RGVEDA 2 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_02.001.01.1{17} tvamagne द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस् परि RV_02.001.01.2{17} त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः RV_02.001.02.1{17} तवाग्ने होत्रं तव पोत्रं ऋत्वियं तव नेष्ट्रं त्वमग्निद् ऋतायतः RV_02.001.02.2{17} तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे RV_02.001.03.1{17} त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः RV_02.001.03.2{17} त्वं ब्रह्मा रयिविद् ब्रह्मणस् पते त्वं विधर्तःसचसे पुरन्ध्या RV_02.001.04.1{17} त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः RV_02.001.04.2{17} त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः RV_02.001.05.1{17} त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् RV_02.001.05.2{17} त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः RV_02.001.06.1{18} त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे RV_02.001.06.2{18} त्वं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु त्मना RV_02.001.07.1{18} त्वमग्ने द्रविणोदा अरंकृते त्वं देवः सविता रत्नधाअसि RV_02.001.07.2{18} त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् RV_02.001.08.1{18} त्वमग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रं ऋञ्जते RV_02.001.08.2{18} त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति RV_02.001.09.1{18} त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचम् RV_02.001.09.2{18} त्वं पुत्रो भवसि यस्ते ऽविधत् त्वं सखा सुशेवः पास्याधृषः RV_02.001.10.1{18} त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे RV_02.001.10.2{18} त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसियज्ञमातनिः RV_02.001.11.1{19} त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसेगिरा RV_02.001.11.2{19} त्वमिळा षतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती RV_02.001.12.1{19} त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ सन्दृशि श्रियः RV_02.001.12.2{19} त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस् पृथुः RV_02.001.13.1{19} त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरेकवे RV_02.001.13.2{19} त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम् RV_02.001.14.1{19} त्वे अग्ने विश्वे अनृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् RV_02.001.14.2{19} त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः RV_02.001.15.1{19} त्वं तान् सं च प्रति चासि मज्मनाग्ने सुजात प्र च देवरिच्यसे RV_02.001.15.2{19} पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे RV_02.001.16.1{19} ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः RV_02.001.16.2{19} अस्माञ्च तांश्च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः RV_02.002.01.1{20} यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा RV_02.002.01.2{20} समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारंवृजनेषु धूर्षदम् RV_02.002.02.1{20} अभि त्वा नक्तीरुषसो ववाशिरे ऽग्ने वत्सं न स्वसरेषुधेनवः RV_02.002.02.2{20} दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः RV_02.002.03.1{20} तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योररतिंन्येरिरे RV_02.002.03.2{20} रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं नक्षितिषु प्रशंस्यम् RV_02.002.04.1{20} तमुक्षमाणं रजसि स्व आ दमे चन्द्रमिव सुरुचं ह्वार आ दधुः RV_02.002.04.2{20} पृश्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु RV_02.002.05.1{20} स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष ऋञ्जते गिरा RV_02.002.05.2{20} हिरिशिप्रो वृधसानासु जर्भुरद् द्यौर्न स्तृभिश्चितयद् रोदसी अनु RV_02.002.06.1{21} स नो रेवत् समिधानः स्वस्तये सन्ददस्वान् रयिमस्मासु दीदिहि RV_02.002.06.2{21} आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषोदेव वीतये RV_02.002.07.1{21} दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि RV_02.002.07.2{21} प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः RV_02.002.08.1{21} स इधान उषसो राम्या अनु स्वर्ण दीदेदरुषेण भानुना RV_02.002.08.2{21} होत्राभिरग्निर्मनुषः स्वध्वरो राजा विशामतिथिश्चारुरायवे RV_02.002.09.1{21} एवा नो अग्ने अमृतेषु पूर्व्य धीष् पीपाय बृहद्दिवेषु मानुषा RV_02.002.09.2{21} दुहाना धेनुर्वृजनेषु कारवे त्मना शतिनं पुरुरूपमिषणि RV_02.002.10.1{21} वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनानति RV_02.002.10.2{21} अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्णशुशुचीत दुष्टरम् RV_02.002.11.1{21} स नो बोधि सहस्य प्रशंस्यो यस्मिन् सुजाता इषयन्त सूरयः RV_02.002.11.2{21} यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे RV_02.002.12.1{21} उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि RV_02.002.12.2{21} वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः RV_02.002.13.1{21} ये स्तोतृभ्यो ... RV_02.003.01.1{22} समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यं विश्वानि भुवनान्यस्थात् RV_02.003.01.2{22} होता पावकः प्रदिवः सुमेधा देवो देवान् यजत्वग्निरर्हन् RV_02.003.02.1{22} नराशंसः प्रति धामान्यञ्जन् तिस्रो दिवः प्रति मह्ना स्वर्चिः RV_02.003.02.2{22} घृतप्रुषा मनसा हव्यमुन्दन् मूर्धन् यज्ञस्य समनक्तु देवान् RV_02.003.03.1{22} ईळितो अग्ने मनसा नो अर्हन् देवान् यक्षि मानुषात् पूर्वो अद्य RV_02.003.03.2{22} स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम् RV_02.003.04.1{22} देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् RV_02.003.04.2{22} घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः RV_02.003.05.1{22} वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः RV_02.003.05.2{22} व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनानायशसं सुवीरम् RV_02.003.06.1{23} साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते RV_02.003.06.2{23} तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती RV_02.003.07.1{23} दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः सं ऋचावपुष्टरा RV_02.003.07.2{23} देवान् यजन्ताव् ऋतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु RV_02.003.08.1{23} सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः RV_02.003.08.2{23} तिस्रो देवीः स्वधया बर्हिरेदमछिद्रं पान्तुशरणं निषद्य RV_02.003.09.1{23} पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः RV_02.003.09.2{23} प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः RV_02.003.10.1{23} वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः RV_02.003.10.2{23} त्रिधा समक्तं नयतु प्रजानन् देवेभ्यो दैव्यः शमितोप हव्यम् RV_02.003.11.1{23} घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतं वस्य धाम RV_02.003.11.2{23} अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् RV_02.004.01.1{24} हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम् RV_02.004.01.2{24} मित्र इव यो दिधिषाय्यो भूद् देव आदेवे जने जातवेदाः RV_02.004.02.1{24} इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः RV_02.004.02.2{24} एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः RV_02.004.03.1{24} अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो नमित्रम् RV_02.004.03.2{24} स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ RV_02.004.04.1{24} अस्य रण्वा स्वस्येव पुष्टिः सन्दृष्टिरस्य हियानस्य दक्षोः RV_02.004.04.2{24} वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान् RV_02.004.05.1{24} आ यन् मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् RV_02.004.05.2{24} स चित्रेण चिकिते रंसु भासा जुजुर्वान् यो मुहुरा युवा भूत् RV_02.004.06.1{25} आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येवस्वानीत् RV_02.004.06.2{25} कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः RV_02.004.07.1{25} स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः RV_02.004.07.2{25} अग्निः शोचिष्मानतसान्युष्णन् कृष्णव्यथिरस्वदयन् न भूम RV_02.004.08.1{25} नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि RV_02.004.08.2{25} अस्मे अग्ने संयद्वीरं बृहन्तं क्षुमन्तं वाजं स्वपत्यंरयिं दाः RV_02.004.09.1{25} त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपरानभि ष्युः RV_02.004.09.2{25} सुवीरासो अभिमातिषाहः स्मत् सूरिभ्यो गृणते तद् वयो धाः RV_02.005.01.1{26} होताजनिष्ट चेतनः पिता पितृभ्य ऊतये RV_02.005.01.2{26} प्रयक्षञ् जेन्यं वसु शकेम वाजिनो यमम् RV_02.005.02.1{26} आ यस्मिन् सप्त रश्मयस्तता