RGVEDA 1


% EXCERPTS FROM README:

% The edition used was that of Aufrecht, 1877. Apparently the edition was
% compiled by H.S. Ananthanarayana and W. P. Lehman.
% It is a "research-only" text.
% Reputedly, it was verified against Grassmann, 1876-77.


THE MODIFIED VERSE NUMBERING:

two digits for Mandala.
three digits for Sukta.
two digits for verse.
one digit for line.
{two digits for varga}

e.g.: 01.001.01.1{01}




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








RV_01.001.01.1{01} agnimīḷe purohitaṃ yajñasya devam ṛtvijam
RV_01.001.01.2{01} hotāraṃ ratnadhātamam
RV_01.001.02.1{01} agniḥ pūrvebhirṛṣibhirīḍyo nūtanairuta
RV_01.001.02.2{01} sa devāneha vakṣati
RV_01.001.03.1{01} agninā rayimaśnavat poṣameva dive-dive
RV_01.001.03.2{01} yaśasaṃ vīravattamam
RV_01.001.04.1{01} agne yaṃ yajñamadhvaraṃ viśvataḥ paribhūrasi
RV_01.001.04.2{01} sa iddeveṣu gachati
RV_01.001.05.1{01} agnirhotā kavikratuḥ satyaścitraśravastamaḥ
RV_01.001.05.2{01} devo devebhirā gamat
RV_01.001.06.1{02} yadaṅga dāśuṣe tvamagne bhadraṃ kariṣyasi
RV_01.001.06.2{02} tavet tat satyamaṅgiraḥ
RV_01.001.07.1{02} upa tvāgne dive-dive doṣāvastardhiyā vayam
RV_01.001.07.2{02} namo bharanta emasi
RV_01.001.08.1{02} rājantamadhvarāṇāṃ gopām ṛtasya dīdivim
RV_01.001.08.2{02} vardhamānaṃ sve dame
RV_01.001.09.1{02} sa naḥ piteva sūnave 'gne sūpāyano bhava
RV_01.001.09.2{02} sacasvā naḥ svastaye

RV_01.002.01.1{03} vāyavā yāhi darśateme somā araṃkṛtāḥ
RV_01.002.01.2{03} teṣāṃ pāhi śrudhī havam
RV_01.002.02.1{03} vāya ukthebhirjarante tvāmachā jaritāraḥ
RV_01.002.02.2{03} sutasomā aharvidaḥ
RV_01.002.03.1{03} vāyo tava prapṛñcatī dhenā jigāti dāśuṣe
RV_01.002.03.2{03} urūcī somapītaye
RV_01.002.04.1{03} indravāyū ime sutā upa prayobhirā gatam
RV_01.002.04.2{03} indavo vāmuśanti hi
RV_01.002.05.1{03} vāyavindraśca cetathaḥ sutānāṃ vājinīvasū
RV_01.002.05.2{03} tāvā yātamupa dravat
RV_01.002.06.1{04} vāyavindraśca sunvata ā yātamupa niṣkṛtam
RV_01.002.06.2{04} makṣvitthā dhiyā narā
RV_01.002.07.1{04} mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam
RV_01.002.07.2{04} dhiyaṃ ghṛtācīṃ sādhantā
RV_01.002.08.1{04} ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā
RV_01.002.08.2{04} kratuṃ bṛhantamāśāthe
RV_01.002.09.1{04} kavī no mitrāvaruṇā tuvijātā urukṣayā
RV_01.002.09.2{04} dakṣaṃ dadhāte apasam

RV_01.003.01.1{05} aśvinā yajvarīriṣo dravatpāṇī śubhas patī
RV_01.003.01.2{05} purubhujācanasyatam
RV_01.003.02.1{05} aśvinā purudaṃsasā narā śavīrayā dhiyā
RV_01.003.02.2{05} dhiṣṇyā vanataṃ giraḥ
RV_01.003.03.1{05} dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ
RV_01.003.03.2{05} ā yātaṃrudravartanī
RV_01.003.04.1{05} indrā yāhi citrabhāno sutā ime tvāyavaḥ
RV_01.003.04.2{05} aṇvībhistanā pūtāsaḥ
RV_01.003.05.1{05} indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ
RV_01.003.05.2{05} upa brahmāṇi vāghataḥ
RV_01.003.06.1{05} indrā yāhi tūtujāna upa brahmāṇi harivaḥ
RV_01.003.06.2{05} sute dadhiṣvanaścanaḥ
RV_01.003.07.1{06} omāsaścarṣaṇīdhṛto viśve devāsa ā gata
RV_01.003.07.2{06} dāśvāṃso dāśuṣaḥ sutam
RV_01.003.08.1{06} viśve devāso apturaḥ sutamā ganta tūrṇayaḥ
RV_01.003.08.2{06} usrā ivasvasarāṇi
RV_01.003.09.1{06} viśve devāso asridha ehimāyāso adruhaḥ
RV_01.003.09.2{06} medhaṃ juṣanta vahnayaḥ
RV_01.003.10.1{06} pāvakā naḥ sarasvatī vājebhirvājinīvatī
RV_01.003.10.2{06} yajñaṃ vaṣṭu dhiyāvasuḥ
RV_01.003.11.1{06} codayitrī sūnṛtānāṃ cetantī sumatīnām
RV_01.003.11.2{06} yajñaṃ dadhe sarasvatī
RV_01.003.12.1{06} maho arṇaḥ sarasvatī pra cetayati ketunā
RV_01.003.12.2{06} dhiyo viśvā vi rājati

RV_01.004.01.1{07} surūpakṛtnumūtaye sudughāmiva goduhe
RV_01.004.01.2{07} juhūmasi dyavi-dyavi
RV_01.004.02.1{07} upa naḥ savanā gahi somasya somapāḥ piba
RV_01.004.02.2{07} godā id revatomadaḥ
RV_01.004.03.1{07} athā te antamānāṃ vidyāma sumatīnām
RV_01.004.03.2{07} mā no ati khya āgahi
RV_01.004.04.1{07} parehi vigramastṛtamindraṃ pṛchā vipaścitam
RV_01.004.04.2{07} yaste sakhibhya ā varam
RV_01.004.05.1{07} uta bruvantu no nido niranyataścidārata
RV_01.004.05.2{07} dadhānā indra id duvaḥ
RV_01.004.06.1{08} uta naḥ subhagānarirvoceyurdasma kṛṣṭayaḥ
RV_01.004.06.2{08} syāmedindrasya śarmaṇi
RV_01.004.07.1{08} emāśumāśave bhara yajñaśriyaṃ nṛmādanam
RV_01.004.07.2{08} patayan mandayatsakham
RV_01.004.08.1{08} asya pītvā śatakrato ghano vṛtrāṇāmabhavaḥ
RV_01.004.08.2{08} prāvo vājeṣu vājinam
RV_01.004.09.1{08} taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato
RV_01.004.09.2{08} dhanānāmindra sātaye
RV_01.004.10.1{08} yo rāyo 'vanirmahān supāraḥ sunvataḥ sakhā
RV_01.004.10.2{08} tasmā indrāya gāyata

RV_01.005.01.1{09} ā tvetā ni ṣīdatendramabhi pra gāyata
RV_01.005.01.2{09} sakhāya stomavāhasaḥ
RV_01.005.02.1{09} purūtamaṃ purūṇāmīśānaṃ vāryāṇām
RV_01.005.02.2{09} indraṃ some sacā sute
RV_01.005.03.1{09} sa ghā no yoga ā bhuvat sa rāye sa purandhyām
RV_01.005.03.2{09} gamad vājebhirā sa naḥ
RV_01.005.04.1{09} yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ
RV_01.005.04.2{09} tasmā indrāya gāyata
RV_01.005.05.1{09} sutapāvne sutā ime śucayo yanti vītaye
RV_01.005.05.2{09} somāso dadhyāśiraḥ
RV_01.005.06.1{10} tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ
RV_01.005.06.2{10} indra jyaiṣṭhyāya sukrato
RV_01.005.07.1{10} ā tvā viśantvāśavaḥ somāsa indra girvaṇaḥ
RV_01.005.07.2{10} śaṃ te santu pracetase
RV_01.005.08.1{10} tvāṃ stomā avīvṛdhan tvāmukthā śatakrato
RV_01.005.08.2{10} tvāṃ vardhantu no giraḥ
RV_01.005.09.1{10} akṣitotiḥ sanedimaṃ vājamindraḥ sahasriṇam
RV_01.005.09.2{10} yasmin viśvāni pauṃsyā
RV_01.005.10.1{10} mā no martā abhi druhan tanūnāmindra girvaṇaḥ
RV_01.005.10.2{10} īśāno yavayā vadham

RV_01.006.01.1{11} yuñjanti bradhnamaruṣaṃ carantaṃ pari tasthuṣaḥ
RV_01.006.01.2{11} rocanterocanā divi
RV_01.006.02.1{11} yuñjantyasya kāmyā harī vipakṣasā rathe
RV_01.006.02.2{11} śoṇā dhṛṣṇū nṛvāhasā
RV_01.006.03.1{11} ketuṃ kṛṇvannaketave peśo maryā apeśase
RV_01.006.03.2{11} samuṣadbhirajāyathāḥ
RV_01.006.04.1{11} ādaha svadhāmanu punargarbhatvamerire
RV_01.006.04.2{11} dadhānā nāmayajñiyam
RV_01.006.05.1{11} vīḷu cidārujatnubhirguhā cidindra vahnibhiḥ
RV_01.006.05.2{11} avinda usriyā anu
RV_01.006.06.1{12} devayanto yathā matimachā vidadvasuṃ giraḥ
RV_01.006.06.2{12} mahāmanūṣata śrutam
RV_01.006.07.1{12} indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā
RV_01.006.07.2{12} mandū samānavarcasā
RV_01.006.08.1{12} anavadyairabhidyubhirmakhaḥ sahasvadarcati
RV_01.006.08.2{12} gaṇairindrasya kāmyaiḥ
RV_01.006.09.1{12} ataḥ parijmannā gahi divo vā rocanādadhi
RV_01.006.09.2{12} samasminnṛñjate giraḥ
RV_01.006.10.1{12} ito vā sātimīmahe divo vā pārthivādadhi
RV_01.006.10.2{12} indraṃ mahovā rajasaḥ

RV_01.007.01.1{13} indramid gāthino bṛhadindramarkebhirarkiṇaḥ
RV_01.007.01.2{13} indraṃ vāṇīranūṣata
RV_01.007.02.1{13} indra id dharyoḥ sacā sammiśla ā vacoyujā
RV_01.007.02.2{13} indro vajrīhiraṇyayaḥ
RV_01.007.03.1{13} indro dīrghāya cakṣasa ā sūryaṃ rohayad divi
RV_01.007.03.2{13} vi gobhiradrimairayat
RV_01.007.04.1{13} indra vājeṣu no 'va sahasrapradhaneṣu ca
RV_01.007.04.2{13} ugra ugrābhirūtibhiḥ
RV_01.007.05.1{13} indraṃ vayaṃ mahādhana indramarbhe havāmahe
RV_01.007.05.2{13} yujaṃ vṛtreṣu vajriṇam
RV_01.007.06.1{14} sa no vṛṣannamuṃ caruṃ satrādāvannapā vṛdhi
RV_01.007.06.2{14} asmabhyamapratiṣkutaḥ
RV_01.007.07.1{14} tuñje-tuñje ya uttare stomā indrasya vajriṇaḥ
RV_01.007.07.2{14} na vindheasya suṣṭutim
RV_01.007.08.1{14} vṛṣā yūtheva vaṃsagaḥ kṛṣṭīriyartyojasā
RV_01.007.08.2{14} īśāno apratiṣkutaḥ
RV_01.007.09.1{14} ya ekaścarṣaṇīnāṃ vasūnāmirajyati
RV_01.007.09.2{14} indraḥ pañca ksitīnām
RV_01.007.10.1{14} indraṃ vo viśvatas pari havāmahe janebhyaḥ
RV_01.007.10.2{14} asmākamastu kevalaḥ

