RGVEDA 4 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_04.001.01.1 त्वां ह्य् अग्ने सदम् इत् समन्यवो देवासो देवम् अरतिं न्येरिर इति क्रत्वा न्येरिरे RV_04.001.01.2 अमर्त्यं यजत मर्त्येष्व् आ देवम् आदेवं जनत प्रचेतसं विश्वम् आदेवं जनत प्रचेतसम् RV_04.001.02.1 स भ्रातरं वरुणम् अग्न आ ववृत्स्व देवां अछा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् RV_04.001.02.2 ऋतावानम् आदित्यं चर्षणीधृतं राजानं चर्षणीधृतम् RV_04.001.03.1 सखे सखायम् अभ्य् आ ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या RV_04.001.03.2 अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु तोकाय तुजे शुशुचान शं कृध्य् अस्मभ्यं दस्म शं कृधि RV_04.001.04.1 त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेळो ऽव यासिसीष्ठाः RV_04.001.04.2 यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्य् अस्मत् RV_04.001.05.1 स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ RV_04.001.05.2 अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि RV_04.001.06.1 अस्य श्रेष्ठा सुभगस्य संदृग् देवस्य चित्रतमा मर्त्येषु RV_04.001.06.2 शुचि घृतं न तप्तम् अघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः RV_04.001.07.1 त्रिर् अस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्य् अग्नेः RV_04.001.07.2 अनन्ते अन्तः परिवीत आगाच् छुचिः शुक्रो अर्यो रोरुचानः RV_04.001.08.1 स दूतो विश्वेद् अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः RV_04.001.08.2 रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् RV_04.001.09.1 स चेतयन् मनुषो यज्ञबन्धुः प्र तम् मह्या रशनया नयन्ति RV_04.001.09.2 स क्षेत्य् अस्य दुर्यासु साधन् देवो मर्तस्य सधनित्वम् आप RV_04.001.10.1 स तू नो अग्निर् नयतु प्रजानन्न् अछा रत्नं देवभक्तं यद् अस्य RV_04.001.10.2 धिया यद् विश्वे अमृता अकृण्वन् द्यौष् पिता जनिता सत्यम् उक्षन् RV_04.001.11.1 स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ RV_04.001.11.b अपाद् अशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे RV_04.001.12.1 प्र शर्ध आर्त प्रथमं विपन्यम् ऋतस्य योना वृषभस्य नीळे RV_04.001.12.2 स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासो ऽजनयन्त वृष्णे RV_04.001.13.1 अस्माकम् अत्र पितरो मनुष्या अभि प्र सेदुर् ऋतम् आशुषाणाः RV_04.001.13.2 अश्मव्रजाः सुदुघा वव्रे अन्तर् उद् उस्रा आजन्न् उषसो हुवानाः RV_04.001.14.1 ते मर्मृजत ददृवांसो अद्रिं तद् एषाम् अन्ये अभितो वि वोचन् RV_04.001.14.2 पश्वयन्त्रासो अभि कारम् अर्चन् विदन्त ज्योतिश् चकृपन्त धीभिः RV_04.001.15.1 ते गव्यता मनसा दृध्रम् उब्धं गा येमानम् परि षन्तम् अद्रिम् RV_04.001.15.2 दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तम् उशिजो वि वव्रुः RV_04.001.16.1 ते मन्वत प्रथमं नाम धेनोस् त्रिः सप्त मातुः परमाणि विन्दन् RV_04.001.16.2 तज् जानतीर् अभ्य् अनूषत व्रा आविर् भुवद् अरुणीर् यशसा गोः RV_04.001.17.1 नेशत् तमो दुधितं रोचत द्यौर् उद् देव्या उषसो भानुर् अर्त RV_04.001.17.2 आ सूर्यो बृहतस् तिष्ठद् अज्राम् ऋजु मर्तेषु वृजिना च पश्यन् RV_04.001.18.1 आद् इत् पश्चा बुबुधाना व्य् अख्यन्न् आद् इद् रत्नं धारयन्त द्युभक्तम् RV_04.001.18.2 विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम् अस्तु RV_04.001.19.1 अछा वोचेय शुशुचानम् अग्निं होतारं विश्वभरसं यजिष्ठम् RV_04.001.19.2 शुच्य् ऊधो अतृणन् न गवाम् अन्धो न पूतम् परिषिक्तम् अंशोः RV_04.001.20.1 विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् RV_04.001.20.2 अग्निर् देवानाम् अव आवृणानः सुमृळीको भवतु जातवेदाः RV_04.002.01.1 यो मर्त्येष्व् अमृत ऋतावा देवो देवेष्व् अरतिर् निधायि RV_04.002.01.2 होता यजिष्ठो मह्ना शुचध्यै हव्यैर् अग्निर् मनुष ईरयध्यै RV_04.002.02.1 इह त्वं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर् अग्ने RV_04.002.02.2 दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान् वृषणः शुक्रांश् च RV_04.002.03.1 अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा RV_04.002.03.2 अन्तर् ईयसे अरुषा युजानो युष्मांश् च देवान् विश आ च मर्तान् RV_04.002.04.1 अर्यमणं वरुणम् मित्रम् एषाम् इन्द्राविष्णू मरुतो अश्विनोत RV_04.002.04.2 स्वश्वो अग्ने सुरथः सुराधा एद् उ वह सुहविषे जनाय RV_04.002.05.1 गोमां अग्ने ऽविमां अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः RV_04.002.05.2 इळावां एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् RV_04.002.06.1 यस् त इध्मं जभरत् सिष्विदानो मूर्धानं वा ततपते त्वाया RV_04.002.06.2 भुवस् तस्य स्वतवांः पायुर् अग्ने विश्वस्मात् सीम् अघायत उरुष्य RV_04.002.07.1 यस् ते भराद् अन्नियते चिद् अन्नं निशिषन् मन्द्रम् अतिथिम् उदीरत् RV_04.002.07.2 आ देवयुर् इनधते दुरोणे तस्मिन् रयिर् ध्रुवो अस्तु दास्वान् RV_04.002.08.1 यस् त्वा दोषा य उषसि प्रशंसात् प्रियं वा त्वा कृणवते हविष्मान् RV_04.002.08.2 अश्वो न स्वे दम आ हेम्यावान् तम् अंहसः पीपरो दाश्वांसम् RV_04.002.09.1 यस् तुभ्यम् अग्ने अमृताय दाशद् दुवस् त्वे कृणवते यतस्रुक् RV_04.002.09.2 न स राया शशमानो वि योषन् नैनम् अंहः परि वरद् अघायोः RV_04.002.10.1 यस्य त्वम् अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः RV_04.002.10.2 प्रीतेद् असद् धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः RV_04.002.11.1 चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् RV_04.002.11.2 राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्य RV_04.002.12.1 कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व् आयोः RV_04.002.12.2 अतस् त्वं दृश्यां अग्न एतान् पड्भिः पश्येर् अद्भुतां अर्य एवैः RV_04.002.13.1 त्वम् अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ RV_04.002.13.2 रत्नम् भर शशमानाय घृष्वे पृथु श्चन्द्रम् अवसे चर्षणिप्राः RV_04.002.14.1 अधा ह यद् वयम् अग्ने त्वाया पड्भिर् हस्तेभिश् चकृमा तनूभिः RV_04.002.14.2 रथं न क्रन्तो अपसा भुरिजोर् ऋतं येमुः सुध्य आशुषाणाः RV_04.002.15.1 अधा मातुर् उषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् RV_04.002.15.2 दिवस् पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः RV_04.002.16.1 अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः RV_04.002.16.2 शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर् अप व्रन् RV_04.002.17.1 सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः RV_04.002.17.2 शुचन्तो अग्निं ववृधन्त इन्द्रम् ऊर्वं गव्यम् परिषदन्तो अग्मन् RV_04.002.18.1 आ यूथेव क्षुमति पश्वो अख्यद् देवानां यज् जनिमान्त्य् उग्र RV_04.002.18.2 मर्तानां चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः RV_04.002.19.1 अकर्म ते स्वपसो अभूम ऋतम् अवस्रन्न् उषसो विभातीः RV_04.002.19.2 अनूनम् अग्निम् पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश् चारु चक्षुः RV_04.002.20.1 एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व RV_04.002.20.2 उच् छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि RV_04.003.01.1 आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः RV_04.003.01.2 अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् RV_04.003.02.1 अयं योनिश् चकृमा यं वयं ते जायेव पत्य उशती सुवासाः RV_04.003.02.2 अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः RV_04.003.03.1 आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः RV_04.003.03.2 देवाय शस्तिम् अमृताय शंस ग्रावेव सोता मधुषुद् यम् ईळे RV_04.003.04.1 त्वं चिन् नः शम्या अग्ने अस्या ऋतस्य बोध्य् ऋतचित् स्वाधीः RV_04.003.04.2 कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते RV_04.003.05.1 कथा ह तद् वरुणाय त्वम् अग्ने कथा दिवे गर्हसे कन् न आगः RV_04.003.05.2 कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कद् अर्यम्णे कद् भगाय RV_04.003.06.1 कद् धिष्ण्यासु वृधसानो अग्ने कद् वाताय प्रतवसे शुभंये RV_04.003.06.2 परिज्मने नासत्याय क्षे ब्रवः कद् अग्ने रुद्राय नृघ्ने RV_04.003.07.1 कथा महे पुष्टिम्भराय पूष्णे कद् रुद्राय सुमखाय हविर्दे RV_04.003.07.2 कद् विष्णव उरुगायाय रेतो ब्रवः कद् अग्ने शरवे बृहत्यै RV_04.003.08.1 कथा शर्धाय मरुताम् ऋताय कथा सूरे बृहते पृछ्यमानः RV_04.003.08.2 प्रति ब्रवो ऽदितये तुराय साधा दिवो जातवेदश् चिकित्वान् RV_04.003.09.1 ऋतेन ऋतं नियतम् ईळ आ गोर् आमा सचा मधुमत् पक्वम् अग्ने RV_04.003.09.2 कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय RV_04.003.10.1 ऋतेन हि ष्मा वृषभश् चिद् अक्तः पुमां अग्निः पयसा पृष्ठ्य्„न RV_04.003.10.2 अस्पन्दमानो अचरद् वयोधा वृषा शुक्रं दुदुहे पृश्निर् ऊधः RV_04.003.11.1 ऋतेनाद्रिं व्य् असन् भिदन्तः सम् अङ्गिरसो नवन्त गोभिः RV_04.003.11.2 शुनं नरः परि षदन्न् उषासम् आविः स्वर् अभवज् जाते अग्नौ RV_04.003.12.1 ऋतेन देवीर् अमृता अमृक्ता अर्णोभिर् आपो मधुमद्भिर् अग्ने RV_04.003.12.2 वाजी न सर्गेषु प्रस्तुभानः प्र सदम् इत् स्रवितवे दधन्युः RV_04.003.13.1 मा कस्य यक्षं सदम् इद् धुरो गा मा वेशस्य प्रमिनतो मापेः RV_04.003.13.2 मा भ्रातुर् अग्ने अनृजोर् ऋणं वेर् मा सख्युर् दक्षं रिपोर् भुजेम RV_04.003.14.1 रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः RV_04.003.14.2 प्रति ष्फुर वि रुज vŬv अंहो जहि रक्षो महि चिद् वावृधानम् RV_04.003.15.1 एभिर् भव सुमना अग्ने अर्कैर् इमान् स्पृश मन्मभिः शूर वाजान् RV_04.003.15.2 उत ब्रह्माण्य् अङ्गिरो जुषस्व सं ते शस्तिर् देववाता जरेत RV_04.003.16.1 एता विश्वा विदुषे तुभ्यं वेधो नीथान्य् अग्ने निण्या वचांसि RV_04.003.16.2 निवचना कवये काव्यान्य् अशंसिषम् मतिभिर् विप्र उक्थैः RV_04.004.01.1 कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवां इभेन RV_04.004.01.2 तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः RV_04.004.02.1 तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः RV_04.004.02.2 तपूंष्य् अग्ने जुह्वा पतंगान् असंदितो वि सृज विष्वग् उल्काः RV_04.004.03.1 प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः RV_04.004.03.2 यो नो दूरे अघशंसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् RV_04.004.04.1 उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्रां ओषतात् तिग्महेते RV_04.004.04.2 यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् RV_04.004.05.1 ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने RV_04.004.05.2 अव स्थिरा तनुहि यातुजूनां जामिम् अजामिम् प्र मृणीहि शत्रून् RV_04.004.06.1 स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् RV_04.004.06.2 विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् RV_04.004.07.1 सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः RV_04.004.07.2 पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः RV_04.004.08.1 अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम् इयं गीः RV_04.004.08.2 स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् RV_04.004.09.1 इह त्वा bhÆry à cared upa tman दोषावस्तर् दीदिवांसम् अनु द्यून् RV_04.004.09.2 क्रीळन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् RV_04.004.10.1 यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन RV_04.004.10.2 तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् RV_04.004.11.1 महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय RV_04.004.11.2 त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः RV_04.004.12.1 अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः RV_04.004.12.2 ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व् अमूर RV_04.004.13.1 ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् RV_04.004.13.2 ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः RV_04.004.14.1 त्वया वयं सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् RV_04.004.14.2 उभा शंसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण RV_04.004.15.1 अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय RV_04.004.15.2 दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् RV_04.005.01.1 वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद् भाः RV_04.005.01.2 अनूनेन बृहता वक्षथेनोप स्तभायद् उपमिन् न रोधः RV_04.005.02.1 मा निन्दत य इमाम् मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् RV_04.005.02.2 पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः RV_04.005.03.1 साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस् तुविष्मान् RV_04.005.03.2 पदं न गोर् अपगूळ्हं विविद्वान् agnir mahyam pred u vocan मनीषाम् RV_04.005.04.1 प्र तां अग्निर् बभसत् तिग्मजम्भस् तपिष्ठेन शोचिषा यः सुराधाः RV_04.005.04.2 प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि RV_04.005.05.1 अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः RV_04.005.05.2 पापासः सन्तो अनृता असत्या इदम् पदम् अजनता गभीरम् RV_04.005.06.1 इदम् मे अग्ने कियते पावकामिनते गुरुम् भारं न मन्म RV_04.005.06.2 बृहद् दधाथ धृषता गभीरं यह्वम् पृष्ठम् प्रयसा सप्तधातु RV_04.005.07.1 तम् इन् न्व् एव समना समानम् अभि क्रत्वा पुनती धीतिर् अश्याः RV_04.005.07.2 ससस्य चर्मन्न् अधि चारु पृश्नेर् अग्रे रुप आरुपितं जबारु RV_04.005.08.1 प्रवाच्यं वचसः किम् मे अस्य गुहा हितम् उप निणिग् वदन्ति RV_04.005.08.2 यद् उस्रियाणाम् अप वार् इव व्रन् पाति प्रियं रुपो अग्रम् पदं वेः RV_04.005.09.1 इदम् उ त्यन् महि महाम् अनीकं यद् उस्रिया सचत पूर्व्यं गौः RV_04.005.09.2 ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद् रघुयद् विवेद RV_04.005.10.1 अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः RV_04.005.10.2 मातुष् पदे परमे अन्ति षद् गोर् वृष्णः शोचिषः प्रयतस्य जिह्वा RV_04.005.11.1 ऋतं वोचे नमसा पृछ्यमानस् तवाशसा जातवेदो यदीदम् RV_04.005.11.2 त्वम् अस्य क्षयसि यद् ध विश्वं दिवि यद् उ द्रविणं यत् पृथिव्याम् RV_04.005.12.1 किं नो अस्य द्रविणं कद् ध रत्नं वि नो वोचो जातवेदश् चिकित्वान् RV_04.005.12.2 गुहाध्वनः परमं यन् नो अस्य रेकु पदं न निदाना अगन्म RV_04.005.13.1 का मर्यादा वयुना कद् ध वामम् अछा गमेम रघवो न वाजम् RV_04.005.13.2 कदा नो देवीर् अमृतस्य पत्नीः सूरो वर्णेन ततनन्न् उषासः RV_04.005.14.1 अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः RV_04.005.14.2 अधा ते अग्ने किम् इहा वदन्त्य् अनायुधास आसता सचन्ताम् RV_04.005.15.1 अस्य श्रिये समिधानस्य वृष्णो वसोर् अनीकं दम आ रुरोच RV_04.005.15.2 रुशद् वसानः सुदृशीकरूपः क्षितिर् न राया पुरुवारो अद्यौत् RV_04.006.01.1 ऊर्ध्व ऊ षु णो अध्वरस्य होतर् अग्ने तिष्ठ देवताता यजीयान् RV_04.006.01.2 त्वं हि विश्वम् अभ्य् असि मन्म प्र वेधसश् चित् तिरसि मनीषाम् RV_04.006.02.1 अमूरो होता न्य् असादि विक्ष्व् अग्निर् मन्द्रो विदथेषु प्रचेताः RV_04.006.02.2 ऊर्ध्वम् भानुं सवितेवाश्रेन् मेतेव धूमं स्तभायद् उप द्याम् RV_04.006.03.1 यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद् देवतातिम् उराणः RV_04.006.03.2 उद् उ स्वरुर् नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः RV_04.006.04.1 स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर् जुजुषाणो अस्थात् RV_04.006.04.2 पर्य् अग्निः पशुपा न होता त्रिविष्ट्य् एति प्रदिव उराणः RV_04.006.05.1 परि त्मना मितद्रुर् एति होताग्निर् मन्द्रो मधुवचा ऋतावा RV_04.006.05.2 द्रवन्त्य् अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद् abhràRV_04.006.06.1 भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य चारुः RV_04.006.06.2 न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तन्व् रेप आ धुः RV_04.006.07.1 न यस्य सातुर् जनितोर् अवारि न मातरापितरा नू चिद् इष्टौ RV_04.006.07.2 अधा मित्रो न सुधितः पावको ऽग्निर् दीदाय मानुषीषु विक्षु RV_04.006.08.1 द्विर् यम् पञ्च जीजनन् संवसानाः स्वसारो अग्निम् मानुषीषु विक्षु RV_04.006.08.2 उषर्बुधम् अथर्यो न दन्तं शुक्रं स्वासम् परशुं न तिग्मम् RV_04.006.09.1 तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः RV_04.006.09.2 अरुषासो वृषण ऋजुमुष्का आ देवतातिम् अह्वन्त दस्माः RV_04.006.10.1 ये ह त्ये ते सहमाना अयासस् त्वेषासो अग्ने अर्चयश् चरन्ति RV_04.006.10.2 श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः RV_04.006.11.1 अकारि ब्रह्म समिधान तुभ्यं शंसात्य् उक्थं यजते व्य् ‘ धाः RV_04.006.11.2 होतारम् अग्निम् मनुषो नि षेदुर् नमस्यन्त उशिजः शंसम् आयोः RV_04.007.01.1 अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् Ŭya÷ RV_04.007.01.2 यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे RV_04.007.02.1 अग्ने कदा त आनुषग् भुवद् देवस्य चेतनम् RV_04.007.02.2 अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्व् Ŭyam RV_04.007.03.1 ऋतावानं विचेतसम् पश्यन्तो द्याम् इव स्तृभिः RV_04.007.03.2 विश्वेषाम् अध्वराणां हस्कर्तारं दमे-दमे RV_04.007.04.1 आशुं दूतं विवस्वतो विश्वा यश् चर्षणीर् अभि RV_04.007.04.2 आ जभ्रुः केतुम् आयवो भृगवाणं विशे-विशे RV_04.007.05.1 तम् ईं होतारम् आनुषक् चिकित्वांसं नि षेदिरे RV_04.007.05.2 रण्वम् पावकशोचिषं यजिष्ठं सप्त धामभिः RV_04.007.06.1 तं शश्वतीषु मातृषु वन आ वीतम् अश्रितम् RV_04.007.06.2 चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् RV_04.007.07.1 ससस्य यद् वियुता सस्मिन्न् ऊधन्न् ऋतस्य धामन् रणयन्त देवाः RV_04.007.07.2 महां अग्निर् नमसा रातहव्यो वेर् अध्वराय सदम् इद् ऋतावा RV_04.007.08.1 वेर् अध्वरस्य दूत्यानि विद्वान् उभे अन्ता रोदसी संचिकित्वान् RV_04.007.08.2 दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि RV_04.007.09.1 कृष्णं त एम रुशतः पुरो भाश् चरिष्ण्व् अर्चिर् वपुषाम् इद् एकम् RV_04.007.09.2 यद् अप्रवीता दधते ह गर्भं सद्यश् चिज् जातो भवसीद् उ दूतः RV_04.007.10.1 सद्यो जातस्य ददृशानम् ओजो यद् अस्य वातो अनुवाति शोचिः RV_04.007.10.2 वृणक्ति तिग्माम् अतसेषु जिह्वां स्थिरा चिद् अन्ना दयते वि जम्भैः RV_04.007.11.1 तृषु यद् अन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः RV_04.007.11.2 वातस्य मेळिं सचते निजूर्वन्न् आशुं न वाजयते हिन्वे अर्वा RV_04.008.01.1 दूतं वो विश्ववेदसं हव्यवाहम् अमर्त्यम् RV_04.008.01.2 यजिष्ठम् ऋञ्जसे गिरा RV_04.008.02.1 स हि वेदा वसुधितिम् महां आरोधनं दिवः RV_04.008.02.2 स देवां एह वक्षति RV_04.008.03.1 स वेद देव आनमं देवाम् ऋतायते दमे RV_04.008.03.2 दाति प्रियाणि चिद् वसु RV_04.008.04.1 स होता सेद् उ दूत्यं चिकित्वां अन्तर् ईयते RV_04.008.04.2 विद्वां आरोधनं दिवः RV_04.008.05.1 ते स्याम ये अग्नये ददाशुर् हव्यदातिभिः RV_04.008.05.2 य ईम् पुष्यन्त इन्धते RV_04.008.06.1 ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे RV_04.008.06.2 ये अग्ना दधिरे दुवः RV_04.008.07.1 अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्पृहः RV_04.008.07.2 अस्मे वाजास ईरताम् RV_04.008.08.1 स विप्रश् चर्षणीनां शवसा मानुषाणाम् RV_04.008.08.2 अति क्षिप्रेव विध्यति RV_04.009.01.1 अग्ने मृळ महां असि य ईम् आ देवयुं जनम् RV_04.009.01.2 इयेथ बर्हिर् आसदम् RV_04.009.02.1 स मानुषीषु दूळभो विक्षु प्रावीर् अमर्त्यः RV_04.009.02.2 दूतो विश्वेषाम् भुवत् RV_04.009.03.1 स सद्म परि णीयते होता मन्द्रो दिविष्टिषु RV_04.009.03.2 उत पोता नि षीदति RV_04.009.04.1 उत ग्ना अग्निर् अध्वर उतो गृहपतिर् दमे RV_04.009.04.2 उत ब्रह्मा नि षीदति RV_04.009.05.1 वेषि ह्य् अध्वरीयताम् उपवक्ता जनानाम् RV_04.009.05.2 हव्या च मानुषाणाम् RV_04.009.06.1 वेषीद् v अस्य दूत्यं यस्य जुजोषो अध्वरम् RV_04.009.06.2 हव्यम् मर्तस्य वोळ्हवे RV_04.009.07.1 अस्माकं जोष्य् अध्वरम् अस्माकं यज्ञम् अङ्गिरः RV_04.009.07.2 अस्माकं शृणुधी हवम् RV_04.009.08.1 परि ते दूळभो रथो ऽस्मां अश्नोतु विश्वतः RV_04.009.08.2 येन रक्षसि दाशुषः RV_04.010.01.1 अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् RV_04.010.01.2 ऋध्यामा त ओहैः RV_04.010.02.1 अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः RV_04.010.02.2 रथीर् ऋतस्य बृहतो बभूथ RV_04.010.03.1 एभिर् नो अर्कैर् भवा नो अर्वाङ् स्वर् ण ज्योतिः RV_04.010.03.2 अग्ने विश्वेभिः सुमना अनीकैः RV_04.010.04.1 आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम RV_04.010.04.2 प्र ते दिवो न स्तनयन्ति शुष्माः RV_04.010.05.1 तव स्वादिष्ठाग्ने संदृष्टिर् इदा चिद् अह्न इदा चिद् अक्तोः RV_04.010.05.2 श्रिये रुक्मो न रोचत उपाके RV_04.010.06.1 घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् RV_04.010.06.2 तत् ते रुक्मो न रोचत स्वधावः RV_04.010.07.1 कृतं चिद् धि ष्मा सनेमि द्वेषो ऽग्न इनोषि मर्तात् RV_04.010.07.2 इत्था यजमानाद् ऋतावः RV_04.010.08.1 शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे RV_04.010.08.2 सा नो नाभिः सदने सस्मिन्न् ऊधन् RV_04.011.01.1 भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य RV_04.011.01.2 रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश आ रूपे अन्नम् RV_04.011.02.1 वि षाह्य् अग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः RV_04.011.02.2 विश्वेभिर् यद् वावनः शुक्र देवैस् तन् नो रास्व सुमहो भूरि मन्म RV_04.011.03.1 त्वद् अग्ने काव्या त्वन् मनीषास् त्वद् उक्था जायन्ते राध्यानि RV_04.011.03.2 त्वद् एति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय RV_04.011.04.1 त्वद् वाजी वाजम्भरो विहाया अभिष्टिकृज् जायते सत्यशुष्मः RV_04.011.04.2 त्वद् रयिर् देवजूतो मयोभुस् त्वद् आशुर् जूजुवां अग्ने अर्वा RV_04.011.05.1 त्वाम् अग्ने प्रथमं देवयन्तो देवम् मर्ता अमृत मन्द्रजिह्वम् RV_04.011.05.2 द्वेषोयुतम् आ विवासन्ति धीभिर् दमूनसं गृहपतिम् अमूरम् RV_04.011.06.1 आरे अस्मद् अमतिम् आरे अंह आरे विश्वां दुर्मतिं यन् निपासि RV_04.011.06.2 दोषा शिवः सहसः सूनो अग्ने यं देव आ चित् सचसे स्वस्ति RV_04.012.01.1 यस् त्वाम् अग्न इनधते यतस्रुक् त्रिस् ते अन्नं कृणवत् सस्मिन्न् अहन् RV_04.012.01.2 स सु द्युम्नैर् अभ्य् अस्तु प्रसक्षत् तव क्रत्वा जातवेदश् चिकित्वान् RV_04.012.02.1 इध्मं यस् ते जभरच् छश्रमाणो महो अग्ने अनीकम् आ सपर्यन् RV_04.012.02.2 स इधानः प्रति दोषाम् उषासम् पुष्यन् रयिं सचते घ्नन्न् अमित्रान् RV_04.012.03.1 अग्निर् ईशे बृहतः क्षत्रियस्याग्निर् वाजस्य परमस्य रायः RV_04.012.03.2 दधाति रत्नं विधते यविष्ठो व्य् आनुषङ् मर्त्याय स्वधावान् RV_04.012.04.1 यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच् चिद् आगः RV_04.012.04.2 कृधी ष्व् अस्मां अदितेर् अनागान् व्य् एनांसि शिश्रथो विष्वग् अग्ने RV_04.012.05.1 