RGVEDA 3


% EXCERPTS FROM README:

% The edition used was that of Aufrecht, 1877. Apparently the edition was
% compiled by H.S. Ananthanarayana and W. P. Lehman.
% It is a "research-only" text.
% Reputedly, it was verified against Grassmann, 1876-77.


THE MODIFIED VERSE NUMBERING:

two digits for Mandala.
three digits for Sukta.
two digits for verse.
one digit for line.
{two digits for varga}

e.g.: 01.001.01.1{01}




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







RV_03.001.01.1{13} somasya mā tavasaṃ vakṣyagne vahniṃ cakartha vidathe yajadhyai
RV_03.001.01.2{13} devānachā dīdyad yuñje adriṃ śamāye agne tanvaṃjuṣasva
RV_03.001.02.1{13} prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhiragniṃ namasā duvasyan
RV_03.001.02.2{13} divaḥ śaśāsurvidathā kavīnāṃ gṛtsāya cit tavase gātumīṣuḥ
RV_03.001.03.1{13} mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhurjanuṣā pṛthivyāḥ
RV_03.001.03.2{13} avindannu darśatamapsvantardevāso agnimapasi svasṝṇām
RV_03.001.04.1{13} avardhayan subhagaṃ sapta yahvīḥ śvetaṃ jajñānamaruṣammahitvā
RV_03.001.04.2{13} śiśuṃ na jātamabhyāruraśvā devāso agniṃjaniman vapuṣyan
RV_03.001.05.1{13} śukrebhiraṅgai raja ātatanvān kratuṃ punānaḥ kavibhiḥ pavitraiḥ
RV_03.001.05.2{13} śocirvasānaḥ paryāyurapāṃ śriyo mimīte bṛhatīranūnāḥ
RV_03.001.06.1{14} vavrājā sīmanadatīradabdhā divo yahvīravasānā anagnāḥ
RV_03.001.06.2{14} sanā atra yuvatayaḥ sayonīrekaṃ garbhaṃ dadhire sapta vāṇīḥ
RV_03.001.07.1{14} stīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām
RV_03.001.07.2{14} asthuratra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī
RV_03.001.08.1{14} babhrāṇaḥ sūno sahaso vyadyaud dādhānaḥ śukrā rabhasā vapūṃṣi
RV_03.001.08.2{14} ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena
RV_03.001.09.1{14} pituścidūdharjanuṣā viveda vyasya dhārā asṛjad vi dhenāḥ
RV_03.001.09.2{14} guhā carantaṃ sakhibhiḥ śivebhirdivo yahvībhirnaguhā babhūva
RV_03.001.10.1{14} pituśca garbhaṃ janituśca babhre pūrvīreko adhayat pīpyānāḥ
RV_03.001.10.2{14} vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣyeni pāhi
RV_03.001.11.1{15} urau mahānanibādhe vavardhāpo agniṃ yaśasaḥ saṃ hi pūrvīḥ
RV_03.001.11.2{15} ṛtasya yonāvaśayad damūnā jāmīnāmagnirapasisvasṝṇām
RV_03.001.12.1{15} akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ
RV_03.001.12.2{15} udusriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ
RV_03.001.13.1{15} apāṃ garbhaṃ darśatamoṣadhīnāṃ vanā jajāna subhagā virūpam
RV_03.001.13.2{15} devāsaścin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan
RV_03.001.14.1{15} bṛhanta id bhānavo bhāṛjīkamagniṃ sacanta vidyuto na śukrāḥ
RV_03.001.14.2{15} guheva vṛddhaṃ sadasi sve antarapāra ūrve amṛtanduhānāḥ
RV_03.001.15.1{15} īḷe ca tvā yajamāno havirbhirīḷe sakhitvaṃ sumatiṃ nikāmaḥ
RV_03.001.15.2{15} devairavo mimīhi saṃ jaritre rakṣā ca no damyebhiranīkaiḥ
RV_03.001.16.1{16} upakṣetārastava supraṇīte 'gne viśvāni dhanyā dadhānāḥ
RV_03.001.16.2{16} suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūnradevān
RV_03.001.17.1{16} ā devānāmabhavaḥ keturagne mandro viśvāni kāvyāni vidvān
RV_03.001.17.2{16} prati martānavāsayo damūnā anu devān rathiro yāsisādhan
RV_03.001.18.1{16} ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan
RV_03.001.18.2{16} ghṛtapratīka urviyā vyadyaudagnirviśvāni kāvyāni vidvān
RV_03.001.19.1{16} ā no gahi sakhyebhiḥ śivebhirmahān mahībhirūtibhiḥ saraṇyan
RV_03.001.19.2{16} asme rayiṃ bahulaṃ santarutraṃ suvācaṃ bhāgaṃ yaśasaṃ kṛdhī naḥ
RV_03.001.20.1{16} etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam
RV_03.001.20.2{16} mahānti vṛṣṇe savanā kṛtemā janmañ-janman nihito jātavedāḥ
RV_03.001.21.1{16} janmañ-janman nihito jātavedā viśvāmitrebhiridhyate ajasraḥ
RV_03.001.21.2{16} tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma
RV_03.001.22.1{16} imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ
RV_03.001.22.2{16} pra yaṃsi hotarbṛhatīriṣo no 'gne mahi dravinamā yajasva
RV_03.001.23.1{16} iḷāmagne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāyasādha
RV_03.001.23.2{16} syān naḥ sūnustanayo vijāvāgne sā te sumatirbhutvasme

RV_03.002.01.1{17} vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṃ na pūtamagnayejanāmasi
RV_03.002.01.2{17} dvitā hotāraṃ manuṣaśca vāghato dhiyā rathaṃna kuliśaḥ sam ṛṇvati
RV_03.002.02.1{17} sa rocayajjanuṣā rodasī ubhe sa mātrorabhavat putra īḍyaḥ
RV_03.002.02.2{17} havyavāḷ agnirajaraścanohito dūḷabho viśāmatithirvibhāvasuḥ
RV_03.002.03.1{17} kratvā dakṣasya taruṣo vidharmaṇi devāso agniṃ janayanta cittibhiḥ
RV_03.002.03.2{17} rurucānaṃ bhānunā jyotiṣā mahāmatyaṃ na vājaṃ saniṣyannupa bruve
RV_03.002.04.1{17} ā mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājamṛgmiyam
RV_03.002.04.2{17} rātiṃ bhṛgūṇāmuśijaṃ kavikratumagniṃ rājantaṃ divyena śociṣā
RV_03.002.05.1{17} agniṃ sumnāya dadhire puro janā vājaśravasamiha vṛktabarhiṣaḥ
RV_03.002.05.2{17} yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃsādhadiṣṭimapasām
RV_03.002.06.1{18} pāvakaśoce tava hi kṣayaṃ pari hotaryajñeṣu vṛktabarhiṣo naraḥ
RV_03.002.06.2{18} agne duva ichamānāsa āpyamupāsate draviṇaṃ dhehi tebhyaḥ
RV_03.002.07.1{18} ā rodasī apṛṇadā svarmahajjātaṃ yadenamapaso adhārayan
RV_03.002.07.2{18} so adhvarāya pari ṇīyate kaviratyo na vājasātayecanohitaḥ
RV_03.002.08.1{18} namasyata havyadātiṃ svadhvaraṃ duvasyata damyaṃ jātavedasam
RV_03.002.08.2{18} rathīrṛtasya bṛhato vicarṣaṇiragnirdevānāmabhavat purohitaḥ
RV_03.002.09.1{18} tisro yahvasya samidhaḥ parijmano 'gnerapunannuśijo amṛtyavaḥ
RV_03.002.09.2{18} tāsāmekāmadadhurmartye bhujamu lokamu dve upa jāmimīyatuḥ
RV_03.002.10.1{18} viśāṃ kaviṃ viśpatiṃ mānuṣīriṣaḥ saṃ sīmakṛṇvan svadhitiṃ na tejase
RV_03.002.10.2{18} sa udvato nivato yāti veviṣat sa garbhameṣu bhuvaneṣu dīdharat
RV_03.002.11.1{19} sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṃhaḥ
RV_03.002.11.2{19} vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe
RV_03.002.12.1{19} vaiśvānaraḥ pratnathā nākamāruhad divas pṛṣṭhaṃ bhandamānaḥ sumanmabhiḥ
RV_03.002.12.2{19} sa pūrvavajjanayañ jantave dhanaṃ samānamajmaṃ paryeti jāgṛviḥ
RV_03.002.13.1{19} ṛtāvānaṃ yajñiyaṃ vipramukthyamā yaṃ dadhe mātariśvā divi kṣayam
RV_03.002.13.2{19} taṃ citrayāmaṃ harikeśamīmahe sudītimagniṃ suvitāya navyase
RV_03.002.14.1{19} śuciṃ na yāmanniṣiraṃ svardṛśaṃ ketuṃ divo rocanasthāmuṣarbudham
RV_03.002.14.2{19} agniṃ mūrdhānaṃ divo apratiṣkutaṃ tamīmahe namasā vājinaṃ bṛhat
RV_03.002.15.1{19} mandraṃ hotāraṃ śucimadvayāvinaṃ damūnasamukthyaṃ viśvacarṣaṇim
RV_03.002.15.2{19} rathaṃ na citraṃ vapuṣāya darśataṃ manurhitaṃ sadamid rāya īmahe

RV_03.003.01.1{20} vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave
RV_03.003.01.2{20} agnirhi devānamṛto duvasyatyathā dharmāṇi sanatā na dūduṣat
RV_03.003.02.1{20} antardūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ
RV_03.003.02.2{20} kṣayaṃ bṛhantaṃ pari bhūṣati dyubhirdevebhiragniriṣito dhiyāvasuḥ
RV_03.003.03.1{20} ketuṃ yajñānāṃ vidathasya sā dhanaṃ viprāso agniṃ mahayanta cittibhiḥ
RV_03.003.03.2{20} apāṃsi yasminnadhi sandadhurgirastasmin sumnāni yajamāna ā cake
RV_03.003.04.1{20} pitā yajñānāmasuro vipaścitāṃ vimānamagnirvayunaṃ ca vāghatām
RV_03.003.04.2{20} ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ
RV_03.003.05.1{20} candramagniṃ candrarathaṃ harivrataṃ vaiśvānaramapsuṣadaṃ svarvidam
RV_03.003.05.2{20} vigāhaṃ tūrṇiṃ taviṣībhirāvṛtaṃ bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ
RV_03.003.06.1{21} agnirdevebhirmanuṣaśca jantubhistanvāno yajñaṃ purupeśasaṃ dhiyā
RV_03.003.06.2{21} rathīrantarīyate sādhadiṣṭibhirjīro damūnā abhiśasticātanaḥ
RV_03.003.07.1{21} agne jarasva svapatya āyunyūrjā pinvasva samiṣo didīhi naḥ
RV_03.003.07.2{21} vayāṃsi jinva bṛhataśca jāgṛva uśig devānāmasi sukraturvipām
RV_03.003.08.1{21} viśpatiṃ yahvamatithiṃ naraḥ sadā yantāraṃ dhīnāmuśijaṃ ca vāghatām
RV_03.003.08.2{21} adhvarāṇāṃ cetanaṃ jātavedasaṃ pra śaṃsanti namasā jūtibhirvṛdhe
RV_03.003.09.1{21} vibhāvā devaḥ suraṇaḥ pari kṣitīragnirbabhūva śavasāsumadrathaḥ
RV_03.003.09.2{21} tasya vratāni bhūripoṣiṇo vayamupa bhūṣemadama ā suvṛktibhiḥ
RV_03.003.10.1{21} vaiśvānara tava dhāmānyā cake yebhiḥ svarvidabhavo vicakṣaṇa
RV_03.003.10.2{21} jāta āpṛṇo bhuvanāni rodasī agne tā visvā paribhūrasi tmanā
RV_03.003.11.1{21} vaiśvānarasya daṃsanābhyo bṛhadariṇādekaḥ svapasyayā kaviḥ
RV_03.003.11.2{21} ubhā pitarā mahayannajāyatāgnirdyāvāpṛthivī bhūriretasā

RV_03.004.01.1{22} samit-samit sumanā bodhyasme śucā-śucā sumatiṃ rāsi vasvaḥ
RV_03.004.01.2{22} ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣyagne
RV_03.004.02.1{22} yaṃ devāsastrirahannāyajante dive-dive varuṇo mitro agniḥ
RV_03.004.02.2{22} semaṃ yajñaṃ madhumantaṃ kṛdhī nastanūnapād ghṛtayoniṃ vidhantam
RV_03.004.03.1{22} pra dīdhitirviśvavārā jigāti hotāramiḷaḥ prathamaṃ yajadhyai
RV_03.004.03.2{22} achā namobhirvṛṣabhaṃ vandadhyai sa devān yakṣadiṣito yajīyān
RV_03.004.04.1{22} ūrdhvo vāṃ gāturadhvare akāryūrdhvā śocīṃṣi prasthitā rajāṃsi
RV_03.004.04.2{22} divo vā nābhā nyasādi hotā stṛṇīmahi devavyacā vi barhiḥ
RV_03.004.05.1{22} sapta hotrāṇi manasā vṛṇānā invanto viśvaṃ prati yannṛtena
RV_03.004.05.2{22} nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ
RV_03.004.06.1{23} ā bhandamāne uṣasā upāke uta smayete tanvā virūpe
RV_03.004.06.2{23} yathā no mitro varuṇo jujoṣadindro marutvānuta vā mahobhiḥ
RV_03.004.07.1{23} daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayāmadanti
RV_03.004.07.2{23} ṛtaṃ śaṃsanta ṛtamit ta āhuranu vrataṃ vratapā dīdhyānāḥ
RV_03.004.08.1{23} ā bhāratī bhāratībhiḥ sajoṣā iḷā devairmanuṣyebhiragniḥ
RV_03.004.08.2{23} sarasvatī sārasvatebhirarvāk tisro devīrbarhiredaṃ sadantu
RV_03.004.09.1{23} tan nasturīpamadha poṣayitnu deva tvaṣṭarvi rarāṇaḥ syasva
RV_03.004.09.2{23} yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ
RV_03.004.10.1{23} vanaspate 'va sṛjopa devānagnirhaviḥ śamitā sūdayāti
RV_03.004.10.2{23} sedu hotā satyataro yajāti yathā devānāṃ janimāni veda
RV_03.004.11.1{23} ā yāhyagne samidhāno arvāṃ indreṇa devaiḥ sarathaṃ turebhiḥ
RV_03.004.11.2{23} barhirna āstāmaditiḥ suputrā svāhā devā amṛtāmādayantām

RV_03.005.01.1{24} pratyagniruṣasaścekitāno 'bodhi vipraḥ padavīḥ kavīnām
RV_03.005.01.2{24} pṛthupājā devayadbhiḥ samiddho 'pa dvārā tamaso vahnirāvaḥ
RV_03.005.02.1{24} pred vagnirvāvṛdhe stomebhirgīrbhi stotṝṇāṃ namasya ukthaiḥ
RV_03.005.02.2{24} pūrvīrṛtasya sandṛśaścakānaḥ saṃ dūto adyauduṣaso viroke
RV_03.005.03.1{24} adhāyyagnirmānuṣīṣu vikṣvapāṃ garbho mitra ṛtena sādhan
RV_03.005.03.2{24} ā haryato yajataḥ sānvasthādabhūdu vipro havyomatīnām
RV_03.005.04.1{24} mitro agnirbhavati yat samiddho mitro hotā varuṇo jātavedāḥ
RV_03.005.04.2{24} mitro adhvaryuriṣiro damūnā mitraḥ sindhūnāmuta parvatānām
RV_03.005.05.1{24} pāti priyaṃ ripo agraṃ padaṃ veḥ pāti yajvaścarañaṃsūryasya
RV_03.005.05.2{24} pāti nābhā saptaśīrṣāṇamagniḥ pāti devānāmupamādam ṛṣvaḥ
RV_03.005.06.1{25} ṛbhuścakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān
RV_03.005.06.2{25} sasasya carma ghṛtavat padaṃ vestadidagnī rakṣatyaprayuchan
RV_03.005.07.1{25} ā yonimagnirghṛtavantamasthāt pṛthupragāṇamuśantamuśānaḥ
RV_03.005.07.2{25} dīdyānaḥ śucirṛṣvaḥ pāvakaḥ punaḥ-punarmātarā navyasī kaḥ
RV_03.005.08.1{25} sadyo jāta oṣadhībhirvavakṣe yadī vardhanti prasvo ghṛtena
RV_03.005.08.2{25} āpa iva pravatā śumbhamānā uruśyadagniḥ pitrorupasthe
RV_03.005.09.1{25} udu ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ
RV_03.005.09.2{25} mitro agnirīḍyo mātariśvā dūto vakṣad yajathāya devān
RV_03.005.10.1{25} udastambhīt samidhā nākam ṛṣvo 'gnirbhavannuttamo rocanānām
RV_03.005.10.2{25} yadī bhṛgubhyaḥ pari mātariśvā guhā santaṃ havyavāhaṃ samīdhe
RV_03.005.11.1{25} iḷāmagne ...

RV_03.006.01.1{26} pra kāravo mananā vacyamānā devadrīcīṃ nayata devayantaḥ
RV_03.006.01.2{26} dakṣiṇāvāḍ vājinī prācyeti havirbharantyagnaye ghṛtācī
RV_03.006.02.1{26} ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo
RV_03.006.02.2{26} divaścidagne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ
RV_03.006.03.1{26} dyauśca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya
RV_03.006.03.2{26} yadī viśo mānuṣīrdevayantīḥ prayasvatīrīḷate śukramarciḥ
RV_03.006.04.1{26} mahān sadhasthe dhruva ā niṣatto 'ntardyāvā māhine haryamāṇaḥ
RV_03.006.04.2{26} āskre sapatnī ajare amṛkte sabardughe urugāyasyadhenū
RV_03.006.05.1{26} vratā te agne mahato mahāni tava kratvā rodasī ā tatantha
RV_03.006.05.2{26} tvaṃ dūto abhavo jāyamānastvaṃ netā vṛṣabha carṣaṇīnām
RV_03.006.06.1{27} ṛtasya vā keśinā yogyābhirghṛtasnuvā rohitā dhuri dhiṣva
RV_03.006.06.2{27} athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ
RV_03.006.07.1{27} divaścidā te rucayante rokā uṣo vibhātīranu bhāsi pūrvīḥ
RV_03.006.07.2{27} apo yadagna uśadhag vaneṣu hoturmandrasya panayanta devāḥ
RV_03.006.08.1{27} urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ
RV_03.006.08.2{27} ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ
RV_03.006.09.1{27} aibhiragne sarathaṃ yāhyarvāṃ nānārathaṃ vā vibhavo hyaśvāḥ
RV_03.006.09.2{27} patnīvatastriṃśataṃ trīṃśca devānanuṣvadhamā vaha mādayasva
RV_03.006.10.1{27} sa hotā yasya rodasī cidurvī yajñaṃ-yajñamabhi vṛdhe gṛṇītaḥ
RV_03.006.10.2{27} prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye
RV_03.006.11.1{27} iḷāmagne ...

RV_03.007.01.1{01} pra ya āruḥ śitipṛṣṭhasya dhāserā mātarā viviśuḥ sapta? vāṇīḥ
RV_03.007.01.2{01} parikṣitā pitarā saṃ carete pra sarsrāte dīrghamāyuḥ prayakṣe
RV_03.007.02.1{01} divakṣaso dhenavo vṛṣṇo aśvā devīrā tasthau madhumad vahantīḥ
RV_03.007.02.2{01} ṛtasya tvā sadasi kṣemayantaṃ paryekā carati vartaniṃ gauḥ
RV_03.007.03.1{01} ā sīmarohat suyamā bhavantīḥ patiścikitvān rayivid rayīṇām
RV_03.007.03.2{01} pra nīlapṛṣṭho atasasya dhāsestā avāsayat purudhapratīkaḥ
RV_03.007.04.1{01} mahi tvāṣṭramūrjayantīrajuryaṃ stabhūyamānaṃ vahato vahanti
RV_03.007.04.2{01} vyaṅgebhirdidyutānaḥ sadhastha ekāmiva rodasī ā viveśa
RV_03.007.05.1{01} jānanti vṛṣṇo aruṣasya śevamuta bradhnasya śāsane raṇanti
RV_03.007.05.2{01} divorucaḥ suruco rocamānā iḷā yeṣāṃ gaṇyā māhinā gīḥ
RV_03.007.06.1{02} uto pitṛbhyāṃ pravidānu ghoṣaṃ maho mahadbhyāmanayanta śūṣam
RV_03.007.06.2{02} ukṣā ha yatra pari dhānamaktoranu svaṃ dhāma jariturvavakṣa
RV_03.007.07.1{02} adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitaṃ padaṃ veḥ
RV_03.007.07.2{02} prāñco madantyukṣaṇo ajuryā devā devānāmanu hi vratā guḥ
RV_03.007.08.1{02} daivyā hotārā prathamā ...
RV_03.007.09.1{02} vṛṣāyante mahe atyāya pūrvīrvṛṣṇe citrāya raśmayaḥ suyāmāḥ
RV_03.007.09.2{02} deva hotarmandrataraścikitvān maho devān rodasī eha vakṣi
RV_03.007.10.1{02} pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revadūṣuḥ
RV_03.007.10.2{02} uto cidagne mahinā pṛthivyāḥ kṛtaṃ cidenaḥ saṃ mahe daśasya
RV_03.007.11.1{02} iḷāmagne ...

RV_03.008.01.1{03} añjanti tvāmadhvare devayanto vanaspate madhunā daivyena
RV_03.008.01.2{03} yadūrdhvastiṣṭhā draviṇeha dhattād yad vā kṣayo māturasyā upasthe
RV_03.008.02.1{03} samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram
RV_03.008.02.2{03} āre asmadamatiṃ bādhamāna ucchrayasva mahate saubhagāya
RV_03.008.03.1{03} ucchrayasva vanaspate varṣman pṛthivyā adhi
RV_03.008.03.2{03} sumitī mīyamāno varco dhā yajñavāhase
RV_03.008.04.1{03} yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ
RV_03.008.04.2{03} taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ
RV_03.008.05.1{03} jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ
RV_03.008.05.2{03} punanti dhīrā apaso manīṣā devayā vipra udiyarti vācam
RV_03.008.06.1{04} yān vo naro devayanto nimimyurvanaspate svadhitirvā tatakṣa
RV_03.008.06.2{04} te devāsaḥ svaravastasthivāṃsaḥ prajāvadasme didhiṣantu ratnam
RV_03.008.07.1{04} ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ
RV_03.008.07.2{04} te no vyantu vāryaṃ devatrā kṣetrasādhasaḥ
RV_03.008.08.1{04} ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam
RV_03.008.08.2{04} sajoṣaso yajñamavantu devā ūrdhvaṃ kṛṇvantvadhvarasya ketum
RV_03.008.09.1{04} haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo naāguḥ
RV_03.008.09.2{04} unnīyamānāḥ kavibhiḥ purastād devā devānāmapi yanti pāthaḥ
RV_03.008.10.1{04} śṛṅgāṇīvecchṛṅgiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām
RV_03.008.10.2{04} vāghadbhirvā vihave śroṣamāṇā asmānavantu pṛtanājyeṣu
RV_03.008.11.1{04} vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema
RV_03.008.11.2{04} yaṃ tvāmayaṃ svadhitistejamānaḥ praṇināya mahate saubhagāya

RV_03.009.01.1{05} sakhāyastvā vavṛmahe devaṃ martāsa ūtaye
RV_03.009.01.2{05} apāṃ napātaṃsubhagaṃ sudīditiṃ supratūrtimanehasam
RV_03.009.02.1{05} kāyamāno vanā tvaṃ yan mātṝrajagannapaḥ
RV_03.009.02.2{05} na tat teagne pramṛṣe nivartanaṃ yad dūre sannihābhavaḥ
RV_03.009.03.1{05} ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi
RV_03.009.03.2{05} pra-prānye yanti paryanya āsate yeṣāṃ sakhye asi śritaḥ
RV_03.009.04.1{05} īyivāṃsamati sridhaḥ śaśvatīrati saścataḥ
RV_03.009.04.2{05} anvīmavindan nicirāso adruho 'psu siṃhamiva śritam
RV_03.009.05.1{05} sasṛvāṃsamiva tmanāgnimitthā tirohitam
RV_03.009.05.2{05} ainaṃ nayan mātariśvā parāvato devebhyo mathitaṃ pari
RV_03.009.06.1{06} taṃ tvā martā agṛbhṇata devebhyo havyavāhana
RV_03.009.06.2{06} viśvān yadyajñānabhipāsi mānuṣa tava kratvā yaviṣṭhya
RV_03.009.07.1{06} tad bhadraṃ tava daṃsanā pākāya cicchadayati
RV_03.009.07.2{06} tvāṃ yadagne paśavaḥ samāsate samiddhamapiśarvare
RV_03.009.08.1{06} ā juhotā svadhvaraṃ śīraṃ pāvakaśociṣam
RV_03.009.08.2{06} āśuṃ dūtamajiraṃ pratnamīḍyaṃ śruṣṭī devaṃ saparyata
RV_03.009.09.1{06} trīṇi śatā trī sahasrāṇyagniṃ triṃśacca devā navacāsaparyan
RV_03.009.09.2{06} aukṣan ghṛtairastṛṇan barhirasmā ādid dhotāraṃ nyasādayanta

RV_03.010.01.1{07} tvāmagne manīṣiṇaḥ samrājaṃ carṣaṇīnām
RV_03.010.01.2{07} devaṃ martāsa indhate samadhvare
RV_03.010.02.1{07} tvāṃ yajñeṣv ṛtvijamagne hotāramīḷate
RV_03.010.02.2{07} gopā ṛtasya dīdihi sve dame
RV_03.010.03.1{07} sa ghā yaste dadāśati samidhā jātavedase
RV_03.010.03.2{07} so agne dhattesuvīryaṃ sa puṣyati
RV_03.010.04.1{07} sa keturadhvarāṇāmagnirdevebhirā gamat
RV_03.010.04.2{07} añjānaḥ sapta hotṛbhirhaviṣmate
RV_03.010.05.1{07} pra hotre pūrvyaṃ vaco 'gnaye bharatā bṛhat
RV_03.010.05.2{07} vipāṃ jyotīṃṣi bibhrate na vedhase
RV_03.010.06.1{08} agniṃ vardhantu no giro yato jāyata ukthyaḥ
RV_03.010.06.2{08} mahe vājāyadraviṇāya darśataḥ
RV_03.010.07.1{08} agne yajiṣṭho adhvare devān devayate yaja
RV_03.010.07.2{08} hotā mandro virājasyati sridhaḥ
RV_03.010.08.1{08} sa naḥ pāvaka dīdihi dyumadasme suvīryam
RV_03.010.08.2{08} bhavā stotṛbhyoantamaḥ svastaye
RV_03.010.09.1{08} taṃ tvā viprā vipanyavo jāgṛvāṃsaḥ samindhate
RV_03.010.09.2{08} havyavāhamamartyaṃ sahovṛdham

RV_03.011.01.1{09} agnirhotā purohito 'dhvarasya vicarṣaṇiḥ
RV_03.011.01.2{09} sa veda yajñamānuṣak
RV_03.011.02.1{09} sa havyavāḷ amartya uśig dūtas canohitaḥ
RV_03.011.02.2{09} agnirdhiyā sam ṛṇvati
RV_03.011.03.1{09} agnirdhiyā sa cetati keturyajñasya pūrvyaḥ
RV_03.011.03.2{09} arthaṃ hyasya taraṇi
RV_03.011.04.1{09} agniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam
RV_03.011.04.2{09} vahniṃ devāakṛṇvata
RV_03.011.05.1{09} adābhyaḥ puraetā viśāmagnirmānuṣīṇām
RV_03.011.05.2{09} tūrṇī rathaḥ sadā navaḥ
RV_03.011.06.1{10} sāhvān viśvā abhiyujaḥ kraturdevānāmamṛktaḥ
RV_03.011.06.2{10} agnistuviśravastamaḥ
RV_03.011.07.1{10} abhi prayāṃsi vāhasā dāśvānaśnoti martyaḥ
RV_03.011.07.2{10} kṣayaṃ pāvakaśociṣaḥ
RV_03.011.08.1{10} pari viśvāni sudhitāgneraśyāma manmabhiḥ
RV_03.011.08.2{10} viprāso jātavedasaḥ
RV_03.011.09.1{10} agne viśvāni vāryā vājeṣu saniṣāmahe
RV_03.011.09.2{10} tve devāsa erire

RV_03.012.01.1{11} indrāgnī ā gataṃ sutaṃ gīrbhirnabho vareṇyam
RV_03.012.01.2{11} asya pātaṃ dhiyeṣitā
RV_03.012.02.1{11} indrāgnī jarituḥ sacā yajño jigāti cetanaḥ
RV_03.012.02.2{11} ayā pātamimaṃ sutam
RV_03.012.03.1{11} indramagniṃ kavichadā yajñasya jūtyā vṛṇe
RV_03.012.03.2{11} tā somasyeha tṛmpatām
RV_03.012.04.1{11} tośā vṛtrahaṇā huve sajitvānāparājitā
RV_03.012.04.2{11} indrāgnī vājasātamā
RV_03.012.05.1{11} pra vāmarcantyukthino nīthāvido jaritāraḥ
RV_03.012.05.2{11} indrāgnī iṣa ā vṛṇe
RV_03.012.06.1{12} indrāgnī navatiṃ puro dāsapatnīradhūnutam
RV_03.012.06.2{12} sākamekena karmaṇā
RV_03.012.07.1{12} indrāgnī apasas paryupa pra yanti dhītayaḥ
RV_03.012.07.2{12} ṛtasya pathyā anu
RV_03.012.08.1{12} indrāgnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca
RV_03.012.08.2{12} yuvoraptūryaṃ hitam
RV_03.012.09.1{12} indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ
RV_03.012.09.2{12} tad vāṃceti pra vīryam

RV_03.013.01.1{13} pra vo devāyāgnaye barhiṣṭhamarcāsmai
RV_03.013.01.2{13} gamad devebhirāsa no yajiṣṭho barhirā sadat
RV_03.013.02.1{13} ṛtāvā yasya rodasī dakṣaṃ sacanta ūtayaḥ
RV_03.013.02.2{13} haviṣmantastamīḷate taṃ saniṣyanto 'vase
RV_03.013.03.1{13} sa yantā vipra eṣāṃ sa yajñānāmathā hi ṣaḥ
RV_03.013.03.2{13} agniṃ taṃ vo duvasyata dātā yo vanitā magham
RV_03.013.04.1{13} sa naḥ śarmāṇi vītaye 'gniryachatu śantamā
RV_03.013.04.2{13} yato naḥpruṣṇavad vasu divi kṣitibhyo apsvā
RV_03.013.05.1{13} dīdivāṃsamapūrvyaṃ vasvībhirasya dhītibhiḥ
RV_03.013.05.2{13} ṛkvāṇo agnimindhate hotāraṃ viśpatiṃ viśām
RV_03.013.06.1{13} uta no brahmannaviṣa uktheṣu devahūtamaḥ
RV_03.013.06.2{13} śaṃ naḥ śocāmarudvṛdho 'gne sahasrasātamaḥ
RV_03.013.07.1{13} nū no rāsva sahasravat tokavat puṣṭimad vasu
RV_03.013.07.2{13} dyumadagne suvīryaṃ varṣiṣthamanupakṣitam

