RGVEDA 3 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_03.001.01.1{13} somasya mà तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै RV_03.001.01.2{13} देवानछा दीद्यद् युञ्जे अद्रिं शमाये अग्ने तन्वंजुषस्व RV_03.001.02.1{13} प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् RV_03.001.02.2{13} दिवः शशासुर्विदथा कवीनां गृत्साय चित् तवसे गातुमीषुः RV_03.001.03.1{13} मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः RV_03.001.03.2{13} अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम् RV_03.001.04.1{13} अवर्धयन् सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषम्महित्वा RV_03.001.04.2{13} शिशुं न जातमभ्यारुरश्वा देवासो अग्निंजनिमन् वपुष्यन् RV_03.001.05.1{13} शुक्रेभिरङ्गै रज आततन्वान् क्रतुं पुनानः कविभिः पवित्रैः RV_03.001.05.2{13} शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः RV_03.001.06.1{14} वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः RV_03.001.06.2{14} सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः RV_03.001.07.1{14} स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् RV_03.001.07.2{14} अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची RV_03.001.08.1{14} बभ्राणः सूनो सहसो व्यद्यौद् दाधानः शुक्रा रभसा वपूंषि RV_03.001.08.2{14} श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन RV_03.001.09.1{14} पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद् वि धेनाः RV_03.001.09.2{14} गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव RV_03.001.10.1{14} पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत् पीप्यानाः RV_03.001.10.2{14} वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि RV_03.001.11.1{15} उरौ महाननिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः RV_03.001.11.2{15} ऋतस्य योनावशयद् दमूना जामीनामग्निरपसिस्वसॄणाम् RV_03.001.12.1{15} अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः RV_03.001.12.2{15} उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः RV_03.001.13.1{15} अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् RV_03.001.13.2{15} देवासश्चिन् मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् RV_03.001.14.1{15} बृहन्त इद् भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः RV_03.001.14.2{15} गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतन्दुहानाः RV_03.001.15.1{15} ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः RV_03.001.15.2{15} देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः RV_03.001.16.1{16} उपक्षेतारस्तव सुप्रणीते ऽग्ने विश्वानि धन्या दधानाः RV_03.001.16.2{16} सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायून्रदेवान् RV_03.001.17.1{16} आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् RV_03.001.17.2{16} प्रति मर्तानवासयो दमूना अनु देवान् रथिरो यासिसाधन् RV_03.001.18.1{16} नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् RV_03.001.18.2{16} घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् RV_03.001.19.1{16} आ नो गहि सख्येभिः शिवेभिर्महान् महीभिरूतिभिः सरण्यन् RV_03.001.19.2{16} अस्मे रयिं बहुलं सन्तरुत्रं सुवाचं भागं यशसं कृधी नः RV_03.001.20.1{16} एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् RV_03.001.20.2{16} महान्ति वृष्णे सवना कृतेमा जन्मञ्-जन्मन् निहितो जातवेदाः RV_03.001.21.1{16} जन्मञ्-जन्मन् निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः RV_03.001.21.2{16} तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम RV_03.001.22.1{16} इमं यज्ञं सहसावन् त्वं नो देवत्रा धेहि सुक्रतो रराणः RV_03.001.22.2{16} प्र यंसि होतर्बृहतीरिषो नो ऽग्ने महि द्रविनमा यजस्व RV_03.001.23.1{16} इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानायसाध RV_03.001.23.2{16} स्यान् नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भुत्वस्मे RV_03.002.01.1{17} वैश्वानराय धिषणाम् ऋतावृधे घृतं न पूतमग्नयेजनामसि RV_03.002.01.2{17} द्विता होतारं मनुषश्च वाघतो धिया रथंन कुलिशः सम् ऋण्वति RV_03.002.02.1{17} स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत् पुत्र ईड्यः RV_03.002.02.2{17} हव्यवाऌ अग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः RV_03.002.03.1{17} क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः RV_03.002.03.2{17} रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे RV_03.002.04.1{17} आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम् RV_03.002.04.2{17} रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा RV_03.002.05.1{17} अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः RV_03.002.05.2{17} यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानांसाधदिष्टिमपसाम् RV_03.002.06.1{18} पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः RV_03.002.06.2{18} अग्ने दुव इछमानास आप्यमुपासते द्रविणं धेहि तेभ्यः RV_03.002.07.1{18} आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन् RV_03.002.07.2{18} सो अध्वराय परि णीयते कविरत्यो न वाजसातयेचनोहितः RV_03.002.08.1{18} नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् RV_03.002.08.2{18} रथीरृतस्य बृहतो विचर्षणिरग्निर्देवानामभवत् पुरोहितः RV_03.002.09.1{18} तिस्रो यह्वस्य समिधः परिज्मनो ऽग्नेरपुनन्नुशिजो अमृत्यवः RV_03.002.09.2{18} तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः RV_03.002.10.1{18} विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन् स्वधितिं न तेजसे RV_03.002.10.2{18} स उद्वतो निवतो याति वेविषत् स गर्भमेषु भुवनेषु दीधरत् RV_03.002.11.1{19} स जिन्वते जठरेषु प्रजज्ञिवान् वृषा चित्रेषु नानदन् न सिंहः RV_03.002.11.2{19} वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे RV_03.002.12.1{19} वैश्वानरः प्रत्नथा नाकमारुहद् दिवस् पृष्ठं भन्दमानः सुमन्मभिः RV_03.002.12.2{19} स पूर्ववज्जनयञ् जन्तवे धनं समानमज्मं पर्येति जागृविः RV_03.002.13.1{19} ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम् RV_03.002.13.2{19} तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे RV_03.002.14.1{19} शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम् RV_03.002.14.2{19} अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत् RV_03.002.15.1{19} मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम् RV_03.002.15.2{19} रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद् राय ईमहे RV_03.003.01.1{20} वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे RV_03.003.01.2{20} अग्निर्हि देवानमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् RV_03.003.02.1{20} अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः RV_03.003.02.2{20} क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः RV_03.003.03.1{20} केतुं यज्ञानां विदथस्य सा धनं विप्रासो अग्निं महयन्त चित्तिभिः RV_03.003.03.2{20} अपांसि यस्मिन्नधि सन्दधुर्गिरस्तस्मिन् सुम्नानि यजमान आ चके RV_03.003.04.1{20} पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम् RV_03.003.04.2{20} आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः RV_03.003.05.1{20} चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम् RV_03.003.05.2{20} विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः RV_03.003.06.1{21} अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया RV_03.003.06.2{21} रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः RV_03.003.07.1{21} अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः RV_03.003.07.2{21} वयांसि जिन्व बृहतश्च जागृव उशिग् देवानामसि सुक्रतुर्विपाम् RV_03.003.08.1{21} विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम् RV_03.003.08.2{21} अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे RV_03.003.09.1{21} विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसासुमद्रथः RV_03.003.09.2{21} तस्य व्रतानि भूरिपोषिणो वयमुप भूषेमदम आ सुवृक्तिभिः RV_03.003.10.1{21} वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण RV_03.003.10.2{21} जात आपृणो भुवनानि रोदसी अग्ने ता विस्वा परिभूरसि त्मना RV_03.003.11.1{21} वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः RV_03.003.11.2{21} उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा RV_03.004.01.1{22} समित्-समित् सुमना बोध्यस्मे शुचा-शुचा सुमतिं रासि वस्वः RV_03.004.01.2{22} आ देव देवान् यजथाय वक्षि सखा सखीन् सुमना यक्ष्यग्ने RV_03.004.02.1{22} यं देवासस्त्रिरहन्नायजन्ते दिवे-दिवे वरुणो मित्रो अग्निः RV_03.004.02.2{22} सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद् घृतयोनिं विधन्तम् RV_03.004.03.1{22} प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै RV_03.004.03.2{22} अछा नमोभिर्वृषभं वन्दध्यै स देवान् यक्षदिषितो यजीयान् RV_03.004.04.1{22} ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि RV_03.004.04.2{22} दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्हिः RV_03.004.05.1{22} सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन RV_03.004.05.2{22} नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः RV_03.004.06.1{23} आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे RV_03.004.06.2{23} यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वानुत वा महोभिः RV_03.004.07.1{23} दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधयामदन्ति RV_03.004.07.2{23} ऋतं शंसन्त ऋतमित् त आहुरनु व्रतं व्रतपा दीध्यानाः RV_03.004.08.1{23} आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः RV_03.004.08.2{23} सरस्वती सारस्वतेभिरर्वाक् तिस्रो देवीर्बर्हिरेदं सदन्तु RV_03.004.09.1{23} तन् नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व RV_03.004.09.2{23} यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः RV_03.004.10.1{23} वनस्पते ऽव सृजोप देवानग्निर्हविः शमिता सूदयाति RV_03.004.10.2{23} सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद RV_03.004.11.1{23} आ याह्यग्ने समिधानो अर्वां इन्द्रेण देवैः सरथं तुरेभिः RV_03.004.11.2{23} बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृतामादयन्ताम् RV_03.005.01.1{24} प्रत्यग्निरुषसश्चेकितानो ऽबोधि विप्रः पदवीः कवीनाम् RV_03.005.01.2{24} पृथुपाजा देवयद्भिः समिद्धो ऽप द्वारा तमसो वह्निरावः RV_03.005.02.1{24} प्रेद् वग्निर्वावृधे स्तोमेभिर्गीर्भि स्तोतॄणां नमस्य उक्थैः RV_03.005.02.2{24} पूर्वीरृतस्य सन्दृशश्चकानः सं दूतो अद्यौदुषसो विरोके RV_03.005.03.1{24} अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र ऋतेन साधन् RV_03.005.03.2{24} आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्योमतीनाम् RV_03.005.04.1{24} मित्रो अग्निर्भवति यत् समिद्धो मित्रो होता वरुणो जातवेदाः RV_03.005.04.2{24} मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम् RV_03.005.05.1{24} पाति प्रियं रिपो अग्रं पदं वेः पाति यज्वश्चरञंसूर्यस्य RV_03.005.05.2{24} पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादम् ऋष्वः RV_03.005.06.1{25} ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् RV_03.005.06.2{25} ससस्य चर्म घृतवत् पदं वेस्तदिदग्नी रक्षत्यप्रयुछन् RV_03.005.07.1{25} आ योनिमग्निर्घृतवन्तमस्थात् पृथुप्रगाणमुशन्तमुशानः RV_03.005.07.2{25} दीद्यानः शुचिरृष्वः पावकः पुनः-पुनर्मातरा नव्यसी कः RV_03.005.08.1{25} सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन RV_03.005.08.2{25} आप इव प्रवता शुम्भमाना उरुश्यदग्निः पित्रोरुपस्थे RV_03.005.09.1{25} उदु ष्टुतः समिधा यह्वो अद्यौद् वर्ष्मन् दिवो अधि नाभा पृथिव्याः RV_03.005.09.2{25} मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद् यजथाय देवान् RV_03.005.10.1{25} उदस्तम्भीत् समिधा नाकम् ऋष्वो