RGVEDA 2 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_02.001.01.1{17} tvamagne द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस् परि RV_02.001.01.2{17} त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः RV_02.001.02.1{17} तवाग्ने होत्रं तव पोत्रं ऋत्वियं तव नेष्ट्रं त्वमग्निद् ऋतायतः RV_02.001.02.2{17} तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे RV_02.001.03.1{17} त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः RV_02.001.03.2{17} त्वं ब्रह्मा रयिविद् ब्रह्मणस् पते त्वं विधर्तःसचसे पुरन्ध्या RV_02.001.04.1{17} त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म Ŭya÷ RV_02.001.04.2{17} त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः RV_02.001.05.1{17} त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् RV_02.001.05.2{17} त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः RV_02.001.06.1{18} त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे RV_02.001.06.2{18} त्वं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु त्मना RV_02.001.07.1{18} त्वमग्ने द्रविणोदा अरंकृते त्वं देवः सविता रत्नधाअसि RV_02.001.07.2{18} त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् RV_02.001.08.1{18} त्वमग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रं ऋञ्जते RV_02.001.08.2{18} त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति RV_02.001.09.1{18} त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचम् RV_02.001.09.2{18} त्वं पुत्रो भवसि यस्ते ऽविधत् त्वं सखा सुशेवः पास्याधृषः RV_02.001.10.1{18} त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे RV_02.001.10.2{18} त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसियज्ञमातनिः RV_02.001.11.1{19} त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसेगिरा RV_02.001.11.2{19} त्वमिळा षतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती RV_02.001.12.1{19} त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ सन्दृशि श्रियः RV_02.001.12.2{19} त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस् पृथुः RV_02.001.13.1{19} त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरेकवे RV_02.001.13.2{19} त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम् RV_02.001.14.1{19} त्वे अग्ने विश्वे अनृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् RV_02.001.14.2{19} त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः RV_02.001.15.1{19} त्वं तान् सं च प्रति चासि मज्मनाग्ने सुजात प्र च देवरिच्यसे RV_02.001.15.2{19} पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे RV_02.001.16.1{19} ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः RV_02.001.16.2{19} asmäca तांश्च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः RV_02.002.01.1{20} यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा RV_02.002.01.2{20} समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारंवृजनेषु धूर्षदम् RV_02.002.02.1{20} अभि त्वा नक्तीरुषसो ववाशिरे ऽग्ने वत्सं न स्वसरेषुधेनवः RV_02.002.02.2{20} दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः RV_02.002.03.1{20} तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योररतिंन्येरिरे RV_02.002.03.2{20} रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं नक्षितिषु प्रशंस्यम् RV_02.002.04.1{20} तमुक्षमाणं रजसि स्व आ दमे चन्द्रमिव सुरुचं ह्वार आ दधुः RV_02.002.04.2{20} पृश्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु RV_02.002.05.1{20} स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष ऋञ्जते गिरा RV_02.002.05.2{20} हिरिशिप्रो वृधसानासु जर्भुरद् द्यौर्न स्तृभिश्चितयद् रोदसी अनु RV_02.002.06.1{21} स नो रेवत् समिधानः स्वस्तये सन्ददस्वान् रयिमस्मासु दीदिहि RV_02.002.06.2{21} आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषोदेव वीतये RV_02.002.07.1{21} दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि RV_02.002.07.2{21} प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः RV_02.002.08.1{21} स इधान उषसो राम्या अनु स्वर्ण दीदेदरुषेण भानुना RV_02.002.08.2{21} होत्राभिरग्निर्मनुषः स्वध्वरो राजा विशामतिथिश्चारुरायवे RV_02.002.09.1{21} एवा नो अग्ने अमृतेषु पूर्व्य धीष् पीपाय बृहद्दिवेषु मानुषा RV_02.002.09.2{21} दुहाना धेनुर्वृजनेषु कारवे त्मना शतिनं पुरुरूपमिषणि RV_02.002.10.1{21} वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनानति RV_02.002.10.2{21} अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्णशुशुचीत दुष्टरम् RV_02.002.11.1{21} स नो बोधि सहस्य प्रशंस्यो यस्मिन् सुजाता इषयन्त सूरयः RV_02.002.11.2{21} यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे RV_02.002.12.1{21} उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि RV_02.002.12.2{21} वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः RV_02.002.13.1{21} ये स्तोतृभ्यो ... RV_02.003.01.1{22} समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यं विश्वानि भुवनान्यस्थात् RV_02.003.01.2{22} होता पावकः प्रदिवः सुमेधा देवो देवान् यजत्वग्निरर्हन् RV_02.003.02.1{22} नराशंसः प्रति धामान्यञ्जन् तिस्रो दिवः प्रति मह्ना स्वर्चिः RV_02.003.02.2{22} घृतप्रुषा मनसा हव्यमुन्दन् मूर्धन् यज्ञस्य समनक्तु देवान् RV_02.003.03.1{22} ईळितो अग्ने मनसा नो अर्हन् देवान् यक्षि मानुषात् पूर्वो अद्य RV_02.003.03.2{22} स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम् RV_02.003.04.1{22} देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् RV_02.003.04.2{22} घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः RV_02.003.05.1{22} वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः RV_02.003.05.2{22} व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनानायशसं सुवीरम् RV_02.003.06.1{23} साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते RV_02.003.06.2{23} तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती RV_02.003.07.1{23} दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः सं ऋचावपुष्टरा RV_02.003.07.2{23} देवान् यजन्ताव् ऋतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु RV_02.003.08.1{23} सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः RV_02.003.08.2{23} तिस्रो देवीः स्वधया बर्हिरेदमछिद्रं पान्तुशरणं निषद्य RV_02.003.09.1{23} पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः RV_02.003.09.2{23} प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः RV_02.003.10.1{23} वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः RV_02.003.10.2{23} त्रिधा समक्तं नयतु प्रजानन् देवेभ्यो दैव्यः शमितोप हव्यम् RV_02.003.11.1{23} घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतं वस्य धाम RV_02.003.11.2{23} अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् RV_02.004.01.1{24} हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम् RV_02.004.01.2{24} मित्र इव यो दिधिषाय्यो भूद् देव आदेवे जने जातवेदाः RV_02.004.02.1{24} इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः RV_02.004.02.2{24} एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः RV_02.004.03.1{24} अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो नमित्रम् RV_02.004.03.2{24} स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ RV_02.004.04.1{24} अस्य रण्वा स्वस्येव पुष्टिः सन्दृष्टिरस्य हियानस्य दक्षोः RV_02.004.04.2{24} वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान् RV_02.004.05.1{24} आ यन् मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् RV_02.004.05.2{24} स चित्रेण चिकिते रंसु भासा जुजुर्वान् यो मुहुरा युवा भूत् RV_02.004.06.1{25} आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येवस्वानीत् RV_02.004.06.2{25} कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः RV_02.004.07.1{25} स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः RV_02.004.07.2{25} अग्निः शोचिष्मानतसान्युष्णन् कृष्णव्यथिरस्वदयन् न भूम RV_02.004.08.1{25} नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि RV_02.004.08.2{25} अस्मे अग्ने संयद्वीरं बृहन्तं क्षुमन्तं वाजं स्वपत्यंरयिं दाः RV_02.004.09.1{25} त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपरानभि ष्युः RV_02.004.09.2{25} सुवीरासो अभिमातिषाहः स्मत् सूरिभ्यो गृणते तद् वयो धाः RV_02.005.01.1{26} होताजनिष्ट चेतनः पिता पितृभ्य ऊतये RV_02.005.01.2{26} प्रयक्षञ् जेन्यं वसु शकेम वाजिनो यमम् RV_02.005.02.1{26} आ यस्मिन् सप्त