RV_03.014.01.1{14} ā hotā mandro vidathānyasthāt satyo yajvā kavitamaḥ savedhāḥ
RV_03.014.01.2{14} vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyāṃ pājo aśret
RV_03.014.02.1{14} ayāmi te namauktiṃ juṣasva ṛtāvastubhyaṃ cetate sahasvaḥ
RV_03.014.02.2{14} vidvānā vakṣi viduṣo ni ṣatsi madhya ā barhirūtaye yajatra
RV_03.014.03.1{14} dravatāṃ ta uṣasā vājayantī agne vātasya pathyābhiracha
RV_03.014.03.2{14} yat sīmañjanti pūrvyaṃ havirbhirā vandhureva tasthaturduroṇe
RV_03.014.04.1{14} mitraśca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnamarcan
RV_03.014.04.2{14} yacchociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn
RV_03.014.05.1{14} vayaṃ te adya rarimā hi kāmamuttānahastā namasopasadya
RV_03.014.05.2{14} yajiṣṭhena manasā yakṣi devānasredhatā manmanā vipro agne
RV_03.014.06.1{14} tvad dhi putra sahaso vi pūrvīrdevasya yantyūtayo vi vājāḥ
RV_03.014.06.2{14} tvaṃ dehi sahasriṇaṃ rayiṃ no 'drogheṇa vacasā satyamagne
RV_03.014.07.1{14} tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma
RV_03.014.07.2{14} tvaṃ viśvasya surathasya bodhi sarvaṃ tadagne amṛta svadeha

RV_03.015.01.1{15} vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ
RV_03.015.01.2{15} suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītau
RV_03.015.02.1{15} tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ
RV_03.015.02.2{15} janmeva nityaṃ tanayaṃ juṣasva stomaṃ me agne tanvā sujāta
RV_03.015.03.1{15} tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsvagne aruṣo vibhāhi
RV_03.015.03.2{15} vaso neṣi ca parṣi cātyaṃhaḥ kṛdhī no rāya uśijo yaviṣṭha
RV_03.015.04.1{15} aṣāḷho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṃjigīvān
RV_03.015.04.2{15} yajñasya netā prathamasya pāyorjātavedo bṛhataḥ supraṇīte
RV_03.015.05.1{15} achidrā śarma jaritaḥ purūṇi devānachā dīdyānaḥ sumedhāḥ
RV_03.015.05.2{15} ratho na sasnirabhi vakṣi vājama>gne tvaṃ rodasīnaḥ sumeke
RV_03.015.06.1{15} pra pīpaya vṛṣabha jinva vājānagne tvaṃ rodasī naḥ sudoghe
RV_03.015.06.2{15} devebhirdeva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt
RV_03.015.07.1{15} iḷāmagne ...

RV_03.016.01.1{16} ayamagniḥ suvīryasyeśe mahaḥ saubhagasya
RV_03.016.01.2{16} rāya īśe svapatyasya gomata īśe vṛtrahathānām
RV_03.016.02.1{16} imaṃ naro marutaḥ saścatā vṛdhaṃ yasmin rāyaḥ śevṛdhāsaḥ
RV_03.016.02.2{16} abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrumādabhuḥ
RV_03.016.03.1{16} sa tvaṃ no rāyaḥ śiśīhi mīḍhvo agne suviryasya
RV_03.016.03.2{16} tuvidyumna varṣiṣṭhasya prajāvato 'namīvasya śuṣmiṇaḥ
RV_03.016.04.1{16} cakriryo viśvā bhuvanābhi sāsahiścakrirdeveṣvā duvaḥ
RV_03.016.04.2{16} ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām
RV_03.016.05.1{16} mā no agne 'mataye māvīratāyai rīradhaḥ
RV_03.016.05.2{16} māgotāyai sahasas putra mā nide 'pa dveṣāṃsyā kṛdhi
RV_03.016.06.1{16} śagdhi vājasya subhaga prajāvato 'gne bṛhato adhvare
RV_03.016.06.2{16} saṃrāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā

RV_03.017.01.1{17} samidhyamānaḥ prathamānu dharmā samaktubhirajyate viśvavāraḥ
RV_03.017.01.2{17} śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agniryajathāya devān
RV_03.017.02.1{17} yathāyajo hotramagne pṛthivyā yathā divo jātavedaścikitvān
RV_03.017.02.2{17} evānena haviṣā yakṣi devān manuṣvad yajñaṃ pra tiremamadya
RV_03.017.03.1{17} trīṇyāyūṃṣi tava jātavedastisra ājānīruṣasaste agne
RV_03.017.03.2{17} tābhirdevānāmavo yakṣi vidvānathā bhava yajamānāya śaṃ yoḥ
RV_03.017.04.1{17} agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmastveḍyaṃ jātavedaḥ
RV_03.017.04.2{17} tvāṃ dūtamaratiṃ havyavāhaṃ devā akṛṇvannamṛtasya nābhim
RV_03.017.05.1{17} yastvad dhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ tasyānu dharma pra yajā cikitvo 'tha no dhā adhvaraṃ devavītau

RV_03.018.01.1{18} bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ
RV_03.018.01.2{18} purudruho hi kṣitayo janānāṃ prati pratīcīrdahatādarātīḥ
RV_03.018.02.1{18} tapo śvagne antarānamitrān tapā śaṃsamararuṣaḥ parasya
RV_03.018.02.2{18} tapo vaso cikitāno acittān vi te tiṣṭhantāmajarā ayāsaḥ
RV_03.018.03.1{18} idhmenāgna ichamāno ghṛtena juhomi havyaṃ tarase balāya
RV_03.018.03.2{18} yāvadīśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm
RV_03.018.04.1{18} ucchociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi
RV_03.018.04.2{18} revadagne viśvāmitreṣu śaṃ yormarmṛjmā te tanvaṃ bhūri kṛtvaḥ
RV_03.018.05.1{18} kṛdhi ratnaṃ susanitardhanānāṃ sa ghedagne bhavasi yat samiddhaḥ
RV_03.018.05.2{18} stoturduroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṃṣi

RV_03.019.01.1{19} agniṃ hotāraṃ pra vṛṇe miyedhe gṛtsaṃ kaviṃ viśvavidamamūram
RV_03.019.01.2{19} sa no yakṣad devatātā yajīyān rāye vājāya vanatemaghāni
RV_03.019.02.1{19} pra te agne haviṣmatīmiyarmyachā sudyumnāṃ rātinīṃ ghṛtācīm
RV_03.019.02.2{19} pradakṣiṇid devatātimurāṇaḥ saṃ rātibhirvasubhiryajñamaśret
RV_03.019.03.1{19} sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ
RV_03.019.03.2{19} agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaśca vasvaḥ
RV_03.019.04.1{19} bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ
RV_03.019.04.2{19} sa ā vaha devatātiṃ yaviṣṭha śardho yadadya divyaṃyajāsi
RV_03.019.05.1{19} yat tvā hotāramanajan miyedhe niṣādayanto yajathāya devāḥ
RV_03.019.05.2{19} sa tvaṃ no agne 'viteha bodhyadhi śravāṃsi dhehi nastanūṣu

RV_03.020.01.1{20} agnimuṣasamaśvinā dadhikrāṃ vyuṣṭiṣu havate vahnirukthaiḥ
RV_03.020.01.2{20} sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ
RV_03.020.02.1{20} agne trī te vājinā trī ṣadhasthā tisraste jihvā ṛtajāta pūrvīḥ
RV_03.020.02.2{20} tisra u te tanvo devavātāstābhirnaḥ pāhi giro aprayuchan
RV_03.020.03.1{20} agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma
RV_03.020.03.2{20} yāśca māyā māyināṃ viśvaminva tve pūrvīḥ sandadhuḥpṛṣṭabandho
RV_03.020.04.1{20} agnirnetā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā
RV_03.020.04.2{20} sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā gṛṇantam
RV_03.020.05.1{20} dadahikrāmagnimuṣasaṃ ca devīṃ bṛhaspatiṃ savitāraṃ cadevam
RV_03.020.05.2{20} aśvinā mitrāvaruṇā bhagaṃ ca vasūn rudrānādityāniha huve

RV_03.021.01.1{21} imaṃ no yajñamamṛteṣu dhehīmā havyā jātavedo juṣasva
RV_03.021.01.2{21} stokānāmagne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya
RV_03.021.02.1{21} ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ
RV_03.021.02.2{21} svadharman devavītaye śreṣṭhaṃ no dhehi vāryam
RV_03.021.03.1{21} tubhyaṃ stokā ghṛtaścuto 'gne viprāya santya
RV_03.021.03.2{21} ṛṣiḥ śreṣṭhaḥ samidhyase yajñasya prāvitā bhava
RV_03.021.04.1{21} tubhyaṃ ścotantyadhrigo śacīva stokāso agne medaso ghṛtasya
RV_03.021.04.2{21} kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira
RV_03.021.05.1{21} ojiṣṭhaṃ te madhyato meda udbhṛtaṃ pra te vayaṃ dadāmahe
RV_03.021.05.2{21} ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi

RV_03.022.01.1{22} ayaṃ so agniryasmin somamindraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ
RV_03.022.01.2{22} sahasriṇaṃ vājamatyaṃ na saptiṃ sasavān san stūyase jātavedaḥ
RV_03.022.02.1{22} agne yat te divi varcaḥ pṛthivyāṃ yadoṣadhīṣvapsvā yajatra
RV_03.022.02.2{22} yenāntarikṣamurvātatantha tveṣaḥ sa bhānurarṇavo nṛcakṣāḥ
RV_03.022.03.1{22} agne divo arṇamachā jigāsyachā devānūciṣe dhiṣṇyāye
RV_03.022.03.2{22} yā rocane parastāt sūryasya yāścāvastādupatiṣṭhaṇta āpaḥ
RV_03.022.04.1{22} purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ
RV_03.022.04.2{22} juṣantāṃ yajñamadruho 'namīvā iṣo mahīḥ
RV_03.022.05.1{22} iḷāmagne ...

RV_03.023.01.1{23} nirmathitaḥ sudhita ā sadhasthe yuvā kaviradhvarasya praṇetā
RV_03.023.01.2{23} jūryatsvagnirajaro vaneṣvatrā dadhe amṛtaṃ jātavedāḥ
RV_03.023.02.1{23} amanthiṣṭāṃ bhāratā revadagniṃ devaśravā devavātaḥ sudakṣam
RV_03.023.02.2{23} agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatādanu dyūn
RV_03.023.03.1{23} daśa kṣipaḥ pūrvyaṃ sīmajījanan sujātaṃ mātṛṣu priyam
RV_03.023.03.2{23} agniṃ stuhi daivavātaṃ devaśravo yo janānāmasad vaśī
RV_03.023.04.1{23} ni tvā dadhe vara ā pṛthivyā iḷāyās pade sudinatve ahnām
RV_03.023.04.2{23} dṛṣadvatyāṃ mānuṣa āpayāyāṃ sarasvatyāṃ revadagnedidīhi
RV_03.023.05.1{23} iḷāmagne ...

RV_03.024.01.1{24} agne sahasva pṛtanā abhimātīrapāsya
RV_03.024.01.2{24} duṣṭarastarannarātīrvarco dhā yajñavāhase
RV_03.024.02.1{24} agna iḷā samidhyase vītihotro amartyaḥ
RV_03.024.02.2{24} juṣasva sū no adhvaram
RV_03.024.03.1{24} agne dyumnena jāgṛve sahasaḥ sūnavāhuta
RV_03.024.03.2{24} edaṃ barhiḥ sado
RV_03.024.03.1{24} mama
RV_03.024.04.1{24} agne viśvebhiragnibhirdevebhirmahayā giraḥ
RV_03.024.04.2{24} yajñeṣu yau cāyavaḥ
RV_03.024.05.1{24} agne dā dāśuṣe rayiṃ vīravantaṃ parīṇasam
RV_03.024.05.2{24} śiśīhi naḥ sūnumataḥ

RV_03.025.01.1{25} a>gne divaḥ sūnurasi pracetāstanā pṛthivyā uta viśvavedāḥ
RV_03.025.01.2{25} ṛdhag devāniha yajā cikitvaḥ
RV_03.025.02.1{25} agniḥ sanoti vīryāṇi vidvān sanoti vājamamṛtāya bhūṣan
RV_03.025.02.2{25} sa no devāneha vahā purukṣo
RV_03.025.03.1{25} agnirdyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ
RV_03.025.03.2{25} kṣayan vājaiḥ puruścandro namobhiḥ
RV_03.025.04.1{25} agna indraśca dāśuṣo durone sutāvato yajñamihopa yātam
RV_03.025.04.2{25} amardhantā somapeyāya devā
RV_03.025.05.1{25} agne apāṃ samidhyase duroṇe nityaḥ sūno sahaso jātavedaḥ
RV_03.025.05.2{25} sadhasthāni mahayamāna ūtī
RV_03.026.01.1{26} vaiśvānaraṃ manasāgniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam
RV_03.026.01.2{26} sudānuṃ devaṃ rathiraṃ vasūyavo gīrbhī raṇvaṃkuśikāso havāmahe
RV_03.026.02.1{26} taṃ śubhramagnimavase havāmahe vaiśvānaraṃ mātariśvānamukthyam
RV_03.026.02.2{26} bṛhaspatiṃ manuṣo devatātaye vipraṃ śrotāramatithiṃ raghuṣyadam
RV_03.026.03.1{26} aśvo na krandañ janibhiḥ samidhyate vaiśvānaraḥ kuśikebhiryuge-yuge
RV_03.026.03.2{26} sa no agniḥ suvīryaṃ svaśvyaṃ dadhātu ratnamamṛteṣu jāgṛviḥ
RV_03.026.04.1{26} pra yantu vājāstaviṣībhiragnayaḥ śubhe sammiṣlāḥ pṛṣatīrayukṣata
RV_03.026.04.2{26} bṛhadukṣo maruto viśvavedasaḥ pra vepayantiparvatānadābhyāḥ
RV_03.026.05.1{26} agniśriyo maruto viśvakṛṣṭaya ā tveṣamugramava īmahe vayam
RV_03.026.05.2{26} te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ
RV_03.026.06.1{27} vrātaṃ-vrātaṃ gaṇaṃ-gaṇaṃ suśastibhiragnerbhāmaṃ marutāmoja īmahe
RV_03.026.06.2{27} pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṃ vidatheṣu dhīrāḥ
RV_03.026.07.1{27} agnirasmi janmanā jātavedā ghṛtaṃ me cakṣuramṛtaṃ ma āsan
RV_03.026.07.2{27} arkastridhātū rajaso vimāno 'jasro gharmo havirasmi nāma
RV_03.026.08.1{27} tribhiḥ pavitrairapupod dhyarkaṃ hṛdā matiṃ jyotiranu prajānan
RV_03.026.08.2{27} varṣiṣṭhaṃ ratnamakṛta svadhābhirādid dyāvāpṛthivī paryapaśyat
RV_03.026.09.1{27} śatadhāramutsamakṣīyamāṇaṃ vipaścitaṃ pitaraṃ vaktvānām
RV_03.026.09.2{27} meḷiṃ madantaṃ pitrorupasthe taṃ rodasī pipṛtaṃ satyavācam