RV_01.008.01.1{15} endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham
RV_01.008.01.2{15} varṣiṣṭhamūtaye bhara
RV_01.008.02.1{15} ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai
RV_01.008.02.2{15} tvotāso nyarvatā
RV_01.008.03.1{15} indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi
RV_01.008.03.2{15} jayema saṃ yudhi spṛdhaḥ
RV_01.008.04.1{15} vayaṃ śūrebhirastṛbhirindra tvayā yujā vayam
RV_01.008.04.2{15} sāsahyāma pṛtanyataḥ
RV_01.008.05.1{15} mahānindraḥ paraśca nu mahitvamastu vajriṇe
RV_01.008.05.2{15} dyaurnaprathinā śavaḥ
RV_01.008.06.1{16} samohe vā ya āśata narastokasya sanitau
RV_01.008.06.2{16} viprāso vā dhiyāyavaḥ
RV_01.008.07.1{16} yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate
RV_01.008.07.2{16} urvīrāpo na kākudaḥ
RV_01.008.08.1{16} evā hyasya sūnṛtā virapśī gomatī mahī
RV_01.008.08.2{16} pakvā śākhā na dāśuṣe
RV_01.008.09.1{16} evā hi te vibhūtaya ūtaya indra māvate
RV_01.008.09.2{16} sadyaścit santidāśuṣe
RV_01.008.10.1{16} evā hyasya kāmyā stoma ukthaṃ ca śaṃsyā
RV_01.008.10.2{16} indrāya somapītaye

RV_01.009.01.1{17} indrehi matsyandhaso viśvebhiḥ somaparvabhiḥ
RV_01.009.01.2{17} mahānabhiṣṭirojasā
RV_01.009.02.1{17} emenaṃ sṛjatā sute mandimindrāya mandine
RV_01.009.02.2{17} cakriṃ viśvāni cakraye
RV_01.009.03.1{17} matsvā suśipra mandibhiḥ stomebhirviśvacarṣaṇe
RV_01.009.03.2{17} sacaiṣusavaneṣvā
RV_01.009.04.1{17} asṛgramindra te giraḥ prati tvāmudahāsata
RV_01.009.04.2{17} ajoṣā vṛṣabhaṃ patim
RV_01.009.05.1{17} saṃ codaya citramarvāg rādha indra vareṇyam
RV_01.009.05.2{17} asadit te vibhu prabhu
RV_01.009.06.1{18} asmān su tatra codayendra rāye rabhasvataḥ
RV_01.009.06.2{18} tuvidyumna yaśasvataḥ
RV_01.009.07.1{18} saṃ gomadindra vājavadasme pṛthu śravo bṛhat
RV_01.009.07.2{18} viśvāyurdhehyakṣitam
RV_01.009.08.1{18} asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam
RV_01.009.08.2{18} indra tā rathinīriṣaḥ
RV_01.009.09.1{18} vasorindraṃ vasupatiṃ gīrbhirgṛṇanta ṛgmiyam
RV_01.009.09.2{18} homa gantāramūtaye
RV_01.009.10.1{18} sute-sute nyokase bṛhad bṛhata edariḥ
RV_01.009.10.2{18} indrāya śūṣamarcati

RV_01.010.01.1{19} gāyanti tvā gāyatriṇo 'rcantyarkamarkiṇaḥ
RV_01.010.01.2{19} brahmāṇastvā śatakrata ud vaṃśamiva yemire
RV_01.010.02.1{19} yat sānoḥ sānumāruhad bhūryaspaṣṭa kartvam
RV_01.010.02.2{19} tadindro arthaṃ cetati yūthena vṛṣṇirejati
RV_01.010.03.1{19} yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā
RV_01.010.03.2{19} athā na indra somapā girāmupaśrutiṃ cara
RV_01.010.04.1{19} ehi stomānabhi svarābhi gṛṇīhyā ruva
RV_01.010.04.2{19} brahma ca no vasosacendra yajñaṃ ca vardhaya
RV_01.010.05.1{19} ukthamindrāya śaṃsyaṃ vardhanaṃ puruniṣṣidhe
RV_01.010.05.2{19} śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca
RV_01.010.06.1{19} tamit sakhitva īmahe taṃ rāye taṃ suvīrye
RV_01.010.06.2{19} sa śakra uta naḥ śakadindro vasu dayamānaḥ
RV_01.010.07.1{20} suvivṛtaṃ sunirajamindra tvādātamid yaśaḥ
RV_01.010.07.2{20} gavāmapavrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ
RV_01.010.08.1{20} nahi tvā rodasī ubhe ṛghāyamāṇaminvataḥ
RV_01.010.08.2{20} jeṣaḥ svarvatīrapaḥ saṃ gā asmabhyaṃ dhūnuhi
RV_01.010.09.1{20} āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me giraḥ
RV_01.010.09.2{20} indra stomamimaṃ mama kṛṣvā yujaścidantaram
RV_01.010.10.1{20} vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam
RV_01.010.10.2{20} vṛṣantamasya hūmaha ūtiṃ sahasrasātamām
RV_01.010.11.1{20} ā tū na indra kauśika mandasānaḥ sutaṃ piba
RV_01.010.11.2{20} navyamāyuḥpra sū tira kṛdhī sahasrasām ṛṣim
RV_01.010.12.1{20} pari tvā girvaṇo gira imā bhavantu viśvataḥ
RV_01.010.12.2{20} vṛddhāyumanu vṛddhayo juṣṭā bhavantu juṣṭayaḥ

RV_01.011.01.1{21} indraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ
RV_01.011.01.2{21} rathītamaṃrathīnāṃ vājānāṃ satpatiṃ patim
RV_01.011.02.1{21} sakhye ta indra vājino mā bhema śavasas pate
RV_01.011.02.2{21} tvāmabhi praṇonumo jetāramaparājitam
RV_01.011.03.1{21} pūrvīrindrasya rātayo na vi dasyantyūtayaḥ
RV_01.011.03.2{21} yadī vājasya gomata stotṛbhyo maṃhate magham
RV_01.011.04.1{21} purāṃ bhinduryuvā kaviramitaujā ajāyata
RV_01.011.04.2{21} indro viśvasyakarmaṇo dhartā vajrī puruṣṭutaḥ
RV_01.011.05.1{21} tvaṃ valasya gomato 'pāvaradrivo bilam
RV_01.011.05.2{21} tvāṃ devā abibhyuṣastujyamānāsa āviṣuḥ
RV_01.011.06.1{21} tavāhaṃ śūra rātibhiḥ pratyāyaṃ sindhumāvadan
RV_01.011.06.2{21} upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ
RV_01.011.07.1{21} māyābhirindra māyinaṃ tvaṃ śuṣṇamavātiraḥ
RV_01.011.07.2{21} viduṣ ṭe tasya medhirāsteṣāṃ śravāṃsyut tira
RV_01.011.08.1{21} indramīśānamojasābhi stomā anūṣata
RV_01.011.08.2{21} sahasraṃ yasya rātaya uta vā santi bhūyasīḥ

RV_01.012.01.1{22} agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam
RV_01.012.01.2{22} asya yajñasya sukratum
RV_01.012.02.1{22} agnim-agniṃ havīmabhiḥ sadā havanta viśpatim
RV_01.012.02.2{22} havyavāhaṃ purupriyam
RV_01.012.03.1{22} agne devānihā vaha jajñāno vṛktabarhiṣe
RV_01.012.03.2{22} asi hotā na īḍyaḥ
RV_01.012.04.1{22} tānuśato vi bodhaya yadagne yāsi dūtyam
RV_01.012.04.2{22} devairā satsi barhiṣi
RV_01.012.05.1{22} ghṛtāhavana dīdivaḥ prati ṣma riṣato daha
RV_01.012.05.2{22} agne tvaṃ rakṣasvinaḥ
RV_01.012.06.1{22} agnināgniḥ samidhyate kavirgṛhapatiryuvā
RV_01.012.06.2{22} havyavāḍ juhvāsyaḥ
RV_01.012.07.1{23} kavimagnimupa stuhi satyadharmāṇamadhvare
RV_01.012.07.2{23} devamamīvacātanam
RV_01.012.08.1{23} yastvāmagne haviṣpatirdūtaṃ deva saparyati
RV_01.012.08.2{23} tasya sma prāvitā bhava
RV_01.012.09.1{23} yo agniṃ devavītaye haviṣmānāvivāsati
RV_01.012.09.2{23} tasmai pāvaka mṛḷaya
RV_01.012.10.1{23} sa naḥ pāvaka dīdivo 'gne devānihā vaha
RV_01.012.10.2{23} upa yajñaṃ haviśca naḥ
RV_01.012.11.1{23} sa na stavāna ā bhara gāyatreṇa navīyasā
RV_01.012.11.2{23} rayiṃ vīravatīmiṣam
RV_01.012.12.1{23} agne śukreṇa śociṣā viśvābhirdevahūtibhiḥ
RV_01.012.12.2{23} imaṃ stomaṃ juṣasva naḥ

RV_01.013.01.1{24} susamiddho na ā vaha devānagne haviṣmate
RV_01.013.01.2{24} hotaḥ pāvaka yakṣi ca
RV_01.013.02.1{24} madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave
RV_01.013.02.2{24} adyā kṛṇuhi vītaye
RV_01.013.03.1{24} narāśaṃsamiha priyamasmin yajña upa hvaye
RV_01.013.03.2{24} madhujihvaṃhaviṣkṛtam
RV_01.013.04.1{24} agne sukhatame rathe devānīḷita ā vaha
RV_01.013.04.2{24} asi hotā manurhitaḥ
RV_01.013.05.1{24} stṛṇīta barhirānuṣag ghṛtapṛṣṭhaṃ manīṣiṇaḥ
RV_01.013.05.2{24} yatrāmṛtasya cakṣaṇam
RV_01.013.06.1{24} vi śrayantām ṛtāvṛdho dvāro devīrasaścataḥ
RV_01.013.06.2{24} adyā nūnaṃ ca yaṣṭave
RV_01.013.07.1{25} naktoṣāsā supeśasāsmin yajña upa hvaye
RV_01.013.07.2{25} idaṃ no barhirāsade
RV_01.013.08.1{25} tā sujihvā upa hvaye hotārā daivyā kavī
RV_01.013.08.2{25} yajñaṃ no yakṣatāmimam
RV_01.013.09.1{25} iḷā sarasvatī mahī tisro devīrmayobhuvaḥ
RV_01.013.09.2{25} barhiḥ sīdantvasridhaḥ
RV_01.013.10.1{25} iha tvaṣṭāramagriyaṃ viśvarūpamupa hvaye
RV_01.013.10.2{25} asmākamastukevalaḥ
RV_01.013.11.1{25} ava sṛjā vanaspate deva devebhyo haviḥ
RV_01.013.11.2{25} pra dāturastu cetanam
RV_01.013.12.1{25} svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe
RV_01.013.12.2{25} tatra devānupa hvaye