ऽग्निर्भवन्नुत्तमो रोचनानाम् RV_03.005.10.2{25} यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे RV_03.005.11.1{25} इळामग्ने ... RV_03.006.01.1{26} प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः RV_03.006.01.2{26} दक्षिणावाड् वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची RV_03.006.02.1{26} आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो RV_03.006.02.2{26} दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः RV_03.006.03.1{26} द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय RV_03.006.03.2{26} यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः RV_03.006.04.1{26} महान् सधस्थे ध्रुव आ निषत्तो ऽन्तर्द्यावा माहिने हर्यमाणः RV_03.006.04.2{26} आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्यधेनू RV_03.006.05.1{26} व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ RV_03.006.05.2{26} त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम् RV_03.006.06.1{27} ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व RV_03.006.06.2{27} अथा वह देवान् देव विश्वान् स्वध्वरा कृणुहि जातवेदः RV_03.006.07.1{27} दिवश्चिदा ते रुचयन्ते रोका उषो विभातीरनु भासि पूर्वीः RV_03.006.07.2{27} अपो यदग्न उशधग् वनेषु होतुर्मन्द्रस्य पनयन्त देवाः RV_03.006.08.1{27} उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः RV_03.006.08.2{27} ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः RV_03.006.09.1{27} ऐभिरग्ने सरथं याह्यर्वां नानारथं वा विभवो ह्यश्वाः RV_03.006.09.2{27} पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व RV_03.006.10.1{27} स होता यस्य रोदसी चिदुर्वी यज्ञं-यज्ञमभि वृधे गृणीतः RV_03.006.10.2{27} प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये RV_03.006.11.1{27} इळामग्ने ... RV_03.007.01.1{01} प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त? वाणीः RV_03.007.01.2{01} परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे RV_03.007.02.1{01} दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद् वहन्तीः RV_03.007.02.2{01} ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तनिं गौः RV_03.007.03.1{01} आ सीमरोहत् सुयमा भवन्तीः पतिश्चिकित्वान् रयिविद् रयीणाम् RV_03.007.03.2{01} प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत् पुरुधप्रतीकः RV_03.007.04.1{01} महि त्वाष्ट्रमूर्जयन्तीरजुर्यं स्तभूयमानं वहतो वहन्ति RV_03.007.04.2{01} व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश RV_03.007.05.1{01} जानन्ति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने रणन्ति RV_03.007.05.2{01} दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः RV_03.007.06.1{02} उतो पितृभ्यां प्रविदानु घोषं महो महद्भ्यामनयन्त शूषम् RV_03.007.06.2{02} उक्षा ह यत्र परि धानमक्तोरनु स्वं धाम जरितुर्ववक्ष RV_03.007.07.1{02} अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितं पदं वेः RV_03.007.07.2{02} प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः RV_03.007.08.1{02} दैव्या होतारा प्रथमा ... RV_03.007.09.1{02} वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः RV_03.007.09.2{02} देव होतर्मन्द्रतरश्चिकित्वान् महो देवान् रोदसी एह वक्षि RV_03.007.10.1{02} पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः RV_03.007.10.2{02} उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य RV_03.007.11.1{02} इळामग्ने ... RV_03.008.01.1{03} अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन RV_03.008.01.2{03} यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद् यद् वा क्षयो मातुरस्या उपस्थे RV_03.008.02.1{03} समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरं सुवीरम् RV_03.008.02.2{03} आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय RV_03.008.03.1{03} उच्छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि RV_03.008.03.2{03} सुमिती मीयमानो वर्चो धा यज्ञवाहसे RV_03.008.04.1{03} युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः RV_03.008.04.2{03} तं धीरासः कवय उन् नयन्ति स्वाध्यो मनसा देवयन्तः RV_03.008.05.1{03} जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः RV_03.008.05.2{03} पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम् RV_03.008.06.1{04} यान् वो नरो देवयन्तो निमिम्युर्वनस्पते स्वधितिर्वा ततक्ष RV_03.008.06.2{04} ते देवासः स्वरवस्तस्थिवांसः प्रजावदस्मे दिधिषन्तु रत्नम् RV_03.008.07.1{04} ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः RV_03.008.07.2{04} ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः RV_03.008.08.1{04} आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् RV_03.008.08.2{04} सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुम् RV_03.008.09.1{04} हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो नआगुः RV_03.008.09.2{04} उन्नीयमानाः कविभिः पुरस्ताद् देवा देवानामपि यन्ति पाथः RV_03.008.10.1{04} शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् RV_03.008.10.2{04} वाघद्भिर्वा विहवे श्रोषमाणा अस्मानवन्तु पृतनाज्येषु RV_03.008.11.1{04} वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम RV_03.008.11.2{04} यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय RV_03.009.01.1{05} सखायस्त्वा ववृमहे देवं मर्तास ऊतये RV_03.009.01.2{05} अपां नपातंसुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् RV_03.009.02.1{05} कायमानो वना त्वं यन् मातॄरजगन्नपः RV_03.009.02.2{05} न तत् तेअग्ने प्रमृषे निवर्तनं यद् दूरे सन्निहाभवः RV_03.009.03.1{05} अति तृष्टं ववक्षिथाथैव सुमना असि RV_03.009.03.2{05} प्र-प्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः RV_03.009.04.1{05} ईयिवांसमति स्रिधः शश्वतीरति सश्चतः RV_03.009.04.2{05} अन्वीमविन्दन् निचिरासो अद्रुहो ऽप्सु सिंहमिव श्रितम् RV_03.009.05.1{05} ससृवांसमिव त्मनाग्निमित्था तिरोहितम् RV_03.009.05.2{05} ऐनं नयन् मातरिश्वा परावतो देवेभ्यो मथितं परि RV_03.009.06.1{06} तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन RV_03.009.06.2{06} विश्वान् यद्यज्ञानभिपासि मानुष तव क्रत्वा यविष्ठ्य RV_03.009.07.1{06} तद् भद्रं तव दंसना पाकाय चिच्छदयति RV_03.009.07.2{06} त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे RV_03.009.08.1{06} आ जुहोता स्वध्वरं शीरं पावकशोचिषम् RV_03.009.08.2{06} आशुं दूतमजिरं प्रत्नमीड्यं श्रुष्टी देवं सपर्यत RV_03.009.09.1{06} त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नवचासपर्यन् RV_03.009.09.2{06} औक्षन् घृतैरस्तृणन् बर्हिरस्मा आदिद् धोतारं न्यसादयन्त RV_03.010.01.1{07} त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम् RV_03.010.01.2{07} देवं मर्तास इन्धते समध्वरे RV_03.010.02.1{07} त्वां यज्ञेष्व् ऋत्विजमग्ने होतारमीळते RV_03.010.02.2{07} गोपा ऋतस्य दीदिहि स्वे दमे RV_03.010.03.1{07} स घा यस्ते ददाशति समिधा जातवेदसे RV_03.010.03.2{07} सो अग्ने धत्तेसुवीर्यं स पुष्यति RV_03.010.04.1{07} स केतुरध्वराणामग्निर्देवेभिरा गमत् RV_03.010.04.2{07} अञ्जानः सप्त होतृभिर्हविष्मते RV_03.010.05.1{07} प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् RV_03.010.05.2{07} विपां ज्योतींषि बिभ्रते न वेधसे RV_03.010.06.1{08} अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः RV_03.010.06.2{08} महे वाजायद्रविणाय दर्शतः RV_03.010.07.1{08} अग्ने यजिष्ठो अध्वरे देवान् देवयते यज RV_03.010.07.2{08} होता मन्द्रो विराजस्यति स्रिधः RV_03.010.08.1{08} स नः पावक दीदिहि द्युमदस्मे सुवीर्यम् RV_03.010.08.2{08} भवा स्तोतृभ्योअन्तमः स्वस्तये RV_03.010.09.1{08} तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते RV_03.010.09.2{08} हव्यवाहममर्त्यं सहोवृधम् RV_03.011.01.1{09} अग्निर्होता पुरोहितो ऽध्वरस्य विचर्षणिः RV_03.011.01.2{09} स वेद यज्ञमानुषक् RV_03.011.02.1{09} स हव्यवाऌ अमर्त्य उशिग् दूतस् चनोहितः RV_03.011.02.2{09} अग्निर्धिया सम् ऋण्वति RV_03.011.03.1{09} अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः RV_03.011.03.2{09} अर्थं ह्यस्य तरणि RV_03.011.04.1{09} अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् RV_03.011.04.2{09} वह्निं देवाअकृण्वत RV_03.011.05.1{09} अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् RV_03.011.05.2{09} तूर्णी रथः सदा नवः RV_03.011.06.1{10} साह्वान् विश्वा अभियुजः क्रतुर्देवानाममृक्तः RV_03.011.06.2{10} अग्निस्तुविश्रवस्तमः RV_03.011.07.1{10} अभि प्रयांसि वाहसा दाश्वानश्नोति मर्त्यः RV_03.011.07.2{10} क्षयं पावकशोचिषः RV_03.011.08.1{10} परि विश्वानि सुधिताग्नेरश्याम मन्मभिः RV_03.011.08.2{10} विप्रासो जातवेदसः RV_03.011.09.1{10} अग्ने विश्वानि वार्या वाजेषु सनिषामहे RV_03.011.09.2{10} त्वे देवास एरिरे RV_03.012.01.1{11} इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् RV_03.012.01.2{11} अस्य पातं धियेषिता RV_03.012.02.1{11} इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः RV_03.012.02.2{11} अया पातमिमं सुतम् RV_03.012.03.1{11} इन्द्रमग्निं कविछदा यज्ञस्य जूत्या वृणे RV_03.012.03.2{11} ता सोमस्येह तृम्पताम् RV_03.012.04.1{11} तोशा वृत्रहणा हुवे सजित्वानापराजिता RV_03.012.04.2{11} इन्द्राग्नी वाजसातमा RV_03.012.05.1{11} प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः RV_03.012.05.2{11} इन्द्राग्नी इष आ वृणे RV_03.012.06.1{12} इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् RV_03.012.06.2{12} साकमेकेन कर्मणा RV_03.012.07.1{12} इन्द्राग्नी अपसस् पर्युप प्र यन्ति धीतयः RV_03.012.07.2{12} ऋतस्य पथ्या अनु RV_03.012.08.1{12} इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च RV_03.012.08.2{12} युवोरप्तूर्यं हितम् RV_03.012.09.1{12} इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः RV_03.012.09.2{12} तद् वांचेति प्र वीर्यम् RV_03.013.01.1{13} प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै RV_03.013.01.2{13} गमद् देवेभिरास नो यजिष्ठो बर्हिरा सदत् RV_03.013.02.1{13} ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः RV_03.013.02.2{13} हविष्मन्तस्तमीळते तं सनिष्यन्तो ऽवसे RV_03.013.03.1{13} स यन्ता विप्र एषां स यज्ञानामथा हि षः RV_03.013.03.2{13} अग्निं तं वो दुवस्यत दाता यो वनिता मघम् RV_03.013.04.1{13} स नः शर्माणि वीतये ऽग्निर्यछतु शन्तमा RV_03.013.04.2{13} यतो नःप्रुष्णवद् वसु दिवि क्षितिभ्यो अप्स्वा RV_03.013.05.1{13} दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः RV_03.013.05.2{13} ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम् RV_03.013.06.1{13} उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः RV_03.013.06.2{13} शं नः शोचामरुद्वृधो ऽग्ने सहस्रसातमः RV_03.013.07.1{13} नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु RV_03.013.07.2{13} द्युमदग्ने सुवीर्यं वर्षिष्थमनुपक्षितम् RV_03.014.01.1{14} आ होता मन्द्रो विदथान्यस्थात् सत्यो यज्वा कवितमः सवेधाः RV_03.014.01.2{14} विद्युद्रथः सहसस् पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत् RV_03.014.02.1{14} अयामि ते नमौक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः RV_03.014.02.2{14} विद्वाना वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र RV_03.014.03.1{14} द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरछ RV_03.014.03.2{14} यत् सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे RV_03.014.04.1{14} मित्रश्च तुभ्यं वरुणः सहस्वो ऽग्ने विश्वे मरुतः सुम्नमर्चन् RV_03.014.04.2{14} यच्छोचिषा सहसस् पुत्र तिष्ठा अभि क्षितीः प्रथयन् सूर्यो नॄन् RV_03.014.05.1{14} वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य RV_03.014.05.2{14} यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने RV_03.014.06.1{14} त्वद् धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः RV_03.014.06.2{14} त्वं देहि सहस्रिणं रयिं नो ऽद्रोघेण वचसा सत्यमग्ने RV_03.014.07.1{14} तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म RV_03.014.07.2{14} त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह RV_03.015.01.1{15} वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः RV_03.015.01.2{15} सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ RV_03.015.02.1{15} त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः RV_03.015.02.2{15} जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात RV_03.015.03.1{15} त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो विभाहि RV_03.015.03.2{15} वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ RV_03.015.04.1{15} अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् RV_03.015.04.2{15} यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते RV_03.015.05.1{15} अछिद्रा शर्म जरितः पुरूणि देवानछा दीद्यानः सुमेधाः RV_03.015.05.2{15} रथो न सस्निरभि वक्षि वाजम>ग्ने त्वं रोदसीनः सुमेके RV_03.015.06.1{15} प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे RV_03.015.06.2{15} देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् RV_03.015.07.1{15} इळामग्ने ... RV_03.016.01.1{16} अयमग्निः सुवीर्यस्येशे महः सौभगस्य RV_03.016.01.2{16} राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् RV_03.016.02.1{16} इमं नरो मरुतः सश्चता वृधं यस्मिन् रायः शेवृधासः RV_03.016.02.2{16} अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः RV_03.016.03.1{16} स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुविर्यस्य RV_03.016.03.2{16} तुविद्युम्न वर्षिष्ठस्य प्रजावतो ऽनमीवस्य शुष्मिणः RV_03.016.04.1{16} चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः RV_03.016.04.2{16} आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् RV_03.016.05.1{16} मा नो अग्ने ऽमतये मावीरतायै रीरधः RV_03.016.05.2{16} मागोतायै सहसस् पुत्र मा निदे ऽप द्वेषांस्या कृधि RV_03.016.06.1{16} शग्धि वाजस्य सुभग प्रजावतो ऽग्ने बृहतो अध्वरे RV_03.016.06.2{16} संराया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता RV_03.017.01.1{17} समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः RV_03.017.01.2{17} शोचिष्केशो घृतनिर्णिक् पावकः सुयज्ञो अग्निर्यजथाय देवान् RV_03.017.02.1{17} यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् RV_03.017.02.2{17} एवानेन हविषा यक्षि देवान् मनुष्वद् यज्ञं प्र तिरेममद्य RV_03.017.03.1{17} त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने RV_03.017.03.2{17} ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः RV_03.017.04.1{17} अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः RV_03.017.04.2{17} त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् RV_03.017.05.1{17} यस्त्वद् धोता पूर्वो अग्ने यजीयान् द्विता च सत्ता स्वधया च शम्भुः तस्यानु धर्म प्र यजा चिकित्वो ऽथ नो धा अध्वरं देववीतौ RV_03.018.01.1{18} भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः RV_03.018.01.2{18} पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः RV_03.018.02.1{18} तपो श्वग्ने अन्तरानमित्रान् तपा शंसमररुषः परस्य RV_03.018.02.2{18} तपो वसो चिकितानो अचित्तान् वि ते तिष्ठन्तामजरा अयासः RV_03.018.03.1{18} इध्मेनाग्न इछमानो घृतेन जुहोमि हव्यं तरसे बलाय RV_03.018.03.2{18} यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् RV_03.018.04.1{18} उच्छोचिषा सहसस् पुत्र स्तुतो बृहद् वयः शशमानेषु धेहि RV_03.018.04.2{18} रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः RV_03.018.05.1{18} कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत् समिद्धः RV_03.018.05.2{18} स्तोतुर्दुरोणे सुभगस्य रेवत् सृप्रा करस्ना दधिषे वपूंषि RV_03.019.01.1{19} अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम् RV_03.019.01.2{19} स नो यक्षद् देवताता यजीयान् राये वाजाय वनतेमघानि RV_03.019.02.1{19} प्र ते अग्ने हविष्मतीमियर्म्यछा सुद्युम्नां रातिनीं घृताचीम् RV_03.019.02.2{19} प्रदक्षिणिद् देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत् RV_03.019.03.1{19} स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः RV_03.019.03.2{19} अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः RV_03.019.04.1{19} भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः RV_03.019.04.2{19} स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यंयजासि RV_03.019.05.1{19} यत् त्वा होतारमनजन् मियेधे निषादयन्तो यजथाय देवाः RV_03.019.05.2{19} स त्वं नो अग्ने ऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु RV_03.020.01.1{20} अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः RV_03.020.01.2{20} सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः RV_03.020.02.1{20} अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः RV_03.020.02.2{20} तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन् RV_03.020.03.1{20} अग्ने भूरीणि तव जातवेदो देव स्वधावो ऽमृतस्य नाम RV_03.020.03.2{20} याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः सन्दधुःपृष्टबन्धो RV_03.020.04.1{20} अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा RV_03.020.04.2{20} स वृत्रहा सनयो विश्ववेदाः पर्षद् विश्वाति दुरिता गृणन्तम् RV_03.020.05.1{20} ददहिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं चदेवम् RV_03.020.05.2{20} अश्विना मित्रावरुणा भगं च वसून् रुद्रानादित्यानिह हुवे RV_03.021.01.1{21} इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व RV_03.021.01.2{21} स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य RV_03.021.02.1{21} घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः RV_03.021.02.2{21} स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् RV_03.021.03.1{21} तुभ्यं स्तोका घृतश्चुतो ऽग्ने विप्राय सन्त्य RV_03.021.03.2{21} ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव RV_03.021.04.1{21} तुभ्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य RV_03.021.04.2{21} कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर RV_03.021.05.1{21} ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे RV_03.021.05.2{21} श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि RV_03.022.01.1{22} अयं सो अग्निर्यस्मिन् सोममिन्द्रः सुतं दधे जठरे वावशानः RV_03.022.01.2{22} सहस्रिणं वाजमत्यं न सप्तिं ससवान् सन् स्तूयसे जातवेदः RV_03.022.02.1{22} अग्ने यत् ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र RV_03.022.02.2{22} येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः RV_03.022.03.1{22} अग्ने दिवो अर्णमछा जिगास्यछा देवानूचिषे धिष्ण्याये RV_03.022.03.2{22} या रोचने परस्तात् सूर्यस्य याश्चावस्तादुपतिष्ठण्त आपः RV_03.022.04.1{22} पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः RV_03.022.04.2{22} जुषन्तां यज्ञमद्रुहो ऽनमीवा इषो महीः RV_03.022.05.1{22} इळामग्ने ... RV_03.023.01.1{23} निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता RV_03.023.01.2{23} जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः RV_03.023.02.1{23} अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम् RV_03.023.02.2{23} अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून् RV_03.023.03.1{23} दश क्षिपः पूर्व्यं सीमजीजनन् सुजातं मातृषु प्रियम् RV_03.023.03.2{23} अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद् वशी RV_03.023.04.1{23} नि त्वा दधे वर आ पृथिव्या इळायास् पदे सुदिनत्वे अह्नाम् RV_03.023.04.2{23} दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्नेदिदीहि RV_03.023.05.1{23} इळामग्ने ... RV_03.024.01.1{24} अग्ने सहस्व पृतना अभिमातीरपास्य RV_03.024.01.2{24} दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे RV_03.024.02.1{24} अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः RV_03.024.02.2{24} जुषस्व सू नो अध्वरम् RV_03.024.03.1{24} अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत RV_03.024.03.2{24} एदं बर्हिः सदो RV_03.024.03.1{24} मम RV_03.024.04.1{24} अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः RV_03.024.04.2{24} यज्ञेषु यौ चायवः RV_03.024.05.1{24} अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् RV_03.024.05.2{24} शिशीहि नः सूनुमतः RV_03.025.01.1{25} a>ग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः RV_03.025.01.2{25} ऋधग् देवानिह यजा चिकित्वः RV_03.025.02.1{25} अग्निः सनोति वीर्याणि विद्वान् सनोति वाजममृताय भूषन् RV_03.025.02.2{25} स नो देवानेह वहा पुरुक्षो RV_03.025.03.1{25} अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः RV_03.025.03.2{25} क्षयन् वाजैः पुरुश्चन्द्रो नमोभिः RV_03.025.04.1{25} अग्न इन्द्रश्च दाशुषो दुरोने सुतावतो यज्ञमिहोप यातम् RV_03.025.04.2{25} अमर्धन्ता सोमपेयाय देवा RV_03.025.05.1{25} अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः RV_03.025.05.2{25} सधस्थानि महयमान ऊती RV_03.026.01.1{26} वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् RV_03.026.01.2{26} सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वंकुशिकासो हवामहे RV_03.026.02.1{26} तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम् RV_03.026.02.2{26} बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम् RV_03.026.03.1{26} अश्वो न क्रन्दञ् जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगे-युगे RV_03.026.03.2{26} स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः RV_03.026.04.1{26} प्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिष्लाः पृषतीरयुक्षत RV_03.026.04.2{26} बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्तिपर्वतानदाभ्याः RV_03.026.05.1{26} अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम् RV_03.026.05.2{26} ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः RV_03.026.06.1{27} व्रातं-व्रातं गणं-गणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे RV_03.026.06.2{27} पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः RV_03.026.07.1{27} अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् RV_03.026.07.2{27} अर्कस्त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविरस्मि नाम RV_03.026.08.1{27} त्रिभिः पवित्रैरपुपोद् ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन् RV_03.026.08.2{27} वर्षिष्ठं रत्नमकृत स्वधाभिरादिद् द्यावापृथिवी पर्यपश्यत् RV_03.026.09.1{27} शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम् RV_03.026.09.2{27} मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् RV_03.027.01.1{28} प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या RV_03.027.01.2{28} देव्ठजिगातिसुम्नयुः RV_03.027.02.1{28} ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् RV_03.027.02.2{28} श्रुष्टीवानं धितावानम् RV_03.027.03.1{28} अग्ने शकेम ते वयं यमं देवस्य वाजिनः RV_03.027.03.2{28} अति द्वेषांसि तरेम RV_03.027.04.1{28} समिध्यमानो अध्वरे ऽग्निः पावक ईड्यः RV_03.027.04.2{28} शोचिष्केशस्तमीमहे RV_03.027.05.1{28} पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः RV_03.027.05.2{28} अग्निर्यज्ञस्य हव्यवाट् RV_03.027.06.1{29} तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः RV_03.027.06.2{29} आ चक्रुरग्निमूतये RV_03.027.07.1{29} होता देवो अमर्त्यः पुरस्तादेति मायया RV_03.027.07.2{29} विदथानि प्रचोदयन् RV_03.027.08.1{29} वाजी वाजेषु धीयते ऽध्वरेषु प्र णीयते RV_03.027.08.2{29} विप्रो यज्ञस्य साधनः RV_03.027.09.1{29} धिया चक्रे वरेण्यो भूतानां गर्भमा दधे RV_03.027.09.2{29} दक्षस्यपितरं तना RV_03.027.10.1{29} नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत RV_03.027.10.2{29} अग्ने