RGVEDA 3 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_03.001.01.1{13} somasya mà तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै RV_03.001.01.2{13} देवानछा दीद्यद् युञ्जे अद्रिं शमाये अग्ने तन्वंजुषस्व RV_03.001.02.1{13} präcaæ यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् RV_03.001.02.2{13} दिवः शशासुर्विदथा कवीनां गृत्साय चित् तवसे गातुमीषुः RV_03.001.03.1{13} मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः RV_03.001.03.2{13} अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम् RV_03.001.04.1{13} अवर्धयन् सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषम्महित्वा RV_03.001.04.2{13} शिशुं न जातमभ्यारुरश्वा देवासो अग्निंजनिमन् वपुष्यन् RV_03.001.05.1{13} शुक्रेभिरङ्गै रज आततन्वान् क्रतुं पुनानः कविभिः पवित्रैः RV_03.001.05.2{13} शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः RV_03.001.06.1{14} वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः RV_03.001.06.2{14} सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः RV_03.001.07.1{14} स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् RV_03.001.07.2{14} अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची RV_03.001.08.1{14} बभ्राणः सूनो सहसो व्यद्यौद् दाधानः शुक्रा रभसा वपूंषि RV_03.001.08.2{14} श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन RV_03.001.09.1{14} पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद् वि धेनाः RV_03.001.09.2{14} गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव RV_03.001.10.1{14} पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत् पीप्यानाः RV_03.001.10.2{14} वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि RV_03.001.11.1{15} उरौ महाननिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः RV_03.001.11.2{15} ऋतस्य योनावशयद् दमूना जामीनामग्निरपसिस्वसॄणाम् RV_03.001.12.1{15} अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे bhíjÅka÷ RV_03.001.12.2{15} उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः RV_03.001.13.1{15} अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् RV_03.001.13.2{15} देवासश्चिन् मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् RV_03.001.14.1{15} बृहन्त इद् भानवो bhíjÅkamagniæ सचन्त विद्युतो न शुक्राः RV_03.001.14.2{15} गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतन्दुहानाः RV_03.001.15.1{15} ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः RV_03.001.15.2{15} देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः RV_03.001.16.1{16} उपक्षेतारस्तव सुप्रणीते ऽग्ने विश्वानि धन्या दधानाः RV_03.001.16.2{16} सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायून्रदेवान् RV_03.001.17.1{16} आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् RV_03.001.17.2{16} प्रति मर्तानवासयो दमूना अनु देवान् रथिरो यासिसाधन् RV_03.001.18.1{16} नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् RV_03.001.18.2{16} घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् RV_03.001.19.1{16} आ नो गहि सख्येभिः शिवेभिर्महान् महीभिरूतिभिः सरण्यन् RV_03.001.19.2{16} अस्मे रयिं बहुलं सन्तरुत्रं सुवाचं भागं यशसं कृधी नः RV_03.001.20.1{16} एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् RV_03.001.20.2{16} महान्ति वृष्णे सवना कृतेमा जन्मञ्-जन्मन् निहितो जातवेदाः RV_03.001.21.1{16} जन्मञ्-जन्मन् निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः RV_03.001.21.2{16} तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम RV_03.001.22.1{16} इमं यज्ञं सहसावन् त्वं नो देवत्रा धेहि सुक्रतो रराणः RV_03.001.22.2{16} प्र यंसि होतर्बृहतीरिषो नो ऽग्ने महि द्रविनमा यजस्व RV_03.001.23.1{16} इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानायसाध RV_03.001.23.2{16} स्यान् नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भुत्वस्मे RV_03.002.01.1{17} वैश्वानराय धिषणाम् ऋतावृधे घृतं न पूतमग्नयेजनामसि RV_03.002.01.2{17} द्विता होतारं मनुषश्च वाघतो धिया रथंन कुलिशः सम् ऋण्वति RV_03.002.02.1{17} स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत् पुत्र Ŭya÷ RV_03.002.02.2{17} हव्यवाऌ अग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः RV_03.002.03.1{17} क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः RV_03.002.03.2{17} रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे RV_03.002.04.1{17} आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम् RV_03.002.04.2{17} रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा RV_03.002.05.1{17} अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः RV_03.002.05.2{17} यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानांसाधदिष्टिमपसाम् RV_03.002.06.1{18} पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः RV_03.002.06.2{18} अग्ने दुव इछमानास आप्यमुपासते द्रविणं धेहि तेभ्यः RV_03.002.07.1{18} आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन् RV_03.002.07.2{18} सो अध्वराय परि णीयते कविरत्यो न वाजसातयेचनोहितः RV_03.002.08.1{18} नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् RV_03.002.08.2{18} रथीरृतस्य बृहतो विचर्षणिरग्निर्देवानामभवत् पुरोहितः RV_03.002.09.1{18} तिस्रो यह्वस्य समिधः परिज्मनो ऽग्नेरपुनन्नुशिजो अमृत्यवः RV_03.002.09.2{18} तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः RV_03.002.10.1{18} विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन् स्वधितिं न तेजसे RV_03.002.10.2{18} स उद्वतो निवतो याति वेविषत् स गर्भमेषु भुवनेषु दीधरत् RV_03.002.11.1{19} स जिन्वते जठरेषु प्रजज्ञिवान् वृषा चित्रेषु नानदन् न सिंहः RV_03.002.11.2{19} वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे RV_03.002.12.1{19} वैश्वानरः प्रत्नथा नाकमारुहद् दिवस् पृष्ठं भन्दमानः सुमन्मभिः RV_03.002.12.2{19} स पूर्ववज्जनयञ् जन्तवे धनं समानमज्मं पर्येति जागृविः RV_03.002.13.1{19} ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम् RV_03.002.13.2{19} तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे RV_03.002.14.1{19} शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम् RV_03.002.14.2{19} अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत् RV_03.002.15.1{19} मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम् RV_03.002.15.2{19} रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद् राय ईमहे RV_03.003.01.1{20} वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे RV_03.003.01.2{20} अग्निर्हि देवानमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् RV_03.003.02.1{20} अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः RV_03.003.02.2{20} क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः RV_03.003.03.1{20} केतुं यज्ञानां विदथस्य सा धनं विप्रासो अग्निं महयन्त चित्तिभिः RV_03.003.03.2{20} अपांसि यस्मिन्नधि सन्दधुर्गिरस्तस्मिन् सुम्नानि यजमान आ चके RV_03.003.04.1{20} पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम् RV_03.003.04.2{20} आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः RV_03.003.05.1{20} चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम् RV_03.003.05.2{20} विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः RV_03.003.06.1{21} अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया RV_03.003.06.2{21} रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः RV_03.003.07.1{21} अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः RV_03.003.07.2{21} वयांसि जिन्व बृहतश्च जागृव उशिग् देवानामसि सुक्रतुर्विपाम् RV_03.003.08.1{21} विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम् RV_03.003.08.2{21} अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे RV_03.003.09.1{21} विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसासुमद्रथः RV_03.003.09.2{21} तस्य व्रतानि भूरिपोषिणो वयमुप भूषेमदम आ सुवृक्तिभिः RV_03.003.10.1{21} वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण RV_03.003.10.2{21} जात आपृणो भुवनानि रोदसी अग्ने ता विस्वा परिभूरसि त्मना RV_03.003.11.1{21} वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः RV_03.003.11.2{21} उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा RV_03.004.01.1{22} समित्-समित् सुमना बोध्यस्मे शुचा-शुचा सुमतिं रासि वस्वः RV_03.004.01.2{22} आ देव देवान् यजथाय वक्षि सखा सखीन् सुमना यक्ष्यग्ने RV_03.004.02.1{22} यं देवासस्त्रिरहन्नायजन्ते दिवे-दिवे वरुणो मित्रो अग्निः RV_03.004.02.2{22} सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद् घृतयोनिं विधन्तम् RV_03.004.03.1{22} प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै RV_03.004.03.2{22} अछा नमोभिर्वृषभं वन्दध्यै स देवान् यक्षदिषितो यजीयान् RV_03.004.04.1{22} ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि RV_03.004.04.2{22} दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्हिः RV_03.004.05.1{22} सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन RV_03.004.05.2{22} नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः RV_03.004.06.1{23} आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे RV_03.004.06.2{23} यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वानुत वा महोभिः RV_03.004.07.1{23} दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधयामदन्ति RV_03.004.07.2{23} ऋतं शंसन्त ऋतमित् त आहुरनु व्रतं व्रतपा दीध्यानाः RV_03.004.08.1{23} आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः RV_03.004.08.2{23} सरस्वती सारस्वतेभिरर्वाक् तिस्रो देवीर्बर्हिरेदं सदन्तु RV_03.004.09.1{23} तन् नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व RV_03.004.09.2{23} यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः RV_03.004.10.1{23} वनस्पते ऽव सृजोप देवानग्निर्हविः शमिता सूदयाति RV_03.004.10.2{23} सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद RV_03.004.11.1{23} आ याह्यग्ने समिधानो अर्वां इन्द्रेण देवैः सरथं तुरेभिः RV_03.004.11.2{23} बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृतामादयन्ताम् RV_03.005.01.1{24} प्रत्यग्निरुषसश्चेकितानो ऽबोधि विप्रः पदवीः कवीनाम् RV_03.005.01.2{24} पृथुपाजा देवयद्भिः समिद्धो ऽप द्वारा तमसो वह्निरावः RV_03.005.02.1{24} प्रेद् वग्निर्वावृधे स्तोमेभिर्गीर्भि स्तोतॄणां नमस्य उक्थैः RV_03.005.02.2{24} पूर्वीरृतस्य सन्दृशश्चकानः सं दूतो अद्यौदुषसो विरोके RV_03.005.03.1{24} अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र ऋतेन साधन् RV_03.005.03.2{24} आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्योमतीनाम् RV_03.005.04.1{24} मित्रो अग्निर्भवति यत् समिद्धो मित्रो होता वरुणो जातवेदाः RV_03.005.04.2{24} मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम् RV_03.005.05.1{24} पाति प्रियं रिपो अग्रं पदं वेः पाति यज्वश्चरञंसूर्यस्य RV_03.005.05.2{24} पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादम् ऋष्वः RV_03.005.06.1{25} ऋभुश्चक्र Ŭyaæ चारु नाम विश्वानि देवो वयुनानि विद्वान् RV_03.005.06.2{25} ससस्य चर्म घृतवत् पदं वेस्तदिदग्नी रक्षत्यप्रयुछन् RV_03.005.07.1{25} आ योनिमग्निर्घृतवन्तमस्थात् पृथुप्रगाणमुशन्तमुशानः RV_03.005.07.2{25} दीद्यानः शुचिरृष्वः पावकः पुनः-पुनर्मातरा नव्यसी कः RV_03.005.08.1{25} सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन RV_03.005.08.2{25} आप इव प्रवता शुम्भमाना उरुश्यदग्निः पित्रोरुपस्थे RV_03.005.09.1{25} उदु ष्टुतः समिधा यह्वो अद्यौद् वर्ष्मन् दिवो अधि नाभा पृथिव्याः RV_03.005.09.2{25} मित्रो agnirŬyo मातरिश्वा दूतो वक्षद् यजथाय देवान् RV_03.005.10.1{25} उदस्तम्भीत् समिधा नाकम् ऋष्वो