RV_03.027.01.1{28} pra vo vājā abhidyavo haviṣmanto ghṛtācyā
RV_03.027.01.2{28} devāñ jigātisumnayuḥ
RV_03.027.02.1{28} īḷe agniṃ vipaścitaṃ girā yajñasya sādhanam
RV_03.027.02.2{28} śruṣṭīvānaṃ dhitāvānam
RV_03.027.03.1{28} agne śakema te vayaṃ yamaṃ devasya vājinaḥ
RV_03.027.03.2{28} ati dveṣāṃsi tarema
RV_03.027.04.1{28} samidhyamāno adhvare 'gniḥ pāvaka īḍyaḥ
RV_03.027.04.2{28} śociṣkeśastamīmahe
RV_03.027.05.1{28} pṛthupājā amartyo ghṛtanirṇik svāhutaḥ
RV_03.027.05.2{28} agniryajñasya havyavāṭ
RV_03.027.06.1{29} taṃ sabādho yatasruca itthā dhiyā yajñavantaḥ
RV_03.027.06.2{29} ā cakruragnimūtaye
RV_03.027.07.1{29} hotā devo amartyaḥ purastādeti māyayā
RV_03.027.07.2{29} vidathāni pracodayan
RV_03.027.08.1{29} vājī vājeṣu dhīyate 'dhvareṣu pra ṇīyate
RV_03.027.08.2{29} vipro yajñasya sādhanaḥ
RV_03.027.09.1{29} dhiyā cakre vareṇyo bhūtānāṃ garbhamā dadhe
RV_03.027.09.2{29} dakṣasyapitaraṃ tanā
RV_03.027.10.1{29} ni tvā dadhe vareṇyaṃ dakṣasyeḷā sahaskṛta
RV_03.027.10.2{29} agne sudītimuśijam
RV_03.027.11.1{30} agniṃ yanturamapturam ṛtasya yoge vanuṣaḥ
RV_03.027.11.2{30} viprā vājaiḥ samindhate
RV_03.027.12.1{30} ūrjo napātamadhvare dīdivāṃsamupa dyavi
RV_03.027.12.2{30} agnimīḷe kavikratum
RV_03.027.13.1{30} īḷenyo namasyastirastamāṃsi darśataḥ
RV_03.027.13.2{30} samagniridhyat
RV_03.027.13.1{30} e vṛṣā
RV_03.027.14.1{30} vṛṣo agniḥ samidhyate 'śvo na devavāhanaḥ
RV_03.027.14.2{30} taṃ haviṣmanta īḷate
RV_03.027.15.1{30} vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ samidhīmahi
RV_03.027.15.2{30} agne dīdyataṃ bṛhat

RV_03.028.01.1{31} agne juṣasva no haviḥ puroḷāśaṃ jātavedaḥ
RV_03.028.01.2{31} prātaḥsāvedhiyāvaso
RV_03.028.02.1{31} puroḷā agne pacatastubhyaṃ vā ghā pariṣkṛtaḥ
RV_03.028.02.2{31} taṃ juṣasva yaviṣṭhya
RV_03.028.03.1{31} agne vīhi puroḷāṣamāhutaṃ tiroahnyam
RV_03.028.03.2{31} sahasaḥ sūnurasyadhvare hitaḥ
RV_03.028.04.1{31} mādhyandine savane jātavedaḥ puroḷāśamiha kave juṣasva
RV_03.028.04.2{31} agne yahvasya tava bhāgadheyaṃ na pra minanti vidatheṣu dhīrāḥ
RV_03.028.05.1{31} agne tṛtīye savane hi kāniṣaḥ puroḷāśaṃ sahasaḥ sūnavāhutam
RV_03.028.05.2{31} athā deveṣvadhvaraṃ vipanyayā dhā ratnavantamamṛteṣu jāgṛvim
RV_03.028.06.1{31} agne vṛdhāna āhutiṃ puroḷāśaṃ jātavedaḥ
RV_03.028.06.2{31} juṣasva tiroahnyam

RV_03.029.01.1{32} astīdamadhimanthanamasti prajananaṃ kṛtam
RV_03.029.01.2{32} etāṃ viśpatnīmā bharāgniṃ manthāma pūrvathā
RV_03.029.02.1{32} araṇyornihito jātavedā garbha iva sudhito garbhiṇīṣu
RV_03.029.02.2{32} dive-diva īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ
RV_03.029.03.1{32} uttānāyāmava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna
RV_03.029.03.2{32} aruṣastūpo ruśadasya pāja iḷāyās putro vayune 'janiṣṭa
RV_03.029.04.1{32} iḷāyāstvā pade vayaṃ nābhā pṛthivyā adhi
RV_03.029.04.2{32} jātavedo ni dhīmahyagne havyāya voḷhave
RV_03.029.05.1{32} manthatā naraḥ kavimadvayantaṃ pracetasamamṛtaṃ supratīkam
RV_03.029.05.2{32} yajñasya ketuṃ prathamaṃ purastādagniṃ naro janayatā suśevam
RV_03.029.06.1{33} yadī manthanti bāhubhirvi rocate 'śvo na vājyaruṣo vaneṣvā
RV_03.029.06.2{33} citro na yāmannaśvinoranivṛtaḥ pari vṛṇaktyaśmanastṛṇā dahan
RV_03.029.07.1{33} jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ
RV_03.029.07.2{33} yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāhamadadhuradhvareṣu
RV_03.029.08.1{33} sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau
RV_03.029.08.2{33} devāvīrdevān haviṣā yajāsyagne bṛhad yajamāne vayo dhāḥ
RV_03.029.09.1{33} kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājamacha
RV_03.029.09.2{33} ayamagniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn
RV_03.029.10.1{33} ayaṃ te yonirṛtviyo yato jāto arocathāḥ
RV_03.029.10.2{33} taṃ jānannagna ā sīdāthā no vardhayā giraḥ
RV_03.029.11.1{34} tanūnapāducyate garbha āsuro narāśaṃso bhavati yad vijāyate
RV_03.029.11.2{34} mātariśvā yadamimīta mātari vātasya sargo abhavatsarīmaṇi
RV_03.029.12.1{34} sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ
RV_03.029.12.2{34} agne svadhvarā kṛṇu devān devayate yaja
RV_03.029.13.1{34} ajījanannamṛtaṃ martyāso 'sremāṇaṃ taraṇiṃ vīḷujambham
RV_03.029.13.2{34} daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātamabhi saṃ rabhante
RV_03.029.14.1{34} pra saptahotā sanakādarocata māturupasthe yadaśocadūdhani
RV_03.029.14.2{34} na ni miṣati suraṇo dive-dive yadasurasya jaṭharādajāyata
RV_03.029.15.1{34} amitrāyudho marutāmiva prayāḥ prathamajā brahmaṇo viśvamid viduḥ
RV_03.029.15.2{34} dyumnavad brahma kuśikāsa erira eka-eko dame agniṃ samīdhire
RV_03.029.16.1{34} yadadya tvā prayati yajñe asmin hotaścikitvo 'vṛṇīmahīha
RV_03.029.16.2{34} dhruvamayā dhruvamutāśamiṣṭhāḥ prajānan vidvānupa yāhi somam

RV_03.030.01.1{01} ichanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi
RV_03.030.01.2{01} titikṣante abhiśastiṃ janānāmindra tvadā kaścana hi praketaḥ
RV_03.030.02.1{01} na te dūre paramā cid rajāṃsyā tu pra yāhi harivo haribhyām
RV_03.030.02.2{01} sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau
RV_03.030.03.1{01} indraḥ suśipro maghavā tarutro mahāvrātastuvikūrmirṛghāvān
RV_03.030.03.2{01} yadugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi
RV_03.030.04.1{01} tvaṃ hi ṣmā cyāvayannacyutānyeko vṛtrā carasi jighnamānaḥ
RV_03.030.04.2{01} tava dyāvāpṛthivī parvatāso 'nu vratāya nimiteva tasthuḥ
RV_03.030.05.1{01} utābhaye puruhūta śravobhireko dṛḷhamavado vṛtrahā san
RV_03.030.05.2{01} ime cidindra rodasī apāre yat saṃgṛbhṇā maghavan kāśirit te
RV_03.030.06.1{02} pra sū ta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇannetu śatrūn
RV_03.030.06.2{02} jahi pratīco anūcaḥ parāco viśvaṃ satyaṃkṛṇuhi viṣṭamastu
RV_03.030.07.1{02} yasmai dhāyuradadhā martyāyābhaktaṃ cid bhajate gehyaṃ saḥ
RV_03.030.07.2{02} bhadrā ta indra sumatirghṛtācī sahasradānā puruhūta rātiḥ
RV_03.030.08.1{02} sahadānuṃ puruhūta kṣiyantamahastamindra saṃ piṇak kuṇārum
RV_03.030.08.2{02} abhi vṛtraṃ vardhamānaṃ piyārumapādamindra tavasā jaghantha
RV_03.030.09.1{02} ni sāmanāmiṣirāmindra bhūmiṃ mahīmapārāṃ sadane sasattha
RV_03.030.09.2{02} astabhnād dyāṃ vṛṣabho antarikṣamarṣantvāpastvayeha prasūtāḥ
RV_03.030.10.1{02} alātṛṇo vala indra vrajo goḥ purā hantorbhayamāno vyāra
RV_03.030.10.2{02} sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ
RV_03.030.11.1{03} eko dve vasumatī samīcī indra ā paprau pṛthivīmuta dyām
RV_03.030.11.2{03} utāntarikṣādabhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān
RV_03.030.12.1{03} diśaḥ sūryo na mināti pradiṣṭā dive-dive haryaśvaprasūtāḥ
RV_03.030.12.2{03} saṃ yadānaḷ adhvana ādidaśvairvimocanaṃ kṛṇute tat tvasya
RV_03.030.13.1{03} didṛkṣanta uṣaso yāmannaktorvivasvatyā mahi citramanīkam
RV_03.030.13.2{03} viśve jānanti mahinā yadāgādindrasya karma sukṛtāpurūṇi
RV_03.030.14.1{03} mahi jyotirnihitaṃ vakṣaṇāsvāmā pakvaṃ carati bibhratī gauḥ
RV_03.030.14.2{03} viśvaṃ svādma sambhṛtamusriyāyāṃ yat sīmindro adadhād bhojanāya
RV_03.030.15.1{03} indra dṛhya yāmakośā abhūvan yajñāya śikṣa gṛṇate sakhibhyaḥ
RV_03.030.15.2{03} durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ
RV_03.030.16.1{04} saṃ ghoṣaḥ śṛṇve 'vamairamitrairjahī nyeṣvaśaniṃ tapiṣṭhām
RV_03.030.16.2{04} vṛścemadhastād vi rujā sahasva jahi rakṣo maghavan randhayasva
RV_03.030.17.1{04} ud vṛha rakṣaḥ sahamūlamindra vṛścā madhyaṃ pratyagraṃśṛṇīhi
RV_03.030.17.2{04} ā kīvataḥ salalūkaṃ cakartha brahmadviṣe tapuṣiṃ hetimasya
RV_03.030.18.1{04} svastaye vājibhiśca praṇetaḥ saṃ yan mahīriṣa āsatsipūrvīḥ
RV_03.030.18.2{04} rāyo vantāro bṛhataḥ syāmāsme astu bhaga indraprajāvān
RV_03.030.19.1{04} ā no bhara bhagamindra dyumantaṃ ni te deṣṇasya dhīmahi prareke
RV_03.030.19.2{04} ūrva iva paprathe kāmo asme tamā pṛṇa vasupate vasūnām
RV_03.030.20.1{04} imaṃ kāmaṃ mandayā gobhiraśvaiścandravatā rādhasā paprathaśca
RV_03.030.20.2{04} svaryavo matibhistubhyaṃ viprā indrāya vāhaḥkuśikāso akran
RV_03.030.21.1{04} ā no gotrā dardṛhi gopate gāḥ samasmabhyaṃ sanayo yantu vājāḥ
RV_03.030.21.2{04} divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṃ su maghavan bodhi godāḥ
RV_03.030.22.1{04} śunaṃ huvema maghavānamindramasmin bhare nṛtamaṃ vājasātau
RV_03.030.22.2{04} śṛṇvantamugramūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām

RV_03.031.01.1{05} śāsad vahnirduhiturnaptyaṃ gād vidvān ṛtasya dīdhitiṃsaparyan
RV_03.031.01.2{05} pitā yatra duhituḥ sekam ṛñjan saṃ śagmyena manasā dadhanve
RV_03.031.02.1{05} na jāmaye tānvo rikthamāraik cakāra garbhaṃ saniturnidhānam
RV_03.031.02.2{05} yadī mātaro janayanta vahnimanyaḥ kartā sukṛtoranya ṛndhan
RV_03.031.03.1{05} agnirjajñe juhvā rejamāno mahas putrānaruṣasya prayakṣe
RV_03.031.03.2{05} mahān garbho mahyā jātameṣāṃ mahī pravṛd dharyaśvasya yajñaiḥ
RV_03.031.04.1{05} abhi jaitrīrasacanta spṛdhānaṃ mahi jyotistamaso nirajānan
RV_03.031.04.2{05} taṃ jānatīḥ pratyudāyannuṣāsaḥ patirgavāmabhavadeka indraḥ
RV_03.031.05.1{05} vīḷau satīrabhi dhīrā atṛndan prācāhinvan manasā saptaviprāḥ
RV_03.031.05.2{05} viśvāmavindan pathyām ṛtasya prajānannit tānamasā viveśa
RV_03.031.06.1{06} vidad yadī saramā rugṇamadrermahi pāthaḥ pūrvyaṃ sadhryak kaḥ
RV_03.031.06.2{06} agraṃ nayat supadyakṣarāṇāmachā ravaṃ prathamā jānatī gāt
RV_03.031.07.1{06} agachadu vipratamaḥ sakhīyannasūdayat sukṛte garbhamadriḥ
RV_03.031.07.2{06} sasāna maryo yuvabhirmakhasyannathābhavadaṅgirāḥ sadyo arcan
RV_03.031.08.1{06} sataḥ-sataḥ pratimānaṃ purobhūrviśvā veda janimā hanti śuṣṇam
RV_03.031.08.2{06} pra ṇo divaḥ padavīrgavyurarcan sakhā sakhīnramuñcan niravadyāt
RV_03.031.09.1{06} ni gavyatā manasā sedurarkaiḥ kṛṇvānāso amṛtatvāya gātum
RV_03.031.09.2{06} idaṃ cin nu sadanaṃ bhūryeṣāṃ yena māsānasiṣāsannṛtena
RV_03.031.10.1{06} sampaśyamānā amadannabhi svaṃ payaḥ pratnasya retaso dughānāḥ
RV_03.031.10.2{06} vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhāmadadhurgoṣu vīrān
RV_03.031.11.1{07} sa jātebhirvṛtrahā sedu havyairudusriyā asṛjadindro arkaiḥ
RV_03.031.11.2{07} urūcyasmai ghṛtavad bharantī madhu svādma duduhe jenyā gauḥ
RV_03.031.12.1{07} pitre ciccakruḥ sadanaṃ samasmai mahi tviṣīmat sukṛto vihi khyan
RV_03.031.12.2{07} viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan
RV_03.031.13.1{07} mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṃ vibhvaṃ rodasyoḥ
RV_03.031.13.2{07} giro yasminnanavadyāḥ samīcīrviśvā indrāya taviṣīranuttāḥ
RV_03.031.14.1{07} mahyā te sakhyaṃ vaśmi śaktīrā vṛtraghne niyuto yanti pūrvīḥ
RV_03.031.14.2{07} mahi stotramava āganma sūrerasmākaṃ su maghavan bodhi gopāḥ
RV_03.031.15.1{07} mahi kṣetraṃ puru ścandraṃ vividvānādit sakhibhyaścarathaṃ samairat
RV_03.031.15.2{07} indro nṛbhirajanad dīdyānaḥ sākaṃ sūryamuṣasaṃ gātumagnim
RV_03.031.16.1{08} apaścideṣa vibhvo damūnāḥ pra sadhrīcīrasṛjad viśvaścandrāḥ
RV_03.031.16.2{08} madhvaḥ punānāḥ kavibhiḥ pavitrairdyubhirhinvantyaktubhirdhanutrīḥ
RV_03.031.17.1{08} anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṃhanā yajatre
RV_03.031.17.2{08} pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ
RV_03.031.18.1{08} patirbhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyurvṛṣabho vayodhāḥ
RV_03.031.18.2{08} ā no gahi sakhyebhiḥ śivebhirmahān mahībhirūtibhiḥ saraṇyan
RV_03.031.19.1{08} tamaṅgirasvan namasā saparyan navyaṃ kṛṇomi sanyase purājām
RV_03.031.19.2{08} druho vi yāhi bahulā adevīḥ svaśca no maghavan sātaye dhāḥ
RV_03.031.20.1{08} mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāramāsām
RV_03.031.20.2{08} indra tvaṃ rathiraḥ pāhi no riṣo makṣū-makṣū kṛṇuhi gojito naḥ
RV_03.031.21.1{08} adediṣṭa vṛtrahā gopatirgā antaḥ kṛṣṇānaruṣairdhāmabhirgāt
RV_03.031.21.2{08} pra sūnṛtā diśamāna ṛtena duraśca viśvā avṛṇodapa svāḥ
RV_03.031.22.1{08} śunaṃ huvema ...

