RGVEDA 2


% EXCERPTS FROM README:

% The edition used was that of Aufrecht, 1877. Apparently the edition was
% compiled by H.S. Ananthanarayana and W. P. Lehman.
% It is a "research-only" text.
% Reputedly, it was verified against Grassmann, 1876-77.


THE MODIFIED VERSE NUMBERING:

two digits for Mandala.
three digits for Sukta.
two digits for verse.
one digit for line.
{two digits for varga}

e.g.: 01.001.01.1{01}




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








RV_02.001.01.1{17} tvamagne dyubhistvamāśuśukṣaṇistvamadbhyastvamaśmanas pari
RV_02.001.01.2{17} tvaṃ vanebhyastvamoṣadhībhyastvaṃ nṛṇāṃ nṛpate jāyase śuciḥ
RV_02.001.02.1{17} tavāgne hotraṃ tava potraṃ ṛtviyaṃ tava neṣṭraṃ tvamagnid ṛtāyataḥ
RV_02.001.02.2{17} tava praśāstraṃ tvamadhvarīyasi brahmā cāsi gṛhapatiśca no dame
RV_02.001.03.1{17} tvamagna indro vṛṣabhaḥ satāmasi tvaṃ viṣṇururugāyo namasyaḥ
RV_02.001.03.2{17} tvaṃ brahmā rayivid brahmaṇas pate tvaṃ vidhartaḥsacase purandhyā
RV_02.001.04.1{17} tvamagne rājā varuṇo dhṛtavratastvaṃ mitro bhavasi dasma īḍyaḥ
RV_02.001.04.2{17} tvamaryamā satpatiryasya sambhujaṃ tvamaṃśo vidathe deva bhājayuḥ
RV_02.001.05.1{17} tvamagne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam
RV_02.001.05.2{17} tvamāśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ
RV_02.001.06.1{18} tvamagne rudro asuro maho divastvaṃ śardho mārutaṃ pṛkṣa īśiṣe
RV_02.001.06.2{18} tvaṃ vātairaruṇairyāsi śaṃgayastvaṃ pūṣā vidhataḥ pāsi nu tmanā
RV_02.001.07.1{18} tvamagne draviṇodā araṃkṛte tvaṃ devaḥ savitā ratnadhāasi
RV_02.001.07.2{18} tvaṃ bhago nṛpate vasva īśiṣe tvaṃ pāyurdame yaste'vidhat
RV_02.001.08.1{18} tvamagne dama ā viśpatiṃ viśastvāṃ rājānaṃ suvidatraṃ ṛñjate
RV_02.001.08.2{18} tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati
RV_02.001.09.1{18} tvāmagne pitaramiṣṭibhirnarastvāṃ bhrātrāya śamyā tanūrucam
RV_02.001.09.2{18} tvaṃ putro bhavasi yaste 'vidhat tvaṃ sakhā suśevaḥ pāsyādhṛṣaḥ
RV_02.001.10.1{18} tvamagna ṛbhurāke namasyastvaṃ vājasya kṣumato rāya īśiṣe
RV_02.001.10.2{18} tvaṃ vi bhāsyanu dakṣi dāvane tvaṃ viśikṣurasiyajñamātaniḥ
RV_02.001.11.1{19} tvamagne aditirdeva dāśuṣe tvaṃ hotrā bhāratī vardhasegirā
RV_02.001.11.2{19} tvamiḷā ṣatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī
RV_02.001.12.1{19} tvamagne subhṛta uttamaṃ vayastava spārhe varṇa ā sandṛśi śriyaḥ
RV_02.001.12.2{19} tvaṃ vājaḥ prataraṇo bṛhannasi tvaṃ rayirbahulo viśvatas pṛthuḥ
RV_02.001.13.1{19} tvāmagna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaścakrirekave
RV_02.001.13.2{19} tvāṃ rātiṣāco adhvareṣu saścire tve devā haviradantyāhutam
RV_02.001.14.1{19} tve agne viśve anṛtāso adruha āsā devā haviradantyāhutam
RV_02.001.14.2{19} tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ
RV_02.001.15.1{19} tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca devaricyase
RV_02.001.15.2{19} pṛkṣo yadatra mahinā vi te bhuvadanu dyāvāpṛthivī rodasī ubhe
RV_02.001.16.1{19} ye stotṛbhyo goagrāmaśvapeśasamagne rātimupasṛjanti sūrayaḥ
RV_02.001.16.2{19} asmāñca tāṃśca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ

RV_02.002.01.1{20} yajñena vardhata jātavedasamagniṃ yajadhvaṃ haviṣā tanā girā
RV_02.002.01.2{20} samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃvṛjaneṣu dhūrṣadam
RV_02.002.02.1{20} abhi tvā naktīruṣaso vavāśire 'gne vatsaṃ na svasareṣudhenavaḥ
RV_02.002.02.2{20} diva ivedaratirmānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ
RV_02.002.03.1{20} taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyoraratiṃnyerire
RV_02.002.03.2{20} rathamiva vedyaṃ śukraśociṣamagniṃ mitraṃ nakṣitiṣu praśaṃsyam
RV_02.002.04.1{20} tamukṣamāṇaṃ rajasi sva ā dame candramiva surucaṃ hvāra ā dadhuḥ
RV_02.002.04.2{20} pṛśnyāḥ pataraṃ citayantamakṣabhiḥ pātho na pāyuṃ janasī ubhe anu
RV_02.002.05.1{20} sa hotā viśvaṃ pari bhūtvadhvaraṃ tamu havyairmanuṣa ṛñjate girā
RV_02.002.05.2{20} hiriśipro vṛdhasānāsu jarbhurad dyaurna stṛbhiścitayad rodasī anu
RV_02.002.06.1{21} sa no revat samidhānaḥ svastaye sandadasvān rayimasmāsu dīdihi
RV_02.002.06.2{21} ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣodeva vītaye
RV_02.002.07.1{21} dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi
RV_02.002.07.2{21} prācī dyāvāpṛthivī brahmaṇā kṛdhi svarṇa śukramuṣaso vi didyutaḥ
RV_02.002.08.1{21} sa idhāna uṣaso rāmyā anu svarṇa dīdedaruṣeṇa bhānunā
RV_02.002.08.2{21} hotrābhiragnirmanuṣaḥ svadhvaro rājā viśāmatithiścārurāyave
RV_02.002.09.1{21} evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā
RV_02.002.09.2{21} duhānā dhenurvṛjaneṣu kārave tmanā śatinaṃ pururūpamiṣaṇi
RV_02.002.10.1{21} vayamagne arvatā vā suvīryaṃ brahmaṇā vā citayemā janānati
RV_02.002.10.2{21} asmākaṃ dyumnamadhi pañca kṛṣṭiṣūccā svarṇaśuśucīta duṣṭaram
RV_02.002.11.1{21} sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ
RV_02.002.11.2{21} yamagne yajñamupayanti vājino nitye toke dīdivāṃsaṃ sve dame
RV_02.002.12.1{21} ubhayāso jātavedaḥ syāma te stotāro agne sūrayaśca śarmaṇi
RV_02.002.12.2{21} vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ
RV_02.002.13.1{21} ye stotṛbhyo ...

RV_02.003.01.1{22} samiddho agnirnihitaḥ pṛthivyāṃ pratyaṃ viśvāni bhuvanānyasthāt
RV_02.003.01.2{22} hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatvagnirarhan
RV_02.003.02.1{22} narāśaṃsaḥ prati dhāmānyañjan tisro divaḥ prati mahnā svarciḥ
RV_02.003.02.2{22} ghṛtapruṣā manasā havyamundan mūrdhan yajñasya samanaktu devān
RV_02.003.03.1{22} īḷito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya
RV_02.003.03.2{22} sa ā vaha marutāṃ śardho acyutamindraṃ naro barhiṣadaṃ yajadhvam
RV_02.003.04.1{22} deva barhirvardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedyasyām
RV_02.003.04.2{22} ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ
RV_02.003.05.1{22} vi śrayantāmurviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ
RV_02.003.05.2{22} vyacasvatīrvi prathantāmajuryā varṇaṃ punānāyaśasaṃ suvīram
RV_02.003.06.1{23} sādhvapāṃsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite
RV_02.003.06.2{23} tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī
RV_02.003.07.1{23} daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ saṃ ṛcāvapuṣṭarā
RV_02.003.07.2{23} devān yajantāv ṛtuthā samañjato nābhā pṛthivyā adhi sānuṣu triṣu
RV_02.003.08.1{23} sarasvatī sādhayantī dhiyaṃ na iḷā devī bhāratī viśvatūrtiḥ
RV_02.003.08.2{23} tisro devīḥ svadhayā barhiredamachidraṃ pāntuśaraṇaṃ niṣadya
RV_02.003.09.1{23} piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ
RV_02.003.09.2{23} prajāṃ tvaṣṭā vi ṣyatu nābhimasme athā devānāmapyetu pāthaḥ
RV_02.003.10.1{23} vanaspatiravasṛjannupa sthādagnirhaviḥ sūdayāti pra dhībhiḥ
RV_02.003.10.2{23} tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam
RV_02.003.11.1{23} ghṛtaṃ mimikṣe ghṛtamasya yonirghṛte śrito ghṛtaṃ vasya dhāma
RV_02.003.11.2{23} anuṣvadhamā vaha mādayasva svāhākṛtaṃ vṛṣabha vakṣi havyam

RV_02.004.01.1{24} huve vaḥ sudyotmānaṃ suvṛktiṃ viśāmagnimatithiṃ suprayasam
RV_02.004.01.2{24} mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ
RV_02.004.02.1{24} imaṃ vidhanto apāṃ sadhasthe dvitādadhurbhṛgavo vikṣvāyoḥ
RV_02.004.02.2{24} eṣa viśvānyabhyastu bhūmā devānāmagniraratirjīrāśvaḥ
RV_02.004.03.1{24} agniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto namitram
RV_02.004.03.2{24} sa dīdayaduśatīrūrmyā ā dakṣāyyo yo dāsvate dama ā
RV_02.004.04.1{24} asya raṇvā svasyeva puṣṭiḥ sandṛṣṭirasya hiyānasya dakṣoḥ
RV_02.004.04.2{24} vi yo bharibhradoṣadhīṣu jihvāmatyo na rathyo dodhavīti vārān
RV_02.004.05.1{24} ā yan me abhvaṃ vanadaḥ panantośigbhyo nāmimīta varṇam
RV_02.004.05.2{24} sa citreṇa cikite raṃsu bhāsā jujurvān yo muhurā yuvā bhūt
RV_02.004.06.1{25} ā yo vanā tātṛṣāṇo na bhāti vārṇa pathā rathyevasvānīt
RV_02.004.06.2{25} kṛṣṇādhvā tapū raṇvaściketa dyauriva smayamāno nabhobhiḥ
RV_02.004.07.1{25} sa yo vyasthādabhi dakṣadurvīṃ paśurnaiti svayuragopāḥ
RV_02.004.07.2{25} agniḥ śociṣmānatasānyuṣṇan kṛṣṇavyathirasvadayan na bhūma
RV_02.004.08.1{25} nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi
RV_02.004.08.2{25} asme agne saṃyadvīraṃ bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃrayiṃ dāḥ
RV_02.004.09.1{25} tvayā yathā gṛtsamadāso agne guhā vanvanta uparānabhi ṣyuḥ
RV_02.004.09.2{25} suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ

RV_02.005.01.1{26} hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye
RV_02.005.01.2{26} prayakṣañ jenyaṃ vasu śakema vājino yamam
RV_02.005.02.1{26} ā yasmin sapta raśmayastatā yajñasya netari
RV_02.005.02.2{26} manuṣvad daivyamaṣṭamaṃ potā viśvaṃ tadinvati
RV_02.005.03.1{26} dadhanve vā yadīmanu vocad brahmāṇi veru tat
RV_02.005.03.2{26} pari viśvāni kāvyā nemiścakramivābhavat
RV_02.005.04.1{26} sākaṃ hi śucinā śuciḥ praśāstā kratunājani
RV_02.005.04.2{26} vidvānasya vratā dhruvā vayā ivānu rohate
RV_02.005.05.1{26} tā asya varṇamāyuvo neṣṭuḥ sacanta dhenavaḥ
RV_02.005.05.2{26} kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayuḥ
RV_02.005.06.1{26} yadī māturupa svasā ghṛtaṃ bharantyasthita
RV_02.005.06.2{26} tāsāmadhvaryurāgatau yavo vṛṣṭīva modate
RV_02.005.07.1{26} svaḥ svāya dhāyase kṛṇutāṃ ṛtvig ṛtvijam
RV_02.005.07.2{26} stomaṃ yajñaṃ cādaraṃ vanemā rarimā vayam
RV_02.005.08.1{26} yatha vidvānaraṃ karad viśvebhyo yajatebhyaḥ ayamagne tve api yaṃ yajñaṃ cakṛmā vayam

RV_02.006.01.1{27} imāṃ me agne samidhamimāmupasadaṃ vaneḥ
RV_02.006.01.2{27} imā u ṣu śrudhī giraḥ
RV_02.006.02.1{27} ayā te agne vidhemorjo napādaśvamiṣṭe
RV_02.006.02.2{27} enā sūktena sujāta
RV_02.006.03.1{27} taṃ tvā gīrbhirgirvaṇasaṃ draviṇasyuṃ draviṇodaḥ
RV_02.006.03.2{27} saparyema saparyavaḥ
RV_02.006.04.1{27} sa bodhi sūrirmaghavā vasupate vasudāvan
RV_02.006.04.2{27} yuyodhyasmad dveṣāṃsi
RV_02.006.05.1{27} sa no vṛṣtiṃ divas pari sa no vājamanarvāṇam
RV_02.006.05.2{27} sa naḥ sahasriṇīriṣaḥ
RV_02.006.06.1{27} īḷānāyāvasyave yaviṣṭha dūta no girā
RV_02.006.06.2{27} yajiṣṭha hotarā gahi
RV_02.006.07.1{27} antarhyagna īyase vidvān janmobhayā kave
RV_02.006.07.2{27} dūto janyevamitryaḥ
RV_02.006.08.1{27} sa vidvānā ca piprayo yakṣi cikitva ānuṣak
RV_02.006.08.2{27} ā cāsmin satsi barhiṣi

RV_02.007.01.1{28} śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantamā bhara
RV_02.007.01.2{28} vaso puruspṛhaṃ rayim
RV_02.007.02.1{28} mā no arātirīśata devasya martyasya ca
RV_02.007.02.2{28} parṣi tasyā utadviṣaḥ
RV_02.007.03.1{28} viśvā uta tvayā vayaṃ dhārā udanyā iva
RV_02.007.03.2{28} ati gāhemahi dviṣaḥ
RV_02.007.04.1{28} śuciḥ pāvaka vandyo 'gne bṛhad vi rocase
RV_02.007.04.2{28} tvaṃ ghṛtebhirāhutaḥ
RV_02.007.05.1{28} tvaṃ no asi bhāratāgne vaśābhirukṣabhiḥ
RV_02.007.05.2{28} aṣṭāpadībhirāhutaḥ
RV_02.007.06.1{28} drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ
RV_02.007.06.2{28} sahasas putro adbhutaḥ

RV_02.008.01.1{29} vājayanniva nū rathān yogānagnerupa stuhi
RV_02.008.01.2{29} yaśastamasya mīḷhuṣaḥ
RV_02.008.02.1{29} yaḥ sunītho dadāśuṣe 'juryo jarayannarim
RV_02.008.02.2{29} cārupratīkaāhutaḥ
RV_02.008.03.1{29} ya u śriyā dameṣvā doṣoṣasi praśasyate
RV_02.008.03.2{29} yasya vrataṃ na mīyate
RV_02.008.04.1{29} ā yaḥ svarṇa bhānunā citro vibhātyarciṣā
RV_02.008.04.2{29} añjānoajarairabhi
RV_02.008.05.1{29} atrimanu svarājyamagnimukthāni vāvṛdhuḥ
RV_02.008.05.2{29} viśvā adhi śriyo dadhe
RV_02.008.06.1{29} agnerindrasya somasya devānāmūtibhirvayam
RV_02.008.06.2{29} ariṣyantaḥsacemahyabhi ṣyāma pṛtanyataḥ

RV_02.009.01.1{01} ni hotā hotṛṣadane vidānastveṣo dīdivānasadat sudakṣaḥ
RV_02.009.01.2{01} adabdhavratapramatirvasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ
RV_02.009.02.1{01} tvaṃ dūtastvamu naḥ paraspāstvaṃ vasya ā vṛṣabha praṇetā
RV_02.009.02.2{01} agne tokasya nastane tanūnāmaprayuchan dīdyad bodhi gopāḥ
RV_02.009.03.1{01} vidhema te parame janmannagne vidhema stomairavare sadhasthe
RV_02.009.03.2{01} yasmād yonerudārithā yaje taṃ pra tve havīṃṣi juhuresamiddhe
RV_02.009.04.1{01} agne yajasva haviṣā yajīyāñchruṣṭī deṣṇamabhi gṛṇīhi rādhaḥ
RV_02.009.04.2{01} tvaṃ hyasi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā
RV_02.009.05.1{01} ubhayaṃ te na kṣīyate vasavyaṃ dive-dive jāyamānasya dasma
RV_02.009.05.2{01} kṛdhi kṣumantaṃ jaritāramagne kṛdhi patiṃ svapatyasya rāyaḥ
RV_02.009.06.1{01} sainānīkena suvidatro asme yaṣṭā devānāyajiṣṭhaḥ svasti
RV_02.009.06.2{01} adabdho gopā uta naḥ paraspā agne dyumaduta revad didīhi

RV_02.010.01.1{02} johūtro agniḥ prathamaḥ piteveḷas pade manuṣā yat samiddhaḥ
RV_02.010.01.2{02} śriyaṃ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥsa vājī
RV_02.010.02.1{02} śrūyā agniścitrabhānurhavaṃ me viśvābhirgīrbhiramṛto vicetāḥ
RV_02.010.02.2{02} śyāvā rathaṃ vahato rohitā votāruṣāha cakre vibhṛtraḥ
RV_02.010.03.1{02} uttānāyāmajanayan suṣūtaṃ bhuvadagniḥ purupeśāsu garbhaḥ
RV_02.010.03.2{02} śiriṇāyāṃ cidaktunā mahobhiraparīvṛto vasati pracetāḥ
RV_02.010.04.1{02} jigharmyagniṃ haviṣā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā
RV_02.010.04.2{02} pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭhamannai rabhasaṃ dṛśānam
RV_02.010.05.1{02} ā viśvataḥ pratyañcaṃ jigharmyarakṣasā manasā tajjuṣeta
RV_02.010.05.2{02} maryaśrīḥ spṛhayadvarṇo agnirnābhimṛśe tanvā jarbhurāṇaḥ
RV_02.010.06.1{02} jñeyā bhāgaṃ sahasāno vareṇa tvādūtāso manuvad vadema
RV_02.010.06.2{02} anūnamagniṃ juhvā vacasyā madhupṛcaṃ dhanasājohavīmi

RV_02.011.01.1{03} śrudhī havamindra mā riśaṇyaḥ syāma te dāvane vasūnām
RV_02.011.01.2{03} imā hi tvāmūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ
RV_02.011.02.1{03} sṛjo mahīrindra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ
RV_02.011.02.2{03} amartyaṃ cid dāsaṃ manyamānamavābhinadukthairvāvṛdhānaḥ
RV_02.011.03.1{03} uktheṣvin nu śūra yeṣu cākan stomeṣvindra rudriyeṣu ca
RV_02.011.03.2{03} tubhyedetā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ
RV_02.011.04.1{03} śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajraṃ bāhvordadhānāḥ
RV_02.011.04.2{03} śubhrastvamindra vāvṛdhāno asme dāsīrviśaḥ sūryeṇa sahyāḥ
RV_02.011.05.1{03} guhā hitaṃ guhyaṃ gūḷhamapsvapīvṛtaṃ māyinaṃ kṣiyantam
RV_02.011.05.2{03} uto apo dyāṃ tastabhvāṃsamahannahiṃ śūra vīryeṇa
RV_02.011.06.1{04} stavā nu ta indra pūrvyā mahānyuta stavāma nūtanā kṛtāni
RV_02.011.06.2{04} stavā vajraṃ bāhvoruśantaṃ stavā harī sūryasya ketū
RV_02.011.07.1{04} harī nu ta indra vājayantā ghṛtaścutaṃ svāramasvārṣṭām
RV_02.011.07.2{04} vi samanā bhūmiraprathiṣṭāraṃsta parvataścit sariṣyan
RV_02.011.08.1{04} ni parvataḥ sādyaprayuchan saṃ mātṛbhirvāvaśāno akrān
RV_02.011.08.2{04} dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamaniṃ paprathan ni
RV_02.011.09.1{04} indro mahāṃ sindhumāśayānaṃ māyāvinaṃ vṛtramasphuran niḥ
RV_02.011.09.2{04} arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt
RV_02.011.10.1{04} aroravīd vṛṣṇo asya vajro 'mānuṣaṃ yan mānuṣo nijūrvāt
RV_02.011.10.2{04} ni māyino dānavasya māyā apādayat papivān sutasya
RV_02.011.11.1{05} pibā-pibedindra śūra somaṃ mandantu tvā mandinaḥ sutāsaḥ
RV_02.011.11.2{05} pṛṇantaste kukṣī vardhayantvitthā sutaḥ paura indramāva
RV_02.011.12.1{05} tve indrāpyabhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ
RV_02.011.12.2{05} avasyavo dhīmahi praśastiṃ sadyaste rāyo dāvane syāma
RV_02.011.13.1{05} syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ
RV_02.011.13.2{05} śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam
RV_02.011.14.1{05} rāsi kṣayaṃ rāsi mitramasme rāsi śardha indra mārutaṃnaḥ
RV_02.011.14.2{05} sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pāntyagraṇītim
RV_02.011.15.1{05} vyantvin nu yeṣu mandasānastṛpat somaṃ pāhi drahyadindra
RV_02.011.15.2{05} asmān su pṛtsvā tarutrāvardhayo dyāṃ bṛhadbhirarkaiḥ
RV_02.011.16.1{06} bṛhanta in nu ye te tarutrokthebhirvā sumnamāvivāsān
RV_02.011.16.2{06} stṛṇānāso barhiḥ pastyāvat tvotā idindra vājamagman
RV_02.011.17.1{06} ugreṣvin nu śūra mandasānastrikadrukeṣu pāhi somamindra
RV_02.011.17.2{06} pradodhuvacchmaśruṣu prīṇāno yāhi haribhyāṃ sutasyapītim
RV_02.011.18.1{06} dhiṣvā śavaḥ śūra yena vṛtramavābhinad dānumaurṇavābham
RV_02.011.18.2{06} apāvṛṇorjyotirāryāya ni savyataḥ sādi dasyurindra
RV_02.011.19.1{06} sanema ye ta ūtibhistaranto viśvā spṛdha āryeṇa dasyūn
RV_02.011.19.2{06} asmabhyaṃ tat tvāṣṭraṃ viśvarūpamarandhayaḥ sākhyasya tritāya
RV_02.011.20.1{06} asya suvānasya mandinastritasya nyarbudaṃ vāvṛdhāno astaḥ
RV_02.011.20.2{06} avartayat sūryo na cakraṃ bhinad valamindro aṅgirasvān
RV_02.011.21.1{06} nūnaṃ sā te prati varaṃ jaritre duhīyadindra dakṣiṇā maghonī
RV_02.011.21.2{06} śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema v. s.