ऽग्निर्भवन्नुत्तमो रोचनानाम् RV_03.005.10.2{25} यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे RV_03.005.11.1{25} इळामग्ने ... RV_03.006.01.1{26} प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः RV_03.006.01.2{26} dak«iïÃvì वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची RV_03.006.02.1{26} आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो RV_03.006.02.2{26} दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः RV_03.006.03.1{26} द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय RV_03.006.03.2{26} यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः RV_03.006.04.1{26} महान् सधस्थे ध्रुव आ निषत्तो ऽन्तर्द्यावा माहिने हर्यमाणः RV_03.006.04.2{26} आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्यधेनू RV_03.006.05.1{26} व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ RV_03.006.05.2{26} त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम् RV_03.006.06.1{27} ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व RV_03.006.06.2{27} अथा वह देवान् देव विश्वान् स्वध्वरा कृणुहि जातवेदः RV_03.006.07.1{27} दिवश्चिदा ते रुचयन्ते रोका उषो विभातीरनु भासि पूर्वीः RV_03.006.07.2{27} अपो यदग्न उशधग् वनेषु होतुर्मन्द्रस्य पनयन्त देवाः RV_03.006.08.1{27} उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः RV_03.006.08.2{27} ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः RV_03.006.09.1{27} ऐभिरग्ने सरथं याह्यर्वां नानारथं वा विभवो ह्यश्वाः RV_03.006.09.2{27} पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व RV_03.006.10.1{27} स होता यस्य रोदसी चिदुर्वी यज्ञं-यज्ञमभि वृधे गृणीतः RV_03.006.10.2{27} प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये RV_03.006.11.1{27} इळामग्ने ... RV_03.007.01.1{01} प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त? वाणीः RV_03.007.01.2{01} परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे RV_03.007.02.1{01} दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद् वहन्तीः RV_03.007.02.2{01} ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तनिं गौः RV_03.007.03.1{01} आ सीमरोहत् सुयमा भवन्तीः पतिश्चिकित्वान् रयिविद् रयीणाम् RV_03.007.03.2{01} प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत् पुरुधप्रतीकः RV_03.007.04.1{01} महि tvëÂramÆrjayantÅrajuryaæ स्तभूयमानं वहतो वहन्ति RV_03.007.04.2{01} व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश RV_03.007.05.1{01} जानन्ति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने रणन्ति RV_03.007.05.2{01} दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः RV_03.007.06.1{02} उतो पितृभ्यां प्रविदानु घोषं महो महद्भ्यामनयन्त शूषम् RV_03.007.06.2{02} उक्षा ह यत्र परि धानमक्तोरनु स्वं धाम जरितुर्ववक्ष RV_03.007.07.1{02} अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितं पदं वेः RV_03.007.07.2{02} präco मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः RV_03.007.08.1{02} दैव्या होतारा प्रथमा ... RV_03.007.09.1{02} वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः RV_03.007.09.2{02} देव होतर्मन्द्रतरश्चिकित्वान् महो देवान् रोदसी एह वक्षि RV_03.007.10.1{02} पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः RV_03.007.10.2{02} उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य RV_03.007.11.1{02} इळामग्ने ... RV_03.008.01.1{03} अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन RV_03.008.01.2{03} यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद् यद् वा क्षयो मातुरस्या उपस्थे RV_03.008.02.1{03} समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरं सुवीरम् RV_03.008.02.2{03} आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय RV_03.008.03.1{03} उच्छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि RV_03.008.03.2{03} सुमिती मीयमानो वर्चो धा यज्ञवाहसे RV_03.008.04.1{03} युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः RV_03.008.04.2{03} तं धीरासः कवय उन् नयन्ति स्वाध्यो मनसा देवयन्तः RV_03.008.05.1{03} जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः RV_03.008.05.2{03} पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम् RV_03.008.06.1{04} यान् वो नरो देवयन्तो निमिम्युर्वनस्पते स्वधितिर्वा ततक्ष RV_03.008.06.2{04} ते देवासः स्वरवस्तस्थिवांसः प्रजावदस्मे दिधिषन्तु रत्नम् RV_03.008.07.1{04} ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः RV_03.008.07.2{04} ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः RV_03.008.08.1{04} आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् RV_03.008.08.2{04} सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुम् RV_03.008.09.1{04} हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो नआगुः RV_03.008.09.2{04} उन्नीयमानाः कविभिः पुरस्ताद् देवा देवानामपि यन्ति पाथः RV_03.008.10.1{04} शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् RV_03.008.10.2{04} वाघद्भिर्वा विहवे श्रोषमाणा अस्मानवन्तु पृतनाज्येषु RV_03.008.11.1{04} वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम RV_03.008.11.2{04} यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय RV_03.009.01.1{05} सखायस्त्वा ववृमहे देवं मर्तास ऊतये RV_03.009.01.2{05} अपां नपातंसुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् RV_03.009.02.1{05} कायमानो वना त्वं यन् मातॄरजगन्नपः RV_03.009.02.2{05} न तत् तेअग्ने प्रमृषे निवर्तनं यद् दूरे सन्निहाभवः RV_03.009.03.1{05} अति तृष्टं ववक्षिथाथैव सुमना असि RV_03.009.03.2{05} प्र-प्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः RV_03.009.04.1{05} ईयिवांसमति स्रिधः शश्वतीरति सश्चतः RV_03.009.04.2{05} अन्वीमविन्दन् निचिरासो अद्रुहो ऽप्सु सिंहमिव श्रितम् RV_03.009.05.1{05} ससृवांसमिव त्मनाग्निमित्था तिरोहितम् RV_03.009.05.2{05} ऐनं नयन् मातरिश्वा परावतो देवेभ्यो मथितं परि RV_03.009.06.1{06} तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन RV_03.009.06.2{06} विश्वान् यद्यज्ञानभिपासि मानुष तव क्रत्वा यविष्ठ्य RV_03.009.07.1{06} तद् भद्रं तव दंसना पाकाय चिच्छदयति RV_03.009.07.2{06} त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे RV_03.009.08.1{06} आ जुहोता स्वध्वरं शीरं पावकशोचिषम् RV_03.009.08.2{06} आशुं दूतमजिरं pratnamŬyaæ श्रुष्टी देवं सपर्यत RV_03.009.09.1{06} त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नवचासपर्यन् RV_03.009.09.2{06} औक्षन् घृतैरस्तृणन् बर्हिरस्मा आदिद् धोतारं न्यसादयन्त RV_03.010.01.1{07} त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम् RV_03.010.01.2{07} देवं मर्तास इन्धते समध्वरे RV_03.010.02.1{07} त्वां यज्ञेष्व् ऋत्विजमग्ने होतारमीळते RV_03.010.02.2{07} गोपा ऋतस्य दीदिहि स्वे दमे RV_03.010.03.1{07} स घा यस्ते ददाशति समिधा जातवेदसे RV_03.010.03.2{07} सो अग्ने धत्तेसुवीर्यं स पुष्यति RV_03.010.04.1{07} स केतुरध्वराणामग्निर्देवेभिरा गमत् RV_03.010.04.2{07} अञ्जानः सप्त होतृभिर्हविष्मते RV_03.010.05.1{07} प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् RV_03.010.05.2{07} विपां ज्योतींषि बिभ्रते न वेधसे RV_03.010.06.1{08} अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः RV_03.010.06.2{08} महे वाजायद्रविणाय दर्शतः RV_03.010.07.1{08} अग्ने यजिष्ठो अध्वरे देवान् देवयते यज RV_03.010.07.2{08} होता मन्द्रो विराजस्यति स्रिधः RV_03.010.08.1{08} स नः पावक दीदिहि द्युमदस्मे सुवीर्यम् RV_03.010.08.2{08} भवा स्तोतृभ्योअन्तमः स्वस्तये RV_03.010.09.1{08} तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते RV_03.010.09.2{08} हव्यवाहममर्त्यं सहोवृधम् RV_03.011.01.1{09} अग्निर्होता पुरोहितो ऽध्वरस्य विचर्षणिः RV_03.011.01.2{09} स वेद यज्ञमानुषक् RV_03.011.02.1{09} स हव्यवाऌ अमर्त्य उशिग् दूतस् चनोहितः RV_03.011.02.2{09} अग्निर्धिया सम् ऋण्वति RV_03.011.03.1{09} अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः RV_03.011.03.2{09} अर्थं ह्यस्य तरणि RV_03.011.04.1{09} अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् RV_03.011.04.2{09} वह्निं देवाअकृण्वत RV_03.011.05.1{09} अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् RV_03.011.05.2{09} तूर्णी रथः सदा नवः RV_03.011.06.1{10} साह्वान् विश्वा अभियुजः क्रतुर्देवानाममृक्तः RV_03.011.06.2{10} अग्निस्तुविश्रवस्तमः RV_03.011.07.1{10} अभि प्रयांसि वाहसा दाश्वानश्नोति मर्त्यः RV_03.011.07.2{10} क्षयं पावकशोचिषः RV_03.011.08.1{10} परि विश्वानि सुधिताग्नेरश्याम मन्मभिः RV_03.011.08.2{10} विप्रासो जातवेदसः RV_03.011.09.1{10} अग्ने विश्वानि वार्या वाजेषु सनिषामहे RV_03.011.09.2{10} त्वे देवास एरिरे RV_03.012.01.1{11} इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् RV_03.012.01.2{11} अस्य पातं धियेषिता RV_03.012.02.1{11} इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः RV_03.012.02.2{11} अया पातमिमं सुतम् RV_03.012.03.1{11} इन्द्रमग्निं कविछदा यज्ञस्य जूत्या वृणे RV_03.012.03.2{11} ता सोमस्येह तृम्पताम् RV_03.012.04.1{11} तोशा वृत्रहणा हुवे सजित्वानापराजिता RV_03.012.04.2{11} इन्द्राग्नी वाजसातमा RV_03.012.05.1{11} प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः RV_03.012.05.2{11} इन्द्राग्नी इष आ वृणे RV_03.012.06.1{12} इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् RV_03.012.06.2{12} साकमेकेन कर्मणा RV_03.012.07.1{12} इन्द्राग्नी अपसस् पर्युप प्र यन्ति धीतयः RV_03.012.07.2{12} ऋतस्य पथ्या अनु RV_03.012.08.1{12} इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च RV_03.012.08.2{12} युवोरप्तूर्यं हितम् RV_03.012.09.1{12} इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः RV_03.012.09.2{12} तद् वांचेति प्र वीर्यम् RV_03.013.01.1{13} प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै RV_03.013.01.2{13} गमद् देवेभिरास नो यजिष्ठो बर्हिरा सदत् RV_03.013.02.1{13} ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः RV_03.013.02.2{13} हविष्मन्तस्तमीळते तं सनिष्यन्तो ऽवसे RV_03.013.03.1{13} स यन्ता विप्र एषां स यज्ञानामथा हि षः RV_03.013.03.2{13} अग्निं तं वो दुवस्यत दाता यो वनिता मघम् RV_03.013.04.1{13} स नः शर्माणि वीतये ऽग्निर्यछतु शन्तमा RV_03.013.04.2{13} यतो नःप्रुष्णवद् वसु दिवि क्षितिभ्यो अप्स्वा RV_03.013.05.1{13} दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः RV_03.013.05.2{13} ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम् RV_03.013.06.1{13} उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः RV_03.013.06.2{13} शं नः शोचामरुद्वृधो ऽग्ने सहस्रसातमः RV_03.013.07.1{13} नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु RV_03.013.07.2{13} द्युमदग्ने सुवीर्यं वर्षिष्थमनुपक्षितम् RV_03.014.01.1{14} आ होता मन्द्रो विदथान्यस्थात् सत्यो यज्वा कवितमः सवेधाः RV_03.014.01.2{14} विद्युद्रथः सहसस् पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत् RV_03.014.02.1{14} अयामि ते नमौक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः RV_03.014.02.2{14} विद्वाना वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र RV_03.014.03.1{14} द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरछ RV_03.014.03.2{14} यत् सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे RV_03.014.04.1{14} मित्रश्च तुभ्यं वरुणः सहस्वो ऽग्ने विश्वे मरुतः सुम्नमर्चन् RV_03.014.04.2{14} यच्छोचिषा सहसस् पुत्र तिष्ठा अभि क्षितीः प्रथयन् सूर्यो नॄन् RV_03.014.05.1{14} वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य RV_03.014.05.2{14} यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने RV_03.014.06.1{14} त्वद् धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः RV_03.014.06.2{14} त्वं देहि सहस्रिणं रयिं नो ऽद्रोघेण वचसा सत्यमग्ने RV_03.014.07.1{14} तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म RV_03.014.07.2{14} त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह RV_03.015.01.1{15} वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः RV_03.015.01.2{15} सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ RV_03.015.02.1{15} त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः RV_03.015.02.2{15} जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात RV_03.015.03.1{15} त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो विभाहि RV_03.015.03.2{15} वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ RV_03.015.04.1{15} अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् RV_03.015.04.2{15} यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते RV_03.015.05.1{15} अछिद्रा शर्म जरितः पुरूणि देवानछा दीद्यानः सुमेधाः RV_03.015.05.2{15} रथो न सस्निरभि वक्षि वाजम>ग्ने त्वं रोदसीनः सुमेके RV_03.015.06.1{15} प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे RV_03.015.06.2{15} देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् RV_03.015.07.1{15} इळामग्ने ... RV_03.016.01.1{16} अयमग्निः सुवीर्यस्येशे महः सौभगस्य RV_03.016.01.2{16} राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् RV_03.016.02.1{16} इमं नरो मरुतः सश्चता वृधं यस्मिन् रायः शेवृधासः RV_03.016.02.2{16} अभि ये सन्ति पृतनासु dƬhyo विश्वाहा शत्रुमादभुः RV_03.016.03.1{16} स त्वं नो रायः शिशीहि mŬhvo अग्ने सुविर्यस्य RV_03.016.03.2{16} तुविद्युम्न वर्षिष्ठस्य प्रजावतो ऽनमीवस्य शुष्मिणः RV_03.016.04.1{16} चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः RV_03.016.04.2{16} आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् RV_03.016.05.1{16} मा नो अग्ने ऽमतये मावीरतायै रीरधः RV_03.016.05.2{16} मागोतायै सहसस् पुत्र मा निदे ऽप द्वेषांस्या कृधि RV_03.016.06.1{16} शग्धि वाजस्य सुभग प्रजावतो ऽग्ने बृहतो अध्वरे RV_03.016.06.2{16} संराया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता RV_03.017.01.1{17} समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः RV_03.017.01.2{17} शोचिष्केशो घृतनिर्णिक् पावकः सुयज्ञो अग्निर्यजथाय देवान् RV_03.017.02.1{17} यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् RV_03.017.02.2{17} एवानेन हविषा यक्षि देवान् मनुष्वद् यज्ञं प्र तिरेममद्य RV_03.017.03.1{17} त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने RV_03.017.03.2{17} ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः RV_03.017.04.1{17} अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः RV_03.017.04.2{17} त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् RV_03.017.05.1{17} यस्त्वद् धोता पूर्वो अग्ने यजीयान् द्विता च सत्ता स्वधया च शम्भुः तस्यानु धर्म प्र यजा चिकित्वो ऽथ नो धा अध्वरं देववीतौ RV_03.018.01.1{18} भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः RV_03.018.01.2{18} पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः RV_03.018.02.1{18} तपो श्वग्ने अन्तरानमित्रान् तपा शंसमररुषः परस्य RV_03.018.02.2{18} तपो वसो चिकितानो अचित्तान् वि ते तिष्ठन्तामजरा अयासः RV_03.018.03.1{18} इध्मेनाग्न इछमानो घृतेन जुहोमि हव्यं तरसे बलाय RV_03.018.03.2{18} यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् RV_03.018.04.1{18} उच्छोचिषा सहसस् पुत्र स्तुतो बृहद् वयः शशमानेषु धेहि RV_03.018.04.2{18} रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः RV_03.018.05.1{18} कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत् समिद्धः RV_03.018.05.2{18} स्तोतुर्दुरोणे सुभगस्य रेवत् सृप्रा करस्ना दधिषे वपूंषि RV_03.019.01.1{19} अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम् RV_03.019.01.2{19} स नो यक्षद् देवताता यजीयान् राये वाजाय वनतेमघानि RV_03.019.02.1{19} प्र ते अग्ने हविष्मतीमियर्म्यछा सुद्युम्नां रातिनीं घृताचीम् RV_03.019.02.2{19} प्रदक्षिणिद् देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत् RV_03.019.03.1{19} स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः RV_03.019.03.2{19} अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः RV_03.019.04.1{19} भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः RV_03.019.04.2{19} स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यंयजासि RV_03.019.05.1{19} यत् त्वा होतारमनजन् मियेधे निषादयन्तो यजथाय देवाः RV_03.019.05.2{19} स त्वं नो अग्ने ऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु RV_03.020.01.1{20} अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः RV_03.020.01.2{20} सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः RV_03.020.02.1{20} अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः RV_03.020.02.2{20} तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन् RV_03.020.03.1{20} अग्ने भूरीणि तव जातवेदो देव स्वधावो ऽमृतस्य नाम RV_03.020.03.2{20} याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः सन्दधुःपृष्टबन्धो RV_03.020.04.1{20} अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा RV_03.020.04.2{20} स वृत्रहा सनयो विश्ववेदाः पर्षद् विश्वाति दुरिता गृणन्तम् RV_03.020.05.1{20} ददहिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं चदेवम् RV_03.020.05.2{20} अश्विना मित्रावरुणा भगं च वसून् रुद्रानादित्यानिह हुवे RV_03.021.01.1{21} इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व RV_03.021.01.2{21} स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य RV_03.021.02.1{21} घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः RV_03.021.02.2{21} स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् RV_03.021.03.1{21} तुभ्यं स्तोका घृतश्चुतो ऽग्ने विप्राय सन्त्य RV_03.021.03.2{21} ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव RV_03.021.04.1{21} तुभ्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य RV_03.021.04.2{21} कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर RV_03.021.05.1{21} ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे RV_03.021.05.2{21} श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि RV_03.022.01.1{22} अयं सो अग्निर्यस्मिन् सोममिन्द्रः सुतं दधे जठरे वावशानः RV_03.022.01.2{22} सहस्रिणं वाजमत्यं न सप्तिं ससवान् सन् स्तूयसे जातवेदः RV_03.022.02.1{22} अग्ने यत् ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र RV_03.022.02.2{22} येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः RV_03.022.03.1{22} अग्ने दिवो अर्णमछा जिगास्यछा देवानूचिषे धिष्ण्याये RV_03.022.03.2{22} या रोचने परस्तात् सूर्यस्य याश्चावस्तादुपतिष्ठण्त आपः RV_03.022.04.1{22} पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः RV_03.022.04.2{22} जुषन्तां यज्ञमद्रुहो ऽनमीवा इषो महीः RV_03.022.05.1{22} इळामग्ने ... RV_03.023.01.1{23} निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता RV_03.023.01.2{23} जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः RV_03.023.02.1{23} अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम् RV_03.023.02.2{23} अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून् RV_03.023.03.1{23} दश क्षिपः पूर्व्यं सीमजीजनन् सुजातं मातृषु प्रियम् RV_03.023.03.2{23} अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद् वशी RV_03.023.04.1{23} नि त्वा दधे वर आ पृथिव्या इळायास् पदे सुदिनत्वे अह्नाम् RV_03.023.04.2{23} दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्नेदिदीहि RV_03.023.05.1{23} इळामग्ने ... RV_03.024.01.1{24} अग्ने सहस्व पृतना अभिमातीरपास्य RV_03.024.01.2{24} दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे RV_03.024.02.1{24} अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः RV_03.024.02.2{24} जुषस्व सू नो अध्वरम् RV_03.024.03.1{24} अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत RV_03.024.03.2{24} एदं बर्हिः सदो RV_03.024.03.1{24} मम RV_03.024.04.1{24} अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः RV_03.024.04.2{24} यज्ञेषु यौ चायवः RV_03.024.05.1{24} अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् RV_03.024.05.2{24} शिशीहि नः सूनुमतः RV_03.025.01.1{25} a>ग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः RV_03.025.01.2{25} ऋधग् देवानिह यजा चिकित्वः RV_03.025.02.1{25} अग्निः सनोति वीर्याणि विद्वान् सनोति वाजममृताय भूषन् RV_03.025.02.2{25} स नो देवानेह वहा पुरुक्षो RV_03.025.03.1{25} अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः RV_03.025.03.2{25} क्षयन् वाजैः पुरुश्चन्द्रो नमोभिः RV_03.025.04.1{25} अग्न इन्द्रश्च दाशुषो दुरोने सुतावतो यज्ञमिहोप यातम् RV_03.025.04.2{25} अमर्धन्ता सोमपेयाय देवा RV_03.025.05.1{25} अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः RV_03.025.05.2{25} सधस्थानि महयमान ऊती RV_03.026.01.1{26} वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् RV_03.026.01.2{26} सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वंकुशिकासो हवामहे RV_03.026.02.1{26} तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम् RV_03.026.02.2{26} बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम् RV_03.026.03.1{26} अश्वो न क्रन्दञ् जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगे-युगे RV_03.026.03.2{26} स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः RV_03.026.04.1{26} प्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिष्लाः पृषतीरयुक्षत RV_03.026.04.2{26} बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्तिपर्वतानदाभ्याः RV_03.026.05.1{26} अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम् RV_03.026.05.2{26} ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः RV_03.026.06.1{27} व्रातं-व्रातं गणं-गणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे RV_03.026.06.2{27} पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः RV_03.026.07.1{27} अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् RV_03.026.07.2{27} अर्कस्त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविरस्मि नाम RV_03.026.08.1{27} त्रिभिः पवित्रैरपुपोद् ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन् RV_03.026.08.2{27} वर्षिष्ठं रत्नमकृत स्वधाभिरादिद् द्यावापृथिवी पर्यपश्यत् RV_03.026.09.1{27} शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम् RV_03.026.09.2{27} मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् RV_03.027.01.1{28} प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या RV_03.027.01.2{28} devä जिगातिसुम्नयुः RV_03.027.02.1{28} ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् RV_03.027.02.2{28} श्रुष्टीवानं धितावानम् RV_03.027.03.1{28} अग्ने शकेम ते वयं यमं देवस्य वाजिनः RV_03.027.03.2{28} अति द्वेषांसि तरेम RV_03.027.04.1{28} समिध्यमानो अध्वरे ऽग्निः पावक Ŭya÷ RV_03.027.04.2{28} शोचिष्केशस्तमीमहे RV_03.027.05.1{28} पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः RV_03.027.05.2{28} अग्निर्यज्ञस्य havyavàRV_03.027.06.1{29} तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः RV_03.027.06.2{29} आ चक्रुरग्निमूतये RV_03.027.07.1{29} होता देवो अमर्त्यः पुरस्तादेति मायया RV_03.027.07.2{29} विदथानि प्रचोदयन् RV_03.027.08.1{29} वाजी वाजेषु धीयते ऽध्वरेषु प्र णीयते RV_03.027.08.2{29} विप्रो यज्ञस्य साधनः RV_03.027.09.1{29} धिया चक्रे वरेण्यो भूतानां गर्भमा दधे RV_03.027.09.2{29} दक्षस्यपितरं तना RV_03.027.10.1{29} नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत RV_03.027.10.2{29} अग्ने