यज्ञस्य नेतरि RV_02.005.02.2{26} मनुष्वद् दैव्यमष्टमं पोता विश्वं तदिन्वति RV_02.005.03.1{26} दधन्वे वा यदीमनु वोचद् ब्रह्माणि वेरु तत् RV_02.005.03.2{26} परि विश्वानि काव्या नेमिश्चक्रमिवाभवत् RV_02.005.04.1{26} साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि RV_02.005.04.2{26} विद्वानस्य व्रता ध्रुवा वया इवानु रोहते RV_02.005.05.1{26} ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः RV_02.005.05.2{26} कुवित् तिसृभ्य आ वरं स्वसारो या इदं ययुः RV_02.005.06.1{26} यदी मातुरुप स्वसा घृतं भरन्त्यस्थित RV_02.005.06.2{26} तासामध्वर्युरागतौ यवो वृष्टीव मोदते RV_02.005.07.1{26} स्वः स्वाय धायसे कृणुतां ऋत्विग् ऋत्विजम् RV_02.005.07.2{26} स्तोमं यज्ञं चादरं वनेमा ररिमा वयम् RV_02.005.08.1{26} यथ विद्वानरं करद् विश्वेभ्यो यजतेभ्यः अयमग्ने त्वे अपि यं यज्ञं चकृमा वयम् RV_02.006.01.1{27} इमां मे अग्ने समिधमिमामुपसदं वनेः RV_02.006.01.2{27} इमा उ षु श्रुधी गिरः RV_02.006.02.1{27} अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे RV_02.006.02.2{27} एना सूक्तेन सुजात RV_02.006.03.1{27} तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः RV_02.006.03.2{27} सपर्येम सपर्यवः RV_02.006.04.1{27} स बोधि सूरिर्मघवा वसुपते वसुदावन् RV_02.006.04.2{27} युयोध्यस्मद् द्वेषांसि RV_02.006.05.1{27} स नो वृष्तिं दिवस् परि स नो वाजमनर्वाणम् RV_02.006.05.2{27} स नः सहस्रिणीरिषः RV_02.006.06.1{27} ईळानायावस्यवे यविष्ठ दूत नो गिरा RV_02.006.06.2{27} यजिष्ठ होतरा गहि RV_02.006.07.1{27} अन्तर्ह्यग्न ईयसे विद्वान् जन्मोभया कवे RV_02.006.07.2{27} दूतो जन्येवमित्र्यः RV_02.006.08.1{27} स विद्वाना च पिप्रयो यक्षि चिकित्व आनुषक् RV_02.006.08.2{27} आ चास्मिन् सत्सि बर्हिषि RV_02.007.01.1{28} श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर RV_02.007.01.2{28} वसो पुरुस्पृहं रयिम् RV_02.007.02.1{28} मा नो अरातिरीशत देवस्य मर्त्यस्य च RV_02.007.02.2{28} पर्षि तस्या उतद्विषः RV_02.007.03.1{28} विश्वा उत त्वया वयं धारा उदन्या इव RV_02.007.03.2{28} अति गाहेमहि द्विषः RV_02.007.04.1{28} शुचिः पावक वन्द्यो ऽग्ने बृहद् वि रोचसे RV_02.007.04.2{28} त्वं घृतेभिराहुतः RV_02.007.05.1{28} त्वं नो असि भारताग्ने वशाभिरुक्षभिः RV_02.007.05.2{28} अष्टापदीभिराहुतः RV_02.007.06.1{28} द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः RV_02.007.06.2{28} सहसस् पुत्रो अद्भुतः RV_02.008.01.1{29} वाजयन्निव नू रथान् योगानग्नेरुप स्तुहि RV_02.008.01.2{29} यशस्तमस्य मीळ्हुषः RV_02.008.02.1{29} यः सुनीथो ददाशुषे ऽजुर्यो जरयन्नरिम् RV_02.008.02.2{29} चारुप्रतीकआहुतः RV_02.008.03.1{29} य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते RV_02.008.03.2{29} यस्य व्रतं न मीयते RV_02.008.04.1{29} आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा RV_02.008.04.2{29} अञ्जानोअजरैरभि RV_02.008.05.1{29} अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः RV_02.008.05.2{29} विश्वा अधि श्रियो दधे RV_02.008.06.1{29} अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम् RV_02.008.06.2{29} अरिष्यन्तःसचेमह्यभि ष्याम पृतन्यतः RV_02.009.01.1{01} नि होता होतृषदने विदानस्त्वेषो दीदिवानसदत् सुदक्षः RV_02.009.01.2{01} अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः RV_02.009.02.1{01} त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता RV_02.009.02.2{01} अग्ने तोकस्य नस्तने तनूनामप्रयुछन् दीद्यद् बोधि गोपाः RV_02.009.03.1{01} विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे RV_02.009.03.2{01} यस्माद् योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरेसमिद्धे RV_02.009.04.1{01} अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः RV_02.009.04.2{01} त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता RV_02.009.05.1{01} उभयं ते न क्षीयते वसव्यं दिवे-दिवे जायमानस्य दस्म RV_02.009.05.2{01} कृधि क्षुमन्तं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः RV_02.009.06.1{01} सैनानीकेन सुविदत्रो अस्मे यष्टा देवानायजिष्ठः स्वस्ति RV_02.009.06.2{01} अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद् दिदीहि RV_02.010.01.1{02} जोहूत्रो अग्निः प्रथमः पितेवेळस् पदे मनुषा यत् समिद्धः RV_02.010.01.2{02} श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यःस वाजी RV_02.010.02.1{02} श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः RV_02.010.02.2{02} श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः RV_02.010.03.1{02} उत्तानायामजनयन् सुषूतं भुवदग्निः पुरुपेशासु गर्भः RV_02.010.03.2{02} शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः RV_02.010.04.1{02} जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा RV_02.010.04.2{02} पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम् RV_02.010.05.1{02} आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत RV_02.010.05.2{02} मर्यश्रीः स्पृहयद्वर्णो अग्निर्नाभिमृशे तन्वा जर्भुराणः RV_02.010.06.1{02} ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद् वदेम RV_02.010.06.2{02} अनूनमग्निं जुह्वा वचस्या मधुपृचं धनसाजोहवीमि RV_02.011.01.1{03} श्रुधी हवमिन्द्र मा रिशण्यः स्याम ते दावने वसूनाम् RV_02.011.01.2{03} इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः RV_02.011.02.1{03} सृजो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः RV_02.011.02.2{03} अमर्त्यं चिद् दासं मन्यमानमवाभिनदुक्थैर्वावृधानः RV_02.011.03.1{03} उक्थेष्विन् नु शूर येषु चाकन् स्तोमेष्विन्द्र रुद्रियेषु च RV_02.011.03.2{03} तुभ्येदेता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः RV_02.011.04.1{03} शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः RV_02.011.04.2{03} शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः RV_02.011.05.1{03} गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियन्तम् RV_02.011.05.2{03} उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण RV_02.011.06.1{04} स्तवा नु त इन्द्र पूर्व्या महान्युत स्तवाम नूतना कृतानि RV_02.011.06.2{04} स्तवा वज्रं बाह्वोरुशन्तं स्तवा हरी सूर्यस्य केतू RV_02.011.07.1{04} हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारमस्वार्ष्टाम् RV_02.011.07.2{04} वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित् सरिष्यन् RV_02.011.08.1{04} नि पर्वतः साद्यप्रयुछन् सं मातृभिर्वावशानो अक्रान् RV_02.011.08.2{04} दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन् नि RV_02.011.09.1{04} इन्द्रो महां सिन्धुमाशयानं मायाविनं वृत्रमस्फुरन् निः RV_02.011.09.2{04} अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् RV_02.011.10.1{04} अरोरवीद् वृष्णो अस्य वज्रो ऽमानुषं यन् मानुषो निजूर्वात् RV_02.011.10.2{04} नि मायिनो दानवस्य माया अपादयत् पपिवान् सुतस्य RV_02.011.11.1{05} पिबा-पिबेदिन्द्र शूर सोमं मन्दन्तु त्वा मन्दिनः सुतासः RV_02.011.11.2{05} पृणन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव RV_02.011.12.1{05} त्वे इन्द्राप्यभूम विप्रा धियं वनेम ऋतया सपन्तः RV_02.011.12.2{05} अवस्यवो धीमहि प्रशस्तिं सद्यस्ते रायो दावने स्याम RV_02.011.13.1{05} स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः RV_02.011.13.2{05} शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् RV_02.011.14.1{05} रासि क्षयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतंनः RV_02.011.14.2{05} सजोषसो ये च मन्दसानाः प्र वायवः पान्त्यग्रणीतिम् RV_02.011.15.1{05} व्यन्त्विन् नु येषु मन्दसानस्तृपत् सोमं पाहि द्रह्यदिन्द्र RV_02.011.15.2{05} अस्मान् सु पृत्स्वा तरुत्रावर्धयो द्यां बृहद्भिरर्कैः RV_02.011.16.1{06} बृहन्त इन् नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान् RV_02.011.16.2{06} स्तृणानासो बर्हिः पस्त्यावत् त्वोता इदिन्द्र वाजमग्मन् RV_02.011.17.1{06} उग्रेष्विन् नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र RV_02.011.17.2{06} प्रदोधुवच्छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्यपीतिम् RV_02.011.18.1{06} धिष्वा शवः शूर येन वृत्रमवाभिनद् दानुमौर्णवाभम् RV_02.011.18.2{06} अपावृणोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र RV_02.011.19.1{06} सनेम ये त ऊतिभिस्तरन्तो विश्वा स्पृध आर्येण दस्यून् RV_02.011.19.2{06} अस्मभ्यं तत् त्वाष्ट्रं विश्वरूपमरन्धयः साख्यस्य त्रिताय RV_02.011.20.1{06} अस्य सुवानस्य मन्दिनस्त्रितस्य न्यर्बुदं वावृधानो अस्तः RV_02.011.20.2{06} अवर्तयत् सूर्यो न चक्रं भिनद् वलमिन्द्रो अङ्गिरस्वान् RV_02.011.21.1{06} नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी RV_02.011.21.2{06} शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम v. s. RV_02.012.01.1{07} यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् RV_02.012.01.2{07} यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः RV_02.012.02.1{07} यः पृथिवीं व्यथमानामदृंहद् यः पर्वतान् प्रकुपितानरम्णात् RV_02.012.02.2{07} यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात् स जनास इन्द्रः RV_02.012.03.1{07} यो हत्वाहिमरिणात् सप्त सिन्धून् यो गा उदाजदपधा वलस्य RV_02.012.03.2{07} यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु s. j. i. RV_02.012.04.1{07} येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरंगुहाकः RV_02.012.04.2{07} श्वघ्नीव यो जिगीवान् लक्षमाददर्यः पुष्टानि s. j. i. RV_02.012.05.1{07} यं स्मा पृछन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् RV_02.012.05.2{07} सो अर्यः पुष्तीर्विज इवा मिनाति श्रदस्मै धत्तस्. j. i. RV_02.012.06.1{08} यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्यकीरेः RV_02.012.06.2{08} युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य s. j. i. RV_02.012.07.1{08} यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः RV_02.012.07.2{08} यः सूर्यं य उषसं जजान यो अपां नेता s. j. i. RV_02.012.08.1{08} यं क्रन्दसी संयती विह्वयेते परे ऽवर उभया अमित्राः RV_02.012.08.2{08} समानं चिद् रथमातस्थिवांसा नाना हवेते s. j. i. RV_02.012.09.1{08} यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते RV_02.012.09.2{08} यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् s. j. i. RV_02.012.10.1{08} यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान RV_02.012.10.2{08} यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्तास्. j. i. RV_02.012.11.1{09} यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् RV_02.012.11.2{09} ओजायमानं यो अहिं जघान दानुं शयानंस्. j. i. RV_02.012.12.1{09} यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्तसिन्धून् RV_02.012.12.2{09} यो रौहिणमस्फुरद् वज्रबाहुर्द्यामारोहन्तंस्. j. i. RV_02.012.13.1{09} द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते RV_02.012.13.2{09} यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः s. j. i. RV_02.012.14.1{09} यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती RV_02.012.14.2{09} यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः s. j. i. RV_02.012.15.1{09} यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि सत्यः RV_02.012.15.2{09} वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम RV_02.013.01.1{10} ऋतुर्जनित्री तस्या अपस् परि मक्षू जात आविशद् यासु वर्धते RV_02.013.01.2{10} तदाहना अभवत् पिप्युषी पयो ऽंशोः पीयूषं प्रथमं तदुक्थ्यम् RV_02.013.02.1{10} सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् RV_02.013.02.2{10} समानो अध्वा प्रवतामनुष्यदे यस्ताकृणोः प्रथमं सास्युक्थ्यः RV_02.013.03.1{10} अन्वेको वदति यद् ददाति तद् रूपा मिनन् तदपा एक ईयते RV_02.013.03.2{10} विश्वा एकस्य विनुदस्तितिक्षते यस्ताकृ... RV_02.013.04.1{10} प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते RV_02.013.04.2{10} असिन्वन् दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृ... RV_02.013.05.1{10} अधाकृणोः पृथिवीं सन्दृशे दिवे यो धौतीनामहिहन्नारिणक् पथः RV_02.013.05.2{10} तं त्वा स्तोमेभिरुदभिर्न वाजिनं देवं देवा अजनन् सास्युक्थ्यः RV_02.013.06.1{11} यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद् दुदोहिथ RV_02.013.06.2{11} स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्यु. RV_02.013.07.1{11} यः पुष्पिणीश्च प्रस्वश्च धर्मणाधि दाने व्यवनीरधारयः RV_02.013.07.2{11} यश्चासमा अजनो दिद्युतो दिव उरुरूर्वानभितः s. u. RV_02.013.08.1{11} यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः RV_02.013.08.2{11} ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुकृत्स्. u. RV_02.013.09.1{11} शतं वा यस्य दश साकमाद्य एकस्य श्रुष्टौ यद् धचोदमाविथ RV_02.013.09.2{11} अरज्जौ दस्यून् समुनब् दभीतये सुप्राव्योअभवः s. u. RV_02.013.10.1{11} विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनम् RV_02.013.10.2{11} षऌ अस्तभ्ना विष्टिरः पञ्च सन्दृशः परिपरो अभवः s. u. RV_02.013.11.1{12} सुप्रवाचनं तव वीर वीर्यं यदेकेन क्रतुना विन्दसे वसु RV_02.013.11.2{12} जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः RV_02.013.12.1{12} अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च स्रुतिम् RV_02.013.12.2{12} नीचा सन्तमुदनयः परावृजं प्रान्धं श्रोणं श्रवयन् s. u. RV_02.013.13.1{12} अस्मभ्यं तद् वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् RV_02.013.13.2{12} इन्द्र यच्चित्रं श्रवस्या अनु द्यून् बृहद् वदेम v. s. RV_02.014.01.1{13} अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः RV_02.014.01.2{13} कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेश वष्टि RV_02.014.02.1{13} अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् RV_02.014.02.2{13} तस्मा एतं भरत तद्वशायनेष इन्द्रो अर्हति पीतिमस्य RV_02.014.03.1{13} अध्वर्यवो यो दृभीकं जघान यो गा उदाजदप हि वलं वः RV_02.014.03.2{13} तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः RV_02.014.04.1{13} अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं चबाहून् RV_02.014.04.2{13} यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्यभृथे हिनोत RV_02.014.05.1{13} अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसम् RV_02.014.05.2{13} यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत RV_02.014.06.1{13} अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः RV_02.014.06.2{13} यो वर्चिनः शतमिन्द्रः सहस्रमपावपद् भरतासोममस्मै RV_02.014.07.1{14} अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थे ऽवपज्जघन्वान् RV_02.014.07.2{14} कुत्सस्यायोरतिथिग्वस्य वीरान् न्यावृणग् भरता सोममस्मै RV_02.014.08.1{14} अध्वर्यवो यन् नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे RV_02.014.08.2{14} गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत RV_02.014.09.1{14} अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन् नयध्वम् RV_02.014.09.2{14} जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत RV_02.014.10.1{14} अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम् RV_02.014.10.2{14} वेदाहमस्य निभृतं म एतद् दित्सन्तं भूयो यजतश्चिकेत RV_02.014.11.1{14} अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा RV_02.014.11.2{14} तमूर्दरं न प्रिणता यवेनेन्द्रं सोमेभिस्तदपोवो अस्तु RV_02.014.12.1{14} अस्मभ्यं तद् ... RV_02.015.01.1{15} प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम् RV_02.015.01.2{15} त्रिकद्रुकेश्वपिबत् सुतस्यास्य मदे अहिमिन्द्रो जघान RV_02.015.02.1{15} अवंशे द्यामस्तभायद् बृहन्तमा रोदसी अपृणदन्तरिक्षम् RV_02.015.02.2{15} स धारयद् पृथिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार RV_02.015.03.1{15} सद्मेव प्राचो वि मिमाय मानैर्वज्रेण खान्यतृणन् नदीनाम् RV_02.015.03.2{15} वृथासृजत् पथिभिर्दीर्घयाथैः सोमस्य ता ... RV_02.015.04.1{15} स प्रवोळ्हॄन् परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ RV_02.015.04.2{15} सं गोभिरश्वैरसृजद् रथेभिः सो... RV_02.015.05.1{15} स ईं महीं धुनिमेतोररम्णात् सो अस्नातॄनपारयत् स्वस्ति RV_02.015.05.2{15} त उत्स्नाय रयिमभि प्र तस्थुः सो... RV_02.015.06.1{16} सोदञ्चं सिन्धुमरिणान् महित्वा वज्रेणान उषसः सं पिपेष RV_02.015.06.2{16} अजवसो जविनीभिर्विवृश्चन् सो... RV_02.015.07.1{16} स विद्वानपगोहं कनीनामाविर्भवन्नुदतिष्ठत् परावृक् RV_02.015.07.2{16} प्रति श्रोण स्थाद् व्यनगचष्ट सो... RV_02.015.08.1{16} भिनद् वलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत् RV_02.015.08.2{16} रिणग् रोधांसि कृत्रिमाण्येषां सो... RV_02.015.09.1{16} स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्यं प्र दभीतिमावः RV_02.015.09.2{16} रम्भी चिदत्र विविदे हिरण्यं सो... RV_02.015.10.1{16} नूनं सा ते प्रति ... RV_02.016.01.1{17} प्र वः सतां ज्येष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे RV_02.016.01.2{17} इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद् युवानमवसे हवामहे RV_02.016.02.1{17} यस्मादिन्द्राद् बृहतः किं चनें ऋते विश्वान्यस्मिन् सम्भृताधि वीर्या RV_02.016.02.2{17} जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुम् RV_02.016.03.1{17} न क्षोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः RV_02.016.03.2{17} न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु RV_02.016.04.1{17} विश्वे ह्यस्मै यजताय धृष्णवे क्रतुं भरन्ति वृषभाय सश्चते RV_02.016.04.2{17} वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना RV_02.016.05.1{17} वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे RV_02.016.05.2{17} वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति RV_02.016.06.1{18} वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्यायुधा RV_02.016.06.2{18} वृष्णो मदस्य वृषभ त्वमीशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि RV_02.016.07.1{18} प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषुदाधृषिः RV_02.016.07.2{18} कुविन् नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे RV_02.016.08.1{18} पुरा सम्बाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी RV_02.016.08.2{18} सकृत् सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि RV_02.016.09.1{18} नूनं सा ... RV_02.017.01.1{19} तदस्मै नव्यमङ्गिरस्वदर्चत शुष्मा यदस्य प्रत्नथोदीरते RV_02.017.01.2{19} विश्वा यद् गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्यैरयत् RV_02.017.02.1{19} स भुतु यो ह प्रथमाय धायस ओजो मिमानो महिमानमातिरत् RV_02.017.02.2{19} शूरो यो युत्सु तन्वं परिव्यत शीर्षणि द्यां महिना प्रत्यमुञ्चत RV_02.017.03.1{19} अधाकृणोः प्रथमं वीर्यं महद् यदस्याग्रे ब्रह्मणा शुष्ममैरयः RV_02.017.03.2{19} रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक् पृथक् RV_02.017.04.1{19} अधा यो विश्वा भुवनाभि मज्मनेशानकृत् प्रवया अभ्यवर्धत RV_02.017.04.2{19} आद् रोदसी ज्योतिषा वह्निरातनोत् सीव्यन् तमांसि दुधिता समव्ययत् RV_02.017.05.1{19} स प्राचीनान् पर्वतान् दृंहदोजसाधराचीनमकृणोदपामपः RV_02.017.05.2{19} अधारयत् पृथिवीं विश्वधायसमस्तभ्नान् मायया द्यामवस्रसः RV_02.017.06.1{20} सास्मा अरं बाहुभ्यां यं पिताकृणोद् विश्वस्मादा जनुषो वेदसस् परि RV_02.017.06.2{20} येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्यवृणक् तुविष्वणिः RV_02.017.07.1{20} अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् RV_02.017.07.2{20} कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः RV_02.017.08.1{20} भोजं त्वामिन्द्र वयं हुवेम ददिष् ट्वमिन्द्रापांसि वाजान् RV_02.017.08.2{20} अविड्ढीन्द्र चित्रया न ऊति कृधि वृशन्निन्द्र वस्यसो नः RV_02.017.09.1{20} नूनं सा ... RV_02.018.01.1{21} प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः RV_02.018.01.2{21} दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभीरंह्यो भूत् RV_02.018.02.1{21} सास्मा अरं प्रथमं स द्वितीयमुतो तृतीयं मनुषः स होता RV_02.018.02.2{21} अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा RV_02.018.03.1{21} हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन RV_02.018.03.2{21} मो षु त्वामत्र बहवो हि विप्रा नि रीरमन् यजमानासो अन्ये RV_02.018.04.1{21} आ द्वाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः RV_02.018.04.2{21} आष्टाभिर्दशभिः सोमपेयमयं सुतःसुमख मा मृधस् कः RV_02.018.05.1{21} आ विंशत्या त्रिंशता याह्यर्वां आ चत्वारिंशता हरिभिर्यजानः RV_02.018.05.2{21} आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम् RV_02.018.06.1{22} आशीत्या नवत्या याह्यर्वां आ शतेन हरिभिरुह्यमानः RV_02.018.06.2{22} अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय RV_02.018.07.1{22} मम ब्रह्मेन्द्र याह्यछा विश्वा हरी धुरि धिष्वा रथस्य RV_02.018.07.2{22} पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व RV_02.018.08.1{22} न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत RV_02.018.08.2{22} उप ज्येष्ठे वरूथे गभस्तौ प्राये-प्राये जिगीवांसः स्याम RV_02.018.09.1{22} नूनं सा ... RV_02.019.01.1{23} अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः RV_02.019.01.2{23} यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्च नरः RV_02.019.02.1{23} अस्य मन्दानो मध्वो वज्रहस्तो ऽहिमिन्द्रो अर्णोवृतं वि वृश्चत् RV_02.019.02.2{23} प्र यद् वयो स स्वसराण्यछा प्रयांसि च नदीनां चक्रमन्त RV_02.019.03.1{23} स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाछा समुद्रम् RV_02.019.03.2{23} अजनयत् सूर्यं विदद् गा अक्तुनाह्नां वयुनानि साधत् RV_02.019.04.1{23} सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद् दाशुषे हन्ति वृत्रम् RV_02.019.04.2{23} सद्यो यो नृभ्यो अतसाय्यो भूत् पस्पृधानेभ्यः सूर्यस्य सातौ RV_02.019.05.1{23} स सुन्वत इन्द्रः सूर्यमा देवो रिणं मर्त्याय स्तवान् RV_02.019.05.2{23} आ यद् रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन् RV_02.019.06.1{24} स रन्धयत् सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय RV_02.019.06.2{24} दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य RV_02.019.07.1{24} एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः RV_02.019.07.2{24} अश्याम तत् साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः RV_02.019.08.1{24} एवा ते गृत्समदाः शूर मम्नावस्यवो न वयुनानि तक्षुः RV_02.019.08.2{24} ब्रह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः RV_02.019.09.1{24} नूनं सा ... RV_02.020.01.1{25} वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर्न रथम् RV_02.020.01.2{25} विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन् RV_02.020.02.1{25} त्वं न इन्द्र त्वाभिरूती त्वायतो अभिष्टिपासि जनान् RV_02.020.02.2{25} त्वमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति त्वा RV_02.020.03.1{25} स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता RV_02.020.03.2{25} यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तंच प्रणेषत् RV_02.020.04.1{25} तमु स्तुष इन्द्रं तं गृणीषे यस्मिन् पुरा वावृधुः शाशदुश्च RV_02.020.04.2{25} स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः RV_02.020.05.1{25} सो अङ्गिरसामुचथा जुजुष्वान् ब्रह्मा तूतोदिन्द्रो गातुमिष्णन् RV_02.020.05.2{25} मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत् पूर्व्याणि RV_02.020.06.1{26} स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन् मनुषे दस्मतमः RV_02.020.06.2{26} अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद् दासस्य स्वधावान् RV_02.020.07.1{26} स वृत्रहेन्द्रः कृष्णयोनीः पुरन्दरो दासीरैरयद् वि RV_02.020.07.2{26} अजनयन् मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत् RV_02.020.08.1{26} तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ RV_02.020.08.2{26} प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून् पुर आयसीर्नि तारीत् RV_02.020.09.1{26} नूनं सा ... RV_02.021.01.1{27} विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते RV_02.021.01.2{27} अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् RV_02.021.02.1{27} अभिभुवे ऽभिभङ्गाय वन्वते ऽषाळ्हाय सहमानाय वेधसे RV_02.021.02.2{27} तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत RV_02.021.03.1{27} सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः RV_02.021.03.2{27} वृतंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या RV_02.021.04.1{27} अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः RV_02.021.04.2{27} रध्रचोदः श्नथनो वीळितस् पृथुरिन्द्रः सुयज्ञ उषसः स्वर्जनत् RV_02.021.05.1{27} यज्णेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः RV_02.021.05.2{27} अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत RV_02.021.06.1{27} इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वं अस्मे RV_02.021.06.2{27} पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् RV_02.022.01.1{28} त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत् सोममपिबद् विष्णुना सुतं यथावशत् RV_02.022.01.2{28} स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद् देवो देवं सत्यमिन्द्रंसत्य इन्दुः RV_02.022.02.1{28} अध त्विषीमानभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे RV_02.022.02.2{28} अधत्तान्यं जठरे प्रेमरिच्यत सैनं ... RV_02.022.03.1{28} साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः RV_02.022.03.2{28} दाता राधः स्तुवते काम्यं वसु सैनं ... RV_02.022.04.1{28} तव त्यन् नर्यं नृतो ऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् । यद् देवस्य शवसा प्रारिणा असुं रिणन्नपः RV_02.022.04.2{28} भुवद् विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम् RV_02.023.01.1{29} गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् RV_02.023.01.2{29} ज्येष्ठराजं ब्रह्मणां ब्रह्मणस् पत आ नः षृण्वन्नूतिभिः सीद सादनम् RV_02.023.02.1{29} देवाश्चित् ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः RV_02.023.02.2{29} उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि RV_02.023.03.1{29} आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथं ऋतस्य तिष्ठसि RV_02.023.03.2{29} बृहस्पते भीमममित्रदम्भनं रक्षोहणंगोत्रभिदं स्वर्विदम् RV_02.023.04.1{29} सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान् न तमंहो अश्नवत् RV_02.023.04.2{29} ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत् ते महित्वनम् RV_02.023.05.1{29} न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः RV_02.023.05.2{29} विश्वा इदस्माद् ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस् पते RV_02.023.06.1{30} त्वं नो गोपाः पथिकृद् विचक्षणस्तव व्रताय मतिभिर्जरामहे RV_02.023.06.2{30} बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुछुना हरस्वती RV_02.023.07.1{30} उत वा यो नो मर्चयादनागसो ऽरातीवा मर्तः सानुको वृकः RV_02.023.07.2{30} बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि RV_02.023.08.1{30} त्रातारं त्वा तनूनां हवामहे ऽवस्पर्तरधिवक्तारमस्मयुम् RV_02.023.08.2{30} बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन् नशन् RV_02.023.09.1{30} त्वया वयं सुवृधा ब्रह्मणस् पते स्पार्हा वसु मनुष्या ददीमहि RV_02.023.09.2{30} या नो दूरे तळितो या अरातयो ऽभि सन्ति जम्भया ता अनप्नसः RV_02.023.10.1{30} त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा RV_02.023.10.2{30} मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहि RV_02.023.11.1{31} अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासुसासहिः RV_02.023.11.2{31} असि सत्य ऋणया ब्रह्मणस् पत उग्रस्य चिद् दमिता वीळुहर्षिणः RV_02.023.12.1{31} अदेवेन मनसा यो रिशण्यति शासामुग्रो मन्यमानो जिघांसति RV_02.023.12.2{31} बृहस्पते म प्रणक् तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः RV_02.023.13.1{31} भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं धनम् RV_02.023.13.2{31} विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथां इव RV_02.023.14.1{31} तेजिष्थया तपनि रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यम् RV_02.023.14.2{31} आविस्तत् कृष्व यदसत् त उक्थ्यं बृहस्पते वि परिरापो अर्दय RV_02.023.15.1{31} बृहस्पते अति यदर्यो अर्हाद् द्युमद् विभाति क्रतुमज्जनेषु RV_02.023.15.2{31} यद् दीदयच्छवस ऋतप्रजात तदस्मसु द्रविणं धेहिचित्रम् RV_02.023.16.1{32} मा न स्तेनेभ्यो ये अभि द्रुहस् पदे निरामिणो रिपवो ऽन्नेषु जागृधुः RV_02.023.16.2{32} आ देवानामोहते वि व्रयो हृदि बृहस्पते नपरः साम्नो विदुः RV_02.023.17.1{32} विश्वेभ्यो हि त्वा भुवनेभ्यस् परि त्वष्टाजनत् साम्नः साम्नः कविः RV_02.023.17.2{32} स ऋणचिद् ऋणया ब्रह्मणस् पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरि RV_02.023.18.1{32} तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः RV_02.023.18.2{32} इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामउब्जो अर्णवम् RV_02.023.19.1{32} ब्रह्मणस् पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व RV_02.023.19.2{32} विश्वं तद् भद्रं यदवन्ति देवा बृहद् वदेम ... RV_02.024.01.1{01} सेमामविड्ढि प्रभृतिं य ईशिषे ऽया विधेम नवया महा गिरा RV_02.024.01.2{01} यथा नो मीढ्वान् स्तवते सखा तव बृहस्पतेसीषधः सोत नो मतिम् RV_02.024.02.1{01} यो नन्त्वान्यनमन् न्योजसोतादर्दर्मन्युना शम्बराणि वि RV_02.024.02.2{01} प्राच्यावयदच्युता ब्रह्मणस् पतिरा चाविशद् वसुमन्तं वि पर्वतम् RV_02.024.03.1{01} तद् देवानां देवतमाय कर्त्वमश्रथ्नन् दृळ्हाव्रदन्त वीळिता RV_02.024.03.2{01} उद् गा आजदभिनद् ब्रह्मणा वलमगूहत् तमो व्यचक्षयत् स्वः RV_02.024.04.1{01} अश्मास्यमवतं ब्रह्मणस् पतिर्मधुधारमभि यमोजसातृणत् RV_02.024.04.2{01} तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् RV_02.024.05.1{01} सना ता का चिद् भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः RV_02.024.05.2{01} अयतन्ता चरतो अन्यद्-अन्यदिद् य चकार वयुना ब्रह्मणस् पतिः RV_02.024.06.1{02} अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमंगुहा हितम् RV_02.024.06.2{02} ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उआयन् तदुदीयुराविशम् RV_02.024.07.1{02} ऋतावानः प्रतिचक्ष्यानृता पुनरात आ तस्थुः कवयो महस् पथः RV_02.024.07.2{02} ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम् RV_02.024.08.1{02} ऋतज्येन क्षिप्रेण ब्रह्मणस् पतिर्यत्र वष्टि प्र तदश्नोति धन्वना RV_02.024.08.2{02} तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः RV_02.024.09.1{02} स संनयः स विनयः पुरोहितः स सुष्टुतः स युधिब्रह्मणस् पतिः RV_02.024.09.2{02} चाक्ष्मो यद् वाजं भरते मती धनादित् सूर्यस्तपति तप्यतुर्वृथा RV_02.024.10.1{02} विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या RV_02.024.10.2{02} इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः RV_02.024.11.1{03} यो ऽवरे वृजने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ RV_02.024.11.2{03} स देवो देवान् प्रति पप्रथे पृथु विश्वेदु तापरिभूर्ब्रह्मणस् पतिः RV_02.024.12.1{03} विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनन्ति व्रतं वाम् RV_02.024.12.2{03} अछेन्द्राब्रह्मणस्पती हविर्नो ऽन्नं युजेव वाजिना जिगातम् RV_02.024.13.1{03} उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना RV_02.024.13.2{03} वीळुद्वेषा अनु वश ऋणमाददिः स ह वाजी समिथे ब्रह्मणस् पतिः RV_02.024.14.1{03} ब्रह्मणस् पतेरभवद् यथावशं सत्यो मन्युर्महि कर्माकरिष्यतः RV_02.024.14.2{03} यो गा उदाजत् स दिवे वि चाभजन् महीव रीतिः शवसासरत् पृथक् RV_02.024.15.1{03} ब्रह्मणस् पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः RV_02.024.15.2{03} वीरेषु वीरानुप पृंधि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवम् RV_02.024.16.1{03} ब्रह्मणस् पते त्वमस्य ... RV_02.025.01.1{04} इन्धानो अग्निं वनवद् वनुष्यतः कृतब्रह्मा शूशुवद् रातहव्य इत् RV_02.025.01.2{04} जातेन जातमति स प्र सर्सृते यं-यं युजंकृणुते ब्रह्मणस् पतिः RV_02.025.02.1{04} वीरेभिर्वीरान् वनवद् वनुष्यतो गोभी रयिं पप्रथद् बोधति त्मना RV_02.025.02.2{04} तोकं च तस्य तनयं च वर्धते यं-यं ... RV_02.025.03.1{04} सिन्धुर्न क्षोदः शिमीवान् ऋघायतो वृषेव वध्रीन्रभि वष्ट्योजसा RV_02.025.03.2{04} अग्नेरिव प्रसितिर्नाह वर्तवे यं-यं .. RV_02.025.04.1{04} तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषुगछति RV_02.025.04.2{04} अनिभृष्टतविषिर्हन्त्योजसा यं-यं ... RV_02.025.05.1{04} तस्मा इद् विश्वे धुनयन्त सिन्धवो ऽछिद्रा शर्म दधिरे पुरूणि RV_02.025.05.2{04} देवानां सुम्ने सुभगः स एधते यं-यं ... RV_02.026.01.1{05} ऋजुरिच्छंसो वनवद् वनुष्यतो देवयन्निददेवयन्तमभ्यसत् RV_02.026.01.2{05} सुप्रावीरिद् वनवत् पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम् RV_02.026.02.1{05} यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये RV_02.026.02.2{05} हविष् कृणुष्व सुभगो यथाससि ब्रह्मणस् पतेरव आ वृणीमहे RV_02.026.03.1{05} स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरतेधना नृभिः RV_02.026.03.2{05} देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस् पतिम् RV_02.026.04.1{05} यो अस्मै हव्यैर्घृतवद्भिरविधत् प्र तं प्राचा नयति ब्रह्मणस् पतिः RV_02.026.04.2{05} उरुष्यतीमंहसो रक्षती रिषो ऽंहोश्चिदस्मा उरुचक्रिरद्भुतः RV_02.027.01.1{06} इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि RV_02.027.01.2{06} शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः RV_02.027.02.1{06} इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त RV_02.027.02.2{06} आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः RV_02.027.03.1{06} त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः RV_02.027.03.2{06} अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति RV_02.027.04.1{06} धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः RV_02.027.04.2{06} दीर्घाधियो रक्षमाणा असुर्यं ऋतावानश्चयमाना ऋणानि RV_02.027.05.1{06} विद्यामादित्या अवसो वो अस्य यदर्यमन् भय आ चिन् मयोभु RV_02.027.05.2{06} युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानिवृज्याम् RV_02.027.06.1{07} सुगो हि वो अर्यमन् मित्र पन्था अनृक्षरो वरुण साधुरस्ति RV_02.027.06.2{07} तेनादित्या अधि वोचता नो यछता नो दुष्परिहन्तु शर्म RV_02.027.07.1{07} पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः RV_02.027.07.2{07} बृहन् मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः RV_02.027.08.1{07} तिस्रो भूमीर्धारयन् त्रीन्रुत द्यून् त्रीणि व्रता विदथे अन्तरेषाम् RV_02.027.08.2{07} ऋतेनादित्या महि वो महित्वं तदर्यमन् वरुण मित्र चारु RV_02.027.09.1{07} त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः RV_02.027.09.2{07} अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय RV_02.027.10.1{07} त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः RV_02.027.10.2{07} शतं नो रास्व शरदो विचक्षे ऽच्यामायूंषि सुधितानि पूर्वा RV_02.027.11.1{08} न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोतपश्चा RV_02.027.11.2{08} पाक्या चिद् वसवो धीर्या चिद् युष्मानीतो अभयंज्योतिरश्याम् RV_02.027.12.1{08} यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्चनित्याः RV_02.027.12.2{08} स रेवान् याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः RV_02.027.13.1{08} शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः RV_02.027.13.2{08} नकिष् टं घ्नन्त्यन्तितो न दूराद् य आदित्यानां भवति प्रणीतौ RV_02.027.14.1{08} अदिते मित्र वरुणोत मृळ यद् वो वयं चकृमा कच्चिदागः RV_02.027.14.2{08} उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन् तमिस्राः RV_02.027.15.1{08} उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् RV_02.027.15.2{08} उभा क्षयावाजयन् याति पृत्सूभावर्धौ भवतः साधू अस्मै RV_02.027.16.1{08} या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः RV_02.027.16.2{08} अश्वीव तानति येषं रथेनारिष्टा उरावा शर्मन् स्याम RV_02.027.17.1{08} माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः RV_02.027.17.2{08} मा रायो राजन् सुयमादव स्थां बृहद् वदेम ... RV_02.028.01.1{09} इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना RV_02.028.01.2{09} अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः RV_02.028.02.1{09} तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः RV_02.028.02.2{09} उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु द्यून् RV_02.028.03.1{09} तव स्याम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण प्रणेतः RV_02.028.03.2{09} यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः RV_02.028.04.1{09} प्र सीमादित्यो असृजद् विधर्तान् ऋतं सिन्धवो वरुणस्य यन्ति RV_02.028.04.2{09} न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुयापरिज्मन् RV_02.028.05.1{09} वि मच्छ्रथाय रशनामिवाग ऋध्याम ते वरुण खां ऋतस्य RV_02.028.05.2{09} मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः RV_02.028.06.1{10} अपो सु म्यक्ष वरुण भियसं मत् सम्राऌ ऋतावो ऽनु मा गृभाय RV_02.028.06.2{10} दामेव वत्साद् वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे RV_02.028.07.1{10} मा नो वधैर्वरुण ये त इष्टावेनः कृण्वन्तमसुर भ्रीणन्ति RV_02.028.07.2{10} मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः RV_02.028.08.1{10} नमः पुरा ते वरुणोत नूनमुतापरं तुविजात ब्रवाम RV_02.028.08.2{10} त्वे हि कं पर्वते न श्रितान्यप्रच्युतानि दूळभ व्रतानि RV_02.028.09.1{10} पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम् RV_02.028.09.2{10} अव्युष्टा इन् नु भूयसीरुषास आ नो जीवान् वरुण तासु शाधि RV_02.028.10.1{10} यो मे राजन् युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह RV_02.028.10.2{10} स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद् वरुणपाह्यस्मान् RV_02.028.11.1{10} माहं मघोनो ... RV_02.029.01.1{11} धृतव्रता आदित्या इषिरा आरे मत् कर्त रहसूरिवागः RV_02.029.01.2{11} शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वानवसे हुवेवः RV_02.029.02.1{11} यूयं देवाः प्रमतिर्यूयमोजो यूयं द्वेषांसि सनुतर्युयोत RV_02.029.02.2{11} अभिक्षत्तारो अभि च क्षमध्वमद्या च नो मृळयतापरं च RV_02.029.03.1{11} किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन RV_02.029.03.2{11} यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात RV_02.029.04.1{11} हये देवा यूयमिदापय स्थ ते मृळत नाधमानाय मह्यम् RV_02.029.04.2{11} मा वो रथो मध्यमवाऌ ऋते भून् मा युष्मावस्त्वापिषु श्रमिष्म RV_02.029.05.1{11} प्र व एको मिमय भूर्यागो यन् मा पितेव कितवं शशास RV_02.029.05.2{11} आरे पाषा आरे अघानि देवा मा माधि पुत्रे विमिव ग्रभीष्ट RV_02.029.06.1{11} अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् RV_02.029.06.2{11} त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः RV_02.029.07.1{11} माहं मघोनो ... RV_02.030.01.1{12} ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः RV_02.030.01.2{12} अहर्-अहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसाम् RV_02.030.02.1{12} यो वृत्राय सिनमत्राभरिष्यत् प्र तं जनित्री विदुष उवाच RV_02.030.02.2{12} पथो रदन्तीरनु जोषमस्मै दिवे-दिवे धुनयो यन्त्यर्थम् RV_02.030.03.1{12} ऊर्ध्वो ह्यस्थादध्यन्तरिक्षे ऽधा वृत्राय प्र वधंजभार RV_02.030.03.2{12} मिहं वसान उप हीमदुद्रोत् तिग्मायुधो अजयच्छत्रुमिन्द्रः RV_02.030.04.1{12} बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् RV_02.030.04.2{12} यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र RV_02.030.05.1{12} अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः RV_02.030.05.2{12} तोकस्य सातौ तनयस्य भूरेरस्मानर्धं कृणुतादिन्द्र गोनाम् RV_02.030.06.1{13} प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ RV_02.030.06.2{13} इन्द्रासोमा युवमस्मानविष्टमस्मिन् भयस्थे कृणुतमु लोकम् RV_02.030.07.1{13} न मा तमन् न श्रमन् नोत तन्द्रन् न वोचाम मा सुनोतेति सोमम् RV_02.030.07.2{13} यो मे पृणाद् यो ददद् यो निबोधाद् यो मा सुन्वन्तमुप गोभिरायत् RV_02.030.08.1{13} सरस्वति त्वमस्मानविड्ढि मरुत्वती धृषती जेषि शत्रून् RV_02.030.08.2{13} त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम् RV_02.030.09.1{13} यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य RV_02.030.09.2{13} बृहस्पत आयुधैर्जेषि शत्रून् द्रुहे रीषन्तं परि धेहि राजन् RV_02.030.10.1{13} अस्माकेभिः सत्वभिः शूर शूरैर्वीर्य कृधि यानि ते कर्त्वानि RV_02.030.10.2{13} ज्योगभूवन्ननुधूपितासो हत्वी तेशामा भरानो वसूनि RV_02.030.11.1{13} तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम् RV_02.030.11.2{13} यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवे-दिवे RV_02.031.01.1{14} अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा RV_02.031.01.2{14} प्र यद् वयो न पप्तन् वस्मनस् परि श्रवस्यवोहृषीवन्तो वनर्षदः RV_02.031.02.1{14} अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् RV_02.031.02.2{14} यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः RV_02.031.03.1{14} उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः RV_02.031.03.2{14} अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये RV_02.031.04.1{14} उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद् रथम् RV_02.031.04.2{14} इळा भगो बृहद्दिवोत रोदसी पूषा पुरन्धिरश्विनावधा पती RV_02.031.05.1{14} उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा RV_02.031.05.2{14} स्तुषे यद् वां पृथिवि नव्यसा वच स्थातुश्च वयस्त्रिवया उपस्तिरे RV_02.031.06.1{14} उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्यो ऽज एकपादुत RV_02.031.06.2{14} त्रित ऋभुक्षाः सविता चनो दधे ऽपां नपादाशुहेमा धिया शमि RV_02.031.07.1{14} एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम् RV_02.031.07.2{14} श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः RV_02.032.01.1{15} अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः RV_02.032.01.2{15} ययोरायः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे RV_02.032.02.1{15} मा नो गुह्या रिप आयोरहन् दभन् मा न आभ्यो रीरधो दुछुनाभ्यः RV_02.032.02.2{15} मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत् त्वेमहे RV_02.032.03.1{15} अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम् RV_02.032.03.2{15} पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा RV_02.032.04.1{15} राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना RV_02.032.04.2{15} सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं स=तदायमुक्थ्यम् RV_02.032.05.1{15} यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि RV_02.032.05.2{15} ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा RV_02.032.06.1{15} सिनीवालि पृथुष्टुके या देवानामसि स्वसा RV_02.032.06.2{15} जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः RV_02.032.07.1{15} या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी RV_02.032.07.2{15} तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन RV_02.032.08.1{15} या गुङ्गूर्या सिनीवाली या राका या सरस्वती RV_02.032.08.2{15} इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये RV_02.033.01.1{16} आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य