RV_02.012.01.1{07} yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat
RV_02.012.01.2{07} yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ
RV_02.012.02.1{07} yaḥ pṛthivīṃ vyathamānāmadṛṃhad yaḥ parvatān prakupitānaramṇāt
RV_02.012.02.2{07} yo antarikṣaṃ vimame varīyo yo dyāmastabhnāt sa janāsa indraḥ
RV_02.012.03.1{07} yo hatvāhimariṇāt sapta sindhūn yo gā udājadapadhā valasya
RV_02.012.03.2{07} yo aśmanorantaragniṃ jajāna saṃvṛk samatsu s. j. i.
RV_02.012.04.1{07} yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇamadharaṃguhākaḥ
RV_02.012.04.2{07} śvaghnīva yo jigīvān lakṣamādadaryaḥ puṣṭāni s. j. i.
RV_02.012.05.1{07} yaṃ smā pṛchanti kuha seti ghoramutemāhurnaiṣo astītyenam
RV_02.012.05.2{07} so aryaḥ puṣtīrvija ivā mināti śradasmai dhattas. j. i.
RV_02.012.06.1{08} yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasyakīreḥ
RV_02.012.06.2{08} yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya s. j. i.
RV_02.012.07.1{08} yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ
RV_02.012.07.2{08} yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā s. j. i.
RV_02.012.08.1{08} yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ
RV_02.012.08.2{08} samānaṃ cid rathamātasthivāṃsā nānā havete s. j. i.
RV_02.012.09.1{08} yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante
RV_02.012.09.2{08} yo viśvasya pratimānaṃ babhūva yo acyutacyut s. j. i.
RV_02.012.10.1{08} yaḥ śaśvato mahyeno dadhānānamanyamānāñcharvā jaghāna
RV_02.012.10.2{08} yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyorhantās. j. i.
RV_02.012.11.1{09} yaḥ śambaraṃ parvateṣu kṣiyantaṃ catvāriṃśyāṃ śaradyanvavindat
RV_02.012.11.2{09} ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃs. j. i.
RV_02.012.12.1{09} yaḥ saptaraśmirvṛṣabhastuviṣmānavāsṛjat sartave saptasindhūn
RV_02.012.12.2{09} yo rauhiṇamasphurad vajrabāhurdyāmārohantaṃs. j. i.
RV_02.012.13.1{09} dyāvā cidasmai pṛthivī namete śuṣmāccidasya parvatā bhayante
RV_02.012.13.2{09} yaḥ somapā nicito vajrabāhuryo vajrahastaḥ s. j. i.
RV_02.012.14.1{09} yaḥ sunvantamavati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānamūtī
RV_02.012.14.2{09} yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ s. j. i.
RV_02.012.15.1{09} yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ
RV_02.012.15.2{09} vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidathamā vadema

RV_02.013.01.1{10} ṛturjanitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate
RV_02.013.01.2{10} tadāhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣaṃ prathamaṃ tadukthyam
RV_02.013.02.1{10} sadhrīmā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam
RV_02.013.02.2{10} samāno adhvā pravatāmanuṣyade yastākṛṇoḥ prathamaṃ sāsyukthyaḥ
RV_02.013.03.1{10} anveko vadati yad dadāti tad rūpā minan tadapā eka īyate
RV_02.013.03.2{10} viśvā ekasya vinudastitikṣate yastākṛ...
RV_02.013.04.1{10} prajābhyaḥ puṣṭiṃ vibhajanta āsate rayimiva pṛṣṭhaṃ prabhavantamāyate
RV_02.013.04.2{10} asinvan daṃṣṭraiḥ pituratti bhojanaṃ yastākṛ...
RV_02.013.05.1{10} adhākṛṇoḥ pṛthivīṃ sandṛśe dive yo dhautīnāmahihannāriṇak pathaḥ
RV_02.013.05.2{10} taṃ tvā stomebhirudabhirna vājinaṃ devaṃ devā ajanan sāsyukthyaḥ
RV_02.013.06.1{11} yo bhojanaṃ ca dayase ca vardhanamārdrādā śuṣkaṃ madhumad dudohitha
RV_02.013.06.2{11} sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsyu.
RV_02.013.07.1{11} yaḥ puṣpiṇīśca prasvaśca dharmaṇādhi dāne vyavanīradhārayaḥ
RV_02.013.07.2{11} yaścāsamā ajano didyuto diva ururūrvānabhitaḥ s. u.
RV_02.013.08.1{11} yo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ
RV_02.013.08.2{11} ūrjayantyā apariviṣṭamāsyamutaivādya purukṛts. u.
RV_02.013.09.1{11} śataṃ vā yasya daśa sākamādya ekasya śruṣṭau yad dhacodamāvitha
RV_02.013.09.2{11} arajjau dasyūn samunab dabhītaye suprāvyoabhavaḥ s. u.
RV_02.013.10.1{11} viśvedanu rodhanā asya pauṃsyaṃ dadurasmai dadhire kṛtnave dhanam
RV_02.013.10.2{11} ṣaḷ astabhnā viṣṭiraḥ pañca sandṛśaḥ pariparo abhavaḥ s. u.
RV_02.013.11.1{12} supravācanaṃ tava vīra vīryaṃ yadekena kratunā vindase vasu
RV_02.013.11.2{12} jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsyukthyaḥ
RV_02.013.12.1{12} aramayaḥ sarapasastarāya kaṃ turvītaye ca vayyāya ca srutim
RV_02.013.12.2{12} nīcā santamudanayaḥ parāvṛjaṃ prāndhaṃ śroṇaṃ śravayan s. u.
RV_02.013.13.1{12} asmabhyaṃ tad vaso dānāya rādhaḥ samarthayasva bahu te vasavyam
RV_02.013.13.2{12} indra yaccitraṃ śravasyā anu dyūn bṛhad vadema v. s.

RV_02.014.01.1{13} adhvaryavo bharatendrāya somamāmatrebhiḥ siñcatā madyamandhaḥ
RV_02.014.01.2{13} kāmī hi vīraḥ sadamasya pītiṃ juhota vṛṣṇe tadideśa vaṣṭi
RV_02.014.02.1{13} adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam
RV_02.014.02.2{13} tasmā etaṃ bharata tadvaśāyaneṣa indro arhati pītimasya
RV_02.014.03.1{13} adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājadapa hi valaṃ vaḥ
RV_02.014.03.2{13} tasmā etamantarikṣe na vātamindraṃ somairorṇuta jūrna vastraiḥ
RV_02.014.04.1{13} adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ cabāhūn
RV_02.014.04.2{13} yo arbudamava nīcā babādhe tamindraṃ somasyabhṛthe hinota
RV_02.014.05.1{13} adhvaryavo yaḥ svaśnaṃ jaghāna yaḥ śuṣṇamaśuṣaṃ yo vyaṃsam
RV_02.014.05.2{13} yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota
RV_02.014.06.1{13} adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ
RV_02.014.06.2{13} yo varcinaḥ śatamindraḥ sahasramapāvapad bharatāsomamasmai
RV_02.014.07.1{14} adhvaryavo yaḥ śatamā sahasraṃ bhūmyā upasthe 'vapajjaghanvān
RV_02.014.07.2{14} kutsasyāyoratithigvasya vīrān nyāvṛṇag bharatā somamasmai
RV_02.014.08.1{14} adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tadindre
RV_02.014.08.2{14} gabhastipūtaṃ bharata śrutāyendrāya somaṃ yajyavo juhota
RV_02.014.09.1{14} adhvaryavaḥ kartanā śruṣṭimasmai vane nipūtaṃ vana un nayadhvam
RV_02.014.09.2{14} juṣāṇo hastyamabhi vāvaśe va indrāya somaṃ madiraṃ juhota
RV_02.014.10.1{14} adhvaryavaḥ payasodharyathā goḥ somebhirīṃ pṛṇatā bhojamindram
RV_02.014.10.2{14} vedāhamasya nibhṛtaṃ ma etad ditsantaṃ bhūyo yajataściketa
RV_02.014.11.1{14} adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā
RV_02.014.11.2{14} tamūrdaraṃ na priṇatā yavenendraṃ somebhistadapovo astu
RV_02.014.12.1{14} asmabhyaṃ tad ...

RV_02.015.01.1{15} pra ghā nvasya mahato mahāni satyā satyasya karaṇāni vocam
RV_02.015.01.2{15} trikadrukeśvapibat sutasyāsya made ahimindro jaghāna
RV_02.015.02.1{15} avaṃśe dyāmastabhāyad bṛhantamā rodasī apṛṇadantarikṣam
RV_02.015.02.2{15} sa dhārayad pṛthivīṃ paprathacca somasya tā mada indraścakāra
RV_02.015.03.1{15} sadmeva prāco vi mimāya mānairvajreṇa khānyatṛṇan nadīnām
RV_02.015.03.2{15} vṛthāsṛjat pathibhirdīrghayāthaiḥ somasya tā ...
RV_02.015.04.1{15} sa pravoḷhṝn parigatyā dabhīterviśvamadhāgāyudhamiddhe agnau
RV_02.015.04.2{15} saṃ gobhiraśvairasṛjad rathebhiḥ so...
RV_02.015.05.1{15} sa īṃ mahīṃ dhunimetoraramṇāt so asnātṝnapārayat svasti
RV_02.015.05.2{15} ta utsnāya rayimabhi pra tasthuḥ so...
RV_02.015.06.1{16} sodañcaṃ sindhumariṇān mahitvā vajreṇāna uṣasaḥ saṃ pipeṣa
RV_02.015.06.2{16} ajavaso javinībhirvivṛścan so...
RV_02.015.07.1{16} sa vidvānapagohaṃ kanīnāmāvirbhavannudatiṣṭhat parāvṛk
RV_02.015.07.2{16} prati śroṇa sthād vyanagacaṣṭa so...
RV_02.015.08.1{16} bhinad valamaṅgirobhirgṛṇāno vi parvatasya dṛṃhitānyairat
RV_02.015.08.2{16} riṇag rodhāṃsi kṛtrimāṇyeṣāṃ so...
RV_02.015.09.1{16} svapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyaṃ pra dabhītimāvaḥ
RV_02.015.09.2{16} rambhī cidatra vivide hiraṇyaṃ so...
RV_02.015.10.1{16} nūnaṃ sā te prati ...