सुदीतिमुशिजम् RV_03.027.11.1{30} अग्निं यन्तुरमप्तुरम् ऋतस्य योगे वनुषः RV_03.027.11.2{30} विप्रा वाजैः समिन्धते RV_03.027.12.1{30} ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि RV_03.027.12.2{30} अग्निमीळे कविक्रतुम् RV_03.027.13.1{30} ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः RV_03.027.13.2{30} समग्निरिध्यत् RV_03.027.13.1{30} ए वृषा RV_03.027.14.1{30} वृषो अग्निः समिध्यते ऽश्वो न देववाहनः RV_03.027.14.2{30} तं हविष्मन्त ईळते RV_03.027.15.1{30} वृषणं त्वा वयं वृषन् वृषणः समिधीमहि RV_03.027.15.2{30} अग्ने दीद्यतं बृहत् RV_03.028.01.1{31} अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः RV_03.028.01.2{31} प्रातःसावेधियावसो RV_03.028.02.1{31} पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः RV_03.028.02.2{31} तं जुषस्व यविष्ठ्य RV_03.028.03.1{31} अग्ने वीहि पुरोळाषमाहुतं तिरोअह्न्यम् RV_03.028.03.2{31} सहसः सूनुरस्यध्वरे हितः RV_03.028.04.1{31} माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व RV_03.028.04.2{31} अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः RV_03.028.05.1{31} अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम् RV_03.028.05.2{31} अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम् RV_03.028.06.1{31} अग्ने वृधान आहुतिं पुरोळाशं जातवेदः RV_03.028.06.2{31} जुषस्व तिरोअह्न्यम् RV_03.029.01.1{32} अस्तीदमधिमन्थनमस्ति प्रजननं कृतम् RV_03.029.01.2{32} एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा RV_03.029.02.1{32} अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु RV_03.029.02.2{32} दिवे-दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः RV_03.029.03.1{32} उत्तानायामव भरा चिकित्वान् सद्यः प्रवीता वृषणं जजान RV_03.029.03.2{32} अरुषस्तूपो रुशदस्य पाज इळायास् पुत्रो वयुने ऽजनिष्ट RV_03.029.04.1{32} इळायास्त्वा पदे वयं नाभा पृथिव्या अधि RV_03.029.04.2{32} जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे RV_03.029.05.1{32} मन्थता नरः कविमद्वयन्तं प्रचेतसममृतं सुप्रतीकम् RV_03.029.05.2{32} यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवम् RV_03.029.06.1{33} यदी मन्थन्ति बाहुभिर्वि रोचते ऽश्वो न वाज्यरुषो वनेष्वा RV_03.029.06.2{33} चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन् RV_03.029.07.1{33} जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः RV_03.029.07.2{33} यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु RV_03.029.08.1{33} सीद होतः स्व उ लोके चिकित्वान् सादया यज्ञं सुकृतस्य योनौ RV_03.029.08.2{33} देवावीर्देवान् हविषा यजास्यग्ने बृहद् यजमाने वयो धाः RV_03.029.09.1{33} कृणोत धूमं वृषणं सखायो ऽस्रेधन्त इतन वाजमछ RV_03.029.09.2{33} अयमग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून् RV_03.029.10.1{33} अयं ते योनिरृत्वियो यतो जातो अरोचथाः RV_03.029.10.2{33} तं जानन्नग्न आ सीदाथा नो वर्धया गिरः RV_03.029.11.1{34} तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद् विजायते RV_03.029.11.2{34} मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि RV_03.029.12.1{34} सुनिर्मथा निर्मथितः सुनिधा निहितः कविः RV_03.029.12.2{34} अग्ने स्वध्वरा कृणु देवान् देवयते यज RV_03.029.13.1{34} अजीजनन्नमृतं मर्त्यासो ऽस्रेमाणं तरणिं वीळुजम्भम् RV_03.029.13.2{34} दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते RV_03.029.14.1{34} प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि RV_03.029.14.2{34} न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत RV_03.029.15.1{34} अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद् विदुः RV_03.029.15.2{34} द्युम्नवद् ब्रह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे RV_03.029.16.1{34} यदद्य त्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वो ऽवृणीमहीह RV_03.029.16.2{34} ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन् विद्वानुप याहि सोमम् RV_03.030.01.1{01} इछन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि RV_03.030.01.2{01} तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः RV_03.030.02.1{01} न ते दूरे परमा चिद् रजांस्या तु प्र याहि हरिवो हरिभ्याम् RV_03.030.02.2{01} स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ RV_03.030.03.1{01} इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिरृघावान् RV_03.030.03.2{01} यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि RV_03.030.04.1{01} त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः RV_03.030.04.2{01} तव द्यावापृथिवी पर्वतासो ऽनु व्रताय निमितेव तस्थुः RV_03.030.05.1{01} उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन् RV_03.030.05.2{01} इमे चिदिन्द्र रोदसी अपारे यत् संगृभ्णा मघवन् काशिरित् ते RV_03.030.06.1{02} प्र सू त इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून् RV_03.030.06.2{02} जहि प्रतीचो अनूचः पराचो विश्वं सत्यंकृणुहि विष्टमस्तु RV_03.030.07.1{02} यस्मै धायुरदधा मर्त्यायाभक्तं चिद् भजते गेह्यं सः RV_03.030.07.2{02} भद्रा त इन्द्र सुमतिर्घृताची सहस्रदाना पुरुहूत रातिः RV_03.030.08.1{02} सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र सं पिणक् कुणारुम् RV_03.030.08.2{02} अभि वृत्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ RV_03.030.09.1{02} नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ RV_03.030.09.2{02} अस्तभ्नाद् द्यां वृषभो अन्तरिक्षमर्षन्त्वापस्त्वयेह प्रसूताः RV_03.030.10.1{02} अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार RV_03.030.10.2{02} सुगान् पथो अकृणोन् निरजे गाः प्रावन् वाणीः पुरुहूतं धमन्तीः RV_03.030.11.1{03} एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीमुत द्याम् RV_03.030.11.2{03} उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान् RV_03.030.12.1{03} दिशः सूर्यो न मिनाति प्रदिष्टा दिवे-दिवे हर्यश्वप्रसूताः RV_03.030.12.2{03} सं यदानऌ अध्वन आदिदश्वैर्विमोचनं कृणुते तत् त्वस्य RV_03.030.13.1{03} दिदृक्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम् RV_03.030.13.2{03} विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुकृतापुरूणि RV_03.030.14.1{03} महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः RV_03.030.14.2{03} विश्वं स्वाद्म सम्भृतमुस्रियायां यत् सीमिन्द्रो अदधाद् भोजनाय RV_03.030.15.1{03} इन्द्र दृह्य यामकोशा अभूवन् यज्ञाय शिक्ष गृणते सखिभ्यः RV_03.030.15.2{03} दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः RV_03.030.16.1{04} सं घोषः शृण्वे ऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम् RV_03.030.16.2{04} वृश्चेमधस्ताद् वि रुजा सहस्व जहि रक्षो मघवन् रन्धयस्व RV_03.030.17.1{04} उद् वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रंशृणीहि RV_03.030.17.2{04} आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य RV_03.030.18.1{04} स्वस्तये वाजिभिश्च प्रणेतः सं यन् महीरिष आसत्सिपूर्वीः RV_03.030.18.2{04} रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्रप्रजावान् RV_03.030.19.1{04} आ नो भर भगमिन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके RV_03.030.19.2{04} ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम् RV_03.030.20.1{04} इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च RV_03.030.20.2{04} स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहःकुशिकासो अक्रन् RV_03.030.21.1{04} आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः RV_03.030.21.2{04} दिवक्षा असि वृषभ सत्यशुष्मो ऽस्मभ्यं सु मघवन् बोधि गोदाः RV_03.030.22.1{04} शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ RV_03.030.22.2{04} शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् RV_03.031.01.1{05} शासद् वह्निर्दुहितुर्नप्त्यं गाद् विद्वान् ऋतस्य दीधितिंसपर्यन् RV_03.031.01.2{05} पिता यत्र दुहितुः सेकम् ऋञ्जन् सं शग्म्येन मनसा दधन्वे RV_03.031.02.1{05} न जामये तान्वो रिक्थमारैक् चकार गर्भं सनितुर्निधानम् RV_03.031.02.2{05} यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन् RV_03.031.03.1{05} अग्निर्जज्ञे जुह्वा रेजमानो महस् पुत्रानरुषस्य प्रयक्षे RV_03.031.03.2{05} महान् गर्भो मह्या जातमेषां मही प्रवृद् धर्यश्वस्य यज्ञैः RV_03.031.04.1{05} अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन् RV_03.031.04.2{05} तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः RV_03.031.05.1{05} वीळौ सतीरभि धीरा अतृन्दन् प्राचाहिन्वन् मनसा सप्तविप्राः RV_03.031.05.2{05} विश्वामविन्दन् पथ्याम् ऋतस्य प्रजानन्नित् तानमसा विवेश RV_03.031.06.1{06} विदद् यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक् कः RV_03.031.06.2{06} अग्रं नयत् सुपद्यक्षराणामछा रवं प्रथमा जानती गात् RV_03.031.07.1{06} अगछदु विप्रतमः सखीयन्नसूदयत् सुकृते गर्भमद्रिः RV_03.031.07.2{06} ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन् RV_03.031.08.1{06} सतः-सतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम् RV_03.031.08.2{06} प्र णो दिवः पदवीर्गव्युरर्चन् सखा सखीन्रमुञ्चन् निरवद्यात् RV_03.031.09.1{06} नि गव्यता मनसा सेदुरर्कैः कृण्वानासो अमृतत्वाय गातुम् RV_03.031.09.2{06} इदं चिन् नु सदनं भूर्येषां येन मासानसिषासन्नृतेन RV_03.031.10.1{06} सम्पश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः RV_03.031.10.2{06} वि रोदसी अतपद् घोष एषां जाते निष्ठामदधुर्गोषु वीरान् RV_03.031.11.1{07} स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः RV_03.031.11.2{07} उरूच्यस्मै घृतवद् भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः RV_03.031.12.1{07} पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत् सुकृतो विहि ख्यन् RV_03.031.12.2{07} विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् RV_03.031.13.1{07} मही यदि धिषणा शिश्नथे धात् सद्योवृधं विभ्वं रोदस्योः RV_03.031.13.2{07} गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः RV_03.031.14.1{07} मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः RV_03.031.14.2{07} महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन् बोधि गोपाः RV_03.031.15.1{07} महि क्षेत्रं पुरु श्चन्द्रं विविद्वानादित् सखिभ्यश्चरथं समैरत् RV_03.031.15.2{07} इन्द्रो नृभिरजनद् दीद्यानः साकं सूर्यमुषसं गातुमग्निम् RV_03.031.16.1{08} अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद् विश्वश्चन्द्राः RV_03.031.16.2{08} मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः RV_03.031.17.1{08} अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे RV_03.031.17.2{08} परि यत् ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः RV_03.031.18.1{08} पतिर्भव वृत्रहन् सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः RV_03.031.18.2{08} आ नो गहि सख्येभिः शिवेभिर्महान् महीभिरूतिभिः सरण्यन् RV_03.031.19.1{08} तमङ्गिरस्वन् नमसा सपर्यन् नव्यं कृणोमि सन्यसे पुराजाम् RV_03.031.19.2{08} द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन् सातये धाः RV_03.031.20.1{08} मिहः पावकाः प्रतता अभूवन् स्वस्ति नः पिपृहि पारमासाम् RV_03.031.20.2{08} इन्द्र त्वं रथिरः पाहि नो रिषो मक्षू-मक्षू कृणुहि गोजितो नः RV_03.031.21.1{08} अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णानरुषैर्धामभिर्गात् RV_03.031.21.2{08} प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः RV_03.031.22.1{08} शुनं हुवेम ... RV_03.032.01.1{09} इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत् ते RV_03.032.01.2{09} प्रप्रुथ्या शिप्रे मघवन्नृजीषिन् विमुच्या हरी इहमादयस्व RV_03.032.02.1{09} गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय RV_03.032.02.2{09} ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदावृषस्व RV_03.032.03.1{09} ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्तओजः