RV_01.014.01.1{26} aibhiragne duvo giro viśvebhiḥ somapītaye
RV_01.014.01.2{26} devebhiryāhi yakṣi ca
RV_01.014.02.1{26} ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ
RV_01.014.02.2{26} devebhiragna ā gahi
RV_01.014.03.1{26} indravāyū bṛhaspatiṃ mitrāgniṃ pūṣaṇaṃ bhagam
RV_01.014.03.2{26} ādityānmārutaṃ gaṇam
RV_01.014.04.1{26} pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ
RV_01.014.04.2{26} drapsā madhvaścamūṣadaḥ
RV_01.014.05.1{26} īḷate tvāmavasyavaḥ kaṇvāso vṛktabarhiṣaḥ
RV_01.014.05.2{26} haviṣmantoaraṃkṛtaḥ
RV_01.014.06.1{26} ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ
RV_01.014.06.2{26} ā devān somapītaye
RV_01.014.07.1{27} tān yajatrān ṛtāvṛdho 'gne patnīvatas kṛdhi
RV_01.014.07.2{27} madhvaḥ sujihva pāyaya
RV_01.014.08.1{27} ye yajatrā ya īḍyāste te pibantu jihvayā
RV_01.014.08.2{27} madhoragne vaṣaṭkṛti
RV_01.014.09.1{27} ākīṃ sūryasya rocanād viśvān devānuṣarbudhaḥ
RV_01.014.09.2{27} vipro hoteha vakṣati
RV_01.014.10.1{27} viśvebhiḥ somyaṃ madhvagna indreṇa vāyunā
RV_01.014.10.2{27} pibā mitrasya dhāmabhiḥ
RV_01.014.11.1{27} tvaṃ hotā manurhito 'gne yajñeṣu sīdasi
RV_01.014.11.2{27} semaṃ no adhvaraṃ yaja
RV_01.014.12.1{27} yukṣvā hyaruṣī rathe harito deva rohitaḥ
RV_01.014.12.2{27} tābhirdevānihā vaha

RV_01.015.01.1{28} indra somaṃ piba ṛtunā tvā viśantvindavaḥ
RV_01.015.01.2{28} matsarāsastadokasaḥ
RV_01.015.02.1{28} marutaḥ pibata ṛtunā potrād yajñaṃ punītana
RV_01.015.02.2{28} yūyaṃ hi ṣṭhā sudānavaḥ
RV_01.015.03.1{28} abhi yajñaṃ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā
RV_01.015.03.2{28} tvaṃhi ratnadhā asi
RV_01.015.04.1{28} agne devānihā vaha sādayā yoniṣu triṣu
RV_01.015.04.2{28} pari bhūṣa piba ṛtunā
RV_01.015.05.1{28} brāhmaṇādindra rādhasaḥ pibā somam ṛtūnranu
RV_01.015.05.2{28} taved dhi sakhyamastṛtam
RV_01.015.06.1{28} yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḷabham
RV_01.015.06.2{28} ṛtunā yajñamāśāthe
RV_01.015.07.1{29} draviṇodā draviṇaso grāvahastāso adhvare
RV_01.015.07.2{29} yajñeṣu devamīḷate
RV_01.015.08.1{29} draviṇodā dadātu no vasūni yāni śṛṇvire
RV_01.015.08.2{29} deveṣu tā vanāmahe
RV_01.015.09.1{29} draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata
RV_01.015.09.2{29} neṣṭrād ṛtubhiriṣyata
RV_01.015.10.1{29} yat tvā turīyam ṛtubhirdraviṇodo yajāmahe
RV_01.015.10.2{29} adha smā no dadirbhava
RV_01.015.11.1{29} aśvinā pibataṃ madhu dīdyagnī śucivrata
RV_01.015.11.2{29} ṛtunā yajñavāhasā
RV_01.015.12.1{29} gārhapatyena santya ṛtunā yajñanīrasi
RV_01.015.12.2{29} devān devayate yaja

RV_01.016.01.1{30} ā tvā vahantu harayo vṛṣaṇaṃ somapītaye
RV_01.016.01.2{30} indra tvā sūracakṣasaḥ
RV_01.016.02.1{30} imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ
RV_01.016.02.2{30} indraṃ sukhatame rathe
RV_01.016.03.1{30} indraṃ prātarhavāmaha indraṃ prayatyadhvare
RV_01.016.03.2{30} indraṃ somasya pītaye
RV_01.016.04.1{30} upa naḥ sutamā gahi haribhirindra keśibhiḥ
RV_01.016.04.2{30} sute hi tvāhavāmahe
RV_01.016.05.1{30} semaṃ na stomaṃ ā gahyupedaṃ savanaṃ sutam
RV_01.016.05.2{30} gauro natṛṣitaḥ piba
RV_01.016.06.1{31} ime somāsa indavaḥ sutāso adhi barhiṣi
RV_01.016.06.2{31} tānindra sahasepiba
RV_01.016.07.1{31} ayaṃ te stomo agriyo hṛdispṛgastu śantamaḥ
RV_01.016.07.2{31} athā somaṃsutaṃ piba
RV_01.016.08.1{31} viśvamit savanaṃ sutamindro madāya gachati
RV_01.016.08.2{31} vṛtrahā somapītaye
RV_01.016.09.1{31} semaṃ naḥ kāmamā pṛṇa gobhiraśvaiḥ śatakrato
RV_01.016.09.2{31} stavāma tvā svādhyaḥ

RV_01.017.01.1{32} indrāvaruṇayorahaṃ samrājorava ā vṛṇe
RV_01.017.01.2{32} tā no mṛḷātaīdṛśe
RV_01.017.02.1{32} gantārā hi stho 'vase havaṃ viprasya māvataḥ
RV_01.017.02.2{32} dhartārācarṣaṇīnām
RV_01.017.03.1{32} anukāmaṃ tarpayethāmindrāvaruṇa rāya ā
RV_01.017.03.2{32} tā vāṃ nediṣṭhamīmahe
RV_01.017.04.1{32} yuvāku hi śacīnāṃ yuvāku sumatīnām
RV_01.017.04.2{32} bhūyāma vājadāvnām
RV_01.017.05.1{32} indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām
RV_01.017.05.2{32} kraturbhavatyukthyaḥ
RV_01.017.06.1{33} tayoridavasā vayaṃ sanema ni ca dhīmahi
RV_01.017.06.2{33} syāduta prarecanam
RV_01.017.07.1{33} indrāvaruṇa vāmahaṃ huve citrāya rādhase
RV_01.017.07.2{33} asmān su jigyuṣas kṛtam
RV_01.017.08.1{33} indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣvā
RV_01.017.08.2{33} asmabhyaṃ śarma yachatam
RV_01.017.09.1{33} pra vāmaśnotu suṣṭutirindrāvaruṇa yāṃ huve
RV_01.017.09.2{33} yām ṛdhāthe sadhastutim

RV_01.018.01.1{34} somānaṃ svaraṇaṃ kṛṇuhi brahmaṇas pate
RV_01.018.01.2{34} kakṣīvantaṃ yaauśijaḥ
RV_01.018.02.1{34} yo revān yo amīvahā vasuvit puṣṭivardhanaḥ
RV_01.018.02.2{34} sa naḥ siṣaktu yasturaḥ
RV_01.018.03.1{34} mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṃ martyasya
RV_01.018.03.2{34} rakṣā ṇo brahmaṇas pate
RV_01.018.04.1{34} sa ghā vīro na riṣyati yamindro brahmaṇas patiḥ
RV_01.018.04.2{34} somo hinoti martyam
RV_01.018.05.1{34} tvaṃ taṃ brahmaṇas pate soma indraśca martyam
RV_01.018.05.2{34} dakṣiṇā pātvaṃhasaḥ
RV_01.018.06.1{35} sadasas patimadbhutaṃ priyamindrasya kāmyam
RV_01.018.06.2{35} saniṃ medhāmayāsiṣam
RV_01.018.07.1{35} yasmād ṛte na sidhyati yajño vipaścitaścana
RV_01.018.07.2{35} sa dhīnāṃ yogaminvati
RV_01.018.08.1{35} ād ṛdhnoti haviṣkṛtiṃ prāñcaṃ kṛṇotyadhvaram
RV_01.018.08.2{35} hotrā deveṣu gachati
RV_01.018.09.1{35} narāśaṃsaṃ sudhṛṣṭamamapaśyaṃ saprathastamam
RV_01.018.09.2{35} divo nasadmamakhasam

RV_01.019.01.1{36} prati tyaṃ cārumadhvaraṃ gopīthāya pra hūyase
RV_01.019.01.2{36} marudbhiragna ā gahi
RV_01.019.02.1{36} nahi devo na martyo mahastava kratuṃ paraḥ
RV_01.019.02.2{36} ma...
RV_01.019.03.1{36} ye maho rajaso vidurviśve devāso adruhaḥ
RV_01.019.03.2{36} ma...
RV_01.019.04.1{36} ya ugrā arkamānṛcuranādhṛṣṭāsa ojasā
RV_01.019.04.2{36} ma...
RV_01.019.05.1{36} ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ
RV_01.019.05.2{36} ma...
RV_01.019.06.1{37} ye nākasyādhi rocane divi devāsa āsate
RV_01.019.06.2{37} ma...
RV_01.019.07.1{37} ya īṅkhayanti parvatān tiraḥ samudramarṇavam
RV_01.019.07.2{37} ma...
RV_01.019.08.1{37} ā ye tanvanti raśmibhistiraḥ samudramojasā
RV_01.019.08.2{37} ma...
RV_01.019.09.1{37} abhi tvā pūrvapītaye sṛjāmi somyaṃ madhu
RV_01.019.09.2{37} ma...

RV_01.020.01.1{01} ayaṃ devāya janmane stomo viprebhirāsayā
RV_01.020.01.2{01} akāri ratnadhātamaḥ
RV_01.020.02.1{01} ya indrāya vacoyujā tatakṣurmanasā harī
RV_01.020.02.2{01} śamībhiryajñamāśata
RV_01.020.03.1{01} takṣan nāsatyābhyāṃ parijmānaṃ sukhaṃ ratham
RV_01.020.03.2{01} takṣan dhenuṃ sabardughām
RV_01.020.04.1{01} yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ
RV_01.020.04.2{01} ṛbhavo viṣṭyakrata
RV_01.020.05.1{01} saṃ vo madāso agmatendreṇa ca marutvatā
RV_01.020.05.2{01} ādityebhiśca rājabhiḥ
RV_01.020.06.1{02} uta tyaṃ camasaṃ navaṃ tvaṣṭurdevasya niṣkṛtam
RV_01.020.06.2{02} akartacaturaḥ punaḥ
RV_01.020.07.1{02} te no ratnāni dhattana trirā sāptāni sunvate
RV_01.020.07.2{02} ekam-ekaṃsuśastibhiḥ
RV_01.020.08.1{02} adhārayanta vahnayo 'bhajanta sukṛtyayā
RV_01.020.08.2{02} bhāgaṃ deveṣu yajñiyam

RV_01.021.01.1{03} ihendrāgnī upa hvaye tayorit stomamuśmasi
RV_01.021.01.2{03} tā somaṃ somapātamā
RV_01.021.02.1{03} tā yajñeṣu pra śaṃsatendrāgnī śumbhatā naraḥ
RV_01.021.02.2{03} tā gāyatreṣu gāyata
RV_01.021.03.1{03} tā mitrasya praśastaya indrāgnī tā havāmahe
RV_01.021.03.2{03} somapā somapītaye
RV_01.021.04.1{03} ugrā santā havāmaha upedaṃ savanaṃ sutam
RV_01.021.04.2{03} indrāgnī eha gachatām
RV_01.021.05.1{03} tā mahāntā sadaspatī indrāgnī rakṣa ubjatam
RV_01.021.05.2{03} aprajāḥsantvatriṇaḥ
RV_01.021.06.1{03} tena satyena jāgṛtamadhi pracetune pade
RV_01.021.06.2{03} indrāgnī śarma yachatam

