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda
RV_04.023.03.2 kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre
RV_04.023.04.1 kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ
RV_04.023.04.2 devo bhuvan navedā ma ṛtānāṃ namo jagṛbhvāṃ abhi yaj jujoṣat
RV_04.023.05.1 kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa
RV_04.023.05.2 kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre
RV_04.023.06.1 kim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma
RV_04.023.06.2 śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam iṣa ā goḥ
RV_04.023.07.1 druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tigmā tujase anīkā
RV_04.023.07.2 ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe
RV_04.023.08.1 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti
RV_04.023.08.2 ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ
RV_04.023.09.1 ṛtasya dṛḷhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi
RV_04.023.09.2 ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ
RV_04.023.10.1 ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ
RV_04.023.10.2 ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte
RV_04.023.11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ
RV_04.023.11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ

RV_04.024.01.1 kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat
RV_04.024.01.2 dadir hi vīro gṛṇate vasūni sa gopatir niṣṣidhāṃ no janāsaḥ
RV_04.024.02.1 sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ
RV_04.024.02.2 sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt
RV_04.024.03.1 tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām
RV_04.024.03.2 mitho yat tyāgam ubhayāso agman naras tokasya tanayasya sātau
RV_04.024.04.1 kratūyanti kṣitayo yoga ugrāśuṣāṇāso mitho arṇasātau
RV_04.024.04.2 saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke
RV_04.024.05.1 ād id dha nema indriyaṃ yajanta ād it paktiḥ puroḷāśaṃ riricyāt
RV_04.024.05.2 ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai
RV_04.024.06.1 kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti
RV_04.024.06.2 sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu
RV_04.024.07.1 ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ
RV_04.024.07.2 prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ
RV_04.024.08.1 yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ
RV_04.024.08.2 acikradad vṛṣaṇam patny achā duroṇa ā niśitaṃ somasudbhiḥ
RV_04.024.09.1 bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan
RV_04.024.09.2 sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam
RV_04.024.10.1 ka imaṃ daśabhir mamendraṃ krīṇāti dhenubhiḥ
RV_04.024.10.2 yadā vṛtrāṇi jaṅghanad athainam me punar dadat
RV_04.024.11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ
RV_04.024.11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ

RV_04.025.01.1 ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa
RV_04.025.01.2 ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe
RV_04.025.02.1 ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ
RV_04.025.02.2 ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī
RV_04.025.03.1 ko devānām avo adyā vṛṇīte ka ādityāṃ aditiṃ jyotir īṭṭe
RV_04.025.03.2 kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam
RV_04.025.04.1 tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam
RV_04.025.04.2 ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām
RV_04.025.05.1 na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat
RV_04.025.05.2 priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī
RV_04.025.06.1 suprāvyaḥ prāśuṣāḷ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ
RV_04.025.06.2 nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ
RV_04.025.07.1 na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte
RV_04.025.07.2 āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt
RV_04.025.08.1 indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram
RV_04.025.08.2 indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante

RV_04.026.01.1 aham manur abhavaṃ sūryaś cāhaṃ kakṣīvām ṛṣir asmi vipraḥ
RV_04.026.01.2 ahaṃ kutsam ārjuneyaṃ ny ṝñje 'haṃ kavir uśanā paśyatā mā
RV_04.026.02.1 aham bhūmim adadām āryāyāhaṃ vṛṣṭiṃ dāśuṣe martyāya
RV_04.026.02.2 aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan
RV_04.026.03.1 aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya
RV_04.026.03.2 śatatamaṃ veśyaṃ sarvatātā divodāsam atithigvaṃ yad āvam
RV_04.026.04.1 pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā
RV_04.026.04.2 acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam
RV_04.026.05.1 bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji
RV_04.026.05.2 tūyaṃ yayau madhunā somyenota śravo vivide śyeno atra
RV_04.026.06.1 ṛjīpī śyeno dadamāno aṃśum parāvataḥ śakuno mandram madam
RV_04.026.06.2 somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya
RV_04.026.07.1 ādāya śyeno abharat somaṃ sahasraṃ savāṃ ayutaṃ ca sākam
RV_04.026.07.2 atrā puraṃdhir ajahād arātīr made somasya mūrā amūraḥ

RV_04.027.01.1 garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā
RV_04.027.01.2 śatam mā pura āyasīr arakṣann adha śyeno javasā nir adīyam
RV_04.027.02.1 na ghā sa mām apa joṣaṃ jabhārābhīm āsa tvakṣasā vīryeṇa
RV_04.027.02.2 īrmā puraṃdhir ajahād arātīr uta vātāṃ atarac chūśuvānaḥ
RV_04.027.03.1 ava yac chyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ puraṃdhim
RV_04.027.03.2 sṛjad yad asmā ava ha kṣipaj jyāṃ kṛśānur astā manasā bhuraṇyan
RV_04.027.04.1 ṛjipya īm indrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ
RV_04.027.04.2 antaḥ patat patatry asya parṇam adha yāmani prasitasya tad veḥ
RV_04.027.05.1 adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ
RV_04.027.05.2 adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai

RV_04.028.01.1 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ
RV_04.028.01.2 ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni
RV_04.028.02.1 tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo
RV_04.028.02.2 adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi
RV_04.028.03.1 ahann indro adahad agnir indo purā dasyūn madhyaṃdinād abhīke
RV_04.028.03.2 durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt
RV_04.028.04.1 viśvasmāt sīm adhamāṃ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ
RV_04.028.04.2 abādhethām amṛṇataṃ ni śatrūn avindethām apacitiṃ vadhatraiḥ
RV_04.028.05.1 evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ
RV_04.028.05.2 ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā

RV_04.029.01.1 ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ
RV_04.029.01.2 tiraś cid aryaḥ savanā purūṇy āṅgūṣebhir gṛṇānaḥ satyarādhāḥ
RV_04.029.02.1 ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam
RV_04.029.02.2 svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ
RV_04.029.03.1 śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai
RV_04.029.03.2 udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca
RV_04.029.04.1 achā yo gantā nādhamānam ūtī itthā vipraṃ havamānaṃ gṛṇantam
RV_04.029.04.2 upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhuḥ
RV_04.029.05.1 tvotāso maghavann indra viprā vayaṃ te syāma sūrayo gṛṇantaḥ
RV_04.029.05.2 bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ

RV_04.030.01.1 nakir indra tvad uttaro na jyāyāṃ asti vṛtrahan
RV_04.030.01.2 nakir evā yathā tvam
RV_04.030.02.1 satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ
RV_04.030.02.2 satrā mahāṃ asi śrutaḥ
RV_04.030.03.1 viśve caned anā tvā devāsa indra yuyudhuḥ
RV_04.030.03.2 yad ahā naktam ātiraḥ
RV_04.030.04.1 yatrota bādhitebhyaś cakraṃ kutsāya yudhyate
RV_04.030.04.2 muṣāya indra sūryam
RV_04.030.05.1 yatra devām ṛghāyato viśvāṃ ayudhya eka it
RV_04.030.05.2 tvam indra vanūṃr ahan
RV_04.030.06.1 yatrota martyāya kam ariṇā indra sūryam
RV_04.030.06.2 prāvaḥ śacībhir etaśam
RV_04.030.07.1 kim ād utāsi vṛtrahan maghavan manyumattamaḥ
RV_04.030.07.2 atrāha dānum ātiraḥ
RV_04.030.08.1 etad ghed uta vīryam indra cakartha pauṃsyam
RV_04.030.08.2 striyaṃ yad durhaṇāyuvaṃ vadhīr duhitaraṃ divaḥ
RV_04.030.09.1 divaś cid ghā duhitaram mahān mahīyamānām
RV_04.030.09.2 uṣāsam indra sam piṇak
RV_04.030.10.1 apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī
RV_04.030.10.2 ni yat sīṃ śiśnathad vṛṣā
RV_04.030.11.1 etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā
RV_04.030.11.2 sasāra sīm parāvataḥ
RV_04.030.12.1 uta sindhuṃ vibālyaṃ vitasthānām adhi kṣami
RV_04.030.12.2 pari ṣṭhā indra māyayā
RV_04.030.13.1 uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam
RV_04.030.13.2 puro yad asya sampiṇak
RV_04.030.14.1 uta dāsaṃ kaulitaram bṛhataḥ parvatād adhi
RV_04.030.14.2 avāhann indra śambaram
RV_04.030.15.1 uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ
RV_04.030.15.2 adhi pañca pradhīṃr iva
RV_04.030.16.1 uta tyam putram agruvaḥ parāvṛktaṃ śatakratuḥ
RV_04.030.16.2 uktheṣv indra ābhajat
RV_04.030.17.1 uta tyā turvaśāyadū asnātārā śacīpatiḥ
RV_04.030.17.2 indro vidvāṃ apārayat
RV_04.030.18.1 uta tyā sadya āryā sarayor indra pārataḥ
RV_04.030.18.2 arṇācitrarathāvadhīḥ
RV_04.030.19.1 anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan
RV_04.030.19.2 na tat te sumnam aṣṭave
RV_04.030.20.1 śatam aśmanmayīnām purām indro vy āsyat
RV_04.030.20.2 divodāsāya dāśuṣe
RV_04.030.21.1 asvāpayad dabhītaye sahasrā triṃśataṃ hathaiḥ
RV_04.030.21.2 dāsānām indro māyayā
RV_04.030.22.1 sa ghed utāsi vṛtrahan samāna indra gopatiḥ
RV_04.030.22.2 yas tā viśvāni cicyuṣe
RV_04.030.23.1 uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam
RV_04.030.23.2 adyā nakiṣ ṭad ā minat
RV_04.030.24.1 vāmaṃ-vāmaṃ ta ādure devo dadātv aryamā
RV_04.030.24.2 vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūḷatī

RV_04.031.01.1 kayā naś citra ā bhuvad ūtī sadāvṛdhaḥ sakhā
RV_04.031.01.2 kayā śaciṣṭhayā vṛtā
RV_04.031.02.1 kas tvā satyo madānām maṃhiṣṭho matsad andhasaḥ
RV_04.031.02.2 dṛḷhā cid āruje vasu
RV_04.031.03.1 abhī ṣu ṇaḥ sakhīnām avitā jaritṇām
RV_04.031.03.2 śatam bhavāsy ūtibhiḥ
RV_04.031.04.1 abhī na ā vavṛtsva cakraṃ na vṛttam arvataḥ
RV_04.031.04.2 niyudbhiś carṣaṇīnām
RV_04.031.05.1 pravatā hi kratūnām ā hā padeva gachasi
RV_04.031.05.2 abhakṣi sūrye sacā
RV_04.031.06.1 saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire
RV_04.031.06.2 adha tve adha sūrye
RV_04.031.07.1 uta smā hi tvām āhur in maghavānaṃ śacīpate
RV_04.031.07.2 dātāram avidīdhayum
RV_04.031.08.1 uta smā sadya it pari śaśamānāya sunvate
RV_04.031.08.2 purū cin maṃhase vasu
RV_04.031.09.1 nahi ṣmā te śataṃ cana rādho varanta āmuraḥ
RV_04.031.09.2 na cyautnāni kariṣyataḥ
RV_04.031.10.1 asmāṃ avantu te śatam asmān sahasram ūtayaḥ
RV_04.031.10.2 asmān viśvā abhiṣṭayaḥ
RV_04.031.11.1 asmāṃ ihā vṛṇīṣva sakhyāya svastaye
RV_04.031.11.2 maho rāye divitmate
RV_04.031.12.1 asmāṃ aviḍḍhi viśvahendra rāyā parīṇasā
RV_04.031.12.2 asmān viśvābhir ūtibhiḥ
RV_04.031.13.1 asmabhyaṃ tāṃ apā vṛdhi vrajāṃ asteva gomataḥ
RV_04.031.13.2 navābhir indrotibhiḥ
RV_04.031.14.1 asmākaṃ dhṛṣṇuyā ratho dyumāṃ indrānapacyutaḥ
RV_04.031.14.2 gavyur aśvayur īyate
RV_04.031.15.1 asmākam uttamaṃ kṛdhi śravo deveṣu sūrya
RV_04.031.15.2 varṣiṣṭhaṃ dyām ivopari

RV_04.032.01.1 ā tū na indra vṛtrahann asmākam ardham ā gahi
RV_04.032.01.2 mahān mahībhir ūtibhiḥ
RV_04.032.02.1 bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā
RV_04.032.02.2 citraṃ kṛṇoṣy ūtaye
RV_04.032.03.1 dabhrebhiś cic chaśīyāṃsaṃ haṃsi vrādhantam ojasā
RV_04.032.03.2 sakhibhir ye tve sacā
RV_04.032.04.1 vayam indra tve sacā vayaṃ tvābhi nonumaḥ
RV_04.032.04.2 asmāṃ-asmāṃ id ud ava
RV_04.032.05.1 sa naś citrābhir adrivo 'navadyābhir ūtibhiḥ
RV_04.032.05.2 anādhṛṣṭābhir ā gahi
RV_04.032.06.1 bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ
RV_04.032.06.2 yujo vājāya ghṛṣvaye
RV_04.032.07.1 tvaṃ hy eka īśiṣa indra vājasya gomataḥ
RV_04.032.07.2 sa no yandhi mahīm iṣam
RV_04.032.08.1 na tvā varante anyathā yad ditsasi stuto magham
RV_04.032.08.2 stotṛbhya indra girvaṇaḥ
RV_04.032.09.1 abhi tvā gotamā girānūṣata pra dāvane
RV_04.032.09.2 indra vājāya ghṛṣvaye
RV_04.032.10.1 pra te vocāma vīryā yā mandasāna ārujaḥ
RV_04.032.10.2 puro dāsīr abhītya
RV_04.032.11.1 tā te gṛṇanti vedhaso yāni cakartha pauṃsyā
RV_04.032.11.2 suteṣv indra girvaṇaḥ
RV_04.032.12.1 avīvṛdhanta gotamā indra tve stomavāhasaḥ
RV_04.032.12.2 aiṣu dhā vīravad yaśaḥ
RV_04.032.13.1 yac cid dhi śaśvatām asīndra sādhāraṇas tvam
RV_04.032.13.2 taṃ tvā vayaṃ havāmahe
RV_04.032.14.1 arvācīno vaso bhavāsme su matsvāndhasaḥ
RV_04.032.14.2 somānām indra somapāḥ
RV_04.032.15.1 asmākaṃ tvā matīnām ā stoma indra yachatu
RV_04.032.15.2 arvāg ā vartayā harī
RV_04.032.16.1 puroḷāśaṃ ca no ghaso joṣayāse giraś ca naḥ
RV_04.032.16.2 vadhūyur iva yoṣaṇām
RV_04.032.17.1 sahasraṃ vyatīnāṃ yuktānām indram īmahe
RV_04.032.17.2 śataṃ somasya khāryaḥ
RV_04.032.18.1 sahasrā te śatā vayaṃ gavām ā cyāvayāmasi
RV_04.032.18.2 asmatrā rādha etu te
RV_04.032.19.1 daśa te kalaśānāṃ hiraṇyānām adhīmahi
RV_04.032.19.2 bhūridā asi vṛtrahan
RV_04.032.20.1 bhūridā bhūri dehi no mā dabhram bhūry ā bhara
RV_04.032.20.2 bhūri ghed indra ditsasi
RV_04.032.21.1 bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan
RV_04.032.21.2 ā no bhajasva rādhasi
RV_04.032.22.1 pra te babhrū vicakṣaṇa śaṃsāmi goṣaṇo napāt
RV_04.032.22.2 mābhyāṃ gā anu śiśrathaḥ
RV_04.032.23.1 kanīnakeva vidradhe nave drupade arbhake
RV_04.032.23.2 babhrū yāmeṣu śobhete
RV_04.032.24.1 aram ma usrayāmṇe 'ram anusrayāmṇe
RV_04.032.24.2 babhrū yāmeṣv asridhā