सुदीतिमुशिजम् RV_03.027.11.1{30} अग्निं यन्तुरमप्तुरम् ऋतस्य योगे वनुषः RV_03.027.11.2{30} विप्रा वाजैः समिन्धते RV_03.027.12.1{30} ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि RV_03.027.12.2{30} अग्निमीळे कविक्रतुम् RV_03.027.13.1{30} ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः RV_03.027.13.2{30} समग्निरिध्यत् RV_03.027.13.1{30} ए वृषा RV_03.027.14.1{30} वृषो अग्निः समिध्यते ऽश्वो न देववाहनः RV_03.027.14.2{30} तं हविष्मन्त ईळते RV_03.027.15.1{30} वृषणं त्वा वयं वृषन् वृषणः समिधीमहि RV_03.027.15.2{30} अग्ने दीद्यतं बृहत् RV_03.028.01.1{31} अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः RV_03.028.01.2{31} प्रातःसावेधियावसो RV_03.028.02.1{31} पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः RV_03.028.02.2{31} तं जुषस्व यविष्ठ्य RV_03.028.03.1{31} अग्ने वीहि puroÊëamÃhutaæ तिरोअह्न्यम् RV_03.028.03.2{31} सहसः सूनुरस्यध्वरे हितः RV_03.028.04.1{31} माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व RV_03.028.04.2{31} अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः RV_03.028.05.1{31} अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम् RV_03.028.05.2{31} अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम् RV_03.028.06.1{31} अग्ने वृधान आहुतिं पुरोळाशं जातवेदः RV_03.028.06.2{31} जुषस्व तिरोअह्न्यम् RV_03.029.01.1{32} अस्तीदमधिमन्थनमस्ति प्रजननं कृतम् RV_03.029.01.2{32} एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा RV_03.029.02.1{32} अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु RV_03.029.02.2{32} दिवे-दिव Ŭyo जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः RV_03.029.03.1{32} उत्तानायामव भरा चिकित्वान् सद्यः प्रवीता वृषणं जजान RV_03.029.03.2{32} अरुषस्तूपो रुशदस्य पाज इळायास् पुत्रो वयुने ऽजनिष्ट RV_03.029.04.1{32} इळायास्त्वा पदे वयं नाभा पृथिव्या अधि RV_03.029.04.2{32} जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे RV_03.029.05.1{32} मन्थता नरः कविमद्वयन्तं प्रचेतसममृतं सुप्रतीकम् RV_03.029.05.2{32} यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवम् RV_03.029.06.1{33} यदी मन्थन्ति बाहुभिर्वि रोचते ऽश्वो न वाज्यरुषो वनेष्वा RV_03.029.06.2{33} चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन् RV_03.029.07.1{33} जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः RV_03.029.07.2{33} यं देवास Ŭyaæ विश्वविदं हव्यवाहमदधुरध्वरेषु RV_03.029.08.1{33} सीद होतः स्व उ लोके चिकित्वान् सादया यज्ञं सुकृतस्य योनौ RV_03.029.08.2{33} देवावीर्देवान् हविषा यजास्यग्ने बृहद् यजमाने वयो धाः RV_03.029.09.1{33} कृणोत धूमं वृषणं सखायो ऽस्रेधन्त इतन वाजमछ RV_03.029.09.2{33} अयमग्निः p­tanëàsuvÅro येन देवासो असहन्त दस्यून् RV_03.029.10.1{33} अयं ते योनिरृत्वियो यतो जातो अरोचथाः RV_03.029.10.2{33} तं जानन्नग्न आ सीदाथा नो वर्धया गिरः RV_03.029.11.1{34} तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद् विजायते RV_03.029.11.2{34} मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि RV_03.029.12.1{34} सुनिर्मथा निर्मथितः सुनिधा निहितः कविः RV_03.029.12.2{34} अग्ने स्वध्वरा कृणु देवान् देवयते यज RV_03.029.13.1{34} अजीजनन्नमृतं मर्त्यासो ऽस्रेमाणं तरणिं वीळुजम्भम् RV_03.029.13.2{34} दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते RV_03.029.14.1{34} प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि RV_03.029.14.2{34} न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत RV_03.029.15.1{34} अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद् विदुः RV_03.029.15.2{34} द्युम्नवद् ब्रह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे RV_03.029.16.1{34} यदद्य त्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वो ऽवृणीमहीह RV_03.029.16.2{34} ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन् विद्वानुप याहि सोमम् RV_03.030.01.1{01} इछन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि RV_03.030.01.2{01} तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः RV_03.030.02.1{01} न ते दूरे परमा चिद् रजांस्या तु प्र याहि हरिवो हरिभ्याम् RV_03.030.02.2{01} स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ RV_03.030.03.1{01} इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिरृघावान् RV_03.030.03.2{01} यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि RV_03.030.04.1{01} त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः RV_03.030.04.2{01} तव द्यावापृथिवी पर्वतासो ऽनु व्रताय निमितेव तस्थुः RV_03.030.05.1{01} उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन् RV_03.030.05.2{01} इमे चिदिन्द्र रोदसी अपारे यत् संगृभ्णा मघवन् काशिरित् ते RV_03.030.06.1{02} प्र सू त इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून् RV_03.030.06.2{02} जहि प्रतीचो अनूचः पराचो विश्वं सत्यंकृणुहि विष्टमस्तु RV_03.030.07.1{02} यस्मै धायुरदधा मर्त्यायाभक्तं चिद् भजते गेह्यं सः RV_03.030.07.2{02} भद्रा त इन्द्र सुमतिर्घृताची सहस्रदाना पुरुहूत रातिः RV_03.030.08.1{02} सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र सं पिणक् कुणारुम् RV_03.030.08.2{02} अभि वृत्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ RV_03.030.09.1{02} नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ RV_03.030.09.2{02} अस्तभ्नाद् द्यां वृषभो अन्तरिक्षमर्षन्त्वापस्त्वयेह प्रसूताः RV_03.030.10.1{02} अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार RV_03.030.10.2{02} सुगान् पथो अकृणोन् निरजे गाः प्रावन् वाणीः पुरुहूतं धमन्तीः RV_03.030.11.1{03} एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीमुत द्याम् RV_03.030.11.2{03} उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान् RV_03.030.12.1{03} दिशः सूर्यो न मिनाति प्रदिष्टा दिवे-दिवे हर्यश्वप्रसूताः RV_03.030.12.2{03} सं यदानऌ अध्वन आदिदश्वैर्विमोचनं कृणुते तत् त्वस्य RV_03.030.13.1{03} दिदृक्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम् RV_03.030.13.2{03} विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुकृतापुरूणि RV_03.030.14.1{03} महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः RV_03.030.14.2{03} विश्वं स्वाद्म सम्भृतमुस्रियायां यत् सीमिन्द्रो अदधाद् भोजनाय RV_03.030.15.1{03} इन्द्र दृह्य यामकोशा अभूवन् यज्ञाय शिक्ष गृणते सखिभ्यः RV_03.030.15.2{03} दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः RV_03.030.16.1{04} सं घोषः शृण्वे ऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम् RV_03.030.16.2{04} वृश्चेमधस्ताद् वि रुजा सहस्व जहि रक्षो मघवन् रन्धयस्व RV_03.030.17.1{04} उद् वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रंशृणीहि RV_03.030.17.2{04} आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य RV_03.030.18.1{04} स्वस्तये वाजिभिश्च प्रणेतः सं यन् महीरिष आसत्सिपूर्वीः RV_03.030.18.2{04} रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्रप्रजावान् RV_03.030.19.1{04} आ नो भर भगमिन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके RV_03.030.19.2{04} ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम् RV_03.030.20.1{04} इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च RV_03.030.20.2{04} स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहःकुशिकासो अक्रन् RV_03.030.21.1{04} आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः RV_03.030.21.2{04} दिवक्षा असि वृषभ सत्यशुष्मो ऽस्मभ्यं सु मघवन् बोधि गोदाः RV_03.030.22.1{04} शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ RV_03.030.22.2{04} शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् RV_03.031.01.1{05} शासद् वह्निर्दुहितुर्नप्त्यं गाद् विद्वान् ऋतस्य दीधितिंसपर्यन् RV_03.031.01.2{05} पिता यत्र दुहितुः सेकम् ऋञ्जन् सं शग्म्येन मनसा दधन्वे RV_03.031.02.1{05} न जामये तान्वो रिक्थमारैक् चकार गर्भं सनितुर्निधानम् RV_03.031.02.2{05} यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन् RV_03.031.03.1{05} अग्निर्जज्ञे जुह्वा रेजमानो महस् पुत्रानरुषस्य प्रयक्षे RV_03.031.03.2{05} महान् गर्भो मह्या जातमेषां मही प्रवृद् धर्यश्वस्य यज्ञैः RV_03.031.04.1{05} अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन् RV_03.031.04.2{05} तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः RV_03.031.05.1{05} वीळौ सतीरभि धीरा अतृन्दन् प्राचाहिन्वन् मनसा सप्तविप्राः RV_03.031.05.2{05} विश्वामविन्दन् पथ्याम् ऋतस्य प्रजानन्नित् तानमसा विवेश RV_03.031.06.1{06} विदद् यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक् कः RV_03.031.06.2{06} अग्रं नयत् सुपद्यक्षराणामछा रवं प्रथमा जानती गात् RV_03.031.07.1{06} अगछदु विप्रतमः सखीयन्नसूदयत् सुकृते गर्भमद्रिः RV_03.031.07.2{06} ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन् RV_03.031.08.1{06} सतः-सतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम् RV_03.031.08.2{06} प्र णो दिवः पदवीर्गव्युरर्चन् सखा सखीन्रमुञ्चन् निरवद्यात् RV_03.031.09.1{06} नि गव्यता मनसा सेदुरर्कैः कृण्वानासो अमृतत्वाय गातुम् RV_03.031.09.2{06} इदं चिन् नु सदनं भूर्येषां येन मासानसिषासन्नृतेन RV_03.031.10.1{06} सम्पश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः RV_03.031.10.2{06} वि रोदसी अतपद् घोष एषां जाते निष्ठामदधुर्गोषु वीरान् RV_03.031.11.1{07} स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः RV_03.031.11.2{07} उरूच्यस्मै घृतवद् भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः RV_03.031.12.1{07} पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत् सुकृतो विहि ख्यन् RV_03.031.12.2{07} विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् RV_03.031.13.1{07} मही यदि धिषणा शिश्नथे धात् सद्योवृधं विभ्वं रोदस्योः RV_03.031.13.2{07} गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः RV_03.031.14.1{07} मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः RV_03.031.14.2{07} महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन् बोधि गोपाः RV_03.031.15.1{07} महि क्षेत्रं पुरु श्चन्द्रं विविद्वानादित् सखिभ्यश्चरथं समैरत् RV_03.031.15.2{07} इन्द्रो नृभिरजनद् दीद्यानः साकं सूर्यमुषसं गातुमग्निम् RV_03.031.16.1{08} अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद् विश्वश्चन्द्राः RV_03.031.16.2{08} मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः RV_03.031.17.1{08} अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे RV_03.031.17.2{08} परि यत् ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः RV_03.031.18.1{08} पतिर्भव वृत्रहन् सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः RV_03.031.18.2{08} आ नो गहि सख्येभिः शिवेभिर्महान् महीभिरूतिभिः सरण्यन् RV_03.031.19.1{08} तमङ्गिरस्वन् नमसा सपर्यन् नव्यं कृणोमि सन्यसे पुराजाम् RV_03.031.19.2{08} द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन् सातये धाः RV_03.031.20.1{08} मिहः पावकाः प्रतता अभूवन् स्वस्ति नः पिपृहि पारमासाम् RV_03.031.20.2{08} इन्द्र त्वं रथिरः पाहि नो रिषो मक्षू-मक्षू कृणुहि गोजितो नः RV_03.031.21.1{08} अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णानरुषैर्धामभिर्गात् RV_03.031.21.2{08} प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः RV_03.031.22.1{08} शुनं हुवेम ... RV_03.032.01.1{09} इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत् ते RV_03.032.01.2{09} प्रप्रुथ्या शिप्रे मघवन्नृजीषिन् विमुच्या हरी इहमादयस्व RV_03.032.02.1{09} गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय RV_03.032.02.2{09} ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदावृषस्व RV_03.032.03.1{09} ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्तओजः