RV_02.016.01.1{17} pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutimagnāviva samidhāne havirbhare
RV_02.016.01.2{17} indramajuryaṃ jarayantamukṣitaṃ sanād yuvānamavase havāmahe
RV_02.016.02.1{17} yasmādindrād bṛhataḥ kiṃ caneṃ ṛte viśvānyasmin sambhṛtādhi vīryā
RV_02.016.02.2{17} jaṭhare somaṃ tanvī saho maho haste vajraṃ bharati śīrṣaṇi kratum
RV_02.016.03.1{17} na kṣoṇībhyāṃ paribhve ta indriyaṃ na samudraiḥ parvatairindra te rathaḥ
RV_02.016.03.2{17} na te vajramanvaśnoti kaścana yadāśubhiḥ patasi yojanā puru
RV_02.016.04.1{17} viśve hyasmai yajatāya dhṛṣṇave kratuṃ bharanti vṛṣabhāya saścate
RV_02.016.04.2{17} vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā
RV_02.016.05.1{17} vṛṣṇaḥ kośaḥ pavate madhva ūrmirvṛṣabhānnāya vṛṣabhāya pātave
RV_02.016.05.2{17} vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṃ somaṃ vṛṣabhāya suṣvati
RV_02.016.06.1{18} vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇyāyudhā
RV_02.016.06.2{18} vṛṣṇo madasya vṛṣabha tvamīśiṣa indra somasya vṛṣabhasya tṛpṇuhi
RV_02.016.07.1{18} pra te nāvaṃ na samane vacasyuvaṃ brahmaṇā yāmi savaneṣudādhṛṣiḥ
RV_02.016.07.2{18} kuvin no asya vacaso nibodhiṣadindramutsaṃ na vasunaḥ sicāmahe
RV_02.016.08.1{18} purā sambādhādabhyā vavṛtsva no dhenurna vatsaṃ yavasasya pipyuṣī
RV_02.016.08.2{18} sakṛt su te sumatibhiḥ śatakrato saṃ patnībhirna vṛṣaṇo nasīmahi
RV_02.016.09.1{18} nūnaṃ sā ...

RV_02.017.01.1{19} tadasmai navyamaṅgirasvadarcata śuṣmā yadasya pratnathodīrate
RV_02.017.01.2{19} viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitānyairayat
RV_02.017.02.1{19} sa bhutu yo ha prathamāya dhāyasa ojo mimāno mahimānamātirat
RV_02.017.02.2{19} śūro yo yutsu tanvaṃ parivyata śīrṣaṇi dyāṃ mahinā pratyamuñcata
RV_02.017.03.1{19} adhākṛṇoḥ prathamaṃ vīryaṃ mahad yadasyāgre brahmaṇā śuṣmamairayaḥ
RV_02.017.03.2{19} ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryak pṛthak
RV_02.017.04.1{19} adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhyavardhata
RV_02.017.04.2{19} ād rodasī jyotiṣā vahnirātanot sīvyan tamāṃsi dudhitā samavyayat
RV_02.017.05.1{19} sa prācīnān parvatān dṛṃhadojasādharācīnamakṛṇodapāmapaḥ
RV_02.017.05.2{19} adhārayat pṛthivīṃ viśvadhāyasamastabhnān māyayā dyāmavasrasaḥ
RV_02.017.06.1{20} sāsmā araṃ bāhubhyāṃ yaṃ pitākṛṇod viśvasmādā januṣo vedasas pari
RV_02.017.06.2{20} yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvyavṛṇak tuviṣvaṇiḥ
RV_02.017.07.1{20} amājūriva pitroḥ sacā satī samānādā sadasastvāmiye bhagam
RV_02.017.07.2{20} kṛdhi praketamupa māsyā bhara daddhi bhāgaṃ tanvo yena māmahaḥ
RV_02.017.08.1{20} bhojaṃ tvāmindra vayaṃ huvema dadiṣ ṭvamindrāpāṃsi vājān
RV_02.017.08.2{20} aviḍḍhīndra citrayā na ūti kṛdhi vṛśannindra vasyaso naḥ
RV_02.017.09.1{20} nūnaṃ sā ...

RV_02.018.01.1{21} prātā ratho navo yoji sasniścaturyugastrikaśaḥ saptaraśmiḥ
RV_02.018.01.2{21} daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhirmatibhīraṃhyo bhūt
RV_02.018.02.1{21} sāsmā araṃ prathamaṃ sa dvitīyamuto tṛtīyaṃ manuṣaḥ sa hotā
RV_02.018.02.2{21} anyasyā garbhamanya ū jananta so anyebhiḥ sacate jenyo vṛṣā
RV_02.018.03.1{21} harī nu kaṃ ratha indrasya yojamāyai sūktena vacasā navena
RV_02.018.03.2{21} mo ṣu tvāmatra bahavo hi viprā ni rīraman yajamānāso anye
RV_02.018.04.1{21} ā dvābhyāṃ haribhyāmindra yāhyā caturbhirā ṣaḍbhirhūyamānaḥ
RV_02.018.04.2{21} āṣṭābhirdaśabhiḥ somapeyamayaṃ sutaḥsumakha mā mṛdhas kaḥ
RV_02.018.05.1{21} ā viṃśatyā triṃśatā yāhyarvāṃ ā catvāriṃśatā haribhiryajānaḥ
RV_02.018.05.2{21} ā pañcāśatā surathebhirindrā ṣaṣṭyā saptatyā somapeyam
RV_02.018.06.1{22} āśītyā navatyā yāhyarvāṃ ā śatena haribhiruhyamānaḥ
RV_02.018.06.2{22} ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya
RV_02.018.07.1{22} mama brahmendra yāhyachā viśvā harī dhuri dhiṣvā rathasya
RV_02.018.07.2{22} purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva
RV_02.018.08.1{22} na ma indreṇa sakhyaṃ vi yoṣadasmabhyamasya dakṣiṇā duhīta
RV_02.018.08.2{22} upa jyeṣṭhe varūthe gabhastau prāye-prāye jigīvāṃsaḥ syāma
RV_02.018.09.1{22} nūnaṃ sā ...

RV_02.019.01.1{23} apāyyasyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ
RV_02.019.01.2{23} yasminnindraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaśca naraḥ
RV_02.019.02.1{23} asya mandāno madhvo vajrahasto 'himindro arṇovṛtaṃ vi vṛścat
RV_02.019.02.2{23} pra yad vayo sa svasarāṇyachā prayāṃsi ca nadīnāṃ cakramanta
RV_02.019.03.1{23} sa māhina indro arṇo apāṃ prairayadahihāchā samudram
RV_02.019.03.2{23} ajanayat sūryaṃ vidad gā aktunāhnāṃ vayunāni sādhat
RV_02.019.04.1{23} so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram
RV_02.019.04.2{23} sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau
RV_02.019.05.1{23} sa sunvata indraḥ sūryamā devo riṇaṃ martyāya stavān
RV_02.019.05.2{23} ā yad rayiṃ guhadavadyamasmai bharadaṃśaṃ naitaśo daśasyan
RV_02.019.06.1{24} sa randhayat sadivaḥ sārathaye śuṣṇamaśuṣaṃ kuyavaṃ kutsāya
RV_02.019.06.2{24} divodāsāya navatiṃ ca navendraḥ puro vyairacchambarasya
RV_02.019.07.1{24} evā ta indrocathamahema śravasyā na tmanā vājayantaḥ
RV_02.019.07.2{24} aśyāma tat sāptamāśuṣāṇā nanamo vadharadevasya pīyoḥ
RV_02.019.08.1{24} evā te gṛtsamadāḥ śūra mamnāvasyavo na vayunāni takṣuḥ
RV_02.019.08.2{24} brahmaṇyanta indra te navīya iṣamūrjaṃ sukṣitiṃ sumnamaśyuḥ
RV_02.019.09.1{24} nūnaṃ sā ...

RV_02.020.01.1{25} vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayurna ratham
RV_02.020.01.2{25} vipanyavo dīdhyato manīṣā sumnamiyakṣantastvāvato nṝn
RV_02.020.02.1{25} tvaṃ na indra tvābhirūtī tvāyato abhiṣṭipāsi janān
RV_02.020.02.2{25} tvamino dāśuṣo varūtetthādhīrabhi yo nakṣati tvā
RV_02.020.03.1{25} sa no yuvendro johūtraḥ sakhā śivo narāmastu pātā
RV_02.020.03.2{25} yaḥ śaṃsantaṃ yaḥ śaśamānamūtī pacantaṃ ca stuvantaṃca praṇeṣat
RV_02.020.04.1{25} tamu stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduśca
RV_02.020.04.2{25} sa vasvaḥ kāmaṃ pīparadiyāno brahmaṇyato nūtanasyāyoḥ
RV_02.020.05.1{25} so aṅgirasāmucathā jujuṣvān brahmā tūtodindro gātumiṣṇan
RV_02.020.05.2{25} muṣṇannuṣasaḥ sūryeṇa stavānaśnasya cicchiśnathat pūrvyāṇi
RV_02.020.06.1{26} sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ
RV_02.020.06.2{26} ava priyamarśasānasya sāhvāñchiro bharad dāsasya svadhāvān
RV_02.020.07.1{26} sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīrairayad vi
RV_02.020.07.2{26} ajanayan manave kṣāmapaśca satrā śaṃsaṃ yajamānasya tūtot
RV_02.020.08.1{26} tasmai tavasyamanu dāyi satrendrāya devebhirarṇasātau
RV_02.020.08.2{26} prati yadasya vajraṃ bāhvordhurhatvī dasyūn pura āyasīrni tārīt
RV_02.020.09.1{26} nūnaṃ sā ...

RV_02.021.01.1{27} viśvajite dhanajite svarjite satrājite nṛjita urvarājite
RV_02.021.01.2{27} aśvajite gojite abjite bharendrāya somaṃ yajatāya haryatam
RV_02.021.02.1{27} abhibhuve 'bhibhaṅgāya vanvate 'ṣāḷhāya sahamānāya vedhase
RV_02.021.02.2{27} tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata
RV_02.021.03.1{27} satrāsāho janabhakṣo janaṃsahaścyavano yudhmo anu joṣamukṣitaḥ
RV_02.021.03.2{27} vṛtaṃcayaḥ sahurirvikṣvārita indrasya vocaṃ pra kṛtāni vīryā
RV_02.021.04.1{27} anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ
RV_02.021.04.2{27} radhracodaḥ śnathano vīḷitas pṛthurindraḥ suyajña uṣasaḥ svarjanat
RV_02.021.05.1{27} yajṇena gātumapturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ
RV_02.021.05.2{27} abhisvarā niṣadā gā avasyava indre hinvānā draviṇānyāśata
RV_02.021.06.1{27} indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvaṃ asme
RV_02.021.06.2{27} poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvamahnām

RV_02.022.01.1{28} trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmastṛpat somamapibad viṣṇunā sutaṃ yathāvaśat
RV_02.022.01.2{28} sa īṃ mamāda mahi karma kartave mahāmuruṃ sainaṃ saścad devo devaṃ satyamindraṃsatya induḥ
RV_02.022.02.1{28} adha tviṣīmānabhyojasā kriviṃ yudhābhavadā rodasī apṛṇadasya majmanā pra vāvṛdhe
RV_02.022.02.2{28} adhattānyaṃ jaṭhare premaricyata sainaṃ ...
RV_02.022.03.1{28} sākaṃ jātaḥ kratunā sākamojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahirmṛdho vicarṣaṇiḥ
RV_02.022.03.2{28} dātā rādhaḥ stuvate kāmyaṃ vasu sainaṃ ...
RV_02.022.04.1{28} tava tyan naryaṃ nṛto 'pa indra prathamaṃ pūrvyaṃ divi pravācyaṃ kṛtam | yad devasya śavasā prāriṇā asuṃ riṇannapaḥ
RV_02.022.04.2{28} bhuvad viśvamabhyādevamojasā vidādūrjaṃ śatakraturvidādiṣam