RV_01.022.01.1{04} prātaryujā vi bodhayāśvināveha gachatām
RV_01.022.01.2{04} asya somasya pītaye
RV_01.022.02.1{04} yā surathā rathītamobhā devā divispṛśā
RV_01.022.02.2{04} aśvinā tā havāmahe
RV_01.022.03.1{04} yā vāṃ kaśā madhumatyaśvinā sūnṛtāvatī
RV_01.022.03.2{04} tayā yajñaṃ mimikṣatam
RV_01.022.04.1{04} nahi vāmasti dūrake yatrā rathena gachathaḥ
RV_01.022.04.2{04} aśvinā somino gṛham
RV_01.022.05.1{04} hiraṇyapāṇimūtaye savitāramupa hvaye
RV_01.022.05.2{04} sa cettā devatāpadam
RV_01.022.06.1{05} apāṃ napātamavase savitāramupa stuhi
RV_01.022.06.2{05} tasya vratānyuśmasi
RV_01.022.07.1{05} vibhaktāraṃ havāmahe vasościtrasya rādhasaḥ
RV_01.022.07.2{05} savitāraṃnṛcakṣasam
RV_01.022.08.1{05} sakhāya ā ni ṣīdata savitā stomyo nu naḥ
RV_01.022.08.2{05} dātā rādhāṃsi śumbhati
RV_01.022.09.1{05} agne patnīrihā vaha devānāmuśatīrupa
RV_01.022.09.2{05} tvaṣṭāraṃ somapītaye
RV_01.022.10.1{05} ā gnā agna ihāvase hotrāṃ yaviṣṭha bhāratīm
RV_01.022.10.2{05} varūtrīṃ dhiṣaṇāṃ vaha
RV_01.022.11.1{06} abhī no devīravasā mahaḥ śarmaṇā nṛpatnīḥ
RV_01.022.11.2{06} achinnapatrāḥ sacantām
RV_01.022.12.1{06} ihendrāṇīmupa hvaye varuṇānīṃ svastaye
RV_01.022.12.2{06} agnāyīṃ somapītaye
RV_01.022.13.1{06} mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām
RV_01.022.13.2{06} pipṛtāṃ no bharīmabhiḥ
RV_01.022.14.1{06} tayorid ghṛtavat payo viprā rihanti dhītibhiḥ
RV_01.022.14.2{06} gandharvasya dhruve pade
RV_01.022.15.1{06} syonā pṛthivi bhavānṛkṣarā niveśanī
RV_01.022.15.2{06} yachā naḥ śarma saprathaḥ
RV_01.022.16.1{07} ato devā avantu no yato viṣṇurvicakrame
RV_01.022.16.2{07} pṛthivyāḥ saptadhāmabhiḥ
RV_01.022.17.1{07} idaṃ viṣṇurvi cakrame tredhā ni dadhe padam
RV_01.022.17.2{07} samūḷhamasya pāṃsure
RV_01.022.18.1{07} trīṇi padā vi cakrame viṣṇurgopā adābhyaḥ
RV_01.022.18.2{07} ato dharmāṇi dhārayan
RV_01.022.19.1{07} viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe
RV_01.022.19.2{07} indrasya yujyaḥ sakhā
RV_01.022.20.1{07} tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ
RV_01.022.20.2{07} divīva cakṣurātatam
RV_01.022.21.1{07} tad viprāso vipanyavo jāgṛvāṃsaḥ samindhate
RV_01.022.21.2{07} viṣṇoryat paramaṃ padam

RV_01.023.01.1{08} tīvrāḥ somāsa ā gahyāśīrvantaḥ sutā ime
RV_01.023.01.2{08} vāyo tān prasthitān piba
RV_01.023.02.1{08} ubhā devā divispṛśendravāyū havāmahe
RV_01.023.02.2{08} asya somasya pītaye
RV_01.023.03.1{08} indravāyū manojuvā viprā havanta ūtaye
RV_01.023.03.2{08} sahasrākṣā dhiyas patī
RV_01.023.04.1{08} mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye
RV_01.023.04.2{08} jajñānā pūtadakṣasā
RV_01.023.05.1{08} ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī
RV_01.023.05.2{08} tā mitrāvaruṇā huve
RV_01.023.06.1{09} varuṇaḥ prāvitā bhuvan mitro viśvābhirūtibhiḥ
RV_01.023.06.2{09} karatāṃ naḥ surādhasaḥ
RV_01.023.07.1{09} marutvantaṃ havāmaha indramā somapītaye
RV_01.023.07.2{09} sajūrgaṇena trimpatu
RV_01.023.08.1{09} indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ
RV_01.023.08.2{09} viśve mama śrutā havam
RV_01.023.09.1{09} hata vṛtraṃ sudānava indreṇa sahasā yujā
RV_01.023.09.2{09} mā no duḥśaṃsa īśata
RV_01.023.10.1{09} viśvān devān havāmahe marutaḥ somapītaye
RV_01.023.10.2{09} ugrā hi pṛśnimātaraḥ
RV_01.023.11.1{10} jayatāmiva tanyaturmarutāmeti dhṛṣṇuyā
RV_01.023.11.2{10} yacchubhaṃ yāthanā naraḥ
RV_01.023.12.1{10} haskārād vidyutas paryato jātā avantu naḥ
RV_01.023.12.2{10} maruto mṛḷayantu naḥ
RV_01.023.13.1{10} ā pūṣañcitrabarhiṣamāghṛṇe dharuṇaṃ divaḥ
RV_01.023.13.2{10} ājā naṣṭaṃ yathā paśum
RV_01.023.14.1{10} pūṣā rājānamāghṛṇirapagūḷhaṃ guhā hitam
RV_01.023.14.2{10} avindaccitrabarhiṣam
RV_01.023.15.1{10} uto sa mahyamindubhiḥ ṣaḍ yuktānanuseṣidhat
RV_01.023.15.2{10} gobhiryavaṃ na carkṛṣat
RV_01.023.16.1{11} ambayo yantyadhvabhirjāmayo adhvarīyatām
RV_01.023.16.2{11} pṛñcatīrmadhunā payaḥ
RV_01.023.17.1{11} amūryā upa sūrye yābhirvā sūryaḥ saha
RV_01.023.17.2{11} tā no hinvantvadhvaram
RV_01.023.18.1{11} apo devīrupa hvaye yatra gāvaḥ pibanti naḥ
RV_01.023.18.2{11} sindubhyaḥ kartvaṃ haviḥ
RV_01.023.19.1{11} apsvantaramṛtamapsu bheṣajamapāmuta praśastaye
RV_01.023.19.2{11} devābhavata vājinaḥ
RV_01.023.20.1{11} apsu me somo abravīdantarviśvāni bheṣajā
RV_01.023.20.2{11} agniṃ ca viśvaśambhuvamāpaśca viśvabheṣajīḥ
RV_01.023.21.1{12} āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama
RV_01.023.21.2{12} jyok ca sūryaṃ dṛśe
RV_01.023.22.1{12} idamāpaḥ pra vahata yat kiṃ ca duritaṃ mayi
RV_01.023.22.2{12} yad vāhamabhidudroha yad vā śepa utānṛtam
RV_01.023.23.1{12} āpo adyānvacāriṣaṃ rasena samagasmahi
RV_01.023.23.2{12} payasvānagna āgahi taṃ mā saṃ sṛja varcasā
RV_01.023.24.1{12} saṃ māgne varcasā sṛja saṃ prajayā samāyuṣā
RV_01.023.24.2{12} vidyurmeasya devā indro vidyāt saha ṛṣibhiḥ

RV_01.024.01.1{13} kasya nūnaṃ katamasyāmṛtānāṃ manāmahe cāru devasya nāma
RV_01.024.01.2{13} ko no mahyā aditaye punardāt pitaraṃ ca dṛśeyaṃ mātaraṃ ca
RV_01.024.02.1{13} agnervayaṃ prathamasyāmṛtānāṃ manāmahe cāru devasya nāma
RV_01.024.02.2{13} sa no mahyā aditaye punardāt pitaraṃ ca dṛśeyaṃ mātaraṃ ca
RV_01.024.03.1{13} abhi tvā deva savitarīśānaṃ vāryāṇām
RV_01.024.03.2{13} sadāvan bhāgamīmahe
RV_01.024.04.1{13} yaścid dhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ
RV_01.024.04.2{13} adveṣo hastayordadhe
RV_01.024.05.1{13} bhagabhaktasya te vayamudaśema tavāvasā
RV_01.024.05.2{13} mūrdhānaṃ rāya ārabhe
RV_01.024.06.1{14} nahi te kṣatraṃ na saho na manyuṃ vayaścanāmī patayanta āpuḥ
RV_01.024.06.2{14} nemā āpo animiṣaṃ carantīrna ye vātasya praminantyabhvam
RV_01.024.07.1{14} abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ
RV_01.024.07.2{14} nīcīnā sthurupari budhna eṣāmasme antarnihitāḥketavaḥ syuḥ
RV_01.024.08.1{14} uruṃ hi rājā varuṇaścakāra sūryāya panthāmanvetavā u
RV_01.024.08.2{14} apade pādā pratidhātave 'karutāpavaktā hṛdayāvidhaścit
RV_01.024.09.1{14} śataṃ te rājan bhiṣajaḥ sahasramurvī gabhīrā sumatiṣ ṭe astu
RV_01.024.09.2{14} bādhasva dūre nirṛtiṃ parācaiḥ kṛtaṃ cidenaḥ pra mumugdhyasmat
RV_01.024.10.1{14} amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ
RV_01.024.10.2{14} adabdhāni varuṇasya vratāni vicākaśaccandramā naktameti
RV_01.024.11.1{15} tat tvā yāmi brahmaṇā vandamānastadā śāste yajamāno havirbhiḥ
RV_01.024.11.2{15} aheḷamāno varuṇeha bodhyuruśaṃsa mā na āyuḥpra moṣīḥ
RV_01.024.12.1{15} tadin naktaṃ tad divā mahyamāhustadayaṃ keto hṛda ā vi caṣṭe
RV_01.024.12.2{15} śunaḥśepo yamahvad gṛbhītaḥ so asmān rājā varuṇo mumoktu
RV_01.024.13.1{15} śunaḥśepo hyahvad gṛbhītastriṣvādityaṃ drupadeṣu baddhaḥ
RV_01.024.13.2{15} avainaṃ rājā varuṇaḥ sasṛjyād vidvānadabdho vi mumoktu pāśān
RV_01.024.14.1{15} ava te heḷo varuṇa namobhirava yajñebhirīmahe havirbhiḥ
RV_01.024.14.2{15} kṣayannasmabhyamasura pracetā rājannenāṃsi śiśrathaḥ kṛtāni
RV_01.024.15.1{15} uduttamaṃ varuṇa pāśamasmadavādhamaṃ vi madhyamaṃ śrathāya
RV_01.024.15.2{15} athā vayamāditya vrate tavānāgaso aditaye syāma