सन्दृषो युयोथाः RV_02.033.01.2{16} अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः RV_02.033.02.1{16} त्वादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः RV_02.033.02.2{16} व्यस्मद् द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः RV_02.033.03.1{16} श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो RV_02.033.03.2{16} पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि RV_02.033.04.1{16} मा त्वा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वृषभ मासहूती RV_02.033.04.2{16} उन् नो वीरानर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि RV_02.033.05.1{16} हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय RV_02.033.05.2{16} ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन् मनायै RV_02.033.06.1{17} उन् मा ममन्द वृषभो मरुत्वान् त्वक्षीयसा वयसा नाधमानम् RV_02.033.06.2{17} घृणीव छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम् RV_02.033.07.1{17} क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः RV_02.033.07.2{17} अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः RV_02.033.08.1{17} प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि RV_02.033.08.2{17} नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम RV_02.033.09.1{17} स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशेहिरण्यैः RV_02.033.09.2{17} ईशानादस्य भुवनस्य भूरेर्न वा उ योषद् रुद्रादसुर्यम् RV_02.033.10.1{17} अर्हन् बिभर्षि सायकानि धन्वार्हन् निष्कं यजतं विश्वरूपम् RV_02.033.10.2{17} अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति RV_02.033.11.1{18} स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् RV_02.033.11.2{18} मृला जरित्रे रुद्र स्तवानो ऽन्यं ते अस्मन् नि वपन्तु सेनाः RV_02.033.12.1{18} कुमारश्चित् पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् RV_02.033.12.2{18} भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे RV_02.033.13.1{18} या वो भेषजा मरुतः शुचीनि या शन्तमा वृषणो या मयोभु RV_02.033.13.2{18} यानि मनुरवृणीता पिता नस्ता शं च योश्चरुद्रस्य वश्मि RV_02.033.14.1{18} परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्महीगात् RV_02.033.14.2{18} अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ RV_02.033.15.1{18} एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि RV_02.033.15.2{18} हवनश्रुन् नो रुद्रेह बोधि बृहद् v. v. s. RV_02.034.01.1{19} धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः RV_02.034.01.2{19} अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तोअप गा अवृण्वत RV_02.034.02.1{19} द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्तवृष्टयः RV_02.034.02.2{19} रुद्रो यद् वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि RV_02.034.03.1{19} उक्षन्ते अश्वानत्यानिवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः RV_02.034.03.2{19} हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः RV_02.034.04.1{19} पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः RV_02.034.04.2{19} पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः RV_02.034.05.1{19} इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः RV_02.034.05.2{19} आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः RV_02.034.06.1{20} आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन RV_02.034.06.2{20} अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम् RV_02.034.07.1{20} तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद् दिवे-दिवे RV_02.034.07.2{20} इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः RV_02.034.08.1{20} यद् युञ्जते मरुतो रुक्मवक्षसो ऽश्वान् रथेषु भग आ सुदानवः RV_02.034.08.2{20} धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम् RV_02.034.09.1{20} यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः RV_02.034.09.2{20} वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः RV_02.034.10.1{20} चित्रं तद् वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः RV_02.034.10.2{20} यद् वा निदे नवमानस्य रुद्रियास्त्रितं जरायजुरतामदाभ्याः RV_02.034.11.1{21} तान् वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे RV_02.034.11.2{21} हिरण्यवर्णान् ककुहान् यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे RV_02.034.12.1{21} ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो व्युष्टिषु RV_02.034.12.2{21} उषा न रामीररुणैरपोर्णुते महो ज्योतिषाशुचता गोअर्णसा RV_02.034.13.1{21} ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषुवावृधुः RV_02.034.13.2{21} निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णन्दधिरे सुपेशसम् RV_02.034.14.1{21} तानियानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि RV_02.034.14.2{21} त्रितो न यान् पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे RV_02.034.15.1{21} यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम् RV_02.034.15.2{21} अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु RV_02.035.01.1{22} उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे RV_02.035.01.2{22} अपां नपादाशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि RV_02.035.02.1{22} इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत् RV_02.035.02.2{22} अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान RV_02.035.03.1{22} समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति RV_02.035.03.2{22} तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः RV_02.035.04.1{22} तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः RV_02.035.04.2{22} स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु RV_02.035.05.1{22} अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम् RV_02.035.05.2{22} कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् RV_02.035.06.1{23} अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः पाहिसूरीन् RV_02.035.06.2{23} आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन् नानृतानि RV_02.035.07.1{23} स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति RV_02.035.07.2{23} सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति RV_02.035.08.1{23} यो अप्स्वा सुचिना दैव्येन ऋतावाजस्र उर्विया विभाति RV_02.035.08.2{23} वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः RV_02.035.09.1{23} अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः RV_02.035.09.2{23} तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः RV_02.035.10.1{23} हिरण्यरूपः स हिरण्यसन्दृगपां नपात् सेदु हिरण्यवर्णः RV_02.035.10.2{23} हिरण्ययात् परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै RV_02.035.11.1{24} तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम् RV_02.035.11.2{24} यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य RV_02.035.12.1{24} अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः RV_02.035.12.2{24} सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैःपरि वन्द ऋग्भिः RV_02.035.13.1{24} स ईं वृषाजनयत् तासु गर्भं स ईं सिशुर्धयति तं रिहन्ति RV_02.035.13.2{24} सो अपां नपादनभिम्लातवर्णो ऽन्यस्येवेह तन्वा विवेष RV_02.035.14.1{24} अस्मिन् पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसाम् RV_02.035.14.2{24} आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः RV_02.035.15.1{24} अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम् RV_02.035.15.2{24} विश्वं तद् ... RV_02.036.01.1{25} तुभ्यं हिन्वानो वसिष्ट गा अपो ऽधुक्षन् सीमविभिरद्रिभिर्नरः RV_02.036.01.2{25} पिबेन्द्र स्वाहा प्रहुतं वषत्कृतं होत्रादासोमं प्रथमो य ईशिषे RV_02.036.02.1{25} यज्ञैः सम्मिश्लाः पृषतीभिरृष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत RV_02.036.02.2{25} आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः RV_02.036.03.1{25} अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन RV_02.036.03.2{25} अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः RV_02.036.04.1{25} आ वक्षि देवानिह विप्र यक्षि चोशन् होतर्नि षदा योनिषु त्रिषु RV_02.036.04.2{25} प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि RV_02.036.05.1{25} एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः RV_02.036.05.2{25} तुभ्यं सुतो मघवन् तुभ्यमाभृतस्त्वमस्य ब्राह्मनादा तृपत् पिब RV_02.036.06.1{25} जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु RV_02.036.06.2{25} अछा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु RV_02.037.01.1{01} मन्दस्व होत्रादनु जोषमन्धसो ऽध्वर्यवः स पूर्णांवष्ट्यासिचम् RV_02.037.01.2{01} तस्मा एतं भरत तद्वशो ददिर्होत्राद् सोमं द्रविणोदः पिब ऋतुभिः RV_02.037.02.1{01} यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते RV_02.037.02.2{01} अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात् सोमं d. p. ç. RV_02.037.03.1{01} मेद्यन्तु ते वह्नयो येभिरीयसे ऽरिषण्यन् वीळयस्वा वनस्पते RV_02.037.03.2{01} आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात् सोमं ... RV_02.037.04.1{01} अपाद् धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितम् RV_02.037.04.2{01} तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्राविणोदसः RV_02.037.05.1{01} अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् RV_02.037.05.2{01} पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू RV_02.037.06.1{01} जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषिसुष्टुतिम् RV_02.037.06.2{01} विश्वेभिर्विश्वान् ऋतुना वसो मह उशन् देवानुशतः पायया हविः RV_02.038.01.1{02} उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात् RV_02.038.01.2{02} नूनं देवेभ्यो वि हि धाति रत्नमथाभजद् वीतिहोत्रं स्वस्तौ RV_02.038.02.1{02} विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति RV_02.038.02.2{02} आपश्चिदस्य व्रत आ निमृग्रा अयं चिद् वातो रमते परिज्मन् RV_02.038.03.1{02} आशुभिश्चिद् यान् वि मुचाति नूनमरीरमदतमानं चिदेतोः RV_02.038.03.2{02} अह्यर्षूणां चिन् न्ययानविष्यामनु व्रतं सवितुर्मोक्यागात् RV_02.038.04.1{02} पुनः समव्यद् विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः RV_02.038.04.2{02} उत् संहायास्थाद् व्य् ऋतूं अदर्धररमतिःसविता देव आगात् RV_02.038.05.1{02} नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः RV_02.038.05.2{02} ज्येष्ठं माता सूनवे भागमाधादन्वस्यकेतमिषितं सवित्रा RV_02.038.06.1{03} समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत् RV_02.038.06.2{03} शश्वानपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य RV_02.038.07.1{03} त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः RV_02.038.07.2{03} वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति RV_02.038.08.1{03} याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः RV_02.038.08.2{03} विश्वो मार्ताण्डो व्रजमा पशुर्गात् स्थशो जन्मानि सविता व्याकः RV_02.038.09.1{03} न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः RV_02.038.09.2{03} नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः RV_02.038.10.1{03} भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर्नो अव्याः RV_02.038.10.2{03} आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम RV_02.038.11.1{03} अस्मभ्यं तद् दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात् RV_02.038.11.2{03} शं यत् स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे RV_02.039.01.1{04} ग्रावाणेव तदिदथं जरेथे गृध्रेव वृक्षं निधिमन्तमछ RV_02.039.01.2{04} ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा RV_02.039.02.1{04} प्रातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे RV_02.039.02.2{04} मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु RV_02.039.03.1{04} शृङ्गेव नः प्रथमा गन्तमर्वाक् छफाविव जर्भुराणातरोभिः RV_02.039.03.2{04} चक्रवाकेव प्रति वस्तोरुस्रार्वाञ्चा यातं रथ्येव शक्रा RV_02.039.04.1{04} नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव RV_02.039.04.2{04} श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मान् RV_02.039.05.1{04} वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक् RV_02.039.05.2{04} हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अछ RV_02.039.06.1{05} ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसेनः RV_02.039.06.2{05} नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे RV_02.039.07.1{05} हस्तेव शक्तिमभि सन्ददी नः क्षामेव नः समजतं रजांसि RV_02.039.07.2{05} इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् RV_02.039.08.1{05} एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् RV_02.039.08.2{05} तानि नरा जुजुषाणोप यातं बृहद् ... RV_02.040.01.1{06} सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः RV_02.040.01.2{06} जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् RV_02.040.02.1{06} इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा RV_02.040.02.2{06} आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु RV_02.040.03.1{06} सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् RV_02.040.03.2{06} विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् RV_02.040.04.1{06} दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे RV_02.040.04.2{06} तावस्मभ्यं पुरुवारं पुरुक्षुं रायस् पोषं वि ष्यतां नाभिमस्मे RV_02.040.05.1{06} विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति RV_02.040.05.2{06} सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम RV_02.040.06.1{06} धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु RV_02.040.06.2{06} अवतु देव्यदितिरनर्वा बृ... RV_02.041.01.1{07} वायो ये ते सहस्रिणो रथासस्तेभिरा गहि RV_02.041.01.2{07} नियुत्वान् सोमपीतये RV_02.041.02.1{07} नियुत्वान् वायवा गह्ययं शुक्रो अयामि ते RV_02.041.02.2{07} गन्तासि सुन्वतो गृहम् RV_02.041.03.1{07} शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः RV_02.041.03.2{07} आ यातं पिबतं नरा RV_02.041.04.1{07} अयं वां मित्रावरुणा सुतः सोम ऋतावृधा RV_02.041.04.2{07} ममेदिह श्रुतं हवम् RV_02.041.05.1{07} राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे RV_02.041.05.2{07} सहस्रस्थूण आसाते RV_02.041.06.1{08} ता सम्राजा घृतासुती आदित्या दानुनस् पती RV_02.041.06.2{08} सचेते अनवह्वरम् RV_02.041.07.1{08} गोमदू षु नासत्याश्वावद् यातमश्विना RV_02.041.07.2{08} वर्ती रुद्रा नृपाय्यम् RV_02.041.08.1{08} न यत् परो नान्तर आदधर्षद् वृषण्वसू RV_02.041.08.2{08} दुःशंसो मर्त्यो रिपुः RV_02.041.09.1{08} ता न आ वोळ्हमश्विना रयिं पिशङ्गसन्दृशम् RV_02.041.09.2{08} धिष्न्यावरिवोविदम् RV_02.041.10.1{08} इन्द्रो अङ्ग महद् भयमभी षदप चुच्यवत् RV_02.041.10.2{08} स हि स्थिरो विचर्षणिः RV_02.041.11.1{09} इन्द्रश्च मृळयाति नो न नः पश्चादघं नशत् RV_02.041.11.2{09} भद्रं भवाति नः पुरः RV_02.041.12.1{09} इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् RV_02.041.12.2{09} जेता शत्रून् विचर्शणिः RV_02.041.13.1{09} विश्वे देवास आ गत शृणुता म इमं हवम् RV_02.041.13.2{09} एदं बर्हिर्नि षीदत RV_02.041.14.1{09} तीव्रो वो मधुमानयं शुनहोत्रेषु मत्सरः RV_02.041.14.2{09} एतं पिबतकाम्यम् RV_02.041.15.1{09} इन्द्रज्येष्ठा ... RV_02.041.16.1{10} अम्बितमे नदीतमे देवितमे सरस्वति RV_02.041.16.2{10} अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस् कृधि RV_02.041.17.1{10} त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् RV_02.041.17.2{10} शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः RV_02.041.18.1{10} इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति RV_02.041.18.2{10} या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति RV_02.041.19.1{10} प्रेतां यज्ञस्य शम्भुवा युवामिदा वृणीमहे RV_02.041.19.2{10} अग्निंच हव्यवाहनम् RV_02.041.20.1{10} द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम् RV_02.041.20.2{10} यज्णन्देवेषु यछताम् RV_02.041.21.1{10} आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः RV_02.041.21.2{10} इहाद्यसोमपीतये RV_02.042.01.1{11} कनिक्रदज्जनुषं प्रब्रुवाण इयर्ति वाचमरितेव नावम् RV_02.042.01.2{11} सुमङ्गलश्च शकुने भवासि मा त्वा का चिदभिभा विश्व्या विदत् RV_02.042.02.1{11} मा त्वा श्येन उद् वधीन् मा सुपर्णो मा त्वा विददिषुमान्वीरो अस्ता RV_02.042.02.2{11} पित्र्यामनु प्रदिशं कनिक्रदत् सुमङ्गलो भद्रवादी वदेह RV_02.042.03.1{11} अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते RV_02.042.03.2{11} मा न स्तेन ईशत माघशंसो बृहद् ... RV_02.043.01.1{12} प्रदक्षिनिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः RV_02.043.01.2{12} उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति RV_02.043.02.1{12} उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि RV_02.043.02.2{12} वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद RV_02.043.03.1{12} आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः RV_02.043.03.2{12} यदुत्पतन् वदसि कर्करिर्यथा बृहद् . .