महश् चिद् अग्न एनसो अभीक ऊर्वाद् देवानाम् उत मर्त्यानाम् RV_04.012.05.2 मा ते सखायः सदम् इद् रिषाम यछा तोकाय तनयाय शं योः RV_04.012.06.1 यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः RV_04.012.06.2 एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः RV_04.013.01.1 प्रत्य् अग्निर् उषसाम् अग्रम् अख्यद् विभातीनां सुमना रत्नधेयम् RV_04.013.01.2 यातम् अश्विना सुकृतो दुरोणम् उत् सूर्यो ज्योतिषा देव एति RV_04.013.02.1 ऊर्ध्वम् भानुं सविता देवो अश्रेद् द्रप्सं दविध्वद् गविषो न सत्वा RV_04.013.02.2 अनु व्रतं वरुणो यन्ति मित्रो यत् सूर्यं दिव्य् आरोहयन्ति RV_04.013.03.1 यं सीम् अकृण्वन् तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम्। RV_04.013.03.2 तं सूर्यं हरितः सप्त यह्वी स्पशं विश्वस्य जगतो वहन्ति RV_04.013.04.1 वहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितं देव वस्म RV_04.013.04.2 दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व् अन्तः RV_04.013.05.1 अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न RV_04.013.05.b कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् RV_04.014.01.1 प्रत्य् अग्निर् उषसो जातवेदा अख्यद् देवो रोचमाना महोभिः RV_04.014.01.2 आ नासत्योरुगाया रथेनेमं यज्ञम् उप नो यातम् अछ RV_04.014.02.1 ऊर्ध्वं केतुं सविता देवो अश्रेज् ज्योतिर् विश्वस्मै भुवनाय कृण्वन् RV_04.014.02.2 आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश् चेकितानः RV_04.014.03.1 आवहन्त्य् अरुणीर् ज्योतिषागान् मही चित्रा रश्मिभिश् चेकिताना RV_04.014.03.2 प्रबोधयन्ती सुविताय देव्य् उषा ईयते सुयुजा रथेन RV_04.014.04.1 आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ RV_04.014.04.2 इमे हि वाम् मधुपेयाय सोमा अस्मिन् यज्ञे वृषणा मादयेथाम् RV_04.014.05.1 अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न । RV_04.015.01.1 अग्निर् होता नो अध्वरे वाजी सन् परि णीयते RV_04.015.01.2 देवो देवेषु यज्ञियः RV_04.015.02.1 परि त्रिविष्ट्य् अध्वरं यात्य् अग्नी रथीर् इव RV_04.015.02.2 आ देवेषु प्रयो दधत् RV_04.015.03.1 परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् RV_04.015.03.2 दधद् रत्नानि दाशुषे RV_04.015.04.1 अयं यः सृञ्जये पुरो दैववाते समिध्यते RV_04.015.04.2 द्युमां अमित्रदम्भनः RV_04.015.05.1 अस्य घा वीर ईवतो ऽग्नेर् ईशीत मर्त्यः RV_04.015.05.2 तिग्मजम्भस्य मीळ्हुषः RV_04.015.06.1 तम् अर्वन्तं न सानसिम् अरुषं न दिवः शिशुम् RV_04.015.06.2 मर्मृज्यन्ते दिवे-दिवे RV_04.015.07.1 बोधद् यन् मा हरिभ्यां कुमारः साहदेव्यः RV_04.015.07.2 अछा न हूत उद् अरम् RV_04.015.08.1 उत त्या यजता हरी कुमारात् साहदेव्यात् RV_04.015.08.2 प्रयता सद्य आ ददे RV_04.015.09.1 एष वां देवाव् अश्विना कुमारः साहदेव्यः RV_04.015.09.2 दीर्घायुर् अस्तु सोमकः RV_04.015.10.1 तं युवं देवाव् अश्विना कुमारं साहदेव्यम् RV_04.015.10.2 दीर्घायुषं कृणोतन RV_04.016.01.1 आ सत्यो यातु मघवाम् ऋजीषी द्रवन्त्व् अस्य हरय उप नः RV_04.016.01.2 तस्मा इद् अन्धः सुषुमा सुदक्षम् इहाभिपित्वं करते गृणानः RV_04.016.02.1 अव स्य शूराध्वनो नान्ते ऽस्मिन् नो अद्य सवने मन्दध्यै RV_04.016.02.2 शंसात्य् उक्थम् उशनेव वेधाश् चिकितुषे असुर्याय मन्म RV_04.016.03.1 कविर् न निण्यं विदथानि साधन् वृषा यत् सेकं विपिपानो अर्चात् RV_04.016.03.2 दिव इत्था जीजनत् सप्त कारून् अह्ना चिच् चक्रुर् वयुना गृणन्तः RV_04.016.04.1 स्वर् यद् वेदि सुदृशीकम् अर्कैर् महि ज्योती रुरुचुर् यद् ध वस्तोः RV_04.016.04.2 अन्धा तमांसि दुधिता विचक्षे नृभ्यश् चकार नृतमो अभिष्टौ RV_04.016.05.1 ववक्ष इन्द्रो अमितम् ऋजीष्य् उभे आ पप्रौ रोदसी महित्वा RV_04.016.05.2 अतश् चिद् अस्य महिमा वि रेच्य् अभि यो विश्वा भुवना बभूव RV_04.016.06.1 विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर् निकामैः RV_04.016.06.2 अश्मानं चिद् ये बिभिदुर् वचोभिर् व्रजं गोमन्तम् उशिजो वि वव्रुः RV_04.016.07.1 अपो वृत्रं वव्रिवांसम् पराहन् प्रावत् ते वज्रम् पृथिवी सचेताः RV_04.016.07.2 प्रार्णांसि समुद्रियाण्य् ऐनोः पतिर् भवञ् छवसा शूर धृष्णो RV_04.016.08.1 अपो यद् अद्रिम् पुरुहूत दर्दर् आविर् भुवत् सरमा पूर्व्यं ते RV_04.016.08.2 स नो नेता वाजम् आ दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर् गृणानः RV_04.016.09.1 अछा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन् नाधमानम् RV_04.016.09.2 ऊतिभिस् तम् इषणो द्युम्नहूतौ नि मायावान् अब्रह्मा दस्युर् अर्त RV_04.016.10.1 आ दस्युघ्ना मनसा याह्य् अस्तम् भुवत् ते कुत्सः सख्ये निकामः RV_04.016.10.2 स्वे योनौ नि षदतं सरूपा वि वां चिकित्सद् ऋतचिद् ध नारी RV_04.016.11.1 यासि कुत्सेन सरथम् अवस्युस् तोदो वातस्य हर्योर् ईशानः RV_04.016.11.2 ऋज्रा वाजं न गध्यं युयूषन् कविर् यद् अहन् पार्याय भूषात् RV_04.016.12.1 कुत्साय शुष्णम् अशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा RV_04.016.12.2 सद्यो दस्यून् प्र मृण कुत्स्येन प्र सूरश् चक्रं वृहताद् अभीके RV_04.016.13.1 त्वम् पिप्रुम् मृगयं शूशुवांसम् ऋजिश्वने वैदथिनाय रन्धीः RV_04.016.13.2 पञ्चाशत् कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः RV_04.016.14.1 सूर उपाके तन्वं दधानो वि यत् ते चेत्य् अमृतस्य वर्पः RV_04.016.14.2 मृगो न हस्ती तविषीम् उषाणः सिंहो न भीम आयुधानि बिभ्रत् RV_04.016.15.1 इन्द्रं कामा वसूयन्तो अग्मन् स्वर्मीळ्हे न सवने चकानाः RV_04.016.15.2 श्रवस्यवः शशमानास उक्थैर् ओको न रण्वा सुदृशीव पुष्टिः RV_04.016.16.1 तम् इद् व इन्द्रं सुहवं हुवेम यस् ता चकार नर्या पुरूणि RV_04.016.16.2 यो मावते जरित्रे गध्यं चिन् मक्षू वाजम् भरति स्पार्हराधाः RV_04.016.17.1 तिग्मा यद् अन्तर् अशनिः पताति कस्मिञ् चिच् छूर मुहुके जनानाम् RV_04.016.17.2 घोरा यद् अर्य समृतिर् भवात्य् अध स्मा नस् तन्वो बोधि गोपाः RV_04.016.18.1 भुवो ऽविता वामदेवस्य धीनाम् भुवः सखावृको वाजसातौ RV_04.016.18.2 त्वाम् अनु प्रमतिम् आ जगन्मोरुशंसो जरित्रे विश्वध स्याः RV_04.016.19.1 एभिर् नृभिर् इन्द्र त्वायुभिष् ट्वा मघवद्भिर् मघवन् विश्व आजौ RV_04.016.19.2 द्यावो न द्युम्नैर् अभि सन्तो अर्यः क्षपो मदेम शरदश् च पूर्वीः RV_04.016.20.1 एवेद् इन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् RV_04.016.20.2 नू चिद् यथा नः सख्या वियोषद् असन् न उग्रो ऽविता तनूपाः RV_04.016.21.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.016.21.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.017.01.1 त्वम् महां इन्द्र तुभ्यं ह क्षा अनु क्षत्रम् मंहना मन्यत द्यौः RV_04.017.01.2 त्वं वृत्रं शवसा जघन्वान् सृजः सिन्धूंर् अहिना जग्रसानान् RV_04.017.02.1 तव त्विषो जनिमन् रेजत द्यौ रेजद् भूमिर् भियसा स्वस्य मन्योः RV_04.017.02.2 ऋघायन्त सुभ्वः पर्वतास आर्दन् धन्वानि सरयन्त आपः RV_04.017.03.1 भिनद् गिरिं शवसा वज्रम् इष्णन्न् आविष्कृण्वानः सहसान ओजः RV_04.017.03.2 वधीद् वृत्रं वज्रेण मन्दसानः सरन्न् आपो जवसा हतवृष्णीः RV_04.017.04.1 सुवीरस् ते जनिता मन्यत द्यौर् इन्द्रस्य कर्ता स्वपस्तमो भूत् RV_04.017.04.2 य ईं जजान स्वर्यं सुवज्रम् अनपच्युतं सदसो न भूम RV_04.017.05.1 य एक इच् च्यावयति प्र भूमा राजा कृष्टीनाम् पुरुहूत इन्द्रः RV_04.017.05.2 सत्यम् एनम् अनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः RV_04.017.06.1 सत्रा सोमा अभवन्न् अस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः RV_04.017.06.2 सत्राभवो वसुपतिर् वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः RV_04.017.07.1 त्वम् अध प्रथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कृष्टीः RV_04.017.07.2 त्वम् प्रति प्रवत आशयानम् अहिं वज्रेण मघवन् वि वृश्चः RV_04.017.08.1 सत्राहणं दाधृषिं तुम्रम् इन्द्रम् महाम् अपारं वृषभं सुवज्रम् RV_04.017.08.2 हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः RV_04.017.09.1 अयं वृतश् चातयते समीचीर् य आजिषु मघवा ӭण्व एकः RV_04.017.09.2 अयं वाजम् भरति यं सनोत्य् अस्य प्रियासः सख्ये स्याम RV_04.017.10.1 अयं शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्र कृणुते युधा गाः RV_04.017.10.2 यदा सत्यं कृणुते मन्युम् इन्द्रो विश्वं दृळ्हम् भयत एजद् अस्मात् RV_04.017.11.1 सम् इन्द्रो गा अजयत् सं हिरण्या सम् अश्विया मघवा यो ह पूर्वीः RV_04.017.11.2 एभिर् नृभिर् नृतमो अस्य शाकै रायो विभक्ता सम्भरश् च वस्वः RV_04.017.12.1 कियत् स्विद् इन्द्रो अध्य् एति मातुः kiyat pitur janitur yo जजान RV_04.017.12.2 यो अस्य शुष्मम् मुहुकैर् इयर्ति वातो न जूत स्तनयद्भिर् अभ्रैः RV_04.017.13.1 क्षियन्तं त्वम् अक्षियन्तं कृणोतीयर्ति रेणुम् मघवा समोहम् RV_04.017.13.2 विभञ्जनुर् अशनिमां इव द्यौर् उत स्तोतारम् मघवा वसौ धात् RV_04.017.14.1 अयं चक्रम् इषणत् सूर्यस्य न्य् एतशं रीरमत् ससृमाणम् RV_04.017.14.2 आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ RV_04.017.15.1 असिक्न्यां यजमानो न होता RV_04.017.16.1 गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः RV_04.017.16.2 जनीयन्तो जनिदाम् अक्षितोतिम् आ च्यावयामो ऽवते न कोशम् RV_04.017.17.1 त्राता नो बोधि ददृशान आपिर् अभिख्याता मर्डिता सोम्यानाम् RV_04.017.17.2 सखा पिता पितृतमः पित्णां कर्तेम् उलोकम् उशते वयोधाः RV_04.017.18.1 सखीयताम् अविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः RV_04.017.18.2 वयं ह्य् आ ते चकृमा सबाध आभिः शमीभिर् महयन्त इन्द्र RV_04.017.19.1 स्तुत इन्द्रो मघवा यद् ध वृत्रा भूरीण्य् एको अप्रतीनि हन्ति RV_04.017.19.2 अस्य प्रियो जरिता यस्य शर्मन् नकिर् देवा वारयन्ते न मर्ताः RV_04.017.20.1 एवा न इन्द्रो मघवा विरप्शी करत् सत्या चर्षणीधृद् अनर्वा RV_04.017.20.2 त्वं राजा जनुषां धेह्य् अस्मे अधि श्रवो माहिनं यज् जरित्रे RV_04.017.21.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.017.21.