RV_03.032.03.2{09} माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र RV_03.032.04.1{09} त इन् न्वस्य मधुमद् विविप्र इन्द्रस्य शर्धो मरुतो य आसन् RV_03.032.04.2{09} येभिर्वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म RV_03.032.05.1{09} मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय RV_03.032.05.2{09} स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि RV_03.032.06.1{10} त्वमपो यद् ध वृत्रं जघन्वानत्यानिव प्रासृजः सर्तवाजौ RV_03.032.06.2{10} शयानमिन्द्र चरत वधेन वव्रिवांसं परि देवीरदेवम् RV_03.032.07.1{10} यजाम इन् नमसा वृद्धमिन्द्रं बृहन्तम् ऋष्वमजरं युवानम् RV_03.032.07.2{10} यस्य प्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते RV_03.032.08.1{10} इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे RV_03.032.08.2{10} दाधार यः पृथिवीं द्यामुतेमां जजान सूर्यमुषसं सुदंसाः RV_03.032.09.1{10} अद्रोघ सत्यं तव तन् महित्वं सद्यो यज्जातो अपिबो ह सोमम् RV_03.032.09.2{10} न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त RV_03.032.10.1{10} त्वं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे व्योमन् RV_03.032.10.2{10} यद् ध द्यावापृथिवी आविवेषीरथाभवः पूर्व्यः कारुधायाः RV_03.032.11.1{11} अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान् RV_03.032.11.2{11} न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः RV_03.032.12.1{11} यज्ञो हि त इन्द्र वर्धनो भूदुत प्रियः सुतसोमो मियेधः RV_03.032.12.2{11} यज्ञेन यज्ञमव यज्ञियः सन् यज्ञस्ते वज्रमहिहत्य आवत् RV_03.032.13.1{11} यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे ववृत्याम् RV_03.032.13.2{11} य स्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः RV_03.032.14.1{11} विवेष यन् मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः RV_03.032.14.2{11} अंहसो यत्र पीपरद् यथा नो नावेव यान्तमुभये हवन्ते RV_03.032.15.1{11} आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै RV_03.032.15.2{11} समु प्रिया आववृत्रन् मदाय प्रदक्षिणिदभि सोमासैन्द्रम् RV_03.032.16.1{11} न त्वा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त RV_03.032.16.2{11} इत्था सखिभ्य इषितो यदिन्द्रा दृळ्हं चिदरुजो गव्यमूर्वम् RV_03.032.17.1{11} शुनं हुवेम ... RV_03.033.01.1{12} प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने RV_03.033.01.2{12} गावेव शुभ्रे मातरा रिहाणे विपाछुतुद्री पयसाजवेते RV_03.033.02.1{12} इन्द्रेषिते प्रसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः RV_03.033.02.2{12} समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे RV_03.033.03.1{12} अछा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म RV_03.033.03.2{12} वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती RV_03.033.04.1{12} एन वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः RV_03.033.04.2{12} न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति RV_03.033.05.1{12} रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः RV_03.033.05.2{12} प्र सिन्धुमछा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः RV_03.033.06.1{13} इन्द्रो अस्मानरदद् वज्रबाहुरपाहन् वृत्रं परिधिं नदीनाम् RV_03.033.06.2{13} देवो ऽनयत् सवित सुपाणिस्तस्य वयं प्रसवे याम उर्वीः RV_03.033.07.1{13} प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविवृश्चत् RV_03.033.07.2{13} वि वज्रेण परिषदो जघानायन्नापो ऽयनमिछमानाः RV_03.033.08.1{13} एतद् वचो जरितर्मापि मृष्ठा आ यत् ते घोषानुत्तरा युगानि RV_03.033.08.2{13} उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते RV_03.033.09.1{13} ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन RV_03.033.09.2{13} नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवःस्रोत्याभिः RV_03.033.10.1{13} आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन RV_03.033.10.2{13} नि ते नंसइ पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते RV_03.033.11.1{14} यदङ्ग त्वा भरताः सन्तरेयुर्गव्यन् ग्राम इषित इन्द्रजूतः RV_03.033.11.2{14} अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् RV_03.033.12.1{14} अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम् RV_03.033.12.2{14} प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् RV_03.033.13.1{14} उद् व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत RV_03.033.13.2{14} मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् RV_03.034.01.1{15} इन्द्रः पूर्भिदातिरद् दासमर्कैर्विदद्वसुर्दयमानो विशत्रून् RV_03.034.01.2{15} ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद् रोदसी उभे RV_03.034.02.1{15} मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् RV_03.034.02.2{15} इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा RV_03.034.03.1{15} इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद् वर्पणीतिः RV_03.034.03.2{15} अहन् व्यंसमुशधग् वनेष्वाविर्धेना अकृणोद् राम्याणाम् RV_03.034.04.1{15} इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः RV_03.034.04.2{15} प्रारोचयन् मनवे केतुमह्नामविन्दज्ज्योतिर्बृहतेरणाय RV_03.034.04.1{15} इन्द्रस्तुजो बर्हणा आ विवेश नृवद् दधानो नर्या पुरूणि RV_03.034.04.2{15} अचेतयद् धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् RV_03.034.06.1{16} महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि RV_03.034.06.2{16} वृजनेन वृजिनान् सं पिपेष मायाभिर्दस्यून्रभिभूत्योजाः RV_03.034.07.1{16} युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः RV_03.034.07.2{16} विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयोगृणन्ति RV_03.034.08.1{16} सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः RV_03.034.08.2{16} ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः RV_03.034.09.1{16} ससानात्यानुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् RV_03.034.09.2{16} हिरण्ययमुत भोगं ससान हत्वी दस्यून् प्रार्यंवर्णमावत् RV_03.034.10.1{16} इन्द्र ओषधीरसनोदहानि वनस्पतीन्रसनोदन्तरिक्षम् RV_03.034.10.2{16} बिभेद वलं नुनुदे विवाचो ऽथाभवद् दमितद्भिक्रतूनाम् RV_03.034.11.1{16} शुनं हुवेम ... RV_03.035.01.1{17} तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अछ RV_03.035.01.2{17} पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमाते मदाय RV_03.035.02.1{17} उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि RV_03.035.02.2{17} द्रवद् यथा सम्भृतं विश्वतश्चिदुपेमं यज्ञमावहात इन्द्रम् RV_03.035.03.1{17} उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः RV_03.035.03.2{17} ग्रसेतामश्वा वि मुचेह शोणा दिवे-दिवे सदृशीरद्धिधानाः RV_03.035.04.1{17} ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू |x RV_03.035.04.2{17} स्थिरं रथं सुखमिन्द्राधितिष्ठन् प्रजानन् विद्वानुप याहि सोमम् RV_03.035.05.1{17} मा ते हरी वृषणा वीतपृष्ठा नि रीरमन् यजमानासो अन्ये RV_03.035.05.2{17} अत्यायाहि शश्वतो वयं ते ऽरं सुतेभिः कृणवामसोमैः RV_03.035.06.1{18} तवायं सोमस्त्वमेह्यर्वां छश्वत्तमं सुमना अस्यपाहि RV_03.035.06.2{18} अस्मिन् यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र RV_03.035.07.1{18} स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे तेहरिभ्याम् RV_03.035.07.2{18} तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यंराता हवींषि RV_03.035.08.1{18} इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन् RV_03.035.08.2{18} तस्यागत्या सुमना ऋष्व पाहि प्रजानन् विद्वान् पथ्या अनु स्वाः RV_03.035.09.1{18} यानाभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन् गणस्ते RV_03.035.09.2{18} तेभिरेतं सजोषा वावशानो ऽग्नेः पिब जिह्वयासोममिन्द्र RV_03.035.10.1{18} इन्द्र पिब स्वधया चित् सुतस्याग्नेर्वा पाहि जिह्वया यजत्र RV_03.035.10.2{18} अध्वर्योर्वा प्रयतं शक्र हस्ताद् धोतुर्वा यज्ञं हविषो जुषस्व RV_03.035.11.1{18} शुनं हुवेम ... RV_03.036.01.1{19} इमामू षु प्रभृतिं सातये धाः शश्वच्ः छश्वदूतिभिर्यादमानः RV_03.036.01.2{19} सुते-सुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत् RV_03.036.02.1{19} इन्द्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः RV_03.036.02.2{19} प्रयम्यमानान् प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः RV_03.036.03.1{19} पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे RV_03.036.03.2{19} यथापिबः पूर्व्यानिन्द्र सोमानेवा पाहि पन्यो अद्या नवीयान् RV_03.036.04.1{19} महानमत्रो वृजने विरप्श्युग्रं शवः पत्यते धृष्ण्वोजः RV_03.036.04.2{19} नाह विव्याच पृथिवी चनैनं यत् सोमासो हर्यश्वममन्दन् RV_03.036.05.1{19} महानुग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन RV_03.036.05.2{19} इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः RV_03.036.06.1{20} प्र यत् सिन्धवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः RV_03.036.06.2{20} अतश्चिदिन्द्रः सदसो वरीयान् यदीं सोमः पृणति दुग्धो अंशुः RV_03.036.07.1{20} समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः RV_03.036.07.2{20} अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः RV_03.036.08.1{20} ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि RV_03.036.08.2{20} अन्ना यदिन्द्रः प्रथमा व्याश वृत्रं जघन्वानवृणीत सोमम् RV_03.036.09.1{20} आ तू भर माकिरेतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं वसूनाम् RV_03.036.09.2{20} इन्द्र यत् ते माहिनं दत्रमस्त्यस्मभ्यं तद् धर्यश्व प्र यन्धि RV_03.036.10.1{20} अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः RV_03.036.10.2{20} अस्मे शतं शरदो जीवसे धा अस्मे वीरान् छश्वत इन्द्र शिप्रिन् RV_03.036.11.1{20} शुनं हुवेम ... RV_03.037.01.1{21} वार्त्रहत्याय शवसे p­tanëÃhyÃya च RV_03.037.01.2{21} इन्द्र त्वा वर्तयामसि RV_03.037.02.1{21} अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो RV_03.037.02.2{21} इन्द्र कृण्वन्तु वाघतः RV_03.037.03.1{21} नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे RV_03.037.03.2{21} इन्द्राभिमातिषाह्ये RV_03.037.04.1{21} पुरुष्टुतस्य धामभिः शतेन महयामसि RV_03.037.04.2{21} इन्द्रस्य चर्षणीधृतः RV_03.037.05.1{21} इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे RV_03.037.05.2{21} भरेषु वाजसातये RV_03.037.06.1{22} वाजेषु सासहिर्भव त्वामीमहे शतक्रतो RV_03.037.06.2{22} इन्द्र वृत्रायहन्तवे RV_03.037.07.1{22} द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च RV_03.037.07.2{22} इन्द्र साक्ष्वाभिमातिषु RV_03.037.08.1{22} शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् RV_03.037.08.2{22} इन्द्र सोमंशतक्रतो RV_03.037.09.1{22} इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु RV_03.037.09.2{22} इन्द्र तानि तआ वृणे RV_03.037.10.1{22} अगन्निन्द्र श्रवो बृहद् द्युम्नं दधिष्व दुष्टरम् RV_03.037.10.2{22} उत् ते शुष्मं तिरामसि RV_03.037.11.1{22} अर्वावतो न आ गह्यथो शक्र परावतः RV_03.037.11.2{22} उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि RV_03.038.01.1{23} अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः RV_03.038.01.2{23} अभि प्रियाणि मर्मृशत् पराणि कवीन्रिछामि सन्दृशे सुमेधाः RV_03.038.02.1{23} इनोत पृछ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत द्याम् RV_03.038.02.2{23} इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणिग्मन् RV_03.038.03.1{23} नि षीमिदत्र गुह्या दधाना उत क्षत्राय रोदसी समञ्जन् RV_03.038.03.2{23} सं मात्राभिर्ममिरे येमुर् उर्वी अन्तर् मही समृते धायसे धुः RV_03.038.04.1{23} आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति स्वरोचिः RV_03.038.04.2{23} महत् तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ RV_03.038.05.1{23} असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः सन्ति पूर्वीः RV_03.038.05.2{23} दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे RV_03.038.06.1{24} त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि RV_03.038.06.2{24} अपश्यमत्र मनसा जगन्वान् व्रते गन्धर्वानपि वायुकेशान् RV_03.038.07.1{24} तदिन् न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यंगोः RV_03.038.07.2{24} अन्यद्-अन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन् RV_03.038.08.1{24} तदिन् न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत् RV_03.038.08.2{24} आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे RV_03.038.09.1{24} युवं प्रत्नस्य साधथो महो यद् दैवी स्वस्तिः परि णः स्यातम् RV_03.038.09.2{24} गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि RV_03.038.10.1{24} शुनं हुवेम ... RV_03.039.01.1{25} इन्द्रं मतिर्हृद आ वच्यमानाछा पतिं स्तोमतष्टा जिगाति RV_03.039.01.2{25} या जागृविर्विदथे शस्यमानेन्द्र यत् ते जायते विद्धि तस्य RV_03.039.02.1{25} दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना RV_03.039.02.2{25} भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजापित्र्या धीः RV_03.039.03.1{25} यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात् RV_03.039.03.2{25} वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता RV_03.039.04.1{25} नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः RV_03.039.04.2{25} इन्द्र एषां दृंहिता माहिनावानुद् गोत्राणि ससृजे दंसनावान् RV_03.039.05.1{25} सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन् RV_03.039.05.2{25} सत्यं तदिन्द्रो दसभिर्दशग्भिः सूर्यं विवेदतमसि क्षियन्तम् RV_03.039.06.1{26} इन्द्रो मधु सम्भृतमुस्रियायां पद्वद् विवेद शफवन् नमेगोः RV_03.039.06.2{26} गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान् RV_03.039.07.1{26} ज्योतिर्वृणीत तमसो विजानन्नारे स्याम दुरितादभीके RV_03.039.07.2{26} इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः RV_03.039.08.1{26} ज्योतिर्यज्ञाय रोदसी अनु ष्यादारे स्याम दुरितस्य भूरेः RV_03.039.08.2{26} भूरि चिद् धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् RV_03.039.09.1{26} शुनं हुवेम ... RV_03.040.01.1{01} इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे RV_03.040.01.2{01} स पाहि मध्वो अन्धसः RV_03.040.02.1{01} इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत RV_03.040.02.2{01} पिबा वृषस्व तातृपिम् RV_03.040.03.1{01} इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिः RV_03.040.03.2{01} तिर स्तवान विश्पते RV_03.040.04.1{01} इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते RV_03.040.04.2{01} क्षयं चन्द्रास इन्दवः RV_03.040.05.1{01} दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् RV_03.040.05.2{01} तव द्युक्षास इन्दवः RV_03.040.06.1{02} गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे RV_03.040.06.2{02} इन्द्र त्वादातमिद् यशः RV_03.040.07.1{02} अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता RV_03.040.07.2{02} पीत्वी सोमस्य वावृधे RV_03.040.08.1{02} अर्वावतो न आ गहि परावतश्च वृत्रहन् RV_03.040.08.2{02} इमा जुषस्व नो गिरः RV_03.040.09.1{02} यदन्तरा परावतमर्वावतं च हूयसे RV_03.040.09.2{02} इन्द्रेह तत आ गहि RV_03.041.01.1{03} आ तू न इन्द्र मद्र्यग् घुवानः सोमपीतये RV_03.041.01.2{03} हरिभ्यां याह्यद्रिवः RV_03.041.02.1{03} सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक् RV_03.041.02.2{03} अयुज्रन् प्रातरद्रयः RV_03.041.03.1{03} इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद RV_03.041.03.2{03} वीहि शूर पुरोळाशम् RV_03.041.04.1{03} रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् RV_03.041.04.2{03} उक्थेष्विन्द्र गिर्वणः RV_03.041.05.1{03} मतयः सोमपामुरुं रिहन्ति शवसस् पतिम् RV_03.041.05.2{03} इन्द्रं वत्सं न मातरः RV_03.041.06.1{04} स मन्दस्वा ह्यन्धसो राधसे तन्वा महे RV_03.041.06.2{04} न स्तोतारं निदे करः RV_03.041.07.1{04} वयमिन्द्र त्वायवो हविष्मन्तो जरामहे RV_03.041.07.2{04} उत त्वमस्मयुर्वसो RV_03.041.08.1{04} मारे अस्मद् वि मुमुचो हरिप्रियार्वां याहि RV_03.041.08.2{04} इन्द्र स्वधावोमत्स्वेह RV_03.041.09.1{04} arväcaæ त्वा सुखे रथे वहतामिन्द्र केशिना RV_03.041.09.2{04} घृतस्नूबर्हिरासदे RV_03.042.01.1{05} उप नः सुतमा गहि सोममिन्द्र गवाशिरम् RV_03.042.01.2{05} हरिभ्यां यस्ते अस्मयुः RV_03.042.02.1{05} तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् RV_03.042.02.2{05} कुविन् न्वस्य तृप्णवः RV_03.042.03.1{05} इन्द्रमित्था गिरो ममाछागुरिषिता इतः RV_03.042.03.2{05} आवृते सोमपीतये RV_03.042.04.1{05} इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे RV_03.042.04.2{05} उक्थेभिः कुविदागमत् RV_03.042.05.1{05} इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो RV_03.042.05.2{05} जठरे वाजिनीवसो RV_03.042.06.1{06} विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे RV_03.042.06.2{06} अधा तेसुम्नमीमहे RV_03.042.07.1{06} इममिन्द्र गवाशिरं यवाशिरं च नः पिब RV_03.042.07.2{06} आगत्या वृषभिः सुतम् RV_03.042.08.1{06} तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये RV_03.042.08.2{06} एष रारन्तु ते हृदि RV_03.042.09.1{06} त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे RV_03.042.09.2{06} कुशिकासो अवस्यवः RV_03.043.01.1{07} आ याह्यर्वां उप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम् RV_03.043.01.2{07} प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते RV_03.043.02.1{07} आ याहि पूर्वीरति चर्षणीरानर्य आशिष उप नो हरिभ्याम् RV_03.043.02.2{07} इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः RV_03.043.03.1{07} आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम् RV_03.043.03.2{07} अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम् RV_03.043.04.1{07} आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा RV_03.043.04.2{07} धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद् वन्दनानि RV_03.043.05.1{07} कुविन् मा गोपां करसे जनस्य कुविद् राजानं मघवन्नृजीषिन् RV_03.043.05.2{07} कुविन् म ऋषिं पपिवांसं सुतस्य कुविन् मे वस्वो अमृतस्य शिक्षाः RV_03.043.06.1{07} आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु RV_03.043.06.2{07} प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो वृषभस्य मूराः RV_03.043.07.1{07} इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार RV_03.043.07.2{07} यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप गोत्रा ववर्थ RV_03.043.08.1{07} शुनं हुवेम ... RV_03.044.01.1{08} अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः RV_03.044.01.2{08} जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम् RV_03.044.02.1{08} हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः RV_03.044.02.2{08} विद्वांष्चिकित्वान् हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः RV_03.044.03.1{08} द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् RV_03.044.03.2{08} अधारयद् धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत् RV_03.044.04.1{08} जज्ञानो हरितो वृषा विश्वमा भाति रोचनम् RV_03.044.04.2{08} हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम् RV_03.044.05.1{08} इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीवृतम् RV_03.044.05.2{08} अपावृणोद् धरिभिरद्रिभिः सुतमुद् गा हरिभिराजत RV_03.045.01.1{09} आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः RV_03.045.01.2{09} मा त्वा केचिन् नि यमन् विं न पाशिनो ऽति धन्वेव तानिहि RV_03.045.02.1{09} वृत्रखादो वलंरुजः पुरां दर्मो अपामजः RV_03.045.02.2{09} स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा चिदारुजः RV_03.045.03.1{09} गम्भीरानुदधीन्रिव क्रतुं पुष्यसि गा इव RV_03.045.03.2{09} प्र सुगोपायवसं धेनवो यथा ह्रदं कुल्या इवाशत RV_03.045.04.1{09} आ नस्तुजं रयिं भरांशं न प्रतिजानते RV_03.045.04.2{09} वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र सम्पारणं वसु RV_03.045.05.1{09} स्वयुरिन्द्र स्वराऌ असि स्मद्दिष्टिः स्वयशस्तरः RV_03.045.05.2{09} स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः RV_03.046.01.1{10} युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः RV_03.046.01.2{10} अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि RV_03.046.02.1{10} महानसि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान् RV_03.046.02.2{10} एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् RV_03.046.03.1{10} प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः RV_03.046.03.2{10} प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षाद् ऋजीषी RV_03.046.04.1{10} उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम् RV_03.046.04.2{10} इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवतआ विशन्ति RV_03.046.05.1{10} यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया RV_03.046.05.2{10} तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ RV_03.047.01.1{11} मरुत्वानिन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय RV_03.047.01.2{11} आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् RV_03.047.02.1{11} सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् RV_03.047.02.2{11} जहि शत्रून्रप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः RV_03.047.03.1{11} उत ऋतुभिरृतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः RV_03.047.03.2{11} यानाभजो मरुतो ये त्वान्वहन् वृत्रमदधुस्तुभ्यमोजः RV_03.047.04.1{11} ये त्वाहिहत्ये मघवन्नवर्धन् ये शाम्बरे हरिवो ये गविष्टौ RV_03.047.04.2{11} ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः RV_03.047.05.1{11} मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् RV_03.047.05.2{11} विश्वासाहमवसे नूतनायोग्रं सहोदामिह तंहुवेम RV_03.048.01.1{12} सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य RV_03.048.01.2{12} साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य RV_03.048.02.1{12} यज्जायथास्तदहरस्य कामे ऽंशोः पीयूषमपिबो गिरिष्ठाम् RV_03.048.02.2{12} तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे RV_03.048.03.1{12} उपस्थाय मातरमन्नमइट्ट तिग्ममपश्यदभि सोममूधः RV_03.048.03.2{12} प्रयावयन्नचरद् गृत्सो अन्यान् महानि चक्रे पुरुधप्रतीकः RV_03.048.04.1{12} ugrasturëÃÊ अभिभूत्योजा यथावशं तन्वं चक्र एषः RV_03.048.04.2{12} त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु RV_03.048.05.1{12} शुनं हुवेम ... RV_03.049.01.1{13} शंसा महामिन्द्रं यस्मिन् विश्वा आ कृष्टयः सोमपाः काममव्यन् RV_03.049.01.2{13} यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः RV_03.049.02.1{13} यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् RV_03.049.02.2{13} इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः RV_03.049.03.1{13} सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान् RV_03.049.03.2{13} भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः RV_03.049.04.1{13} धर्ता दिवो रजसस् पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान् RV_03.049.04.2{13} क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् RV_03.049.05.1{13} शुनं हुवेम ... RV_03.050.01.1{14} इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् RV_03.050.01.2{14} ओरुव्यचाः पृणतामेभिरन्नैरास्य हविस्तन्वःकामम् ऋध्याः RV_03.050.02.1{14} आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः RV_03.050.02.2{14} इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य सुषुतस्य चारोः RV_03.050.03.1{14} गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं ज्यैष्ठ्याय धायसे गृणानाः RV_03.050.03.2{14} मन्दानः