RV_03.032.03.2{09} माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र RV_03.032.04.1{09} त इन् न्वस्य मधुमद् विविप्र इन्द्रस्य शर्धो मरुतो य आसन् RV_03.032.04.2{09} येभिर्वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म RV_03.032.05.1{09} मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय RV_03.032.05.2{09} स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि RV_03.032.06.1{10} त्वमपो यद् ध वृत्रं जघन्वानत्यानिव प्रासृजः सर्तवाजौ RV_03.032.06.2{10} शयानमिन्द्र चरत वधेन वव्रिवांसं परि देवीरदेवम् RV_03.032.07.1{10} यजाम इन् नमसा वृद्धमिन्द्रं बृहन्तम् ऋष्वमजरं युवानम् RV_03.032.07.2{10} यस्य प्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते RV_03.032.08.1{10} इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे RV_03.032.08.2{10} दाधार यः पृथिवीं द्यामुतेमां जजान सूर्यमुषसं सुदंसाः RV_03.032.09.1{10} अद्रोघ सत्यं तव तन् महित्वं सद्यो यज्जातो अपिबो ह सोमम् RV_03.032.09.2{10} न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त RV_03.032.10.1{10} त्वं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे व्योमन् RV_03.032.10.2{10} यद् ध द्यावापृथिवी आविवेषीरथाभवः पूर्व्यः कारुधायाः RV_03.032.11.1{11} अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान् RV_03.032.11.2{11} न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः RV_03.032.12.1{11} यज्ञो हि त इन्द्र वर्धनो भूदुत प्रियः सुतसोमो मियेधः RV_03.032.12.2{11} यज्ञेन यज्ञमव यज्ञियः सन् यज्ञस्ते वज्रमहिहत्य आवत् RV_03.032.13.1{11} यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे ववृत्याम् RV_03.032.13.2{11} य स्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः RV_03.032.14.1{11} विवेष यन् मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः RV_03.032.14.2{11} अंहसो यत्र पीपरद् यथा नो नावेव यान्तमुभये हवन्ते RV_03.032.15.1{11} आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै RV_03.032.15.2{11} समु प्रिया आववृत्रन् मदाय प्रदक्षिणिदभि सोमासैन्द्रम् RV_03.032.16.1{11} न त्वा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त RV_03.032.16.2{11} इत्था सखिभ्य इषितो यदिन्द्रा दृळ्हं चिदरुजो गव्यमूर्वम् RV_03.032.17.1{11} शुनं हुवेम ... RV_03.033.01.1{12} प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने RV_03.033.01.2{12} गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसाजवेते RV_03.033.02.1{12} इन्द्रेषिते प्रसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः RV_03.033.02.2{12} समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे RV_03.033.03.1{12} अछा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म RV_03.033.03.2{12} वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती RV_03.033.04.1{12} एन वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः RV_03.033.04.2{12} न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति RV_03.033.05.1{12} रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः RV_03.033.05.2{12} प्र सिन्धुमछा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः RV_03.033.06.1{13} इन्द्रो अस्मानरदद् वज्रबाहुरपाहन् वृत्रं परिधिं नदीनाम् RV_03.033.06.2{13} देवो ऽनयत् सवित सुपाणिस्तस्य वयं प्रसवे याम उर्वीः RV_03.033.07.1{13} प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविवृश्चत् RV_03.033.07.2{13} वि वज्रेण परिषदो जघानायन्नापो ऽयनमिछमानाः RV_03.033.08.1{13} एतद् वचो जरितर्मापि मृष्ठा आ यत् ते घोषानुत्तरा युगानि RV_03.033.08.2{13} उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते RV_03.033.09.1{13} ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन RV_03.033.09.2{13} नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवःस्रोत्याभिः RV_03.033.10.1{13} आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन RV_03.033.10.2{13} नि ते नंसइ पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते RV_03.033.11.1{14} यदङ्ग त्वा भरताः सन्तरेयुर्गव्यन् ग्राम इषित इन्द्रजूतः RV_03.033.11.2{14} अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् RV_03.033.12.1{14} अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम् RV_03.033.12.2{14} प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् RV_03.033.13.1{14} उद् व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत RV_03.033.13.2{14} मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् RV_03.034.01.1{15} इन्द्रः पूर्भिदातिरद् दासमर्कैर्विदद्वसुर्दयमानो विशत्रून् RV_03.034.01.2{15} ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद् रोदसी उभे RV_03.034.02.1{15} मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् RV_03.034.02.2{15} इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा RV_03.034.03.1{15} इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद् वर्पणीतिः RV_03.034.03.2{15} अहन् व्यंसमुशधग् वनेष्वाविर्धेना अकृणोद् राम्याणाम् RV_03.034.04.1{15} इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः RV_03.034.04.2{15} प्रारोचयन् मनवे केतुमह्नामविन्दज्ज्योतिर्बृहतेरणाय RV_03.034.04.1{15} इन्द्रस्तुजो बर्हणा आ विवेश नृवद् दधानो नर्या पुरूणि RV_03.034.04.2{15} अचेतयद् धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् RV_03.034.06.1{16} महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि RV_03.034.06.2{16} वृजनेन वृजिनान् सं पिपेष मायाभिर्दस्यून्रभिभूत्योजाः RV_03.034.07.1{16} युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः RV_03.034.07.2{16} विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयोगृणन्ति RV_03.034.08.1{16} सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः RV_03.034.08.2{16} ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः RV_03.034.09.1{16} ससानात्यानुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् RV_03.034.09.2{16} हिरण्ययमुत भोगं ससान हत्वी दस्यून् प्रार्यंवर्णमावत् RV_03.034.10.1{16} इन्द्र ओषधीरसनोदहानि वनस्पतीन्रसनोदन्तरिक्षम् RV_03.034.10.2{16} बिभेद वलं नुनुदे विवाचो ऽथाभवद् दमितद्भिक्रतूनाम् RV_03.034.11.1{16} शुनं हुवेम ... RV_03.035.01.1{17} तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अछ RV_03.035.01.2{17} पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमाते मदाय RV_03.035.02.1{17} उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि RV_03.035.02.2{17} द्रवद् यथा सम्भृतं विश्वतश्चिदुपेमं यज्ञमावहात इन्द्रम् RV_03.035.03.1{17} उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः RV_03.035.03.2{17} ग्रसेतामश्वा वि मुचेह शोणा दिवे-दिवे सदृशीरद्धिधानाः RV_03.035.04.1{17} ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू |x RV_03.035.04.2{17} स्थिरं रथं सुखमिन्द्राधितिष्ठन् प्रजानन् विद्वानुप याहि सोमम् RV_03.035.05.1{17} मा ते हरी वृषणा वीतपृष्ठा नि रीरमन् यजमानासो अन्ये RV_03.035.05.2{17} अत्यायाहि शश्वतो वयं ते ऽरं सुतेभिः कृणवामसोमैः RV_03.035.06.1{18} तवायं सोमस्त्वमेह्यर्वां छश्वत्तमं सुमना अस्यपाहि RV_03.035.06.2{18} अस्मिन् यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र RV_03.035.07.1{18} स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे तेहरिभ्याम् RV_03.035.07.2{18} तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यंराता हवींषि RV_03.035.08.1{18} इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन् RV_03.035.08.2{18} तस्यागत्या सुमना ऋष्व पाहि प्रजानन् विद्वान् पथ्या अनु स्वाः RV_03.035.09.1{18} यानाभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन् गणस्ते RV_03.035.09.2{18} तेभिरेतं सजोषा वावशानो ऽग्नेः पिब जिह्वयासोममिन्द्र RV_03.035.10.1{18} इन्द्र पिब स्वधया चित् सुतस्याग्नेर्वा पाहि जिह्वया यजत्र RV_03.035.10.2{18} अध्वर्योर्वा प्रयतं शक्र हस्ताद् धोतुर्वा यज्ञं हविषो जुषस्व RV_03.035.11.1{18} शुनं हुवेम ... RV_03.036.01.1{19} इमामू षु प्रभृतिं सातये धाः शश्वच्ः छश्वदूतिभिर्यादमानः RV_03.036.01.2{19} सुते-सुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत् RV_03.036.02.1{19} इन्द्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः RV_03.036.02.2{19} प्रयम्यमानान् प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः RV_03.036.03.1{19} पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे RV_03.036.03.2{19} यथापिबः पूर्व्यानिन्द्र सोमानेवा पाहि पन्यो अद्या नवीयान् RV_03.036.04.1{19} महानमत्रो वृजने विरप्श्युग्रं शवः पत्यते धृष्ण्वोजः RV_03.036.04.2{19} नाह विव्याच पृथिवी चनैनं यत् सोमासो हर्यश्वममन्दन् RV_03.036.05.1{19} महानुग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन RV_03.036.05.2{19} इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः RV_03.036.06.1{20} प्र यत् सिन्धवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः RV_03.036.06.2{20} अतश्चिदिन्द्रः सदसो वरीयान् यदीं सोमः पृणति दुग्धो अंशुः RV_03.036.07.1{20} समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः RV_03.036.07.2{20} अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः RV_03.036.08.1{20} ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि RV_03.036.08.2{20} अन्ना यदिन्द्रः प्रथमा व्याश वृत्रं जघन्वानवृणीत सोमम् RV_03.036.09.1{20} आ तू भर माकिरेतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं वसूनाम् RV_03.036.09.2{20} इन्द्र यत् ते माहिनं दत्रमस्त्यस्मभ्यं तद् धर्यश्व प्र यन्धि RV_03.036.10.1{20} अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः RV_03.036.10.2{20} अस्मे शतं शरदो जीवसे धा अस्मे वीरान् छश्वत इन्द्र शिप्रिन् RV_03.036.11.1{20} शुनं हुवेम ... RV_03.037.01.1{21} वार्त्रहत्याय शवसे पृतनाषाह्याय च RV_03.037.01.2{21} इन्द्र त्वा वर्तयामसि RV_03.037.02.1{21} अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो RV_03.037.02.2{21} इन्द्र कृण्वन्तु वाघतः RV_03.037.03.1{21} नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे RV_03.037.03.2{21} इन्द्राभिमातिषाह्ये RV_03.037.04.1{21} पुरुष्टुतस्य धामभिः शतेन महयामसि RV_03.037.04.2{21} इन्द्रस्य चर्षणीधृतः RV_03.037.05.1{21} इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे RV_03.037.05.2{21} भरेषु वाजसातये RV_03.037.06.1{22} वाजेषु सासहिर्भव त्वामीमहे शतक्रतो RV_03.037.06.2{22} इन्द्र वृत्रायहन्तवे RV_03.037.07.1{22} द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च RV_03.037.07.2{22} इन्द्र साक्ष्वाभिमातिषु RV_03.037.08.1{22} शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् RV_03.037.08.2{22} इन्द्र सोमंशतक्रतो RV_03.037.09.1{22} इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु RV_03.037.09.2{22} इन्द्र तानि तआ वृणे RV_03.037.10.1{22} अगन्निन्द्र श्रवो बृहद् द्युम्नं दधिष्व दुष्टरम् RV_03.037.10.2{22} उत् ते शुष्मं तिरामसि RV_03.037.11.1{22} अर्वावतो न आ गह्यथो शक्र परावतः RV_03.037.11.2{22} उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि RV_03.038.01.1{23} अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः RV_03.038.01.2{23} अभि प्रियाणि मर्मृशत् पराणि कवीन्रिछामि सन्दृशे सुमेधाः RV_03.038.02.1{23} इनोत पृछ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत द्याम् RV_03.038.02.2{23} इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणिग्मन् RV_03.038.03.1{23} नि षीमिदत्र गुह्या दधाना उत क्षत्राय रोदसी समञ्जन् RV_03.038.03.2{23} सं मात्राभिर्ममिरे येमुर् उर्वी अन्तर् मही समृते धायसे धुः RV_03.038.04.1{23} आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति स्वरोचिः RV_03.038.04.2{23} महत् तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ RV_03.038.05.1{23} असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः सन्ति पूर्वीः RV_03.038.05.2{23} दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे RV_03.038.06.1{24} त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि RV_03.038.06.2{24} अपश्यमत्र मनसा जगन्वान् व्रते गन्धर्वानपि वायुकेशान् RV_03.038.07.1{24} तदिन् न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यंगोः RV_03.038.07.2{24} अन्यद्-अन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन् RV_03.038.08.1{24} तदिन् न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत् RV_03.038.08.2{24} आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे RV_03.038.09.1{24} युवं प्रत्नस्य साधथो महो यद् दैवी स्वस्तिः परि णः स्यातम् RV_03.038.09.2{24} गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि RV_03.038.10.1{24} शुनं हुवेम ... RV_03.039.01.1{25} इन्द्रं मतिर्हृद आ वच्यमानाछा पतिं स्तोमतष्टा जिगाति RV_03.039.01.2{25} या जागृविर्विदथे शस्यमानेन्द्र यत् ते जायते विद्धि तस्य RV_03.039.02.1{25} दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना RV_03.039.02.2{25} भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजापित्र्या धीः RV_03.039.03.1{25} यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात् RV_03.039.03.2{25} वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता RV_03.039.04.1{25} नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः RV_03.039.04.2{25} इन्द्र एषां दृंहिता माहिनावानुद् गोत्राणि ससृजे दंसनावान् RV_03.039.05.1{25} सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन् RV_03.039.05.2{25} सत्यं तदिन्द्रो दसभिर्दशग्भिः सूर्यं विवेदतमसि क्षियन्तम् RV_03.039.06.1{26} इन्द्रो मधु सम्भृतमुस्रियायां पद्वद् विवेद शफवन् नमेगोः RV_03.039.06.2{26} गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान् RV_03.039.07.1{26} ज्योतिर्वृणीत तमसो विजानन्नारे स्याम दुरितादभीके RV_03.039.07.2{26} इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः RV_03.039.08.1{26} ज्योतिर्यज्ञाय रोदसी अनु ष्यादारे स्याम दुरितस्य भूरेः RV_03.039.08.2{26} भूरि चिद् धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् RV_03.039.09.1{26} शुनं हुवेम ... RV_03.040.01.1{01} इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे RV_03.040.01.2{01} स पाहि मध्वो अन्धसः RV_03.040.02.1{01} इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत RV_03.040.02.2{01} पिबा वृषस्व तातृपिम् RV_03.040.03.1{01} इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिः RV_03.040.03.2{01} तिर स्तवान विश्पते RV_03.040.04.1{01} इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते RV_03.040.04.2{01} क्षयं चन्द्रास इन्दवः RV_03.040.05.1{01} दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् RV_03.040.05.2{01} तव द्युक्षास इन्दवः RV_03.040.06.1{02} गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे RV_03.040.06.2{02} इन्द्र त्वादातमिद् यशः RV_03.040.07.1{02} अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता RV_03.040.07.2{02} पीत्वी सोमस्य वावृधे RV_03.040.08.1{02} अर्वावतो न आ गहि परावतश्च वृत्रहन् RV_03.040.08.2{02} इमा जुषस्व नो गिरः RV_03.040.09.1{02} यदन्तरा परावतमर्वावतं च हूयसे RV_03.040.09.2{02} इन्द्रेह तत आ गहि RV_03.041.01.1{03} आ तू न इन्द्र मद्र्यग् घुवानः सोमपीतये RV_03.041.01.2{03} हरिभ्यां याह्यद्रिवः RV_03.041.02.1{03} सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक् RV_03.041.02.2{03} अयुज्रन् प्रातरद्रयः RV_03.041.03.1{03} इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद RV_03.041.03.2{03} वीहि शूर पुरोळाशम् RV_03.041.04.1{03} रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् RV_03.041.04.2{03} उक्थेष्विन्द्र गिर्वणः RV_03.041.05.1{03} मतयः सोमपामुरुं रिहन्ति शवसस् पतिम् RV_03.041.05.2{03} इन्द्रं वत्सं न मातरः RV_03.041.06.1{04} स मन्दस्वा ह्यन्धसो राधसे तन्वा महे RV_03.041.06.2{04} न स्तोतारं निदे करः RV_03.041.07.1{04} वयमिन्द्र त्वायवो हविष्मन्तो जरामहे RV_03.041.07.2{04} उत त्वमस्मयुर्वसो RV_03.041.08.1{04} मारे अस्मद् वि मुमुचो हरिप्रियार्वां याहि RV_03.041.08.2{04} इन्द्र स्वधावोमत्स्वेह RV_03.041.09.1{04} अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना RV_03.041.09.2{04} घृतस्नूबर्हिरासदे RV_03.042.01.1{05} उप नः सुतमा गहि सोममिन्द्र गवाशिरम् RV_03.042.01.2{05} हरिभ्यां यस्ते अस्मयुः RV_03.042.02.1{05} तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् RV_03.042.02.2{05} कुविन् न्वस्य तृप्णवः RV_03.042.03.1{05} इन्द्रमित्था गिरो ममाछागुरिषिता इतः RV_03.042.03.2{05} आवृते सोमपीतये RV_03.042.04.1{05} इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे RV_03.042.04.2{05} उक्थेभिः कुविदागमत् RV_03.042.05.1{05} इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो RV_03.042.05.2{05} जठरे वाजिनीवसो RV_03.042.06.1{06} विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे RV_03.042.06.2{06} अधा तेसुम्नमीमहे RV_03.042.07.1{06} इममिन्द्र गवाशिरं यवाशिरं च नः पिब RV_03.042.07.2{06} आगत्या वृषभिः सुतम् RV_03.042.08.1{06} तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये RV_03.042.08.2{06} एष रारन्तु ते हृदि RV_03.042.09.1{06} त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे RV_03.042.09.2{06} कुशिकासो अवस्यवः RV_03.043.01.1{07} आ याह्यर्वां उप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम् RV_03.043.01.2{07} प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते RV_03.043.02.1{07} आ याहि पूर्वीरति चर्षणीरानर्य आशिष उप नो हरिभ्याम् RV_03.043.02.2{07} इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः RV_03.043.03.1{07} आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम् RV_03.043.03.2{07} अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम् RV_03.043.04.1{07} आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा RV_03.043.04.2{07} धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद् वन्दनानि RV_03.043.05.1{07} कुविन् मा गोपां करसे जनस्य कुविद् राजानं मघवन्नृजीषिन् RV_03.043.05.2{07} कुविन् म ऋषिं पपिवांसं सुतस्य कुविन् मे वस्वो अमृतस्य शिक्षाः RV_03.043.06.1{07} आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु RV_03.043.06.2{07} प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो वृषभस्य मूराः RV_03.043.07.1{07} इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार RV_03.043.07.2{07} यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप गोत्रा ववर्थ RV_03.043.08.1{07} शुनं हुवेम ... RV_03.044.01.1{08} अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः RV_03.044.01.2{08} जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम् RV_03.044.02.1{08} हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः RV_03.044.02.2{08} विद्वांष्चिकित्वान् हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः RV_03.044.03.1{08} द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् RV_03.044.03.2{08} अधारयद् धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत् RV_03.044.04.1{08} जज्ञानो हरितो वृषा विश्वमा भाति रोचनम् RV_03.044.04.2{08} हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम् RV_03.044.05.1{08} इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीवृतम् RV_03.044.05.2{08} अपावृणोद् धरिभिरद्रिभिः सुतमुद् गा हरिभिराजत RV_03.045.01.1{09} आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः RV_03.045.01.2{09} मा त्वा केचिन् नि यमन् विं न पाशिनो ऽति धन्वेव तानिहि RV_03.045.02.1{09} वृत्रखादो वलंरुजः पुरां दर्मो अपामजः RV_03.045.02.2{09} स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा चिदारुजः RV_03.045.03.1{09} गम्भीरानुदधीन्रिव क्रतुं पुष्यसि गा इव RV_03.045.03.2{09} प्र सुगोपायवसं धेनवो यथा ह्रदं कुल्या इवाशत RV_03.045.04.1{09} आ नस्तुजं रयिं भरांशं न प्रतिजानते RV_03.045.04.2{09} वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र सम्पारणं वसु RV_03.045.05.1{09} स्वयुरिन्द्र स्वराऌ असि स्मद्दिष्टिः स्वयशस्तरः RV_03.045.05.2{09} स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः RV_03.046.01.1{10} युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः RV_03.046.01.2{10} अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि RV_03.046.02.1{10} महानसि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान् RV_03.046.02.2{10} एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् RV_03.046.03.1{10} प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः RV_03.046.03.2{10} प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षाद् ऋजीषी RV_03.046.04.1{10} उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम् RV_03.046.04.2{10} इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवतआ विशन्ति RV_03.046.05.1{10} यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया RV_03.046.05.2{10} तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ RV_03.047.01.1{11} मरुत्वानिन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय RV_03.047.01.2{11} आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् RV_03.047.02.1{11} सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् RV_03.047.02.2{11} जहि शत्रून्रप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः RV_03.047.03.1{11} उत ऋतुभिरृतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः RV_03.047.03.2{11} यानाभजो मरुतो ये त्वान्वहन् वृत्रमदधुस्तुभ्यमोजः RV_03.047.04.1{11} ये त्वाहिहत्ये मघवन्नवर्धन् ये शाम्बरे हरिवो ये गविष्टौ RV_03.047.04.2{11} ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः RV_03.047.05.1{11} मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् RV_03.047.05.2{11} विश्वासाहमवसे नूतनायोग्रं सहोदामिह तंहुवेम RV_03.048.01.1{12} सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य RV_03.048.01.2{12} साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य RV_03.048.02.1{12} यज्जायथास्तदहरस्य कामे ऽंशोः पीयूषमपिबो गिरिष्ठाम् RV_03.048.02.2{12} तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे RV_03.048.03.1{12} उपस्थाय मातरमन्नमइट्ट तिग्ममपश्यदभि सोममूधः RV_03.048.03.2{12} प्रयावयन्नचरद् गृत्सो अन्यान् महानि चक्रे पुरुधप्रतीकः RV_03.048.04.1{12} उग्रस्तुराषाऌ अभिभूत्योजा यथावशं तन्वं चक्र एषः RV_03.048.04.2{12} त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु RV_03.048.05.1{12} शुनं हुवेम ... RV_03.049.01.1{13} शंसा महामिन्द्रं यस्मिन् विश्वा आ कृष्टयः सोमपाः काममव्यन् RV_03.049.01.2{13} यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः RV_03.049.02.1{13} यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् RV_03.049.02.2{13} इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः RV_03.049.03.1{13} सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान् RV_03.049.03.2{13} भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः RV_03.049.04.1{13} धर्ता दिवो रजसस् पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान् RV_03.049.04.2{13} क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् RV_03.049.05.1{13} शुनं हुवेम ... RV_03.050.01.1{14} इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् RV_03.050.01.2{14} ओरुव्यचाः पृणतामेभिरन्नैरास्य हविस्तन्वःकामम् ऋध्याः RV_03.050.02.1{14} आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः RV_03.050.02.2{14} इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य सुषुतस्य चारोः RV_03.050.03.1{14} गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं ज्यैष्ठ्याय