RV_02.023.01.1{29} gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnāmupamaśravastamam
RV_02.023.01.2{29} jyeṣṭharājaṃ brahmaṇāṃ brahmaṇas pata ā naḥ ṣṛṇvannūtibhiḥ sīda sādanam
RV_02.023.02.1{29} devāścit te asurya pracetaso bṛhaspate yajñiyaṃ bhāgamānaśuḥ
RV_02.023.02.2{29} usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi
RV_02.023.03.1{29} ā vibādhyā parirāpastamāṃsi ca jyotiṣmantaṃ rathaṃ ṛtasya tiṣṭhasi
RV_02.023.03.2{29} bṛhaspate bhīmamamitradambhanaṃ rakṣohaṇaṃgotrabhidaṃ svarvidam
RV_02.023.04.1{29} sunītibhirnayasi trāyase janaṃ yastubhyaṃ dāśān na tamaṃho aśnavat
RV_02.023.04.2{29} brahmadviṣastapano manyumīrasi bṛhaspate mahi tat te mahitvanam
RV_02.023.05.1{29} na tamaṃho na duritaṃ kutaścana nārātayastitirurna dvayāvinaḥ
RV_02.023.05.2{29} viśvā idasmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇas pate
RV_02.023.06.1{30} tvaṃ no gopāḥ pathikṛd vicakṣaṇastava vratāya matibhirjarāmahe
RV_02.023.06.2{30} bṛhaspate yo no abhi hvaro dadhe svā taṃ marmartu duchunā harasvatī
RV_02.023.07.1{30} uta vā yo no marcayādanāgaso 'rātīvā martaḥ sānuko vṛkaḥ
RV_02.023.07.2{30} bṛhaspate apa taṃ vartayā pathaḥ sugaṃ no asyai devavītaye kṛdhi
RV_02.023.08.1{30} trātāraṃ tvā tanūnāṃ havāmahe 'vaspartaradhivaktāramasmayum
RV_02.023.08.2{30} bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnamun naśan
RV_02.023.09.1{30} tvayā vayaṃ suvṛdhā brahmaṇas pate spārhā vasu manuṣyā dadīmahi
RV_02.023.09.2{30} yā no dūre taḷito yā arātayo 'bhi santi jambhayā tā anapnasaḥ
RV_02.023.10.1{30} tvayā vayamuttamaṃ dhīmahe vayo bṛhaspate papriṇā sasninā yujā
RV_02.023.10.2{30} mā no duḥśaṃso abhidipsurīśata pra suśaṃsā matibhistāriṣīmahi
RV_02.023.11.1{31} anānudo vṛṣabho jagmirāhavaṃ niṣṭaptā śatruṃ pṛtanāsusāsahiḥ
RV_02.023.11.2{31} asi satya ṛṇayā brahmaṇas pata ugrasya cid damitā vīḷuharṣiṇaḥ
RV_02.023.12.1{31} adevena manasā yo riśaṇyati śāsāmugro manyamāno jighāṃsati
RV_02.023.12.2{31} bṛhaspate ma praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ
RV_02.023.13.1{31} bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃ dhanam
RV_02.023.13.2{31} viśvā idaryo abhidipsvo mṛdho bṛhaspatirvi vavarhā rathāṃ iva
RV_02.023.14.1{31} tejiṣthayā tapani rakṣasastapa ye tvā nide dadhire dṛṣṭavīryam
RV_02.023.14.2{31} āvistat kṛṣva yadasat ta ukthyaṃ bṛhaspate vi parirāpo ardaya
RV_02.023.15.1{31} bṛhaspate ati yadaryo arhād dyumad vibhāti kratumajjaneṣu
RV_02.023.15.2{31} yad dīdayacchavasa ṛtaprajāta tadasmasu draviṇaṃ dhehicitram
RV_02.023.16.1{32} mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ
RV_02.023.16.2{32} ā devānāmohate vi vrayo hṛdi bṛhaspate naparaḥ sāmno viduḥ
RV_02.023.17.1{32} viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ
RV_02.023.17.2{32} sa ṛṇacid ṛṇayā brahmaṇas patirdruho hantā maha ṛtasya dhartari
RV_02.023.18.1{32} tava śriye vyajihīta parvato gavāṃ gotramudasṛjo yadaṅgiraḥ
RV_02.023.18.2{32} indreṇa yujā tamasā parīvṛtaṃ bṛhaspate nirapāmaubjo arṇavam
RV_02.023.19.1{32} brahmaṇas pate tvamasya yantā sūktasya bodhi tanayaṃ ca jinva
RV_02.023.19.2{32} viśvaṃ tad bhadraṃ yadavanti devā bṛhad vadema ...
RV_02.024.01.1{01} semāmaviḍḍhi prabhṛtiṃ ya īśiṣe 'yā vidhema navayā mahā girā
RV_02.024.01.2{01} yathā no mīḍhvān stavate sakhā tava bṛhaspatesīṣadhaḥ sota no matim
RV_02.024.02.1{01} yo nantvānyanaman nyojasotādardarmanyunā śambarāṇi vi
RV_02.024.02.2{01} prācyāvayadacyutā brahmaṇas patirā cāviśad vasumantaṃ vi parvatam
RV_02.024.03.1{01} tad devānāṃ devatamāya kartvamaśrathnan dṛḷhāvradanta vīḷitā
RV_02.024.03.2{01} ud gā ājadabhinad brahmaṇā valamagūhat tamo vyacakṣayat svaḥ
RV_02.024.04.1{01} aśmāsyamavataṃ brahmaṇas patirmadhudhāramabhi yamojasātṛṇat
RV_02.024.04.2{01} tameva viśve papire svardṛśo bahu sākaṃ sisicurutsamudriṇam
RV_02.024.05.1{01} sanā tā kā cid bhuvanā bhavītvā mādbhiḥ śaradbhirduro varanta vaḥ
RV_02.024.05.2{01} ayatantā carato anyad-anyadid ya cakāra vayunā brahmaṇas patiḥ
RV_02.024.06.1{02} abhinakṣanto abhi ye tamānaśurnidhiṃ paṇīnāṃ paramaṃguhā hitam
RV_02.024.06.2{02} te vidvāṃsaḥ praticakṣyānṛtā punaryata uāyan tadudīyurāviśam
RV_02.024.07.1{02} ṛtāvānaḥ praticakṣyānṛtā punarāta ā tasthuḥ kavayo mahas pathaḥ
RV_02.024.07.2{02} te bāhubhyāṃ dhamitamagnimaśmani nakiḥ ṣo astyaraṇo jahurhi tam
RV_02.024.08.1{02} ṛtajyena kṣipreṇa brahmaṇas patiryatra vaṣṭi pra tadaśnoti dhanvanā
RV_02.024.08.2{02} tasya sādhvīriṣavo yābhirasyati nṛcakṣaso dṛśaye karṇayonayaḥ
RV_02.024.09.1{02} sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhibrahmaṇas patiḥ
RV_02.024.09.2{02} cākṣmo yad vājaṃ bharate matī dhanādit sūryastapati tapyaturvṛthā
RV_02.024.10.1{02} vibhu prabhu prathamaṃ mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā
RV_02.024.10.2{02} imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ
RV_02.024.11.1{03} yo 'vare vṛjane viśvathā vibhurmahāmu raṇvaḥ śavasā vavakṣitha
RV_02.024.11.2{03} sa devo devān prati paprathe pṛthu viśvedu tāparibhūrbrahmaṇas patiḥ
RV_02.024.12.1{03} viśvaṃ satyaṃ maghavānā yuvoridāpaścana pra minanti vrataṃ vām
RV_02.024.12.2{03} achendrābrahmaṇaspatī havirno 'nnaṃ yujeva vājinā jigātam
RV_02.024.13.1{03} utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā
RV_02.024.13.2{03} vīḷudveṣā anu vaśa ṛṇamādadiḥ sa ha vājī samithe brahmaṇas patiḥ
RV_02.024.14.1{03} brahmaṇas paterabhavad yathāvaśaṃ satyo manyurmahi karmākariṣyataḥ
RV_02.024.14.2{03} yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak
RV_02.024.15.1{03} brahmaṇas pate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ
RV_02.024.15.2{03} vīreṣu vīrānupa pṛṃdhi nastvaṃ yadīśāno brahmaṇā veṣi me havam
RV_02.024.16.1{03} brahmaṇas pate tvamasya ...
RV_02.025.01.1{04} indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it
RV_02.025.01.2{04} jātena jātamati sa pra sarsṛte yaṃ-yaṃ yujaṃkṛṇute brahmaṇas patiḥ
RV_02.025.02.1{04} vīrebhirvīrān vanavad vanuṣyato gobhī rayiṃ paprathad bodhati tmanā
RV_02.025.02.2{04} tokaṃ ca tasya tanayaṃ ca vardhate yaṃ-yaṃ ...
RV_02.025.03.1{04} sindhurna kṣodaḥ śimīvān ṛghāyato vṛṣeva vadhrīnrabhi vaṣṭyojasā
RV_02.025.03.2{04} agneriva prasitirnāha vartave yaṃ-yaṃ ..
RV_02.025.04.1{04} tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣugachati
RV_02.025.04.2{04} anibhṛṣṭataviṣirhantyojasā yaṃ-yaṃ ...
RV_02.025.05.1{04} tasmā id viśve dhunayanta sindhavo 'chidrā śarma dadhire purūṇi
RV_02.025.05.2{04} devānāṃ sumne subhagaḥ sa edhate yaṃ-yaṃ ...

RV_02.026.01.1{05} ṛjuricchaṃso vanavad vanuṣyato devayannidadevayantamabhyasat
RV_02.026.01.2{05} suprāvīrid vanavat pṛtsu duṣṭaraṃ yajvedayajyorvi bhajāti bhojanam
RV_02.026.02.1{05} yajasva vīra pra vihi manāyato bhadraṃ manaḥ kṛṇuṣva vṛtratūrye
RV_02.026.02.2{05} haviṣ kṛṇuṣva subhago yathāsasi brahmaṇas paterava ā vṛṇīmahe
RV_02.026.03.1{05} sa ijjanena sa viśā sa janmanā sa putrairvājaṃ bharatedhanā nṛbhiḥ
RV_02.026.03.2{05} devānāṃ yaḥ pitaramāvivāsati śraddhāmanā haviṣā brahmaṇas patim
RV_02.026.04.1{05} yo asmai havyairghṛtavadbhiravidhat pra taṃ prācā nayati brahmaṇas patiḥ
RV_02.026.04.2{05} uruṣyatīmaṃhaso rakṣatī riṣo 'ṃhościdasmā urucakriradbhutaḥ

RV_02.027.01.1{06} imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi
RV_02.027.01.2{06} śṛṇotu mitro aryamā bhago nastuvijāto varuṇo dakṣo aṃśaḥ
RV_02.027.02.1{06} imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta
RV_02.027.02.2{06} ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ
RV_02.027.03.1{06} ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ
RV_02.027.03.2{06} antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cidanti
RV_02.027.04.1{06} dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ
RV_02.027.04.2{06} dīrghādhiyo rakṣamāṇā asuryaṃ ṛtāvānaścayamānā ṛṇāni
RV_02.027.05.1{06} vidyāmādityā avaso vo asya yadaryaman bhaya ā cin mayobhu
RV_02.027.05.2{06} yuṣmākaṃ mitrāvaruṇā praṇītau pari śvabhreva duritānivṛjyām
RV_02.027.06.1{07} sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhurasti
RV_02.027.06.2{07} tenādityā adhi vocatā no yachatā no duṣparihantu śarma
RV_02.027.07.1{07} pipartu no aditī rājaputrāti dveṣāṃsyaryamā sugebhiḥ
RV_02.027.07.2{07} bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ
RV_02.027.08.1{07} tisro bhūmīrdhārayan trīnruta dyūn trīṇi vratā vidathe antareṣām
RV_02.027.08.2{07} ṛtenādityā mahi vo mahitvaṃ tadaryaman varuṇa mitra cāru
RV_02.027.09.1{07} trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ
RV_02.027.09.2{07} asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya
RV_02.027.10.1{07} tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ
RV_02.027.10.2{07} śataṃ no rāsva śarado vicakṣe 'cyāmāyūṃṣi sudhitāni pūrvā
RV_02.027.11.1{08} na dakṣiṇā vi cikite na savyā na prācīnamādityā notapaścā
RV_02.027.11.2{08} pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṃjyotiraśyām
RV_02.027.12.1{08} yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaścanityāḥ
RV_02.027.12.2{08} sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ
RV_02.027.13.1{08} śucirapaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ
RV_02.027.13.2{08} nakiṣ ṭaṃ ghnantyantito na dūrād ya ādityānāṃ bhavati praṇītau
RV_02.027.14.1{08} adite mitra varuṇota mṛḷa yad vo vayaṃ cakṛmā kaccidāgaḥ
RV_02.027.14.2{08} urvaśyāmabhayaṃ jyotirindra mā no dīrghā abhi naśan tamisrāḥ
RV_02.027.15.1{08} ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhago nāma puṣyan
RV_02.027.15.2{08} ubhā kṣayāvājayan yāti pṛtsūbhāvardhau bhavataḥ sādhū asmai
RV_02.027.16.1{08} yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ
RV_02.027.16.2{08} aśvīva tānati yeṣaṃ rathenāriṣṭā urāvā śarman syāma
RV_02.027.17.1{08} māhaṃ maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnamāpeḥ
RV_02.027.17.2{08} mā rāyo rājan suyamādava sthāṃ bṛhad vadema ...