सोमं पपिवान् ऋजीषिन् समस्मभ्यं पुरुधा गा इषण्य RV_03.050.04.1{14} इमं कामं ... RV_03.050.05.1{14} शुनं हुवेम ... RV_03.051.01.1{15} चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत RV_03.051.01.2{15} वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवे-दिवे RV_03.051.02.1{15} शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः RV_03.051.02.2{15} वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् RV_03.051.03.1{15} आकरे वसोर्जरिता पनस्यते ऽनेहस स्तुभ इन्द्रो दुवस्यति RV_03.051.03.2{15} विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि RV_03.051.04.1{15} नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता सबाधः RV_03.051.04.2{15} सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे RV_03.051.05.1{15} पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति RV_03.051.05.2{15} इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि RV_03.051.06.1{16} तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व RV_03.051.06.2{16} बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयोधाः RV_03.051.07.1{16} इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य RV_03.051.07.2{16} तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयःसुयज्ञाः RV_03.051.08.1{16} स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः RV_03.051.08.2{16} जातं यत् त्वा परि देवा अभूषन् महे भराय पुरुहूत विश्वे RV_03.051.09.1{16} अप्तूर्ये मरुत आपिरेषो ऽमन्दन्निन्द्रमनु दातिवाराः RV_03.051.09.2{16} तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे RV_03.051.10.1{16} इदं ह्यन्वोजसा सुतं राधानां पते RV_03.051.10.2{16} पिबा त्वस्य गिर्वणः RV_03.051.11.1{16} यस्ते अनु स्वधामसत् सुते नि यछ तन्वम् RV_03.051.11.2{16} स त्वा ममत्तु सोम्यम् RV_03.051.12.1{16} प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः RV_03.051.12.2{16} प्र बाहू शूर राधसे RV_03.052.01.1{17} धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् RV_03.052.01.2{17} इन्द्र प्रातर्जुषस्व नः RV_03.052.02.1{17} पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च RV_03.052.02.2{17} तुभ्यं हव्यानि सिस्रते RV_03.052.03.1{17} पुरोळाशं च नो घसो जोषयासे गिरश्च नः RV_03.052.03.2{17} वधूयुरिव योषणाम् RV_03.052.04.1{17} पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः RV_03.052.04.2{17} इन्द्र क्रतुर्हि ते बृहन् RV_03.052.05.1{17} माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेहचारुम् RV_03.052.05.2{17} प्र यत् स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे RV_03.052.06.1{18} तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः RV_03.052.06.2{18} ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः RV_03.052.07.1{18} पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः RV_03.052.07.2{18} अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् RV_03.052.08.1{18} प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम् RV_03.052.08.2{18} दिवे-दिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो RV_03.053.01.1{19} इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः RV_03.053.01.2{19} वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिळया मदन्ता RV_03.053.02.1{19} तिष्ठा सु कं मघवन् मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि RV_03.053.02.2{19} पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः RV_03.053.03.1{19} शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् RV_03.053.03.2{19} एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम् RV_03.053.04.1{19} जायेदस्तं मघवन् सेदु योनिस्तदित् त्वा युक्ता हरयो वहन्तु RV_03.053.04.2{19} यदा कदा च सुनवाम सोममग्निष् ट्वा दूतो धन्वात्यछ RV_03.053.05.1{19} परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् RV_03.053.05.2{19} यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य RV_03.053.06.1{20} अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जया सुरणंगृहे ते RV_03.053.06.2{20} यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनोदक्षिणावत् RV_03.053.07.1{20} इमे भोजा अङ्गिरसो विरूपा दिवस् पुत्रासो असुरस्य वीराः RV_03.053.07.2{20} विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः RV_03.053.08.1{20} रूपं-रूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम् RV_03.053.08.2{20} त्रिर्यद् दिवः परि मुहूर्तमागात् स्वैर्मन्त्रैरनृतुपा ऋतावा RV_03.053.09.1{20} महान् ऋषिर्देवजा देवजूतो ऽस्तभ्नात् सिन्धुमर्णवं नृचक्षाः RV_03.053.09.2{20} विश्वामित्रो यदवहत् सुदासमप्रियायत कुशिकेभिरिन्द्रः RV_03.053.10.1{20} हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा RV_03.053.10.2{20} देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु RV_03.053.11.1{21} उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः RV_03.053.11.2{21} राजा वृत्रं जङ्घनत् प्रागपागुदगथा यजाते वर आ पृथिव्याः RV_03.053.12.1{21} य इमे रोदसी उभे अहमिन्द्रमतुष्टवम् RV_03.053.12.2{21} विश्वामित्रस्यरक्षति ब्रह्मेदं भारतं जनम् RV_03.053.13.1{21} विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे RV_03.053.13.2{21} करदिन् नः सुराधसः RV_03.053.14.1{21} किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्तिघर्मम् RV_03.053.14.2{21} आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः RV_03.053.15.1{21} ससर्परीरमतिं बाधमाना बृहन् मिमाय जमदग्निदत्ता RV_03.053.15.2{21} आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यम् RV_03.053.16.1{22} ससर्परीरभरत् तूयमेभ्यो ऽधि श्रवः päcajanyÃsu कृष्टिषु RV_03.053.16.2{22} सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः RV_03.053.17.1{22} स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि RV_03.053.17.2{22} इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व RV_03.053.18.1{22} बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः RV_03.053.18.2{22} बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि RV_03.053.19.1{22} अभि व्ययस्व खदिरस्य सारमोजो धेहि स्पन्दने शिंशपायाम् RV_03.053.19.2{22} अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः RV_03.053.20.1{22} अयमस्मान् वनस्पतिर्मा च हा मा च रीरिषत् RV_03.053.20.2{22} स्वस्त्यागृहेभ्य आवसा आ विमोचनात् RV_03.053.21.1{23} इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व RV_03.053.21.2{23} यो नो द्वेष्ट्यधरः सस् पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु RV_03.053.22.1{23} परशुं चिद् वि तपति शिम्बलं चिद् वि वृश्चति RV_03.053.22.2{23} उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति RV_03.053.23.1{23} न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः RV_03.053.23.2{23} नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान् नयन्ति RV_03.053.24.1{23} इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वम् RV_03.053.24.2{23} हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि णयन्त्याजौ RV_03.054.01.1{24} इमं महे विदथ्याय शूषं शश्वत् कृत्व Ŭyaya प्र जभ्रुः RV_03.054.01.2{24} शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः RV_03.054.02.1{24} महि महे दिवे अर्चा पृथिव्यै कामो म इछञ्चरति प्रजानन् RV_03.054.02.2{24} ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः RV_03.054.03.1{24} युवोरृतं रोदसी सत्यमस्तु महे षु णः सुविताय प्र भूतम् RV_03.054.03.2{24} इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् RV_03.054.04.1{24} उतो हि वां पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः RV_03.054.04.2{24} नरश्चिद् वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः RV_03.054.05.1{24} को अद्धा वेद क इह प्र वोचद् देवानछा पथ्या का समेति RV_03.054.05.2{24} ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु RV_03.054.06.1{25} कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते मदन्ती RV_03.054.06.2{25} नाना चक्राते सदनं यथा वः समानेन क्रतुना संविदाने RV_03.054.07.1{25} समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर्जागरूके RV_03.054.07.2{25} उत स्वसारा युवती भवन्ती आदु ब्रुवाते मिथुनानि नाम RV_03.054.08.1{25} विश्वेदेते जनिमा सं विविक्तो महो देवान् बिभ्रती न व्यथेते RV_03.054.08.2{25} एजद् ध्रुवं पत्यते विश्वमेकं चरत् पतत्रि विषुणं वि जातम् RV_03.054.09.1{25} सना पुराणमध्येम्यारान् महः पितुर्जनितुर्जामि तन् नः RV_03.054.09.2{25} देवासो यत्र पनितार एवैरुरौ पथि व्युते तस्थुरन्तः RV_03.054.10.1{25} इमं स्तोमं रोदसी प्र ब्रवीम्य् ऋदूदराः शृणवन्नग्निजिह्वाः RV_03.054.10.2{25} मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः RV_03.054.11.1{26} हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः RV_03.054.11.2{26} देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुवसर्वतातिम् RV_03.054.12.1{26} सुकृत् सुपाणिः स्ववान् ऋतावा देवस्त्वष्टावसे तानि नोधात् RV_03.054.12.2{26} पूषण्वन्त ऋभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट RV_03.054.13.1{26} विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः RV_03.054.13.2{26} सरस्वती शृणवन् यज्ञियासो धाता रयिं सहवीरं तुरासः RV_03.054.14.1{26} विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि ग्मन् RV_03.054.14.2{26} उरुक्रमः ककुहो यस्य पूर्विर्न मर्धन्ति युवतयोजनित्रीः RV_03.054.15.1{26} इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा RV_03.054.15.2{26} पुरन्दरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः RV_03.054.16.1{27} नासत्या मे पितरा बन्धुपृछा सजात्यमश्विनोश्चारु नाम RV_03.054.16.2{27} युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा RV_03.054.17.1{27} महत् तद् वः कवयश्चारु नाम यद् ध देव भवथ विश्व इन्द्रे RV_03.054.17.2{27} सख ऋभुभिः पुरुहूत प्रियेभिरिमां धियं सातये तक्षता नः RV_03.054.18.1{27} अर्यमा णो अदितिर्यज्ञियासो ऽदब्धानि वरुणस्य व्रतानि RV_03.054.18.2{27} युयोत नो अनपत्यानि गन्तोः प्रजावान् नः पशुमानस्तु गातुः RV_03.054.19.1{27} देवानां दूतः पुरुध प्रसूतो ऽनागान् नो वोचतु सर्वताता RV_03.054.19.2{27} शृणोतु नः पृथिवी द्यौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम् RV_03.054.20.1{27} शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः RV_03.054.20.2{27} आदित्यैर्नो अदितिः शृणोतु यछन्तु नो मरुतः शर्मभद्रम् RV_03.054.21.1{27} सदा सुगः पितुमानस्तु पन्था मध्व देवा ओषधीः सम्पिपृक्त RV_03.054.21.2{27} भगो मे अग्ने सख्ये न मृध्या उद् रायो अश्यां सदनं पुरुक्षोः RV_03.054.22.1{27} स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक् सं मिमीहि श्रवांसि RV_03.054.22.2{27} विश्वानग्ने पृत्सु तञ् जेषि शत्रूनहा विश्वा सुमना दीदिही नः RV_03.055.01.1{28} उषसः पूर्वा अध यद् व्यूषुर्महद् वि जज्ञे अक्षरं पदे गोः RV_03.055.01.2{28} व्रता देवानामुप नु प्रभूषन् महद् देवानामसुरत्वमेकम् RV_03.055.02.1{28} मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः RV_03.055.02.2{28} पुराण्योः सद्मनोः केतुरन्तर्म... RV_03.055.03.1{28} वि मे पुरुत्रा पतयन्ति कामाः शम्यछा दीद्ये पूर्व्याणि RV_03.055.03.2{28} समिद्धे अग्नाव् ऋतमिद् वदेम म... RV_03.055.04.1{28} समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु RV_03.055.04.2{28} अन्या वत्सं भरति क्षेति माता म... RV_03.055.05.1{28} आक्षित् पूर्वास्वपरा अनूरुत् सद्यो जातासु तरुणीष्वन्तः RV_03.055.05.2{28} अन्तर्वतीः सुवते अप्रवीता म... RV_03.055.06.1{29} शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः RV_03.055.06.2{29} मित्रस्य ता वरुणस्य व्रतानि म... RV_03.055.07.1{29} द्विमाता होता विदथेषु सम्राऌ अन्वग्रं चरति क्षेति बुध्नः RV_03.055.07.2{29} प्र रण्यानि रण्यवाचो भरन्ते