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.018.01.1 अयम् पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे RV_04.018.01.2 अतश् चिद् आ जनिषीष्ट प्रवृद्धो मा मातरम् अमुया पत्तवे कः RV_04.018.02.1 नाहम् अतो निर् अया दुर्गहैतत् तिरश्चता पार्श्वान् निर् गमाणि RV_04.018.02.2 बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृछइ RV_04.018.03.1 परायतीम् मातरम् अन्व् अचष्ट न नानु गान्य् अनु नू गमानि RV_04.018.03.2 त्वष्टुर् गृहे अपिबत् सोमम् इन्द्रः शतधन्यं चम्वोः सुतस्य RV_04.018.04.1 किं स ऋधक् कृणवद् यं सहस्रम् मासो जभार शरदश् च पूर्वीः RV_04.018.04.2 नही न्व् अस्य प्रतिमानम् अस्त्य् अन्तर् जातेषूत ये जनित्वाः RV_04.018.05.1 अवद्यम् इव मन्यमाना गुहाकर् इन्द्रम् माता वीर्येणा nyÌ«Âam RV_04.018.05.2 athod अस्थात् स्वयम् अत्कं वसान आ रोदसी अपृणाज् जायमानः RV_04.018.06.1 एता अर्षन्त्य् अललाभवन्तीर् ऋतावरीर् इव संक्रोशमानाः RV_04.018.06.2 एता वि पृछ किम् इदम् भनन्ति कम् आपो अद्रिम् परिधिं रुजन्ति RV_04.018.07.1 किम् उ ष्विद् अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः RV_04.018.07.2 ममैतान् पुत्रो महता वधेन वृत्रं जघन्वां असृजद् वि सिन्धून् RV_04.018.08.1 ममच् चन त्वा युवतिः परास ममच् चन त्वा कुषवा जगार RV_04.018.08.2 ममच् चिद् आपः शिशवे ममृड्युर् ममच् चिद् इन्द्रः सहसोद् अतिष्ठत् RV_04.018.09.1 ममच् चन ते मघवन् व्यंसो निविविध्वां अप हनू जघान RV_04.018.09.2 अधा निविद्ध उत्तरो babhÆvä छिरो दासस्य सम् पिणक् वधेन RV_04.018.10.1 गृष्टिः ससूव स्थविरं तवागाम् अनाधृष्यं वृषभं तुम्रम् इन्द्रम् RV_04.018.10.2 अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इछमानम् RV_04.018.11.1 उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः RV_04.018.11.2 अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन् सखे विष्णो वितरं वि क्रमस्व RV_04.018.12.1 कस् ते मातरं विधवाम् अचक्रच् छयुं कस् त्वाम् अजिघांसच् चरन्तम् RV_04.018.12.2 कस् ते देवो अधि मार्डीक आसीद् यत् प्राक्षिणाः पितरम् पादगृह्य RV_04.018.13.1 अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् RV_04.018.13.2 अपश्यं जायाम् अमहीयमानाम् अधा मे श्येनो मध्व् आ जभार RV_04.019.01.1 एवा त्वाम् इन्द्र वज्रिन्न् अत्र विश्वे देवासः सुहवास ऊमाः RV_04.019.01.2 महाम् उभे रोदसी वृद्धम् ऋष्वं निर् एकम् इद् वृणते वृत्रहत्ये RV_04.019.02.1 अवासृजन्त जिव्रयो न देवा भुवः सम्राऌ इन्द्र सत्ययोनिः RV_04.019.02.2 अहन्न् अहिम् परिशयानम् अर्णः प्र वर्तनीर् अरदो विश्वधेनाः RV_04.019.03.1 अतृप्णुवन्तं वियतम् अबुध्यम् अबुध्यमानं सुषुपाणम् इन्द्र RV_04.019.03.2 सप्त प्रति प्रवत आशयानम् अहिं वज्रेण वि रिणा अपर्वन् RV_04.019.04.1 अक्षोदयच् छवसा क्षाम बुध्नं वार् ण वातस् तविषीभिर् इन्द्रः RV_04.019.04.2 दृळ्हान्य् औभ्नाद् उशमान ओजो ऽवाभिनत् ककुभः पर्वतानाम् RV_04.019.05.1 अभि प्र दद्रुर् जनयो न गर्भं रथा इव प्र ययुः साकम् अद्रयः RV_04.019.05.2 अतर्पयो विसृत उब्ज ऊर्मीन् त्वं वृतां अरिणा इन्द्र सिन्धून् RV_04.019.06.1 त्वम् महीम् अवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् RV_04.019.06.2 अरमयो नमसैजद् अर्णः सुतरणां अकृणोर् इन्द्र सिन्धून् RV_04.019.07.1 प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद् युवतीर् ऋतज्ञाः RV_04.019.07.2 धन्वान्य् अज्रां अपृणक् तृषाणां अधोग् इन्द्र स्तर्यो दंसुपत्नीः RV_04.019.08.1 पूर्वीर् उषसः शरदश् च गूर्ता वृत्रं जघन्वां असृजद् वि सिन्धून् RV_04.019.08.2 परिष्ठिता अतृणद् बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या RV_04.019.09.1 वम्रीभिः पुत्रम् अग्रुवो अदानं निवेशनाद् धरिव आ जभर्थ RV_04.019.09.2 व्य् अन्धो अख्यद् अहिम् आददानो निर् भूद् उखछित् सम् अरन्त पर्व RV_04.019.10.1 प्र ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि RV_04.019.10.2 यथा-यथा वृष्ण्यानि स्वगूर्तापांसि राजन् नर्याविवेषीः RV_04.019.11.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.019.11.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.020.01.1 आ न इन्द्रो दूराद् आ न आसाद् अभिष्टिकृद् अवसे यासद् उग्रः RV_04.020.01.2 ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् RV_04.020.02.1 आ न इन्द्रो हरिभिर् यात्व् अछार्वाचीनो ऽवसे राधसे च RV_04.020.02.2 तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ RV_04.020.03.1 इमं यज्ञं त्वम् अस्माकम् इन्द्र पुरो दधत् सनिष्यसि क्रतुं नः RV_04.020.03.2 श्वघ्नीव वज्रिन् सनये धनानां त्वया वयम् अर्य आजिं जयेम RV_04.020.04.1 उशन्न् उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः RV_04.020.04.2 पा इन्द्र प्रतिभृतस्य मध्वः सम् अन्धसा ममदः पृष्ठ्येन RV_04.020.05.1 वि यो ररप्श ऋषिभिर् नवेभिर् वृक्षो न पक्वः सृण्यो न जेता RV_04.020.05.2 मर्यो न योषाम् अभि मन्यमानो ऽछा विवक्मि पुरुहूतम् इन्द्रम् RV_04.020.06.1 गिरिर् न यः स्वतवाम् ऋष्व इन्द्रः सनाद् एव सहसे जात उग्रः RV_04.020.06.2 आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना nyÌ«Âam RV_04.020.07.1 na yasya वर्ता जनुषा न्व् अस्ति न राधस आमरीता मघस्य RV_04.020.07.2 उद्वावृषाणस् तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः RV_04.020.08.1 ईक्षे रायः क्षयस्य चर्षणीनाम् उत व्रजम् अपवर्तासि गोनाम् RV_04.020.08.2 शिक्षानरः समिथेषु प्रहावान् वस्वो राशिम् अभिनेतासि भूरिम् RV_04.020.09.1 कया तच् छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिद् ऋष्वः RV_04.020.09.2 पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति द्रविणं जरित्रे RV_04.020.10.1 मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते RV_04.020.10.2 नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः RV_04.020.11.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.020.11.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.021.01.1 आ यात्व् इन्द्रो ऽवस उप न इह स्तुतः सधमाद् अस्तु शूरः RV_04.021.01.2 वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् RV_04.021.02.1 तस्येद् इह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् RV_04.021.02.2 यस्य क्रतुर् विदथ्यो न सम्रासाह्वान् तरुत्रो अभ्य् अस्ति कृष्टीः RV_04.021.03.1 आ यात्व् इन्द्रो दिव आ पृथिव्या मक्षू समुद्राद् उत वा पुरीषात् RV_04.021.03.2 स्वर्णराद् अवसे नो मरुत्वान् परावतो वा सदनाद् ऋतस्य RV_04.021.04.1 स्थूरस्य रायो बृहतो य ईशे तम् उ ष्टवाम विदथेष्व् इन्द्रम् RV_04.021.04.2 यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अछ RV_04.021.05.1 उप यो नमो नमसि स्तभायन्न् इयर्ति वाचं जनयन् यजध्यै RV_04.021.05.2 ऋञ्जसानः पुरुवार उक्थैर् एन्द्रं कृण्वीत सदनेषु होता RV_04.021.06.1 धिषा यदि धिषण्यन्तः सरण्यान् सदन्तो अद्रिम् औशिजस्य गोहे RV_04.021.06.2 आ दुरोषाः पास्त्यस्य होता यो नो महान् संवरणेषु वह्निः RV_04.021.07.1 सत्रा यद् ईम् भार्वरस्य वृष्णः सिषक्ति शुष्म स्तुवते भराय RV_04.021.07.2 गुहा यद् ईम् औशिजस्य गोहे प्र यद् धिये प्रायसे मदाय RV_04.021.08.1 वि यद् वरांसि पर्वतस्य वृण्वे पयोभिर् जिन्वे अपां जवांसि RV_04.021.08.2 विदद् गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति RV_04.021.09.1 भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र RV_04.021.09.2 का ते निषत्तिः किम् उ नो ममत्सि किं नोद्-उद् उ हर्षसे दातवा उ RV_04.021.10.1 एवा वस्व इन्द्रः सत्यः samrì ढन्ता वृत्रं वरिवः पूरवे कः RV_04.021.10.2 पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य RV_04.021.11.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.021.11.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.022.01.1 यन् न इन्द्रो जुजुषे यच् च वष्टि तन् नो महान् करति शुष्म्य् आ चित् RV_04.022.01.2 ब्रह्म स्तोमम् मघवा सोमम् उक्था यो अश्मानं शवसा बिभ्रद् एति RV_04.022.02.1 वृषा वृषन्धिं चतुरश्रिम् अस्यन्न् उग्रो बाहुभ्यां नृतमः शचीवान् RV_04.022.02.2 श्रिये परुष्णीम् उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये RV_04.022.03.1 यो देवो देवतमो जायमानो महो वाजेभिर् महद्भिश् च शुष्मैः RV_04.022.03.2 दधानो वज्रम् बाह्वोर् उशन्तं द्याम् अमेन रेजयत् प्र भूम RV_04.022.04.1 विश्वा रोधांसि प्रवतश् च पूर्वीर् द्यौर् ऋष्वाज् जनिमन् रेजत क्षाः RV_04.022.04.2 आ मातरा भरति शुष्म्य् आ गोर् नृवत् परिज्मन् नोनुवन्त वाताः RV_04.022.05.1 ता तू त इन्द्र महतो महानि विश्वेष्व् इत् सवनेषु प्रवाच्या RV_04.022.05.2 यच् छूर धृष्णो धृषता दधृष्वान् अहिं वज्रेण शवसाविवेषीः RV_04.022.06.1 ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः RV_04.022.06.2 अधा ह त्वद् वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त RV_04.022.07.1 अत्राह ते हरिवस् ता उ देवीर् अवोभिर् इन्द्र स्तवन्त स्वसारः RV_04.022.07.2 यत् सीम् अनु प्र मुचो बद्बधाना दीर्घाम् अनु प्रसितिं स्यन्दयध्यै RV_04.022.08.1 पिपीळे अंशुर् मद्यो न सिन्धुर् आ त्वा शमी शशमानस्य शक्तिः RV_04.022.08.2 अस्मद्र्यक् छुशुचानस्य यम्या आशुर् न रश्मिं तुव्योजसं गोः RV_04.022.09.1 अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि RV_04.022.09.2 अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर् वनुषो मर्त्यस्य RV_04.022.10.1 अस्माकम् इत् सु शृणुहि त्वम् इन्द्रास्मभ्यं चित्रां उप माहि वाजान् RV_04.022.10.2 अस्मभ्यं विश्वा इषणः पुरंधीर् अस्माकं सु मघवन् बोधि गोदाः RV_04.022.11.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.022.11.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.023.01.1 कथा महाम् अवृधत् कस्य होतुर् यज्ञं जुषाणो अभि सोमम् ऊधः RV_04.023.01.2 पिबन्न् उशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय RV_04.023.02.1 को अस्य वीरः सधमादम् आप सम् आनंश सुमतिभिः को अस्य RV_04.023.02.2 कद् अस्य चित्रं चिकिते कद् ऊती वृधे भुवच् छशमानस्य यज्योः RV_04.023.03.1 कथा ӭणोति हूयमानम् इन्द्रः कथा ӭण्वन्न् अवसाम् अस्य वेद RV_04.023.03.2 का अस्य पूर्वीर् उपमातयो ह कथैनम् आहुः पपुरिं जरित्रे RV_04.023.04.1 कथा सबाधः शशमानो अस्य नशद् अभि द्रविणं दीध्यानः RV_04.023.04.2 देवो भुवन् नवेदा म ऋतानां नमो जगृभ्वां अभि यज् जुजोषत् RV_04.023.05.1 कथा कद् अस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष RV_04.023.05.2 कथा कद् अस्य सख्यं सखिभ्यो ये अस्मिन् कामं सुयुजं ततस्रे RV_04.023.06.1 किम् आद् अमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रम् प्र ब्रवाम RV_04.023.06.2 श्रिये सुदृशो वपुर् अस्य सर्गाः स्वर् ण चित्रतमम् इष आ गोः RV_04.023.07.1 द्रुहं जिघांसन् ध्वरसम् अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका RV_04.023.07.2 ऋणा चिद् यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे RV_04.023.08.1 ऋतस्य हि शुरुधः सन्ति पूर्वीर् ऋतस्य धीतिर् वृजिनानि हन्ति RV_04.023.08.2 ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः RV_04.023.09.1 ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि RV_04.023.09.2 ऋतेन दीर्घम् इषणन्त पृक्ष ऋतेन गाव ऋतम् आ विवेशुः RV_04.023.10.1 ऋतं येमान ऋतम् इद् वनोत्य् ऋतस्य शुष्मस् तुरया उ गव्युः RV_04.023.10.2 ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते RV_04.023.11.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.023.11.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.024.01.1 का सुष्टुतिः शवसः सूनुम् इन्द्रम् अर्वाचीनं राधस आ ववर्तत् RV_04.024.01.2 ददिर् हि वीरो गृणते वसूनि स गोपतिर् निष्षिधां नो जनासः RV_04.024.02.1 स वृत्रहत्ये हव्यः स Ŭya÷ स सुष्टुत इन्द्रः सत्यराधाः RV_04.024.02.2 स यामन्न् आ मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् RV_04.024.03.1 तम् इन् नरो वि ह्वयन्ते समीके रिरिक्वांसस् तन्वः कृण्वत त्राम् RV_04.024.03.2 मिथो यत् त्यागम् उभयासो अग्मन् नरस् तोकस्य तनयस्य सातौ RV_04.024.04.1 क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ RV_04.024.04.2 सं यद् विशो ऽववृत्रन्त युध्मा आद् इन् नेम इन्द्रयन्ते अभीके RV_04.024.05.1 आद् इद् ध नेम इन्द्रियं यजन्त आद् इत् पक्तिः पुरोळाशं रिरिच्यात् RV_04.024.05.2 आद् इत् सोमो वि पपृच्याद् असुष्वीन् आद् इज् जुजोष वृषभं यजध्यै RV_04.024.06.1 कृणोत्य् अस्मै वरिवो य इत्थेन्द्राय सोमम् उशते सुनोति RV_04.024.06.2 सध्रीचीनेन मनसाविवेनन् तम् इत् सखायं कृणुते समत्सु RV_04.024.07.1 य इन्द्राय सुनवत् सोमम् अद्य पचात् पक्तीर् उत भृज्जाति धानाः RV_04.024.07.2 प्रति मनायोर् उचथानि हर्यन् तस्मिन् दधद् वृषणं शुष्मम् इन्द्रः RV_04.024.08.1 यदा समर्यं vy aced ऋघावा दीर्घं यद् आजिम् अभ्य् अख्यद् अर्यः RV_04.024.08.2 अचिक्रदद् वृषणम् पत्न्य् अछा दुरोण आ निशितं सोमसुद्भिः RV_04.024.09.1 भूयसा वस्नम् अचरत् कनीयो ऽविक्रीतो अकानिषम् पुनर् यन् RV_04.024.09.2 स भूयसा कनीयो नारिरेचीद् दीना दक्षा वि दुहन्ति प्र वाणम् RV_04.024.10.1 क इमं दशभिर् ममेन्द्रं क्रीणाति धेनुभिः RV_04.024.10.2 यदा वृत्राणि जङ्घनद् अथैनम् मे पुनर् ददत् RV_04.024.11.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.024.11.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.025.01.1 को अद्य नर्यो देवकाम उशन्न् इन्द्रस्य सख्यं जुजोष RV_04.025.01.2 को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे RV_04.025.02.1 को नानाम वचसा सोम्याय मनायुर् वा भवति वस्त उस्राः RV_04.025.02.2 क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती RV_04.025.03.1 को देवानाम् अवो अद्या वृणीते क आदित्यां अदितिं ज्योतिर् ईट्टे RV_04.025.03.2 कस्याश्विनाव् इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् RV_04.025.04.1 तस्मा अग्निर् भारतः शर्म यंसज् ज्योक् पश्यात् सूर्यम् उच्चरन्तम् RV_04.025.04.2 य इन्द्राय सुनवामेत्य् आह नरे नर्याय नृतमाय नृणाम् RV_04.025.05.1 न तं जिनन्ति बहवो न दभ्रा उर्व् अस्मा अदितिः शर्म यंसत् RV_04.025.05.2 प्रियः सुकृत् प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी RV_04.025.06.1 सुप्राव्यः प्राशुषाऌ एष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः RV_04.025.06.2 नासुष्वेर् आपिर् न सखा न जामिर् दुष्प्राव्यो ऽवहन्तेद् अवाचः RV_04.025.07.1 न रेवता पणिना सख्यम् इन्द्रो ऽसुन्वता सुतपाः सं गृणीते RV_04.025.07.2 आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् RV_04.025.08.1 इन्द्रम् परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम् RV_04.025.08.2 इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते RV_04.026.01.1 अहम् मनुर् अभवं सूर्यश् चाहं कक्षीवाम् ऋषिर् अस्मि विप्रः RV_04.026.01.2 अहं कुत्सम् आर्जुनेयं न्य् ̤je ऽहं कविर् उशना पश्यता मा RV_04.026.02.1 अहम् भूमिम् अददाम् आर्यायाहं वृष्टिं दाशुषे मर्त्याय RV_04.026.02.2 अहम् अपो अनयं वावशाना मम देवासो अनु केतम् आयन् RV_04.026.03.1 अहम् पुरो मन्दसानो व्य् ऐरं नव साकं नवतीः शम्बरस्य RV_04.026.03.2 शततमं वेश्यं सर्वताता दिवोदासम् अतिथिग्वं यद् आवम् RV_04.026.04.1 प्र सु ष विभ्यो मरुतो विर् अस्तु प्र श्येनः श्येनेभ्य आशुपत्वा RV_04.026.04.2 अचक्रया यत् स्वधया सुपर्णो हव्यम् भरन् मनवे देवजुष्टम् RV_04.026.05.1 भरद् यदि विर् अतो वेविजानः पथोरुणा मनोजवा असर्जि RV_04.026.05.2 तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र RV_04.026.06.1 ऋजीपी श्येनो ददमानो अंशुम् परावतः शकुनो मन्द्रम् मदम् RV_04.026.06.2 सोमम् भरद् दादृहाणो देवावान् दिवो अमुष्माद् उत्तराद् आदाय RV_04.026.07.1 आदाय श्येनो अभरत् सोमं सहस्रं सवां अयुतं च साकम् RV_04.026.07.2 अत्रा पुरंधिर् अजहाद् अरातीर् मदे सोमस्य मूरा अमूरः RV_04.027.01.1 गर्भे नु सन्न् अन्व् एषाम् अवेदम् अहं देवानां जनिमानि विश्वा RV_04.027.01.2 शतम् मा पुर आयसीर् अरक्षन्न् अध श्येनो जवसा निर् अदीयम् RV_04.027.02.1 न घा स माम् अप जोषं जभाराभीम् आस त्वक्षसा वीर्येण RV_04.027.02.2 ईर्मा पुरंधिर् अजहाद् अरातीर् उत वातां अतरच् छूशुवानः RV_04.027.03.1 अव यच् छ्येनो अस्वनीद् अध द्योर् वि यद् यदि वात ऊहुः पुरंधिम् RV_04.027.03.2 सृजद् यद् अस्मा अव ह क्षिपज् ज्यां कृशानुर् अस्ता मनसा भुरण्यन् RV_04.027.04.1 ऋजिप्य ईम् इन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः RV_04.027.04.2 अन्तः पतत् पतत्र्य् अस्य पर्णम् अध यामनि प्रसितस्य तद् वेः RV_04.027.05.1 अध श्वेतं कलशं गोभिर् अक्तम् आपिप्यानम् मघवा शुक्रम् अन्धः RV_04.027.05.2 अध्वर्युभिः प्रयतम् मध्वो अग्रम् इन्द्रो मदाय प्रति धत् पिबध्यै शूरो मदाय प्रति धत् पिबध्यै RV_04.028.01.1 त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस् कः RV_04.028.01.2 अहन्न् अहिम् अरिणात् सप्त सिन्धून् अपावृणोद् अपिहितेव खानि RV_04.028.02.1 त्वा युजा नि खिदत् सूर्यस्येन्द्रश् चक्रं सहसा सद्य इन्दो RV_04.028.02.2 अधि ष्णुना बृहता वर्तमानम् महो द्रुहो अप विश्वायु धायि RV_04.028.03.1 अहन्न् इन्द्रो अदहद् अग्निर् इन्दो पुरा दस्यून् मध्यंदिनाद् अभीके RV_04.028.03.2 दुर्गे दुरोणे क्रत्वा न याताम् पुरू सहस्रा शर्वा नि बर्हीत् RV_04.028.04.1 विश्वस्मात् सीम् अधमां इन्द्र दस्यून् विशो दासीर् अकृणोर् अप्रशस्ताः RV_04.028.04.2 अबाधेथाम् अमृणतं नि शत्रून् अविन्देथाम् अपचितिं वधत्रैः RV_04.028.05.1 एवा सत्यम् मघवाना युवं तद् इन्द्रश् च सोमोर्वम् अश्व्यं गोः RV_04.028.05.2 आदर्दृतम् अपिहितान्य् अश्ना रिरिचथुः क्षाश् चित् ततृदाना RV_04.029.01.1 आ न स्तुत उप वाजेभिर् ऊती इन्द्र याहि हरिभिर् मन्दसानः RV_04.029.01.2 तिरश् चिद् अर्यः सवना पुरूण्य् आङ्गूषेभिर् गृणानः सत्यराधाः RV_04.029.02.1 आ हि ष्मा याति नर्यश् चिकित्वान् हूयमानः सोतृभिर् उप यज्ञम् RV_04.029.02.2 स्वश्वो यो अभीरुर् मन्यमानः सुष्वाणेभिर् मदति सं ह वीरैः RV_04.029.03.1 श्रावयेद् अस्य कर्णा वाजयध्यै जुष्टाम् अनु प्र दिशम् मन्दयध्यै RV_04.029.03.2 उद्वावृषाणो राधसे तुविष्मान् करन् न इन्द्रः सुतीर्थाभयं च RV_04.029.04.1 अछा यो गन्ता नाधमानम् ऊती इत्था विप्रं हवमानं गृणन्तम् RV_04.029.04.2 उप त्मनि दधानो धुर्य् आशून् सहस्राणि शतानि वज्रबाहुः RV_04.029.05.1 त्वोतासो मघवन्न् इन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः RV_04.029.05.2 भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः RV_04.030.01.1 नकिर् इन्द्र त्वद् उत्तरो न ज्यायां अस्ति वृत्रहन् RV_04.030.01.2 नकिर् एवा यथा त्वम् RV_04.030.02.1 सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः RV_04.030.02.2 सत्रा महां असि श्रुतः RV_04.030.03.1 विश्वे चनेद् अना त्वा देवास इन्द्र युयुधुः RV_04.030.03.2 यद् अहा नक्तम् आतिरः RV_04.030.04.1 यत्रोत बाधितेभ्यश् चक्रं कुत्साय युध्यते RV_04.030.04.2 मुषाय इन्द्र सूर्यम् RV_04.030.05.1 यत्र देवाम् ऋघायतो विश्वां अयुध्य एक इत् RV_04.030.05.2 त्वम् इन्द्र वनूंर् अहन् RV_04.030.06.1 यत्रोत मर्त्याय कम् अरिणा इन्द्र सूर्यम् RV_04.030.06.2 प्रावः शचीभिर् एतशम् RV_04.030.07.1 किम् आद् उतासि वृत्रहन् मघवन् मन्युमत्तमः RV_04.030.07.2 अत्राह दानुम् आतिरः RV_04.030.08.1 एतद् घेद् उत वीर्यम् इन्द्र चकर्थ पौंस्यम् RV_04.030.08.2 स्त्रियं यद् दुर्हणायुवं वधीर् दुहितरं दिवः RV_04.030.09.1 दिवश् चिद् घा दुहितरम् महान् महीयमानाम् RV_04.030.09.2 उषासम् इन्द्र सम् पिणक् RV_04.030.10.1 अपोषा अनसः सरत् सम्पिष्टाद् अह बिभ्युषी RV_04.030.10.2 नि यत् सीं शिश्नथद् वृषा RV_04.030.11.1 एतद् अस्या अनः शये सुसम्पिष्टं विपाश्य् आ RV_04.030.11.2 ससार सीम् परावतः RV_04.030.12.1 उत सिन्धुं विबाल्यं वितस्थानाम् अधि क्षमि RV_04.030.12.2 परि ष्ठा इन्द्र मायया RV_04.030.13.1 उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् RV_04.030.13.2 पुरो यद् अस्य सम्पिणक् RV_04.030.14.1 उत दासं कौलितरम् बृहतः पर्वताद् अधि RV_04.030.14.2 अवाहन्न् इन्द्र शम्बरम् RV_04.030.15.1 उत दासस्य वर्चिनः सहस्राणि शतावधीः RV_04.030.15.2 अधि पञ्च प्रधींर् इव RV_04.030.16.1 उत त्यम् पुत्रम् अग्रुवः परावृक्तं शतक्रतुः RV_04.030.16.2 उक्थेष्व् इन्द्र आभजत् RV_04.030.17.1 उत त्या तुर्वशायदू अस्नातारा शचीपतिः RV_04.030.17.2 इन्द्रो विद्वां अपारयत् RV_04.030.18.1 उत त्या सद्य आर्या सरयोर् इन्द्र पारतः RV_04.030.18.2 अर्णाचित्ररथावधीः RV_04.030.19.1 अनु द्वा जहिता नयो ऽन्धं श्रोणं च वृत्रहन् RV_04.030.19.2 न तत् ते सुम्नम् अष्टवे RV_04.030.20.1 शतम् अश्मन्मयीनाम् पुराम् इन्द्रो व्य् आस्यत् RV_04.030.20.2 दिवोदासाय दाशुषे RV_04.030.21.1 अस्वापयद् दभीतये सहस्रा त्रिंशतं हथैः RV_04.030.21.2 दासानाम् इन्द्रो मायया RV_04.030.22.1 स घेद् उतासि वृत्रहन् समान इन्द्र गोपतिः RV_04.030.22.2 यस् ता विश्वानि चिच्युषे RV_04.030.23.1 उत नूनं यद् इन्द्रियं करिष्या इन्द्र पौंस्यम् RV_04.030.23.2 अद्या नकिष् टद् आ मिनत् RV_04.030.24.1 वामं-वामं त आदुरे देवो ददात्व् अर्यमा RV_04.030.24.2 वामम् पूषा वामम् भगो वामं देवः करूळती RV_04.031.01.1 कया नश् चित्र आ भुवद् ऊती सदावृधः सखा RV_04.031.01.2 कया शचिष्ठया वृता RV_04.031.02.1 कस् त्वा सत्यो मदानाम् मंहिष्ठो मत्सद् अन्धसः RV_04.031.02.2 दृळ्हा चिद् आरुजे वसु RV_04.031.03.1 अभी षु णः सखीनाम् अविता जरित्णाम् RV_04.031.03.2 शतम् भवास्य् ऊतिभिः RV_04.031.04.1 अभी न आ ववृत्स्व चक्रं न वृत्तम् अर्वतः RV_04.031.04.2 नियुद्भिश् चर्षणीनाम् RV_04.031.05.1 प्रवता हि क्रतूनाम् आ हा पदेव गछसि RV_04.031.05.2 अभक्षि सूर्ये सचा RV_04.031.06.1 सं यत् त इन्द्र मन्यवः सं चक्राणि दधन्विरे RV_04.031.06.2 अध त्वे अध सूर्ये RV_04.031.07.1 उत स्मा हि त्वाम् आहुर् इन् मघवानं शचीपते RV_04.031.07.2 दातारम् अविदीधयुम् RV_04.031.08.1 उत स्मा सद्य इत् परि शशमानाय सुन्वते RV_04.031.08.2 पुरू चिन् मंहसे वसु RV_04.031.09.1 नहि ष्मा ते शतं चन राधो वरन्त आमुरः RV_04.031.09.2 न च्यौत्नानि करिष्यतः RV_04.031.10.1 अस्मां अवन्तु ते शतम् अस्मान् सहस्रम् ऊतयः RV_04.031.10.2 अस्मान् विश्वा अभिष्टयः RV_04.031.11.1 अस्मां इहा वृणीष्व सख्याय स्वस्तये RV_04.031.11.2 महो राये दिवित्मते RV_04.031.12.1 अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा RV_04.031.12.2 अस्मान् विश्वाभिर् ऊतिभिः RV_04.031.13.1 अस्मभ्यं तां अपा वृधि व्रजां अस्तेव गोमतः RV_04.031.13.2 नवाभिर् इन्द्रोतिभिः RV_04.031.14.1 अस्माकं धृष्णुया रथो द्युमां इन्द्रानपच्युतः RV_04.031.14.2 गव्युर् अश्वयुर् ईयते RV_04.031.15.1 अस्माकम् उत्तमं कृधि श्रवो देवेषु सूर्य RV_04.031.15.2 वर्षिष्ठं द्याम् इवोपरि RV_04.032.01.1 आ तू न इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि RV_04.032.01.2 महान् महीभिर् ऊतिभिः RV_04.032.02.1 भृमिश् चिद् घासि तूतुजिर् आ चित्र चित्रिणीष्व् आ RV_04.032.02.2 चित्रं कृणोष्य् ऊतये RV_04.032.03.1 दभ्रेभिश् चिच् छशीयांसं हंसि व्राधन्तम् ओजसा RV_04.032.03.2 सखिभिर् ये त्वे सचा RV_04.032.04.1 वयम् इन्द्र त्वे सचा वयं त्वाभि नोनुमः RV_04.032.04.2 अस्मां-अस्मां इद् उद् अव RV_04.032.05.1 स नश् चित्राभिर् अद्रिवो ऽनवद्याभिर् ऊतिभिः RV_04.032.05.2 अनाधृष्टाभिर् आ गहि RV_04.032.06.1 भूयामो षु त्वावतः सखाय इन्द्र गोमतः RV_04.032.06.2 युजो वाजाय घृष्वये RV_04.032.07.1 त्वं ह्य् एक ईशिष इन्द्र वाजस्य गोमतः RV_04.032.07.2 स नो यन्धि महीम् इषम् RV_04.032.08.1 न त्वा वरन्ते अन्यथा यद् दित्ससि स्तुतो मघम् RV_04.032.08.2 स्तोतृभ्य इन्द्र गिर्वणः RV_04.032.09.1 अभि त्वा गोतमा गिरानूषत प्र दावने RV_04.032.09.2 इन्द्र वाजाय घृष्वये RV_04.032.10.1 प्र ते वोचाम वीर्या या मन्दसान आरुजः RV_04.032.10.2 पुरो दासीर् अभीत्य RV_04.032.11.1 ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या RV_04.032.11.2 सुतेष्व् इन्द्र गिर्वणः RV_04.032.12.1 अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः RV_04.032.12.2 ऐषु धा वीरवद् यशः RV_04.032.13.1 यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् RV_04.032.13.2 तं त्वा वयं हवामहे RV_04.032.14.1 अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः RV_04.032.14.2 सोमानाम् इन्द्र सोमपाः RV_04.032.15.1 अस्माकं त्वा मतीनाम् आ स्तोम इन्द्र यछतु RV_04.032.15.2 अर्वाग् आ वर्तया हरी RV_04.032.16.1 पुरोळाशं च नो घसो जोषयासे गिरश् च नः RV_04.032.16.2 वधूयुर् इव योषणाम् RV_04.032.17.1 सहस्रं व्यतीनां युक्तानाम् इन्द्रम् ईमहे RV_04.032.17.2 शतं सोमस्य खार्यः RV_04.032.18.1 सहस्रा ते शता वयं गवाम् आ च्यावयामसि RV_04.032.18.2 अस्मत्रा राध एतु ते RV_04.032.19.1 दश ते कलशानां हिरण्यानाम् अधीमहि RV_04.032.19.2 भूरिदा असि वृत्रहन् RV_04.032.20.1 भूरिदा भूरि देहि नो मा दभ्रम् भूर्य् आ भर RV_04.032.20.2 भूरि घेद् इन्द्र दित्ससि RV_04.032.21.1 भूरिदा ह्य् असि श्रुतः पुरुत्रा शूर वृत्रहन् RV_04.032.21.2 आ नो भजस्व राधसि RV_04.032.22.1 प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् RV_04.032.22.2 माभ्यां गा अनु शिश्रथः RV_04.032.23.1 कनीनकेव विद्रधे नवे द्रुपदे अर्भके RV_04.032.23.2 बभ्रू यामेषु शोभेते RV_04.032.24.1 अरम् म उस्रयाम्णे ऽरम् अनुस्रयाम्णे RV_04.032.24.2 बभ्रू यामेष्व् अस्रिधा RV_04.033.01.1 प्र ऋभुभ्यो दूतम् इव वाचम् इष्य उपस्तिरे श्वैतरीं धेनुम् ईळे RV_04.033.01.2 ये वातजूतास् तरणिभिर् एवैः परि द्यां सद्यो अपसो बभूवुः RV_04.033.02.1 यदारम् अक्रन्न् ऋभवः पितृभ्याम् परिविष्टी वेषणा दंसनाभिः RV_04.033.02.2 आद् इद् देवानाम् उप सख्यम् आयन् धीरासः पुष्टिम् अवहन् मनायै RV_04.033.03.1 पुनर् ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना RV_04.033.03.2 ते वाजो विभ्वाम् ऋभुर् इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम् RV_04.033.04.1 यत् संवत्सम् ऋभवो गाम् अरक्षन् यत् संवत्सम् ऋभवो मा अपिंशन् RV_04.033.04.2 यत् संवत्सम् अभरन् भासो अस्यास् ताभिः शमीभिर् अमृतत्वम् आशुः RV_04.033.05.1 ज्येष्ठ आह चमसा द्वा करेति कनीयान् त्रीन् कृणवामेत्य् आह RV_04.033.05.2 कनिष्ठ आह चतुरस् करेति त्वष्ट ऋभवस् तत् पनयद् वचो वः RV_04.033.06.1 सत्यम् ऊचुर् नर एवा हि चक्रुर् अनु स्वधाम् ऋभवो जग्मुर् एताम् RV_04.033.06.2 विभ्राजमानांश् चमसां अहेवावेनत् त्वष्टा चतुरो ददृश्वान् RV_04.033.07.1 द्वादश द्यून् यद् अगोह्यस्यातिथ्ये रणन्न् ऋभवः ससन्तः RV_04.033.07.2 सुक्षेत्राकृण्वन्न् अनयन्त सिन्धून् धन्वातिष्ठन्न् ओषधीर् निम्नम् आपः RV_04.033.08.1 रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् RV_04.033.08.2 त आ तक्षन्त्व् ऋभवो रयिं नः स्ववसः स्वपसः सुहस्ताः RV_04.033.09.1 अपो ह्य् एषाम् अजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः RV_04.033.09.2 वाजो देवानाम् अभवत् सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा RV_04.033.10.1 ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा RV_04.033.10.2 ते रायस् पोषं द्रविणान्य् अस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् RV_04.033.11.1 इदाह्नः पीतिम् उत वो मदं धुर् न ऋते श्रान्तस्य सख्याय देवाः RV_04.033.11.2 ते नूनम् अस्मे ऋभवो वसूनि तृतीये अस्मिन् सवने दधात RV_04.034.01.1 ऋभुर् विभ्वा वाज इन्द्रो नो अछेमं यज्ञं रत्नधेयोप यात RV_04.034.01.2 इदा हि वो धिषणा देव्य् अह्नाम् अधात् पीतिं सम् मदा अग्मता वः RV_04.034.02.1 विदानासो जन्मनो वाजरत्ना उत ऋतुभिर् ऋभवो मादयध्वम् RV_04.034.02.2 सं वो मदा अग्मत सम् पुरंधिः सुवीराम् अस्मे रयिम् एरयध्वम् RV_04.034.03.1 अयं वो यज्ञ ऋभवो ऽकारि यम् आ मनुष्वत् प्रदिवो दधिध्वे RV_04.034.03.2 प्र वो ऽछा जुजुषाणासो अस्थुर् अभूत विश्वे अग्रियोत वाजाः RV_04.034.04.1 अभूद् उ वो विधते रत्नधेयम् इदा नरो दाशुषे मर्त्याय RV_04.034.04.2 पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनम् मदाय RV_04.034.05.1 आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः RV_04.034.05.2 आ वः पीतयो ऽभिपित्वे अह्नाम् इमा अस्तं नवस्व इव ग्मन् RV_04.034.06.1 आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः RV_04.034.06.2 सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः RV_04.034.07.1 सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः RV_04.034.07.2 अग्रेपाभिर् ऋतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः RV_04.034.08.1 सजोषस आदित्यैर् मादयध्वं सजोषस ऋभवः पर्वतेभिः RV_04.034.08.2 सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः RV_04.034.09.1 ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर् ऋभवो ये अश्वा RV_04.034.09.2 ये अंसत्रा य ऋधग् रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः RV_04.034.10.1 ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम् पुरुक्षुम् RV_04.034.10.2 ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति RV_04.034.11.1 नापाभूत न वो ऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् RV_04.034.11.2 सम् इन्द्रेण मदथ सम् मरुद्भिः सं राजभी रत्नधेयाय देवाः RV_04.035.01.1 इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत RV_04.035.01.2 अस्मिन् हि वः सवने रत्नधेयं गमन्त्व् इन्द्रम् अनु वो मदासः RV_04.035.02.1 आगन्न् ऋभूणाम् इह रत्नधेयम् अभूत् सोमस्य सुषुतस्य पीतिः RV_04.035.02.2 सुकृत्यया यत् स्वपस्यया चं एकं विचक्र चमसं चतुर्धा RV_04.035.03.1 व्य् अकृणोत चमसं चतुर्धा सखे वि शिक्षेत्य् अब्रवीत RV_04.035.03.2 अथैत वाजा अमृतस्य पन्थां गणं देवानाम् ऋभवः सुहस्ताः RV_04.035.04.1 किम्मयः स्विच् चमस एष आस यं काव्येन चतुरो विचक्र RV_04.035.04.2 अथा सुनुध्वं सवनम् मदाय पात ऋभवो मधुनः सोम्यस्य RV_04.035.05.1 शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् RV_04.035.05.2 शच्या हरी धनुतराव् अतष्टेन्द्रवाहाव् ऋभवो वाजरत्नाः RV_04.035.06.1 यो वः सुनोत्य् अभिपित्वे अह्नां तीव्रं वाजासः सवनम् मदाय RV_04.035.06.2 तस्मै रयिम् ऋभवः सर्ववीरम् आ तक्षत वृषणो मन्दसानाः RV_04.035.07.1 प्रातः सुतम् अपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते RV_04.035.07.2 सम् ऋभुभिः पिबस्व रत्नधेभिः सखींर् यां इन्द्र चकृषे सुकृत्या RV_04.035.08.1 ये देवासो अभवता सुकृत्या श्येना इवेद् अधि दिवि निषेद RV_04.035.08.2 ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः RV_04.035.09.1 यत् तृतीयं सवनं रत्नधेयम् अकृणुध्वं स्वपस्या सुहस्ताः RV_04.035.09.2 तद् ऋभवः परिषिक्तं व एतत् सम् मदेभिर् इन्द्रियेभिः पिबध्वम् RV_04.036.01.1 अनश्वो जातो अनभीशुर् उक्थ्यो रथस् त्रिचक्रः परि वर्तते रजः RV_04.036.01.2 महत् तद् वो देव्यस्य प्रवाचनं द्याम् ऋभवः पृथिवीं यच् च पुष्यथ RV_04.036.02.1 रथं ये चक्रुः सुवृतं सुचेतसो ऽविह्वरन्तम् मनसस् परि ध्यया RV_04.036.02.2 तां ऊ न्व् अस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि RV_04.036.03.1 तद् वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन् महित्वनम् RV_04.036.03.2 जिव्री यत् सन्ता पितरा सनाजुरा पुनर् युवाना चरथाय तक्षथ RV_04.036.04.1 एकं वि चक्र चमसं चतुर्वयं निश् चर्मणो गाम् अरिणीत धीतिभिः RV_04.036.04.2 अथा देवेष्व् अमृतत्वम् आनश श्रुष्टी वाजा ऋभवस् तद् व उक्थ्यम् RV_04.036.05.1 ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यम् अजीजनन् नरः RV_04.036.05.2 विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासो ऽवथा स विचर्षणिः RV_04.036.06.1 स वाज्य् अर्वा स ऋषिर् वचस्यया स शूरो अस्ता पृतनासु दुष्टरः RV_04.036.06.2 स रायस् पोषं स सुवीर्यं दधे यं वाजो विभ्वाम् ऋभवो यम् आविषुः RV_04.036.07.1 श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस् तं जुजुष्टन RV_04.036.07.2 धीरासो हि ष्ठा कवयो विपश्चितस् तान् व एना ब्रह्मणा वेदयामसि RV_04.036.08.1 यूयम् अस्मभ्यं धिषणाभ्यस् परि विद्वांसो विश्वा नर्याणि भोजना RV_04.036.08.2 द्युमन्तं वाजं वृषशुष्मम् उत्तमम् आ नो रयिम् ऋभवस् तक्षता वयः RV_04.036.09.1 इह प्रजाम् इह रयिं रराणा इह श्रवो वीरवत् तक्षता नः RV_04.036.09.2 येन वयं चितयेमात्य् अन्यान् तं वाजं चित्रम् ऋभवो ददा नः RV_04.037.01.1 उप नो वाजा अध्वरम् ऋभुक्षा देवा यात पथिभिर् देवयानैः RV_04.037.01.2 यथा यज्ञम् मनुषो विक्ष्व् आसु दधिध्वे रण्वाः सुदिनेष्व् अह्नाम् RV_04.037.02.1 ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः RV_04.037.02.2 प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः RV_04.037.03.1 त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः RV_04.037.03.2 जुह्वे मनुष्वद् उपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् RV_04.037.04.1 पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः RV_04.037.04.2 इन्द्रस्य सूनो शवसो नपातो ऽनु वश् चेत्य् अग्रियम् मदाय RV_04.037.05.1 ऋभुम् ऋभुक्षणो रयिं वाजे वाजिन्तमं युजम् RV_04.037.05.2 इन्द्रस्वन्तं हवामहे सदासातमम् अश्विनम् RV_04.037.06.1 सेद् ऋभवो यम् अवथ यूयम् इन्द्रश् च मर्त्यम् RV_04.037.06.2 स धीभिर् अस्तु सनिता मेधसाता सो अर्वता RV_04.037.07.1 वि नो वाजा ऋभुक्षणः पथश् चितन यष्टवे RV_04.037.07.2 अस्मभ्यं सूरय स्तुता विश्वा आशास् तरीषणि RV_04.037.08.1 तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् RV_04.037.08.2 सम् अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये RV_04.038.01.1 उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस् त्रसदस्युर् नितोशे RV_04.038.01.2 क्षेत्रासां ददथुर् उर्वरासां घनं दस्युभ्यो अभिभूतिम् उग्रम् RV_04.038.02.1 उत वाजिनम् पुरुनिष्षिध्वानं दधिक्राम् उ ददथुर् विश्वकृष्टिम् RV_04.038.02.2 ऋजिप्यं श्येनम् प्रुषितप्सुम् आशुं चर्कृत्यम् अर्यो नृपतिं न शूरम् RV_04.038.03.1 यं सीम् अनु प्रवतेव द्रवन्तं विश्वः पूरुर् मदति हर्षमाणः RV_04.038.03.2 पड्भिर् गृध्यन्तम् मेधयुं न शूरं रथतुरं वातम् इव ध्रजन्तम् RV_04.038.04.1 यः स्मारुन्धानो गध्या समत्सु सनुतरश् चरति गोषु गछन् RV_04.038.04.2 आविरृजीको विदथा nicikyat tiro aratim pary आप आयोः RV_04.038.05.1 उत स्मैनं वस्त्रमथिं न तायुम् अनु क्रोशन्ति क्षितयो भरेषु RV_04.038.05.2 नीचायमानं जसुरिं न श्येनं श्रवश् चाछा पशुमच् च यूथम् RV_04.038.06.1 उत स्मासु प्रथमः सरिष्यन् नि वेवेति श्रेणिभी रथानाम् RV_04.038.06.2 स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत् किरणं ददश्वान् RV_04.038.07.1 उत स्य वाजी सहुरिर् ऋतावा शुश्रूषमाणस् तन्वा समर्ये RV_04.038.07.2 तुरं यतीषु तुरयन्न् ऋजिप्यो ऽधि भ्रुवोः किरते रेणुम् ऋञ्जन् RV_04.038.08.1 उत स्मास्य तन्यतोर् इव द्योर् ऋघायतो अभियुजो भयन्ते RV_04.038.08.2 यदा सहस्रम् अभि षीम् अयोधीद् दुर्वर्तुः स्मा भवति भीम ऋञ्जन् RV_04.038.09.1 उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिम् आशोः RV_04.038.09.2 उतैनम् आहुः समिथे वियन्तः परा दधिक्रा असरत् सहस्रैः RV_04.038.10.1 आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान RV_04.038.10.2 सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु मध्वा सम् इमा वचांसि RV_04.039.01.1 आशुं दधिक्रां तम् उ नु ष्टवाम दिवस् पृथिव्या उत चर्किराम RV_04.039.01.2 उछन्तीर् माम् उषसः सूदयन्त्व् अति विश्वानि दुरितानि पर्षन् RV_04.039.02.1 महश् चर्कर्म्य् अर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः RV_04.039.02.2 यम् पूरुभ्यो दीदिवांसं नाग्निं ददथुर् मित्रावरुणा ततुरिम् RV_04.039.03.1 यो अश्वस्य दधिक्राव्णो अकारीत् समिद्धे अग्ना उषसो व्युष्टौ RV_04.039.03.2 अनागसं तम् अदितिः कृणोतु स मित्रेण वरुणेना सजोषाः RV_04.039.04.1 दधिक्राव्ण इष ऊर्जो महो यद् अमन्महि मरुतां नाम भद्रम् RV_04.039.04.2 स्वस्तये वरुणम् मित्रम् अग्निं हवामह इन्द्रं वज्रबाहुम् RV_04.039.05.1 इन्द्रम् इवेद् उभये वि ह्वयन्त उदीराणा यज्ञम् उपप्रयन्तः RV_04.039.05.2 दधिक्राम् उ सूदनम् मर्त्याय ददथुर् मित्रावरुणा नो अश्वम् RV_04.039.06.1 दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः RV_04.039.06.2 सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् RV_04.040.01.1 दधिक्राव्ण इद् उ नु चर्किराम विश्वा इन् माम् उषसः सूदयन्तु RV_04.040.01.2 अपाम् अग्नेर् उषसः सूर्यस्य बृहस्पतेर् आङ्गिरसस्य जिष्णोः RV_04.040.02.1 सत्वा भरिषो गविषो दुवन्यसच् छ्रवस्याद् इष उषसस् तुरण्यसत् RV_04.040.02.2 सत्यो द्रवो द्रवरः पतंगरो दधिक्रावेषम् ऊर्जं स्वर् जनत् RV_04.040.03.1 उत स्मास्य द्रवतस् तुरण्यतः पर्णं na ver anu वाति प्रगर्धिनः RV_04.040.03.2 श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः RV_04.040.04.1 उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि RV_04.040.04.2 क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् RV_04.040.05.1 हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् RV_04.040.05.2 नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् RV_04.041.01.1 इन्द्रा को वां वरुणा सुम्नम् आप स्तोमो हविष्मां अमृतो न होता RV_04.041.01.2 यो वां हृदि क्रतुमां अस्मद् उक्तः पस्पर्शद् इन्द्रावरुणा नमस्वान् RV_04.041.02.1 इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् RV_04.041.02.2 स हन्ति वृत्रा समिथेषु शत्रून् अवोभिर् वा महद्भिः स प्र शृण्वे RV_04.041.03.1 इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस् ता RV_04.041.03.2 यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते RV_04.041.04.1 इन्द्रा युवं वरुणा दिद्युम् अस्मिन्न् ओजिष्ठम् उग्रा नि वधिष्टं वज्रम् RV_04.041.04.2 यो नो दुरेवो वृकतिर् दभीतिस् तस्मिन् मिमाथाम् अभिभूत्य् ओजः RV_04.041.05.1 इन्द्रा युवं वरुणा भूतम् अस्या धियः प्रेतारा वृषभेव धेनोः RV_04.041.05.2 सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः RV_04.041.06.1 तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश् च पौंस्ये RV_04.041.06.2 इन्द्रा नो अत्र वरुणा स्याताम् अवोभिर् दस्मा परितक्म्यायाम् RV_04.041.07.1 युवाम् इद् ध्य् अवसे पूर्व्याय परि प्रभूती गविषः स्वापी RV_04.041.07.2 वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू RV_04.041.08.1 ता वां धियो ऽवसे वाजयन्तीर् आजिं न जग्मुर् युवयूः सुदानू RV_04.041.08.2 श्रिये न गाव उप सोमम् अस्थुर् इन्द्रं गिरो वरुणम् मे मनीषाः RV_04.041.09.1 इमा इन्द्रं वरुणम् मे मनीषा अग्मन्न् उप द्रविणम् इछमानाः RV_04.041.09.2 उपेम् अस्थुर् जोष्टार इव वस्वो रघ्वीर् इव श्रवसो भिक्षमाणाः RV_04.041.10.1 अश्व्यस्य त्मना रथ्यस्य पुष्टेर् नित्यस्य रायः पतयः स्याम RV_04.041.10.2 ता चक्राणा ऊतिभिर् नव्यसीभिर् अस्मत्रा रायो नियुतः सचन्ताम् RV_04.041.11.1 आ नो बृहन्ता बृहतीभिर् ऊती इन्द्र यातं वरुण वाजसातौ RV_04.041.11.2 यद् दिद्यवः पृतनासु प्रक्रीळान् तस्य वां स्याम सनितार आजेः RV_04.042.01.1 मम द्विता rëÂraæ क्षत्रियस्य विश्वायोर् विश्वे अमृता यथा नः RV_04.042.01.2 क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः RV_04.042.02.1 अहं राजा वरुणो मह्यं तान्य् असुर्याणि प्रथमा धारयन्त RV_04.042.02.2 क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः RV_04.042.03.1 अहम् इन्द्रो वरुणस् ते महित्वोर्वी गभीरे रजसी सुमेके RV_04.042.03.2 त्वष्टेव विश्वा भुवनानि विद्वान् सम् ऐरयं रोदसी धारयं च RV_04.042.04.1 अहम् अपो अपिन्वम् उक्षमाणा धारयं दिवं सदन ऋतस्य RV_04.042.04.2 ऋतेन पुत्रो अदितेर् ऋतावोत त्रिधातु प्रथयद् वि भूम RV_04.042.05.1 मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते RV_04.042.05.2 कृणोम्य् आजिम् मघवाहम् इन्द्र इयर्मि रेणुम् अभिभूत्योजाः RV_04.042.06.1 अहं ता विश्वा चकरं नकिर् मा दैव्यं सहो वरते अप्रतीतम् RV_04.042.06.2 यन् मा सोमासो ममदन् यद् उक्थोभे भयेते रजसी अपारे RV_04.042.07.1 विदुष् ते विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः RV_04.042.07.2 त्वं वृत्राणि शृण्विषे जघन्वान् त्वं वृतां अरिणा इन्द्र सिन्धून् RV_04.042.08.1 अस्माकम् अत्र पितरस् त आसन् सप्त ऋषयो दौर्गहे बध्यमाने RV_04.042.08.2 त आयजन्त त्रसदस्युम् अस्या इन्द्रं न वृत्रतुरम् अर्धदेवम् RV_04.042.09.1 पुरुकुत्सानी हि वाम् अदाशद् धव्येभिर् इन्द्रावरुणा नमोभिः RV_04.042.09.2 अथा राजानं त्रसदस्युम् अस्या वृत्रहणं ददथुर् अर्धदेवम् RV_04.042.10.1 राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः RV_04.042.10.2 तां धेनुम् इन्द्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् RV_04.043.01.1 क उ श्रवत् कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते RV_04.043.01.2 कस्येमां देवीम् अमृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् RV_04.043.02.1 को मृळाति कतम आगमिष्ठो देवानाम् उ कतमः शम्भविष्ठः RV_04.043.02.2 रथं कम् आहुर् द्रवदश्वम् आशुं यं सूर्यस्य दुहितावृणीत RV_04.043.03.1 मक्षू हि ष्मा गछथ ईवतो द्यून् इन्द्रो न शक्तिम् परितक्म्यायाम् RV_04.043.03.2 दिव आजाता दिव्या सुपर्णा कया शचीनाम् भवथः शचिष्ठा RV_04.043.04.1 का वाम् भूद् उपमातिः कया न आश्विना गमथो हूयमाना RV_04.043.04.2 को वाम् महश् चित् त्यजसो अभीक उरुष्यतम् माध्वी दस्रा न ऊती RV_04.043.05.1 उरु वां रथः परि नक्षति द्याम् आ यत् समुद्राद् अभि वर्तते वाम् RV_04.043.05.2 मध्वा माध्वी मधु वाम् प्रुषायन् यत् सीं वाम् पृक्षो भुरजन्त पक्वाः RV_04.043.06.1 सिन्धुर् ह वां रसया सिञ्चद् अश्वान् घृणा वयो ऽरुषासः परि ग्मन् RV_04.043.06.2 तद् ऊ षु वाम् अजिरं चेति यानं येन पती भवथः सूर्यायाः RV_04.043.07.1 इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना RV_04.043.07.2 उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् RV_04.044.01.1 तं वां रथं वयम् अद्या हुवेम पृथुज्रयम् अश्विना संगतिं गोः RV_04.044.01.2 यः सूर्यां वहति वन्धुरायुर् गिर्वाहसम् पुरुतमं वसूयुम् RV_04.044.02.1 युवं श्रियम् अश्विना देवता तां दिवो नपाता वनथः शचीभिः RV_04.044.02.2 युवोर् वपुर् अभि पृक्षः सचन्ते वहन्ति यत् ककुहासो रथे वाम् RV_04.044.03.1 को वाम् अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः RV_04.044.03.2 ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् RV_04.044.04.1 हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् RV_04.044.04.2 पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय RV_04.044.05.1 आ नो यातं दिवो अछा पृथिव्या हिरण्ययेन सुवृता रथेन RV_04.044.05.2 मा वाम् अन्ये नि यमन् देवयन्तः सं यद् ददे नाभिः पूर्व्या वाम् RV_04.044.06.1 नू नो रयिम् पुरुवीरम् बृहन्तं दस्रा मिमाथाम् उभयेष्व् अस्मे RV_04.044.06.2 नरो यद् वाम् अश्विना स्तोमम् आवन् सधस्तुतिम् आजमीळ्हासो अग्मन् RV_04.044.07.1 इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना RV_04.044.07.2 उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् RV_04.045.01.1 एष स्य भानुर् उद् इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि RV_04.045.01.2 पृक्षासो अस्मिन् मिथुना अधि त्रयो दृतिस् तुरीयो मधुनो वि रप्शते RV_04.045.02.1 उद् वाम् पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु RV_04.045.02.2 अपोर्णुवन्तस् तम आ परीवृतं स्वर् ण शुक्रं तन्वन्त आ रजः RV_04.045.03.1 मध्वः पिबतम् मधुपेभिर् आसभिर् उत प्रियम् मधुने युञ्जाथां रथम् RV_04.045.03.2 आ वर्तनिम् मधुना जिन्वथस् पथो दृतिं वहेथे मधुमन्तम् अश्विना RV_04.045.04.1 हंसासो ये वाम् मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः RV_04.045.04.2 उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गछथः RV_04.045.05.1 स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोर् अश्विना RV_04.045.05.2 यन् निक्तहस्तस् तरणिर् विचक्षणः सोमं सुषाव मधुमन्तम् अद्रिभिः RV_04.045.06.1 आकेनिपासो अहभिर् दविध्वतः स्वर् ण शुक्रं तन्वन्त आ रजः RV_04.045.06.2 सूरश् चिद् अश्वान् युयुजान ईयते विश्वां अनु स्वधया चेतथस् पथः RV_04.045.07.1 प्र वाम् अवोचम् अश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति RV_04.045.07.2 येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम् भोजम् अछ RV_04.046.01.1 अग्रम् पिबा मधूनां सुतं वायो दिविष्टिषु RV_04.046.01.2 त्वं हि पूर्वपा असि RV_04.046.02.1 शतेना नो अभिष्टिभिर् नियुत्वां इन्द्रसारथिः RV_04.046.02.2 वायो सुतस्य तृम्पतम् RV_04.046.03.1 आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः RV_04.046.03.2 वहन्तु सोमपीतये RV_04.046.04.1 रथं हिरण्यवन्धुरम् इन्द्रवायू स्वध्वरम् RV_04.046.04.2 आ हि स्थाथो दिविस्पृशम् RV_04.046.05.1 रथेन पृथुपाजसा दाश्वांसम् उप गछतम् RV_04.046.05.2 इन्द्रवायू इहा गतम् RV_04.046.06.1 इन्द्रवायू अयं सुतस् तं देवेभिः सजोषसा RV_04.046.06.2 पिबतं दाशुषो गृहे RV_04.046.07.1 इह प्रयाणम् अस्तु वाम् इन्द्रवायू विमोचनम् RV_04.046.07.2 इह वां सोमपीतये RV_04.047.01.1 वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु RV_04.047.01.2 आ याहि सोमपीतये स्पार्हो देव नियुत्वता RV_04.047.02.1 इन्द्रश् च वायव् एषां सोमानाम् पीतिम् अर्हथः RV_04.047.02.2 युवां हि यन्तीन्दवो निम्नम् आपो न सध्र्यक् RV_04.047.03.1 वायव् इन्द्रश् च शुष्मिणा सरथं शवसस् पती RV_04.047.03.2 नियुत्वन्ता न ऊतय आ यातं सोमपीतये RV_04.047.04.1 या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा RV_04.047.04.2 अस्मे ता यज्ञवाहसेन्द्रवायू नि यछतम् RV_04.048.01.1 विहि होत्रा अवीता विपो न रायो अर्यः RV_04.048.01.2 वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये RV_04.048.02.1 निर्युवाणो अशस्तीर् नियुत्वां इन्द्रसारथिः RV_04.048.02.2 वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये RV_04.048.03.1 अनु कृष्णे वसुधिती येमाते विश्वपेशसा RV_04.048.03.2 वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये RV_04.048.04.1 वहन्तु त्वा मनोयुजो युक्तासो नवतिर् नव RV_04.048.04.2 वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये RV_04.048.05.1 वायो शतं हरीणां युवस्व पोष्याणाम् RV_04.048.05.2 उत वा ते सहस्रिणो रथ आ यातु पाजसा RV_04.049.01.1 इदं वाम् आस्य्„ हविः प्रियम् इन्द्राबृहस्पती RV_04.049.01.2 उक्थम् मदश् च शस्यते RV_04.049.02.1 अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती RV_04.049.02.2 चारुर् मदाय पीतये RV_04.049.03.1 आ न इन्द्राबृहस्पती गृहम् इन्द्रश् च गछतम् RV_04.049.03.2 सोमपा सोमपीतये RV_04.049.04.1 अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् RV_04.049.04.2 अश्वावन्तं सहस्रिणम् RV_04.049.05.1 इन्द्राबृहस्पती वयं सुते गीर्भिर् हवामहे RV_04.049.05.2 अस्य सोमस्य पीतये RV_04.049.06.1 सोमम् इन्द्राबृहस्पती पिबतं दाशुषो गृहे RV_04.049.06.2 मादयेथां तदोकसा RV_04.050.01.1 यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण RV_04.050.01.2 तम् प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् RV_04.050.02.1 धुनेतयः सुप्रकेतम् मदन्तो बृहस्पते अभि ये नस् ततस्रे RV_04.050.02.2 पृषन्तं सृप्रम् अदब्धम् ऊर्वम् बृहस्पते रक्षताद् अस्य योनिम् RV_04.050.03.1 बृहस्पते या परमा परावद् अत आ त ऋतस्पृशो नि षेदुः RV_04.050.03.2 तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्य् अभितो विरप्शम् RV_04.050.04.1 बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् RV_04.050.04.2 सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमांसि RV_04.050.05.1 स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण RV_04.050.05.2 बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् RV_04.050.06.1 एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः RV_04.050.06.2 बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् RV_04.050.07.1 स इद् राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थाव् अभि वीर्य्„ण RV_04.050.07.2 बृहस्पतिं यः सुभृतम् बिभर्ति वल्गूयति वन्दते पूर्वभाजम् RV_04.050.08.1 स इत् क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् RV_04.050.08.2 तस्मै विशः स्वयम् एवा नमन्ते यस्मिन् ब्रह्मा राजनि पूर्व एति RV_04.050.09.1 अप्रतीतो जयति सं धनानि प्रतिजन्यान्य् उत या सजन्या RV_04.050.09.2 अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तम् अवन्ति देवाः RV_04.050.10.1 इन्द्रश् च सोमम् पिबतम् बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू RV_04.050.10.2 आ वां विशन्त्व् इन्दवः स्वाभुवो ऽस्मे रयिं सर्ववीरं नि यछतम् RV_04.050.11.1 बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर् भूत्व् अस्मे RV_04.050.11.2 अविष्टं धियो जिगृतम् पुरंधीर् जजस्तम् अर्यो वनुषाम् अरातीः RV_04.051.01.1 इदम् उ त्यत् पुरुतमम् पुरस्ताज् ज्योतिस् तमसो वयुनावद् अस्थात् RV_04.051.01.2 नूनं दिवो दुहितरो विभातीर् गातुं कृणवन्न् उषसो जनाय RV_04.051.02.1 अस्थुर् उ चित्रा उषसः पुरस्तान् मिता इव स्वरवो ऽध्वरेषु RV_04.051.02.2 व्य् ऊ व्रजस्य तमसो द्वारोछन्तीर् अव्रञ् छुचयः पावकाः RV_04.051.03.1 उछन्तीर् अद्य चितयन्त भोजान् राधोदेयायोषसो मघोनीः RV_04.051.03.2 अचित्रे अन्तः पणयः ससन्त्व् अबुध्यमानास् तमसो विमध्ये RV_04.051.04.1 कुवित् स देवीः सनयो नवो वा यामो बभूयाद् उषसो वो अद्य RV_04.051.04.2 येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवद् ऊष RV_04.051.05.1 यूयं हि देवीर् ऋतयुग्भिर् अश्वैः परिप्रयाथ भुवनानि सद्यः RV_04.051.05.2 प्रबोधयन्तीर् उषसः ससन्तं द्विपाच् चतुष्पाच् चरथाय जीवम् RV_04.051.06.1 क्व स्विद् आसां कतमा पुराणी यया विधाना विदधुर् ऋभूणाम् RV_04.051.06.2 शुभं यच् छुभ्रा उषसश् चरन्ति न वि ज्ञायन्ते सदृशीर् अजुर्याः RV_04.051.07.1 ता घा ता भद्रा उषसः पुरासुर् अभिष्टिद्युम्ना ऋतजातसत्याः RV_04.051.07.2 यास्व् ईजानः शशमान उक्थै स्तुवञ् छंसन् द्रविणं सद्य आप RV_04.051.08.1 ता आ चरन्ति समना पुरस्तात् समानतः समना पप्रथानाः RV_04.051.08.2 ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते RV_04.051.09.1 ता इन् न्व् एव समना समानीर् अमीतवर्णा उषसश् चरन्ति RV_04.051.09.2 गूहन्तीर् अभ्वम् असितं रुशद्भिः शुक्रास् तनूभिः शुचयो रुचानाः RV_04.051.10.1 रयिं दिवो दुहितरो विभातीः प्रजावन्तं यछतास्मासु देवीः RV_04.051.10.2 स्योनाद् आ वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम RV_04.051.11.1 तद् वो दिवो दुहितरो विभातीर् उप ब्रुव उषसो यज्ञकेतुः RV_04.051.11.2 वयं स्याम यशसो जनेषु तद् द्यौश् च धत्ताम् पृथिवी च देवी RV_04.052.01.1 प्रति ष्या सूनरी जनी व्युछन्ती परि स्वसुः RV_04.052.01.2 दिवो अदर्शि दुहिता RV_04.052.02.1 अश्वेव चित्रारुषी माता गवाम् ऋतावरी RV_04.052.02.2 सखाभूद् अश्विनोर् उषाः RV_04.052.03.1 उत सखास्य् अश्विनोर् उत माता गवाम् असि RV_04.052.03.2 उतोषो वस्व ईशिषे RV_04.052.04.1 यावयद्द्वेषसं त्वा चिकित्वित् सूनृतावरि RV_04.052.04.2 प्रति स्तोमैर् अभुत्स्महि RV_04.052.05.1 प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः RV_04.052.05.2 ओषा अप्रा उरु ज्रयः RV_04.052.06.1 आपप्रुषी विभावरि व्य् आवर् ज्योतिषा तमः RV_04.052.06.2 उषो अनु स्वधाम् अव RV_04.052.07.1 आ द्यां तनोषि रश्मिभिर् आन्तरिक्षम् उरु प्रियम् RV_04.052.07.2 उषः शुक्रेण शोचिषा RV_04.053.01.1 तद् देवस्य सवितुर् वार्यम् महद् वृणीमहे असुरस्य प्रचेतसः RV_04.053.01.2 छर्दिर् येन दाशुषे यछति त्मना तन् नो महां उद् अयान् देवो अक्तुभिः RV_04.053.02.1 दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिम् प्रति मुञ्चते कविः RV_04.053.02.2 विचक्षणः प्रथयन्न् आपृणन्न् उर्व् अजीजनत् सविता सुम्नम् उक्थ्यम् RV_04.053.03.1 आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे RV_04.053.03.2 प्र बाहू अस्राक् सविता सवीमनि निवेशयन् प्रसुवन्न् अक्तुभिर् जगत् RV_04.053.04.1 अदाभ्यो भुवनानि प्रचाकशद् व्रतानि देवः सविताभि रक्षते RV_04.053.04.2 प्रास्राग् बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति RV_04.053.05.1 त्रिर् अन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस् त्रीणि रोचना RV_04.053.05.2 तिस्रो दिवः पृथिवीस् तिस्र इन्वति त्रिभिर् व्रतैर् अभि नो रक्षति त्मना RV_04.053.06.1 बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुर् उभयस्य यो वशी RV_04.053.06.2 स नो देवः सविता शर्म यछत्व् अस्मे क्षयाय त्रिवरूथम् अंहसः RV_04.053.07.1 आगन् देव ऋतुभिर् वर्धतु क्षयं दधातु नः सविता सुप्रजाम् इषम् RV_04.053.07.2 स नः क्षपाभिर् अहभिश् च जिन्वतु प्रजावन्तं रयिम् अस्मे सम् इन्वतु RV_04.054.01.1 अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः RV_04.054.01.2 वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् RV_04.054.02.1 देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वं सुवसि भागम् उत्तमम् RV_04.054.02.2 आद् इद् दामानं सवितर् व्य् ‘र्णुषे ऽनूचीना जीविता मानुषेभ्यः RV_04.054.03.1 अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता RV_04.054.03.2 देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः RV_04.054.04.1 न प्रमिये सवितुर् दैव्यस्य तद् यथा विश्वम् भुवनं धारयिष्यति RV_04.054.04.2 यत् पृथिव्या वरिमन्न् आ स्वङ्गुरिर् वर्ष्मन् दिवः सुवति सत्यम् अस्य तत् RV_04.054.05.1 इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः क्षयां एभ्यः सुवसि पस्त्यावतः RV_04.054.05.2 यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते RV_04.054.06.1 ये ते त्रिर् अहन् सवितः सवासो दिवे-दिवे सौभगम् आसुवन्ति RV_04.054.06.2 इन्द्रो द्यावापृथिवी सिन्धुर् अद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् RV_04.055.01.1 को वस् त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः RV_04.055.01.2 सहीयसो वरुण मित्र मर्तात् को वो ऽध्वरे वरिवो धाति देवाः RV_04.055.02.1 प्र ये धामानि पूर्व्याण्य् अर्चान् वि यद् उछान् वियोतारो अमूराः RV_04.055.02.2 विधातारो वि ते दधुर् अजस्रा ऋतधीतयो रुरुचन्त दस्माः RV_04.055.03.1 प्र पस्त्याम् अदितिं सिन्धुम् अर्कैः स्वस्तिम् ईळे सख्याय देवीम् RV_04.055.03.2 उभे यथा नो अहनी निपात उषासानक्ता करताम् अदब्धे RV_04.055.04.1 व्य् अर्यमा वरुणश् चेति पन्थाम् इषस् पतिः सुवितं गातुम् अग्निः RV_04.055.04.2 इन्द्राविष्णू नृवद् उ षु स्तवाना शर्म नो यन्तम् अमवद् वरूथम् RV_04.055.05.1 आ पर्वतस्य मरुताम् अवांसि देवस्य त्रातुर् अव्रि भगस्य RV_04.055.05.2 पात् पतिर् जन्याद् अंहसो नो मित्रो मित्रियाद् उत न उरुष्येत् RV_04.055.06.1 नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिर् इष्टैः RV_04.055.06.2 समुद्रं न संचरणे सनिष्यवो gharmasvaraso nadyo apa vran RV_04.055.07.1 devair no devy aditir ni पातु देवस् त्राता त्रायताम् अप्रयुछन् RV_04.055.07.2 नहि मित्रस्य वरुणस्य धासिम् अर्हामसि प्रमियं सान्व् अग्नेः RV_04.055.08.1 अग्निर् ईशे वसव्यस्याग्निर् महः सौभगस्य RV_04.055.08.2 तान्य् अस्मभ्यं रासते RV_04.055.09.1 उषो मघोन्य् आ वह सूनृते वार्या पुरु RV_04.055.09.2 अस्मभ्यं वाजिनीवति RV_04.055.10.1 तत् सु नः सविता भगो वरुणो मित्रो अर्यमा RV_04.055.10.2 इन्द्रो नो राधसा गमत् RV_04.056.01.1 मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिर् अर्कैः RV_04.056.01.2 यत् सीं वरिष्ठे बृहती विमिन्वन् रुवद् धोक्षा पप्रथानेभिर् एवैः RV_04.056.02.1 देवी देवेभिर् यजते यजत्रैर् अमिनती तस्थतुर् उक्षमाणे RV_04.056.02.2 ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर् अर्कैः RV_04.056.03.1 स इत् स्वपा भुवनेष्व् आस य इमे द्यावापृथिवी जजान RV_04.056.03.2 उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम् ऐरत् RV_04.056.04.1 नू रोदसी बृहद्भिर् नो वरूथैः पत्नीवद्भिर् इषयन्ती सजोषाः RV_04.056.04.2 उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः RV_04.056.05.1 प्र वाम् महि द्यवी अभ्य् उपस्तुतिम् भरामहे RV_04.056.05.2 शुची उप प्रशस्तये RV_04.056.06.1 पुनाने तन्वा मिथः स्वेन दक्षेण राजथः RV_04.056.06.2 ऊह्याथे सनाद् ऋतम् RV_04.056.07.1 मही मित्रस्य साधथस् तरन्ती पिप्रती ऋतम् RV_04.056.07.2 परि यज्ञं नि षेदथुः RV_04.057.01.1 क्षेत्रस्य पतिना वयं हितेनेव जयामसि RV_04.057.01.2 गाम् अश्वम् पोषयित्न्व् आ स नो मृळातीदृशे RV_04.057.02.1 क्षेत्रस्य पते मधुमन्तम् ऊर्मिं धेनुर् इव पयो अस्मासु धुक्ष्व RV_04.057.02.2 मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो मृळयन्तु RV_04.057.03.1 मधुमतीर् ओषधीर् द्याव आपो मधुमन् नो भवत्व् अन्तरिक्षम् RV_04.057.03.2 क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनं चरेम RV_04.057.04.1 शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् RV_04.057.04.2 शुनं वरत्रा बध्यन्तां शुनम् अष्ट्राम् उद् इङ्गय RV_04.057.05.1 शुनासीराव् इमां वाचं जुषेथां यद् दिवि चक्रथुः पयः RV_04.057.05.2 तेनेमाम् उप सिञ्चतम् RV_04.057.06.1 अर्वाची सुभगे भव सीते वन्दामहे त्वा RV_04.057.06.2 यथा नः सुभगाससि यथा नः सुफलाससि RV_04.057.07.1 इन्द्रः सीतां नि गृह्णातु ताम् पूषानु यछतु RV_04.057.07.2 सा नः पयस्वती दुहाम् उत्तराम्-उत्तरां समाम् RV_04.057.08.1 शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः RV_04.057.08.2 शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम् RV_04.058.01.1 समुद्राद् ऊर्मिर् मधुमां उद् आरद् उपांशुना सम् अमृतत्वम् आन RV_04.058.01.2 घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः RV_04.058.02.1 वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः RV_04.058.02.2 उप ब्रह्मा ӭणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् RV_04.058.03.1 चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य RV_04.058.03.2 त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश RV_04.058.04.1 त्रिधा हितम् पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् RV_04.058.04.2 इन्द्र एकं सूर्य एकं जजान वेनाद् एकं स्वधया निष् टतक्षुः RV_04.058.05.1 एता अर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे RV_04.058.05.2 घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् RV_04.058.06.1 सम्यक् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः RV_04.058.06.2 एते अर्षन्त्य् ऊर्मयो घृतस्य मृगा इव क्षिपणोर् ईषमाणाः RV_04.058.07.1 सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः RV_04.058.07.2 घृतस्य धारा अरुषो न वाजी këÂhà भिन्दन्न् ऊर्मिभिः पिन्वमानः RV_04.058.08.1 अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् RV_04.058.08.2 घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः RV_04.058.09.1 कन्या इव वहतुम् एतवा उ अञ्ज्य् अञ्जाना अभि चाकशीमि RV_04.058.09.2 यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत् पवन्ते RV_04.058.10.1 अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त RV_04.058.10.2 इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते RV_04.058.11.1 धामन् ते विश्वम् भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्य् अन्तर् आयुषि RV_04.058.11.2 अपाम् अनीके समिथे य आभृतस् तम् अश्याम मधुमन्तं त ऊर्मिम्