RV_03.032.01.1{09} indra somaṃ somapate pibemaṃ mādhyandinaṃ savanaṃ cāru yat te
RV_03.032.01.2{09} prapruthyā śipre maghavannṛjīṣin vimucyā harī ihamādayasva
RV_03.032.02.1{09} gavāśiraṃ manthinamindra śukraṃ pibā somaṃ rarimā te madāya
RV_03.032.02.2{09} brahmakṛtā mārutenā gaṇena sajoṣā rudraistṛpadāvṛṣasva
RV_03.032.03.1{09} ye te śuṣmaṃ ye taviṣīmavardhannarcanta indra marutastaojaḥ
RV_03.032.03.2{09} mādhyandine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra
RV_03.032.04.1{09} ta in nvasya madhumad vivipra indrasya śardho maruto ya āsan
RV_03.032.04.2{09} yebhirvṛtrasyeṣito vivedāmarmaṇo manyamānasya marma
RV_03.032.05.1{09} manuṣvadindra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya
RV_03.032.05.2{09} sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhirapo arṇā sisarṣi
RV_03.032.06.1{10} tvamapo yad dha vṛtraṃ jaghanvānatyāniva prāsṛjaḥ sartavājau
RV_03.032.06.2{10} śayānamindra carata vadhena vavrivāṃsaṃ pari devīradevam
RV_03.032.07.1{10} yajāma in namasā vṛddhamindraṃ bṛhantam ṛṣvamajaraṃ yuvānam
RV_03.032.07.2{10} yasya priye mamaturyajñiyasya na rodasī mahimānaṃ mamāte
RV_03.032.08.1{10} indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve
RV_03.032.08.2{10} dādhāra yaḥ pṛthivīṃ dyāmutemāṃ jajāna sūryamuṣasaṃ sudaṃsāḥ
RV_03.032.09.1{10} adrogha satyaṃ tava tan mahitvaṃ sadyo yajjāto apibo ha somam
RV_03.032.09.2{10} na dyāva indra tavasasta ojo nāhā na māsāḥ śarado varanta
RV_03.032.10.1{10} tvaṃ sadyo apibo jāta indra madāya somaṃ parame vyoman
RV_03.032.10.2{10} yad dha dyāvāpṛthivī āviveṣīrathābhavaḥ pūrvyaḥ kārudhāyāḥ
RV_03.032.11.1{11} ahannahiṃ pariśayānamarṇa ojāyamānaṃ tuvijāta tavyān
RV_03.032.11.2{11} na te mahitvamanu bhūdadha dyauryadanyayā sphigyā kṣāmavasthāḥ
RV_03.032.12.1{11} yajño hi ta indra vardhano bhūduta priyaḥ sutasomo miyedhaḥ
RV_03.032.12.2{11} yajñena yajñamava yajñiyaḥ san yajñaste vajramahihatya āvat
RV_03.032.13.1{11} yajñenendramavasā cakre arvāgainaṃ sumnāya navyase vavṛtyām
RV_03.032.13.2{11} ya stomebhirvāvṛdhe pūrvyebhiryo madhyamebhiruta nūtanebhiḥ
RV_03.032.14.1{11} viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryādindramahnaḥ
RV_03.032.14.2{11} aṃhaso yatra pīparad yathā no nāveva yāntamubhaye havante
RV_03.032.15.1{11} āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai
RV_03.032.15.2{11} samu priyā āvavṛtran madāya pradakṣiṇidabhi somāsaindram
RV_03.032.16.1{11} na tvā gabhīraḥ puruhūta sindhurnādrayaḥ pari ṣanto varanta
RV_03.032.16.2{11} itthā sakhibhya iṣito yadindrā dṛḷhaṃ cidarujo gavyamūrvam
RV_03.032.17.1{11} śunaṃ huvema ...

RV_03.033.01.1{12} pra parvatānāmuśatī upasthādaśve iva viṣite hāsamāne
RV_03.033.01.2{12} gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasājavete
RV_03.033.02.1{12} indreṣite prasavaṃ bhikṣamāṇe achā samudraṃ rathyeva yāthaḥ
RV_03.033.02.2{12} samārāṇe ūrmibhiḥ pinvamāne anyā vāmanyāmapyeti śubhre
RV_03.033.03.1{12} achā sindhuṃ mātṛtamāmayāsaṃ vipāśamurvīṃ subhagāmaganma
RV_03.033.03.2{12} vatsamiva mātarā saṃrihāṇe samānaṃ yonimanu saṃcarantī
RV_03.033.04.1{12} ena vayaṃ payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ
RV_03.033.04.2{12} na vartave prasavaḥ sargataktaḥ kiṃyurvipro nadyo johavīti
RV_03.033.05.1{12} ramadhvaṃ me vacase somyāya ṛtāvarīrupa muhūrtamevaiḥ
RV_03.033.05.2{12} pra sindhumachā bṛhatī manīṣāvasyurahve kuśikasya sūnuḥ
RV_03.033.06.1{13} indro asmānaradad vajrabāhurapāhan vṛtraṃ paridhiṃ nadīnām
RV_03.033.06.2{13} devo 'nayat savita supāṇistasya vayaṃ prasave yāma urvīḥ
RV_03.033.07.1{13} pravācyaṃ śaśvadhā vīryaṃ tadindrasya karma yadahiṃvivṛścat
RV_03.033.07.2{13} vi vajreṇa pariṣado jaghānāyannāpo 'yanamichamānāḥ
RV_03.033.08.1{13} etad vaco jaritarmāpi mṛṣṭhā ā yat te ghoṣānuttarā yugāni
RV_03.033.08.2{13} uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namaste
RV_03.033.09.1{13} o ṣu svasāraḥ kārave śṛṇota yayau vo dūrādanasā rathena
RV_03.033.09.2{13} ni ṣū namadhvaṃ bhavatā supārā adhoakṣāḥ sindhavaḥsrotyābhiḥ
RV_03.033.10.1{13} ā te kāro śṛṇavāmā vacāṃsi yayātha dūrādanasā rathena
RV_03.033.10.2{13} ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te
RV_03.033.11.1{14} yadaṅga tvā bharatāḥ santareyurgavyan grāma iṣita indrajūtaḥ
RV_03.033.11.2{14} arṣādaha prasavaḥ sargatakta ā vo vṛṇe sumatiṃ yajñiyānām
RV_03.033.12.1{14} atāriṣurbharatā gavyavaḥ samabhakta vipraḥ sumatiṃ nadīnām
RV_03.033.12.2{14} pra pinvadhvamiṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṃ yāta śībham
RV_03.033.13.1{14} ud va ūrmiḥ śamyā hantvāpo yoktrāṇi muñcata
RV_03.033.13.2{14} māduṣkṛtau vyenasāghnyau śūnamāratām

RV_03.034.01.1{15} indraḥ pūrbhidātirad dāsamarkairvidadvasurdayamāno viśatrūn
RV_03.034.01.2{15} brahmajūtastanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe
RV_03.034.02.1{15} makhasya te taviṣasya pra jūtimiyarmi vācamamṛtāya bhūṣan
RV_03.034.02.2{15} indra kṣitīnāmasi mānuṣīṇāṃ viśāṃ daivīnāmuta pūrvayāvā
RV_03.034.03.1{15} indro vṛtramavṛṇocchardhanītiḥ pra māyināmaminād varpaṇītiḥ
RV_03.034.03.2{15} ahan vyaṃsamuśadhag vaneṣvāvirdhenā akṛṇod rāmyāṇām
RV_03.034.04.1{15} indraḥ svarṣā janayannahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ
RV_03.034.04.2{15} prārocayan manave ketumahnāmavindajjyotirbṛhateraṇāya
RV_03.034.04.1{15} indrastujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi
RV_03.034.04.2{15} acetayad dhiya imā jaritre premaṃ varṇamatiracchukramāsām
RV_03.034.06.1{16} maho mahāni panayantyasyendrasya karma sukṛtā purūṇi
RV_03.034.06.2{16} vṛjanena vṛjinān saṃ pipeṣa māyābhirdasyūnrabhibhūtyojāḥ
RV_03.034.07.1{16} yudhendro mahnā varivaścakāra devebhyaḥ satpatiścarṣaṇiprāḥ
RV_03.034.07.2{16} vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayogṛṇanti
RV_03.034.08.1{16} satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svarapaśca devīḥ
RV_03.034.08.2{16} sasāna yaḥ pṛthivīṃ dyāmutemāmindraṃ madantyanu dhīraṇāsaḥ
RV_03.034.09.1{16} sasānātyānuta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām
RV_03.034.09.2{16} hiraṇyayamuta bhogaṃ sasāna hatvī dasyūn prāryaṃvarṇamāvat
RV_03.034.10.1{16} indra oṣadhīrasanodahāni vanaspatīnrasanodantarikṣam
RV_03.034.10.2{16} bibheda valaṃ nunude vivāco 'thābhavad damitadbhikratūnām
RV_03.034.11.1{16} śunaṃ huvema ...

RV_03.035.01.1{17} tiṣṭhā harī ratha ā yujyamānā yāhi vāyurna niyuto no acha
RV_03.035.01.2{17} pibāsyandho abhisṛṣṭo asme indra svāhā rarimāte madāya
RV_03.035.02.1{17} upājirā puruhūtāya saptī harī rathasya dhūrṣvā yunajmi
RV_03.035.02.2{17} dravad yathā sambhṛtaṃ viśvataścidupemaṃ yajñamāvahāta indram
RV_03.035.03.1{17} upo nayasva vṛṣaṇā tapuṣpotemava tvaṃ vṛṣabha svadhāvaḥ
RV_03.035.03.2{17} grasetāmaśvā vi muceha śoṇā dive-dive sadṛśīraddhidhānāḥ
RV_03.035.04.1{17} brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū |x
RV_03.035.04.2{17} sthiraṃ rathaṃ sukhamindrādhitiṣṭhan prajānan vidvānupa yāhi somam
RV_03.035.05.1{17} mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye
RV_03.035.05.2{17} atyāyāhi śaśvato vayaṃ te 'raṃ sutebhiḥ kṛṇavāmasomaiḥ
RV_03.035.06.1{18} tavāyaṃ somastvamehyarvāṃ chaśvattamaṃ sumanā asyapāhi
RV_03.035.06.2{18} asmin yajñe barhiṣyā niṣadyā dadhiṣvemaṃ jaṭhara indumindra
RV_03.035.07.1{18} stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave teharibhyām
RV_03.035.07.2{18} tadokase puruśākāya vṛṣṇe marutvate tubhyaṃrātā havīṃṣi
RV_03.035.08.1{18} imaṃ naraḥ parvatāstubhyamāpaḥ samindra gobhirmadhumantamakran
RV_03.035.08.2{18} tasyāgatyā sumanā ṛṣva pāhi prajānan vidvān pathyā anu svāḥ
RV_03.035.09.1{18} yānābhajo maruta indra some ye tvāmavardhannabhavan gaṇaste
RV_03.035.09.2{18} tebhiretaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayāsomamindra
RV_03.035.10.1{18} indra piba svadhayā cit sutasyāgnervā pāhi jihvayā yajatra
RV_03.035.10.2{18} adhvaryorvā prayataṃ śakra hastād dhoturvā yajñaṃ haviṣo juṣasva
RV_03.035.11.1{18} śunaṃ huvema ...

RV_03.036.01.1{19} imāmū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacḥ chaśvadūtibhiryādamānaḥ
RV_03.036.01.2{19} sute-sute vāvṛdhe vardhanebhiryaḥ karmabhirmahadbhiḥ suśruto bhūt
RV_03.036.02.1{19} indrāya somāḥ pradivo vidānā ṛbhuryebhirvṛṣaparvā vihāyāḥ
RV_03.036.02.2{19} prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ
RV_03.036.03.1{19} pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme
RV_03.036.03.2{19} yathāpibaḥ pūrvyānindra somānevā pāhi panyo adyā navīyān
RV_03.036.04.1{19} mahānamatro vṛjane virapśyugraṃ śavaḥ patyate dhṛṣṇvojaḥ
RV_03.036.04.2{19} nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvamamandan
RV_03.036.05.1{19} mahānugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena
RV_03.036.05.2{19} indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ
RV_03.036.06.1{20} pra yat sindhavaḥ prasavaṃ yathāyannāpaḥ samudraṃ rathyeva jagmuḥ
RV_03.036.06.2{20} ataścidindraḥ sadaso varīyān yadīṃ somaḥ pṛṇati dugdho aṃśuḥ
RV_03.036.07.1{20} samudreṇa sindhavo yādamānā indrāya somaṃ suṣutaṃ bharantaḥ
RV_03.036.07.2{20} aṃśuṃ duhanti hastino bharitrairmadhvaḥ punanti dhārayā pavitraiḥ
RV_03.036.08.1{20} hradā iva kukṣayaḥ somadhānāḥ samī vivyāca savanā purūṇi
RV_03.036.08.2{20} annā yadindraḥ prathamā vyāśa vṛtraṃ jaghanvānavṛṇīta somam
RV_03.036.09.1{20} ā tū bhara mākiretat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām
RV_03.036.09.2{20} indra yat te māhinaṃ datramastyasmabhyaṃ tad dharyaśva pra yandhi
RV_03.036.10.1{20} asme pra yandhi maghavannṛjīṣinnindra rāyo viśvavārasya bhūreḥ
RV_03.036.10.2{20} asme śataṃ śarado jīvase dhā asme vīrān chaśvata indra śiprin
RV_03.036.11.1{20} śunaṃ huvema ...

RV_03.037.01.1{21} vārtrahatyāya śavase pṛtanāṣāhyāya ca
RV_03.037.01.2{21} indra tvā vartayāmasi
RV_03.037.02.1{21} arvācīnaṃ su te mana uta cakṣuḥ śatakrato
RV_03.037.02.2{21} indra kṛṇvantu vāghataḥ
RV_03.037.03.1{21} nāmāni te śatakrato viśvābhirgīrbhirīmahe
RV_03.037.03.2{21} indrābhimātiṣāhye
RV_03.037.04.1{21} puruṣṭutasya dhāmabhiḥ śatena mahayāmasi
RV_03.037.04.2{21} indrasya carṣaṇīdhṛtaḥ
RV_03.037.05.1{21} indraṃ vṛtrāya hantave puruhūtamupa bruve
RV_03.037.05.2{21} bhareṣu vājasātaye
RV_03.037.06.1{22} vājeṣu sāsahirbhava tvāmīmahe śatakrato
RV_03.037.06.2{22} indra vṛtrāyahantave
RV_03.037.07.1{22} dyumneṣu pṛtanājye pṛtsutūrṣu śravassu ca
RV_03.037.07.2{22} indra sākṣvābhimātiṣu
RV_03.037.08.1{22} śuṣmintamaṃ na ūtaye dyumninaṃ pāhi jāgṛvim
RV_03.037.08.2{22} indra somaṃśatakrato
RV_03.037.09.1{22} indriyāṇi śatakrato yā te janeṣu pañcasu
RV_03.037.09.2{22} indra tāni taā vṛṇe
RV_03.037.10.1{22} agannindra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram
RV_03.037.10.2{22} ut te śuṣmaṃ tirāmasi
RV_03.037.11.1{22} arvāvato na ā gahyatho śakra parāvataḥ
RV_03.037.11.2{22} u loko yaste adriva indreha tata ā gahi

RV_03.038.01.1{23} abhi taṣṭeva dīdhayā manīṣāmatyo na vājī sudhuro jihānaḥ
RV_03.038.01.2{23} abhi priyāṇi marmṛśat parāṇi kavīnrichāmi sandṛśe sumedhāḥ
RV_03.038.02.1{23} inota pṛcha janimā kavīnāṃ manodhṛtaḥ sukṛtastakṣata dyām
RV_03.038.02.2{23} imā u te praṇyo vardhamānā manovātā adha nu dharmaṇigman
RV_03.038.03.1{23} ni ṣīmidatra guhyā dadhānā uta kṣatrāya rodasī samañjan
RV_03.038.03.2{23} saṃ mātrābhirmamire yemur urvī antar mahī samṛte dhāyase dhuḥ
RV_03.038.04.1{23} ātiṣṭhantaṃ pari viśve abhūṣañchriyo vasānaścarati svarociḥ
RV_03.038.04.2{23} mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau
RV_03.038.05.1{23} asūta pūrvo vṛṣabho jyāyānimā asya śurudhaḥ santi pūrvīḥ
RV_03.038.05.2{23} divo napātā vidathasya dhībhiḥ kṣatraṃ rājānā pradivo dadhāthe
RV_03.038.06.1{24} trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi
RV_03.038.06.2{24} apaśyamatra manasā jaganvān vrate gandharvānapi vāyukeśān
RV_03.038.07.1{24} tadin nvasya vṛṣabhasya dhenorā nāmabhirmamire sakmyaṃgoḥ
RV_03.038.07.2{24} anyad-anyadasuryaṃ vasānā ni māyino mamire rūpamasmin
RV_03.038.08.1{24} tadin nvasya saviturnakirme hiraṇyayīmamatiṃ yāmaśiśret
RV_03.038.08.2{24} ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre
RV_03.038.09.1{24} yuvaṃ pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam
RV_03.038.09.2{24} gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni
RV_03.038.10.1{24} śunaṃ huvema ...