म... RV_03.055.08.1{29} शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् RV_03.055.08.2{29} अन्तर्मतिश्चरति निष्षिधं गोर्म... RV_03.055.09.1{29} नि वेवेति पलितो दूत आस्वन्तर्महांश्चरति रोचनेन RV_03.055.09.2{29} वपूंषि बिभ्रदभि नो वि चष्टे म... RV_03.055.10.1{29} विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृतादधानः RV_03.055.10.2{29} अग्निष् टा विश्वा भुवनानि वेद म... RV_03.055.11.1{30} नाना चक्राते यम्या वपूंषि तयोरन्यद् रोचते कृष्णमन्यत् RV_03.055.11.2{30} श्यावी च यदरुषी च स्वसारौ म... RV_03.055.12.1{30} माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची RV_03.055.12.2{30} ऋतस्य ते सदसीळे अन्तर्म... RV_03.055.13.1{30} अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः RV_03.055.13.2{30} ऋतस्य सा पयसापिन्वतेळा म... RV_03.055.14.1{30} पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा RV_03.055.14.2{30} ऋतस्य सद्म वि चरामि विद्वान् म... RV_03.055.15.1{30} पदे इव निहिते दस्मे अन्तस्तयोरन्यद् गुह्यमाविरन्यत् RV_03.055.15.2{30} सध्रीचीना पथ्या सा विषूची म... RV_03.055.16.1{31} आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः RV_03.055.16.2{31} नव्या-नव्या युवतयो भवन्तीर्म... RV_03.055.17.1{31} यदन्यासु वृषभो रोरवीति सो अन्यस्मिन् यूथे नि दधातिरेतः RV_03.055.17.2{31} स हि क्षपावान् स भगः स राजा म... RV_03.055.18.1{31} वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः RV_03.055.18.2{31} षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति म... RV_03.055.19.1{31} देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधाजजान RV_03.055.19.2{31} इमा च विश्वा भुवनान्यस्य म... RV_03.055.20.1{31} मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे RV_03.055.20.2{31} शृण्वे वीरो विन्दमानो वसूनि म... RV_03.055.21.1{31} इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो नराजा RV_03.055.21.2{31} पुरःसदः शर्मसदो न वीरा म... RV_03.055.22.1{31} निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति RV_03.055.22.2{31} सखायस्ते वामभाजः स्याम म... RV_03.056.01.1{01} न ता मिनन्ति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि RV_03.056.01.2{01} न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः RV_03.056.02.1{01} षड् भारानेको अचरन् बिभर्त्य् ऋतं वर्षिष्ठमुप गाव आगुः तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहितेदर्श्येका RV_03.056.03.1{01} त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् RV_03.056.03.2{01} त्र्यनीकः पत्यते माहिनावान् स रेतोधा वृषभः शश्वतीनाम् RV_03.056.04.1{01} अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम RV_03.056.04.2{01} आपश्चिदस्मा अरमन्त देवीः पृथग् व्रजन्तीः परि षीमवृञ्जन् RV_03.056.05.1{01} त्री षधस्था सिन्धवस्त्रिः कवीनामुत त्रिमाता विदथेषु samràRV_03.056.05.2{01} ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः RV_03.056.06.1{01} त्रिरा दिवः सवितर्वार्याणि दिवे-दिव आ सुव त्रिर्नो अह्नः RV_03.056.06.2{01} त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे सातये धाः RV_03.056.07.1{01} त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी RV_03.056.07.2{01} आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय RV_03.056.08.1{01} त्रिरुत्तमा दूणशा रोचनानि त्रयो राजन्त्यसुरस्य वीराः RV_03.056.08.2{01} ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः RV_03.057.01.1{02} प्र मे विविक्वानविदन् मनीषां धेनुं चरन्तीं प्रयुतामगोपाम् RV_03.057.01.2{02} सद्यश्चिद् या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः RV_03.057.02.1{02} इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे RV_03.057.02.2{02} विश्वे यदस्यां रणयन्त देवाः प्र वो ऽत्र वसवः सुम्नमश्याम् RV_03.057.03.1{02} या जामयो वृष्ण इछन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् RV_03.057.03.2{02} अछा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि RV_03.057.04.1{02} अछा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा RV_03.057.04.2{02} इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः RV_03.057.05.1{02} या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची RV_03.057.05.2{02} तयेह विश्वानवसे यजत्राना सादय पायया चा मधूनि RV_03.057.06.1{02} या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद् देव चित्रा RV_03.057.06.2{02} तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् RV_03.058.01.1{03} धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः RV_03.058.01.2{03} आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनावजीगः RV_03.058.02.1{03} सुयुग् वहन्ति प्रति वाम् ऋतेनोर्ध्वा भवन्ति पितरेव मेधाः RV_03.058.02.2{03} जरेथामस्मद् वि पणेर्महीषां युवोरवश्चकृमा यातमर्वाक् RV_03.058.03.1{03} सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः RV_03.058.03.2{03} किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः RV_03.058.04.1{03} आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते RV_03.058.04.2{03} इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे RV_03.058.05.1{03} तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु RV_03.058.05.2{03} एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम् RV_03.058.06.1{04} पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् RV_03.058.06.2{04} पुनः कृण्वानाः सख्या शिवानि मध्वा मदेमसह नू समानाः RV_03.058.07.1{04} अश्विना वायुना युवं सुदक्षा नियुद्भिष् च सजोषसा युवाना RV_03.058.07.2{04} नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू RV_03.058.08.1{04} अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः RV_03.058.08.2{04} रथो ह वाम् ऋतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः RV_03.058.09.1{04} अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे RV_03.058.09.2{04} रथो ह वां भूरि वर्पः करिक्रत् सुतावतो निष्कृतमागमिष्ठः RV_03.059.01.1{05} मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् RV_03.059.01.2{05} मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यंघृतवज्जुहोत RV_03.059.02.1{05} प्र स मित्र मर्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन RV_03.059.02.2{05} न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात् RV_03.059.03.1{05} अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः RV_03.059.03.2{05} आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम RV_03.059.04.1{05} अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः RV_03.059.04.2{05} तस्य वयं ... RV_03.059.05.1{05} महानादित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः RV_03.059.05.2{05} तस्मा एतत् पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत RV_03.059.06.1{06} मित्रस्य चर्षणीधृतो ऽवो देवस्य सानसि RV_03.059.06.2{06} द्युम्नं चित्रश्रवस्तमम् RV_03.059.07.1{06} अभि यो महिना दिवं मित्रो बभूव सप्रथाः RV_03.059.07.2{06} अभि श्रवोभिः पृथिवीम् RV_03.059.08.1{06} मित्राय पञ्च येमिरे जना अभिष्टिशवसे RV_03.059.08.2{06} स देवान् विश्वान् बिभर्ति RV_03.059.09.1{06} मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे RV_03.059.09.2{06} इष इष्टव्रताअकः RV_03.060.01.1{07} इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा RV_03.060.01.2{07} याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश RV_03.060.02.1{07} याभिः शचीभिश्चमसानपिंशत यया धिया गामरिणीत चर्मणः RV_03.060.02.2{07} येन हरी मनसा निरतक्षत तेन देवत्वम् ऋभवः समानश RV_03.060.03.1{07} इन्द्रस्य सख्यम् ऋभवः समानशुर्मनोर्नपातो अपसो दधन्विरे RV_03.060.03.2{07} सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया RV_03.060.04.1{07} इन्द्रेण याथ सरथं सुते सचानथो वशानां भवथासह श्रिया RV_03.060.04.2{07} न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च RV_03.060.05.1{07} इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः RV_03.060.05.2{07} धियेषितो मघवन् दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः RV_03.060.06.1{07} इन्द्र ऋभुमान् वाजवान् मत्स्वेह नो ऽस्मिन् सवने शच्या पुरुष्टुत RV_03.060.06.2{07} इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः RV_03.060.07.1{07} इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियम् RV_03.060.07.2{07} शतं केतेभिरिषिरेभिरायवे सहस्रणीथोअध्वरस्य होमनि RV_03.061.01.1{08} उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि RV_03.061.01.2{08} पुराणी देवि युवतिः पुरन्धिरनु व्रतं चरसि विश्ववारे RV_03.061.02.1{08} उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती RV_03.061.02.2{08} आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये RV_03.061.03.1{08} उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः RV_03.061.03.2{08} समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व RV_03.061.04.1{08} अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी RV_03.061.04.2{08} स्वर्जनन्ती सुभगा सुदंसा आन्ताद् दिवः पप्रथ आ पृथिव्याः RV_03.061.05.1{08} अछा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम् RV_03.061.05.2{08} ऊर्ध्वं मधुधा दिवि पाजो अश्रेत् प्र रोचना रुरुचे रण्वसन्दृक् RV_03.061.06.1{08} ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् RV_03.061.06.2{08} आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः RV_03.061.07.1{08} ऋतस्य बुध्न उषसामिषण्यन् वृषा मही रोदसी आ विवेश RV_03.061.07.2{08} मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा RV_03.062.01.1{09} इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् RV_03.062.01.2{09} क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः RV_03.062.02.1{09} अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति RV_03.062.02.2{09} सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या ӭणुतं हवम्मे RV_03.062.03.1{09} अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः RV_03.062.03.2{09} अस्मान् वरूत्रीः शरणैरवन्त्वस्मान् होत्रा भारती दक्षिणाभिः RV_03.062.04.1{09} बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य RV_03.062.04.2{09} रास्व रत्नानि दाशुषे RV_03.062.05.1{09} शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत RV_03.062.05.2{09} अनाम्योज आचके RV_03.062.06.1{10} वृषभं चर्षणीनां विश्वरूपमदाभ्यम् RV_03.062.06.2{10} बृहस्पतिंवरेण्यम् RV_03.062.07.1{10} इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी RV_03.062.07.2{10} अस्माभिस्तुभ्यं शस्यते RV_03.062.08.1{10} तां जुषस्व गिरं मम वाजयन्तीमवा धियम् RV_03.062.08.2{10} वधूयुरिव योषणाम् RV_03.062.09.1{10} यो विश्वाभि विपश्यति भुवना सं च पश्यति RV_03.062.09.2{10} स नः पूषाविता भुवत् RV_03.062.10.1{10} तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि RV_03.062.10.2{10} धियो यो नः प्रचोदयात् RV_03.062.11.1{11} देवस्य सवितुर्वयं वाजयन्तः पुरन्ध्या RV_03.062.11.2{11} भगस्य रातिमीमहे RV_03.062.12.1{11} देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः RV_03.062.12.2{11} नमस्यन्ति धियेषिताः RV_03.062.13.1{11} सोमो जिगाति गातुविद् देवानामेति निष्कृतम् RV_03.062.13.2{11} ऋतस्य योनिमासदम् RV_03.062.14.1{11} सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे RV_03.062.14.2{11} अनमीवा इषस् करत् RV_03.062.15.1{11} अस्माकमायुर्वर्धयन्नभिमातीः सहमानः RV_03.062.15.2{11} सोमः सधस्थमासदत् RV_03.062.16.1{11} आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् RV_03.062.16.2{11} मध्वा रजांसि सुक्रतू RV_03.062.17.1{11} उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः RV_03.062.17.2{11} द्राघिष्ठाभिः शुचिव्रता RV_03.062.18.1{11} गृणाना जमदग्निना योनाव् ऋतस्य सीदतम् RV_03.062.18.2{11} pÃt0æ सोमं0ऋतावृधा