धायसे गृणानाः RV_03.050.03.2{14} मन्दानः सोमं पपिवान् ऋजीषिन् समस्मभ्यं पुरुधा गा इषण्य RV_03.050.04.1{14} इमं कामं ... RV_03.050.05.1{14} शुनं हुवेम ... RV_03.051.01.1{15} चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत RV_03.051.01.2{15} वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवे-दिवे RV_03.051.02.1{15} शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः RV_03.051.02.2{15} वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् RV_03.051.03.1{15} आकरे वसोर्जरिता पनस्यते ऽनेहस स्तुभ इन्द्रो दुवस्यति RV_03.051.03.2{15} विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि RV_03.051.04.1{15} नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता सबाधः RV_03.051.04.2{15} सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे RV_03.051.05.1{15} पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति RV_03.051.05.2{15} इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि RV_03.051.06.1{16} तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व RV_03.051.06.2{16} बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयोधाः RV_03.051.07.1{16} इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य RV_03.051.07.2{16} तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयःसुयज्ञाः RV_03.051.08.1{16} स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः RV_03.051.08.2{16} जातं यत् त्वा परि देवा अभूषन् महे भराय पुरुहूत विश्वे RV_03.051.09.1{16} अप्तूर्ये मरुत आपिरेषो ऽमन्दन्निन्द्रमनु दातिवाराः RV_03.051.09.2{16} तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे RV_03.051.10.1{16} इदं ह्यन्वोजसा सुतं राधानां पते RV_03.051.10.2{16} पिबा त्वस्य गिर्वणः RV_03.051.11.1{16} यस्ते अनु स्वधामसत् सुते नि यछ तन्वम् RV_03.051.11.2{16} स त्वा ममत्तु सोम्यम् RV_03.051.12.1{16} प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः RV_03.051.12.2{16} प्र बाहू शूर राधसे RV_03.052.01.1{17} धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् RV_03.052.01.2{17} इन्द्र प्रातर्जुषस्व नः RV_03.052.02.1{17} पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च RV_03.052.02.2{17} तुभ्यं हव्यानि सिस्रते RV_03.052.03.1{17} पुरोळाशं च नो घसो जोषयासे गिरश्च नः RV_03.052.03.2{17} वधूयुरिव योषणाम् RV_03.052.04.1{17} पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः RV_03.052.04.2{17} इन्द्र क्रतुर्हि ते बृहन् RV_03.052.05.1{17} माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेहचारुम् RV_03.052.05.2{17} प्र यत् स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे RV_03.052.06.1{18} तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः RV_03.052.06.2{18} ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः RV_03.052.07.1{18} पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः RV_03.052.07.2{18} अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् RV_03.052.08.1{18} प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम् RV_03.052.08.2{18} दिवे-दिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो RV_03.053.01.1{19} इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः RV_03.053.01.2{19} वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिळया मदन्ता RV_03.053.02.1{19} तिष्ठा सु कं मघवन् मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि RV_03.053.02.2{19} पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः RV_03.053.03.1{19} शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् RV_03.053.03.2{19} एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम् RV_03.053.04.1{19} जायेदस्तं मघवन् सेदु योनिस्तदित् त्वा युक्ता हरयो वहन्तु RV_03.053.04.2{19} यदा कदा च सुनवाम सोममग्निष् ट्वा दूतो धन्वात्यछ RV_03.053.05.1{19} परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् RV_03.053.05.2{19} यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य RV_03.053.06.1{20} अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जया सुरणंगृहे ते RV_03.053.06.2{20} यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनोदक्षिणावत् RV_03.053.07.1{20} इमे भोजा अङ्गिरसो विरूपा दिवस् पुत्रासो असुरस्य वीराः RV_03.053.07.2{20} विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः RV_03.053.08.1{20} रूपं-रूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम् RV_03.053.08.2{20} त्रिर्यद् दिवः परि मुहूर्तमागात् स्वैर्मन्त्रैरनृतुपा ऋतावा RV_03.053.09.1{20} महान् ऋषिर्देवजा देवजूतो ऽस्तभ्नात् सिन्धुमर्णवं नृचक्षाः RV_03.053.09.2{20} विश्वामित्रो यदवहत् सुदासमप्रियायत कुशिकेभिरिन्द्रः RV_03.053.10.1{20} हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा RV_03.053.10.2{20} देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु RV_03.053.11.1{21} उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः RV_03.053.11.2{21} राजा वृत्रं जङ्घनत् प्रागपागुदगथा यजाते वर आ पृथिव्याः RV_03.053.12.1{21} य इमे रोदसी उभे अहमिन्द्रमतुष्टवम् RV_03.053.12.2{21} विश्वामित्रस्यरक्षति ब्रह्मेदं भारतं जनम् RV_03.053.13.1{21} विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे RV_03.053.13.2{21} करदिन् नः सुराधसः RV_03.053.14.1{21} किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्तिघर्मम् RV_03.053.14.2{21} आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः RV_03.053.15.1{21} ससर्परीरमतिं बाधमाना बृहन् मिमाय जमदग्निदत्ता RV_03.053.15.2{21} आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यम् RV_03.053.16.1{22} ससर्परीरभरत् तूयमेभ्यो ऽधि श्रवः पाञ्चजन्यासु कृष्टिषु RV_03.053.16.2{22} सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः RV_03.053.17.1{22} स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि RV_03.053.17.2{22} इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व RV_03.053.18.1{22} बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः RV_03.053.18.2{22} बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि RV_03.053.19.1{22} अभि व्ययस्व खदिरस्य सारमोजो धेहि स्पन्दने शिंशपायाम् RV_03.053.19.2{22} अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः RV_03.053.20.1{22} अयमस्मान् वनस्पतिर्मा च हा मा च रीरिषत् RV_03.053.20.2{22} स्वस्त्यागृहेभ्य आवसा आ विमोचनात् RV_03.053.21.1{23} इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व RV_03.053.21.2{23} यो नो द्वेष्ट्यधरः सस् पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु RV_03.053.22.1{23} परशुं चिद् वि तपति शिम्बलं चिद् वि वृश्चति RV_03.053.22.2{23} उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति RV_03.053.23.1{23} न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः RV_03.053.23.2{23} नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान् नयन्ति RV_03.053.24.1{23} इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वम् RV_03.053.24.2{23} हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि णयन्त्याजौ RV_03.054.01.1{24} इमं महे विदथ्याय शूषं शश्वत् कृत्व ईड्यय प्र जभ्रुः RV_03.054.01.2{24} शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः RV_03.054.02.1{24} महि महे दिवे अर्चा पृथिव्यै कामो म इछञ्चरति प्रजानन् RV_03.054.02.2{24} ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः RV_03.054.03.1{24} युवोरृतं रोदसी सत्यमस्तु महे षु णः सुविताय प्र भूतम् RV_03.054.03.2{24} इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् RV_03.054.04.1{24} उतो हि वां पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः RV_03.054.04.2{24} नरश्चिद् वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः RV_03.054.05.1{24} को अद्धा वेद क इह प्र वोचद् देवानछा पथ्या का समेति RV_03.054.05.2{24} ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु RV_03.054.06.1{25} कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते मदन्ती RV_03.054.06.2{25} नाना चक्राते सदनं यथा वः समानेन क्रतुना संविदाने RV_03.054.07.1{25} समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर्जागरूके RV_03.054.07.2{25} उत स्वसारा युवती भवन्ती आदु ब्रुवाते मिथुनानि नाम RV_03.054.08.1{25} विश्वेदेते जनिमा सं विविक्तो महो देवान् बिभ्रती न व्यथेते RV_03.054.08.2{25} एजद् ध्रुवं पत्यते विश्वमेकं चरत् पतत्रि विषुणं वि जातम् RV_03.054.09.1{25} सना पुराणमध्येम्यारान् महः पितुर्जनितुर्जामि तन् नः RV_03.054.09.2{25} देवासो यत्र पनितार एवैरुरौ पथि व्युते तस्थुरन्तः RV_03.054.10.1{25} इमं स्तोमं रोदसी प्र ब्रवीम्य् ऋदूदराः शृणवन्नग्निजिह्वाः RV_03.054.10.2{25} मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः RV_03.054.11.1{26} हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः RV_03.054.11.2{26} देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुवसर्वतातिम् RV_03.054.12.1{26} सुकृत् सुपाणिः स्ववान् ऋतावा देवस्त्वष्टावसे तानि नोधात् RV_03.054.12.2{26} पूषण्वन्त ऋभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट RV_03.054.13.1{26} विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः RV_03.054.13.2{26} सरस्वती शृणवन् यज्ञियासो धाता रयिं सहवीरं तुरासः RV_03.054.14.1{26} विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि ग्मन् RV_03.054.14.2{26} उरुक्रमः ककुहो यस्य पूर्विर्न मर्धन्ति युवतयोजनित्रीः RV_03.054.15.1{26} इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा RV_03.054.15.2{26} पुरन्दरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः RV_03.054.16.1{27} नासत्या मे पितरा बन्धुपृछा सजात्यमश्विनोश्चारु नाम RV_03.054.16.2{27} युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा RV_03.054.17.1{27} महत् तद् वः कवयश्चारु नाम यद् ध देव भवथ विश्व इन्द्रे RV_03.054.17.2{27} सख ऋभुभिः पुरुहूत प्रियेभिरिमां धियं सातये तक्षता नः RV_03.054.18.1{27} अर्यमा णो अदितिर्यज्ञियासो ऽदब्धानि वरुणस्य व्रतानि RV_03.054.18.2{27} युयोत नो अनपत्यानि गन्तोः प्रजावान् नः पशुमानस्तु गातुः RV_03.054.19.1{27} देवानां दूतः पुरुध प्रसूतो ऽनागान् नो वोचतु सर्वताता RV_03.054.19.2{27} शृणोतु नः पृथिवी द्यौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम् RV_03.054.20.1{27} शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः RV_03.054.20.2{27} आदित्यैर्नो अदितिः शृणोतु यछन्तु नो मरुतः शर्मभद्रम् RV_03.054.21.1{27} सदा सुगः पितुमानस्तु पन्था मध्व देवा ओषधीः सम्पिपृक्त RV_03.054.21.2{27} भगो मे अग्ने सख्ये न मृध्या उद् रायो अश्यां सदनं पुरुक्षोः RV_03.054.22.1{27} स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक् सं मिमीहि श्रवांसि RV_03.054.22.2{27} विश्वानग्ने पृत्सु तञ् जेषि शत्रूनहा विश्वा सुमना दीदिही नः RV_03.055.01.1{28} उषसः पूर्वा अध यद् व्यूषुर्महद् वि जज्ञे अक्षरं पदे गोः RV_03.055.01.2{28} व्रता देवानामुप नु प्रभूषन् महद् देवानामसुरत्वमेकम् RV_03.055.02.1{28} मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः RV_03.055.02.2{28} पुराण्योः सद्मनोः केतुरन्तर्म... RV_03.055.03.1{28} वि मे पुरुत्रा पतयन्ति कामाः शम्यछा दीद्ये पूर्व्याणि RV_03.055.03.2{28} समिद्धे अग्नाव् ऋतमिद् वदेम म... RV_03.055.04.1{28} समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु RV_03.055.04.2{28} अन्या वत्सं भरति क्षेति माता म... RV_03.055.05.1{28} आक्षित् पूर्वास्वपरा अनूरुत् सद्यो जातासु तरुणीष्वन्तः RV_03.055.05.2{28} अन्तर्वतीः सुवते अप्रवीता म... RV_03.055.06.1{29} शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः RV_03.055.06.2{29} मित्रस्य ता वरुणस्य व्रतानि म... RV_03.055.07.1{29} द्विमाता होता विदथेषु सम्राऌ अन्वग्रं चरति क्षेति बुध्नः RV_03.055.07.2{29} प्र रण्यानि रण्यवाचो