RV_04.033.01.1 pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṃ dhenum īḷe
RV_04.033.01.2 ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ
RV_04.033.02.1 yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ
RV_04.033.02.2 ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai
RV_04.033.03.1 punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā
RV_04.033.03.2 te vājo vibhvām ṛbhur indravanto madhupsaraso no 'vantu yajñam
RV_04.033.04.1 yat saṃvatsam ṛbhavo gām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan
RV_04.033.04.2 yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ
RV_04.033.05.1 jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha
RV_04.033.05.2 kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ
RV_04.033.06.1 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām
RV_04.033.06.2 vibhrājamānāṃś camasāṃ ahevāvenat tvaṣṭā caturo dadṛśvān
RV_04.033.07.1 dvādaśa dyūn yad agohyasyātithye raṇann ṛbhavaḥ sasantaḥ
RV_04.033.07.2 sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ
RV_04.033.08.1 rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām
RV_04.033.08.2 ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ
RV_04.033.09.1 apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ
RV_04.033.09.2 vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā
RV_04.033.10.1 ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā
RV_04.033.10.2 te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram
RV_04.033.11.1 idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ
RV_04.033.11.2 te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta

RV_04.034.01.1 ṛbhur vibhvā vāja indro no achemaṃ yajñaṃ ratnadheyopa yāta
RV_04.034.01.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ
RV_04.034.02.1 vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam
RV_04.034.02.2 saṃ vo madā agmata sam puraṃdhiḥ suvīrām asme rayim erayadhvam
RV_04.034.03.1 ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve
RV_04.034.03.2 pra vo 'chā jujuṣāṇāso asthur abhūta viśve agriyota vājāḥ
RV_04.034.04.1 abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya
RV_04.034.04.2 pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya
RV_04.034.05.1 ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ
RV_04.034.05.2 ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman
RV_04.034.06.1 ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ
RV_04.034.06.2 sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ
RV_04.034.07.1 sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ
RV_04.034.07.2 agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ
RV_04.034.08.1 sajoṣasa ādityair mādayadhvaṃ sajoṣasa ṛbhavaḥ parvatebhiḥ
RV_04.034.08.2 sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ
RV_04.034.09.1 ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā
RV_04.034.09.2 ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ
RV_04.034.10.1 ye gomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum
RV_04.034.10.2 te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti
RV_04.034.11.1 nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin
RV_04.034.11.2 sam indreṇa madatha sam marudbhiḥ saṃ rājabhī ratnadheyāya devāḥ

RV_04.035.01.1 ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta
RV_04.035.01.2 asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ
RV_04.035.02.1 āgann ṛbhūṇām iha ratnadheyam abhūt somasya suṣutasya pītiḥ
RV_04.035.02.2 sukṛtyayā yat svapasyayā caṃ ekaṃ vicakra camasaṃ caturdhā
RV_04.035.03.1 vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta
RV_04.035.03.2 athaita vājā amṛtasya panthāṃ gaṇaṃ devānām ṛbhavaḥ suhastāḥ
RV_04.035.04.1 kimmayaḥ svic camasa eṣa āsa yaṃ kāvyena caturo vicakra
RV_04.035.04.2 athā sunudhvaṃ savanam madāya pāta ṛbhavo madhunaḥ somyasya
RV_04.035.05.1 śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam
RV_04.035.05.2 śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ
RV_04.035.06.1 yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya
RV_04.035.06.2 tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ
RV_04.035.07.1 prātaḥ sutam apibo haryaśva mādhyaṃdinaṃ savanaṃ kevalaṃ te
RV_04.035.07.2 sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṃ indra cakṛṣe sukṛtyā
RV_04.035.08.1 ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda
RV_04.035.08.2 te ratnaṃ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ
RV_04.035.09.1 yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ
RV_04.035.09.2 tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam

RV_04.036.01.1 anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ
RV_04.036.01.2 mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha
RV_04.036.02.1 rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā
RV_04.036.02.2 tāṃ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi
RV_04.036.03.1 tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam
RV_04.036.03.2 jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha
RV_04.036.04.1 ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo gām ariṇīta dhītibhiḥ
RV_04.036.04.2 athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam
RV_04.036.05.1 ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ
RV_04.036.05.2 vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ
RV_04.036.06.1 sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ
RV_04.036.06.2 sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvām ṛbhavo yam āviṣuḥ
RV_04.036.07.1 śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana
RV_04.036.07.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi
RV_04.036.08.1 yūyam asmabhyaṃ dhiṣaṇābhyas pari vidvāṃso viśvā naryāṇi bhojanā
RV_04.036.08.2 dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ
RV_04.036.09.1 iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ
RV_04.036.09.2 yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ

RV_04.037.01.1 upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ
RV_04.037.01.2 yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām
RV_04.037.02.1 te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ
RV_04.037.02.2 pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ
RV_04.037.03.1 tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ
RV_04.037.03.2 juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam
RV_04.037.04.1 pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ
RV_04.037.04.2 indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya
RV_04.037.05.1 ṛbhum ṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam
RV_04.037.05.2 indrasvantaṃ havāmahe sadāsātamam aśvinam
RV_04.037.06.1 sed ṛbhavo yam avatha yūyam indraś ca martyam
RV_04.037.06.2 sa dhībhir astu sanitā medhasātā so arvatā
RV_04.037.07.1 vi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave
RV_04.037.07.2 asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi
RV_04.037.08.1 taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim
RV_04.037.08.2 sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye

RV_04.038.01.1 uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe
RV_04.038.01.2 kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ugram
RV_04.038.02.1 uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim
RV_04.038.02.2 ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram
RV_04.038.03.1 yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ
RV_04.038.03.2 paḍbhir gṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam
RV_04.038.04.1 yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gachan
RV_04.038.04.2 āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ
RV_04.038.05.1 uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu
RV_04.038.05.2 nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cāchā paśumac ca yūtham
RV_04.038.06.1 uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām
RV_04.038.06.2 srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān
RV_04.038.07.1 uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye
RV_04.038.07.2 turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan
RV_04.038.08.1 uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante
RV_04.038.08.2 yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan
RV_04.038.09.1 uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ
RV_04.038.09.2 utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ
RV_04.038.10.1 ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna
RV_04.038.10.2 sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi
RV_04.039.01.1 āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma
RV_04.039.01.2 uchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan
RV_04.039.02.1 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ
RV_04.039.02.2 yam pūrubhyo dīdivāṃsaṃ nāgniṃ dadathur mitrāvaruṇā taturim
RV_04.039.03.1 yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau
RV_04.039.03.2 anāgasaṃ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ
RV_04.039.04.1 dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram
RV_04.039.04.2 svastaye varuṇam mitram agniṃ havāmaha indraṃ vajrabāhum
RV_04.039.05.1 indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ
RV_04.039.05.2 dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam
RV_04.039.06.1 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ
RV_04.039.06.2 surabhi no mukhā karat pra ṇa āyūṃṣi tāriṣat

RV_04.040.01.1 dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu
RV_04.040.01.2 apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ
RV_04.040.02.1 satvā bhariṣo gaviṣo duvanyasac chravasyād iṣa uṣasas turaṇyasat
RV_04.040.02.2 satyo dravo dravaraḥ pataṃgaro dadhikrāveṣam ūrjaṃ svar janat
RV_04.040.03.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ
RV_04.040.03.2 śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ
RV_04.040.04.1 uta sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani
RV_04.040.04.2 kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat
RV_04.040.05.1 haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat
RV_04.040.05.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam

RV_04.041.01.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṃ amṛto na hotā
RV_04.041.01.2 yo vāṃ hṛdi kratumāṃ asmad uktaḥ pasparśad indrāvaruṇā namasvān
RV_04.041.02.1 indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān
RV_04.041.02.2 sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve
RV_04.041.03.1 indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā
RV_04.041.03.2 yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite
RV_04.041.04.1 indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram
RV_04.041.04.2 yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ
RV_04.041.05.1 indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ
RV_04.041.05.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ
RV_04.041.06.1 toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye
RV_04.041.06.2 indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām
RV_04.041.07.1 yuvām id dhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī
RV_04.041.07.2 vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū
RV_04.041.08.1 tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū
RV_04.041.08.2 śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ
RV_04.041.09.1 imā indraṃ varuṇam me manīṣā agmann upa draviṇam ichamānāḥ
RV_04.041.09.2 upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ
RV_04.041.10.1 aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma
RV_04.041.10.2 tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām
RV_04.041.11.1 ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau
RV_04.041.11.2 yad didyavaḥ pṛtanāsu prakrīḷān tasya vāṃ syāma sanitāra ājeḥ

RV_04.042.01.1 mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ
RV_04.042.01.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ
RV_04.042.02.1 ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta
RV_04.042.02.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ
RV_04.042.03.1 aham indro varuṇas te mahitvorvī gabhīre rajasī sumeke
RV_04.042.03.2 tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca
RV_04.042.04.1 aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya
RV_04.042.04.2 ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma
RV_04.042.05.1 māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante
RV_04.042.05.2 kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ
RV_04.042.06.1 ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam
RV_04.042.06.2 yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre
RV_04.042.07.1 viduṣ te viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ
RV_04.042.07.2 tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṃ ariṇā indra sindhūn
RV_04.042.08.1 asmākam atra pitaras ta āsan sapta ṛṣayo daurgahe badhyamāne
RV_04.042.08.2 ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam
RV_04.042.09.1 purukutsānī hi vām adāśad dhavyebhir indrāvaruṇā namobhiḥ
RV_04.042.09.2 athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam
RV_04.042.10.1 rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ
RV_04.042.10.2 tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm

RV_04.043.01.1 ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte
RV_04.043.01.2 kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām
RV_04.043.02.1 ko mṛḷāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ
RV_04.043.02.2 rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta
RV_04.043.03.1 makṣū hi ṣmā gachatha īvato dyūn indro na śaktim paritakmyāyām
RV_04.043.03.2 diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā
RV_04.043.04.1 kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā
RV_04.043.04.2 ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī
RV_04.043.05.1 uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām
RV_04.043.05.2 madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ
RV_04.043.06.1 sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman
RV_04.043.06.2 tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ
RV_04.043.07.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā
RV_04.043.07.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik

RV_04.044.01.1 taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ
RV_04.044.01.2 yaḥ sūryāṃ vahati vandhurāyur girvāhasam purutamaṃ vasūyum
RV_04.044.02.1 yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ
RV_04.044.02.2 yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām
RV_04.044.03.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ
RV_04.044.03.2 ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat
RV_04.044.04.1 hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam
RV_04.044.04.2 pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya
RV_04.044.05.1 ā no yātaṃ divo achā pṛthivyā hiraṇyayena suvṛtā rathena
RV_04.044.05.2 mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām
RV_04.044.06.1 nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme
RV_04.044.06.2 naro yad vām aśvinā stomam āvan sadhastutim ājamīḷhāso agman
RV_04.044.07.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā
RV_04.044.07.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik

RV_04.045.01.1 eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi
RV_04.045.01.2 pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate
RV_04.045.02.1 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu
RV_04.045.02.2 aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ
RV_04.045.03.1 madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṃ ratham
RV_04.045.03.2 ā vartanim madhunā jinvathas patho dṛtiṃ vahethe madhumantam aśvinā
RV_04.045.04.1 haṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ
RV_04.045.04.2 udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni gachathaḥ
RV_04.045.05.1 svadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā
RV_04.045.05.2 yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ
RV_04.045.06.1 ākenipāso ahabhir davidhvataḥ svar ṇa śukraṃ tanvanta ā rajaḥ
RV_04.045.06.2 sūraś cid aśvān yuyujāna īyate viśvāṃ anu svadhayā cetathas pathaḥ
RV_04.045.07.1 pra vām avocam aśvinā dhiyaṃdhā rathaḥ svaśvo ajaro yo asti
RV_04.045.07.2 yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam acha

RV_04.046.01.1 agram pibā madhūnāṃ sutaṃ vāyo diviṣṭiṣu
RV_04.046.01.2 tvaṃ hi pūrvapā asi
RV_04.046.02.1 śatenā no abhiṣṭibhir niyutvāṃ indrasārathiḥ
RV_04.046.02.2 vāyo sutasya tṛmpatam
RV_04.046.03.1 ā vāṃ sahasraṃ haraya indravāyū abhi prayaḥ
RV_04.046.03.2 vahantu somapītaye
RV_04.046.04.1 rathaṃ hiraṇyavandhuram indravāyū svadhvaram
RV_04.046.04.2 ā hi sthātho divispṛśam
RV_04.046.05.1 rathena pṛthupājasā dāśvāṃsam upa gachatam
RV_04.046.05.2 indravāyū ihā gatam
RV_04.046.06.1 indravāyū ayaṃ sutas taṃ devebhiḥ sajoṣasā
RV_04.046.06.2 pibataṃ dāśuṣo gṛhe
RV_04.046.07.1 iha prayāṇam astu vām indravāyū vimocanam
RV_04.046.07.2 iha vāṃ somapītaye

RV_04.047.01.1 vāyo śukro ayāmi te madhvo agraṃ diviṣṭiṣu
RV_04.047.01.2 ā yāhi somapītaye spārho deva niyutvatā
RV_04.047.02.1 indraś ca vāyav eṣāṃ somānām pītim arhathaḥ
RV_04.047.02.2 yuvāṃ hi yantīndavo nimnam āpo na sadhryak
RV_04.047.03.1 vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī
RV_04.047.03.2 niyutvantā na ūtaya ā yātaṃ somapītaye
RV_04.047.04.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā
RV_04.047.04.2 asme tā yajñavāhasendravāyū ni yachatam
RV_04.048.01.1 vihi hotrā avītā vipo na rāyo aryaḥ
RV_04.048.01.2 vāyav ā candreṇa rathena yāhi sutasya pītaye
RV_04.048.02.1 niryuvāṇo aśastīr niyutvāṃ indrasārathiḥ
RV_04.048.02.2 vāyav ā candreṇa rathena yāhi sutasya pītaye
RV_04.048.03.1 anu kṛṣṇe vasudhitī yemāte viśvapeśasā
RV_04.048.03.2 vāyav ā candreṇa rathena yāhi sutasya pītaye
RV_04.048.04.1 vahantu tvā manoyujo yuktāso navatir nava
RV_04.048.04.2 vāyav ā candreṇa rathena yāhi sutasya pītaye
RV_04.048.05.1 vāyo śataṃ harīṇāṃ yuvasva poṣyāṇām
RV_04.048.05.2 uta vā te sahasriṇo ratha ā yātu pājasā