रश्मयस्तता यज्ञस्य नेतरि RV_02.005.02.2{26} मनुष्वद् दैव्यमष्टमं पोता विश्वं तदिन्वति RV_02.005.03.1{26} दधन्वे वा यदीमनु वोचद् ब्रह्माणि वेरु तत् RV_02.005.03.2{26} परि विश्वानि काव्या नेमिश्चक्रमिवाभवत् RV_02.005.04.1{26} साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि RV_02.005.04.2{26} विद्वानस्य व्रता ध्रुवा वया इवानु रोहते RV_02.005.05.1{26} ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः RV_02.005.05.2{26} कुवित् तिसृभ्य आ वरं स्वसारो या इदं ययुः RV_02.005.06.1{26} यदी मातुरुप स्वसा घृतं भरन्त्यस्थित RV_02.005.06.2{26} तासामध्वर्युरागतौ यवो वृष्टीव मोदते RV_02.005.07.1{26} स्वः स्वाय धायसे कृणुतां ऋत्विग् ऋत्विजम् RV_02.005.07.2{26} स्तोमं यज्ञं चादरं वनेमा ररिमा वयम् RV_02.005.08.1{26} यथ विद्वानरं करद् विश्वेभ्यो यजतेभ्यः अयमग्ने त्वे अपि यं यज्ञं चकृमा वयम् RV_02.006.01.1{27} इमां मे अग्ने समिधमिमामुपसदं वनेः RV_02.006.01.2{27} इमा उ षु श्रुधी गिरः RV_02.006.02.1{27} अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे RV_02.006.02.2{27} एना सूक्तेन सुजात RV_02.006.03.1{27} तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः RV_02.006.03.2{27} सपर्येम सपर्यवः RV_02.006.04.1{27} स बोधि सूरिर्मघवा वसुपते वसुदावन् RV_02.006.04.2{27} युयोध्यस्मद् द्वेषांसि RV_02.006.05.1{27} स नो वृष्तिं दिवस् परि स नो वाजमनर्वाणम् RV_02.006.05.2{27} स नः सहस्रिणीरिषः RV_02.006.06.1{27} ईळानायावस्यवे यविष्ठ दूत नो गिरा RV_02.006.06.2{27} यजिष्ठ होतरा गहि RV_02.006.07.1{27} अन्तर्ह्यग्न ईयसे विद्वान् जन्मोभया कवे RV_02.006.07.2{27} दूतो जन्येवमित्र्यः RV_02.006.08.1{27} स विद्वाना च पिप्रयो यक्षि चिकित्व आनुषक् RV_02.006.08.2{27} आ चास्मिन् सत्सि बर्हिषि RV_02.007.01.1{28} श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर RV_02.007.01.2{28} वसो पुरुस्पृहं रयिम् RV_02.007.02.1{28} मा नो अरातिरीशत देवस्य मर्त्यस्य च RV_02.007.02.2{28} पर्षि तस्या उतद्विषः RV_02.007.03.1{28} विश्वा उत त्वया वयं धारा उदन्या इव RV_02.007.03.2{28} अति गाहेमहि द्विषः RV_02.007.04.1{28} शुचिः पावक वन्द्यो ऽग्ने बृहद् वि रोचसे RV_02.007.04.2{28} त्वं घृतेभिराहुतः RV_02.007.05.1{28} त्वं नो असि भारताग्ने वशाभिरुक्षभिः RV_02.007.05.2{28} अष्टापदीभिराहुतः RV_02.007.06.1{28} द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः RV_02.007.06.2{28} सहसस् पुत्रो अद्भुतः RV_02.008.01.1{29} वाजयन्निव नू रथान् योगानग्नेरुप स्तुहि RV_02.008.01.2{29} यशस्तमस्य मीळ्हुषः RV_02.008.02.1{29} यः सुनीथो ददाशुषे ऽजुर्यो जरयन्नरिम् RV_02.008.02.2{29} चारुप्रतीकआहुतः RV_02.008.03.1{29} य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते RV_02.008.03.2{29} यस्य व्रतं न मीयते RV_02.008.04.1{29} आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा RV_02.008.04.2{29} अञ्जानोअजरैरभि RV_02.008.05.1{29} अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः RV_02.008.05.2{29} विश्वा अधि श्रियो दधे RV_02.008.06.1{29} अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम् RV_02.008.06.2{29} अरिष्यन्तःसचेमह्यभि ष्याम पृतन्यतः RV_02.009.01.1{01} नि होता होतृषदने विदानस्त्वेषो दीदिवानसदत् सुदक्षः RV_02.009.01.2{01} अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः RV_02.009.02.1{01} त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता RV_02.009.02.2{01} अग्ने तोकस्य नस्तने तनूनामप्रयुछन् दीद्यद् बोधि गोपाः RV_02.009.03.1{01} विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे RV_02.009.03.2{01} यस्माद् योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरेसमिद्धे RV_02.009.04.1{01} अग्ने यजस्व हविषा yajÅyächru«ÂÅ देष्णमभि गृणीहि राधः RV_02.009.04.2{01} त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता RV_02.009.05.1{01} उभयं ते न क्षीयते वसव्यं दिवे-दिवे जायमानस्य दस्म RV_02.009.05.2{01} कृधि क्षुमन्तं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः RV_02.009.06.1{01} सैनानीकेन सुविदत्रो अस्मे यष्टा देवानायजिष्ठः स्वस्ति RV_02.009.06.2{01} अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद् दिदीहि RV_02.010.01.1{02} जोहूत्रो अग्निः प्रथमः पितेवेळस् पदे मनुषा यत् समिद्धः RV_02.010.01.2{02} श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यःस वाजी RV_02.010.02.1{02} श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः RV_02.010.02.2{02} श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः RV_02.010.03.1{02} उत्तानायामजनयन् सुषूतं भुवदग्निः पुरुपेशासु गर्भः RV_02.010.03.2{02} शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः RV_02.010.04.1{02} जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा RV_02.010.04.2{02} पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम् RV_02.010.05.1{02} आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत RV_02.010.05.2{02} मर्यश्रीः स्पृहयद्वर्णो अग्निर्नाभिमृशे तन्वा जर्भुराणः RV_02.010.06.1{02} ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद् वदेम RV_02.010.06.2{02} अनूनमग्निं जुह्वा वचस्या मधुपृचं धनसाजोहवीमि RV_02.011.01.1{03} श्रुधी हवमिन्द्र मा रिशण्यः स्याम ते दावने वसूनाम् RV_02.011.01.2{03} इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः RV_02.011.02.1{03} सृजो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः RV_02.011.02.2{03} अमर्त्यं चिद् दासं मन्यमानमवाभिनदुक्थैर्वावृधानः RV_02.011.03.1{03} उक्थेष्विन् नु शूर येषु चाकन् स्तोमेष्विन्द्र रुद्रियेषु च RV_02.011.03.2{03} तुभ्येदेता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः RV_02.011.04.1{03} शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः RV_02.011.04.2{03} शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः RV_02.011.05.1{03} गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियन्तम् RV_02.011.05.2{03} उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण RV_02.011.06.1{04} स्तवा नु त इन्द्र पूर्व्या महान्युत स्तवाम नूतना कृतानि RV_02.011.06.2{04} स्तवा वज्रं बाह्वोरुशन्तं स्तवा हरी सूर्यस्य केतू RV_02.011.07.1{04} हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारमस्वार्ष्टाम् RV_02.011.07.2{04} वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित् सरिष्यन् RV_02.011.08.1{04} नि पर्वतः साद्यप्रयुछन् सं मातृभिर्वावशानो अक्रान् RV_02.011.08.2{04} दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन् नि RV_02.011.09.1{04} इन्द्रो महां सिन्धुमाशयानं मायाविनं वृत्रमस्फुरन् निः RV_02.011.09.2{04} अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् RV_02.011.10.1{04} अरोरवीद् वृष्णो अस्य वज्रो ऽमानुषं यन् मानुषो निजूर्वात् RV_02.011.10.2{04} नि मायिनो दानवस्य माया अपादयत् पपिवान् सुतस्य RV_02.011.11.1{05} पिबा-पिबेदिन्द्र शूर सोमं मन्दन्तु त्वा मन्दिनः सुतासः RV_02.011.11.2{05} पृणन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव RV_02.011.12.1{05} त्वे इन्द्राप्यभूम विप्रा धियं वनेम ऋतया सपन्तः RV_02.011.12.2{05} अवस्यवो धीमहि प्रशस्तिं सद्यस्ते रायो दावने स्याम RV_02.011.13.1{05} स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः RV_02.011.13.2{05} शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् RV_02.011.14.1{05} रासि क्षयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतंनः RV_02.011.14.2{05} सजोषसो ये च मन्दसानाः प्र वायवः पान्त्यग्रणीतिम् RV_02.011.15.1{05} व्यन्त्विन् नु येषु मन्दसानस्तृपत् सोमं पाहि द्रह्यदिन्द्र RV_02.011.15.2{05} अस्मान् सु पृत्स्वा तरुत्रावर्धयो द्यां बृहद्भिरर्कैः RV_02.011.16.1{06} बृहन्त इन् नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान् RV_02.011.16.2{06} स्तृणानासो बर्हिः पस्त्यावत् त्वोता इदिन्द्र वाजमग्मन् RV_02.011.17.1{06} उग्रेष्विन् नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र RV_02.011.17.2{06} प्रदोधुवच्छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्यपीतिम् RV_02.011.18.1{06} धिष्वा शवः शूर येन वृत्रमवाभिनद् दानुमौर्णवाभम् RV_02.011.18.2{06} अपावृणोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र RV_02.011.19.1{06} सनेम ये त ऊतिभिस्तरन्तो विश्वा स्पृध आर्येण दस्यून् RV_02.011.19.2{06} अस्मभ्यं तत् tvëÂraæ विश्वरूपमरन्धयः साख्यस्य त्रिताय RV_02.011.20.1{06} अस्य सुवानस्य मन्दिनस्त्रितस्य न्यर्बुदं वावृधानो अस्तः RV_02.011.20.2{06} अवर्तयत् सूर्यो न चक्रं भिनद् वलमिन्द्रो अङ्गिरस्वान् RV_02.011.21.1{06} नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी RV_02.011.21.2{06} शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम v. s. RV_02.012.01.1{07} यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् RV_02.012.01.2{07} यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः RV_02.012.02.1{07} यः पृथिवीं व्यथमानामदृंहद् यः पर्वतान् प्रकुपितानरम्णात् RV_02.012.02.2{07} यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात् स जनास इन्द्रः RV_02.012.03.1{07} यो हत्वाहिमरिणात् सप्त सिन्धून् यो गा उदाजदपधा वलस्य RV_02.012.03.2{07} यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु s. j. i. RV_02.012.04.1{07} येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरंगुहाकः RV_02.012.04.2{07} श्वघ्नीव यो जिगीवान् लक्षमाददर्यः पुष्टानि s. j. i. RV_02.012.05.1{07} यं स्मा पृछन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् RV_02.012.05.2{07} सो अर्यः पुष्तीर्विज इवा मिनाति श्रदस्मै धत्तस्. j. i. RV_02.012.06.1{08} यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्यकीरेः RV_02.012.06.2{08} युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य s. j. i. RV_02.012.07.1{08} यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः RV_02.012.07.2{08} यः सूर्यं य उषसं जजान यो अपां नेता s. j. i. RV_02.012.08.1{08} यं क्रन्दसी संयती विह्वयेते परे ऽवर उभया अमित्राः RV_02.012.08.2{08} समानं चिद् रथमातस्थिवांसा नाना हवेते s. j. i. RV_02.012.09.1{08} यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते RV_02.012.09.2{08} यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् s. j. i. RV_02.012.10.1{08} यः शश्वतो मह्येनो dadhÃnÃnamanyamÃnächarvà जघान RV_02.012.10.2{08} यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्तास्. j. i. RV_02.012.11.1{09} यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् RV_02.012.11.2{09} ओजायमानं यो अहिं जघान दानुं शयानंस्. j. i. RV_02.012.12.1{09} यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्तसिन्धून् RV_02.012.12.2{09} यो रौहिणमस्फुरद् वज्रबाहुर्द्यामारोहन्तंस्. j. i. RV_02.012.13.1{09} द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते RV_02.012.13.2{09} यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः s. j. i. RV_02.012.14.1{09} यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती RV_02.012.14.2{09} यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः s. j. i. RV_02.012.15.1{09} यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि सत्यः RV_02.012.15.2{09} वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम RV_02.013.01.1{10} ऋतुर्जनित्री तस्या अपस् परि मक्षू जात आविशद् यासु वर्धते RV_02.013.01.2{10} तदाहना अभवत् पिप्युषी पयो ऽंशोः पीयूषं प्रथमं तदुक्थ्यम् RV_02.013.02.1{10} सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् RV_02.013.02.2{10} समानो अध्वा प्रवतामनुष्यदे यस्ताकृणोः प्रथमं सास्युक्थ्यः RV_02.013.03.1{10} अन्वेको वदति यद् ददाति तद् रूपा मिनन् तदपा एक ईयते RV_02.013.03.2{10} विश्वा एकस्य विनुदस्तितिक्षते यस्ताकृ... RV_02.013.04.1{10} प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते RV_02.013.04.2{10} असिन्वन् दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृ... RV_02.013.05.1{10} अधाकृणोः पृथिवीं सन्दृशे दिवे यो धौतीनामहिहन्नारिणक् पथः RV_02.013.05.2{10} तं त्वा स्तोमेभिरुदभिर्न वाजिनं देवं देवा अजनन् सास्युक्थ्यः RV_02.013.06.1{11} यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद् दुदोहिथ RV_02.013.06.2{11} स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्यु. RV_02.013.07.1{11} यः पुष्पिणीश्च प्रस्वश्च धर्मणाधि दाने व्यवनीरधारयः RV_02.013.07.2{11} यश्चासमा अजनो दिद्युतो दिव उरुरूर्वानभितः s. u. RV_02.013.08.1{11} यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः RV_02.013.08.2{11} ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुकृत्स्. u. RV_02.013.09.1{11} शतं वा यस्य दश साकमाद्य एकस्य श्रुष्टौ यद् धचोदमाविथ RV_02.013.09.2{11} अरज्जौ दस्यून् समुनब् दभीतये सुप्राव्योअभवः s. u. RV_02.013.10.1{11} विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनम् RV_02.013.10.2{11} षऌ अस्तभ्ना विष्टिरः पञ्च सन्दृशः परिपरो अभवः s. u. RV_02.013.11.1{12} सुप्रवाचनं तव वीर वीर्यं यदेकेन क्रतुना विन्दसे वसु RV_02.013.11.2{12} जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः RV_02.013.12.1{12} अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च स्रुतिम् RV_02.013.12.2{12} नीचा सन्तमुदनयः परावृजं प्रान्धं श्रोणं श्रवयन् s. u. RV_02.013.13.1{12} अस्मभ्यं तद् वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् RV_02.013.13.2{12} इन्द्र यच्चित्रं श्रवस्या अनु द्यून् बृहद् वदेम v. s. RV_02.014.01.1{13} अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः RV_02.014.01.2{13} कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेश वष्टि RV_02.014.02.1{13} अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् RV_02.014.02.2{13} तस्मा एतं भरत तद्वशायनेष इन्द्रो अर्हति पीतिमस्य RV_02.014.03.1{13} अध्वर्यवो यो दृभीकं जघान यो गा उदाजदप हि वलं वः RV_02.014.03.2{13} तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः RV_02.014.04.1{13} अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं चबाहून् RV_02.014.04.2{13} यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्यभृथे हिनोत RV_02.014.05.1{13} अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसम् RV_02.014.05.2{13} यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत RV_02.014.06.1{13} अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः RV_02.014.06.2{13} यो वर्चिनः शतमिन्द्रः सहस्रमपावपद् भरतासोममस्मै RV_02.014.07.1{14} अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थे ऽवपज्जघन्वान् RV_02.014.07.2{14} कुत्सस्यायोरतिथिग्वस्य वीरान् न्यावृणग् भरता सोममस्मै RV_02.014.08.1{14} अध्वर्यवो यन् नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे RV_02.014.08.2{14} गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत RV_02.014.09.1{14} अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन् नयध्वम् RV_02.014.09.2{14} जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत RV_02.014.10.1{14} अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम् RV_02.014.10.2{14} वेदाहमस्य निभृतं म एतद् दित्सन्तं भूयो यजतश्चिकेत RV_02.014.11.1{14} अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा RV_02.014.11.2{14} तमूर्दरं न प्रिणता यवेनेन्द्रं सोमेभिस्तदपोवो अस्तु RV_02.014.12.1{14} अस्मभ्यं तद् ... RV_02.015.01.1{15} प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम् RV_02.015.01.2{15} त्रिकद्रुकेश्वपिबत् सुतस्यास्य मदे अहिमिन्द्रो जघान RV_02.015.02.1{15} अवंशे द्यामस्तभायद् बृहन्तमा रोदसी अपृणदन्तरिक्षम् RV_02.015.02.2{15} स धारयद् पृथिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार RV_02.015.03.1{15} सद्मेव प्राचो वि मिमाय मानैर्वज्रेण खान्यतृणन् नदीनाम् RV_02.015.03.2{15} वृथासृजत् पथिभिर्दीर्घयाथैः सोमस्य ता ... RV_02.015.04.1{15} स प्रवोळ्हॄन् परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ RV_02.015.04.2{15} सं गोभिरश्वैरसृजद् रथेभिः सो... RV_02.015.05.1{15} स ईं महीं धुनिमेतोररम्णात् सो अस्नातॄनपारयत् स्वस्ति RV_02.015.05.2{15} त उत्स्नाय रयिमभि प्र तस्थुः सो... RV_02.015.06.1{16} सोदञ्चं सिन्धुमरिणान् महित्वा वज्रेणान उषसः सं पिपेष RV_02.015.06.2{16} अजवसो जविनीभिर्विवृश्चन् सो... RV_02.015.07.1{16} स विद्वानपगोहं कनीनामाविर्भवन्नुदतिष्ठत् परावृक् RV_02.015.07.2{16} प्रति श्रोण स्थाद् व्यनगचष्ट सो... RV_02.015.08.1{16} भिनद् वलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत् RV_02.015.08.2{16} रिणग् रोधांसि कृत्रिमाण्येषां सो... RV_02.015.09.1{16} स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्यं प्र दभीतिमावः RV_02.015.09.2{16} रम्भी चिदत्र विविदे हिरण्यं सो... RV_02.015.10.1{16} नूनं सा ते प्रति ... RV_02.016.01.1{17} प्र वः सतां ज्येष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे RV_02.016.01.2{17} इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद् युवानमवसे हवामहे RV_02.016.02.1{17} यस्मादिन्द्राद् बृहतः किं चनें ऋते विश्वान्यस्मिन् सम्भृताधि वीर्या RV_02.016.02.2{17} जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुम् RV_02.016.03.1{17} न क्षोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः RV_02.016.03.2{17} न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु RV_02.016.04.1{17} विश्वे ह्यस्मै यजताय धृष्णवे क्रतुं भरन्ति वृषभाय सश्चते RV_02.016.04.2{17} वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना RV_02.016.05.1{17} वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे RV_02.016.05.2{17} वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति RV_02.016.06.1{18} वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्यायुधा RV_02.016.06.2{18} वृष्णो मदस्य वृषभ त्वमीशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि RV_02.016.07.1{18} प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषुदाधृषिः RV_02.016.07.2{18} कुविन् नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे RV_02.016.08.1{18} पुरा सम्बाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी RV_02.016.08.2{18} सकृत् सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि RV_02.016.09.1{18} नूनं सा ... RV_02.017.01.1{19} तदस्मै नव्यमङ्गिरस्वदर्चत शुष्मा यदस्य प्रत्नथोदीरते RV_02.017.01.2{19} विश्वा यद् गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्यैरयत् RV_02.017.02.1{19} स भुतु यो ह प्रथमाय धायस ओजो मिमानो महिमानमातिरत् RV_02.017.02.2{19} शूरो यो युत्सु तन्वं परिव्यत शीर्षणि द्यां महिना प्रत्यमुञ्चत RV_02.017.03.1{19} अधाकृणोः प्रथमं वीर्यं महद् यदस्याग्रे ब्रह्मणा शुष्ममैरयः RV_02.017.03.2{19} रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक् पृथक् RV_02.017.04.1{19} अधा यो विश्वा भुवनाभि मज्मनेशानकृत् प्रवया अभ्यवर्धत RV_02.017.04.2{19} आद् रोदसी ज्योतिषा वह्निरातनोत् सीव्यन् तमांसि दुधिता समव्ययत् RV_02.017.05.1{19} स प्राचीनान् पर्वतान् दृंहदोजसाधराचीनमकृणोदपामपः RV_02.017.05.2{19} अधारयत् पृथिवीं विश्वधायसमस्तभ्नान् मायया द्यामवस्रसः RV_02.017.06.1{20} सास्मा अरं बाहुभ्यां यं पिताकृणोद् विश्वस्मादा जनुषो वेदसस् परि RV_02.017.06.2{20} येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्यवृणक् तुविष्वणिः RV_02.017.07.1{20} अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् RV_02.017.07.2{20} कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः RV_02.017.08.1{20} भोजं त्वामिन्द्र वयं हुवेम ददिष् ट्वमिन्द्रापांसि वाजान् RV_02.017.08.2{20} अविड्ढीन्द्र चित्रया न ऊति कृधि वृशन्निन्द्र वस्यसो नः RV_02.017.09.1{20} नूनं सा ... RV_02.018.01.1{21} प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः RV_02.018.01.2{21} दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभीरंह्यो भूत् RV_02.018.02.1{21} सास्मा अरं प्रथमं स द्वितीयमुतो तृतीयं मनुषः स होता RV_02.018.02.2{21} अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा RV_02.018.03.1{21} हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन RV_02.018.03.2{21} मो षु त्वामत्र बहवो हि विप्रा नि रीरमन् यजमानासो अन्ये RV_02.018.04.1{21} आ द्वाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः RV_02.018.04.2{21} ëÂÃbhirdaÓabhi÷ सोमपेयमयं सुतःसुमख मा मृधस् कः RV_02.018.05.1{21} आ विंशत्या त्रिंशता याह्यर्वां आ चत्वारिंशता हरिभिर्यजानः RV_02.018.05.2{21} आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम् RV_02.018.06.1{22} आशीत्या नवत्या याह्यर्वां आ शतेन हरिभिरुह्यमानः RV_02.018.06.2{22} अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय RV_02.018.07.1{22} मम ब्रह्मेन्द्र याह्यछा विश्वा हरी धुरि धिष्वा रथस्य RV_02.018.07.2{22} पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व RV_02.018.08.1{22} न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत RV_02.018.08.2{22} उप ज्येष्ठे वरूथे गभस्तौ प्राये-प्राये जिगीवांसः स्याम RV_02.018.09.1{22} नूनं सा ... RV_02.019.01.1{23} अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः RV_02.019.01.2{23} यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्च नरः RV_02.019.02.1{23} अस्य मन्दानो मध्वो वज्रहस्तो ऽहिमिन्द्रो अर्णोवृतं वि वृश्चत् RV_02.019.02.2{23} प्र यद् वयो स स्वसराण्यछा प्रयांसि च नदीनां चक्रमन्त RV_02.019.03.1{23} स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाछा समुद्रम् RV_02.019.03.2{23} अजनयत् सूर्यं विदद् गा अक्तुनाह्नां वयुनानि साधत् RV_02.019.04.1{23} सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद् दाशुषे हन्ति वृत्रम् RV_02.019.04.2{23} सद्यो यो नृभ्यो अतसाय्यो भूत् पस्पृधानेभ्यः सूर्यस्य सातौ RV_02.019.05.1{23} स सुन्वत इन्द्रः सूर्यमा देवो रिणं मर्त्याय स्तवान् RV_02.019.05.2{23} आ यद् रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन् RV_02.019.06.1{24} स रन्धयत् सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय RV_02.019.06.2{24} दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य RV_02.019.07.1{24} एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः RV_02.019.07.2{24} अश्याम तत् साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः RV_02.019.08.1{24} एवा ते गृत्समदाः शूर मम्नावस्यवो न वयुनानि तक्षुः RV_02.019.08.2{24} ब्रह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः RV_02.019.09.1{24} नूनं सा ... RV_02.020.01.1{25} वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर्न रथम् RV_02.020.01.2{25} विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन् RV_02.020.02.1{25} त्वं न इन्द्र त्वाभिरूती त्वायतो अभिष्टिपासि जनान् RV_02.020.02.2{25} त्वमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति त्वा RV_02.020.03.1{25} स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता RV_02.020.03.2{25} यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तंच प्रणेषत् RV_02.020.04.1{25} तमु स्तुष इन्द्रं तं गृणीषे यस्मिन् पुरा वावृधुः शाशदुश्च RV_02.020.04.2{25} स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः RV_02.020.05.1{25} सो अङ्गिरसामुचथा जुजुष्वान् ब्रह्मा तूतोदिन्द्रो गातुमिष्णन् RV_02.020.05.2{25} मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत् पूर्व्याणि RV_02.020.06.1{26} स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन् मनुषे दस्मतमः RV_02.020.06.2{26} अव प्रियमर्शसानस्य sÃhvächiro भरद् दासस्य स्वधावान् RV_02.020.07.1{26} स वृत्रहेन्द्रः कृष्णयोनीः पुरन्दरो दासीरैरयद् वि RV_02.020.07.2{26} अजनयन् मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत् RV_02.020.08.1{26} तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ RV_02.020.08.2{26} प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून् पुर आयसीर्नि तारीत् RV_02.020.09.1{26} नूनं सा ... RV_02.021.01.1{27} विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते RV_02.021.01.2{27} अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् RV_02.021.02.1{27} अभिभुवे ऽभिभङ्गाय वन्वते ऽषाळ्हाय सहमानाय वेधसे RV_02.021.02.2{27} तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत RV_02.021.03.1{27} सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः RV_02.021.03.2{27} वृतंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या RV_02.021.04.1{27} अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः RV_02.021.04.2{27} रध्रचोदः श्नथनो वीळितस् पृथुरिन्द्रः सुयज्ञ उषसः स्वर्जनत् RV_02.021.05.1{27} यज्णेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः RV_02.021.05.2{27} अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत RV_02.021.06.1{27} इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वं अस्मे RV_02.021.06.2{27} पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् RV_02.022.01.1{28} त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत् सोममपिबद् विष्णुना सुतं यथावशत् RV_02.022.01.2{28} स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद् देवो देवं सत्यमिन्द्रंसत्य इन्दुः RV_02.022.02.1{28} अध त्विषीमानभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे RV_02.022.02.2{28} अधत्तान्यं जठरे प्रेमरिच्यत सैनं ... RV_02.022.03.1{28} साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः RV_02.022.03.2{28} दाता राधः स्तुवते काम्यं वसु सैनं ... RV_02.022.04.1{28} तव त्यन् नर्यं नृतो ऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् । यद् देवस्य शवसा प्रारिणा असुं रिणन्नपः RV_02.022.04.2{28} भुवद् विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम् RV_02.023.01.1{29} गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् RV_02.023.01.2{29} ज्येष्ठराजं ब्रह्मणां ब्रह्मणस् पत आ नः षृण्वन्नूतिभिः सीद सादनम् RV_02.023.02.1{29} देवाश्चित् ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः RV_02.023.02.2{29} उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि RV_02.023.03.1{29} आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथं ऋतस्य तिष्ठसि RV_02.023.03.2{29} बृहस्पते भीमममित्रदम्भनं रक्षोहणंगोत्रभिदं स्वर्विदम् RV_02.023.04.1{29} सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान् न तमंहो अश्नवत् RV_02.023.04.2{29} ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत् ते महित्वनम् RV_02.023.05.1{29} न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः RV_02.023.05.2{29} विश्वा इदस्माद् ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस् पते RV_02.023.06.1{30} त्वं नो गोपाः पथिकृद् विचक्षणस्तव व्रताय मतिभिर्जरामहे RV_02.023.06.2{30} बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुछुना हरस्वती RV_02.023.07.1{30} उत वा यो नो मर्चयादनागसो ऽरातीवा मर्तः सानुको वृकः RV_02.023.07.2{30} बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि RV_02.023.08.1{30} त्रातारं त्वा तनूनां हवामहे ऽवस्पर्तरधिवक्तारमस्मयुम् RV_02.023.08.2{30} बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन् नशन् RV_02.023.09.1{30} त्वया वयं सुवृधा ब्रह्मणस् पते स्पार्हा वसु मनुष्या ददीमहि RV_02.023.09.2{30} या नो दूरे तळितो या अरातयो ऽभि सन्ति जम्भया ता अनप्नसः RV_02.023.10.1{30} त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा RV_02.023.10.2{30} मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहि RV_02.023.11.1{31} अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासुसासहिः RV_02.023.11.2{31} असि सत्य ऋणया ब्रह्मणस् पत उग्रस्य चिद् दमिता वीळुहर्षिणः RV_02.023.12.1{31} अदेवेन मनसा यो रिशण्यति शासामुग्रो मन्यमानो जिघांसति RV_02.023.12.2{31} बृहस्पते म प्रणक् तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः RV_02.023.13.1{31} भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं धनम् RV_02.023.13.2{31} विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथां इव RV_02.023.14.1{31} तेजिष्थया तपनि रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यम् RV_02.023.14.2{31} आविस्तत् कृष्व यदसत् त उक्थ्यं बृहस्पते वि परिरापो अर्दय RV_02.023.15.1{31} बृहस्पते अति यदर्यो अर्हाद् द्युमद् विभाति क्रतुमज्जनेषु RV_02.023.15.2{31} यद् दीदयच्छवस ऋतप्रजात तदस्मसु द्रविणं धेहिचित्रम् RV_02.023.16.1{32} मा न स्तेनेभ्यो ये अभि द्रुहस् पदे निरामिणो रिपवो ऽन्नेषु जागृधुः RV_02.023.16.2{32} आ देवानामोहते वि व्रयो हृदि बृहस्पते नपरः साम्नो विदुः RV_02.023.17.1{32} विश्वेभ्यो हि त्वा भुवनेभ्यस् परि त्वष्टाजनत् साम्नः साम्नः कविः RV_02.023.17.2{32} स ऋणचिद् ऋणया ब्रह्मणस् पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरि RV_02.023.18.1{32} तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः RV_02.023.18.2{32} इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामउब्जो अर्णवम् RV_02.023.19.1{32} ब्रह्मणस् पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व RV_02.023.19.2{32} विश्वं तद् भद्रं यदवन्ति देवा बृहद् वदेम ... RV_02.024.01.1{01} सेमामविड्ढि प्रभृतिं य ईशिषे ऽया विधेम नवया महा गिरा RV_02.024.01.2{01} यथा नो mŬhvÃn स्तवते सखा तव बृहस्पतेसीषधः सोत नो मतिम् RV_02.024.02.1{01} यो नन्त्वान्यनमन् न्योजसोतादर्दर्मन्युना शम्बराणि वि RV_02.024.02.2{01} प्राच्यावयदच्युता ब्रह्मणस् पतिरा चाविशद् वसुमन्तं वि पर्वतम् RV_02.024.03.1{01} तद् देवानां देवतमाय कर्त्वमश्रथ्नन् दृळ्हाव्रदन्त वीळिता RV_02.024.03.2{01} उद् गा आजदभिनद् ब्रह्मणा वलमगूहत् तमो व्यचक्षयत् स्वः RV_02.024.04.1{01} अश्मास्यमवतं ब्रह्मणस् पतिर्मधुधारमभि यमोजसातृणत् RV_02.024.04.2{01} तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् RV_02.024.05.1{01} सना ता का चिद् भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः RV_02.024.05.2{01} अयतन्ता चरतो अन्यद्-अन्यदिद् य चकार वयुना ब्रह्मणस् पतिः RV_02.024.06.1{02} अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमंगुहा हितम् RV_02.024.06.2{02} ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उआयन् तदुदीयुराविशम् RV_02.024.07.1{02} ऋतावानः प्रतिचक्ष्यानृता पुनरात आ तस्थुः कवयो महस् पथः RV_02.024.07.2{02} ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम् RV_02.024.08.1{02} ऋतज्येन क्षिप्रेण ब्रह्मणस् पतिर्यत्र वष्टि प्र तदश्नोति धन्वना RV_02.024.08.2{02} तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः RV_02.024.09.1{02} स संनयः स विनयः पुरोहितः स सुष्टुतः स युधिब्रह्मणस् पतिः RV_02.024.09.2{02} चाक्ष्मो यद् वाजं भरते मती धनादित् सूर्यस्तपति तप्यतुर्वृथा RV_02.024.10.1{02} विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या RV_02.024.10.2{02} इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः RV_02.024.11.1{03} यो ऽवरे वृजने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ RV_02.024.11.2{03} स देवो देवान् प्रति पप्रथे पृथु विश्वेदु तापरिभूर्ब्रह्मणस् पतिः RV_02.024.12.1{03} विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनन्ति व्रतं वाम् RV_02.024.12.2{03} अछेन्द्राब्रह्मणस्पती हविर्नो ऽन्नं युजेव वाजिना जिगातम् RV_02.024.13.1{03} उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना RV_02.024.13.2{03} वीळुद्वेषा अनु वश ऋणमाददिः स ह वाजी समिथे ब्रह्मणस् पतिः RV_02.024.14.1{03} ब्रह्मणस् पतेरभवद् यथावशं सत्यो मन्युर्महि कर्माकरिष्यतः RV_02.024.14.2{03} यो गा उदाजत् स दिवे वि चाभजन् महीव रीतिः शवसासरत् पृथक् RV_02.024.15.1{03} ब्रह्मणस् पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः RV_02.024.15.2{03} वीरेषु वीरानुप पृंधि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवम् RV_02.024.16.1{03} ब्रह्मणस् पते त्वमस्य ... RV_02.025.01.1{04} इन्धानो अग्निं वनवद् वनुष्यतः कृतब्रह्मा शूशुवद् रातहव्य इत् RV_02.025.01.2{04} जातेन जातमति स प्र सर्सृते यं-यं युजंकृणुते ब्रह्मणस् पतिः RV_02.025.02.1{04} वीरेभिर्वीरान् वनवद् वनुष्यतो गोभी रयिं पप्रथद् बोधति त्मना RV_02.025.02.2{04} तोकं च तस्य तनयं च वर्धते यं-यं ... RV_02.025.03.1{04} सिन्धुर्न क्षोदः शिमीवान् ऋघायतो वृषेव वध्रीन्रभि वष्ट्योजसा RV_02.025.03.2{04} अग्नेरिव प्रसितिर्नाह वर्तवे यं-यं .. RV_02.025.04.1{04} तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषुगछति RV_02.025.04.2{04} अनिभृष्टतविषिर्हन्त्योजसा यं-यं ... RV_02.025.05.1{04} तस्मा इद् विश्वे धुनयन्त सिन्धवो ऽछिद्रा शर्म दधिरे पुरूणि RV_02.025.05.2{04} देवानां सुम्ने सुभगः स एधते यं-यं ... RV_02.026.01.1{05} ऋजुरिच्छंसो वनवद् वनुष्यतो देवयन्निददेवयन्तमभ्यसत् RV_02.026.01.2{05} सुप्रावीरिद् वनवत् पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम् RV_02.026.02.1{05} यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये RV_02.026.02.2{05} हविष् कृणुष्व सुभगो यथाससि ब्रह्मणस् पतेरव आ वृणीमहे RV_02.026.03.1{05} स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरतेधना नृभिः RV_02.026.03.2{05} देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस् पतिम् RV_02.026.04.1{05} यो अस्मै हव्यैर्घृतवद्भिरविधत् प्र तं प्राचा नयति ब्रह्मणस् पतिः RV_02.026.04.2{05} उरुष्यतीमंहसो रक्षती रिषो ऽंहोश्चिदस्मा उरुचक्रिरद्भुतः RV_02.027.01.1{06} इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि RV_02.027.01.2{06} शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः RV_02.027.02.1{06} इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त RV_02.027.02.2{06} आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः RV_02.027.03.1{06} त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः RV_02.027.03.2{06} अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति RV_02.027.04.1{06} धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः RV_02.027.04.2{06} दीर्घाधियो रक्षमाणा असुर्यं ऋतावानश्चयमाना ऋणानि RV_02.027.05.1{06} विद्यामादित्या अवसो वो अस्य यदर्यमन् भय आ चिन् मयोभु RV_02.027.05.2{06} युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानिवृज्याम् RV_02.027.06.1{07} सुगो हि वो अर्यमन् मित्र पन्था अनृक्षरो वरुण साधुरस्ति RV_02.027.06.2{07} तेनादित्या अधि वोचता नो यछता नो दुष्परिहन्तु शर्म RV_02.027.07.1{07} पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः RV_02.027.07.2{07} बृहन् मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः RV_02.027.08.1{07} तिस्रो भूमीर्धारयन् त्रीन्रुत द्यून् त्रीणि व्रता विदथे अन्तरेषाम् RV_02.027.08.2{07} ऋतेनादित्या महि वो महित्वं तदर्यमन् वरुण मित्र चारु RV_02.027.09.1{07} त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः RV_02.027.09.2{07} अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय RV_02.027.10.1{07} त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः RV_02.027.10.2{07} शतं नो रास्व शरदो विचक्षे ऽच्यामायूंषि सुधितानि पूर्वा RV_02.027.11.1{08} न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोतपश्चा RV_02.027.11.2{08} पाक्या चिद् वसवो धीर्या चिद् युष्मानीतो अभयंज्योतिरश्याम् RV_02.027.12.1{08} यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्चनित्याः RV_02.027.12.2{08} स रेवान् याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः RV_02.027.13.1{08} शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः RV_02.027.13.2{08} नकिष् टं घ्नन्त्यन्तितो न दूराद् य आदित्यानां भवति प्रणीतौ RV_02.027.14.1{08} अदिते मित्र वरुणोत मृळ यद् वो वयं चकृमा कच्चिदागः RV_02.027.14.2{08} उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन् तमिस्राः RV_02.027.15.1{08} उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् RV_02.027.15.2{08} उभा क्षयावाजयन् याति पृत्सूभावर्धौ भवतः साधू अस्मै RV_02.027.16.1{08} या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः RV_02.027.16.2{08} अश्वीव तानति येषं रथेनारिष्टा उरावा शर्मन् स्याम RV_02.027.17.1{08} माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः RV_02.027.17.2{08} मा रायो राजन् सुयमादव स्थां बृहद् वदेम ... RV_02.028.01.1{09} इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना RV_02.028.01.2{09} अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः RV_02.028.02.1{09} तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः RV_02.028.02.2{09} उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु द्यून् RV_02.028.03.1{09} तव स्याम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण प्रणेतः RV_02.028.03.2{09} यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः RV_02.028.04.1{09} प्र सीमादित्यो असृजद् विधर्तान् ऋतं सिन्धवो वरुणस्य यन्ति RV_02.028.04.2{09} न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुयापरिज्मन् RV_02.028.05.1{09} वि मच्छ्रथाय रशनामिवाग ऋध्याम ते वरुण खां ऋतस्य RV_02.028.05.2{09} मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः RV_02.028.06.1{10} अपो सु म्यक्ष वरुण भियसं मत् सम्राऌ ऋतावो ऽनु मा गृभाय RV_02.028.06.2{10} दामेव वत्साद् वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे RV_02.028.07.1{10} मा नो वधैर्वरुण ये त इष्टावेनः कृण्वन्तमसुर भ्रीणन्ति RV_02.028.07.2{10} मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः RV_02.028.08.1{10} नमः पुरा ते वरुणोत नूनमुतापरं तुविजात ब्रवाम RV_02.028.08.2{10} त्वे हि कं पर्वते न श्रितान्यप्रच्युतानि दूळभ व्रतानि RV_02.028.09.1{10} पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम् RV_02.028.09.2{10} अव्युष्टा इन् नु भूयसीरुषास आ नो जीवान् वरुण तासु शाधि RV_02.028.10.1{10} यो मे राजन् युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह RV_02.028.10.2{10} स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद् वरुणपाह्यस्मान् RV_02.028.11.1{10} माहं मघोनो ... RV_02.029.01.1{11} धृतव्रता आदित्या इषिरा आरे मत् कर्त रहसूरिवागः RV_02.029.01.2{11} शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वानवसे हुवेवः RV_02.029.02.1{11} यूयं देवाः प्रमतिर्यूयमोजो यूयं द्वेषांसि सनुतर्युयोत RV_02.029.02.2{11} अभिक्षत्तारो अभि च क्षमध्वमद्या च नो मृळयतापरं च RV_02.029.03.1{11} किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन RV_02.029.03.2{11} यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात RV_02.029.04.1{11} हये देवा यूयमिदापय स्थ ते मृळत नाधमानाय मह्यम् RV_02.029.04.2{11} मा वो रथो मध्यमवाऌ ऋते भून् मा युष्मावस्त्वापिषु श्रमिष्म RV_02.029.05.1{11} प्र व एको मिमय भूर्यागो यन् मा पितेव कितवं शशास RV_02.029.05.2{11} आरे pëà आरे अघानि देवा मा माधि पुत्रे विमिव ग्रभीष्ट RV_02.029.06.1{11} arväco अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् RV_02.029.06.2{11} त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः RV_02.029.07.1{11} माहं मघोनो ... RV_02.030.01.1{12} ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः RV_02.030.01.2{12} अहर्-अहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसाम् RV_02.030.02.1{12} यो वृत्राय सिनमत्राभरिष्यत् प्र तं जनित्री विदुष उवाच RV_02.030.02.2{12} पथो रदन्तीरनु जोषमस्मै दिवे-दिवे धुनयो यन्त्यर्थम् RV_02.030.03.1{12} ऊर्ध्वो ह्यस्थादध्यन्तरिक्षे ऽधा वृत्राय प्र वधंजभार RV_02.030.03.2{12} मिहं वसान उप हीमदुद्रोत् तिग्मायुधो अजयच्छत्रुमिन्द्रः RV_02.030.04.1{12} बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् RV_02.030.04.2{12} यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र RV_02.030.05.1{12} अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः RV_02.030.05.2{12} तोकस्य सातौ तनयस्य भूरेरस्मानर्धं कृणुतादिन्द्र गोनाम् RV_02.030.06.1{13} प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ RV_02.030.06.2{13} इन्द्रासोमा युवमस्मानविष्टमस्मिन् भयस्थे कृणुतमु लोकम् RV_02.030.07.1{13} न मा तमन् न श्रमन् नोत तन्द्रन् न वोचाम मा सुनोतेति सोमम् RV_02.030.07.2{13} यो मे पृणाद् यो ददद् यो निबोधाद् यो मा सुन्वन्तमुप गोभिरायत् RV_02.030.08.1{13} सरस्वति त्वमस्मानविड्ढि मरुत्वती धृषती जेषि शत्रून् RV_02.030.08.2{13} त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम् RV_02.030.09.1{13} यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य RV_02.030.09.2{13} बृहस्पत आयुधैर्जेषि शत्रून् द्रुहे रीषन्तं परि धेहि राजन् RV_02.030.10.1{13} अस्माकेभिः सत्वभिः शूर शूरैर्वीर्य कृधि यानि ते कर्त्वानि RV_02.030.10.2{13} ज्योगभूवन्ननुधूपितासो हत्वी तेशामा भरानो वसूनि RV_02.030.11.1{13} तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम् RV_02.030.11.2{13} यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवे-दिवे RV_02.031.01.1{14} अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा RV_02.031.01.2{14} प्र यद् वयो न पप्तन् वस्मनस् परि श्रवस्यवोहृषीवन्तो वनर्षदः RV_02.031.02.1{14} अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् RV_02.031.02.2{14} यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः RV_02.031.03.1{14} उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः RV_02.031.03.2{14} अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये RV_02.031.04.1{14} उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद् रथम् RV_02.031.04.2{14} इळा भगो बृहद्दिवोत रोदसी पूषा पुरन्धिरश्विनावधा पती RV_02.031.05.1{14} उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा RV_02.031.05.2{14} स्तुषे यद् वां पृथिवि नव्यसा वच स्थातुश्च वयस्त्रिवया उपस्तिरे RV_02.031.06.1{14} उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्यो ऽज एकपादुत RV_02.031.06.2{14} त्रित ऋभुक्षाः सविता चनो दधे ऽपां नपादाशुहेमा धिया शमि RV_02.031.07.1{14} एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम् RV_02.031.07.2{14} श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः RV_02.032.01.1{15} अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः RV_02.032.01.2{15} ययोरायः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे RV_02.032.02.1{15} मा नो गुह्या रिप आयोरहन् दभन् मा न आभ्यो रीरधो दुछुनाभ्यः RV_02.032.02.2{15} मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत् त्वेमहे RV_02.032.03.1{15} अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम् RV_02.032.03.2{15} पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा RV_02.032.04.1{15} राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना RV_02.032.04.2{15} सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं स=तदायमुक्थ्यम् RV_02.032.05.1{15} यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि RV_02.032.05.2{15} ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा RV_02.032.06.1{15} सिनीवालि पृथुष्टुके या देवानामसि स्वसा RV_02.032.06.2{15} जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः RV_02.032.07.1{15} या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी RV_02.032.07.2{15} तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन RV_02.032.08.1{15} या गुङ्गूर्या सिनीवाली या राका या सरस्वती RV_02.032.08.2{15} इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये RV_02.033.01.1{16} आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य सन्दृषो युयोथाः RV_02.033.01.2{16} अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः RV_02.033.02.1{16} त्वादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः RV_02.033.02.2{16} व्यस्मद् द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः RV_02.033.03.1{16} श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो RV_02.033.03.2{16} पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि RV_02.033.04.1{16} मा त्वा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वृषभ मासहूती RV_02.033.04.2{16} उन् नो वीरानर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि RV_02.033.05.1{16} हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय RV_02.033.05.2{16} ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन् मनायै RV_02.033.06.1{17} उन् मा ममन्द वृषभो मरुत्वान् त्वक्षीयसा वयसा नाधमानम् RV_02.033.06.2{17} घृणीव छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम् RV_02.033.07.1{17} क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो jalëa÷ RV_02.033.07.2{17} अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः RV_02.033.08.1{17} प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि RV_02.033.08.2{17} नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम RV_02.033.09.1{17} स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशेहिरण्यैः RV_02.033.09.2{17} ईशानादस्य भुवनस्य भूरेर्न वा उ योषद् रुद्रादसुर्यम् RV_02.033.10.1{17} अर्हन् बिभर्षि सायकानि धन्वार्हन् निष्कं यजतं विश्वरूपम् RV_02.033.10.2{17} अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति RV_02.033.11.1{18} स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् RV_02.033.11.2{18} मृला जरित्रे रुद्र स्तवानो ऽन्यं ते अस्मन् नि वपन्तु सेनाः RV_02.033.12.1{18} कुमारश्चित् पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् RV_02.033.12.2{18} भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे RV_02.033.13.1{18} या वो भेषजा मरुतः शुचीनि या शन्तमा वृषणो या मयोभु RV_02.033.13.2{18} यानि मनुरवृणीता पिता नस्ता शं च योश्चरुद्रस्य वश्मि RV_02.033.14.1{18} परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्महीगात् RV_02.033.14.2{18} अव स्थिरा मघवद्भ्यस्तनुष्व mŬhvastokÃya तनयाय मृळ RV_02.033.15.1{18} एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि RV_02.033.15.2{18} हवनश्रुन् नो रुद्रेह बोधि बृहद् v. v. s. RV_02.034.01.1{19} धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः RV_02.034.01.2{19} अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तोअप गा अवृण्वत RV_02.034.02.1{19} द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्तवृष्टयः RV_02.034.02.2{19} रुद्रो यद् वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि RV_02.034.03.1{19} उक्षन्ते अश्वानत्यानिवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः RV_02.034.03.2{19} हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः RV_02.034.04.1{19} पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः RV_02.034.04.2{19} पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः RV_02.034.05.1{19} इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः RV_02.034.05.2{19} आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः RV_02.034.06.1{20} आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन RV_02.034.06.2{20} अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम् RV_02.034.07.1{20} तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद् दिवे-दिवे RV_02.034.07.2{20} इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः RV_02.034.08.1{20} यद् युञ्जते मरुतो रुक्मवक्षसो ऽश्वान् रथेषु भग आ सुदानवः RV_02.034.08.2{20} धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम् RV_02.034.09.1{20} यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः RV_02.034.09.2{20} वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः RV_02.034.10.1{20} चित्रं तद् वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः RV_02.034.10.2{20} यद् वा निदे नवमानस्य रुद्रियास्त्रितं जरायजुरतामदाभ्याः RV_02.034.11.1{21} तान् वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे RV_02.034.11.2{21} हिरण्यवर्णान् ककुहान् यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे RV_02.034.12.1{21} ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो व्युष्टिषु RV_02.034.12.2{21} उषा न रामीररुणैरपोर्णुते महो ज्योतिषाशुचता गोअर्णसा RV_02.034.13.1{21} ते k«oïÅbhiraruïebhirnäjibhÅ रुद्रा ऋतस्य सदनेषुवावृधुः RV_02.034.13.2{21} निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णन्दधिरे सुपेशसम् RV_02.034.14.1{21} तानियानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि RV_02.034.14.2{21} त्रितो न यान् पञ्च होतॄनभिष्टय ÃvavartadavaräcakriyÃvase RV_02.034.15.1{21} यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम् RV_02.034.15.2{21} अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु RV_02.035.01.1{22} उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे RV_02.035.01.2{22} अपां नपादाशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि RV_02.035.02.1{22} इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत् RV_02.035.02.2{22} अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान RV_02.035.03.1{22} समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति RV_02.035.03.2{22} तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः RV_02.035.04.1{22} तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः RV_02.035.04.2{22} स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु RV_02.035.05.1{22} अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम् RV_02.035.05.2{22} कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् RV_02.035.06.1{23} अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः पाहिसूरीन् RV_02.035.06.2{23} आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन् नानृतानि RV_02.035.07.1{23} स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति RV_02.035.07.2{23} सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति RV_02.035.08.1{23} यो अप्स्वा सुचिना दैव्येन ऋतावाजस्र उर्विया विभाति RV_02.035.08.2{23} वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः RV_02.035.09.1{23} अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः RV_02.035.09.2{23} तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः RV_02.035.10.1{23} हिरण्यरूपः स हिरण्यसन्दृगपां नपात् सेदु हिरण्यवर्णः RV_02.035.10.2{23} हिरण्ययात् परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै RV_02.035.11.1{24} तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम् RV_02.035.11.2{24} यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य RV_02.035.12.1{24} अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः RV_02.035.12.2{24} सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैःपरि वन्द ऋग्भिः RV_02.035.13.1{24} स ईं वृषाजनयत् तासु गर्भं स ईं सिशुर्धयति तं रिहन्ति RV_02.035.13.2{24} सो अपां नपादनभिम्लातवर्णो ऽन्यस्येवेह तन्वा विवेष RV_02.035.14.1{24} अस्मिन् पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसाम् RV_02.035.14.2{24} आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः RV_02.035.15.1{24} अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम् RV_02.035.15.2{24} विश्वं तद् ... RV_02.036.01.1{25} तुभ्यं हिन्वानो वसिष्ट गा अपो ऽधुक्षन् सीमविभिरद्रिभिर्नरः RV_02.036.01.2{25} पिबेन्द्र स्वाहा प्रहुतं वषत्कृतं होत्रादासोमं प्रथमो य ईशिषे RV_02.036.02.1{25} यज्ञैः सम्मिश्लाः पृषतीभिरृष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत RV_02.036.02.2{25} आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः RV_02.036.03.1{25} अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन RV_02.036.03.2{25} अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः RV_02.036.04.1{25} आ वक्षि देवानिह विप्र यक्षि चोशन् होतर्नि षदा योनिषु त्रिषु RV_02.036.04.2{25} प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि RV_02.036.05.1{25} एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः RV_02.036.05.2{25} तुभ्यं सुतो मघवन् तुभ्यमाभृतस्त्वमस्य ब्राह्मनादा तृपत् पिब RV_02.036.06.1{25} जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु RV_02.036.06.2{25} अछा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु RV_02.037.01.1{01} मन्दस्व होत्रादनु जोषमन्धसो ऽध्वर्यवः स पूर्णांवष्ट्यासिचम् RV_02.037.01.2{01} तस्मा एतं भरत तद्वशो ददिर्होत्राद् सोमं द्रविणोदः पिब ऋतुभिः RV_02.037.02.1{01} यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते RV_02.037.02.2{01} अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात् सोमं d. p. ­. RV_02.037.03.1{01} मेद्यन्तु ते वह्नयो येभिरीयसे ऽरिषण्यन् वीळयस्वा वनस्पते RV_02.037.03.2{01} आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात् सोमं ... RV_02.037.04.1{01} अपाद् धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितम् RV_02.037.04.2{01} तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्राविणोदसः RV_02.037.05.1{01} arväcamadya यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् RV_02.037.05.2{01} पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू RV_02.037.06.1{01} जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषिसुष्टुतिम् RV_02.037.06.2{01} विश्वेभिर्विश्वान् ऋतुना वसो मह उशन् देवानुशतः पायया हविः RV_02.038.01.1{02} उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात् RV_02.038.01.2{02} नूनं देवेभ्यो वि हि धाति रत्नमथाभजद् वीतिहोत्रं स्वस्तौ RV_02.038.02.1{02} विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति RV_02.038.02.2{02} आपश्चिदस्य व्रत आ निमृग्रा अयं चिद् वातो रमते परिज्मन् RV_02.038.03.1{02} आशुभिश्चिद् यान् वि मुचाति नूनमरीरमदतमानं चिदेतोः RV_02.038.03.2{02} अह्यर्षूणां चिन् न्ययानविष्यामनु व्रतं सवितुर्मोक्यागात् RV_02.038.04.1{02} पुनः समव्यद् विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः RV_02.038.04.2{02} उत् संहायास्थाद् व्य् ऋतूं अदर्धररमतिःसविता देव आगात् RV_02.038.05.1{02} नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः RV_02.038.05.2{02} ज्येष्ठं माता सूनवे भागमाधादन्वस्यकेतमिषितं सवित्रा RV_02.038.06.1{03} समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत् RV_02.038.06.2{03} शश्वानपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य RV_02.038.07.1{03} त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः RV_02.038.07.2{03} वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति RV_02.038.08.1{03} याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः RV_02.038.08.2{03} विश्वो मार्ताण्डो व्रजमा पशुर्गात् स्थशो जन्मानि सविता व्याकः RV_02.038.09.1{03} न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः RV_02.038.09.2{03} नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः RV_02.038.10.1{03} भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर्नो अव्याः RV_02.038.10.2{03} आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम RV_02.038.11.1{03} अस्मभ्यं तद् दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात् RV_02.038.11.2{03} शं यत् स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे RV_02.039.01.1{04} ग्रावाणेव तदिदथं जरेथे गृध्रेव वृक्षं निधिमन्तमछ RV_02.039.01.2{04} ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा RV_02.039.02.1{04} प्रातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे RV_02.039.02.2{04} मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु RV_02.039.03.1{04} शृङ्गेव नः प्रथमा गन्तमर्वाक् छफाविव जर्भुराणातरोभिः RV_02.039.03.2{04} चक्रवाकेव प्रति vastorusrÃrväcà यातं रथ्येव शक्रा RV_02.039.04.1{04} नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव RV_02.039.04.2{04} श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मान् RV_02.039.05.1{04} वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक् RV_02.039.05.2{04} हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अछ RV_02.039.06.1{05} ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसेनः RV_02.039.06.2{05} नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे RV_02.039.07.1{05} हस्तेव शक्तिमभि सन्ददी नः क्षामेव नः समजतं रजांसि RV_02.039.07.2{05} इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् RV_02.039.08.1{05} एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् RV_02.039.08.2{05} तानि नरा जुजुषाणोप यातं बृहद् ... RV_02.040.01.1{06} सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः RV_02.040.01.2{06} जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् RV_02.040.02.1{06} इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा RV_02.040.02.2{06} आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु RV_02.040.03.1{06} सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् RV_02.040.03.2{06} विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् RV_02.040.04.1{06} दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे RV_02.040.04.2{06} तावस्मभ्यं पुरुवारं पुरुक्षुं रायस् पोषं वि ष्यतां नाभिमस्मे RV_02.040.05.1{06} विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति RV_02.040.05.2{06} सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम RV_02.040.06.1{06} धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु RV_02.040.06.2{06} अवतु देव्यदितिरनर्वा बृ... RV_02.041.01.1{07} वायो ये ते सहस्रिणो रथासस्तेभिरा गहि RV_02.041.01.2{07} नियुत्वान् सोमपीतये RV_02.041.02.1{07} नियुत्वान् वायवा गह्ययं शुक्रो अयामि ते RV_02.041.02.2{07} गन्तासि सुन्वतो गृहम् RV_02.041.03.1{07} शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः RV_02.041.03.2{07} आ यातं पिबतं नरा RV_02.041.04.1{07} अयं वां मित्रावरुणा सुतः सोम ऋतावृधा RV_02.041.04.2{07} ममेदिह श्रुतं हवम् RV_02.041.05.1{07} राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे RV_02.041.05.2{07} सहस्रस्थूण आसाते RV_02.041.06.1{08} ता सम्राजा घृतासुती आदित्या दानुनस् पती RV_02.041.06.2{08} सचेते अनवह्वरम् RV_02.041.07.1{08} गोमदू षु नासत्याश्वावद् यातमश्विना RV_02.041.07.2{08} वर्ती रुद्रा नृपाय्यम् RV_02.041.08.1{08} न यत् परो नान्तर आदधर्षद् वृषण्वसू RV_02.041.08.2{08} दुःशंसो मर्त्यो रिपुः RV_02.041.09.1{08} ता न आ वोळ्हमश्विना रयिं पिशङ्गसन्दृशम् RV_02.041.09.2{08} धिष्न्यावरिवोविदम् RV_02.041.10.1{08} इन्द्रो अङ्ग महद् भयमभी षदप चुच्यवत् RV_02.041.10.2{08} स हि स्थिरो विचर्षणिः RV_02.041.11.1{09} इन्द्रश्च मृळयाति नो न नः पश्चादघं नशत् RV_02.041.11.2{09} भद्रं भवाति नः पुरः RV_02.041.12.1{09} इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् RV_02.041.12.2{09} जेता शत्रून् विचर्शणिः RV_02.041.13.1{09} विश्वे देवास आ गत शृणुता म इमं हवम् RV_02.041.13.2{09} एदं बर्हिर्नि षीदत RV_02.041.14.1{09} तीव्रो वो मधुमानयं शुनहोत्रेषु मत्सरः RV_02.041.14.2{09} एतं पिबतकाम्यम् RV_02.041.15.1{09} इन्द्रज्येष्ठा ... RV_02.041.16.1{10} अम्बितमे नदीतमे देवितमे सरस्वति RV_02.041.16.2{10} अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस् कृधि RV_02.041.17.1{10} त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् RV_02.041.17.2{10} शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः RV_02.041.18.1{10} इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति RV_02.041.18.2{10} या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति RV_02.041.19.1{10} प्रेतां यज्ञस्य शम्भुवा युवामिदा वृणीमहे RV_02.041.19.2{10} अग्निंच हव्यवाहनम् RV_02.041.20.1{10} द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम् RV_02.041.20.2{10} यज्णन्देवेषु यछताम् RV_02.041.21.1{10} आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः RV_02.041.21.2{10} इहाद्यसोमपीतये RV_02.042.01.1{11} कनिक्रदज्जनुषं प्रब्रुवाण इयर्ति वाचमरितेव नावम् RV_02.042.01.2{11} सुमङ्गलश्च शकुने भवासि मा त्वा का चिदभिभा विश्व्या विदत् RV_02.042.02.1{11} मा त्वा श्येन उद् वधीन् मा सुपर्णो मा त्वा विददिषुमान्वीरो अस्ता RV_02.042.02.2{11} पित्र्यामनु प्रदिशं कनिक्रदत् सुमङ्गलो भद्रवादी वदेह RV_02.042.03.1{11} अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते RV_02.042.03.2{11} मा न स्तेन ईशत माघशंसो बृहद् ... RV_02.043.01.1{12} प्रदक्षिनिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः RV_02.043.01.2{12} उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति RV_02.043.02.1{12} उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि RV_02.043.02.2{12} वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद RV_02.043.03.1{12} आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः RV_02.043.03.2{12} यदुत्पतन् वदसि कर्करिर्यथा बृहद् . .