RV_02.028.01.1{09} idaṃ kaverādityasya svarājo viśvāni sāntyabhyastu mahnā
RV_02.028.01.2{09} ati yo mandro yajathāya devaḥ sukīrtiṃ bhikṣe varuṇasya bhūreḥ
RV_02.028.02.1{09} tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ
RV_02.028.02.2{09} upāyana uṣasāṃ gomatīnāmagnayo na jaramāṇā anu dyūn
RV_02.028.03.1{09} tava syāma puruvīrasya śarmannuruśaṃsasya varuṇa praṇetaḥ
RV_02.028.03.2{09} yūyaṃ naḥ putrā aditeradabdhā abhi kṣamadhvaṃ yujyāya devāḥ
RV_02.028.04.1{09} pra sīmādityo asṛjad vidhartān ṛtaṃ sindhavo varuṇasya yanti
RV_02.028.04.2{09} na śrāmyanti na vi mucantyete vayo na paptū raghuyāparijman
RV_02.028.05.1{09} vi macchrathāya raśanāmivāga ṛdhyāma te varuṇa khāṃ ṛtasya
RV_02.028.05.2{09} mā tantuśchedi vayato dhiyaṃ me mā mātrā śāryapasaḥ pura ṛtoḥ
RV_02.028.06.1{10} apo su myakṣa varuṇa bhiyasaṃ mat samrāḷ ṛtāvo 'nu mā gṛbhāya
RV_02.028.06.2{10} dāmeva vatsād vi mumugdhyaṃho nahi tvadāre nimiṣaścaneśe
RV_02.028.07.1{10} mā no vadhairvaruṇa ye ta iṣṭāvenaḥ kṛṇvantamasura bhrīṇanti
RV_02.028.07.2{10} mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ
RV_02.028.08.1{10} namaḥ purā te varuṇota nūnamutāparaṃ tuvijāta bravāma
RV_02.028.08.2{10} tve hi kaṃ parvate na śritānyapracyutāni dūḷabha vratāni
RV_02.028.09.1{10} para ṛṇā sāvīradha matkṛtāni māhaṃ rājannanyakṛtena bhojam
RV_02.028.09.2{10} avyuṣṭā in nu bhūyasīruṣāsa ā no jīvān varuṇa tāsu śādhi
RV_02.028.10.1{10} yo me rājan yujyo vā sakhā vā svapne bhayaṃ bhīrave mahyamāha
RV_02.028.10.2{10} steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇapāhyasmān
RV_02.028.11.1{10} māhaṃ maghono ...

RV_02.029.01.1{11} dhṛtavratā ādityā iṣirā āre mat karta rahasūrivāgaḥ
RV_02.029.01.2{11} śṛṇvato vo varuṇa mitra devā bhadrasya vidvānavase huvevaḥ
RV_02.029.02.1{11} yūyaṃ devāḥ pramatiryūyamojo yūyaṃ dveṣāṃsi sanutaryuyota
RV_02.029.02.2{11} abhikṣattāro abhi ca kṣamadhvamadyā ca no mṛḷayatāparaṃ ca
RV_02.029.03.1{11} kimū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena
RV_02.029.03.2{11} yūyaṃ no mitrāvaruṇādite ca svastimindrāmaruto dadhāta
RV_02.029.04.1{11} haye devā yūyamidāpaya stha te mṛḷata nādhamānāya mahyam
RV_02.029.04.2{11} mā vo ratho madhyamavāḷ ṛte bhūn mā yuṣmāvastvāpiṣu śramiṣma
RV_02.029.05.1{11} pra va eko mimaya bhūryāgo yan mā piteva kitavaṃ śaśāsa
RV_02.029.05.2{11} āre pāṣā āre aghāni devā mā mādhi putre vimiva grabhīṣṭa
RV_02.029.06.1{11} arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam
RV_02.029.06.2{11} trādhvaṃ no devā nijuro vṛkasya trādhvaṃ kartādavapado yajatrāḥ
RV_02.029.07.1{11} māhaṃ maghono ...

RV_02.030.01.1{12} ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ
RV_02.030.01.2{12} ahar-aharyātyakturapāṃ kiyātyā prathamaḥ sarga āsām
RV_02.030.02.1{12} yo vṛtrāya sinamatrābhariṣyat pra taṃ janitrī viduṣa uvāca
RV_02.030.02.2{12} patho radantīranu joṣamasmai dive-dive dhunayo yantyartham
RV_02.030.03.1{12} ūrdhvo hyasthādadhyantarikṣe 'dhā vṛtrāya pra vadhaṃjabhāra
RV_02.030.03.2{12} mihaṃ vasāna upa hīmadudrot tigmāyudho ajayacchatrumindraḥ
RV_02.030.04.1{12} bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān
RV_02.030.04.2{12} yathā jaghantha dhṛṣatā purā cidevā jahi śatrumasmākamindra
RV_02.030.05.1{12} ava kṣipa divo aśmānamuccā yena śatruṃ mandasāno nijūrvāḥ
RV_02.030.05.2{12} tokasya sātau tanayasya bhūrerasmānardhaṃ kṛṇutādindra gonām
RV_02.030.06.1{13} pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau
RV_02.030.06.2{13} indrāsomā yuvamasmānaviṣṭamasmin bhayasthe kṛṇutamu lokam
RV_02.030.07.1{13} na mā taman na śraman nota tandran na vocāma mā sunoteti somam
RV_02.030.07.2{13} yo me pṛṇād yo dadad yo nibodhād yo mā sunvantamupa gobhirāyat
RV_02.030.08.1{13} sarasvati tvamasmānaviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn
RV_02.030.08.2{13} tyaṃ cicchardhantaṃ taviṣīyamāṇamindro hanti vṛṣabhaṃ śaṇḍikānām
RV_02.030.09.1{13} yo naḥ sanutya uta vā jighatnurabhikhyāya taṃ tigitena vidhya
RV_02.030.09.2{13} bṛhaspata āyudhairjeṣi śatrūn druhe rīṣantaṃ pari dhehi rājan
RV_02.030.10.1{13} asmākebhiḥ satvabhiḥ śūra śūrairvīrya kṛdhi yāni te kartvāni
RV_02.030.10.2{13} jyogabhūvannanudhūpitāso hatvī teśāmā bharāno vasūni
RV_02.030.11.1{13} taṃ vaḥ śardhaṃ mārutaṃ sumnayurgiropa bruve namasā daivyaṃ janam
RV_02.030.11.2{13} yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive-dive

RV_02.031.01.1{14} asmākaṃ mitrāvaruṇāvataṃ rathamādityai rudrairvasubhiḥ sacābhuvā
RV_02.031.01.2{14} pra yad vayo na paptan vasmanas pari śravasyavohṛṣīvanto vanarṣadaḥ
RV_02.031.02.1{14} adha smā na udavatā sajoṣaso rathaṃ devāso abhi vikṣu vājayum
RV_02.031.02.2{14} yadāśavaḥ padyābhistitrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ
RV_02.031.03.1{14} uta sya na indro viśvacarṣaṇirdivaḥ śardhena mārutena sukratuḥ
RV_02.031.03.2{14} anu nu sthātyavṛkābhirūtibhī rathaṃ mahe sanaye vājasātaye
RV_02.031.04.1{14} uta sya devo bhuvanasya sakṣaṇistvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham
RV_02.031.04.2{14} iḷā bhago bṛhaddivota rodasī pūṣā purandhiraśvināvadhā patī
RV_02.031.05.1{14} uta tye devī subhage mithūdṛśoṣāsānaktā jagatāmapījuvā
RV_02.031.05.2{14} stuṣe yad vāṃ pṛthivi navyasā vaca sthātuśca vayastrivayā upastire
RV_02.031.06.1{14} uta vaḥ śaṃsamuśijāmiva śmasyahirbudhnyo 'ja ekapāduta
RV_02.031.06.2{14} trita ṛbhukṣāḥ savitā cano dadhe 'pāṃ napādāśuhemā dhiyā śami
RV_02.031.07.1{14} etā vo vaśmyudyatā yajatrā atakṣannāyavo navyase sam
RV_02.031.07.2{14} śravasyavo vājaṃ cakānāḥ saptirna rathyo aha dhītimaśyāḥ

RV_02.032.01.1{15} asya me dyāvāpṛthivī ṛtāyato bhūtamavitrī vacasaḥ siṣāsataḥ
RV_02.032.01.2{15} yayorāyaḥ prataraṃ te idaṃ pura upastute vasūyurvāṃ maho dadhe
RV_02.032.02.1{15} mā no guhyā ripa āyorahan dabhan mā na ābhyo rīradho duchunābhyaḥ
RV_02.032.02.2{15} mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe
RV_02.032.03.1{15} aheḷatā manasā śruṣṭimā vaha duhānāṃ dhenuṃ pipyuṣīmasaścatam
RV_02.032.03.2{15} padyābhirāśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā
RV_02.032.04.1{15} rākāmahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā
RV_02.032.04.2{15} sīvyatvapaḥ sūcyāchidyamānayā dadātu vīraṃ sa=tadāyamukthyam
RV_02.032.05.1{15} yāste rāke sumatayaḥ supeśaso yābhirdadāsi dāśuṣe vasūni
RV_02.032.05.2{15} tābhirno adya sumanā upāgahi sahasrapoṣaṃ subhage rarāṇā
RV_02.032.06.1{15} sinīvāli pṛthuṣṭuke yā devānāmasi svasā
RV_02.032.06.2{15} juṣasva havyamāhutaṃ prajāṃ devi didiḍḍhi naḥ
RV_02.032.07.1{15} yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī
RV_02.032.07.2{15} tasyai viśpatnyai haviḥ sinīvālyai juhotana
RV_02.032.08.1{15} yā guṅgūryā sinīvālī yā rākā yā sarasvatī
RV_02.032.08.2{15} indrāṇīmahva ūtaye varuṇānīṃ svastaye