RV_04.049.01.1 idaṃ vām āsyä haviḥ priyam indrābṛhaspatī
RV_04.049.01.2 uktham madaś ca śasyate
RV_04.049.02.1 ayaṃ vām pari ṣicyate soma indrābṛhaspatī
RV_04.049.02.2 cārur madāya pītaye
RV_04.049.03.1 ā na indrābṛhaspatī gṛham indraś ca gachatam
RV_04.049.03.2 somapā somapītaye
RV_04.049.04.1 asme indrābṛhaspatī rayiṃ dhattaṃ śatagvinam
RV_04.049.04.2 aśvāvantaṃ sahasriṇam
RV_04.049.05.1 indrābṛhaspatī vayaṃ sute gīrbhir havāmahe
RV_04.049.05.2 asya somasya pītaye
RV_04.049.06.1 somam indrābṛhaspatī pibataṃ dāśuṣo gṛhe
RV_04.049.06.2 mādayethāṃ tadokasā

RV_04.050.01.1 yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa
RV_04.050.01.2 tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam
RV_04.050.02.1 dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre
RV_04.050.02.2 pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim
RV_04.050.03.1 bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ
RV_04.050.03.2 tubhyaṃ khātā avatā adridugdhā madhva ścotanty abhito virapśam
RV_04.050.04.1 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman
RV_04.050.04.2 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi
RV_04.050.05.1 sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa
RV_04.050.05.2 bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat
RV_04.050.06.1 evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ
RV_04.050.06.2 bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām
RV_04.050.07.1 sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryäṇa
RV_04.050.07.2 bṛhaspatiṃ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam
RV_04.050.08.1 sa it kṣeti sudhita okasi sve tasmā iḷā pinvate viśvadānīm
RV_04.050.08.2 tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti
RV_04.050.09.1 apratīto jayati saṃ dhanāni pratijanyāny uta yā sajanyā
RV_04.050.09.2 avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ
RV_04.050.10.1 indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū
RV_04.050.10.2 ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yachatam
RV_04.050.11.1 bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme
RV_04.050.11.2 aviṣṭaṃ dhiyo jigṛtam puraṃdhīr jajastam aryo vanuṣām arātīḥ

RV_04.051.01.1 idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt
RV_04.051.01.2 nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya
RV_04.051.02.1 asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu
RV_04.051.02.2 vy ū vrajasya tamaso dvārochantīr avrañ chucayaḥ pāvakāḥ
RV_04.051.03.1 uchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ
RV_04.051.03.2 acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye
RV_04.051.04.1 kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya
RV_04.051.04.2 yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa
RV_04.051.05.1 yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ
RV_04.051.05.2 prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam
RV_04.051.06.1 kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām
RV_04.051.06.2 śubhaṃ yac chubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ
RV_04.051.07.1 tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ
RV_04.051.07.2 yāsv ījānaḥ śaśamāna ukthai stuvañ chaṃsan draviṇaṃ sadya āpa
RV_04.051.08.1 tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ
RV_04.051.08.2 ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante
RV_04.051.09.1 tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti
RV_04.051.09.2 gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ
RV_04.051.10.1 rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yachatāsmāsu devīḥ
RV_04.051.10.2 syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma
RV_04.051.11.1 tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ
RV_04.051.11.2 vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī

RV_04.052.01.1 prati ṣyā sūnarī janī vyuchantī pari svasuḥ
RV_04.052.01.2 divo adarśi duhitā
RV_04.052.02.1 aśveva citrāruṣī mātā gavām ṛtāvarī
RV_04.052.02.2 sakhābhūd aśvinor uṣāḥ
RV_04.052.03.1 uta sakhāsy aśvinor uta mātā gavām asi
RV_04.052.03.2 utoṣo vasva īśiṣe
RV_04.052.04.1 yāvayaddveṣasaṃ tvā cikitvit sūnṛtāvari
RV_04.052.04.2 prati stomair abhutsmahi
RV_04.052.05.1 prati bhadrā adṛkṣata gavāṃ sargā na raśmayaḥ
RV_04.052.05.2 oṣā aprā uru jrayaḥ
RV_04.052.06.1 āpapruṣī vibhāvari vy āvar jyotiṣā tamaḥ
RV_04.052.06.2 uṣo anu svadhām ava
RV_04.052.07.1 ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam
RV_04.052.07.2 uṣaḥ śukreṇa śociṣā

RV_04.053.01.1 tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ
RV_04.053.01.2 chardir yena dāśuṣe yachati tmanā tan no mahāṃ ud ayān devo aktubhiḥ
RV_04.053.02.1 divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṃ drāpim prati muñcate kaviḥ
RV_04.053.02.2 vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam
RV_04.053.03.1 āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe
RV_04.053.03.2 pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat
RV_04.053.04.1 adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate
RV_04.053.04.2 prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati
RV_04.053.05.1 trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā
RV_04.053.05.2 tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā
RV_04.053.06.1 bṛhatsumnaḥ prasavītā niveśano jagata sthātur ubhayasya yo vaśī
RV_04.053.06.2 sa no devaḥ savitā śarma yachatv asme kṣayāya trivarūtham aṃhasaḥ
RV_04.053.07.1 āgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam
RV_04.053.07.2 sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu

RV_04.054.01.1 abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ
RV_04.054.01.2 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat
RV_04.054.02.1 devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam
RV_04.054.02.2 ād id dāmānaṃ savitar vy ærṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ
RV_04.054.03.1 acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā
RV_04.054.03.2 deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ
RV_04.054.04.1 na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati
RV_04.054.04.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat
RV_04.054.05.1 indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṃ ebhyaḥ suvasi pastyāvataḥ
RV_04.054.05.2 yathā-yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te
RV_04.054.06.1 ye te trir ahan savitaḥ savāso dive-dive saubhagam āsuvanti
RV_04.054.06.2 indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat

RV_04.055.01.1 ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ
RV_04.055.01.2 sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ
RV_04.055.02.1 pra ye dhāmāni pūrvyāṇy arcān vi yad uchān viyotāro amūrāḥ
RV_04.055.02.2 vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ
RV_04.055.03.1 pra pastyām aditiṃ sindhum arkaiḥ svastim īḷe sakhyāya devīm
RV_04.055.03.2 ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe
RV_04.055.04.1 vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ gātum agniḥ
RV_04.055.04.2 indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham
RV_04.055.05.1 ā parvatasya marutām avāṃsi devasya trātur avri bhagasya
RV_04.055.05.2 pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet
RV_04.055.06.1 nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ
RV_04.055.06.2 samudraṃ na saṃcaraṇe saniṣyavo gharmasvaraso nadyo apa vran
RV_04.055.07.1 devair no devy aditir ni pātu devas trātā trāyatām aprayuchan
RV_04.055.07.2 nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ
RV_04.055.08.1 agnir īśe vasavyasyāgnir mahaḥ saubhagasya
RV_04.055.08.2 tāny asmabhyaṃ rāsate
RV_04.055.09.1 uṣo maghony ā vaha sūnṛte vāryā puru
RV_04.055.09.2 asmabhyaṃ vājinīvati
RV_04.055.10.1 tat su naḥ savitā bhago varuṇo mitro aryamā
RV_04.055.10.2 indro no rādhasā gamat

RV_04.056.01.1 mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ
RV_04.056.01.2 yat sīṃ variṣṭhe bṛhatī viminvan ruvad dhokṣā paprathānebhir evaiḥ
RV_04.056.02.1 devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe
RV_04.056.02.2 ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ
RV_04.056.03.1 sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna
RV_04.056.03.2 urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat
RV_04.056.04.1 nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ
RV_04.056.04.2 urūcī viśve yajate ni pātaṃ dhiyā syāma rathyaḥ sadāsāḥ
RV_04.056.05.1 pra vām mahi dyavī abhy upastutim bharāmahe
RV_04.056.05.2 śucī upa praśastaye
RV_04.056.06.1 punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ
RV_04.056.06.2 ūhyāthe sanād ṛtam
RV_04.056.07.1 mahī mitrasya sādhathas tarantī pipratī ṛtam
RV_04.056.07.2 pari yajñaṃ ni ṣedathuḥ

RV_04.057.01.1 kṣetrasya patinā vayaṃ hiteneva jayāmasi
RV_04.057.01.2 gām aśvam poṣayitnv ā sa no mṛḷātīdṛśe
RV_04.057.02.1 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva
RV_04.057.02.2 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḷayantu
RV_04.057.03.1 madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam
RV_04.057.03.2 kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema
RV_04.057.04.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam
RV_04.057.04.2 śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya
RV_04.057.05.1 śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ
RV_04.057.05.2 tenemām upa siñcatam
RV_04.057.06.1 arvācī subhage bhava sīte vandāmahe tvā
RV_04.057.06.2 yathā naḥ subhagāsasi yathā naḥ suphalāsasi
RV_04.057.07.1 indraḥ sītāṃ ni gṛhṇātu tām pūṣānu yachatu
RV_04.057.07.2 sā naḥ payasvatī duhām uttarām-uttarāṃ samām
RV_04.057.08.1 śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ
RV_04.057.08.2 śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam

RV_04.058.01.1 samudrād ūrmir madhumāṃ ud ārad upāṃśunā sam amṛtatvam ānaṭ
RV_04.058.01.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ
RV_04.058.02.1 vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ
RV_04.058.02.2 upa brahmā śṛṇavac chasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat
RV_04.058.03.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya
RV_04.058.03.2 tridhā baddho vṛṣabho roravīti maho devo martyāṃ ā viveśa
RV_04.058.04.1 tridhā hitam paṇibhir guhyamānaṃ gavi devāso ghṛtam anv avindan
RV_04.058.04.2 indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ
RV_04.058.05.1 etā arṣanti hṛdyāt samudrāc chatavrajā ripuṇā nāvacakṣe
RV_04.058.05.2 ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām
RV_04.058.06.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ
RV_04.058.06.2 ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ
RV_04.058.07.1 sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ
RV_04.058.07.2 ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ
RV_04.058.08.1 abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim
RV_04.058.08.2 ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ
RV_04.058.09.1 kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi
RV_04.058.09.2 yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante
RV_04.058.10.1 abhy arṣata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta
RV_04.058.10.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante
RV_04.058.11.1 dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi
RV_04.058.11.2 apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim