RGVEDA 4 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_04.001.01.1 त्वां ह्य् अग्ने सदम् इत् समन्यवो देवासो देवम् अरतिं न्येरिर इति क्रत्वा न्येरिरे RV_04.001.01.2 अमर्त्यं यजत मर्त्येष्व् आ देवम् आदेवं जनत प्रचेतसं विश्वम् आदेवं जनत प्रचेतसम् RV_04.001.02.1 स भ्रातरं वरुणम् अग्न आ ववृत्स्व देवां अछा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् RV_04.001.02.2 ऋतावानम् आदित्यं चर्षणीधृतं राजानं चर्षणीधृतम् RV_04.001.03.1 सखे सखायम् अभ्य् आ ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या RV_04.001.03.2 अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु तोकाय तुजे शुशुचान शं कृध्य् अस्मभ्यं दस्म शं कृधि RV_04.001.04.1 त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेळो ऽव यासिसीष्ठाः RV_04.001.04.2 यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्य् अस्मत् RV_04.001.05.1 स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ RV_04.001.05.2 अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि RV_04.001.06.1 अस्य श्रेष्ठा सुभगस्य संदृग् देवस्य चित्रतमा मर्त्येषु RV_04.001.06.2 शुचि घृतं न तप्तम् अघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः RV_04.001.07.1 त्रिर् अस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्य् अग्नेः RV_04.001.07.2 अनन्ते अन्तः परिवीत आगाच् छुचिः शुक्रो अर्यो रोरुचानः RV_04.001.08.1 स दूतो विश्वेद् अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः RV_04.001.08.2 रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् RV_04.001.09.1 स चेतयन् मनुषो यज्ञबन्धुः प्र तम् मह्या रशनया नयन्ति RV_04.001.09.2 स क्षेत्य् अस्य दुर्यासु साधन् देवो मर्तस्य सधनित्वम् आप RV_04.001.10.1 स तू नो अग्निर् नयतु प्रजानन्न् अछा रत्नं देवभक्तं यद् अस्य RV_04.001.10.2 धिया यद् विश्वे अमृता अकृण्वन् द्यौष् पिता जनिता सत्यम् उक्षन् RV_04.001.11.1 स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ RV_04.001.11.b अपाद् अशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे RV_04.001.12.1 प्र शर्ध आर्त प्रथमं विपन्यम् ऋतस्य योना वृषभस्य नीळे RV_04.001.12.2 स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासो ऽजनयन्त वृष्णे RV_04.001.13.1 अस्माकम् अत्र पितरो मनुष्या अभि प्र सेदुर् ऋतम् आशुषाणाः RV_04.001.13.2 अश्मव्रजाः सुदुघा वव्रे अन्तर् उद् उस्रा आजन्न् उषसो हुवानाः RV_04.001.14.1 ते मर्मृजत ददृवांसो अद्रिं तद् एषाम् अन्ये अभितो वि वोचन् RV_04.001.14.2 पश्वयन्त्रासो अभि कारम् अर्चन् विदन्त ज्योतिश् चकृपन्त धीभिः RV_04.001.15.1 ते गव्यता मनसा दृध्रम् उब्धं गा येमानम् परि षन्तम् अद्रिम् RV_04.001.15.2 दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तम् उशिजो वि वव्रुः RV_04.001.16.1 ते मन्वत प्रथमं नाम धेनोस् त्रिः सप्त मातुः परमाणि विन्दन् RV_04.001.16.2 तज् जानतीर् अभ्य् अनूषत व्रा आविर् भुवद् अरुणीर् यशसा गोः RV_04.001.17.1 नेशत् तमो दुधितं रोचत द्यौर् उद् देव्या उषसो भानुर् अर्त RV_04.001.17.2 आ सूर्यो बृहतस् तिष्ठद् अज्राम् ऋजु मर्तेषु वृजिना च पश्यन् RV_04.001.18.1 आद् इत् पश्चा बुबुधाना व्य् अख्यन्न् आद् इद् रत्नं धारयन्त द्युभक्तम् RV_04.001.18.2 विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम् अस्तु RV_04.001.19.1 अछा वोचेय शुशुचानम् अग्निं होतारं विश्वभरसं यजिष्ठम् RV_04.001.19.2 शुच्य् ऊधो अतृणन् न गवाम् अन्धो न पूतम् परिषिक्तम् अंशोः RV_04.001.20.1 विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् RV_04.001.20.2 अग्निर् देवानाम् अव आवृणानः सुमृळीको भवतु जातवेदाः RV_04.002.01.1 यो मर्त्येष्व् अमृत ऋतावा देवो देवेष्व् अरतिर् निधायि RV_04.002.01.2 होता यजिष्ठो मह्ना शुचध्यै हव्यैर् अग्निर् मनुष ईरयध्यै RV_04.002.02.1 इह त्वं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर् अग्ने RV_04.002.02.2 दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान् वृषणः शुक्रांश् च RV_04.002.03.1 अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा RV_04.002.03.2 अन्तर् ईयसे अरुषा युजानो युष्मांश् च देवान् विश आ च मर्तान् RV_04.002.04.1 अर्यमणं वरुणम् मित्रम् एषाम् इन्द्राविष्णू मरुतो अश्विनोत RV_04.002.04.2 स्वश्वो अग्ने सुरथः सुराधा एद् उ वह सुहविषे जनाय RV_04.002.05.1 गोमां अग्ने ऽविमां अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः RV_04.002.05.2 इळावां एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् RV_04.002.06.1 यस् त इध्मं जभरत् सिष्विदानो मूर्धानं वा ततपते त्वाया RV_04.002.06.2 भुवस् तस्य स्वतवांः पायुर् अग्ने विश्वस्मात् सीम् अघायत उरुष्य RV_04.002.07.1 यस् ते भराद् अन्नियते चिद् अन्नं निशिषन् मन्द्रम् अतिथिम् उदीरत् RV_04.002.07.2 आ देवयुर् इनधते दुरोणे तस्मिन् रयिर् ध्रुवो अस्तु दास्वान् RV_04.002.08.1 यस् त्वा दोषा य उषसि प्रशंसात् प्रियं वा त्वा कृणवते हविष्मान् RV_04.002.08.2 अश्वो न स्वे दम आ हेम्यावान् तम् अंहसः पीपरो दाश्वांसम् RV_04.002.09.1 यस् तुभ्यम् अग्ने अमृताय दाशद् दुवस् त्वे कृणवते यतस्रुक् RV_04.002.09.2 न स राया शशमानो वि योषन् नैनम् अंहः परि वरद् अघायोः RV_04.002.10.1 यस्य त्वम् अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः RV_04.002.10.2 प्रीतेद् असद् धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः RV_04.002.11.1 चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् RV_04.002.11.2 राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्य RV_04.002.12.1 कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व् आयोः RV_04.002.12.2 अतस् त्वं दृश्यां अग्न एतान् पड्भिः पश्येर् अद्भुतां अर्य एवैः RV_04.002.13.1 त्वम् अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ RV_04.002.13.2 रत्नम् भर शशमानाय घृष्वे पृथु श्चन्द्रम् अवसे चर्षणिप्राः RV_04.002.14.1 अधा ह यद् वयम् अग्ने त्वाया पड्भिर् हस्तेभिश् चकृमा तनूभिः RV_04.002.14.2 रथं न क्रन्तो अपसा भुरिजोर् ऋतं येमुः सुध्य आशुषाणाः RV_04.002.15.1 अधा मातुर् उषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् RV_04.002.15.2 दिवस् पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः RV_04.002.16.1 अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः RV_04.002.16.2 शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर् अप व्रन् RV_04.002.17.1 सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः RV_04.002.17.2 शुचन्तो अग्निं ववृधन्त इन्द्रम् ऊर्वं गव्यम् परिषदन्तो अग्मन् RV_04.002.18.1 आ यूथेव क्षुमति पश्वो अख्यद् देवानां यज् जनिमान्त्य् उग्र RV_04.002.18.2 मर्तानां चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः RV_04.002.19.1 अकर्म ते स्वपसो अभूम ऋतम् अवस्रन्न् उषसो विभातीः RV_04.002.19.2 अनूनम् अग्निम् पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश् चारु चक्षुः RV_04.002.20.1 एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व RV_04.002.20.2 उच् छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि RV_04.003.01.1 आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः RV_04.003.01.2 अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् RV_04.003.02.1 अयं योनिश् चकृमा यं वयं ते जायेव पत्य उशती सुवासाः RV_04.003.02.2 अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः RV_04.003.03.1 आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः RV_04.003.03.2 देवाय शस्तिम् अमृताय शंस ग्रावेव सोता मधुषुद् यम् ईळे RV_04.003.04.1 त्वं चिन् नः शम्या अग्ने अस्या ऋतस्य बोध्य् ऋतचित् स्वाधीः RV_04.003.04.2 कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते RV_04.003.05.1 कथा ह तद् वरुणाय त्वम् अग्ने कथा दिवे गर्हसे कन् न आगः RV_04.003.05.2 कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कद् अर्यम्णे कद् भगाय RV_04.003.06.1 कद् धिष्ण्यासु वृधसानो अग्ने कद् वाताय प्रतवसे शुभंये RV_04.003.06.2 परिज्मने नासत्याय क्षे ब्रवः कद् अग्ने रुद्राय नृघ्ने RV_04.003.07.1 कथा महे पुष्टिम्भराय पूष्णे कद् रुद्राय सुमखाय हविर्दे RV_04.003.07.2 कद् विष्णव उरुगायाय रेतो ब्रवः कद् अग्ने शरवे बृहत्यै RV_04.003.08.1 कथा शर्धाय मरुताम् ऋताय कथा सूरे बृहते पृछ्यमानः RV_04.003.08.2 प्रति ब्रवो ऽदितये तुराय साधा दिवो जातवेदश् चिकित्वान् RV_04.003.09.1 ऋतेन ऋतं नियतम् ईळ आ गोर् आमा सचा मधुमत् पक्वम् अग्ने RV_04.003.09.2 कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय RV_04.003.10.1 ऋतेन हि ष्मा वृषभश् चिद् अक्तः पुमां अग्निः पयसा पृष्ठ्य्„न RV_04.003.10.2 अस्पन्दमानो अचरद् वयोधा वृषा शुक्रं दुदुहे पृश्निर् ऊधः RV_04.003.11.1 ऋतेनाद्रिं व्य् असन् भिदन्तः सम् अङ्गिरसो नवन्त गोभिः RV_04.003.11.2 शुनं नरः परि षदन्न् उषासम् आविः स्वर् अभवज् जाते अग्नौ RV_04.003.12.1 ऋतेन देवीर् अमृता अमृक्ता अर्णोभिर् आपो मधुमद्भिर् अग्ने RV_04.003.12.2 वाजी न सर्गेषु प्रस्तुभानः प्र सदम् इत् स्रवितवे दधन्युः RV_04.003.13.1 मा कस्य यक्षं सदम् इद् धुरो गा मा वेशस्य प्रमिनतो मापेः RV_04.003.13.2 मा भ्रातुर् अग्ने अनृजोर् ऋणं वेर् मा सख्युर् दक्षं रिपोर् भुजेम RV_04.003.14.1 रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः RV_04.003.14.2 प्रति ष्फुर वि रुज वीड्व् अंहो जहि रक्षो महि चिद् वावृधानम् RV_04.003.15.1 एभिर् भव सुमना अग्ने अर्कैर् इमान् स्पृश मन्मभिः शूर वाजान् RV_04.003.15.2 उत ब्रह्माण्य् अङ्गिरो जुषस्व सं ते शस्तिर् देववाता जरेत RV_04.003.16.1 एता विश्वा विदुषे तुभ्यं वेधो नीथान्य् अग्ने निण्या वचांसि RV_04.003.16.2 निवचना कवये काव्यान्य् अशंसिषम् मतिभिर् विप्र उक्थैः RV_04.004.01.1 कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवां इभेन RV_04.004.01.2 तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः RV_04.004.02.1 तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः RV_04.004.02.2 तपूंष्य् अग्ने जुह्वा पतंगान् असंदितो वि सृज विष्वग् उल्काः RV_04.004.03.1 प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः RV_04.004.03.2 यो नो दूरे अघशंसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् RV_04.004.04.1 उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्रां ओषतात् तिग्महेते RV_04.004.04.2 यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् RV_04.004.05.1 ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने RV_04.004.05.2 अव स्थिरा तनुहि यातुजूनां जामिम् अजामिम् प्र मृणीहि शत्रून् RV_04.004.06.1 स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् RV_04.004.06.2 विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् RV_04.004.07.1 सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः RV_04.004.07.2 पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः RV_04.004.08.1 अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम् इयं गीः RV_04.004.08.2 स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् RV_04.004.09.1 इह त्वा bhåry à cared upa tman दोषावस्तर् दीदिवांसम् अनु द्यून् RV_04.004.09.2 क्रीळन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् RV_04.004.10.1 यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन RV_04.004.10.2 तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् RV_04.004.11.1 महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय RV_04.004.11.2 त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः RV_04.004.12.1 अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः RV_04.004.12.2 ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व् अमूर RV_04.004.13.1 ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् RV_04.004.13.2 ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः RV_04.004.14.1 त्वया वयं सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् RV_04.004.14.2 उभा शंसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण RV_04.004.15.1 अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय RV_04.004.15.2 दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् RV_04.005.01.1 वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद् भाः RV_04.005.01.2 अनूनेन बृहता वक्षथेनोप स्तभायद् उपमिन् न रोधः RV_04.005.02.1 मा निन्दत य इमाम् मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् RV_04.005.02.2 पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः RV_04.005.03.1 साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस् तुविष्मान् RV_04.005.03.2 पदं न गोर् अपगूळ्हं विविद्वान् agnir mahyam pred u vocan मनीषाम् RV_04.005.04.1 प्र तां अग्निर् बभसत् तिग्मजम्भस् तपिष्ठेन शोचिषा यः सुराधाः RV_04.005.04.2 प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि RV_04.005.05.1 अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः RV_04.005.05.2 पापासः सन्तो अनृता असत्या इदम् पदम् अजनता गभीरम् RV_04.005.06.1 इदम् मे अग्ने कियते पावकामिनते गुरुम् भारं न मन्म RV_04.005.06.2 बृहद् दधाथ धृषता गभीरं यह्वम् पृष्ठम् प्रयसा सप्तधातु RV_04.005.07.1 तम् इन् न्व् एव समना समानम् अभि क्रत्वा पुनती धीतिर् अश्याः RV_04.005.07.2 ससस्य चर्मन्न् अधि चारु पृश्नेर् अग्रे रुप आरुपितं जबारु RV_04.005.08.1 प्रवाच्यं वचसः किम् मे अस्य गुहा हितम् उप निणिग् वदन्ति RV_04.005.08.2 यद् उस्रियाणाम् अप वार् इव व्रन् पाति प्रियं रुपो अग्रम् पदं वेः RV_04.005.09.1 इदम् उ त्यन् महि महाम् अनीकं यद् उस्रिया सचत पूर्व्यं गौः RV_04.005.09.2 ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद् रघुयद् विवेद RV_04.005.10.1 अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः RV_04.005.10.2 मातुष् पदे परमे अन्ति षद् गोर् वृष्णः शोचिषः प्रयतस्य जिह्वा RV_04.005.11.1 ऋतं वोचे नमसा पृछ्यमानस् तवाशसा जातवेदो यदीदम् RV_04.005.11.2 त्वम् अस्य क्षयसि यद् ध विश्वं दिवि यद् उ द्रविणं यत् पृथिव्याम् RV_04.005.12.1 किं नो अस्य द्रविणं कद् ध रत्नं वि नो वोचो जातवेदश् चिकित्वान् RV_04.005.12.2 गुहाध्वनः परमं यन् नो अस्य रेकु पदं न निदाना अगन्म RV_04.005.13.1 का मर्यादा वयुना कद् ध वामम् अछा गमेम रघवो न वाजम् RV_04.005.13.2 कदा नो देवीर् अमृतस्य पत्नीः सूरो वर्णेन ततनन्न् उषासः RV_04.005.14.1 अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः RV_04.005.14.2 अधा ते अग्ने किम् इहा वदन्त्य् अनायुधास आसता सचन्ताम् RV_04.005.15.1 अस्य श्रिये समिधानस्य वृष्णो वसोर् अनीकं दम आ रुरोच RV_04.005.15.2 रुशद् वसानः सुदृशीकरूपः क्षितिर् न राया पुरुवारो अद्यौत् RV_04.006.01.1 ऊर्ध्व ऊ षु णो अध्वरस्य होतर् अग्ने तिष्ठ देवताता यजीयान् RV_04.006.01.2 त्वं हि विश्वम् अभ्य् असि मन्म प्र वेधसश् चित् तिरसि मनीषाम् RV_04.006.02.1 अमूरो होता न्य् असादि विक्ष्व् अग्निर् मन्द्रो विदथेषु प्रचेताः RV_04.006.02.2 ऊर्ध्वम् भानुं सवितेवाश्रेन् मेतेव धूमं स्तभायद् उप द्याम् RV_04.006.03.1 यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद् देवतातिम् उराणः RV_04.006.03.2 उद् उ स्वरुर् नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः RV_04.006.04.1 स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर् जुजुषाणो अस्थात् RV_04.006.04.2 पर्य् अग्निः पशुपा न होता त्रिविष्ट्य् एति प्रदिव उराणः RV_04.006.05.1 परि त्मना मितद्रुर् एति होताग्निर् मन्द्रो मधुवचा ऋतावा RV_04.006.05.2 द्रवन्त्य् अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद् अभ्राट् RV_04.006.06.1 भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य चारुः RV_04.006.06.2 न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तन्व् रेप आ धुः RV_04.006.07.1 न यस्य सातुर् जनितोर् अवारि न मातरापितरा नू चिद् इष्टौ RV_04.006.07.2 अधा मित्रो न सुधितः पावको ऽग्निर् दीदाय मानुषीषु विक्षु RV_04.006.08.1 द्विर् यम् पञ्च जीजनन् संवसानाः स्वसारो अग्निम् मानुषीषु विक्षु RV_04.006.08.2 उषर्बुधम् अथर्यो न दन्तं शुक्रं स्वासम् परशुं न तिग्मम् RV_04.006.09.1 तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः RV_04.006.09.2 अरुषासो वृषण ऋजुमुष्का आ देवतातिम् अह्वन्त दस्माः RV_04.006.10.1 ये ह त्ये ते सहमाना अयासस् त्वेषासो अग्ने अर्चयश् चरन्ति RV_04.006.10.2 श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः RV_04.006.11.1 अकारि ब्रह्म समिधान तुभ्यं शंसात्य् उक्थं यजते व्य् ‘ धाः RV_04.006.11.2 होतारम् अग्निम् मनुषो नि षेदुर् नमस्यन्त उशिजः शंसम् आयोः RV_04.007.01.1 अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् ईड्यः RV_04.007.01.2 यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे RV_04.007.02.1 अग्ने कदा त आनुषग् भुवद् देवस्य चेतनम् RV_04.007.02.2 अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्व् ईड्यम् RV_04.007.03.1 ऋतावानं विचेतसम् पश्यन्तो द्याम् इव स्तृभिः RV_04.007.03.2 विश्वेषाम् अध्वराणां हस्कर्तारं दमे-दमे RV_04.007.04.1 आशुं दूतं विवस्वतो विश्वा यश् चर्षणीर् अभि RV_04.007.04.2 आ जभ्रुः केतुम् आयवो भृगवाणं विशे-विशे RV_04.007.05.1 तम् ईं होतारम् आनुषक् चिकित्वांसं नि षेदिरे RV_04.007.05.2 रण्वम् पावकशोचिषं यजिष्ठं सप्त धामभिः RV_04.007.06.1 तं शश्वतीषु मातृषु वन आ वीतम् अश्रितम् RV_04.007.06.2 चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् RV_04.007.07.1 ससस्य यद् वियुता सस्मिन्न् ऊधन्न् ऋतस्य धामन् रणयन्त देवाः RV_04.007.07.2 महां अग्निर् नमसा रातहव्यो वेर् अध्वराय सदम् इद् ऋतावा RV_04.007.08.1 वेर् अध्वरस्य दूत्यानि विद्वान् उभे अन्ता रोदसी संचिकित्वान् RV_04.007.08.2 दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि RV_04.007.09.1 कृष्णं त एम रुशतः पुरो भाश् चरिष्ण्व् अर्चिर् वपुषाम् इद् एकम् RV_04.007.09.2 यद् अप्रवीता दधते ह गर्भं सद्यश् चिज् जातो भवसीद् उ दूतः RV_04.007.10.1 सद्यो जातस्य ददृशानम् ओजो यद् अस्य वातो अनुवाति शोचिः RV_04.007.10.2 वृणक्ति तिग्माम् अतसेषु जिह्वां स्थिरा चिद् अन्ना दयते वि जम्भैः RV_04.007.11.1 तृषु यद् अन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः RV_04.007.11.2 वातस्य मेळिं सचते निजूर्वन्न् आशुं न वाजयते हिन्वे अर्वा RV_04.008.01.1 दूतं वो विश्ववेदसं हव्यवाहम् अमर्त्यम् RV_04.008.01.2 यजिष्ठम् ऋञ्जसे गिरा RV_04.008.02.1 स हि वेदा वसुधितिम् महां आरोधनं दिवः RV_04.008.02.2 स देवां एह वक्षति RV_04.008.03.1 स वेद देव आनमं देवाम् ऋतायते दमे RV_04.008.03.2 दाति प्रियाणि चिद् वसु RV_04.008.04.1 स होता सेद् उ दूत्यं चिकित्वां अन्तर् ईयते RV_04.008.04.2 विद्वां आरोधनं दिवः RV_04.008.05.1 ते स्याम ये अग्नये ददाशुर् हव्यदातिभिः RV_04.008.05.2 य ईम् पुष्यन्त इन्धते RV_04.008.06.1 ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे RV_04.008.06.2 ये अग्ना दधिरे दुवः RV_04.008.07.1 अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्पृहः RV_04.008.07.2 अस्मे वाजास ईरताम् RV_04.008.08.1 स विप्रश् चर्षणीनां शवसा मानुषाणाम् RV_04.008.08.2 अति क्षिप्रेव विध्यति RV_04.009.01.1 अग्ने मृळ महां असि य ईम् आ देवयुं जनम् RV_04.009.01.2 इयेथ बर्हिर् आसदम् RV_04.009.02.1 स मानुषीषु दूळभो विक्षु प्रावीर् अमर्त्यः RV_04.009.02.2 दूतो विश्वेषाम् भुवत् RV_04.009.03.1 स सद्म परि णीयते होता मन्द्रो दिविष्टिषु RV_04.009.03.2 उत पोता नि षीदति RV_04.009.04.1 उत ग्ना अग्निर् अध्वर उतो गृहपतिर् दमे RV_04.009.04.2 उत ब्रह्मा नि षीदति RV_04.009.05.1 वेषि ह्य् अध्वरीयताम् उपवक्ता जनानाम् RV_04.009.05.2 हव्या च मानुषाणाम् RV_04.009.06.1 वेषीद् v अस्य दूत्यं यस्य जुजोषो अध्वरम् RV_04.009.06.2 हव्यम् मर्तस्य वोळ्हवे RV_04.009.07.1 अस्माकं जोष्य् अध्वरम् अस्माकं यज्ञम् अङ्गिरः RV_04.009.07.2 अस्माकं शृणुधी हवम् RV_04.009.08.1 परि ते दूळभो रथो ऽस्मां अश्नोतु विश्वतः RV_04.009.08.2 येन रक्षसि दाशुषः RV_04.010.01.1 अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् RV_04.010.01.2 ऋध्यामा त ओहैः RV_04.010.02.1 अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः RV_04.010.02.2 रथीर् ऋतस्य बृहतो बभूथ RV_04.010.03.1 एभिर् नो अर्कैर् भवा नो अर्वाङ् स्वर् ण ज्योतिः RV_04.010.03.2 अग्ने विश्वेभिः सुमना अनीकैः RV_04.010.04.1 आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम RV_04.010.04.2 प्र ते दिवो न स्तनयन्ति शुष्माः RV_04.010.05.1 तव स्वादिष्ठाग्ने संदृष्टिर् इदा चिद् अह्न इदा चिद् अक्तोः RV_04.010.05.2 श्रिये रुक्मो न रोचत उपाके RV_04.010.06.1 घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् RV_04.010.06.2 तत् ते रुक्मो न रोचत स्वधावः RV_04.010.07.1 कृतं चिद् धि ष्मा सनेमि द्वेषो ऽग्न इनोषि मर्तात् RV_04.010.07.2 इत्था यजमानाद् ऋतावः RV_04.010.08.1 शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे RV_04.010.08.2 सा नो नाभिः सदने सस्मिन्न् ऊधन् RV_04.011.01.1 भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य RV_04.011.01.2 रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश आ रूपे अन्नम् RV_04.011.02.1 वि षाह्य् अग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः RV_04.011.02.2 विश्वेभिर् यद् वावनः शुक्र देवैस् तन् नो रास्व सुमहो भूरि मन्म RV_04.011.03.1 त्वद् अग्ने काव्या त्वन् मनीषास् त्वद् उक्था जायन्ते राध्यानि RV_04.011.03.2 त्वद् एति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय RV_04.011.04.1 त्वद् वाजी वाजम्भरो विहाया अभिष्टिकृज् जायते सत्यशुष्मः RV_04.011.04.2 त्वद् रयिर् देवजूतो मयोभुस् त्वद् आशुर् जूजुवां अग्ने अर्वा RV_04.011.05.1 त्वाम् अग्ने प्रथमं देवयन्तो देवम् मर्ता अमृत मन्द्रजिह्वम् RV_04.011.05.2 द्वेषोयुतम् आ विवासन्ति धीभिर् दमूनसं गृहपतिम् अमूरम् RV_04.011.06.1 आरे अस्मद् अमतिम् आरे अंह आरे विश्वां दुर्मतिं यन् निपासि RV_04.011.06.2 दोषा शिवः सहसः सूनो अग्ने यं देव आ चित् सचसे स्वस्ति RV_04.012.01.1 यस् त्वाम् अग्न इनधते यतस्रुक् त्रिस् ते अन्नं कृणवत् सस्मिन्न् अहन् RV_04.012.01.2 स सु द्युम्नैर् अभ्य् अस्तु प्रसक्षत् तव क्रत्वा जातवेदश् चिकित्वान् RV_04.012.02.1 इध्मं यस् ते जभरच् छश्रमाणो महो अग्ने अनीकम् आ सपर्यन् RV_04.012.02.2 स इधानः प्रति दोषाम् उषासम् पुष्यन् रयिं सचते घ्नन्न् अमित्रान् RV_04.012.03.1 अग्निर् ईशे बृहतः क्षत्रियस्याग्निर् वाजस्य परमस्य रायः RV_04.012.03.2 दधाति रत्नं विधते यविष्ठो व्य् आनुषङ् मर्त्याय स्वधावान् RV_04.012.04.1 यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच् चिद् आगः RV_04.012.04.2 कृधी ष्व् अस्मां अदितेर् अनागान् व्य् एनांसि शिश्रथो विष्वग् अग्ने RV_04.012.05.1 महश् चिद् अग्न एनसो अभीक ऊर्वाद् देवानाम् उत मर्त्यानाम् RV_04.012.05.2 मा ते सखायः सदम् इद् रिषाम यछा तोकाय तनयाय शं योः RV_04.012.06.1 यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः RV_04.012.06.2 एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः RV_04.013.01.1 प्रत्य् अग्निर् उषसाम् अग्रम् अख्यद् विभातीनां सुमना रत्नधेयम् RV_04.013.01.2 यातम् अश्विना सुकृतो दुरोणम् उत् सूर्यो ज्योतिषा देव एति RV_04.013.02.1 ऊर्ध्वम् भानुं सविता देवो अश्रेद् द्रप्सं दविध्वद् गविषो न सत्वा RV_04.013.02.2 अनु व्रतं वरुणो यन्ति मित्रो यत् सूर्यं दिव्य् आरोहयन्ति RV_04.013.03.1 यं सीम् अकृण्वन् तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम्। RV_04.013.03.2 तं सूर्यं हरितः सप्त यह्वी स्पशं विश्वस्य जगतो वहन्ति RV_04.013.04.1 वहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितं देव वस्म RV_04.013.04.2 दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व् अन्तः RV_04.013.05.1 अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न RV_04.013.05.b कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् RV_04.014.01.1 प्रत्य् अग्निर् उषसो जातवेदा अख्यद् देवो रोचमाना महोभिः RV_04.014.01.2 आ नासत्योरुगाया रथेनेमं यज्ञम् उप नो यातम् अछ RV_04.014.02.1 ऊर्ध्वं केतुं सविता देवो अश्रेज् ज्योतिर् विश्वस्मै भुवनाय कृण्वन् RV_04.014.02.2 आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश् चेकितानः RV_04.014.03.1 आवहन्त्य् अरुणीर् ज्योतिषागान् मही चित्रा रश्मिभिश् चेकिताना RV_04.014.03.2 प्रबोधयन्ती सुविताय देव्य् उषा ईयते सुयुजा रथेन RV_04.014.04.1 आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ RV_04.014.04.2 इमे हि वाम् मधुपेयाय सोमा अस्मिन् यज्ञे वृषणा मादयेथाम् RV_04.014.05.1 अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न । RV_04.015.01.1 अग्निर् होता नो अध्वरे वाजी सन् परि णीयते RV_04.015.01.2 देवो देवेषु यज्ञियः RV_04.015.02.1 परि त्रिविष्ट्य् अध्वरं यात्य् अग्नी रथीर् इव RV_04.015.02.2 आ देवेषु प्रयो दधत् RV_04.015.03.1 परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् RV_04.015.03.2 दधद् रत्नानि दाशुषे RV_04.015.04.1 अयं यः सृञ्जये पुरो दैववाते समिध्यते RV_04.015.04.2 द्युमां अमित्रदम्भनः RV_04.015.05.1 अस्य घा वीर ईवतो ऽग्नेर् ईशीत मर्त्यः RV_04.015.05.2 तिग्मजम्भस्य मीळ्हुषः RV_04.015.06.1 तम् अर्वन्तं न सानसिम् अरुषं न दिवः शिशुम् RV_04.015.06.2 मर्मृज्यन्ते दिवे-दिवे RV_04.015.07.1 बोधद् यन् मा हरिभ्यां कुमारः साहदेव्यः RV_04.015.07.2 अछा न हूत उद् अरम् RV_04.015.08.1 उत त्या यजता हरी कुमारात् साहदेव्यात् RV_04.015.08.2 प्रयता सद्य आ ददे RV_04.015.09.1 एष वां देवाव् अश्विना कुमारः साहदेव्यः RV_04.015.09.2 दीर्घायुर् अस्तु सोमकः RV_04.015.10.1 तं युवं देवाव् अश्विना कुमारं साहदेव्यम् RV_04.015.10.2 दीर्घायुषं कृणोतन RV_04.016.01.1 आ सत्यो यातु मघवाम् ऋजीषी द्रवन्त्व् अस्य हरय उप नः RV_04.016.01.2 तस्मा इद् अन्धः सुषुमा सुदक्षम् इहाभिपित्वं करते गृणानः RV_04.016.02.1 अव स्य शूराध्वनो नान्ते ऽस्मिन् नो अद्य सवने मन्दध्यै RV_04.016.02.2 शंसात्य् उक्थम् उशनेव वेधाश् चिकितुषे असुर्याय मन्म RV_04.016.03.1 कविर् न निण्यं विदथानि साधन् वृषा यत् सेकं विपिपानो अर्चात् RV_04.016.03.2 दिव इत्था जीजनत् सप्त कारून् अह्ना चिच् चक्रुर् वयुना गृणन्तः RV_04.016.04.1 स्वर् यद् वेदि सुदृशीकम् अर्कैर् महि ज्योती रुरुचुर् यद् ध वस्तोः RV_04.016.04.2 अन्धा तमांसि दुधिता विचक्षे नृभ्यश् चकार नृतमो अभिष्टौ RV_04.016.05.1 ववक्ष इन्द्रो अमितम् ऋजीष्य् उभे आ पप्रौ रोदसी महित्वा RV_04.016.05.2 अतश् चिद् अस्य महिमा वि रेच्य् अभि यो विश्वा भुवना बभूव RV_04.016.06.1 विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर् निकामैः RV_04.016.06.2 अश्मानं चिद् ये बिभिदुर् वचोभिर् व्रजं गोमन्तम् उशिजो वि वव्रुः RV_04.016.07.1 अपो वृत्रं वव्रिवांसम् पराहन् प्रावत् ते वज्रम् पृथिवी सचेताः RV_04.016.07.2 प्रार्णांसि समुद्रियाण्य् ऐनोः पतिर् भवञ् छवसा शूर धृष्णो RV_04.016.08.1 अपो यद् अद्रिम् पुरुहूत दर्दर् आविर् भुवत् सरमा पूर्व्यं ते RV_04.016.08.2 स नो नेता वाजम् आ दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर् गृणानः RV_04.016.09.1 अछा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन् नाधमानम् RV_04.016.09.2 ऊतिभिस् तम् इषणो द्युम्नहूतौ नि मायावान् अब्रह्मा दस्युर् अर्त RV_04.016.10.1 आ दस्युघ्ना मनसा याह्य् अस्तम् भुवत् ते कुत्सः सख्ये निकामः RV_04.016.10.2 स्वे योनौ नि षदतं सरूपा वि वां चिकित्सद् ऋतचिद् ध नारी RV_04.016.11.1 यासि कुत्सेन सरथम् अवस्युस् तोदो वातस्य हर्योर् ईशानः RV_04.016.11.2 ऋज्रा वाजं न गध्यं युयूषन् कविर् यद् अहन् पार्याय भूषात् RV_04.016.12.1 कुत्साय शुष्णम् अशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा RV_04.016.12.2 सद्यो दस्यून् प्र मृण कुत्स्येन प्र सूरश् चक्रं वृहताद् अभीके RV_04.016.13.1 त्वम् पिप्रुम् मृगयं शूशुवांसम् ऋजिश्वने वैदथिनाय रन्धीः RV_04.016.13.2 पञ्चाशत् कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः RV_04.016.14.1 सूर उपाके तन्वं दधानो वि यत् ते चेत्य् अमृतस्य वर्पः RV_04.016.14.2 मृगो न हस्ती तविषीम् उषाणः सिंहो न भीम आयुधानि बिभ्रत् RV_04.016.15.1 इन्द्रं कामा वसूयन्तो अग्मन् स्वर्मीळ्हे न सवने चकानाः RV_04.016.15.2 श्रवस्यवः शशमानास उक्थैर् ओको न रण्वा सुदृशीव पुष्टिः RV_04.016.16.1 तम् इद् व इन्द्रं सुहवं हुवेम यस् ता चकार नर्या पुरूणि RV_04.016.16.2 यो मावते जरित्रे गध्यं चिन् मक्षू वाजम् भरति स्पार्हराधाः RV_04.016.17.1 तिग्मा यद् अन्तर् अशनिः पताति कस्मिञ् चिच् छूर मुहुके जनानाम् RV_04.016.17.2 घोरा यद् अर्य समृतिर् भवात्य् अध स्मा नस् तन्वो बोधि गोपाः RV_04.016.18.1 भुवो ऽविता वामदेवस्य धीनाम् भुवः सखावृको वाजसातौ RV_04.016.18.2 त्वाम् अनु प्रमतिम् आ जगन्मोरुशंसो जरित्रे विश्वध स्याः RV_04.016.19.1 एभिर् नृभिर् इन्द्र त्वायुभिष् ट्वा मघवद्भिर् मघवन् विश्व आजौ RV_04.016.19.2 द्यावो न द्युम्नैर् अभि सन्तो अर्यः क्षपो मदेम शरदश् च पूर्वीः RV_04.016.20.1 एवेद् इन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् RV_04.016.20.2 नू चिद् यथा नः सख्या वियोषद् असन् न उग्रो ऽविता तनूपाः RV_04.016.21.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.016.21.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.017.01.1 त्वम् महां इन्द्र तुभ्यं ह क्षा अनु क्षत्रम् मंहना मन्यत द्यौः RV_04.017.01.2 त्वं वृत्रं शवसा जघन्वान् सृजः सिन्धूंर् अहिना जग्रसानान् RV_04.017.02.1 तव त्विषो जनिमन् रेजत द्यौ रेजद् भूमिर् भियसा स्वस्य मन्योः RV_04.017.02.2 ऋघायन्त सुभ्वः पर्वतास आर्दन् धन्वानि सरयन्त आपः RV_04.017.03.1 भिनद् गिरिं शवसा वज्रम् इष्णन्न् आविष्कृण्वानः सहसान ओजः RV_04.017.03.2 वधीद् वृत्रं वज्रेण मन्दसानः सरन्न् आपो जवसा हतवृष्णीः RV_04.017.04.1 सुवीरस् ते जनिता मन्यत द्यौर् इन्द्रस्य कर्ता स्वपस्तमो भूत् RV_04.017.04.2 य ईं जजान स्वर्यं सुवज्रम् अनपच्युतं सदसो न भूम RV_04.017.05.1 य एक इच् च्यावयति प्र भूमा राजा कृष्टीनाम् पुरुहूत इन्द्रः RV_04.017.05.2 सत्यम् एनम् अनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः RV_04.017.06.1 सत्रा सोमा अभवन्न् अस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः RV_04.017.06.2 सत्राभवो वसुपतिर् वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः RV_04.017.07.1 त्वम् अध प्रथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कृष्टीः RV_04.017.07.2 त्वम् प्रति प्रवत आशयानम् अहिं वज्रेण मघवन् वि वृश्चः RV_04.017.08.1 सत्राहणं दाधृषिं तुम्रम् इन्द्रम् महाम् अपारं वृषभं सुवज्रम् RV_04.017.08.2 हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः RV_04.017.09.1 अयं वृतश् चातयते समीचीर् य आजिषु मघवा शृण्व एकः RV_04.017.09.2 अयं वाजम् भरति यं सनोत्य् अस्य प्रियासः सख्ये स्याम RV_04.017.10.1 अयं शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्र कृणुते युधा गाः RV_04.017.10.2 यदा सत्यं कृणुते मन्युम् इन्द्रो विश्वं दृळ्हम् भयत एजद् अस्मात् RV_04.017.11.1 सम् इन्द्रो गा अजयत् सं हिरण्या सम् अश्विया मघवा यो ह पूर्वीः RV_04.017.11.2 एभिर् नृभिर् नृतमो अस्य शाकै रायो विभक्ता सम्भरश् च वस्वः RV_04.017.12.1 कियत् स्विद् इन्द्रो अध्य् एति मातुः kiyat pitur janitur yo जजान RV_04.017.12.2 यो अस्य शुष्मम् मुहुकैर् इयर्ति वातो न जूत स्तनयद्भिर् अभ्रैः RV_04.017.13.1 क्षियन्तं त्वम् अक्षियन्तं कृणोतीयर्ति रेणुम् मघवा समोहम् RV_04.017.13.2 विभञ्जनुर् अशनिमां इव द्यौर् उत स्तोतारम् मघवा वसौ धात् RV_04.017.14.1 अयं चक्रम् इषणत् सूर्यस्य न्य् एतशं रीरमत् ससृमाणम् RV_04.017.14.2 आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ RV_04.017.15.1 असिक्न्यां यजमानो न होता RV_04.017.16.1 गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः RV_04.017.16.2 जनीयन्तो जनिदाम् अक्षितोतिम् आ च्यावयामो ऽवते न कोशम् RV_04.017.17.1 त्राता नो बोधि ददृशान आपिर् अभिख्याता मर्डिता सोम्यानाम् RV_04.017.17.2 सखा पिता पितृतमः पित्णां कर्तेम् उलोकम् उशते वयोधाः RV_04.017.18.1 सखीयताम् अविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः RV_04.017.18.2 वयं ह्य् आ ते चकृमा सबाध आभिः शमीभिर् महयन्त इन्द्र RV_04.017.19.1 स्तुत इन्द्रो मघवा यद् ध वृत्रा भूरीण्य् एको अप्रतीनि हन्ति RV_04.017.19.2 अस्य प्रियो जरिता यस्य शर्मन् नकिर् देवा वारयन्ते न मर्ताः RV_04.017.20.1 एवा न इन्द्रो मघवा विरप्शी करत् सत्या चर्षणीधृद् अनर्वा RV_04.017.20.2 त्वं राजा जनुषां धेह्य् अस्मे अधि श्रवो माहिनं यज् जरित्रे RV_04.017.21.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.017.21.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.018.01.1 अयम् पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे RV_04.018.01.2 अतश् चिद् आ जनिषीष्ट प्रवृद्धो मा मातरम् अमुया पत्तवे कः RV_04.018.02.1 नाहम् अतो निर् अया दुर्गहैतत् तिरश्चता पार्श्वान् निर् गमाणि RV_04.018.02.2 बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृछइ RV_04.018.03.1 परायतीम् मातरम् अन्व् अचष्ट न नानु गान्य् अनु नू गमानि RV_04.018.03.2 त्वष्टुर् गृहे अपिबत् सोमम् इन्द्रः शतधन्यं चम्वोः सुतस्य RV_04.018.04.1 किं स ऋधक् कृणवद् यं सहस्रम् मासो जभार शरदश् च पूर्वीः RV_04.018.04.2 नही न्व् अस्य प्रतिमानम् अस्त्य् अन्तर् जातेषूत ये जनित्वाः RV_04.018.05.1 अवद्यम् इव मन्यमाना गुहाकर् इन्द्रम् माता वीर्येणा nyéùñam RV_04.018.05.2 athod अस्थात् स्वयम् अत्कं वसान आ रोदसी अपृणाज् जायमानः RV_04.018.06.1 एता अर्षन्त्य् अललाभवन्तीर् ऋतावरीर् इव संक्रोशमानाः RV_04.018.06.2 एता वि पृछ किम् इदम् भनन्ति कम् आपो अद्रिम् परिधिं रुजन्ति RV_04.018.07.1 किम् उ ष्विद् अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः RV_04.018.07.2 ममैतान् पुत्रो महता वधेन वृत्रं जघन्वां असृजद् वि सिन्धून् RV_04.018.08.1 ममच् चन त्वा युवतिः परास ममच् चन त्वा कुषवा जगार RV_04.018.08.2 ममच् चिद् आपः शिशवे ममृड्युर् ममच् चिद् इन्द्रः सहसोद् अतिष्ठत् RV_04.018.09.1 ममच् चन ते मघवन् व्यंसो निविविध्वां अप हनू जघान RV_04.018.09.2 अधा निविद्ध उत्तरो बभूव्ठछिरो दासस्य सम् पिणक् वधेन RV_04.018.10.1 गृष्टिः ससूव स्थविरं तवागाम् अनाधृष्यं वृषभं तुम्रम् इन्द्रम् RV_04.018.10.2 अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इछमानम् RV_04.018.11.1 उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः RV_04.018.11.2 अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन् सखे विष्णो वितरं वि क्रमस्व RV_04.018.12.1 कस् ते मातरं विधवाम् अचक्रच् छयुं कस् त्वाम् अजिघांसच् चरन्तम् RV_04.018.12.2 कस् ते देवो अधि मार्डीक आसीद् यत् प्राक्षिणाः पितरम् पादगृह्य RV_04.018.13.1 अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् RV_04.018.13.2 अपश्यं जायाम् अमहीयमानाम् अधा मे श्येनो मध्व् आ जभार RV_04.019.01.1 एवा त्वाम् इन्द्र वज्रिन्न् अत्र विश्वे देवासः सुहवास ऊमाः RV_04.019.01.2 महाम् उभे रोदसी वृद्धम् ऋष्वं निर् एकम् इद् वृणते वृत्रहत्ये RV_04.019.02.1 अवासृजन्त जिव्रयो न देवा भुवः सम्राऌ इन्द्र सत्ययोनिः RV_04.019.02.2 अहन्न् अहिम् परिशयानम् अर्णः प्र वर्तनीर् अरदो विश्वधेनाः RV_04.019.03.1 अतृप्णुवन्तं वियतम् अबुध्यम् अबुध्यमानं सुषुपाणम् इन्द्र RV_04.019.03.2 सप्त प्रति प्रवत आशयानम् अहिं वज्रेण वि रिणा अपर्वन् RV_04.019.04.1 अक्षोदयच् छवसा क्षाम बुध्नं वार् ण वातस् तविषीभिर् इन्द्रः RV_04.019.04.2 दृळ्हान्य् औभ्नाद् उशमान ओजो ऽवाभिनत् ककुभः पर्वतानाम् RV_04.019.05.1 अभि प्र दद्रुर् जनयो न गर्भं रथा इव प्र ययुः साकम् अद्रयः RV_04.019.05.2 अतर्पयो विसृत उब्ज ऊर्मीन् त्वं वृतां अरिणा इन्द्र सिन्धून् RV_04.019.06.1 त्वम् महीम् अवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् RV_04.019.06.2 अरमयो नमसैजद् अर्णः सुतरणां अकृणोर् इन्द्र सिन्धून् RV_04.019.07.1 प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद् युवतीर् ऋतज्ञाः RV_04.019.07.2 धन्वान्य् अज्रां अपृणक् तृषाणां अधोग् इन्द्र स्तर्यो दंसुपत्नीः RV_04.019.08.1 पूर्वीर् उषसः शरदश् च गूर्ता वृत्रं जघन्वां असृजद् वि सिन्धून् RV_04.019.08.2 परिष्ठिता अतृणद् बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या RV_04.019.09.1 वम्रीभिः पुत्रम् अग्रुवो अदानं निवेशनाद् धरिव आ जभर्थ RV_04.019.09.2 व्य् अन्धो अख्यद् अहिम् आददानो निर् भूद् उखछित् सम् अरन्त पर्व RV_04.019.10.1 प्र ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि RV_04.019.10.2 यथा-यथा वृष्ण्यानि स्वगूर्तापांसि राजन् नर्याविवेषीः RV_04.019.11.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.019.11.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.020.01.1 आ न इन्द्रो दूराद् आ न आसाद् अभिष्टिकृद् अवसे यासद् उग्रः RV_04.020.01.2 ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् RV_04.020.02.1 आ न इन्द्रो हरिभिर् यात्व् अछार्वाचीनो ऽवसे राधसे च RV_04.020.02.2 तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ RV_04.020.03.1 इमं यज्ञं त्वम् अस्माकम् इन्द्र पुरो दधत् सनिष्यसि क्रतुं नः RV_04.020.03.2 श्वघ्नीव वज्रिन् सनये धनानां त्वया वयम् अर्य आजिं जयेम RV_04.020.04.1 उशन्न् उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः RV_04.020.04.2 पा इन्द्र प्रतिभृतस्य मध्वः सम् अन्धसा ममदः पृष्ठ्येन RV_04.020.05.1 वि यो ररप्श ऋषिभिर् नवेभिर् वृक्षो न पक्वः सृण्यो न जेता RV_04.020.05.2 मर्यो न योषाम् अभि मन्यमानो ऽछा विवक्मि पुरुहूतम् इन्द्रम् RV_04.020.06.1 गिरिर् न यः स्वतवाम् ऋष्व इन्द्रः सनाद् एव सहसे जात उग्रः RV_04.020.06.2 आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना nyéùñam RV_04.020.07.1 na yasya वर्ता जनुषा न्व् अस्ति न राधस आमरीता मघस्य RV_04.020.07.2 उद्वावृषाणस् तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः RV_04.020.08.1 ईक्षे रायः क्षयस्य चर्षणीनाम् उत व्रजम् अपवर्तासि गोनाम् RV_04.020.08.2 शिक्षानरः समिथेषु प्रहावान् वस्वो राशिम् अभिनेतासि भूरिम् RV_04.020.09.1 कया तच् छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिद् ऋष्वः RV_04.020.09.2 पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति द्रविणं जरित्रे RV_04.020.10.1 मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते RV_04.020.10.2 नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः RV_04.020.11.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.020.11.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.021.01.1 आ यात्व् इन्द्रो ऽवस उप न इह स्तुतः सधमाद् अस्तु शूरः RV_04.021.01.2 वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् RV_04.021.02.1 तस्येद् इह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् RV_04.021.02.2 यस्य क्रतुर् विदथ्यो न सम्राट् साह्वान् तरुत्रो अभ्य् अस्ति कृष्टीः RV_04.021.03.1 आ यात्व् इन्द्रो दिव आ पृथिव्या मक्षू समुद्राद् उत वा पुरीषात् RV_04.021.03.2 स्वर्णराद् अवसे नो मरुत्वान् परावतो वा सदनाद् ऋतस्य RV_04.021.04.1 स्थूरस्य रायो बृहतो य ईशे तम् उ ष्टवाम विदथेष्व् इन्द्रम् RV_04.021.04.2 यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अछ RV_04.021.05.1 उप यो नमो नमसि स्तभायन्न् इयर्ति वाचं जनयन् यजध्यै RV_04.021.05.2 ऋञ्जसानः पुरुवार उक्थैर् एन्द्रं कृण्वीत सदनेषु होता RV_04.021.06.1 धिषा यदि धिषण्यन्तः सरण्यान् सदन्तो अद्रिम् औशिजस्य गोहे RV_04.021.06.2 आ दुरोषाः पास्त्यस्य होता यो नो महान् संवरणेषु वह्निः RV_04.021.07.1 सत्रा यद् ईम् भार्वरस्य वृष्णः सिषक्ति शुष्म स्तुवते भराय RV_04.021.07.2 गुहा यद् ईम् औशिजस्य गोहे प्र यद् धिये प्रायसे मदाय RV_04.021.08.1 वि यद् वरांसि पर्वतस्य वृण्वे पयोभिर् जिन्वे अपां जवांसि RV_04.021.08.2 विदद् गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति RV_04.021.09.1 भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र RV_04.021.09.2 का ते निषत्तिः किम् उ नो ममत्सि किं नोद्-उद् उ हर्षसे दातवा उ RV_04.021.10.1 एवा वस्व इन्द्रः सत्यः सम्राड् ढन्ता वृत्रं वरिवः पूरवे कः RV_04.021.10.2 पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य RV_04.021.11.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.021.11.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.022.01.1 यन् न इन्द्रो जुजुषे यच् च वष्टि तन् नो महान् करति शुष्म्य् आ चित् RV_04.022.01.2 ब्रह्म स्तोमम् मघवा सोमम् उक्था यो अश्मानं शवसा बिभ्रद् एति RV_04.022.02.1 वृषा वृषन्धिं चतुरश्रिम् अस्यन्न् उग्रो बाहुभ्यां नृतमः शचीवान् RV_04.022.02.2 श्रिये परुष्णीम् उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये RV_04.022.03.1 यो देवो देवतमो जायमानो महो वाजेभिर् महद्भिश् च शुष्मैः RV_04.022.03.2 दधानो वज्रम् बाह्वोर् उशन्तं द्याम् अमेन रेजयत् प्र भूम RV_04.022.04.1 विश्वा रोधांसि प्रवतश् च पूर्वीर् द्यौर् ऋष्वाज् जनिमन् रेजत क्षाः RV_04.022.04.2 आ मातरा भरति शुष्म्य् आ गोर् नृवत् परिज्मन् नोनुवन्त वाताः RV_04.022.05.1 ता तू त इन्द्र महतो महानि विश्वेष्व् इत् सवनेषु प्रवाच्या RV_04.022.05.2 यच् छूर धृष्णो धृषता दधृष्वान् अहिं वज्रेण शवसाविवेषीः RV_04.022.06.1 ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः RV_04.022.06.2 अधा ह त्वद् वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त RV_04.022.07.1 अत्राह ते हरिवस् ता उ देवीर् अवोभिर् इन्द्र स्तवन्त स्वसारः RV_04.022.07.2 यत् सीम् अनु प्र मुचो बद्बधाना दीर्घाम् अनु प्रसितिं स्यन्दयध्यै RV_04.022.08.1 पिपीळे अंशुर् मद्यो न सिन्धुर् आ त्वा शमी शशमानस्य शक्तिः RV_04.022.08.2 अस्मद्र्यक् छुशुचानस्य यम्या आशुर् न रश्मिं तुव्योजसं गोः RV_04.022.09.1 अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि RV_04.022.09.2 अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर् वनुषो मर्त्यस्य RV_04.022.10.1 अस्माकम् इत् सु शृणुहि त्वम् इन्द्रास्मभ्यं चित्रां उप माहि वाजान् RV_04.022.10.2 अस्मभ्यं विश्वा इषणः पुरंधीर् अस्माकं सु मघवन् बोधि गोदाः RV_04.022.11.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.022.11.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.023.01.1 कथा महाम् अवृधत् कस्य होतुर् यज्ञं जुषाणो अभि सोमम् ऊधः RV_04.023.01.2 पिबन्न् उशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय RV_04.023.02.1 को अस्य वीरः सधमादम् आप सम् आनंश सुमतिभिः को अस्य RV_04.023.02.2 कद् अस्य चित्रं चिकिते कद् ऊती वृधे भुवच् छशमानस्य यज्योः RV_04.023.03.1 कथा शृणोति हूयमानम् इन्द्रः कथा शृण्वन्न् अवसाम् अस्य वेद RV_04.023.03.2 का अस्य पूर्वीर् उपमातयो ह कथैनम् आहुः पपुरिं जरित्रे RV_04.023.04.1 कथा सबाधः शशमानो अस्य नशद् अभि द्रविणं दीध्यानः RV_04.023.04.2 देवो भुवन् नवेदा म ऋतानां नमो जगृभ्वां अभि यज् जुजोषत् RV_04.023.05.1 कथा कद् अस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष RV_04.023.05.2 कथा कद् अस्य सख्यं सखिभ्यो ये अस्मिन् कामं सुयुजं ततस्रे RV_04.023.06.1 किम् आद् अमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रम् प्र ब्रवाम RV_04.023.06.2 श्रिये सुदृशो वपुर् अस्य सर्गाः स्वर् ण चित्रतमम् इष आ गोः RV_04.023.07.1 द्रुहं जिघांसन् ध्वरसम् अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका RV_04.023.07.2 ऋणा चिद् यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे RV_04.023.08.1 ऋतस्य हि शुरुधः सन्ति पूर्वीर् ऋतस्य धीतिर् वृजिनानि हन्ति RV_04.023.08.2 ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः RV_04.023.09.1 ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि RV_04.023.09.2 ऋतेन दीर्घम् इषणन्त पृक्ष ऋतेन गाव ऋतम् आ विवेशुः RV_04.023.10.1 ऋतं येमान ऋतम् इद् वनोत्य् ऋतस्य शुष्मस् तुरया उ गव्युः RV_04.023.10.2 ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते RV_04.023.11.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.023.11.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.024.01.1 का सुष्टुतिः शवसः सूनुम् इन्द्रम् अर्वाचीनं राधस आ ववर्तत् RV_04.024.01.2 ददिर् हि वीरो गृणते वसूनि स गोपतिर् निष्षिधां नो जनासः RV_04.024.02.1 स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः RV_04.024.02.2 स यामन्न् आ मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् RV_04.024.03.1 तम् इन् नरो वि ह्वयन्ते समीके रिरिक्वांसस् तन्वः कृण्वत त्राम् RV_04.024.03.2 मिथो यत् त्यागम् उभयासो अग्मन् नरस् तोकस्य तनयस्य सातौ RV_04.024.04.1 क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ RV_04.024.04.2 सं यद् विशो ऽववृत्रन्त युध्मा आद् इन् नेम इन्द्रयन्ते अभीके RV_04.024.05.1 आद् इद् ध नेम इन्द्रियं यजन्त आद् इत् पक्तिः पुरोळाशं रिरिच्यात् RV_04.024.05.2 आद् इत् सोमो वि पपृच्याद् असुष्वीन् आद् इज् जुजोष वृषभं यजध्यै RV_04.024.06.1 कृणोत्य् अस्मै वरिवो य इत्थेन्द्राय सोमम् उशते सुनोति RV_04.024.06.2 सध्रीचीनेन मनसाविवेनन् तम् इत् सखायं कृणुते समत्सु RV_04.024.07.1 य इन्द्राय सुनवत् सोमम् अद्य पचात् पक्तीर् उत भृज्जाति धानाः RV_04.024.07.2 प्रति मनायोर् उचथानि हर्यन् तस्मिन् दधद् वृषणं शुष्मम् इन्द्रः RV_04.024.08.1 यदा समर्यं vy aced ऋघावा दीर्घं यद् आजिम् अभ्य् अख्यद् अर्यः RV_04.024.08.2 अचिक्रदद् वृषणम् पत्न्य् अछा दुरोण आ निशितं सोमसुद्भिः RV_04.024.09.1 भूयसा वस्नम् अचरत् कनीयो ऽविक्रीतो अकानिषम् पुनर् यन् RV_04.024.09.2 स भूयसा कनीयो नारिरेचीद् दीना दक्षा वि दुहन्ति प्र वाणम् RV_04.024.10.1 क इमं दशभिर् ममेन्द्रं क्रीणाति धेनुभिः RV_04.024.10.2 यदा वृत्राणि जङ्घनद् अथैनम् मे पुनर् ददत् RV_04.024.11.1 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः RV_04.024.11.2 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः RV_04.025.01.1 को अद्य नर्यो देवकाम उशन्न् इन्द्रस्य सख्यं जुजोष RV_04.025.01.2 को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे RV_04.025.02.1 को नानाम वचसा सोम्याय मनायुर् वा भवति वस्त उस्राः RV_04.025.02.2 क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती RV_04.025.03.1 को देवानाम् अवो अद्या वृणीते क आदित्यां अदितिं ज्योतिर् ईट्टे RV_04.025.03.2 कस्याश्विनाव् इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् RV_04.025.04.1 तस्मा अग्निर् भारतः शर्म यंसज् ज्योक् पश्यात् सूर्यम् उच्चरन्तम् RV_04.025.04.2 य इन्द्राय सुनवामेत्य् आह नरे नर्याय नृतमाय नृणाम् RV_04.025.05.1 न तं जिनन्ति बहवो न दभ्रा उर्व् अस्मा अदितिः शर्म यंसत् RV_04.025.05.2 प्रियः सुकृत् प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी RV_04.025.06.1 सुप्राव्यः प्राशुषाऌ एष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः RV_04.025.06.2 नासुष्वेर् आपिर् न सखा न जामिर् दुष्प्राव्यो ऽवहन्तेद् अवाचः RV_04.025.07.1 न रेवता पणिना सख्यम् इन्द्रो ऽसुन्वता सुतपाः सं गृणीते RV_04.025.07.2 आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् RV_04.025.08.1 इन्द्रम् परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम् RV_04.025.08.2 इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते RV_04.026.01.1 अहम् मनुर् अभवं सूर्यश् चाहं कक्षीवाम् ऋषिर् अस्मि विप्रः RV_04.026.01.2 अहं कुत्सम् आर्जुनेयं न्य् ॠञ्जे ऽहं कविर् उशना पश्यता मा RV_04.026.02.1 अहम् भूमिम् अददाम् आर्यायाहं वृष्टिं दाशुषे मर्त्याय RV_04.026.02.2 अहम् अपो अनयं वावशाना मम देवासो अनु केतम् आयन् RV_04.026.03.1 अहम् पुरो मन्दसानो व्य् ऐरं नव साकं नवतीः शम्बरस्य RV_04.026.03.2 शततमं वेश्यं सर्वताता दिवोदासम् अतिथिग्वं यद् आवम् RV_04.026.04.1 प्र सु ष विभ्यो मरुतो विर् अस्तु प्र श्येनः श्येनेभ्य आशुपत्वा RV_04.026.04.2 अचक्रया यत् स्वधया सुपर्णो हव्यम् भरन् मनवे देवजुष्टम् RV_04.026.05.1 भरद् यदि विर् अतो वेविजानः पथोरुणा मनोजवा असर्जि RV_04.026.05.2 तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र RV_04.026.06.1 ऋजीपी श्येनो ददमानो अंशुम् परावतः शकुनो मन्द्रम् मदम् RV_04.026.06.2 सोमम् भरद् दादृहाणो देवावान् दिवो अमुष्माद् उत्तराद् आदाय RV_04.026.07.1 आदाय श्येनो अभरत् सोमं सहस्रं सवां अयुतं च साकम् RV_04.026.07.2 अत्रा पुरंधिर् अजहाद् अरातीर् मदे सोमस्य मूरा अमूरः RV_04.027.01.1 गर्भे नु सन्न् अन्व् एषाम् अवेदम् अहं देवानां जनिमानि विश्वा RV_04.027.01.2 शतम् मा पुर आयसीर् अरक्षन्न् अध श्येनो जवसा निर् अदीयम् RV_04.027.02.1 न घा स माम् अप जोषं जभाराभीम् आस त्वक्षसा वीर्येण RV_04.027.02.2 ईर्मा पुरंधिर् अजहाद् अरातीर् उत वातां अतरच् छूशुवानः RV_04.027.03.1 अव यच् छ्येनो अस्वनीद् अध द्योर् वि यद् यदि वात ऊहुः पुरंधिम् RV_04.027.03.2 सृजद् यद् अस्मा अव ह क्षिपज् ज्यां कृशानुर् अस्ता मनसा भुरण्यन् RV_04.027.04.1 ऋजिप्य ईम् इन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः RV_04.027.04.2 अन्तः पतत् पतत्र्य् अस्य पर्णम् अध यामनि प्रसितस्य तद् वेः RV_04.027.05.1 अध श्वेतं कलशं गोभिर् अक्तम् आपिप्यानम् मघवा शुक्रम् अन्धः RV_04.027.05.2 अध्वर्युभिः प्रयतम् मध्वो अग्रम् इन्द्रो मदाय प्रति धत् पिबध्यै शूरो मदाय प्रति धत् पिबध्यै RV_04.028.01.1 त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस् कः RV_04.028.01.2 अहन्न् अहिम् अरिणात् सप्त सिन्धून् अपावृणोद् अपिहितेव खानि RV_04.028.02.1 त्वा युजा नि खिदत् सूर्यस्येन्द्रश् चक्रं सहसा सद्य इन्दो RV_04.028.02.2 अधि ष्णुना बृहता वर्तमानम् महो द्रुहो अप विश्वायु धायि RV_04.028.03.1 अहन्न् इन्द्रो अदहद् अग्निर् इन्दो पुरा दस्यून् मध्यंदिनाद् अभीके RV_04.028.03.2 दुर्गे दुरोणे क्रत्वा न याताम् पुरू सहस्रा शर्वा नि बर्हीत् RV_04.028.04.1 विश्वस्मात् सीम् अधमां इन्द्र दस्यून् विशो दासीर् अकृणोर् अप्रशस्ताः RV_04.028.04.2 अबाधेथाम् अमृणतं नि शत्रून् अविन्देथाम् अपचितिं वधत्रैः RV_04.028.05.1 एवा सत्यम् मघवाना युवं तद् इन्द्रश् च सोमोर्वम् अश्व्यं गोः RV_04.028.05.2 आदर्दृतम् अपिहितान्य् अश्ना रिरिचथुः क्षाश् चित् ततृदाना RV_04.029.01.1 आ न स्तुत उप वाजेभिर् ऊती इन्द्र याहि हरिभिर् मन्दसानः RV_04.029.01.2 तिरश् चिद् अर्यः सवना पुरूण्य् आङ्गूषेभिर् गृणानः सत्यराधाः RV_04.029.02.1 आ हि ष्मा याति नर्यश् चिकित्वान् हूयमानः सोतृभिर् उप यज्ञम् RV_04.029.02.2 स्वश्वो यो अभीरुर् मन्यमानः सुष्वाणेभिर् मदति सं ह वीरैः RV_04.029.03.1 श्रावयेद् अस्य कर्णा वाजयध्यै जुष्टाम् अनु प्र दिशम् मन्दयध्यै RV_04.029.03.2 उद्वावृषाणो राधसे तुविष्मान् करन् न इन्द्रः सुतीर्थाभयं च RV_04.029.04.1 अछा यो गन्ता नाधमानम् ऊती इत्था विप्रं हवमानं गृणन्तम् RV_04.029.04.2 उप त्मनि दधानो धुर्य् आशून् सहस्राणि शतानि वज्रबाहुः RV_04.029.05.1 त्वोतासो मघवन्न् इन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः RV_04.029.05.2 भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः RV_04.030.01.1 नकिर् इन्द्र त्वद् उत्तरो न ज्यायां अस्ति वृत्रहन् RV_04.030.01.2 नकिर् एवा यथा त्वम् RV_04.030.02.1 सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः RV_04.030.02.2 सत्रा महां असि श्रुतः RV_04.030.03.1 विश्वे चनेद् अना त्वा देवास इन्द्र युयुधुः RV_04.030.03.2 यद् अहा नक्तम् आतिरः RV_04.030.04.1 यत्रोत बाधितेभ्यश् चक्रं कुत्साय युध्यते RV_04.030.04.2 मुषाय इन्द्र सूर्यम् RV_04.030.05.1 यत्र देवाम् ऋघायतो विश्वां अयुध्य एक इत् RV_04.030.05.2 त्वम् इन्द्र वनूंर् अहन् RV_04.030.06.1 यत्रोत मर्त्याय कम् अरिणा इन्द्र सूर्यम् RV_04.030.06.2 प्रावः शचीभिर् एतशम् RV_04.030.07.1 किम् आद् उतासि वृत्रहन् मघवन् मन्युमत्तमः RV_04.030.07.2 अत्राह दानुम् आतिरः RV_04.030.08.1 एतद् घेद् उत वीर्यम् इन्द्र चकर्थ पौंस्यम् RV_04.030.08.2 स्त्रियं यद् दुर्हणायुवं वधीर् दुहितरं दिवः RV_04.030.09.1 दिवश् चिद् घा दुहितरम् महान् महीयमानाम् RV_04.030.09.2 उषासम् इन्द्र सम् पिणक् RV_04.030.10.1 अपोषा अनसः सरत् सम्पिष्टाद् अह बिभ्युषी RV_04.030.10.2 नि यत् सीं शिश्नथद् वृषा RV_04.030.11.1 एतद् अस्या अनः शये सुसम्पिष्टं विपाश्य् आ RV_04.030.11.2 ससार सीम् परावतः RV_04.030.12.1 उत सिन्धुं विबाल्यं वितस्थानाम् अधि क्षमि RV_04.030.12.2 परि ष्ठा इन्द्र मायया RV_04.030.13.1 उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् RV_04.030.13.2 पुरो यद् अस्य सम्पिणक् RV_04.030.14.1 उत दासं कौलितरम् बृहतः पर्वताद् अधि RV_04.030.14.2 अवाहन्न् इन्द्र शम्बरम् RV_04.030.15.1 उत दासस्य वर्चिनः सहस्राणि शतावधीः RV_04.030.15.2 अधि पञ्च प्रधींर् इव RV_04.030.16.1 उत त्यम् पुत्रम् अग्रुवः परावृक्तं शतक्रतुः RV_04.030.16.2 उक्थेष्व् इन्द्र आभजत् RV_04.030.17.1 उत त्या तुर्वशायदू अस्नातारा शचीपतिः RV_04.030.17.2 इन्द्रो विद्वां अपारयत् RV_04.030.18.1 उत त्या सद्य आर्या सरयोर् इन्द्र पारतः RV_04.030.18.2 अर्णाचित्ररथावधीः RV_04.030.19.1 अनु द्वा जहिता नयो ऽन्धं श्रोणं च वृत्रहन् RV_04.030.19.2 न तत् ते सुम्नम् अष्टवे RV_04.030.20.1 शतम् अश्मन्मयीनाम् पुराम् इन्द्रो व्य् आस्यत् RV_04.030.20.2 दिवोदासाय दाशुषे RV_04.030.21.1 अस्वापयद् दभीतये सहस्रा त्रिंशतं हथैः RV_04.030.21.2 दासानाम् इन्द्रो मायया RV_04.030.22.1 स घेद् उतासि वृत्रहन् समान इन्द्र गोपतिः RV_04.030.22.2 यस् ता विश्वानि चिच्युषे RV_04.030.23.1 उत नूनं यद् इन्द्रियं करिष्या इन्द्र पौंस्यम् RV_04.030.23.2 अद्या नकिष् टद् आ मिनत् RV_04.030.24.1 वामं-वामं त आदुरे देवो ददात्व् अर्यमा RV_04.030.24.2 वामम् पूषा वामम् भगो वामं देवः करूळती RV_04.031.01.1 कया नश् चित्र आ भुवद् ऊती सदावृधः सखा RV_04.031.01.2 कया शचिष्ठया वृता RV_04.031.02.1 कस् त्वा सत्यो मदानाम् मंहिष्ठो मत्सद् अन्धसः RV_04.031.02.2 दृळ्हा चिद् आरुजे वसु RV_04.031.03.1 अभी षु णः सखीनाम् अविता जरित्णाम् RV_04.031.03.2 शतम् भवास्य् ऊतिभिः RV_04.031.04.1 अभी न आ ववृत्स्व चक्रं न वृत्तम् अर्वतः RV_04.031.04.2 नियुद्भिश् चर्षणीनाम् RV_04.031.05.1 प्रवता हि क्रतूनाम् आ हा पदेव गछसि RV_04.031.05.2 अभक्षि सूर्ये सचा RV_04.031.06.1 सं यत् त इन्द्र मन्यवः सं चक्राणि दधन्विरे RV_04.031.06.2 अध त्वे अध सूर्ये RV_04.031.07.1 उत स्मा हि त्वाम् आहुर् इन् मघवानं शचीपते RV_04.031.07.2 दातारम् अविदीधयुम् RV_04.031.08.1 उत स्मा सद्य इत् परि शशमानाय सुन्वते RV_04.031.08.2 पुरू चिन् मंहसे वसु RV_04.031.09.1 नहि ष्मा ते शतं चन राधो वरन्त आमुरः RV_04.031.09.2 न च्यौत्नानि करिष्यतः RV_04.031.10.1 अस्मां अवन्तु ते शतम् अस्मान् सहस्रम् ऊतयः RV_04.031.10.2 अस्मान् विश्वा अभिष्टयः RV_04.031.11.1 अस्मां इहा वृणीष्व सख्याय स्वस्तये RV_04.031.11.2 महो राये दिवित्मते RV_04.031.12.1 अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा RV_04.031.12.2 अस्मान् विश्वाभिर् ऊतिभिः RV_04.031.13.1 अस्मभ्यं तां अपा वृधि व्रजां अस्तेव गोमतः RV_04.031.13.2 नवाभिर् इन्द्रोतिभिः RV_04.031.14.1 अस्माकं धृष्णुया रथो द्युमां इन्द्रानपच्युतः RV_04.031.14.2 गव्युर् अश्वयुर् ईयते RV_04.031.15.1 अस्माकम् उत्तमं कृधि श्रवो देवेषु सूर्य RV_04.031.15.2 वर्षिष्ठं द्याम् इवोपरि RV_04.032.01.1 आ तू न इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि RV_04.032.01.2 महान् महीभिर् ऊतिभिः RV_04.032.02.1 भृमिश् चिद् घासि तूतुजिर् आ चित्र चित्रिणीष्व् आ RV_04.032.02.2 चित्रं कृणोष्य् ऊतये RV_04.032.03.1 दभ्रेभिश् चिच् छशीयांसं हंसि व्राधन्तम् ओजसा RV_04.032.03.2 सखिभिर् ये त्वे सचा RV_04.032.04.1 वयम् इन्द्र त्वे सचा वयं त्वाभि नोनुमः RV_04.032.04.2 अस्मां-अस्मां इद् उद् अव RV_04.032.05.1 स नश् चित्राभिर् अद्रिवो ऽनवद्याभिर् ऊतिभिः RV_04.032.05.2 अनाधृष्टाभिर् आ गहि RV_04.032.06.1 भूयामो षु त्वावतः सखाय इन्द्र गोमतः RV_04.032.06.2 युजो वाजाय घृष्वये RV_04.032.07.1 त्वं ह्य् एक ईशिष इन्द्र वाजस्य गोमतः RV_04.032.07.2 स नो यन्धि महीम् इषम् RV_04.032.08.1 न त्वा वरन्ते अन्यथा यद् दित्ससि स्तुतो मघम् RV_04.032.08.2 स्तोतृभ्य इन्द्र गिर्वणः RV_04.032.09.1 अभि त्वा गोतमा गिरानूषत प्र दावने RV_04.032.09.2 इन्द्र वाजाय घृष्वये RV_04.032.10.1 प्र ते वोचाम वीर्या या मन्दसान आरुजः RV_04.032.10.2 पुरो दासीर् अभीत्य RV_04.032.11.1 ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या RV_04.032.11.2 सुतेष्व् इन्द्र गिर्वणः RV_04.032.12.1 अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः RV_04.032.12.2 ऐषु धा वीरवद् यशः RV_04.032.13.1 यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् RV_04.032.13.2 तं त्वा वयं हवामहे RV_04.032.14.1 अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः RV_04.032.14.2 सोमानाम् इन्द्र सोमपाः RV_04.032.15.1 अस्माकं त्वा मतीनाम् आ स्तोम इन्द्र यछतु RV_04.032.15.2 अर्वाग् आ वर्तया हरी RV_04.032.16.1 पुरोळाशं च नो घसो जोषयासे गिरश् च नः RV_04.032.16.2 वधूयुर् इव योषणाम् RV_04.032.17.1 सहस्रं व्यतीनां युक्तानाम् इन्द्रम् ईमहे RV_04.032.17.2 शतं सोमस्य खार्यः RV_04.032.18.1 सहस्रा ते शता वयं गवाम् आ च्यावयामसि RV_04.032.18.2 अस्मत्रा राध एतु ते RV_04.032.19.1 दश ते कलशानां हिरण्यानाम् अधीमहि RV_04.032.19.2 भूरिदा असि वृत्रहन् RV_04.032.20.1 भूरिदा भूरि देहि नो मा दभ्रम् भूर्य् आ भर RV_04.032.20.2 भूरि घेद् इन्द्र दित्ससि RV_04.032.21.1 भूरिदा ह्य् असि श्रुतः पुरुत्रा शूर वृत्रहन् RV_04.032.21.2 आ नो भजस्व राधसि RV_04.032.22.1 प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् RV_04.032.22.2 माभ्यां गा अनु शिश्रथः RV_04.032.23.1 कनीनकेव विद्रधे नवे द्रुपदे अर्भके RV_04.032.23.2 बभ्रू यामेषु शोभेते RV_04.032.24.1 अरम् म उस्रयाम्णे ऽरम् अनुस्रयाम्णे RV_04.032.24.2 बभ्रू यामेष्व् अस्रिधा RV_04.033.01.1 प्र ऋभुभ्यो दूतम् इव वाचम् इष्य उपस्तिरे श्वैतरीं धेनुम् ईळे RV_04.033.01.2 ये वातजूतास् तरणिभिर् एवैः परि द्यां सद्यो अपसो बभूवुः RV_04.033.02.1 यदारम् अक्रन्न् ऋभवः पितृभ्याम् परिविष्टी वेषणा दंसनाभिः RV_04.033.02.2 आद् इद् देवानाम् उप सख्यम् आयन् धीरासः पुष्टिम् अवहन् मनायै RV_04.033.03.1 पुनर् ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना RV_04.033.03.2 ते वाजो विभ्वाम् ऋभुर् इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम् RV_04.033.04.1 यत् संवत्सम् ऋभवो गाम् अरक्षन् यत् संवत्सम् ऋभवो मा अपिंशन् RV_04.033.04.2 यत् संवत्सम् अभरन् भासो अस्यास् ताभिः शमीभिर् अमृतत्वम् आशुः RV_04.033.05.1 ज्येष्ठ आह चमसा द्वा करेति कनीयान् त्रीन् कृणवामेत्य् आह RV_04.033.05.2 कनिष्ठ आह चतुरस् करेति त्वष्ट ऋभवस् तत् पनयद् वचो वः RV_04.033.06.1 सत्यम् ऊचुर् नर एवा हि चक्रुर् अनु स्वधाम् ऋभवो जग्मुर् एताम् RV_04.033.06.2 विभ्राजमानांश् चमसां अहेवावेनत् त्वष्टा चतुरो ददृश्वान् RV_04.033.07.1 द्वादश द्यून् यद् अगोह्यस्यातिथ्ये रणन्न् ऋभवः ससन्तः RV_04.033.07.2 सुक्षेत्राकृण्वन्न् अनयन्त सिन्धून् धन्वातिष्ठन्न् ओषधीर् निम्नम् आपः RV_04.033.08.1 रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् RV_04.033.08.2 त आ तक्षन्त्व् ऋभवो रयिं नः स्ववसः स्वपसः सुहस्ताः RV_04.033.09.1 अपो ह्य् एषाम् अजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः RV_04.033.09.2 वाजो देवानाम् अभवत् सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा RV_04.033.10.1 ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा RV_04.033.10.2 ते रायस् पोषं द्रविणान्य् अस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् RV_04.033.11.1 इदाह्नः पीतिम् उत वो मदं धुर् न ऋते श्रान्तस्य सख्याय देवाः RV_04.033.11.2 ते नूनम् अस्मे ऋभवो वसूनि तृतीये अस्मिन् सवने दधात RV_04.034.01.1 ऋभुर् विभ्वा वाज इन्द्रो नो अछेमं यज्ञं रत्नधेयोप यात RV_04.034.01.2 इदा हि वो धिषणा देव्य् अह्नाम् अधात् पीतिं सम् मदा अग्मता वः RV_04.034.02.1 विदानासो जन्मनो वाजरत्ना उत ऋतुभिर् ऋभवो मादयध्वम् RV_04.034.02.2 सं वो मदा अग्मत सम् पुरंधिः सुवीराम् अस्मे रयिम् एरयध्वम् RV_04.034.03.1 अयं वो यज्ञ ऋभवो ऽकारि यम् आ मनुष्वत् प्रदिवो दधिध्वे RV_04.034.03.2 प्र वो ऽछा जुजुषाणासो अस्थुर् अभूत विश्वे अग्रियोत वाजाः RV_04.034.04.1 अभूद् उ वो विधते रत्नधेयम् इदा नरो दाशुषे मर्त्याय RV_04.034.04.2 पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनम् मदाय RV_04.034.05.1 आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः RV_04.034.05.2 आ वः पीतयो ऽभिपित्वे अह्नाम् इमा अस्तं नवस्व इव ग्मन् RV_04.034.06.1 आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः RV_04.034.06.2 सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः RV_04.034.07.1 सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः RV_04.034.07.2 अग्रेपाभिर् ऋतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः RV_04.034.08.1 सजोषस आदित्यैर् मादयध्वं सजोषस ऋभवः पर्वतेभिः RV_04.034.08.2 सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः RV_04.034.09.1 ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर् ऋभवो ये अश्वा RV_04.034.09.2 ये अंसत्रा य ऋधग् रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः RV_04.034.10.1 ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम् पुरुक्षुम् RV_04.034.10.2 ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति RV_04.034.11.1 नापाभूत न वो ऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् RV_04.034.11.2 सम् इन्द्रेण मदथ सम् मरुद्भिः सं राजभी रत्नधेयाय देवाः RV_04.035.01.1 इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत RV_04.035.01.2 अस्मिन् हि वः सवने रत्नधेयं गमन्त्व् इन्द्रम् अनु वो मदासः RV_04.035.02.1 आगन्न् ऋभूणाम् इह रत्नधेयम् अभूत् सोमस्य सुषुतस्य पीतिः RV_04.035.02.2 सुकृत्यया यत् स्वपस्यया चं एकं विचक्र चमसं चतुर्धा RV_04.035.03.1 व्य् अकृणोत चमसं चतुर्धा सखे वि शिक्षेत्य् अब्रवीत RV_04.035.03.2 अथैत वाजा अमृतस्य पन्थां गणं देवानाम् ऋभवः सुहस्ताः RV_04.035.04.1 किम्मयः स्विच् चमस एष आस यं काव्येन चतुरो विचक्र RV_04.035.04.2 अथा सुनुध्वं सवनम् मदाय पात ऋभवो मधुनः सोम्यस्य RV_04.035.05.1 शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् RV_04.035.05.2 शच्या हरी धनुतराव् अतष्टेन्द्रवाहाव् ऋभवो वाजरत्नाः RV_04.035.06.1 यो वः सुनोत्य् अभिपित्वे अह्नां तीव्रं वाजासः सवनम् मदाय RV_04.035.06.2 तस्मै रयिम् ऋभवः सर्ववीरम् आ तक्षत वृषणो मन्दसानाः RV_04.035.07.1 प्रातः सुतम् अपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते RV_04.035.07.2 सम् ऋभुभिः पिबस्व रत्नधेभिः सखींर् यां इन्द्र चकृषे सुकृत्या RV_04.035.08.1 ये देवासो अभवता सुकृत्या श्येना इवेद् अधि दिवि निषेद RV_04.035.08.2 ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः RV_04.035.09.1 यत् तृतीयं सवनं रत्नधेयम् अकृणुध्वं स्वपस्या सुहस्ताः RV_04.035.09.2 तद् ऋभवः परिषिक्तं व एतत् सम् मदेभिर् इन्द्रियेभिः पिबध्वम् RV_04.036.01.1 अनश्वो जातो अनभीशुर् उक्थ्यो रथस् त्रिचक्रः परि वर्तते रजः RV_04.036.01.2 महत् तद् वो देव्यस्य प्रवाचनं द्याम् ऋभवः पृथिवीं यच् च पुष्यथ RV_04.036.02.1 रथं ये चक्रुः सुवृतं सुचेतसो ऽविह्वरन्तम् मनसस् परि ध्यया RV_04.036.02.2 तां ऊ न्व् अस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि RV_04.036.03.1 तद् वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन् महित्वनम् RV_04.036.03.2 जिव्री यत् सन्ता पितरा सनाजुरा पुनर् युवाना चरथाय तक्षथ RV_04.036.04.1 एकं वि चक्र चमसं चतुर्वयं निश् चर्मणो गाम् अरिणीत धीतिभिः RV_04.036.04.2 अथा देवेष्व् अमृतत्वम् आनश श्रुष्टी वाजा ऋभवस् तद् व उक्थ्यम् RV_04.036.05.1 ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यम् अजीजनन् नरः RV_04.036.05.2 विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासो ऽवथा स विचर्षणिः RV_04.036.06.1 स वाज्य् अर्वा स ऋषिर् वचस्यया स शूरो अस्ता पृतनासु दुष्टरः RV_04.036.06.2 स रायस् पोषं स सुवीर्यं दधे यं वाजो विभ्वाम् ऋभवो यम् आविषुः RV_04.036.07.1 श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस् तं जुजुष्टन RV_04.036.07.2 धीरासो हि ष्ठा कवयो विपश्चितस् तान् व एना ब्रह्मणा वेदयामसि RV_04.036.08.1 यूयम् अस्मभ्यं धिषणाभ्यस् परि विद्वांसो विश्वा नर्याणि भोजना RV_04.036.08.2 द्युमन्तं वाजं वृषशुष्मम् उत्तमम् आ नो रयिम् ऋभवस् तक्षता वयः RV_04.036.09.1 इह प्रजाम् इह रयिं रराणा इह श्रवो वीरवत् तक्षता नः RV_04.036.09.2 येन वयं चितयेमात्य् अन्यान् तं वाजं चित्रम् ऋभवो ददा नः RV_04.037.01.1 उप नो वाजा अध्वरम् ऋभुक्षा देवा यात पथिभिर् देवयानैः RV_04.037.01.2 यथा यज्ञम् मनुषो विक्ष्व् आसु दधिध्वे रण्वाः सुदिनेष्व् अह्नाम् RV_04.037.02.1 ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः RV_04.037.02.2 प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः RV_04.037.03.1 त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः RV_04.037.03.2 जुह्वे मनुष्वद् उपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् RV_04.037.04.1 पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः RV_04.037.04.2 इन्द्रस्य सूनो शवसो नपातो ऽनु वश् चेत्य् अग्रियम् मदाय RV_04.037.05.1 ऋभुम् ऋभुक्षणो रयिं वाजे वाजिन्तमं युजम् RV_04.037.05.2 इन्द्रस्वन्तं हवामहे सदासातमम् अश्विनम् RV_04.037.06.1 सेद् ऋभवो यम् अवथ यूयम् इन्द्रश् च मर्त्यम् RV_04.037.06.2 स धीभिर् अस्तु सनिता मेधसाता सो अर्वता RV_04.037.07.1 वि नो वाजा ऋभुक्षणः पथश् चितन यष्टवे RV_04.037.07.2 अस्मभ्यं सूरय स्तुता विश्वा आशास् तरीषणि RV_04.037.08.1 तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् RV_04.037.08.2 सम् अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये RV_04.038.01.1 उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस् त्रसदस्युर् नितोशे RV_04.038.01.2 क्षेत्रासां ददथुर् उर्वरासां घनं दस्युभ्यो अभिभूतिम् उग्रम् RV_04.038.02.1 उत वाजिनम् पुरुनिष्षिध्वानं दधिक्राम् उ ददथुर् विश्वकृष्टिम् RV_04.038.02.2 ऋजिप्यं श्येनम् प्रुषितप्सुम् आशुं चर्कृत्यम् अर्यो नृपतिं न शूरम् RV_04.038.03.1 यं सीम् अनु प्रवतेव द्रवन्तं विश्वः पूरुर् मदति हर्षमाणः RV_04.038.03.2 पड्भिर् गृध्यन्तम् मेधयुं न शूरं रथतुरं वातम् इव ध्रजन्तम् RV_04.038.04.1 यः स्मारुन्धानो गध्या समत्सु सनुतरश् चरति गोषु गछन् RV_04.038.04.2 आविरृजीको विदथा nicikyat tiro aratim pary आप आयोः RV_04.038.05.1 उत स्मैनं वस्त्रमथिं न तायुम् अनु क्रोशन्ति क्षितयो भरेषु RV_04.038.05.2 नीचायमानं जसुरिं न श्येनं श्रवश् चाछा पशुमच् च यूथम् RV_04.038.06.1 उत स्मासु प्रथमः सरिष्यन् नि वेवेति श्रेणिभी रथानाम् RV_04.038.06.2 स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत् किरणं ददश्वान् RV_04.038.07.1 उत स्य वाजी सहुरिर् ऋतावा शुश्रूषमाणस् तन्वा समर्ये RV_04.038.07.2 तुरं यतीषु तुरयन्न् ऋजिप्यो ऽधि भ्रुवोः किरते रेणुम् ऋञ्जन् RV_04.038.08.1 उत स्मास्य तन्यतोर् इव द्योर् ऋघायतो अभियुजो भयन्ते RV_04.038.08.2 यदा सहस्रम् अभि षीम् अयोधीद् दुर्वर्तुः स्मा भवति भीम ऋञ्जन् RV_04.038.09.1 उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिम् आशोः RV_04.038.09.2 उतैनम् आहुः समिथे वियन्तः परा दधिक्रा असरत् सहस्रैः RV_04.038.10.1 आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान RV_04.038.10.2 सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु मध्वा सम् इमा वचांसि RV_04.039.01.1 आशुं दधिक्रां तम् उ नु ष्टवाम दिवस् पृथिव्या उत चर्किराम RV_04.039.01.2 उछन्तीर् माम् उषसः सूदयन्त्व् अति विश्वानि दुरितानि पर्षन् RV_04.039.02.1 महश् चर्कर्म्य् अर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः RV_04.039.02.2 यम् पूरुभ्यो दीदिवांसं नाग्निं ददथुर् मित्रावरुणा ततुरिम् RV_04.039.03.1 यो अश्वस्य दधिक्राव्णो अकारीत् समिद्धे अग्ना उषसो व्युष्टौ RV_04.039.03.2 अनागसं तम् अदितिः कृणोतु स मित्रेण वरुणेना सजोषाः RV_04.039.04.1 दधिक्राव्ण इष ऊर्जो महो यद् अमन्महि मरुतां नाम भद्रम् RV_04.039.04.2 स्वस्तये वरुणम् मित्रम् अग्निं हवामह इन्द्रं वज्रबाहुम् RV_04.039.05.1 इन्द्रम् इवेद् उभये वि ह्वयन्त उदीराणा यज्ञम् उपप्रयन्तः RV_04.039.05.2 दधिक्राम् उ सूदनम् मर्त्याय ददथुर् मित्रावरुणा नो अश्वम् RV_04.039.06.1 दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः RV_04.039.06.2 सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् RV_04.040.01.1 दधिक्राव्ण इद् उ नु चर्किराम विश्वा इन् माम् उषसः सूदयन्तु RV_04.040.01.2 अपाम् अग्नेर् उषसः सूर्यस्य बृहस्पतेर् आङ्गिरसस्य जिष्णोः RV_04.040.02.1 सत्वा भरिषो गविषो दुवन्यसच् छ्रवस्याद् इष उषसस् तुरण्यसत् RV_04.040.02.2 सत्यो द्रवो द्रवरः पतंगरो दधिक्रावेषम् ऊर्जं स्वर् जनत् RV_04.040.03.1 उत स्मास्य द्रवतस् तुरण्यतः पर्णं na ver anu वाति प्रगर्धिनः RV_04.040.03.2 श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः RV_04.040.04.1 उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि RV_04.040.04.2 क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् RV_04.040.05.1 हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् RV_04.040.05.2 नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् RV_04.041.01.1 इन्द्रा को वां वरुणा सुम्नम् आप स्तोमो हविष्मां अमृतो न होता RV_04.041.01.2 यो वां हृदि क्रतुमां अस्मद् उक्तः पस्पर्शद् इन्द्रावरुणा नमस्वान् RV_04.041.02.1 इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् RV_04.041.02.2 स हन्ति वृत्रा समिथेषु शत्रून् अवोभिर् वा महद्भिः स प्र शृण्वे RV_04.041.03.1 इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस् ता RV_04.041.03.2 यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते RV_04.041.04.1 इन्द्रा युवं वरुणा दिद्युम् अस्मिन्न् ओजिष्ठम् उग्रा नि वधिष्टं वज्रम् RV_04.041.04.2 यो नो दुरेवो वृकतिर् दभीतिस् तस्मिन् मिमाथाम् अभिभूत्य् ओजः RV_04.041.05.1 इन्द्रा युवं वरुणा भूतम् अस्या धियः प्रेतारा वृषभेव धेनोः RV_04.041.05.2 सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः RV_04.041.06.1 तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश् च पौंस्ये RV_04.041.06.2 इन्द्रा नो अत्र वरुणा स्याताम् अवोभिर् दस्मा परितक्म्यायाम् RV_04.041.07.1 युवाम् इद् ध्य् अवसे पूर्व्याय परि प्रभूती गविषः स्वापी RV_04.041.07.2 वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू RV_04.041.08.1 ता वां धियो ऽवसे वाजयन्तीर् आजिं न जग्मुर् युवयूः सुदानू RV_04.041.08.2 श्रिये न गाव उप सोमम् अस्थुर् इन्द्रं गिरो वरुणम् मे मनीषाः RV_04.041.09.1 इमा इन्द्रं वरुणम् मे मनीषा अग्मन्न् उप द्रविणम् इछमानाः RV_04.041.09.2 उपेम् अस्थुर् जोष्टार इव वस्वो रघ्वीर् इव श्रवसो भिक्षमाणाः RV_04.041.10.1 अश्व्यस्य त्मना रथ्यस्य पुष्टेर् नित्यस्य रायः पतयः स्याम RV_04.041.10.2 ता चक्राणा ऊतिभिर् नव्यसीभिर् अस्मत्रा रायो नियुतः सचन्ताम् RV_04.041.11.1 आ नो बृहन्ता बृहतीभिर् ऊती इन्द्र यातं वरुण वाजसातौ RV_04.041.11.2 यद् दिद्यवः पृतनासु प्रक्रीळान् तस्य वां स्याम सनितार आजेः RV_04.042.01.1 मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर् विश्वे अमृता यथा नः RV_04.042.01.2 क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः RV_04.042.02.1 अहं राजा वरुणो मह्यं तान्य् असुर्याणि प्रथमा धारयन्त RV_04.042.02.2 क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः RV_04.042.03.1 अहम् इन्द्रो वरुणस् ते महित्वोर्वी गभीरे रजसी सुमेके RV_04.042.03.2 त्वष्टेव विश्वा भुवनानि विद्वान् सम् ऐरयं रोदसी धारयं च RV_04.042.04.1 अहम् अपो अपिन्वम् उक्षमाणा धारयं दिवं सदन ऋतस्य RV_04.042.04.2 ऋतेन पुत्रो अदितेर् ऋतावोत त्रिधातु प्रथयद् वि भूम RV_04.042.05.1 मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते RV_04.042.05.2 कृणोम्य् आजिम् मघवाहम् इन्द्र इयर्मि रेणुम् अभिभूत्योजाः RV_04.042.06.1 अहं ता विश्वा चकरं नकिर् मा दैव्यं सहो वरते अप्रतीतम् RV_04.042.06.2 यन् मा सोमासो ममदन् यद् उक्थोभे भयेते रजसी अपारे RV_04.042.07.1 विदुष् ते विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः RV_04.042.07.2 त्वं वृत्राणि शृण्विषे जघन्वान् त्वं वृतां अरिणा इन्द्र सिन्धून् RV_04.042.08.1 अस्माकम् अत्र पितरस् त आसन् सप्त ऋषयो दौर्गहे बध्यमाने RV_04.042.08.2 त आयजन्त त्रसदस्युम् अस्या इन्द्रं न वृत्रतुरम् अर्धदेवम् RV_04.042.09.1 पुरुकुत्सानी हि वाम् अदाशद् धव्येभिर् इन्द्रावरुणा नमोभिः RV_04.042.09.2 अथा राजानं त्रसदस्युम् अस्या वृत्रहणं ददथुर् अर्धदेवम् RV_04.042.10.1 राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः RV_04.042.10.2 तां धेनुम् इन्द्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् RV_04.043.01.1 क उ श्रवत् कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते RV_04.043.01.2 कस्येमां देवीम् अमृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् RV_04.043.02.1 को मृळाति कतम आगमिष्ठो देवानाम् उ कतमः शम्भविष्ठः RV_04.043.02.2 रथं कम् आहुर् द्रवदश्वम् आशुं यं सूर्यस्य दुहितावृणीत RV_04.043.03.1 मक्षू हि ष्मा गछथ ईवतो द्यून् इन्द्रो न शक्तिम् परितक्म्यायाम् RV_04.043.03.2 दिव आजाता दिव्या सुपर्णा कया शचीनाम् भवथः शचिष्ठा RV_04.043.04.1 का वाम् भूद् उपमातिः कया न आश्विना गमथो हूयमाना RV_04.043.04.2 को वाम् महश् चित् त्यजसो अभीक उरुष्यतम् माध्वी दस्रा न ऊती RV_04.043.05.1 उरु वां रथः परि नक्षति द्याम् आ यत् समुद्राद् अभि वर्तते वाम् RV_04.043.05.2 मध्वा माध्वी मधु वाम् प्रुषायन् यत् सीं वाम् पृक्षो भुरजन्त पक्वाः RV_04.043.06.1 सिन्धुर् ह वां रसया सिञ्चद् अश्वान् घृणा वयो ऽरुषासः परि ग्मन् RV_04.043.06.2 तद् ऊ षु वाम् अजिरं चेति यानं येन पती भवथः सूर्यायाः RV_04.043.07.1 इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना RV_04.043.07.2 उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् RV_04.044.01.1 तं वां रथं वयम् अद्या हुवेम पृथुज्रयम् अश्विना संगतिं गोः RV_04.044.01.2 यः सूर्यां वहति वन्धुरायुर् गिर्वाहसम् पुरुतमं वसूयुम् RV_04.044.02.1 युवं श्रियम् अश्विना देवता तां दिवो नपाता वनथः शचीभिः RV_04.044.02.2 युवोर् वपुर् अभि पृक्षः सचन्ते वहन्ति यत् ककुहासो रथे वाम् RV_04.044.03.1 को वाम् अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः RV_04.044.03.2 ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् RV_04.044.04.1 हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् RV_04.044.04.2 पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय RV_04.044.05.1 आ नो यातं दिवो अछा पृथिव्या हिरण्ययेन सुवृता रथेन RV_04.044.05.2 मा वाम् अन्ये नि यमन् देवयन्तः सं यद् ददे नाभिः पूर्व्या वाम् RV_04.044.06.1 नू नो रयिम् पुरुवीरम् बृहन्तं दस्रा मिमाथाम् उभयेष्व् अस्मे RV_04.044.06.2 नरो यद् वाम् अश्विना स्तोमम् आवन् सधस्तुतिम् आजमीळ्हासो अग्मन् RV_04.044.07.1 इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना RV_04.044.07.2 उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् RV_04.045.01.1 एष स्य भानुर् उद् इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि RV_04.045.01.2 पृक्षासो अस्मिन् मिथुना अधि त्रयो दृतिस् तुरीयो मधुनो वि रप्शते RV_04.045.02.1 उद् वाम् पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु RV_04.045.02.2 अपोर्णुवन्तस् तम आ परीवृतं स्वर् ण शुक्रं तन्वन्त आ रजः RV_04.045.03.1 मध्वः पिबतम् मधुपेभिर् आसभिर् उत प्रियम् मधुने युञ्जाथां रथम् RV_04.045.03.2 आ वर्तनिम् मधुना जिन्वथस् पथो दृतिं वहेथे मधुमन्तम् अश्विना RV_04.045.04.1 हंसासो ये वाम् मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः RV_04.045.04.2 उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गछथः RV_04.045.05.1 स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोर् अश्विना RV_04.045.05.2 यन् निक्तहस्तस् तरणिर् विचक्षणः सोमं सुषाव मधुमन्तम् अद्रिभिः RV_04.045.06.1 आकेनिपासो अहभिर् दविध्वतः स्वर् ण शुक्रं तन्वन्त आ रजः RV_04.045.06.2 सूरश् चिद् अश्वान् युयुजान ईयते विश्वां अनु स्वधया चेतथस् पथः RV_04.045.07.1 प्र वाम् अवोचम् अश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति RV_04.045.07.2 येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम् भोजम् अछ RV_04.046.01.1 अग्रम् पिबा मधूनां सुतं वायो दिविष्टिषु RV_04.046.01.2 त्वं हि पूर्वपा असि RV_04.046.02.1 शतेना नो अभिष्टिभिर् नियुत्वां इन्द्रसारथिः RV_04.046.02.2 वायो सुतस्य तृम्पतम् RV_04.046.03.1 आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः RV_04.046.03.2 वहन्तु सोमपीतये RV_04.046.04.1 रथं हिरण्यवन्धुरम् इन्द्रवायू स्वध्वरम् RV_04.046.04.2 आ हि स्थाथो दिविस्पृशम् RV_04.046.05.1 रथेन पृथुपाजसा दाश्वांसम् उप गछतम् RV_04.046.05.2 इन्द्रवायू इहा गतम् RV_04.046.06.1 इन्द्रवायू अयं सुतस् तं देवेभिः सजोषसा RV_04.046.06.2 पिबतं दाशुषो गृहे RV_04.046.07.1 इह प्रयाणम् अस्तु वाम् इन्द्रवायू विमोचनम् RV_04.046.07.2 इह वां सोमपीतये RV_04.047.01.1 वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु RV_04.047.01.2 आ याहि सोमपीतये स्पार्हो देव नियुत्वता RV_04.047.02.1 इन्द्रश् च वायव् एषां सोमानाम् पीतिम् अर्हथः RV_04.047.02.2 युवां हि यन्तीन्दवो निम्नम् आपो न सध्र्यक् RV_04.047.03.1 वायव् इन्द्रश् च शुष्मिणा सरथं शवसस् पती RV_04.047.03.2 नियुत्वन्ता न ऊतय आ यातं सोमपीतये RV_04.047.04.1 या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा RV_04.047.04.2 अस्मे ता यज्ञवाहसेन्द्रवायू नि यछतम् RV_04.048.01.1 विहि होत्रा अवीता विपो न रायो अर्यः RV_04.048.01.2 वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये RV_04.048.02.1 निर्युवाणो अशस्तीर् नियुत्वां इन्द्रसारथिः RV_04.048.02.2 वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये RV_04.048.03.1 अनु कृष्णे वसुधिती येमाते विश्वपेशसा RV_04.048.03.2 वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये RV_04.048.04.1 वहन्तु त्वा मनोयुजो युक्तासो नवतिर् नव RV_04.048.04.2 वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये RV_04.048.05.1 वायो शतं हरीणां युवस्व पोष्याणाम् RV_04.048.05.2 उत वा ते सहस्रिणो रथ आ यातु पाजसा RV_04.049.01.1 इदं वाम् आस्य्„ हविः प्रियम् इन्द्राबृहस्पती RV_04.049.01.2 उक्थम् मदश् च शस्यते RV_04.049.02.1 अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती RV_04.049.02.2 चारुर् मदाय पीतये RV_04.049.03.1 आ न इन्द्राबृहस्पती गृहम् इन्द्रश् च गछतम् RV_04.049.03.2 सोमपा सोमपीतये RV_04.049.04.1 अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् RV_04.049.04.2 अश्वावन्तं सहस्रिणम् RV_04.049.05.1 इन्द्राबृहस्पती वयं सुते गीर्भिर् हवामहे RV_04.049.05.2 अस्य सोमस्य पीतये RV_04.049.06.1 सोमम् इन्द्राबृहस्पती पिबतं दाशुषो गृहे RV_04.049.06.2 मादयेथां तदोकसा RV_04.050.01.1 यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण RV_04.050.01.2 तम् प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् RV_04.050.02.1 धुनेतयः सुप्रकेतम् मदन्तो बृहस्पते अभि ये नस् ततस्रे RV_04.050.02.2 पृषन्तं सृप्रम् अदब्धम् ऊर्वम् बृहस्पते रक्षताद् अस्य योनिम् RV_04.050.03.1 बृहस्पते या परमा परावद् अत आ त ऋतस्पृशो नि षेदुः RV_04.050.03.2 तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्य् अभितो विरप्शम् RV_04.050.04.1 बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् RV_04.050.04.2 सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमांसि RV_04.050.05.1 स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण RV_04.050.05.2 बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् RV_04.050.06.1 एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः RV_04.050.06.2 बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् RV_04.050.07.1 स इद् राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थाव् अभि वीर्य्„ण RV_04.050.07.2 बृहस्पतिं यः सुभृतम् बिभर्ति वल्गूयति वन्दते पूर्वभाजम् RV_04.050.08.1 स इत् क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् RV_04.050.08.2 तस्मै विशः स्वयम् एवा नमन्ते यस्मिन् ब्रह्मा राजनि पूर्व एति RV_04.050.09.1 अप्रतीतो जयति सं धनानि प्रतिजन्यान्य् उत या सजन्या RV_04.050.09.2 अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तम् अवन्ति देवाः RV_04.050.10.1 इन्द्रश् च सोमम् पिबतम् बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू RV_04.050.10.2 आ वां विशन्त्व् इन्दवः स्वाभुवो ऽस्मे रयिं सर्ववीरं नि यछतम् RV_04.050.11.1 बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर् भूत्व् अस्मे RV_04.050.11.2 अविष्टं धियो जिगृतम् पुरंधीर् जजस्तम् अर्यो वनुषाम् अरातीः RV_04.051.01.1 इदम् उ त्यत् पुरुतमम् पुरस्ताज् ज्योतिस् तमसो वयुनावद् अस्थात् RV_04.051.01.2 नूनं दिवो दुहितरो विभातीर् गातुं कृणवन्न् उषसो जनाय RV_04.051.02.1 अस्थुर् उ चित्रा उषसः पुरस्तान् मिता इव स्वरवो ऽध्वरेषु RV_04.051.02.2 व्य् ऊ व्रजस्य तमसो द्वारोछन्तीर् अव्रञ् छुचयः पावकाः RV_04.051.03.1 उछन्तीर् अद्य चितयन्त भोजान् राधोदेयायोषसो मघोनीः RV_04.051.03.2 अचित्रे अन्तः पणयः ससन्त्व् अबुध्यमानास् तमसो विमध्ये RV_04.051.04.1 कुवित् स देवीः सनयो नवो वा यामो बभूयाद् उषसो वो अद्य RV_04.051.04.2 येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवद् ऊष RV_04.051.05.1 यूयं हि देवीर् ऋतयुग्भिर् अश्वैः परिप्रयाथ भुवनानि सद्यः RV_04.051.05.2 प्रबोधयन्तीर् उषसः ससन्तं द्विपाच् चतुष्पाच् चरथाय जीवम् RV_04.051.06.1 क्व स्विद् आसां कतमा पुराणी यया विधाना विदधुर् ऋभूणाम् RV_04.051.06.2 शुभं यच् छुभ्रा उषसश् चरन्ति न वि ज्ञायन्ते सदृशीर् अजुर्याः RV_04.051.07.1 ता घा ता भद्रा उषसः पुरासुर् अभिष्टिद्युम्ना ऋतजातसत्याः RV_04.051.07.2 यास्व् ईजानः शशमान उक्थै स्तुवञ् छंसन् द्रविणं सद्य आप RV_04.051.08.1 ता आ चरन्ति समना पुरस्तात् समानतः समना पप्रथानाः RV_04.051.08.2 ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते RV_04.051.09.1 ता इन् न्व् एव समना समानीर् अमीतवर्णा उषसश् चरन्ति RV_04.051.09.2 गूहन्तीर् अभ्वम् असितं रुशद्भिः शुक्रास् तनूभिः शुचयो रुचानाः RV_04.051.10.1 रयिं दिवो दुहितरो विभातीः प्रजावन्तं यछतास्मासु देवीः RV_04.051.10.2 स्योनाद् आ वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम RV_04.051.11.1 तद् वो दिवो दुहितरो विभातीर् उप ब्रुव उषसो यज्ञकेतुः RV_04.051.11.2 वयं स्याम यशसो जनेषु तद् द्यौश् च धत्ताम् पृथिवी च देवी RV_04.052.01.1 प्रति ष्या सूनरी जनी व्युछन्ती परि स्वसुः RV_04.052.01.2 दिवो अदर्शि दुहिता RV_04.052.02.1 अश्वेव चित्रारुषी माता गवाम् ऋतावरी RV_04.052.02.2 सखाभूद् अश्विनोर् उषाः RV_04.052.03.1 उत सखास्य् अश्विनोर् उत माता गवाम् असि RV_04.052.03.2 उतोषो वस्व ईशिषे RV_04.052.04.1 यावयद्द्वेषसं त्वा चिकित्वित् सूनृतावरि RV_04.052.04.2 प्रति स्तोमैर् अभुत्स्महि RV_04.052.05.1 प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः RV_04.052.05.2 ओषा अप्रा उरु ज्रयः RV_04.052.06.1 आपप्रुषी विभावरि व्य् आवर् ज्योतिषा तमः RV_04.052.06.2 उषो अनु स्वधाम् अव RV_04.052.07.1 आ द्यां तनोषि रश्मिभिर् आन्तरिक्षम् उरु प्रियम् RV_04.052.07.2 उषः शुक्रेण शोचिषा RV_04.053.01.1 तद् देवस्य सवितुर् वार्यम् महद् वृणीमहे असुरस्य प्रचेतसः RV_04.053.01.2 छर्दिर् येन दाशुषे यछति त्मना तन् नो महां उद् अयान् देवो अक्तुभिः RV_04.053.02.1 दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिम् प्रति मुञ्चते कविः RV_04.053.02.2 विचक्षणः प्रथयन्न् आपृणन्न् उर्व् अजीजनत् सविता सुम्नम् उक्थ्यम् RV_04.053.03.1 आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे RV_04.053.03.2 प्र बाहू अस्राक् सविता सवीमनि निवेशयन् प्रसुवन्न् अक्तुभिर् जगत् RV_04.053.04.1 अदाभ्यो भुवनानि प्रचाकशद् व्रतानि देवः सविताभि रक्षते RV_04.053.04.2 प्रास्राग् बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति RV_04.053.05.1 त्रिर् अन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस् त्रीणि रोचना RV_04.053.05.2 तिस्रो दिवः पृथिवीस् तिस्र इन्वति त्रिभिर् व्रतैर् अभि नो रक्षति त्मना RV_04.053.06.1 बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुर् उभयस्य यो वशी RV_04.053.06.2 स नो देवः सविता शर्म यछत्व् अस्मे क्षयाय त्रिवरूथम् अंहसः RV_04.053.07.1 आगन् देव ऋतुभिर् वर्धतु क्षयं दधातु नः सविता सुप्रजाम् इषम् RV_04.053.07.2 स नः क्षपाभिर् अहभिश् च जिन्वतु प्रजावन्तं रयिम् अस्मे सम् इन्वतु RV_04.054.01.1 अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः RV_04.054.01.2 वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् RV_04.054.02.1 देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वं सुवसि भागम् उत्तमम् RV_04.054.02.2 आद् इद् दामानं सवितर् व्य् ‘र्णुषे ऽनूचीना जीविता मानुषेभ्यः RV_04.054.03.1 अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता RV_04.054.03.2 देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः RV_04.054.04.1 न प्रमिये सवितुर् दैव्यस्य तद् यथा विश्वम् भुवनं धारयिष्यति RV_04.054.04.2 यत् पृथिव्या वरिमन्न् आ स्वङ्गुरिर् वर्ष्मन् दिवः सुवति सत्यम् अस्य तत् RV_04.054.05.1 इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः क्षयां एभ्यः सुवसि पस्त्यावतः RV_04.054.05.2 यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते RV_04.054.06.1 ये ते त्रिर् अहन् सवितः सवासो दिवे-दिवे सौभगम् आसुवन्ति RV_04.054.06.2 इन्द्रो द्यावापृथिवी सिन्धुर् अद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् RV_04.055.01.1 को वस् त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः RV_04.055.01.2 सहीयसो वरुण मित्र मर्तात् को वो ऽध्वरे वरिवो धाति देवाः RV_04.055.02.1 प्र ये धामानि पूर्व्याण्य् अर्चान् वि यद् उछान् वियोतारो अमूराः RV_04.055.02.2 विधातारो वि ते दधुर् अजस्रा ऋतधीतयो रुरुचन्त दस्माः RV_04.055.03.1 प्र पस्त्याम् अदितिं सिन्धुम् अर्कैः स्वस्तिम् ईळे सख्याय देवीम् RV_04.055.03.2 उभे यथा नो अहनी निपात उषासानक्ता करताम् अदब्धे RV_04.055.04.1 व्य् अर्यमा वरुणश् चेति पन्थाम् इषस् पतिः सुवितं गातुम् अग्निः RV_04.055.04.2 इन्द्राविष्णू नृवद् उ षु स्तवाना शर्म नो यन्तम् अमवद् वरूथम् RV_04.055.05.1 आ पर्वतस्य मरुताम् अवांसि देवस्य त्रातुर् अव्रि भगस्य RV_04.055.05.2 पात् पतिर् जन्याद् अंहसो नो मित्रो मित्रियाद् उत न उरुष्येत् RV_04.055.06.1 नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिर् इष्टैः RV_04.055.06.2 समुद्रं न संचरणे सनिष्यवो gharmasvaraso nadyo apa vran RV_04.055.07.1 devair no devy aditir ni पातु देवस् त्राता त्रायताम् अप्रयुछन् RV_04.055.07.2 नहि मित्रस्य वरुणस्य धासिम् अर्हामसि प्रमियं सान्व् अग्नेः RV_04.055.08.1 अग्निर् ईशे वसव्यस्याग्निर् महः सौभगस्य RV_04.055.08.2 तान्य् अस्मभ्यं रासते RV_04.055.09.1 उषो मघोन्य् आ वह सूनृते वार्या पुरु RV_04.055.09.2 अस्मभ्यं वाजिनीवति RV_04.055.10.1 तत् सु नः सविता भगो वरुणो मित्रो अर्यमा RV_04.055.10.2 इन्द्रो नो राधसा गमत् RV_04.056.01.1 मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिर् अर्कैः RV_04.056.01.2 यत् सीं वरिष्ठे बृहती विमिन्वन् रुवद् धोक्षा पप्रथानेभिर् एवैः RV_04.056.02.1 देवी देवेभिर् यजते यजत्रैर् अमिनती तस्थतुर् उक्षमाणे RV_04.056.02.2 ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर् अर्कैः RV_04.056.03.1 स इत् स्वपा भुवनेष्व् आस य इमे द्यावापृथिवी जजान RV_04.056.03.2 उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम् ऐरत् RV_04.056.04.1 नू रोदसी बृहद्भिर् नो वरूथैः पत्नीवद्भिर् इषयन्ती सजोषाः RV_04.056.04.2 उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः RV_04.056.05.1 प्र वाम् महि द्यवी अभ्य् उपस्तुतिम् भरामहे RV_04.056.05.2 शुची उप प्रशस्तये RV_04.056.06.1 पुनाने तन्वा मिथः स्वेन दक्षेण राजथः RV_04.056.06.2 ऊह्याथे सनाद् ऋतम् RV_04.056.07.1 मही मित्रस्य साधथस् तरन्ती पिप्रती ऋतम् RV_04.056.07.2 परि यज्ञं नि षेदथुः RV_04.057.01.1 क्षेत्रस्य पतिना वयं हितेनेव जयामसि RV_04.057.01.2 गाम् अश्वम् पोषयित्न्व् आ स नो मृळातीदृशे RV_04.057.02.1 क्षेत्रस्य पते मधुमन्तम् ऊर्मिं धेनुर् इव पयो अस्मासु धुक्ष्व RV_04.057.02.2 मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो मृळयन्तु RV_04.057.03.1 मधुमतीर् ओषधीर् द्याव आपो मधुमन् नो भवत्व् अन्तरिक्षम् RV_04.057.03.2 क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनं चरेम RV_04.057.04.1 शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् RV_04.057.04.2 शुनं वरत्रा बध्यन्तां शुनम् अष्ट्राम् उद् इङ्गय RV_04.057.05.1 शुनासीराव् इमां वाचं जुषेथां यद् दिवि चक्रथुः पयः RV_04.057.05.2 तेनेमाम् उप सिञ्चतम् RV_04.057.06.1 अर्वाची सुभगे भव सीते वन्दामहे त्वा RV_04.057.06.2 यथा नः सुभगाससि यथा नः सुफलाससि RV_04.057.07.1 इन्द्रः सीतां नि गृह्णातु ताम् पूषानु यछतु RV_04.057.07.2 सा नः पयस्वती दुहाम् उत्तराम्-उत्तरां समाम् RV_04.057.08.1 शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः RV_04.057.08.2 शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम् RV_04.058.01.1 समुद्राद् ऊर्मिर् मधुमां उद् आरद् उपांशुना सम् अमृतत्वम् आनट् RV_04.058.01.2 घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः RV_04.058.02.1 वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः RV_04.058.02.2 उप ब्रह्मा शृणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् RV_04.058.03.1 चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य RV_04.058.03.2 त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश RV_04.058.04.1 त्रिधा हितम् पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् RV_04.058.04.2 इन्द्र एकं सूर्य एकं जजान वेनाद् एकं स्वधया निष् टतक्षुः RV_04.058.05.1 एता अर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे RV_04.058.05.2 घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् RV_04.058.06.1 सम्यक् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः RV_04.058.06.2 एते अर्षन्त्य् ऊर्मयो घृतस्य मृगा इव क्षिपणोर् ईषमाणाः RV_04.058.07.1 सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः RV_04.058.07.2 घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः RV_04.058.08.1 अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् RV_04.058.08.2 घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः RV_04.058.09.1 कन्या इव वहतुम् एतवा उ अञ्ज्य् अञ्जाना अभि चाकशीमि RV_04.058.09.2 यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत् पवन्ते RV_04.058.10.1 अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त RV_04.058.10.2 इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते RV_04.058.11.1 धामन् ते विश्वम् भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्य् अन्तर् आयुषि RV_04.058.11.2 अपाम् अनीके समिथे य आभृतस् तम् अश्याम मधुमन्तं त ऊर्मिम्