RV_02.033.01.1{16} ā te pitarmarutāṃ sumnametu mā naḥ sūryasya sandṛṣo yuyothāḥ
RV_02.033.01.2{16} abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ
RV_02.033.02.1{16} tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ
RV_02.033.02.2{16} vyasmad dveṣo vitaraṃ vyaṃho vyamīvāścātayasvā viṣūcīḥ
RV_02.033.03.1{16} śreṣṭho jātasya rudra śriyāsi tavastamastavasāṃ vajrabāho
RV_02.033.03.2{16} parṣi ṇaḥ pāramaṃhasaḥ svasti viśvā abhītī rapaso yuyodhi
RV_02.033.04.1{16} mā tvā rudra cukrudhāmā namobhirmā duṣṭutī vṛṣabha māsahūtī
RV_02.033.04.2{16} un no vīrānarpaya bheṣajebhirbhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi
RV_02.033.05.1{16} havīmabhirhavate yo havirbhirava stomebhī rudraṃ diṣīya
RV_02.033.05.2{16} ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai
RV_02.033.06.1{17} un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam
RV_02.033.06.2{17} ghṛṇīva chāyāmarapā aśīyā vivāseyaṃ rudrasya sumnam
RV_02.033.07.1{17} kva sya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ
RV_02.033.07.2{17} apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ
RV_02.033.08.1{17} pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutimīrayāmi
RV_02.033.08.2{17} namasyā kalmalīkinaṃ namobhirgṛṇīmasi tveṣaṃ rudrasya nāma
RV_02.033.09.1{17} sthirebhiraṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśehiraṇyaiḥ
RV_02.033.09.2{17} īśānādasya bhuvanasya bhūrerna vā u yoṣad rudrādasuryam
RV_02.033.10.1{17} arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam
RV_02.033.10.2{17} arhannidaṃ dayase viśvamabhvaṃ na vā ojīyo rudra tvadasti
RV_02.033.11.1{18} stuhi śrutaṃ gartasadaṃ yuvānaṃ mṛgaṃ na bhīmamupahatnumugram
RV_02.033.11.2{18} mṛlā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ
RV_02.033.12.1{18} kumāraścit pitaraṃ vandamānaṃ prati nānāma rudropayantam
RV_02.033.12.2{18} bhūrerdātāraṃ satpatiṃ gṛṇīṣe stutastvaṃ bheṣajā rāsyasme
RV_02.033.13.1{18} yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu
RV_02.033.13.2{18} yāni manuravṛṇītā pitā nastā śaṃ ca yoścarudrasya vaśmi
RV_02.033.14.1{18} pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatirmahīgāt
RV_02.033.14.2{18} ava sthirā maghavadbhyastanuṣva mīḍhvastokāya tanayāya mṛḷa
RV_02.033.15.1{18} evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi
RV_02.033.15.2{18} havanaśrun no rudreha bodhi bṛhad v. v. s.

RV_02.034.01.1{19} dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmāstaviṣībhirarcinaḥ
RV_02.034.01.2{19} agnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamantoapa gā avṛṇvata
RV_02.034.02.1{19} dyāvo na stṛbhiścitayanta khādino vyabhriyā na dyutayantavṛṣṭayaḥ
RV_02.034.02.2{19} rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani
RV_02.034.03.1{19} ukṣante aśvānatyānivājiṣu nadasya karṇaisturayanta āśubhiḥ
RV_02.034.03.2{19} hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṃ yātha pṛṣatībhiḥ samanyavaḥ
RV_02.034.04.1{19} pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadamā jīradānavaḥ
RV_02.034.04.2{19} pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ
RV_02.034.05.1{19} indhanvabhirdhenubhī rapśadūdhabhiradhvasmabhiḥ pathibhirbhrājadṛṣṭayaḥ
RV_02.034.05.2{19} ā haṃsāso na svasarāṇi gantana madhormadāya marutaḥ samanyavaḥ
RV_02.034.06.1{20} ā no brahmāṇi marutaḥ samanyavo narāṃ na śaṃsaḥ savanāni gantana
RV_02.034.06.2{20} aśvāmiva pipyata dhenumūdhani kartā dhiyaṃ jaritre vājapeśasam
RV_02.034.07.1{20} taṃ no dāta maruto vājinaṃ ratha āpānaṃ brahma citayad dive-dive
RV_02.034.07.2{20} iṣaṃ stotṛbhyo vṛjaneṣu kārave saniṃ medhāmariṣṭaṃ duṣṭaraṃ sahaḥ
RV_02.034.08.1{20} yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ
RV_02.034.08.2{20} dhenurna śiśve svasareṣu pinvate janāya rātahaviṣe mahīmiṣam
RV_02.034.09.1{20} yo no maruto vṛkatāti martyo ripurdadhe vasavo rakṣatā riṣaḥ
RV_02.034.09.2{20} vartayata tapuṣā cakriyābhi tamava rudrā aśaso hantanā vadhaḥ
RV_02.034.10.1{20} citraṃ tad vo maruto yāma cekite pṛśnyā yadūdharapyāpayo duhuḥ
RV_02.034.10.2{20} yad vā nide navamānasya rudriyāstritaṃ jarāyajuratāmadābhyāḥ
RV_02.034.11.1{21} tān vo maho maruta evayāvno viṣṇoreṣasya prabhṛthe havāmahe
RV_02.034.11.2{21} hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṃsyaṃ rādha īmahe
RV_02.034.12.1{21} te daśagvāḥ prathamā yajñamūhire te no hinvantūṣaso vyuṣṭiṣu
RV_02.034.12.2{21} uṣā na rāmīraruṇairaporṇute maho jyotiṣāśucatā goarṇasā
RV_02.034.13.1{21} te kṣoṇībhiraruṇebhirnāñjibhī rudrā ṛtasya sadaneṣuvāvṛdhuḥ
RV_02.034.13.2{21} nimeghamānā atyena pājasā suścandraṃ varṇandadhire supeśasam
RV_02.034.14.1{21} tāniyāno mahi varūthamūtaya upa ghedenā namasā gṛṇīmasi
RV_02.034.14.2{21} trito na yān pañca hotṝnabhiṣṭaya āvavartadavarāñcakriyāvase
RV_02.034.15.1{21} yayā radhraṃ pārayathātyaṃho yayā nido muñcatha vanditāram
RV_02.034.15.2{21} arvācī sā maruto yā va ūtiro ṣu vāśreva sumatirjigātu

RV_02.035.01.1{22} upemasṛkṣi vājayurvacasyāṃ cano dadhīta nādyo giro me
RV_02.035.01.2{22} apāṃ napādāśuhemā kuvit sa supeśasas karati joṣiṣad dhi
RV_02.035.02.1{22} imaṃ svasmai hṛda ā sutaṣṭaṃ mantraṃ vocema kuvidasya vedat
RV_02.035.02.2{22} apāṃ napādasuryasya mahnā viśvānyaryo bhuvanā jajāna
RV_02.035.03.1{22} samanyā yantyupa yantyanyāḥ samānamūrvaṃ nadyaḥ pṛṇanti
RV_02.035.03.2{22} tamū śuciṃ śucayo dīdivāṃsamapāṃ napātaṃ pari tasthurāpaḥ
RV_02.035.04.1{22} tamasmerā yuvatayo yuvānaṃ marmṛjyamānāḥ pari yantyāpaḥ
RV_02.035.04.2{22} sa śukrebhiḥ śikvabhī revadasme dīdāyānidhmo ghṛtanirṇigapsu
RV_02.035.05.1{22} asmai tisro avyathyāya nārīrdevāya devīrdidhiṣantyannam
RV_02.035.05.2{22} kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām
RV_02.035.06.1{23} aśvasyātra janimāsya ca svardruho riṣaḥ sampṛcaḥ pāhisūrīn
RV_02.035.06.2{23} āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni
RV_02.035.07.1{23} sva ā dame sudughā yasya dhenuḥ svadhāṃ pīpāya subhvannamatti
RV_02.035.07.2{23} so apāṃ napādūrjayannapsvantarvasudeyāya vidhate vi bhāti
RV_02.035.08.1{23} yo apsvā sucinā daivyena ṛtāvājasra urviyā vibhāti
RV_02.035.08.2{23} vayā idanyā bhuvanānyasya pra jāyante vīrudhaśca prajābhiḥ
RV_02.035.09.1{23} apāṃ napādā hyasthādupasthaṃ jihmānāmūrdhvo vidyutaṃ vasānaḥ
RV_02.035.09.2{23} tasya jyeṣṭhaṃ mahimānaṃ vahantīrhiraṇyavarṇāḥ pari yanti yahvīḥ
RV_02.035.10.1{23} hiraṇyarūpaḥ sa hiraṇyasandṛgapāṃ napāt sedu hiraṇyavarṇaḥ
RV_02.035.10.2{23} hiraṇyayāt pari yonerniṣadyā hiraṇyadā dadatyannamasmai
RV_02.035.11.1{24} tadasyānīkamuta cāru nāmāpīcyaṃ vardhate napturapām
RV_02.035.11.2{24} yamindhate yuvatayaḥ samitthā hiraṇyavarṇaṃ ghṛtamannamasya
RV_02.035.12.1{24} asmai bahūnāmavamāya sakhye yajñairvidhema namasā havirbhiḥ
RV_02.035.12.2{24} saṃ sānu mārjmi didhiṣāmi bilmairdadhāmyannaiḥpari vanda ṛgbhiḥ
RV_02.035.13.1{24} sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ siśurdhayati taṃ rihanti
RV_02.035.13.2{24} so apāṃ napādanabhimlātavarṇo 'nyasyeveha tanvā viveṣa
RV_02.035.14.1{24} asmin pade parame tasthivāṃsamadhvasmabhirviśvahā dīdivāṃsām
RV_02.035.14.2{24} āpo naptre ghṛtamannaṃ vahantīḥ svayamatkaiḥ pari dīyanti yahvīḥ
RV_02.035.15.1{24} ayāṃsamagne sukṣitiṃ janāyāyāṃsamu maghavadbhyaḥ suvṛktim
RV_02.035.15.2{24} viśvaṃ tad ...

RV_02.036.01.1{25} tubhyaṃ hinvāno vasiṣṭa gā apo 'dhukṣan sīmavibhiradribhirnaraḥ
RV_02.036.01.2{25} pibendra svāhā prahutaṃ vaṣatkṛtaṃ hotrādāsomaṃ prathamo ya īśiṣe
RV_02.036.02.1{25} yajñaiḥ sammiślāḥ pṛṣatībhirṛṣṭibhiryāmañchubhrāso añjiṣu priyā uta
RV_02.036.02.2{25} āsadyā barhirbharatasya sūnavaḥ potrādā somaṃ pibatā divo naraḥ
RV_02.036.03.1{25} ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana
RV_02.036.03.2{25} athā mandasva jujuṣāṇo andhasastvaṣṭardevebhirjanibhiḥ sumadgaṇaḥ
RV_02.036.04.1{25} ā vakṣi devāniha vipra yakṣi cośan hotarni ṣadā yoniṣu triṣu
RV_02.036.04.2{25} prati vīhi prasthitaṃ somyaṃ madhu pibāgnīdhrāttava bhāgasya tṛpṇuhi
RV_02.036.05.1{25} eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvorhitaḥ
RV_02.036.05.2{25} tubhyaṃ suto maghavan tubhyamābhṛtastvamasya brāhmanādā tṛpat piba
RV_02.036.06.1{25} juṣethāṃ yajñaṃ bodhataṃ havasya me satto hotā nividaḥ pūrvyā anu
RV_02.036.06.2{25} achā rājānā nama etyāvṛtaṃ praśāstrādā pibataṃ somyaṃ madhu