भरन्ते म... RV_03.055.08.1{29} शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् RV_03.055.08.2{29} अन्तर्मतिश्चरति निष्षिधं गोर्म... RV_03.055.09.1{29} नि वेवेति पलितो दूत आस्वन्तर्महांश्चरति रोचनेन RV_03.055.09.2{29} वपूंषि बिभ्रदभि नो वि चष्टे म... RV_03.055.10.1{29} विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृतादधानः RV_03.055.10.2{29} अग्निष् टा विश्वा भुवनानि वेद म... RV_03.055.11.1{30} नाना चक्राते यम्या वपूंषि तयोरन्यद् रोचते कृष्णमन्यत् RV_03.055.11.2{30} श्यावी च यदरुषी च स्वसारौ म... RV_03.055.12.1{30} माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची RV_03.055.12.2{30} ऋतस्य ते सदसीळे अन्तर्म... RV_03.055.13.1{30} अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः RV_03.055.13.2{30} ऋतस्य सा पयसापिन्वतेळा म... RV_03.055.14.1{30} पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा RV_03.055.14.2{30} ऋतस्य सद्म वि चरामि विद्वान् म... RV_03.055.15.1{30} पदे इव निहिते दस्मे अन्तस्तयोरन्यद् गुह्यमाविरन्यत् RV_03.055.15.2{30} सध्रीचीना पथ्या सा विषूची म... RV_03.055.16.1{31} आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः RV_03.055.16.2{31} नव्या-नव्या युवतयो भवन्तीर्म... RV_03.055.17.1{31} यदन्यासु वृषभो रोरवीति सो अन्यस्मिन् यूथे नि दधातिरेतः RV_03.055.17.2{31} स हि क्षपावान् स भगः स राजा म... RV_03.055.18.1{31} वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः RV_03.055.18.2{31} षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति म... RV_03.055.19.1{31} देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधाजजान RV_03.055.19.2{31} इमा च विश्वा भुवनान्यस्य म... RV_03.055.20.1{31} मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे RV_03.055.20.2{31} शृण्वे वीरो विन्दमानो वसूनि म... RV_03.055.21.1{31} इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो नराजा RV_03.055.21.2{31} पुरःसदः शर्मसदो न वीरा म... RV_03.055.22.1{31} निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति RV_03.055.22.2{31} सखायस्ते वामभाजः स्याम म... RV_03.056.01.1{01} न ता मिनन्ति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि RV_03.056.01.2{01} न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः RV_03.056.02.1{01} षड् भारानेको अचरन् बिभर्त्य् ऋतं वर्षिष्ठमुप गाव आगुः तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहितेदर्श्येका RV_03.056.03.1{01} त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् RV_03.056.03.2{01} त्र्यनीकः पत्यते माहिनावान् स रेतोधा वृषभः शश्वतीनाम् RV_03.056.04.1{01} अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम RV_03.056.04.2{01} आपश्चिदस्मा अरमन्त देवीः पृथग् व्रजन्तीः परि षीमवृञ्जन् RV_03.056.05.1{01} त्री षधस्था सिन्धवस्त्रिः कवीनामुत त्रिमाता विदथेषु सम्राट् RV_03.056.05.2{01} ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः RV_03.056.06.1{01} त्रिरा दिवः सवितर्वार्याणि दिवे-दिव आ सुव त्रिर्नो अह्नः RV_03.056.06.2{01} त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे सातये धाः RV_03.056.07.1{01} त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी RV_03.056.07.2{01} आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय RV_03.056.08.1{01} त्रिरुत्तमा दूणशा रोचनानि त्रयो राजन्त्यसुरस्य वीराः RV_03.056.08.2{01} ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः RV_03.057.01.1{02} प्र मे विविक्वानविदन् मनीषां धेनुं चरन्तीं प्रयुतामगोपाम् RV_03.057.01.2{02} सद्यश्चिद् या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः RV_03.057.02.1{02} इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे RV_03.057.02.2{02} विश्वे यदस्यां रणयन्त देवाः प्र वो ऽत्र वसवः सुम्नमश्याम् RV_03.057.03.1{02} या जामयो वृष्ण इछन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् RV_03.057.03.2{02} अछा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि RV_03.057.04.1{02} अछा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा RV_03.057.04.2{02} इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः RV_03.057.05.1{02} या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची RV_03.057.05.2{02} तयेह विश्वानवसे यजत्राना सादय पायया चा मधूनि RV_03.057.06.1{02} या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद् देव चित्रा RV_03.057.06.2{02} तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् RV_03.058.01.1{03} धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः RV_03.058.01.2{03} आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनावजीगः RV_03.058.02.1{03} सुयुग् वहन्ति प्रति वाम् ऋतेनोर्ध्वा भवन्ति पितरेव मेधाः RV_03.058.02.2{03} जरेथामस्मद् वि पणेर्महीषां युवोरवश्चकृमा यातमर्वाक् RV_03.058.03.1{03} सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः RV_03.058.03.2{03} किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः RV_03.058.04.1{03} आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते RV_03.058.04.2{03} इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे RV_03.058.05.1{03} तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु RV_03.058.05.2{03} एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम् RV_03.058.06.1{04} पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् RV_03.058.06.2{04} पुनः कृण्वानाः सख्या शिवानि मध्वा मदेमसह नू समानाः RV_03.058.07.1{04} अश्विना वायुना युवं सुदक्षा नियुद्भिष् च सजोषसा युवाना RV_03.058.07.2{04} नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू RV_03.058.08.1{04} अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः RV_03.058.08.2{04} रथो ह वाम् ऋतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः RV_03.058.09.1{04} अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे RV_03.058.09.2{04} रथो ह वां भूरि वर्पः करिक्रत् सुतावतो निष्कृतमागमिष्ठः RV_03.059.01.1{05} मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् RV_03.059.01.2{05} मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यंघृतवज्जुहोत RV_03.059.02.1{05} प्र स मित्र मर्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन RV_03.059.02.2{05} न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात् RV_03.059.03.1{05} अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः RV_03.059.03.2{05} आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम RV_03.059.04.1{05} अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः RV_03.059.04.2{05} तस्य वयं ... RV_03.059.05.1{05} महानादित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः RV_03.059.05.2{05} तस्मा एतत् पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत RV_03.059.06.1{06} मित्रस्य चर्षणीधृतो ऽवो देवस्य सानसि RV_03.059.06.2{06} द्युम्नं चित्रश्रवस्तमम् RV_03.059.07.1{06} अभि यो महिना दिवं मित्रो बभूव सप्रथाः RV_03.059.07.2{06} अभि श्रवोभिः पृथिवीम् RV_03.059.08.1{06} मित्राय पञ्च येमिरे जना अभिष्टिशवसे RV_03.059.08.2{06} स देवान् विश्वान् बिभर्ति RV_03.059.09.1{06} मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे RV_03.059.09.2{06} इष इष्टव्रताअकः RV_03.060.01.1{07} इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा RV_03.060.01.2{07} याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश RV_03.060.02.1{07} याभिः शचीभिश्चमसानपिंशत यया धिया गामरिणीत चर्मणः RV_03.060.02.2{07} येन हरी मनसा निरतक्षत तेन देवत्वम् ऋभवः समानश RV_03.060.03.1{07} इन्द्रस्य सख्यम् ऋभवः समानशुर्मनोर्नपातो अपसो दधन्विरे RV_03.060.03.2{07} सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया RV_03.060.04.1{07} इन्द्रेण याथ सरथं सुते सचानथो वशानां भवथासह श्रिया RV_03.060.04.2{07} न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च RV_03.060.05.1{07} इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः RV_03.060.05.2{07} धियेषितो मघवन् दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः RV_03.060.06.1{07} इन्द्र ऋभुमान् वाजवान् मत्स्वेह नो ऽस्मिन् सवने शच्या पुरुष्टुत RV_03.060.06.2{07} इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः RV_03.060.07.1{07} इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियम् RV_03.060.07.2{07} शतं केतेभिरिषिरेभिरायवे सहस्रणीथोअध्वरस्य होमनि RV_03.061.01.1{08} उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि RV_03.061.01.2{08} पुराणी देवि युवतिः पुरन्धिरनु व्रतं चरसि विश्ववारे RV_03.061.02.1{08} उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती RV_03.061.02.2{08} आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये RV_03.061.03.1{08} उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः RV_03.061.03.2{08} समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व RV_03.061.04.1{08} अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी RV_03.061.04.2{08} स्वर्जनन्ती सुभगा सुदंसा आन्ताद् दिवः पप्रथ आ पृथिव्याः RV_03.061.05.1{08} अछा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम् RV_03.061.05.2{08} ऊर्ध्वं मधुधा दिवि पाजो अश्रेत् प्र रोचना रुरुचे रण्वसन्दृक् RV_03.061.06.1{08} ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् RV_03.061.06.2{08} आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः RV_03.061.07.1{08} ऋतस्य बुध्न उषसामिषण्यन् वृषा मही रोदसी आ विवेश RV_03.061.07.2{08} मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा RV_03.062.01.1{09} इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् RV_03.062.01.2{09} क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः RV_03.062.02.1{09} अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति RV_03.062.02.2{09} सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवम्मे RV_03.062.03.1{09} अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः RV_03.062.03.2{09} अस्मान् वरूत्रीः शरणैरवन्त्वस्मान् होत्रा भारती दक्षिणाभिः RV_03.062.04.1{09} बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य RV_03.062.04.2{09} रास्व रत्नानि दाशुषे RV_03.062.05.1{09} शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत RV_03.062.05.2{09} अनाम्योज आचके RV_03.062.06.1{10} वृषभं चर्षणीनां विश्वरूपमदाभ्यम् RV_03.062.06.2{10} बृहस्पतिंवरेण्यम् RV_03.062.07.1{10} इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी RV_03.062.07.2{10} अस्माभिस्तुभ्यं शस्यते RV_03.062.08.1{10} तां जुषस्व गिरं मम वाजयन्तीमवा धियम् RV_03.062.08.2{10} वधूयुरिव योषणाम् RV_03.062.09.1{10} यो विश्वाभि विपश्यति भुवना सं च पश्यति RV_03.062.09.2{10} स नः पूषाविता भुवत् RV_03.062.10.1{10} तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि RV_03.062.10.2{10} धियो यो नः प्रचोदयात् RV_03.062.11.1{11} देवस्य सवितुर्वयं वाजयन्तः पुरन्ध्या RV_03.062.11.2{11} भगस्य रातिमीमहे RV_03.062.12.1{11} देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः RV_03.062.12.2{11} नमस्यन्ति धियेषिताः RV_03.062.13.1{11} सोमो जिगाति गातुविद् देवानामेति निष्कृतम् RV_03.062.13.2{11} ऋतस्य योनिमासदम् RV_03.062.14.1{11} सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे RV_03.062.14.2{11} अनमीवा इषस् करत् RV_03.062.15.1{11} अस्माकमायुर्वर्धयन्नभिमातीः सहमानः RV_03.062.15.2{11} सोमः सधस्थमासदत् RV_03.062.16.1{11} आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् RV_03.062.16.2{11} मध्वा रजांसि सुक्रतू RV_03.062.17.1{11} उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः RV_03.062.17.2{11} द्राघिष्ठाभिः शुचिव्रता RV_03.062.18.1{11} गृणाना जमदग्निना योनाव् ऋतस्य सीदतम् RV_03.062.18.2{11} pàt0ü सोमं0ऋतावृधा