RV_01.025.01.1{16} yaccid dhi te viśo yathā pra deva varuṇa vratam
RV_01.025.01.2{16} minīmasidyavi-dyavi
RV_01.025.02.1{16} mā no vadhāya hatnave jihīḷānasya rīradhaḥ
RV_01.025.02.2{16} mā hṛṇānasya manyave
RV_01.025.03.1{16} vi mṛḷīkāya te mano rathīraśvaṃ na sanditam
RV_01.025.03.2{16} gīrbhirvaruṇa sīmahi
RV_01.025.04.1{16} parā hi me vimanyavaḥ patanti vasyaiṣṭaye
RV_01.025.04.2{16} vayo na vasatīrupa
RV_01.025.05.1{16} kadā kṣatraśriyaṃ naramā varuṇaṃ karāmahe
RV_01.025.05.2{16} mṛḷīkāyorucakṣasam
RV_01.025.06.1{17} tadit samānamāśāte venantā na pra yuchataḥ
RV_01.025.06.2{17} dhṛtavratāya dāśuṣe
RV_01.025.07.1{17} vedā yo vīnāṃ padamantarikṣeṇa patatām
RV_01.025.07.2{17} veda nāvaḥ samudriyaḥ
RV_01.025.08.1{17} veda māso dhṛtavrato dvādaśa prajāvataḥ
RV_01.025.08.2{17} vedā ya upajāyate
RV_01.025.09.1{17} veda vātasya vartanimurorṛṣvasya bṛhataḥ
RV_01.025.09.2{17} vedā ye adhyāsate
RV_01.025.10.1{17} ni ṣasāda dhṛtavrato varuṇaḥ pastyāsvā
RV_01.025.10.2{17} sāmrājyāya sukratuḥ
RV_01.025.11.1{18} ato viśvānyadbhutā cikitvānabhi paśyati
RV_01.025.11.2{18} kṛtāni yā cakartvā
RV_01.025.12.1{18} sa no viśvāhā sukraturādityaḥ supathā karat
RV_01.025.12.2{18} pra ṇa āyūṃṣi tāriṣat
RV_01.025.13.1{18} bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam
RV_01.025.13.2{18} pari spaśo ni ṣedire
RV_01.025.14.1{18} na yaṃ dipsanti dipsavo na druhvāṇo janānām
RV_01.025.14.2{18} na devamabhimātayaḥ
RV_01.025.15.1{18} uta yo mānuṣeṣvā yaśaścakre asāmyā
RV_01.025.15.2{18} asmākamudareṣvā
RV_01.025.16.1{19} parā me yanti dhītayo gāvo na gavyūtīranu
RV_01.025.16.2{19} ichantīrurucakṣasam
RV_01.025.17.1{19} saṃ nu vocāvahai punaryato me madhvābhṛtam
RV_01.025.17.2{19} hoteva kṣadase priyam
RV_01.025.18.1{19} darśaṃ nu viśvadarṣataṃ darśaṃ rathamadhi kṣami
RV_01.025.18.2{19} etā juṣata me giraḥ
RV_01.025.19.1{19} imaṃ me varuṇa śrudhī havamadyā ca mṛḷaya
RV_01.025.19.2{19} tvāmavasyurā cake
RV_01.025.20.1{19} tvaṃ viśvasya medhira divaśca gmaśca rājasi
RV_01.025.20.2{19} sa yāmaniprati śrudhi
RV_01.025.21.1{19} uduttamaṃ mumugdhi no vi pāśaṃ madhyamaṃ cṛta
RV_01.025.21.2{19} avādhamāni jīvase

RV_01.026.01.1{20} vasiṣvā hi miyedhya vastrāṇyūrjāṃ pate
RV_01.026.01.2{20} semaṃ no adhvaraṃ yaja
RV_01.026.02.1{20} ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ
RV_01.026.02.2{20} agne divitmatā vacaḥ
RV_01.026.03.1{20} ā ni ṣmā sūnave pitāpiryajatyāpaye
RV_01.026.03.2{20} sakhā sakhye vareṇyaḥ
RV_01.026.04.1{20} ā no barhī riśādaso varuṇo mitro aryamā
RV_01.026.04.2{20} sīdantu manuṣo yathā
RV_01.026.05.1{20} pūrvya hotarasya no mandasva sakhyasya ca
RV_01.026.05.2{20} imā u ṣu śrudhī giraḥ
RV_01.026.06.1{21} yaccid dhi śaśvatā tanā devaṃ-devaṃ yajāmahe
RV_01.026.06.2{21} tve iddhūyate haviḥ
RV_01.026.07.1{21} priyo no astu viśpatirhotā mandro vareṇyaḥ
RV_01.026.07.2{21} priyāḥ svagnayo vayam
RV_01.026.08.1{21} svagnayo hi vāryaṃ devāso dadhire ca naḥ
RV_01.026.08.2{21} svagnayo manāmahe
RV_01.026.09.1{21} athā na ubhayeṣāmamṛta martyānām
RV_01.026.09.2{21} mithaḥ santu praśastayaḥ
RV_01.026.10.1{21} viśvebhiragne agnibhirimaṃ yajñamidaṃ vacaḥ
RV_01.026.10.2{21} cano dhāḥ sahaso yaho

RV_01.027.01.1{22} aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ
RV_01.027.01.2{22} samrājantamadhvarāṇām
RV_01.027.02.1{22} sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ
RV_01.027.02.2{22} mīḍhvānasmākaṃ babhūyāt
RV_01.027.03.1{22} sa no dūrāccāsācca ni martyādaghāyoḥ
RV_01.027.03.2{22} pāhi sadamid viśvāyuḥ
RV_01.027.04.1{22} imamū ṣu tvamasmākaṃ saniṃ gāyatraṃ navyāṃsam
RV_01.027.04.2{22} agne deveṣu pra vocaḥ
RV_01.027.05.1{22} ā no bhaja parameṣvā vājeṣu madhyameṣu
RV_01.027.05.2{22} śikṣā vasvoantamasya
RV_01.027.06.1{23} vibhaktāsi citrabhāno sindhorūrmā upāka ā
RV_01.027.06.2{23} sadyo dāśuṣe kṣarasi
RV_01.027.07.1{23} yamagne pṛtsu martyamavā vājeṣu yaṃ junāḥ
RV_01.027.07.2{23} sa yantāśaśvatīriṣaḥ
RV_01.027.08.1{23} nakirasya sahantya paryetā kayasya cit
RV_01.027.08.2{23} vājo asti śravāyyaḥ
RV_01.027.09.1{23} sa vājaṃ viśvacarṣaṇirarvadbhirastu tarutā
RV_01.027.09.2{23} viprebhirastu sanitā
RV_01.027.10.1{23} jarābodha tad viviḍḍhi viśe-viśe yajñiyāya
RV_01.027.10.2{23} stomaṃ rudrāya dṛśīkam
RV_01.027.11.1{24} sa no mahānanimāno dhūmaketuḥ puruścandraḥ
RV_01.027.11.2{24} dhiye vājāya hinvatu
RV_01.027.12.1{24} sa revāniva viśpatirdaivyaḥ ketuḥ śṛṇotu naḥ
RV_01.027.12.2{24} ukthairagnirbṛhadbhānuḥ
RV_01.027.13.1{24} namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ
RV_01.027.13.2{24} yajāma devān yadi śaknavāma mā jyāyasaḥ śaṃsamā vṛkṣi devāḥ

RV_01.028.01.1{25} yatra grāvā pṛthubudhna ūrdhvo bhavati sotave
RV_01.028.01.2{25} ulūkhalasutānāmaved vindra jalgulaḥ
RV_01.028.02.1{25} yatra dvāviva jaghanādhiṣavaṇyā kṛtā
RV_01.028.02.2{25} ulū...
RV_01.028.03.1{25} yatra nāryapacyavamupacyavaṃ ca śikṣate
RV_01.028.03.2{25} ulū...
RV_01.028.04.1{25} yatra manthāṃ vibadhnate raśmīn yamitavā iva
RV_01.028.04.2{25} ulū...
RV_01.028.05.1{25} yaccid dhi tvaṃ gṛhegṛha ulūkhalaka yujyase
RV_01.028.05.2{25} iha dyumattamaṃ vada yajatāmiva dundubhiḥ
RV_01.028.06.1{26} uta sma te vanaspate vāto vi vātyagramit
RV_01.028.06.2{26} atho indrāya pātave sunu somamulūkhala
RV_01.028.07.1{26} āyajī vājasātamā tā hyuccā vijarbhṛtaḥ
RV_01.028.07.2{26} harī ivāndhāṃsi bapsatā
RV_01.028.08.1{26} tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ
RV_01.028.08.2{26} indrāya madhumat sutam
RV_01.028.09.1{26} ucchiṣṭaṃ camvorbhara somaṃ pavitra ā sṛja
RV_01.028.09.2{26} ni dhehi goradhi tvaci

RV_01.029.01.1{27} yaccid dhi satya somapā anāśastā iva smasi
RV_01.029.01.2{27} ā tū na indra śaṃsaya goṣvaśveṣu subhriṣu sahasreṣu tuvīmagha
RV_01.029.02.1{27} śiprin vājānāṃ pate śacīvastava daṃsanā
RV_01.029.02.2{27} ā ...
RV_01.029.03.1{27} ni ṣvāpayā mithūdṛśā sastāmabudhyamāne
RV_01.029.03.2{27} ā ...
RV_01.029.04.1{27} sasantu tyā arātayo bodhantu śūra rātayaḥ
RV_01.029.04.2{27} ā ...
RV_01.029.05.1{27} samindra gardabhaṃ mṛṇa nuvantaṃ pāpayāmuyā
RV_01.029.05.2{27} ā ...
RV_01.029.06.1{27} patāti kuṇḍṛṇācyā dūraṃ vāto vanādadhi
RV_01.029.06.2{27} ā ...
RV_01.029.07.1{27} sarvaṃ parikrośaṃ jahi jambhayā kṛkadāśvam
RV_01.029.07.2{27} ā ...

RV_01.030.01.1{28} ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum
RV_01.030.01.2{28} maṃhiṣṭhaṃ siñca indubhiḥ
RV_01.030.02.1{28} śataṃ vā yaḥ śucīnāṃ sahasraṃ vā samāśirām
RV_01.030.02.2{28} edu nimnaṃ na rīyate
RV_01.030.03.1{28} saṃ yan madāya śuṣmiṇa enā hyasyodare
RV_01.030.03.2{28} samudro na vyaco dadhe
RV_01.030.04.1{28} ayamu te samatasi kapota iva garbhadhim
RV_01.030.04.2{28} vacastaccin na ohase
RV_01.030.05.1{28} stotraṃ rādhānāṃ pate girvāho vīra yasya te
RV_01.030.05.2{28} vibhūtirastusūnṛtā
RV_01.030.06.1{29} ūrdhvastiṣṭhā na ūtaye 'smin vāje śatakrato
RV_01.030.06.2{29} samanyeṣu bravāvahai
RV_01.030.07.1{29} yoge-yoge tavastaraṃ vāje-vāje havāmahe
RV_01.030.07.2{29} sakhāya indramūtaye
RV_01.030.08.1{29} ā ghā gamad yadi śravat sahasriṇībhirūtibhiḥ
RV_01.030.08.2{29} vājebhirupa no havam
RV_01.030.09.1{29} anu pratnasyaukaso huve tuvipratiṃ naram
RV_01.030.09.2{29} yaṃ te pūrvaṃ pitā huve
RV_01.030.10.1{29} taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta
RV_01.030.10.2{29} sakhe vaso jaritṛbhyaḥ
RV_01.030.11.1{30} asmākaṃ śipriṇīnāṃ somapāḥ somapāvnām
RV_01.030.11.2{30} sakhe vajrin sakhīnām
RV_01.030.12.1{30} tathā tadastu somapāḥ sakhe vajrin tathā kṛṇu
RV_01.030.12.2{30} yathā ta uśmasīṣṭaye
RV_01.030.13.1{30} revatīrnaḥ sadhamāda indre santu tuvivājāḥ
RV_01.030.13.2{30} kṣumanto yābhirmadema
RV_01.030.14.1{30} ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇaviyānaḥ
RV_01.030.14.2{30} ṛṇorakṣaṃ na cakryoh
RV_01.030.15.1{30} ā yad duvaḥ śatakratavā kāmaṃ jaritṝṇām
RV_01.030.15.2{30} ṛṇorakṣaṃ na śacībhiḥ
RV_01.030.16.1{31} śaśvadindraḥ popruthadbhirjigāya nānadadbhiḥ śāśvasadbhirdhanāni
RV_01.030.16.2{31} sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no 'dāt
RV_01.030.17.1{31} āśvināvaśvāvatyeṣā yataṃ śavīrayā gomad dasrā hiraṇyavat
RV_01.030.18.1{31} samānayojano hi vāṃ ratho dasrāvamartyaḥ
RV_01.030.18.2{31} samudre aśvineyate
RV_01.030.19.1{31} vyaghnyasya mūrdhani cakraṃ rathasya yemathuḥ
RV_01.030.19.2{31} pari dyāmanyadīyate
RV_01.030.20.1{31} kasta uṣaḥ kadhapriye bhuje marto amartye
RV_01.030.20.2{31} kaṃ nakṣase vibhāvari
RV_01.030.21.1{31} vayaṃ hi te amanmahyāntādā parākāt
RV_01.030.21.2{31} aśve na citre aruṣi
RV_01.030.22.1{31} tvaṃ tyebhirā gahi vājebhirduhitardivaḥ
RV_01.030.22.2{31} asme rayiṃ nidhāraya