RV_02.037.01.1{01} mandasva hotrādanu joṣamandhaso 'dhvaryavaḥ sa pūrṇāṃvaṣṭyāsicam
RV_02.037.01.2{01} tasmā etaṃ bharata tadvaśo dadirhotrād somaṃ draviṇodaḥ piba ṛtubhiḥ
RV_02.037.02.1{01} yamu pūrvamahuve tamidaṃ huve sedu havyo dadiryo nāma patyate
RV_02.037.02.2{01} adhvaryubhiḥ prasthitaṃ somyaṃ madhu potrāt somaṃ d. p. ṛ.
RV_02.037.03.1{01} medyantu te vahnayo yebhirīyase 'riṣaṇyan vīḷayasvā vanaspate
RV_02.037.03.2{01} āyūyā dhṛṣṇo abhigūryā tvaṃ neṣṭrāt somaṃ ...
RV_02.037.04.1{01} apād dhotrāduta potrādamattota neṣṭrādajuṣata prayo hitam
RV_02.037.04.2{01} turīyaṃ pātramamṛktamamartyaṃ draviṇodāḥ pibatu drāviṇodasaḥ
RV_02.037.05.1{01} arvāñcamadya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthāmiha vāṃ vimocanam
RV_02.037.05.2{01} pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatamathā somaṃ pibataṃ vājinīvasū
RV_02.037.06.1{01} joṣyagne samidhaṃ joṣyāhutiṃ joṣi brahma janyaṃ joṣisuṣṭutim
RV_02.037.06.2{01} viśvebhirviśvān ṛtunā vaso maha uśan devānuśataḥ pāyayā haviḥ

RV_02.038.01.1{02} udu ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnirasthāt
RV_02.038.01.2{02} nūnaṃ devebhyo vi hi dhāti ratnamathābhajad vītihotraṃ svastau
RV_02.038.02.1{02} viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti
RV_02.038.02.2{02} āpaścidasya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman
RV_02.038.03.1{02} āśubhiścid yān vi mucāti nūnamarīramadatamānaṃ cidetoḥ
RV_02.038.03.2{02} ahyarṣūṇāṃ cin nyayānaviṣyāmanu vrataṃ saviturmokyāgāt
RV_02.038.04.1{02} punaḥ samavyad vitataṃ vayantī madhyā kartornyadhācchakma dhīraḥ
RV_02.038.04.2{02} ut saṃhāyāsthād vy ṛtūṃ adardhararamatiḥsavitā deva āgāt
RV_02.038.05.1{02} nānaukāṃsi duryo viśvamāyurvi tiṣṭhate prabhavaḥ śoko agneḥ
RV_02.038.05.2{02} jyeṣṭhaṃ mātā sūnave bhāgamādhādanvasyaketamiṣitaṃ savitrā
RV_02.038.06.1{03} samāvavarti viṣṭhito jigīṣurviśveṣāṃ kāmaścaratāmamābhūt
RV_02.038.06.2{03} śaśvānapo vikṛtaṃ hitvyāgādanu vrataṃ saviturdaivyasya
RV_02.038.07.1{03} tvayā hitamapyamapsu bhāgaṃ dhanvānvā mṛgayaso vi tasthuḥ
RV_02.038.07.2{03} vanāni vibhyo nakirasya tāni vratā devasya saviturminanti
RV_02.038.08.1{03} yādrādhyaṃ varuṇo yonimapyamaniśitaṃ nimiṣi jarbhurāṇaḥ
RV_02.038.08.2{03} viśvo mārtāṇḍo vrajamā paśurgāt sthaśo janmāni savitā vyākaḥ
RV_02.038.09.1{03} na yasyendro varuṇo na mitro vratamaryamā na minanti rudraḥ
RV_02.038.09.2{03} nārātayastamidaṃ svasti huve devaṃ savitāraṃ namobhiḥ
RV_02.038.10.1{03} bhagaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso gnāspatirno avyāḥ
RV_02.038.10.2{03} āye vāmasya saṃgathe rayīṇāṃ priyā devasya savituḥ syāma
RV_02.038.11.1{03} asmabhyaṃ tad divo adbhyaḥ pṛthivyāstvayā dattaṃ kāmyaṃ rādha ā gāt
RV_02.038.11.2{03} śaṃ yat stotṛbhya āpaye bhavātyuruśaṃsāya savitarjaritre
RV_02.039.01.1{04} grāvāṇeva tadidathaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantamacha
RV_02.039.01.2{04} brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā
RV_02.039.02.1{04} prātaryāvāṇā rathyeva vīrājeva yamā varamā sacethe
RV_02.039.02.2{04} mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu
RV_02.039.03.1{04} śṛṅgeva naḥ prathamā gantamarvāk chaphāviva jarbhurāṇātarobhiḥ
RV_02.039.03.2{04} cakravākeva prati vastorusrārvāñcā yātaṃ rathyeva śakrā
RV_02.039.04.1{04} nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva
RV_02.039.04.2{04} śvāneva no ariṣaṇyā tanūnāṃ khṛgaleva visrasaḥ pātamasmān
RV_02.039.05.1{04} vātevājuryā nadyeva rītirakṣī iva cakṣuṣā yātamarvāk
RV_02.039.05.2{04} hastāviva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo acha
RV_02.039.06.1{05} oṣṭhāviva madhvāsne vadantā stanāviva pipyataṃ jīvasenaḥ
RV_02.039.06.2{05} nāseva nastanvo rakṣitārā karṇāviva suśrutā bhūtamasme
RV_02.039.07.1{05} hasteva śaktimabhi sandadī naḥ kṣāmeva naḥ samajataṃ rajāṃsi
RV_02.039.07.2{05} imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam
RV_02.039.08.1{05} etāni vāmaśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran
RV_02.039.08.2{05} tāni narā jujuṣāṇopa yātaṃ bṛhad ...

RV_02.040.01.1{06} somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ
RV_02.040.01.2{06} jātau viśvasya bhuvanasya gopau devā akṛṇvannamṛtasya nābhim
RV_02.040.02.1{06} imau devau jāyamānau juṣantemau tamāṃsi gūhatāmajuṣṭā
RV_02.040.02.2{06} ābhyāmindraḥ pakvamāmāsvantaḥ somāpūṣabhyāṃ janadusriyāsu
RV_02.040.03.1{06} somāpūṣaṇā rajaso vimānaṃ saptacakraṃ rathamaviśvaminvam
RV_02.040.03.2{06} viṣūvṛtaṃ manasā yujyamānaṃ taṃ jinvatho vṛṣaṇā pañcaraśmim
RV_02.040.04.1{06} divyanyaḥ sadanaṃ cakra uccā pṛthivyāmanyo adhyantarikṣe
RV_02.040.04.2{06} tāvasmabhyaṃ puruvāraṃ purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhimasme
RV_02.040.05.1{06} viśvānyanyo bhuvanā jajāna viśvamanyo abhicakṣāṇa eti
RV_02.040.05.2{06} somāpūṣaṇāvavataṃ dhiyaṃ me yuvābhyāṃ viśvāḥ pṛtanā jayema
RV_02.040.06.1{06} dhiyaṃ pūṣā jinvatu viśvaminvo rayiṃ somo rayipatirdadhātu
RV_02.040.06.2{06} avatu devyaditiranarvā bṛ...

RV_02.041.01.1{07} vāyo ye te sahasriṇo rathāsastebhirā gahi
RV_02.041.01.2{07} niyutvān somapītaye
RV_02.041.02.1{07} niyutvān vāyavā gahyayaṃ śukro ayāmi te
RV_02.041.02.2{07} gantāsi sunvato gṛham
RV_02.041.03.1{07} śukrasyādya gavāśira indravāyū niyutvataḥ
RV_02.041.03.2{07} ā yātaṃ pibataṃ narā
RV_02.041.04.1{07} ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā
RV_02.041.04.2{07} mamediha śrutaṃ havam
RV_02.041.05.1{07} rājānāvanabhidruhā dhruve sadasyuttame
RV_02.041.05.2{07} sahasrasthūṇa āsāte
RV_02.041.06.1{08} tā samrājā ghṛtāsutī ādityā dānunas patī
RV_02.041.06.2{08} sacete anavahvaram
RV_02.041.07.1{08} gomadū ṣu nāsatyāśvāvad yātamaśvinā
RV_02.041.07.2{08} vartī rudrā nṛpāyyam
RV_02.041.08.1{08} na yat paro nāntara ādadharṣad vṛṣaṇvasū
RV_02.041.08.2{08} duḥśaṃso martyo ripuḥ
RV_02.041.09.1{08} tā na ā voḷhamaśvinā rayiṃ piśaṅgasandṛśam
RV_02.041.09.2{08} dhiṣnyāvarivovidam
RV_02.041.10.1{08} indro aṅga mahad bhayamabhī ṣadapa cucyavat
RV_02.041.10.2{08} sa hi sthiro vicarṣaṇiḥ
RV_02.041.11.1{09} indraśca mṛḷayāti no na naḥ paścādaghaṃ naśat
RV_02.041.11.2{09} bhadraṃ bhavāti naḥ puraḥ
RV_02.041.12.1{09} indra āśābhyas pari sarvābhyo abhayaṃ karat
RV_02.041.12.2{09} jetā śatrūn vicarśaṇiḥ
RV_02.041.13.1{09} viśve devāsa ā gata śṛṇutā ma imaṃ havam
RV_02.041.13.2{09} edaṃ barhirni ṣīdata
RV_02.041.14.1{09} tīvro vo madhumānayaṃ śunahotreṣu matsaraḥ
RV_02.041.14.2{09} etaṃ pibatakāmyam
RV_02.041.15.1{09} indrajyeṣṭhā ...
RV_02.041.16.1{10} ambitame nadītame devitame sarasvati
RV_02.041.16.2{10} apraśastā iva smasi praśastimamba nas kṛdhi
RV_02.041.17.1{10} tve viśvā sarasvati śritāyūṃṣi devyām
RV_02.041.17.2{10} śunahotreṣu matsva prajāṃ devi didiḍḍhi naḥ
RV_02.041.18.1{10} imā brahma sarasvati juṣasva vājinīvati
RV_02.041.18.2{10} yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati
RV_02.041.19.1{10} pretāṃ yajñasya śambhuvā yuvāmidā vṛṇīmahe
RV_02.041.19.2{10} agniṃca havyavāhanam
RV_02.041.20.1{10} dyāvā naḥ pṛthivī imaṃ sidhramadya divispṛśam
RV_02.041.20.2{10} yajṇandeveṣu yachatām
RV_02.041.21.1{10} ā vāmupasthamadruhā devāḥ sīdantu yajñiyāḥ
RV_02.041.21.2{10} ihādyasomapītaye

RV_02.042.01.1{11} kanikradajjanuṣaṃ prabruvāṇa iyarti vācamariteva nāvam
RV_02.042.01.2{11} sumaṅgalaśca śakune bhavāsi mā tvā kā cidabhibhā viśvyā vidat
RV_02.042.02.1{11} mā tvā śyena ud vadhīn mā suparṇo mā tvā vidadiṣumānvīro astā
RV_02.042.02.2{11} pitryāmanu pradiśaṃ kanikradat sumaṅgalo bhadravādī vadeha
RV_02.042.03.1{11} ava kranda dakṣiṇato gṛhāṇāṃ sumaṅgalo bhadravādī śakunte
RV_02.042.03.2{11} mā na stena īśata māghaśaṃso bṛhad ...

RV_02.043.01.1{12} pradakṣinidabhi gṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ
RV_02.043.01.2{12} ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati
RV_02.043.02.1{12} udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi
RV_02.043.02.2{12} vṛṣeva vājī śiśumatīrapītyā sarvato naḥ śakune bhadramā vada viśvato naḥ śakune puṇyamā vada
RV_02.043.03.1{12} āvadaṃstvaṃ śakune bhadramā vada tūṣṇīmāsīnaḥ sumatiṃ cikiddhi naḥ
RV_02.043.03.2{12} yadutpatan vadasi karkariryathā bṛhad . .