RV_03.039.01.1{25} indraṃ matirhṛda ā vacyamānāchā patiṃ stomataṣṭā jigāti
RV_03.039.01.2{25} yā jāgṛvirvidathe śasyamānendra yat te jāyate viddhi tasya
RV_03.039.02.1{25} divaścidā pūrvyā jāyamānā vi jāgṛvirvidathe śasyamānā
RV_03.039.02.2{25} bhadrā vastrāṇyarjunā vasānā seyamasme sanajāpitryā dhīḥ
RV_03.039.03.1{25} yamā cidatra yamasūrasūta jihvāyā agraṃ patadā hyasthāt
RV_03.039.03.2{25} vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā
RV_03.039.04.1{25} nakireṣāṃ ninditā martyeṣu ye asmākaṃ pitaro goṣu yodhāḥ
RV_03.039.04.2{25} indra eṣāṃ dṛṃhitā māhināvānud gotrāṇi sasṛje daṃsanāvān
RV_03.039.05.1{25} sakhā ha yatra sakhibhirnavagvairabhijñvā satvabhirgā anugman
RV_03.039.05.2{25} satyaṃ tadindro dasabhirdaśagbhiḥ sūryaṃ vivedatamasi kṣiyantam
RV_03.039.06.1{26} indro madhu sambhṛtamusriyāyāṃ padvad viveda śaphavan namegoḥ
RV_03.039.06.2{26} guhā hitaṃ guhyaṃ gūḷhamapsu haste dadhe dakṣiṇe dakṣiṇāvān
RV_03.039.07.1{26} jyotirvṛṇīta tamaso vijānannāre syāma duritādabhīke
RV_03.039.07.2{26} imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ
RV_03.039.08.1{26} jyotiryajñāya rodasī anu ṣyādāre syāma duritasya bhūreḥ
RV_03.039.08.2{26} bhūri cid dhi tujato martyasya supārāso vasavo barhaṇāvat
RV_03.039.09.1{26} śunaṃ huvema ...

RV_03.040.01.1{01} indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe
RV_03.040.01.2{01} sa pāhi madhvo andhasaḥ
RV_03.040.02.1{01} indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta
RV_03.040.02.2{01} pibā vṛṣasva tātṛpim
RV_03.040.03.1{01} indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhirdevebhiḥ
RV_03.040.03.2{01} tira stavāna viśpate
RV_03.040.04.1{01} indra somāḥ sutā ime tava pra yanti satpate
RV_03.040.04.2{01} kṣayaṃ candrāsa indavaḥ
RV_03.040.05.1{01} dadhiṣvā jaṭhare sutaṃ somamindra vareṇyam
RV_03.040.05.2{01} tava dyukṣāsa indavaḥ
RV_03.040.06.1{02} girvaṇaḥ pāhi naḥ sutaṃ madhordhārābhirajyase
RV_03.040.06.2{02} indra tvādātamid yaśaḥ
RV_03.040.07.1{02} abhi dyumnāni vanina indraṃ sacante akṣitā
RV_03.040.07.2{02} pītvī somasya vāvṛdhe
RV_03.040.08.1{02} arvāvato na ā gahi parāvataśca vṛtrahan
RV_03.040.08.2{02} imā juṣasva no giraḥ
RV_03.040.09.1{02} yadantarā parāvatamarvāvataṃ ca hūyase
RV_03.040.09.2{02} indreha tata ā gahi

RV_03.041.01.1{03} ā tū na indra madryag ghuvānaḥ somapītaye
RV_03.041.01.2{03} haribhyāṃ yāhyadrivaḥ
RV_03.041.02.1{03} satto hotā na ṛtviyastistire barhirānuṣak
RV_03.041.02.2{03} ayujran prātaradrayaḥ
RV_03.041.03.1{03} imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda
RV_03.041.03.2{03} vīhi śūra puroḷāśam
RV_03.041.04.1{03} rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan
RV_03.041.04.2{03} uktheṣvindra girvaṇaḥ
RV_03.041.05.1{03} matayaḥ somapāmuruṃ rihanti śavasas patim
RV_03.041.05.2{03} indraṃ vatsaṃ na mātaraḥ
RV_03.041.06.1{04} sa mandasvā hyandhaso rādhase tanvā mahe
RV_03.041.06.2{04} na stotāraṃ nide karaḥ
RV_03.041.07.1{04} vayamindra tvāyavo haviṣmanto jarāmahe
RV_03.041.07.2{04} uta tvamasmayurvaso
RV_03.041.08.1{04} māre asmad vi mumuco haripriyārvāṃ yāhi
RV_03.041.08.2{04} indra svadhāvomatsveha
RV_03.041.09.1{04} arvāñcaṃ tvā sukhe rathe vahatāmindra keśinā
RV_03.041.09.2{04} ghṛtasnūbarhirāsade

RV_03.042.01.1{05} upa naḥ sutamā gahi somamindra gavāśiram
RV_03.042.01.2{05} haribhyāṃ yaste asmayuḥ
RV_03.042.02.1{05} tamindra madamā gahi barhiṣṭhāṃ grāvabhiḥ sutam
RV_03.042.02.2{05} kuvin nvasya tṛpṇavaḥ
RV_03.042.03.1{05} indramitthā giro mamāchāguriṣitā itaḥ
RV_03.042.03.2{05} āvṛte somapītaye
RV_03.042.04.1{05} indraṃ somasya pītaye stomairiha havāmahe
RV_03.042.04.2{05} ukthebhiḥ kuvidāgamat
RV_03.042.05.1{05} indra somāḥ sutā ime tān dadhiṣva śatakrato
RV_03.042.05.2{05} jaṭhare vājinīvaso
RV_03.042.06.1{06} vidmā hi tvā dhanaṃjayaṃ vājeṣu dadhṛṣaṃ kave
RV_03.042.06.2{06} adhā tesumnamīmahe
RV_03.042.07.1{06} imamindra gavāśiraṃ yavāśiraṃ ca naḥ piba
RV_03.042.07.2{06} āgatyā vṛṣabhiḥ sutam
RV_03.042.08.1{06} tubhyedindra sva okye somaṃ codāmi pītaye
RV_03.042.08.2{06} eṣa rārantu te hṛdi
RV_03.042.09.1{06} tvāṃ sutasya pītaye pratnamindra havāmahe
RV_03.042.09.2{06} kuśikāso avasyavaḥ

RV_03.043.01.1{07} ā yāhyarvāṃ upa vandhureṣṭhāstavedanu pradivaḥ somapeyam
RV_03.043.01.2{07} priyā sakhāyā vi mucopa barhistvāmime havyavāho havante
RV_03.043.02.1{07} ā yāhi pūrvīrati carṣaṇīrānarya āśiṣa upa no haribhyām
RV_03.043.02.2{07} imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ
RV_03.043.03.1{07} ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhiryāhi tūyam
RV_03.043.03.2{07} ahaṃ hi tvā matibhirjohavīmi ghṛtaprayāḥ sadhamāde madhūnām
RV_03.043.04.1{07} ā ca tvāmetā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā
RV_03.043.04.2{07} dhānāvadindraḥ savanaṃ juṣāṇaḥ sakhā sakhyuḥ śṛṇavad vandanāni
RV_03.043.05.1{07} kuvin mā gopāṃ karase janasya kuvid rājānaṃ maghavannṛjīṣin
RV_03.043.05.2{07} kuvin ma ṛṣiṃ papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ
RV_03.043.06.1{07} ā tvā bṛhanto harayo yujānā arvāgindra sadhamādo vahantu
RV_03.043.06.2{07} pra ye dvitā diva ṛñjantyātāḥ susammṛṣṭāso vṛṣabhasya mūrāḥ
RV_03.043.07.1{07} indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra
RV_03.043.07.2{07} yasya made cyāvayasi pra kṛṣṭīryasya made apa gotrā vavartha
RV_03.043.08.1{07} śunaṃ huvema ...

RV_03.044.01.1{08} ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ
RV_03.044.01.2{08} juṣāṇa indra haribhirna ā gahyā tiṣṭha haritaṃ ratham
RV_03.044.02.1{08} haryannuṣasamarcayaḥ sūryaṃ haryannarocayaḥ
RV_03.044.02.2{08} vidvāṃṣcikitvān haryaśva vardhasa indra viśvā abhi śriyaḥ
RV_03.044.03.1{08} dyāmindro haridhāyasaṃ pṛthivīṃ harivarpasam
RV_03.044.03.2{08} adhārayad dharitorbhūri bhojanaṃ yayorantarhariścarat
RV_03.044.04.1{08} jajñāno harito vṛṣā viśvamā bhāti rocanam
RV_03.044.04.2{08} haryaśvo haritaṃ dhatta āyudhamā vajraṃ bāhvorharim
RV_03.044.05.1{08} indro haryantamarjunaṃ vajraṃ śukrairabhīvṛtam
RV_03.044.05.2{08} apāvṛṇod dharibhiradribhiḥ sutamud gā haribhirājata

RV_03.045.01.1{09} ā mandrairindra haribhiryāhi mayūraromabhiḥ
RV_03.045.01.2{09} mā tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tānihi
RV_03.045.02.1{09} vṛtrakhādo valaṃrujaḥ purāṃ darmo apāmajaḥ
RV_03.045.02.2{09} sthātā rathasya haryorabhisvara indro dṛḷhā cidārujaḥ
RV_03.045.03.1{09} gambhīrānudadhīnriva kratuṃ puṣyasi gā iva
RV_03.045.03.2{09} pra sugopāyavasaṃ dhenavo yathā hradaṃ kulyā ivāśata
RV_03.045.04.1{09} ā nastujaṃ rayiṃ bharāṃśaṃ na pratijānate
RV_03.045.04.2{09} vṛkṣaṃ pakvaṃ phalamaṅkīva dhūnuhīndra sampāraṇaṃ vasu
RV_03.045.05.1{09} svayurindra svarāḷ asi smaddiṣṭiḥ svayaśastaraḥ
RV_03.045.05.2{09} sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ

RV_03.046.01.1{10} yudhmasya te vṛṣabhasya svarāja ugrasya yūna sthavirasya ghṛṣveḥ
RV_03.046.01.2{10} ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni
RV_03.046.02.1{10} mahānasi mahiṣa vṛṣṇyebhirdhanaspṛdugra sahamāno anyān
RV_03.046.02.2{10} eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān
RV_03.046.03.1{10} pra mātrābhī ririce rocamānaḥ pra devebhirviśvato apratītaḥ
RV_03.046.03.2{10} pra majmanā diva indraḥ pṛthivyāḥ prorormaho antarikṣād ṛjīṣī
RV_03.046.04.1{10} uruṃ gabhīraṃ januṣābhyugraṃ viśvavyacasamavataṃ matīnām
RV_03.046.04.2{10} indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravataā viśanti
RV_03.046.05.1{10} yaṃ somamindra pṛthivīdyāvā garbhaṃ na mātā bibhṛtastvāyā
RV_03.046.05.2{10} taṃ te hinvanti tamu te mṛjantyadhvaryavo vṛṣabha pātavā u

RV_03.047.01.1{11} marutvānindra vṛṣabho raṇāya pibā somamanuṣvadhaṃ madāya
RV_03.047.01.2{11} ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām
RV_03.047.02.1{11} sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān
RV_03.047.02.2{11} jahi śatrūnrapa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ
RV_03.047.03.1{11} uta ṛtubhirṛtupāḥ pāhi somamindra devebhiḥ sakhibhiḥ sutaṃ naḥ
RV_03.047.03.2{11} yānābhajo maruto ye tvānvahan vṛtramadadhustubhyamojaḥ
RV_03.047.04.1{11} ye tvāhihatye maghavannavardhan ye śāmbare harivo ye gaviṣṭau
RV_03.047.04.2{11} ye tvā nūnamanumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ
RV_03.047.05.1{11} marutvantaṃ vṛṣabhaṃ vāvṛdhānamakavāriṃ divyaṃ śāsamindram
RV_03.047.05.2{11} viśvāsāhamavase nūtanāyograṃ sahodāmiha taṃhuvema

RV_03.048.01.1{12} sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartumāvadandhasaḥ sutasya
RV_03.048.01.2{12} sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya
RV_03.048.02.1{12} yajjāyathāstadaharasya kāme 'ṃśoḥ pīyūṣamapibo giriṣṭhām
RV_03.048.02.2{12} taṃ te mātā pari yoṣā janitrī mahaḥ piturdama āsiñcadagre
RV_03.048.03.1{12} upasthāya mātaramannamaiṭṭa tigmamapaśyadabhi somamūdhaḥ
RV_03.048.03.2{12} prayāvayannacarad gṛtso anyān mahāni cakre purudhapratīkaḥ
RV_03.048.04.1{12} ugrasturāṣāḷ abhibhūtyojā yathāvaśaṃ tanvaṃ cakra eṣaḥ
RV_03.048.04.2{12} tvaṣṭāramindro januṣābhibhūyāmuṣyā somamapibaccamūṣu
RV_03.048.05.1{12} śunaṃ huvema ...

RV_03.049.01.1{13} śaṃsā mahāmindraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmamavyan
RV_03.049.01.2{13} yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ
RV_03.049.02.1{13} yaṃ nu nakiḥ pṛtanāsu svarājaṃ dvitā tarati nṛtamaṃ hariṣṭhām
RV_03.049.02.2{13} inatamaḥ satvabhiryo ha śūṣaiḥ pṛthujrayā aminādāyurdasyoḥ
RV_03.049.03.1{13} sahāvā pṛtsu taraṇirnārvā vyānaśī rodasī mehanāvān
RV_03.049.03.2{13} bhago na kāre havyo matīnāṃ piteva cāruḥ suhavo vayodhāḥ
RV_03.049.04.1{13} dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyurvasubhirniyutvān
RV_03.049.04.2{13} kṣapāṃ vastā janitā sūryasya vibhaktā bhāgaṃ dhiṣaṇeva vājam
RV_03.049.05.1{13} śunaṃ huvema ...

RV_03.050.01.1{14} indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān
RV_03.050.01.2{14} oruvyacāḥ pṛṇatāmebhirannairāsya havistanvaḥkāmam ṛdhyāḥ
RV_03.050.02.1{14} ā te saparyū javase yunajmi yayoranu pradivaḥ śruṣṭimāvaḥ
RV_03.050.02.2{14} iha tvā dheyurharayaḥ suśipra pibā tvasya suṣutasya cāroḥ
RV_03.050.03.1{14} gobhirmimikṣuṃ dadhire supāramindraṃ jyaiṣṭhyāya dhāyase gṛṇānāḥ
RV_03.050.03.2{14} mandānaḥ somaṃ papivān ṛjīṣin samasmabhyaṃ purudhā gā iṣaṇya
RV_03.050.04.1{14} imaṃ kāmaṃ ...
RV_03.050.05.1{14} śunaṃ huvema ...

RV_03.051.01.1{15} carṣaṇīdhṛtaṃ maghavānamukthyamindraṃ giro bṛhatīrabhyanūṣata
RV_03.051.01.2{15} vāvṛdhānaṃ puruhūtaṃ suvṛktibhiramartyaṃ jaramāṇaṃ dive-dive
RV_03.051.02.1{15} śatakratumarṇavaṃ śākinaṃ naraṃ giro ma indramupa yanti viśvataḥ
RV_03.051.02.2{15} vājasaniṃ pūrbhidaṃ tūrṇimapturaṃ dhāmasācamabhiṣācaṃ svarvidam
RV_03.051.03.1{15} ākare vasorjaritā panasyate 'nehasa stubha indro duvasyati
RV_03.051.03.2{15} vivasvataḥ sadana ā hi pipriye satrāsāhamabhimātihanaṃ stuhi
RV_03.051.04.1{15} nṛṇāmu tvā nṛtamaṃ gīrbhirukthairabhi pra vīramarcatā sabādhaḥ
RV_03.051.04.2{15} saṃ sahase purumāyo jihīte namo asya pradiva eka īśe
RV_03.051.05.1{15} pūrvīrasya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti
RV_03.051.05.2{15} indrāya dyāva oṣadhīrutāpo rayiṃ rakṣanti jīrayo vanāni
RV_03.051.06.1{16} tubhyaṃ brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva
RV_03.051.06.2{16} bodhyāpiravaso nūtanasya sakhe vaso jaritṛbhyo vayodhāḥ
RV_03.051.07.1{16} indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya
RV_03.051.07.2{16} tava praṇītī tava śūra śarmannā vivāsanti kavayaḥsuyajñāḥ
RV_03.051.08.1{16} sa vāvaśāna iha pāhi somaṃ marudbhirindra sakhibhiḥ sutaṃ naḥ
RV_03.051.08.2{16} jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve
RV_03.051.09.1{16} aptūrye maruta āpireṣo 'mandannindramanu dātivārāḥ
RV_03.051.09.2{16} tebhiḥ sākaṃ pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe
RV_03.051.10.1{16} idaṃ hyanvojasā sutaṃ rādhānāṃ pate
RV_03.051.10.2{16} pibā tvasya girvaṇaḥ
RV_03.051.11.1{16} yaste anu svadhāmasat sute ni yacha tanvam
RV_03.051.11.2{16} sa tvā mamattu somyam
RV_03.051.12.1{16} pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ
RV_03.051.12.2{16} pra bāhū śūra rādhase

RV_03.052.01.1{17} dhānāvantaṃ karambhiṇamapūpavantamukthinam
RV_03.052.01.2{17} indra prātarjuṣasva naḥ
RV_03.052.02.1{17} puroḷāśaṃ pacatyaṃ juṣasvendrā gurasva ca
RV_03.052.02.2{17} tubhyaṃ havyāni sisrate
RV_03.052.03.1{17} puroḷāśaṃ ca no ghaso joṣayāse giraśca naḥ
RV_03.052.03.2{17} vadhūyuriva yoṣaṇām
RV_03.052.04.1{17} puroḷāśaṃ sanaśruta prātaḥsāve juṣasva naḥ
RV_03.052.04.2{17} indra kraturhi te bṛhan
RV_03.052.05.1{17} mādhyandinasya savanasya dhānāḥ puroḷāśamindra kṛṣvehacārum
RV_03.052.05.2{17} pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhirīṭṭe
RV_03.052.06.1{18} tṛtīye dhānāḥ savane puruṣṭuta puroḷāśamāhutaṃ māmahasva naḥ
RV_03.052.06.2{18} ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ
RV_03.052.07.1{18} pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ
RV_03.052.07.2{18} apūpamaddhi sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān
RV_03.052.08.1{18} prati dhānā bharata tūyamasmai puroḷāśaṃ vīratamāya nṛṇām
RV_03.052.08.2{18} dive-dive sadṛśīrindra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo

RV_03.053.01.1{19} indrāparvatā bṛhatā rathena vāmīriṣa ā vahataṃ suvīrāḥ
RV_03.053.01.2{19} vītaṃ havyānyadhvareṣu devā vardhethāṃ gīrbhīriḷayā madantā
RV_03.053.02.1{19} tiṣṭhā su kaṃ maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi
RV_03.053.02.2{19} piturna putraḥ sicamā rabhe ta indra svādiṣṭhayā girā śacīvaḥ
RV_03.053.03.1{19} śaṃsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam
RV_03.053.03.2{19} edaṃ barhiryajamānasya sīdāthā ca bhūdukthamindrāya śastam
RV_03.053.04.1{19} jāyedastaṃ maghavan sedu yonistadit tvā yuktā harayo vahantu
RV_03.053.04.2{19} yadā kadā ca sunavāma somamagniṣ ṭvā dūto dhanvātyacha
RV_03.053.05.1{19} parā yāhi maghavannā ca yāhīndra bhrātarubhayatrā te artham
RV_03.053.05.2{19} yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino rāsabhasya
RV_03.053.06.1{20} apāḥ somamastamindra pra yāhi kalyāṇīrjayā suraṇaṃgṛhe te
RV_03.053.06.2{20} yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājinodakṣiṇāvat
RV_03.053.07.1{20} ime bhojā aṅgiraso virūpā divas putrāso asurasya vīrāḥ
RV_03.053.07.2{20} viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ
RV_03.053.08.1{20} rūpaṃ-rūpaṃ maghavā bobhavīti māyāḥ kṛṇvānastanvaṃ pari svām
RV_03.053.08.2{20} triryad divaḥ pari muhūrtamāgāt svairmantrairanṛtupā ṛtāvā
RV_03.053.09.1{20} mahān ṛṣirdevajā devajūto 'stabhnāt sindhumarṇavaṃ nṛcakṣāḥ
RV_03.053.09.2{20} viśvāmitro yadavahat sudāsamapriyāyata kuśikebhirindraḥ
RV_03.053.10.1{20} haṃsā iva kṛṇutha ślokamadribhirmadanto gīrbhiradhvare sute sacā
RV_03.053.10.2{20} devebhirviprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyaṃ madhu
RV_03.053.11.1{21} upa preta kuśikāścetayadhvamaśvaṃ rāye pra muñcatā sudāsaḥ
RV_03.053.11.2{21} rājā vṛtraṃ jaṅghanat prāgapāgudagathā yajāte vara ā pṛthivyāḥ
RV_03.053.12.1{21} ya ime rodasī ubhe ahamindramatuṣṭavam
RV_03.053.12.2{21} viśvāmitrasyarakṣati brahmedaṃ bhārataṃ janam
RV_03.053.13.1{21} viśvāmitrā arāsata brahmendrāya vajriṇe
RV_03.053.13.2{21} karadin naḥ surādhasaḥ
RV_03.053.14.1{21} kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapantigharmam
RV_03.053.14.2{21} ā no bhara pramagandasya vedo naicāśākhaṃ maghavanrandhayā naḥ
RV_03.053.15.1{21} sasarparīramatiṃ bādhamānā bṛhan mimāya jamadagnidattā
RV_03.053.15.2{21} ā sūryasya duhitā tatāna śravo deveṣvamṛtamajuryam
RV_03.053.16.1{22} sasarparīrabharat tūyamebhyo 'dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu
RV_03.053.16.2{22} sā pakṣyā navyamāyurdadhānā yāṃ me palastijamadagnayo daduḥ
RV_03.053.17.1{22} sthirau gāvau bhavatāṃ vīḷurakṣo meṣā vi varhi mā yugaṃ vi śāri
RV_03.053.17.2{22} indraḥ pātalye dadatāṃ śarītorariṣṭaneme abhi naḥ sacasva
RV_03.053.18.1{22} balaṃ dhehi tanūṣu no balamindrānaḷutsu naḥ
RV_03.053.18.2{22} balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi
RV_03.053.19.1{22} abhi vyayasva khadirasya sāramojo dhehi spandane śiṃśapāyām
RV_03.053.19.2{22} akṣa vīḷo vīḷita vīḷayasva mā yāmādasmādava jīhipo naḥ
RV_03.053.20.1{22} ayamasmān vanaspatirmā ca hā mā ca rīriṣat
RV_03.053.20.2{22} svastyāgṛhebhya āvasā ā vimocanāt
RV_03.053.21.1{23} indrotibhirbahulābhirno adya yācchreṣṭhābhirmaghavañchūra jinva
RV_03.053.21.2{23} yo no dveṣṭyadharaḥ sas padīṣṭa yamu dviṣmastamu prāṇo jahātu
RV_03.053.22.1{23} paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati
RV_03.053.22.2{23} ukhā cidindra yeṣantī prayastā phenamasyati
RV_03.053.23.1{23} na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ
RV_03.053.23.2{23} nāvājinaṃ vājinā hāsayanti na gardabhaṃ puro aśvān nayanti
RV_03.053.24.1{23} ima indra bharatasya putrā apapitvaṃ cikiturna prapitvam
RV_03.053.24.2{23} hinvantyaśvamaraṇaṃ na nityaṃ jyāvājaṃ pari ṇayantyājau

RV_03.054.01.1{24} imaṃ mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyaya pra jabhruḥ
RV_03.054.01.2{24} śṛṇotu no damyebhiranīkaiḥ śṛṇotvagnirdivyairajasraḥ
RV_03.054.02.1{24} mahi mahe dive arcā pṛthivyai kāmo ma ichañcarati prajānan
RV_03.054.02.2{24} yayorha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ
RV_03.054.03.1{24} yuvorṛtaṃ rodasī satyamastu mahe ṣu ṇaḥ suvitāya pra bhūtam
RV_03.054.03.2{24} idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam
RV_03.054.04.1{24} uto hi vāṃ pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ
RV_03.054.04.2{24} naraścid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ
RV_03.054.05.1{24} ko addhā veda ka iha pra vocad devānachā pathyā kā sameti
RV_03.054.05.2{24} dadṛśra eṣāmavamā sadāṃsi pareṣu yā guhyeṣu vrateṣu
RV_03.054.06.1{25} kavirnṛcakṣā abhi ṣīmacaṣṭa ṛtasya yonā vighṛte madantī
RV_03.054.06.2{25} nānā cakrāte sadanaṃ yathā vaḥ samānena kratunā saṃvidāne
RV_03.054.07.1{25} samānyā viyute dūreante dhruve pade tasthaturjāgarūke
RV_03.054.07.2{25} uta svasārā yuvatī bhavantī ādu bruvāte mithunāni nāma
RV_03.054.08.1{25} viśvedete janimā saṃ vivikto maho devān bibhratī na vyathete
RV_03.054.08.2{25} ejad dhruvaṃ patyate viśvamekaṃ carat patatri viṣuṇaṃ vi jātam
RV_03.054.09.1{25} sanā purāṇamadhyemyārān mahaḥ piturjaniturjāmi tan naḥ
RV_03.054.09.2{25} devāso yatra panitāra evairurau pathi vyute tasthurantaḥ
RV_03.054.10.1{25} imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavannagnijihvāḥ
RV_03.054.10.2{25} mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ
RV_03.054.11.1{26} hiraṇyapāṇiḥ savitā sujihvastrirā divo vidathe patyamānaḥ
RV_03.054.11.2{26} deveṣu ca savitaḥ ślokamaśrerādasmabhyamā suvasarvatātim
RV_03.054.12.1{26} sukṛt supāṇiḥ svavān ṛtāvā devastvaṣṭāvase tāni nodhāt
RV_03.054.12.2{26} pūṣaṇvanta ṛbhavo mādayadhvamūrdhvagrāvāṇo adhvaramataṣṭa
RV_03.054.13.1{26} vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ
RV_03.054.13.2{26} sarasvatī śṛṇavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsaḥ
RV_03.054.14.1{26} viṣṇuṃ stomāsaḥ purudasmamarkā bhagasyeva kāriṇo yāmani gman
RV_03.054.14.2{26} urukramaḥ kakuho yasya pūrvirna mardhanti yuvatayojanitrīḥ
RV_03.054.15.1{26} indro viśvairvīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā
RV_03.054.15.2{26} purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ
RV_03.054.16.1{27} nāsatyā me pitarā bandhupṛchā sajātyamaśvinoścāru nāma
RV_03.054.16.2{27} yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavairadabdhā
RV_03.054.17.1{27} mahat tad vaḥ kavayaścāru nāma yad dha deva bhavatha viśva indre
RV_03.054.17.2{27} sakha ṛbhubhiḥ puruhūta priyebhirimāṃ dhiyaṃ sātaye takṣatā naḥ
RV_03.054.18.1{27} aryamā ṇo aditiryajñiyāso 'dabdhāni varuṇasya vratāni
RV_03.054.18.2{27} yuyota no anapatyāni gantoḥ prajāvān naḥ paśumānastu gātuḥ
RV_03.054.19.1{27} devānāṃ dūtaḥ purudha prasūto 'nāgān no vocatu sarvatātā
RV_03.054.19.2{27} śṛṇotu naḥ pṛthivī dyaurutāpaḥ sūryo nakṣatrairurvantarikṣam
RV_03.054.20.1{27} śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iḷayā madantaḥ
RV_03.054.20.2{27} ādityairno aditiḥ śṛṇotu yachantu no marutaḥ śarmabhadram
RV_03.054.21.1{27} sadā sugaḥ pitumānastu panthā madhva devā oṣadhīḥ sampipṛkta
RV_03.054.21.2{27} bhago me agne sakhye na mṛdhyā ud rāyo aśyāṃ sadanaṃ purukṣoḥ
RV_03.054.22.1{27} svadasva havyā samiṣo didīhyasmadryak saṃ mimīhi śravāṃsi
RV_03.054.22.2{27} viśvānagne pṛtsu tañ jeṣi śatrūnahā viśvā sumanā dīdihī naḥ

RV_03.055.01.1{28} uṣasaḥ pūrvā adha yad vyūṣurmahad vi jajñe akṣaraṃ pade goḥ
RV_03.055.01.2{28} vratā devānāmupa nu prabhūṣan mahad devānāmasuratvamekam
RV_03.055.02.1{28} mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ
RV_03.055.02.2{28} purāṇyoḥ sadmanoḥ keturantarma...
RV_03.055.03.1{28} vi me purutrā patayanti kāmāḥ śamyachā dīdye pūrvyāṇi
RV_03.055.03.2{28} samiddhe agnāv ṛtamid vadema ma...
RV_03.055.04.1{28} samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu
RV_03.055.04.2{28} anyā vatsaṃ bharati kṣeti mātā ma...
RV_03.055.05.1{28} ākṣit pūrvāsvaparā anūrut sadyo jātāsu taruṇīṣvantaḥ
RV_03.055.05.2{28} antarvatīḥ suvate apravītā ma...
RV_03.055.06.1{29} śayuḥ parastādadha nu dvimātābandhanaścarati vatsa ekaḥ
RV_03.055.06.2{29} mitrasya tā varuṇasya vratāni ma...
RV_03.055.07.1{29} dvimātā hotā vidatheṣu samrāḷ anvagraṃ carati kṣeti budhnaḥ
RV_03.055.07.2{29} pra raṇyāni raṇyavāco bharante ma...
RV_03.055.08.1{29} śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvamāyat
RV_03.055.08.2{29} antarmatiścarati niṣṣidhaṃ gorma...
RV_03.055.09.1{29} ni veveti palito dūta āsvantarmahāṃścarati rocanena
RV_03.055.09.2{29} vapūṃṣi bibhradabhi no vi caṣṭe ma...
RV_03.055.10.1{29} viṣṇurgopāḥ paramaṃ pāti pāthaḥ priyā dhāmānyamṛtādadhānaḥ
RV_03.055.10.2{29} agniṣ ṭā viśvā bhuvanāni veda ma...
RV_03.055.11.1{30} nānā cakrāte yamyā vapūṃṣi tayoranyad rocate kṛṣṇamanyat
RV_03.055.11.2{30} śyāvī ca yadaruṣī ca svasārau ma...
RV_03.055.12.1{30} mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī
RV_03.055.12.2{30} ṛtasya te sadasīḷe antarma...
RV_03.055.13.1{30} anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenurūdhaḥ
RV_03.055.13.2{30} ṛtasya sā payasāpinvateḷā ma...
RV_03.055.14.1{30} padyā vaste pururūpā vapūṃṣyūrdhvā tasthau tryaviṃ rerihāṇā
RV_03.055.14.2{30} ṛtasya sadma vi carāmi vidvān ma...
RV_03.055.15.1{30} pade iva nihite dasme antastayoranyad guhyamāviranyat
RV_03.055.15.2{30} sadhrīcīnā pathyā sā viṣūcī ma...
RV_03.055.16.1{31} ā dhenavo dhunayantāmaśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ
RV_03.055.16.2{31} navyā-navyā yuvatayo bhavantīrma...
RV_03.055.17.1{31} yadanyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhātiretaḥ
RV_03.055.17.2{31} sa hi kṣapāvān sa bhagaḥ sa rājā ma...
RV_03.055.18.1{31} vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidurasya devāḥ
RV_03.055.18.2{31} ṣoḷhā yuktāḥ pañca-pañcā vahanti ma...
RV_03.055.19.1{31} devastvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhājajāna
RV_03.055.19.2{31} imā ca viśvā bhuvanānyasya ma...
RV_03.055.20.1{31} mahī samairaccamvā samīcī ubhe te asya vasunā nyṛṣṭe
RV_03.055.20.2{31} śṛṇve vīro vindamāno vasūni ma...
RV_03.055.21.1{31} imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro narājā
RV_03.055.21.2{31} puraḥsadaḥ śarmasado na vīrā ma...
RV_03.055.22.1{31} niṣṣidhvarīsta oṣadhīrutāpo rayiṃ ta indra pṛthivī bibharti
RV_03.055.22.2{31} sakhāyaste vāmabhājaḥ syāma ma...

RV_03.056.01.1{01} na tā minanti māyino na dhīrā vratā devānāṃ prathamā dhruvāṇi
RV_03.056.01.2{01} na rodasī adruhā vedyābhirna parvatā niname tasthivāṃsaḥ
RV_03.056.02.1{01} ṣaḍ bhārāneko acaran bibharty ṛtaṃ varṣiṣṭhamupa gāva āguḥ tisro mahīruparāstasthuratyā guhā dve nihitedarśyekā
RV_03.056.03.1{01} tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān
RV_03.056.03.2{01} tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām
RV_03.056.04.1{01} abhīka āsāṃ padavīrabodhyādityānāmahve cāru nāma
RV_03.056.04.2{01} āpaścidasmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīmavṛñjan
RV_03.056.05.1{01} trī ṣadhasthā sindhavastriḥ kavīnāmuta trimātā vidatheṣu samrāṭ
RV_03.056.05.2{01} ṛtāvarīryoṣaṇāstisro apyāstrirā divo vidathe patyamānāḥ
RV_03.056.06.1{01} trirā divaḥ savitarvāryāṇi dive-diva ā suva trirno ahnaḥ
RV_03.056.06.2{01} tridhātu rāya ā suvā vasūni bhaga trātardhiṣaṇe sātaye dhāḥ
RV_03.056.07.1{01} trirā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī
RV_03.056.07.2{01} āpaścidasya rodasī cidurvī ratnaṃ bhikṣanta savituḥ savāya
RV_03.056.08.1{01} triruttamā dūṇaśā rocanāni trayo rājantyasurasya vīrāḥ
RV_03.056.08.2{01} ṛtāvāna iṣirā dūḷabhāsastrirā divo vidathe santu devāḥ

RV_03.057.01.1{02} pra me vivikvānavidan manīṣāṃ dhenuṃ carantīṃ prayutāmagopām
RV_03.057.01.2{02} sadyaścid yā duduhe bhūri dhāserindrastadagniḥ panitāro asyāḥ
RV_03.057.02.1{02} indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre
RV_03.057.02.2{02} viśve yadasyāṃ raṇayanta devāḥ pra vo 'tra vasavaḥ sumnamaśyām
RV_03.057.03.1{02} yā jāmayo vṛṣṇa ichanti śaktiṃ namasyantīrjānate garbhamasmin
RV_03.057.03.2{02} achā putraṃ dhenavo vāvaśānā mahaścaranti bibhrataṃ vapūṃṣi
RV_03.057.04.1{02} achā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā
RV_03.057.04.2{02} imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ
RV_03.057.05.1{02} yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī
RV_03.057.05.2{02} tayeha viśvānavase yajatrānā sādaya pāyayā cā madhūni
RV_03.057.06.1{02} yā te agne parvatasyeva dhārāsaścantī pīpayad deva citrā
RV_03.057.06.2{02} tāmasmabhyaṃ pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām

RV_03.058.01.1{03} dhenuḥ pratnasya kāmyaṃ duhānāntaḥ putraścarati dakṣiṇāyāḥ
RV_03.058.01.2{03} ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināvajīgaḥ
RV_03.058.02.1{03} suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ
RV_03.058.02.2{03} jarethāmasmad vi paṇermahīṣāṃ yuvoravaścakṛmā yātamarvāk
RV_03.058.03.1{03} suyugbhiraśvaiḥ suvṛtā rathena dasrāvimaṃ śṛṇutaṃ ślokamadreḥ
RV_03.058.03.2{03} kimaṅga vāṃ pratyavartiṃ gamiṣṭhāhurviprāso aśvinā purājāḥ
RV_03.058.04.1{03} ā manyethāmā gataṃ kaccidevairviśve janāso aśvinā havante
RV_03.058.04.2{03} imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadurusro agre
RV_03.058.05.1{03} tiraḥ purū cidaśvinā rajāṃsyāṅgūṣo vāṃ maghavānā janeṣu
RV_03.058.05.2{03} eha yātaṃ pathibhirdevayānairdasrāvime vāṃ nidhayo madhūnām
RV_03.058.06.1{04} purāṇamokaḥ sakhyaṃ śivaṃ vāṃ yuvornarā draviṇaṃ jahnāvyām
RV_03.058.06.2{04} punaḥ kṛṇvānāḥ sakhyā śivāni madhvā mademasaha nū samānāḥ
RV_03.058.07.1{04} aśvinā vāyunā yuvaṃ sudakṣā niyudbhiṣ ca sajoṣasā yuvānā
RV_03.058.07.2{04} nāsatyā tiroahnyaṃ juṣāṇā somaṃ pibatamasridhā sudānū
RV_03.058.08.1{04} aśvinā pari vāmiṣaḥ purūcīrīyurgīrbhiryatamānā amṛdhrāḥ
RV_03.058.08.2{04} ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ
RV_03.058.09.1{04} aśvinā madhuṣuttamo yuvākuḥ somastaṃ pātamā gataṃ duroṇe
RV_03.058.09.2{04} ratho ha vāṃ bhūri varpaḥ karikrat sutāvato niṣkṛtamāgamiṣṭhaḥ

RV_03.059.01.1{05} mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīmuta dyām
RV_03.059.01.2{05} mitraḥ kṛṣṭīranimiṣābhi caṣṭe mitrāya havyaṃghṛtavajjuhota
RV_03.059.02.1{05} pra sa mitra marto astu prayasvān yasta āditya śikṣati vratena
RV_03.059.02.2{05} na hanyate na jīyate tvoto nainamaṃho aśnotyantito na dūrāt
RV_03.059.03.1{05} anamīvāsa iḷayā madanto mitajñavo varimannā pṛthivyāḥ
RV_03.059.03.2{05} ādityasya vratamupakṣiyanto vayaṃ mitrasya sumatau syāma
RV_03.059.04.1{05} ayaṃ mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ
RV_03.059.04.2{05} tasya vayaṃ ...
RV_03.059.05.1{05} mahānādityo namasopasadyo yātayajjano gṛṇate suśevaḥ
RV_03.059.05.2{05} tasmā etat panyatamāya juṣṭamagnau mitrāya havirā juhota
RV_03.059.06.1{06} mitrasya carṣaṇīdhṛto 'vo devasya sānasi
RV_03.059.06.2{06} dyumnaṃ citraśravastamam
RV_03.059.07.1{06} abhi yo mahinā divaṃ mitro babhūva saprathāḥ
RV_03.059.07.2{06} abhi śravobhiḥ pṛthivīm
RV_03.059.08.1{06} mitrāya pañca yemire janā abhiṣṭiśavase
RV_03.059.08.2{06} sa devān viśvān bibharti
RV_03.059.09.1{06} mitro deveṣvāyuṣu janāya vṛktabarhiṣe
RV_03.059.09.2{06} iṣa iṣṭavratāakaḥ

RV_03.060.01.1{07} iheha vo manasā bandhutā nara uśijo jagmurabhi tāni vedasā
RV_03.060.01.2{07} yābhirmāyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyaṃ bhāgamānaśa
RV_03.060.02.1{07} yābhiḥ śacībhiścamasānapiṃśata yayā dhiyā gāmariṇīta carmaṇaḥ
RV_03.060.02.2{07} yena harī manasā niratakṣata tena devatvam ṛbhavaḥ samānaśa
RV_03.060.03.1{07} indrasya sakhyam ṛbhavaḥ samānaśurmanornapāto apaso dadhanvire
RV_03.060.03.2{07} saudhanvanāso amṛtatvamerire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā
RV_03.060.04.1{07} indreṇa yātha sarathaṃ sute sacānatho vaśānāṃ bhavathāsaha śriyā
RV_03.060.04.2{07} na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca
RV_03.060.05.1{07} indra ṛbhubhirvājavadbhiḥ samukṣitaṃ sutaṃ somamā vṛṣasvā gabhastyoḥ
RV_03.060.05.2{07} dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ
RV_03.060.06.1{07} indra ṛbhumān vājavān matsveha no 'smin savane śacyā puruṣṭuta
RV_03.060.06.2{07} imāni tubhyaṃ svasarāṇi yemire vratā devānāṃ manuṣaśca dharmabhiḥ
RV_03.060.07.1{07} indra ṛbhubhirvājibhirvājayanniha stomaṃ jariturupa yāhi yajñiyam
RV_03.060.07.2{07} śataṃ ketebhiriṣirebhirāyave sahasraṇīthoadhvarasya homani

RV_03.061.01.1{08} uṣo vājena vājini pracetā stomaṃ juṣasva gṛṇato maghoni
RV_03.061.01.2{08} purāṇī devi yuvatiḥ purandhiranu vrataṃ carasi viśvavāre
RV_03.061.02.1{08} uṣo devyamartyā vi bhāhi candrarathā sūnṛtā īrayantī
RV_03.061.02.2{08} ā tvā vahantu suyamāso aśvā hiraṇyavarṇāṃ pṛthupājaso ye
RV_03.061.03.1{08} uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasyamṛtasya ketuḥ
RV_03.061.03.2{08} samānamarthaṃ caraṇīyamānā cakramiva navyasyā vavṛtsva
RV_03.061.04.1{08} ava syūmeva cinvatī maghonyuṣā yāti svasarasya patnī
RV_03.061.04.2{08} svarjanantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ
RV_03.061.05.1{08} achā vo devīmuṣasaṃ vibhātīṃ pra vo bharadhvaṃ namasā suvṛktim
RV_03.061.05.2{08} ūrdhvaṃ madhudhā divi pājo aśret pra rocanā ruruce raṇvasandṛk
RV_03.061.06.1{08} ṛtāvarī divo arkairabodhyā revatī rodasī citramasthāt
RV_03.061.06.2{08} āyatīmagna uṣasaṃ vibhātīṃ vāmameṣi draviṇaṃ bhikṣamāṇaḥ
RV_03.061.07.1{08} ṛtasya budhna uṣasāmiṣaṇyan vṛṣā mahī rodasī ā viveśa
RV_03.061.07.2{08} mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā

RV_03.062.01.1{09} imā u vāṃ bhṛmayo manyamānā yuvāvate na tujyā abhūvan
RV_03.062.01.2{09} kva tyadindrāvaruṇā yaśo vāṃ yena smā sinaṃ bharathaḥ sakhibhyaḥ
RV_03.062.02.1{09} ayamu vāṃ purutamo rayīyañchaśvattamamavase johavīti
RV_03.062.02.2{09} sajoṣāvindrāvaruṇā marudbhirdivā pṛthivyā śṛṇutaṃ havamme
RV_03.062.03.1{09} asme tadindrāvaruṇā vasu ṣyādasme rayirmarutaḥ sarvavīraḥ
RV_03.062.03.2{09} asmān varūtrīḥ śaraṇairavantvasmān hotrā bhāratī dakṣiṇābhiḥ
RV_03.062.04.1{09} bṛhaspate juṣasva no havyāni viśvadevya
RV_03.062.04.2{09} rāsva ratnāni dāśuṣe
RV_03.062.05.1{09} śucimarkairbṛhaspatimadhvareṣu namasyata
RV_03.062.05.2{09} anāmyoja ācake
RV_03.062.06.1{10} vṛṣabhaṃ carṣaṇīnāṃ viśvarūpamadābhyam
RV_03.062.06.2{10} bṛhaspatiṃvareṇyam
RV_03.062.07.1{10} iyaṃ te pūṣannāghṛṇe suṣṭutirdeva navyasī
RV_03.062.07.2{10} asmābhistubhyaṃ śasyate
RV_03.062.08.1{10} tāṃ juṣasva giraṃ mama vājayantīmavā dhiyam
RV_03.062.08.2{10} vadhūyuriva yoṣaṇām
RV_03.062.09.1{10} yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati
RV_03.062.09.2{10} sa naḥ pūṣāvitā bhuvat
RV_03.062.10.1{10} tat saviturvareṇyaṃ bhargo devasya dhīmahi
RV_03.062.10.2{10} dhiyo yo naḥ pracodayāt
RV_03.062.11.1{11} devasya saviturvayaṃ vājayantaḥ purandhyā
RV_03.062.11.2{11} bhagasya rātimīmahe
RV_03.062.12.1{11} devaṃ naraḥ savitāraṃ viprā yajñaiḥ suvṛktibhiḥ
RV_03.062.12.2{11} namasyanti dhiyeṣitāḥ
RV_03.062.13.1{11} somo jigāti gātuvid devānāmeti niṣkṛtam
RV_03.062.13.2{11} ṛtasya yonimāsadam
RV_03.062.14.1{11} somo asmabhyaṃ dvipade catuṣpade ca paśave
RV_03.062.14.2{11} anamīvā iṣas karat
RV_03.062.15.1{11} asmākamāyurvardhayannabhimātīḥ sahamānaḥ
RV_03.062.15.2{11} somaḥ sadhasthamāsadat
RV_03.062.16.1{11} ā no mitrāvaruṇā ghṛtairgavyūtimukṣatam
RV_03.062.16.2{11} madhvā rajāṃsi sukratū
RV_03.062.17.1{11} uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ
RV_03.062.17.2{11} drāghiṣṭhābhiḥ śucivratā
RV_03.062.18.1{11} gṛṇānā jamadagninā yonāv ṛtasya sīdatam
RV_03.062.18.2{11} pāt0ṃ somaṃ0ṛtāvṛdhā