RV_01.031.01.1{32} tvamagne prathamo aṅgirā ṛṣirdevo devānāmabhavaḥ śivaḥ sakhā
RV_01.031.01.2{32} tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ
RV_01.031.02.1{32} tvamagne prathamo aṅgirastamaḥ kavirdevānāṃ pari bhūṣasivratam
RV_01.031.02.2{32} vibhurviśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cidāyave
RV_01.031.03.1{32} tvamagne prathamo mātariśvana āvirbhava sukratūyā vivasvate
RV_01.031.03.2{32} arejetāṃ rodasī hotṛvūrye 'saghnorbhāramayajo mahovaso
RV_01.031.04.1{32} tvamagne manave dyāmavāśayaḥ purūravase sukṛte sukṛttaraḥ
RV_01.031.04.2{32} śvātreṇa yat pitrormucyase paryā tvā pūrvamanayannāparaṃ punaḥ
RV_01.031.05.1{32} tvamagne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ
RV_01.031.05.2{32} ya āhutiṃ pari vedā vaṣaṭkṛtimekāyuragre viśa āvivāsasi
RV_01.031.06.1{33} tvamagne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe
RV_01.031.06.2{33} yaḥ śūrasātā paritakmye dhane dabhrebhiścit samṛtāhaṃsi bhūyasaḥ
RV_01.031.07.1{33} tvaṃ tamagne amṛtatva uttame martaṃ dadhāsi śravase dive dive
RV_01.031.07.2{33} yastātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi prayaā ca sūraye
RV_01.031.08.1{33} tvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ
RV_01.031.08.2{33} ṛdhyāma karmāpasā navena devairdyāvāpṛthivī prāvataṃ naḥ
RV_01.031.09.1{33} tvaṃ no agne pitrorupastha ā devo deveṣvanavadya jāgṛviḥ
RV_01.031.09.2{33} tanūkṛd bodhi pramatiśca kārave tvaṃ kalyāṇa vasu viśvamopiṣe
RV_01.031.10.1{33} tvamagne pramatistvaṃ pitāsi nastvaṃ vayaskṛt tava jāmayo vayam
RV_01.031.10.2{33} saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapāmadābhya
RV_01.031.11.1{34} tvāmagne prathamamāyumāyave devā akṛṇvan nahuṣasya viśpatim
RV_01.031.11.2{34} iḷāmakṛṇvan manuṣasya śāsanīṃ pituryat putro mamakasya jāyate
RV_01.031.12.1{34} tvaṃ no agne tava deva pāyubhirmaghono rakṣa tanvaśca vandya
RV_01.031.12.2{34} trātā tokasya tanaye gavāmasyanimeṣaṃ rakṣamāṇastava vrate
RV_01.031.13.1{34} tvamagne yajyave pāyurantaro 'niṣaṅgāya caturakṣa idhyase
RV_01.031.13.2{34} yo rātahavyo 'vṛkāya dhāyase kīreścin mantraṃ manasāvanoṣi tam
RV_01.031.14.1{34} tvamagna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat
RV_01.031.14.2{34} ādhrasya cit pramatirucyase pitā pra pākaṃśāssi pra diśo viduṣṭaraḥ
RV_01.031.15.1{34} tvamagne prayatadakṣiṇaṃ naraṃ varmeva syūtaṃ pari pāsi viśvataḥ
RV_01.031.15.2{34} svādukṣadmā yo vasatau syonakṛjjīvayājaṃ yajate sopamā divaḥ
RV_01.031.16.1{35} imāmagne śaraṇiṃ mīmṛṣo na imamadhvānaṃ yamagāma dūrāt
RV_01.031.16.2{35} āpiḥ pitā pramatiḥ somyānāṃ bhṛmirasy ṛṣikṛn martyānām
RV_01.031.17.1{35} manuṣvadagne aṅgirasvadaṅgiro yayātivat sadane pūrvavacchuce
RV_01.031.17.2{35} acha yāhyā vahā daivyaṃ janamā sādaya barhiṣi yakṣi ca priyam
RV_01.031.18.1{35} etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā
RV_01.031.18.2{35} uta pra ṇeṣyabhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā

RV_01.032.01.1{36} indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī
RV_01.032.01.2{36} ahannahimanvapastatarda pra vakṣaṇā abhinat parvatānām
RV_01.032.02.1{36} ahannahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa
RV_01.032.02.2{36} vāśrā iva dhenavaḥ syandamānā añjaḥ samudramava jagmurāpaḥ
RV_01.032.03.1{36} vṛṣāyamāṇo 'vṛṇīta somaṃ trikadrukeṣvapibat sutasya
RV_01.032.03.2{36} āsāyakaṃ maghavādatta vajramahannenaṃ prathamajāmahīnām
RV_01.032.04.1{36} yadindrāhan prathamajāmahīnāmān māyināmamināḥ prota māyāḥ
RV_01.032.04.2{36} āt sūryaṃ janayan dyāmuṣāsaṃ tādītnāśatruṃ na kilā vivitse
RV_01.032.05.1{36} ahan vṛtraṃ vṛtrataraṃ vyaṃsamindro vajreṇa mahatā vadhena
RV_01.032.05.2{36} skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ
RV_01.032.06.1{37} ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam
RV_01.032.06.2{37} nātārīdasya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣaindraśatruḥ
RV_01.032.07.1{37} apādahasto apṛtanyadindramāsya vajramadhi sānau jaghāna
RV_01.032.07.2{37} vṛṣṇo vadhriḥ pratimānaṃ bubhūṣan purutrā vṛtro aśayad vyastaḥ
RV_01.032.08.1{37} nadaṃ na bhinnamamuyā śayānaṃ mano ruhāṇā ati yantyāpaḥ
RV_01.032.08.2{37} yāścid vṛtro mahinā paryatiṣṭhat tāsāmahiḥ patsutaḥśīrbabhūva
RV_01.032.09.1{37} nīcāvayā abhavad vṛtraputrendro asyā ava vadharjabhāra
RV_01.032.09.2{37} uttarā sūradharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ
RV_01.032.10.1{37} atiṣṭhantīnāmaniveśanānāṃ kāṣṭhānāṃ madhye nihitaṃśarīram
RV_01.032.10.2{37} vṛtrasya niṇyaṃ vi carantyāpo dīrghaṃ tama āśayadindraśatruḥ
RV_01.032.11.1{38} dāsapatnīrahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ
RV_01.032.11.2{38} apāṃ bilamapihitaṃ yadāsīd vṛtraṃ jaghanvānapatad vavāra
RV_01.032.12.1{38} aśvyo vāro abhavastadindra sṛke yat tvā pratyahan deva ekaḥ
RV_01.032.12.2{38} ajayo gā ajayaḥ śūra somamavāsṛjaḥ sartave sapta sindhūn
RV_01.032.13.1{38} nāsmai vidyun na tanyatuḥ siṣedha na yāṃ mihamakirad dhrāduniṃ ca
RV_01.032.13.2{38} indraśca yad yuyudhāte ahiścotāparībhyo maghavā vi jigye
RV_01.032.14.1{38} aheryātāraṃ kamapaśya indra hṛdi yat te jaghnuṣo bhīragachat
RV_01.032.14.2{38} nava ca yan navatiṃ ca sravantīḥ śyeno na bhītoataro rajāṃsi
RV_01.032.15.1{38} indro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ
RV_01.032.15.2{38} sedu rājā kṣayati carṣaṇīnāmarān na nemiḥ pari tā babhūva

RV_01.033.01.1{01} etāyāmopa gavyanta indramasmākaṃ su pramatiṃ vāvṛdhāti
RV_01.033.01.2{01} anāmṛṇaḥ kuvidādasya rāyo gavāṃ ketaṃ paramāvarjate naḥ
RV_01.033.02.1{01} upedahaṃ dhanadāmapratītaṃ juṣṭaṃ na śyeno vasatimpatāmi
RV_01.033.02.2{01} indraṃ namasyannupamebhirarkairyaḥ stotṛbhyo havyo asti yāman
RV_01.033.03.1{01} ni sarvasena iṣudhīnrasakta samaryo gā ajati yasya vaṣṭi
RV_01.033.03.2{01} coṣkūyamāṇa indra bhūri vāmaṃ mā paṇirbhūrasmadadhi pravṛddha
RV_01.033.04.1{01} vadhīrhi dasyuṃ dhaninaṃ ghanenanekaścarannupaśākebhirindra
RV_01.033.04.2{01} dhanoradhi viṣuṇak te vyāyannayajvanaḥ sanakāḥ pretimīyuḥ
RV_01.033.05.1{01} parā cicchīrṣā vavṛjusta indrāyajvāno yajvabhiḥ spardhamānāḥ
RV_01.033.05.2{01} pra yad divo hariva sthātarugra niravratānadhamorodasyoḥ
RV_01.033.06.1{02} ayuyutsannanavadyasya senāmayātayanta kṣitayo navagvāḥ
RV_01.033.06.2{02} vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhirindrāccitayanta āyan
RV_01.033.07.1{02} tvametān rudato jakṣataścāyodhayo rajasa indra pāre
RV_01.033.07.2{02} avādaho diva ā dasyumuccā pra sunvataḥ stuvataḥ śaṃsamāvaḥ
RV_01.033.08.1{02} cakrāṇāsaḥ parīṇahaṃ pṛthivyā hiraṇyena maṇinā śumbhamānāḥ
RV_01.033.08.2{02} na hinvānāsastitirusta indraṃ pari spaśo adadhāt sūryeṇa
RV_01.033.09.1{02} pari yadindra rodasī ubhe abubhojīrmahinā viśvataḥ sīm
RV_01.033.09.2{02} amanyamānānabhi manyamānairnirbrahmabhiradhamo dasyumindra
RV_01.033.10.1{02} na ye divaḥ pṛthivyā antamāpurna māyābhirdhanadāṃ paryabhūvan
RV_01.033.10.2{02} yujaṃ vajraṃ vṛṣabhaścakra indro nirjyotiṣā tamaso gā adukṣat
RV_01.033.11.1{03} anu svadhāmakṣarannāpo asyāvardhata madhya ā nāvyānām
RV_01.033.11.2{03} sadhrīcīnena manasā tamindra ojiṣṭhena hanmanāhannabhi dyūn
RV_01.033.12.1{03} nyāvidhyadilībiśasya dṛlhā vi śṛṅgiṇamabhinacchuṣṇamindraḥ
RV_01.033.12.2{03} yāvat taro maghavan yāvadojo vajreṇa śatrumavadhīḥ pṛtanyum
RV_01.033.13.1{03} abhi sidhmo ajigādasya śatrūn vi tigmena vṛṣabheṇa puro 'bhet
RV_01.033.13.2{03} saṃ vajreṇāsṛjad vṛtramindraḥ pra svāṃ matimatiracchāśadānaḥ
RV_01.033.14.1{xx} āvaḥ kutsam indra yasmi cākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum |
RV_01.033.14.2{xx} śaphacyuto reṇur nakṣata dyām uc chvaitreyo nṛṣāhyāya tasthau ||
RV_01.033.15.1{xx} āvaḥ śamaṃ vṛṣabhaṃ tugryāsu kṣetrajeṣe maghavañchvitryaṃ gām |
RV_01.033.15.2{xx} jyok cid atra tasthivāṃso akrañchatrūyatām adharā vedanākaḥ ||
RV_01.034.01.1{xx} triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā |
RV_01.034.01.2{xx} yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ ||
RV_01.034.02.1{xx} trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ |
RV_01.034.02.2{xx} traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā ||
RV_01.034.03.1{xx} samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam |
RV_01.034.03.2{xx} trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam ||
RV_01.034.04.1{xx} trir vartir yātaṃ trir anuvrate jane triḥ suprāvyetredheva śikṣatam |
RV_01.034.04.2{xx} trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam ||
RV_01.034.05.1{xx} trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ |
RV_01.034.05.2{xx} triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham ||
RV_01.034.06.1{xx} trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ |
RV_01.034.06.2{xx} omānaṃ śaṃyor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī ||
RV_01.034.07.1{xx} trir no aśvinā yajatā dive-dive pari tridhātu pṛthivīm aśāyatam |
RV_01.034.07.2{xx} tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gachatam ||
RV_01.034.08.1{xx} trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam |
RV_01.034.08.2{xx} tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam ||
RV_01.034.09.1{xx} kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḷāḥ |
RV_01.034.09.2{xx} kadā yogo vājino rāsabhasya yena yajñaṃ nāsatyopayāthaḥ ||
RV_01.034.10.1{xx} ā nāsatyā gachataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ |
RV_01.034.10.2{xx} yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati ||
RV_01.034.11.1{xx} ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā |
RV_01.034.11.2{xx} prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā ||
RV_01.034.12.1{xx} ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram |
RV_01.034.12.2{xx} śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau ||
RV_01.035.01.1{xx} hvayāmy agnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase |
RV_01.035.01.2{xx} hvayāmi rātrīṃ jagato niveśanīṃ hvayāmi devaṃ savitāram ūtaye ||
RV_01.035.02.1{xx} ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca |
RV_01.035.02.2{xx} hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan ||
RV_01.035.03.1{xx} yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām |
RV_01.035.03.2{xx} ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ ||
RV_01.035.04.1{xx} abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam |
RV_01.035.04.2{xx} āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ ||
RV_01.035.05.1{xx} vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraraugaṃ vahantaḥ |
RV_01.035.05.2{xx} śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ ||
RV_01.035.06.1{xx} tisro dyāvaḥ savitur dvā upasthāṃ ekā yamasya bhuvane virāṣāṭ |
RV_01.035.06.2{xx} āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat ||
RV_01.035.07.1{xx} vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ |
RV_01.035.07.2{xx} kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna ||
RV_01.035.08.1{xx} aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn |
RV_01.035.08.2{xx} hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi ||
RV_01.035.09.1{xx} hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate |
RV_01.035.09.2{xx} apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti ||
RV_01.035.10.1{07} hiraṇyahasto asuraḥ sunīthaḥ sumṛḷīkaḥ svavān yātvarvāṃ
RV_01.035.10.2{07} apasedhan rakṣaso yātudhānānasthād devaḥ pratidoṣaṃ gṛṇānaḥ
RV_01.035.11.1{07} ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe
RV_01.035.11.2{07} tebhirno adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva

RV_01.036.01.1{08} pra vo yahvaṃ purūṇāṃ viśāṃ devayatīnām
RV_01.036.01.2{08} agniṃ sūktebhirvacobhirīmahe yaṃ sīmidanya īḷate
RV_01.036.02.1{08} janāso agniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te
RV_01.036.02.2{08} sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya
RV_01.036.03.1{08} pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam
RV_01.036.03.2{08} mahaste sato vi carantyarcayo divi spṛśanti bhānavaḥ
RV_01.036.04.1{08} devāsastvā varuṇo mitro aryamā saṃ dūtaṃ pratnamindhate
RV_01.036.04.2{08} viśvaṃ so agne jayati tvayā dhanaṃ yaste dadāśa martyaḥ
RV_01.036.05.1{08} mandro hotā gṛhapatiragne dūto viśāmasi
RV_01.036.05.2{08} tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata
RV_01.036.06.1{09} tve idagne subhage yaviṣṭhya viśvamā hūyate haviḥ
RV_01.036.06.2{09} satvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā
RV_01.036.07.1{09} taṃ ghemitthā namasvina upa svarājamāsate
RV_01.036.07.2{09} hotrābhiragniṃ manuṣaḥ samindhate titirvāṃso ati sridhaḥ
RV_01.036.08.1{09} ghnanto vṛtramataran rodasī apa uru kṣayāya cakrire
RV_01.036.08.2{09} bhuvat kaṇve vṛṣā dyumnyāhutaḥ krandadaśvo gaviṣṭiṣu
RV_01.036.09.1{09} saṃ sīdasva mahānasi śocasva devavītamaḥ
RV_01.036.09.2{09} vi dhūmamagne aruṣaṃ miyedhya sṛja praśasta darśatam
RV_01.036.10.1{09} yaṃ tvā devāso manave dadhuriha yajiṣṭhaṃ havyavāhana
RV_01.036.10.2{09} yaṃ kaṇvo medhyātithirdhanaspṛtaṃ yaṃ vṛṣā yamupastutaḥ
RV_01.036.11.1{10} yamagniṃ medhyātithiḥ kaṇva īdha ṛtādadhi
RV_01.036.11.2{10} tasya preṣo dīdiyustamimā ṛcastamagniṃ vardhayāmasi
RV_01.036.12.1{10} rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣvāpyam
RV_01.036.12.2{10} tvaṃvājasya śrutyasya rājasi sa no mṛḷa mahānasi
RV_01.036.13.1{10} ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā
RV_01.036.13.2{10} ūrdhvovājasya sanitā yadañjibhirvāghadbhirvihvayāmahe
RV_01.036.14.1{10} ūrdhvo naḥ pāhyaṃhaso ni ketunā viśvaṃ samatriṇaṃ daha
RV_01.036.14.2{10} kṛdhī na ūrdhvāñcarathāya jīvase vidā deveṣu no duvaḥ
RV_01.036.15.1{10} pāhi no agne rakṣasaḥ pāhi dhūrterarāvṇaḥ
RV_01.036.15.2{10} pāhi rīṣata uta vā jighāṃsato bṛhadbhāno yaviṣṭhya
RV_01.036.16.1{11} ghaneva viṣvag vi jahyarāvṇastapurjambha yo asmadhruk
RV_01.036.16.2{11} yo martyaḥ śiśīte atyaktubhirmā naḥ sa ripurīśata
RV_01.036.17.1{11} agnirvavne suvīryamagniḥ kaṇvāya saubhagam
RV_01.036.17.2{11} agniḥ prāvan mitrota medhyātithimagniḥ sātā upastutam
RV_01.036.18.1{11} agninā turvaśaṃ yaduṃ parāvata ugrādevaṃ havāmahe
RV_01.036.18.2{11} agnirnayan navavāstvaṃ bṛhadrathaṃ turvītiṃ dasyave sahaḥ
RV_01.036.19.1{11} ni tvāmagne manurdadhe jyotirjanāya śaśvate
RV_01.036.19.2{11} dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ
RV_01.036.20.1{11} tveṣāso agneramavanto arcayo bhīmāso na pratītaye
RV_01.036.20.2{11} rakṣasvinaḥ sadamid yātumāvato viśvaṃ samatriṇaṃ daha

RV_01.037.01.1{12} krīḷaṃ vaḥ śardho mārutamanarvāṇaṃ ratheśubham
RV_01.037.01.2{12} kaṇvā abhi pra gāyata
RV_01.037.02.1{12} ye pṛṣatībhirṛṣṭibhiḥ sākaṃ vāśībhirañjibhiḥ
RV_01.037.02.2{12} ajāyanta svabhānavaḥ
RV_01.037.03.1{12} iheva śṛṇva eṣāṃ kaśā hasteṣu yad vadān
RV_01.037.03.2{12} ni yāmañcitram ṛñjate
RV_01.037.04.1{12} pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe
RV_01.037.04.2{12} devattaṃ brahma gāyata
RV_01.037.05.1{12} pra śaṃsā goṣvaghnyaṃ krīḷaṃ yacchardho mārutam
RV_01.037.05.2{12} jambhe rasasya vāvṛdhe
RV_01.037.06.1{13} ko vo varṣiṣṭha ā naro divaśca gmaśca dhūtayaḥ
RV_01.037.06.2{xx} yat sīm antaṃ na dhūnutha ||
RV_01.037.07.1{xx} ni vo yāmāya mānuṣo dadhra ugrāya manyave |
RV_01.037.07.2{xx} jihīta parvato giriḥ ||
RV_01.037.08.1{xx} yeṣām ajmeṣu pṛthivī jujurvāṃ iva viśpatiḥ |
RV_01.037.08.2{xx} bhiyā yāmeṣu rejate ||
RV_01.037.09.1{xx} sthiraṃ hi jānam eṣāṃ vayo mātur niretave |
RV_01.037.09.2{xx} yat sīm anu dvitā śavaḥ ||
RV_01.037.10.1{xx} ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata |
RV_01.037.10.2{xx} vāśrā abhijñu yātave ||
RV_01.037.11.1{xx} tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram |
RV_01.037.11.2{xx} pra cyāvayanti yāmabhiḥ ||
RV_01.037.12.1{xx} maruto yad dha vo balaṃ janāṃ acucyavītana |
RV_01.037.12.2{xx} girīṃr acucyavītana ||
RV_01.037.13.1{xx} yad dha yānti marutaḥ saṃ ha bruvate 'dhvann ā |
RV_01.037.13.2{xx} śṛṇoti kaś cid eṣām ||
RV_01.037.14.1{xx} pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ |
RV_01.037.14.2{xx} tatro ṣu mādayādhvai ||
RV_01.037.15.1{xx} asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām |
RV_01.037.15.2{xx} viśvaṃ cid āyur jīvase ||
RV_01.038.01.1{xx} kad dha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ |
RV_01.038.01.2{xx} dadhidhve vṛktabarhiṣaḥ ||
RV_01.038.02.1{xx} kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ |
RV_01.038.02.2{xx} kva vo gāvo na raṇyanti ||
RV_01.038.03.1{xx} kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā |
RV_01.038.03.2{xx} kvï viśvāni saubhagā ||
RV_01.038.04.1{xx} yad yūyam pṛśnimātaro martāsaḥ syātana |
RV_01.038.04.2{xx} stotā vo amṛtaḥ syāt ||
RV_01.038.05.1{xx} mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ |
RV_01.038.05.2{xx} pathā yamasya gād upa ||
RV_01.038.06.1{xx} mo ṣu ṇaḥ parā-parā nirṛtir durhaṇā vadhīt |
RV_01.038.06.2{xx} padīṣṭa tṛṣṇayā saha ||
RV_01.038.07.1{xx} satyaṃ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ |
RV_01.038.07.2{xx} mihaṃ kṛṇvanty avātām ||
RV_01.038.08.1{xx} vāśreva vidyun mimāti vatsaṃ na mātā siṣakti |
RV_01.038.08.2{xx} yad eṣāṃ vṛṣṭir asarji ||
RV_01.038.09.1{xx} divā cit tamaḥ kṛṇvanti parjanyenodavāhena |
RV_01.038.09.2{xx} yat pṛthivīṃ vyundanti ||
RV_01.038.10.1{xx} adha svanān marutāṃ viśvam ā sadma pārthivam |
RV_01.038.10.2{xx} arejanta pra mānuṣāḥ ||
RV_01.038.11.1{xx} maruto vīḷupāṇibhiś citrā rodhasvatīr anu |
RV_01.038.11.2{xx} yātem akhidrayāmabhiḥ ||
RV_01.038.12.1{xx} sthirā vaḥ santu nemayo rathā aśvāsa eṣām |
RV_01.038.12.2{xx} susaṃskṛtā abhīśavaḥ ||
RV_01.038.13.1{xx} achā vadā tanā girā jarāyai brahmaṇas patim |
RV_01.038.13.2{xx} agnim mitraṃ na darśatam ||
RV_01.038.14.1{xx} mimīhi ślokam āsyaparjanya iva tatanaḥ |
RV_01.038.14.2{xx} gāya gāyatram ukthyam ||
RV_01.038.15.1{xx} vandasva mārutaṃ gaṇaṃ tveṣam panasyum arkiṇam |
RV_01.038.15.2{xx} asme vṛddhā asann iha ||
RV_01.039.01.1{xx} pra yad itthā parāvataḥ śocir na mānam asyatha |
RV_01.039.01.2{xx} kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ ||
RV_01.039.02.1{xx} sthirā vaḥ santv āyudhā parāṇude vīḷū uta pratiṣkabhe |
RV_01.039.02.2{xx} yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ ||
RV_01.039.03.1{xx} parā ha yat sthiraṃ hatha naro vartayathā guru |
RV_01.039.03.2{xx} vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām ||
RV_01.039.04.1{xx} nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ |
RV_01.039.04.2{xx} yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe ||
RV_01.039.05.1{xx} pra vepayanti parvatān vi viñcanti vanaspatīn |
RV_01.039.05.2{xx} pro ārata maruto durmadā iva devāsaḥ sarvayā viśā ||
RV_01.039.06.1{xx} upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ |
RV_01.039.06.2{xx} ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ ||
RV_01.039.07.1{xx} ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe |
RV_01.039.07.2{xx} gantā nūnaṃ no 'vasā yathā puretthā kaṇvāya bibhyuṣe ||
RV_01.039.08.1{xx} yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate |
RV_01.039.08.2{xx} vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ ||
RV_01.039.09.1{19} asāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ
RV_01.039.09.2{19} asāmibhirmaruta ā na ūtibhirgantā vṛṣtiṃ na vidyutaḥ
RV_01.039.10.1{19} asāmyojo bibhṛthā sudānavo 'sāmi dhūtayaḥ śavaḥ
RV_01.039.10.2{19} ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam

RV_01.040.01.1{20} ut tiṣṭha brahmaṇas pate devayantastvemahe
RV_01.040.01.2{20} upa pra yantu marutaḥ sudānava indra prāśūrbhavā sacā
RV_01.040.02.1{20} tvāmid dhi sahasas putra martya upabrūte dhane hite
RV_01.040.02.2{20} suvīryaṃ maruta ā svaśvyaṃ dadhīta yo va ācake
RV_01.040.03.1{20} praitu brahmaṇas patiḥ pra devyetu sūnṛtā
RV_01.040.03.2{20} achā vīraṃnaryaṃ paṅktirādhasaṃ devā yajñaṃ nayantu naḥ
RV_01.040.04.1{20} yo vāghate dadāti sūnaraṃ vasu sa dhatte akṣiti śravaḥ
RV_01.040.04.2{20} tasmā iḷāṃ suvīrāmā yajāmahe supratūrtimanehasam
RV_01.040.05.1{20} pra nūnaṃ brahmaṇas patirmantraṃ vadatyukthyam
RV_01.040.05.2{20} yasminnindro varuṇo mitro aryamā devā okāṃsi cakrire
RV_01.040.06.1{21} tamid vocemā vidatheṣu śambhuvaṃ mantraṃ devā anehasam
RV_01.040.06.2{21} imāṃ ca vācaṃ pratiharyathā naro viśved vāmā vo aśnavat
RV_01.040.07.1{21} ko devayantamaśnavajjanaṃ ko vṛktabarhiṣam
RV_01.040.07.2{21} pra-pra dāśvān pastyābhirasthitāntarvāvat kṣayaṃ dadhe
RV_01.040.08.1{21} upa kṣstraṃ pṛñcīta hanti rājabhirbhaye cit sukṣitiṃ dadhe
RV_01.040.08.2{21} nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ

RV_01.041.01.1{22} yaṃ rakṣanti pracetaso varuṇo mitro aryamā
RV_01.041.01.2{22} nū cit sa dabhyate janaḥ
RV_01.041.02.1{22} yaṃ bāhuteva piprati pānti martyaṃ riṣaḥ
RV_01.041.02.2{22} ariṣṭaḥ sarva edhate
RV_01.041.03.1{22} vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām
RV_01.041.03.2{22} nayanti duritā tiraḥ
RV_01.041.04.1{22} sugaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate
RV_01.041.04.2{22} nātrāvakhādo asti vaḥ
RV_01.041.05.1{22} yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā
RV_01.041.05.2{22} pra vaḥ sa dhītaye naśat
RV_01.041.06.1{23} sa ratnaṃ martyo vasu viśvaṃ tokamuta tmanā
RV_01.041.06.2{23} achā gachatyastṛtaḥ
RV_01.041.07.1{23} kathā rādhāma sakhāyaḥ stomaṃ mitrasyāryamṇaḥ
RV_01.041.07.2{23} mahi psaro varuṇasya
RV_01.041.08.1{23} mā vo ghnantaṃ mā śapantaṃ prati voce devayantam
RV_01.041.08.2{23} sumnairid va ā vivāse
RV_01.041.09.1{23} caturaścid dadamānād bibhīyādā nidhātoḥ
RV_01.041.09.2{23} na duruktāya spṛhayet

RV_01.042.01.1{24} saṃ pūṣannadhvanastira vyaṃho vimuco napāt
RV_01.042.01.2{24} sakṣvā devapra ṇas puraḥ
RV_01.042.02.1{24} yo naḥ pūṣannagho vṛko duḥśeva ādideśati
RV_01.042.02.2{24} apa sma tampatho jahi
RV_01.042.03.1{24} apa tyaṃ paripanthinaṃ muṣīvāṇaṃ huraścitam
RV_01.042.03.2{24} dūramadhisruteraja
RV_01.042.04.1{24} tvaṃ tasya dvayāvino 'ghaśaṃsasya kasya cit
RV_01.042.04.2{24} padābhi tiṣṭha tapuṣim
RV_01.042.05.1{24} ā tat te dasra mantumaḥ pūṣannavo vṛṇīmahe
RV_01.042.05.2{24} yena pitṝnacodayaḥ
RV_01.042.06.1{25} adhā no viśvasaubhaga hiraṇyavāśīmattama
RV_01.042.06.2{25} dhanāni suṣaṇā kṛdhi
RV_01.042.07.1{25} ati naḥ saścato naya sugā naḥ supathā kṛṇu
RV_01.042.07.2{25} pūṣannihakratuṃ vidaḥ
RV_01.042.08.1{25} abhi sūyavasaṃ naya na navajvāro adhvane
RV_01.042.08.2{25} pū...
RV_01.042.09.1{25} śagdhi pūrdhi pra yaṃsi ca śiśīhi prāsyudaram
RV_01.042.09.2{25} pū...
RV_01.042.10.1{25} na pūṣaṇaṃ methāmasi sūktairabhi gṛṇīmasi
RV_01.042.10.2{25} vasūni dasmamīmahe

RV_01.043.01.1{26} kad rudrāya pracetase mīḷhuṣṭamāya tavyase
RV_01.043.01.2{26} vocema śantamaṃ hṛde
RV_01.043.02.1{26} yathā no aditiḥ karat paśve nṛbhyo yathā gave
RV_01.043.02.2{26} yathā tokāya rudriyam
RV_01.043.03.1{26} yathā no mitro varuṇo yathā rudraściketati
RV_01.043.03.2{26} yathā viśve sajoṣasaḥ
RV_01.043.04.1{26} gāthapatiṃ medhapatiṃ rudraṃ jalāṣabheṣajam
RV_01.043.04.2{26} tacchaṃyoḥ sumnamīmahe
RV_01.043.05.1{26} yaḥ śukra iva sūryo hiraṇyamiva rocate
RV_01.043.05.2{26} śreṣṭho devānāṃ vasuḥ
RV_01.043.06.1{27} śaṃ naḥ karatyarvate sugaṃ meṣāya meṣye
RV_01.043.06.2{27} nṛbhyo nāribhyo gave
RV_01.043.07.1{27} asme soma śriyamadhi ni dhehi śatasya nṛṇām
RV_01.043.07.2{27} mahi śravastuvinṛmṇam
RV_01.043.08.1{27} mā naḥ somaparibādho mārātayo juhuranta
RV_01.043.08.2{27} ā na indo vāje bhaja
RV_01.043.09.1{27} yāste prajā amṛtasya parasmin dhāmannṛtasya
RV_01.043.09.2{27} mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ

RV_01.044.01.1{28} agne vivasvaduṣasaścitraṃ rādho amartya
RV_01.044.01.2{28} ā dāśuṣe jātavedo vahā tvamadyā devānuṣarbudhaḥ
RV_01.044.02.1{28} juṣṭo hi dūto asi havyavāhano 'gne rathīradhvarāṇām
RV_01.044.02.2{28} sajūraśvibhyāmuṣasā suvīryamasme dhehi śravo bṛhat
RV_01.044.03.1{28} adyā dūtaṃ vṛṇīmahe vasumagniṃ purupriyam
RV_01.044.03.2{28} dhūmaketuṃ bhāṛjīkaṃ vyuṣṭiṣu yajñānāmadhvaraśriyam
RV_01.044.04.1{28} śreṣṭhaṃ yaviṣṭhamatithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe
RV_01.044.04.2{28} devānachā yātave jātavedasamagnimīḷe vyuṣṭiṣu
RV_01.044.05.1{28} staviṣyāmi tvāmahaṃ viśvasyāmṛta bhojana
RV_01.044.05.2{28} agne trātāramamṛtaṃ miyedhya yajiṣṭhaṃ havyavāhana
RV_01.044.06.1{29} suśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ
RV_01.044.06.2{29} praskaṇvasya pratirannāyurjīvase namasyā daivyaṃ janam
RV_01.044.07.1{29} hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate
RV_01.044.07.2{29} sa ā vaha puruhūta pracetaso 'gne devāniha dravat
RV_01.044.08.1{29} savitāramuṣasamaśvinā bhagamagniṃ vyuṣṭiṣu kṣapaḥ
RV_01.044.08.2{29} kaṇvāsastvā sutasomāsa indhate havyavāhaṃ svadhvara
RV_01.044.09.1{29} patir hi adhvarāṇām agne dūto viśām asi
RV_01.044.09.2{29} uṣarbudha āvaha somapītaye devānadya svardṛśaḥ
RV_01.044.10.1{29} agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarṣataḥ
RV_01.044.10.2{29} asi grāmeṣvavitā purohito 'si yajñeṣu mānuṣaḥ
RV_01.044.11.1{30} ni tvā yajñasya sādhanamagne hotāram ṛtvijam
RV_01.044.11.2{30} manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtamamartyam
RV_01.044.12.1{30} yad devānāṃ mitramahaḥ purohito 'ntaro yāsi dūtyam
RV_01.044.12.2{30} sindhoriva prasvanitāsa ūrmayo 'gnerbhrājante arcayaḥ
RV_01.044.13.1{30} śrudhi śrutkarṇa vahnibhirdevairagne sayāvabhiḥ
RV_01.044.13.2{30} ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram
RV_01.044.14.1{30} śṛṇvantu stomaṃ marutaḥ sudānavo 'gnijihvā ṛtāvṛdhaḥ
RV_01.044.14.2{30} pibatu somaṃ varuṇo dhṛtavrato 'śvibhyāmuṣasā sajūḥ

RV_01.045.01.1{31} tvamagne vasūnriha rudrānādityānuta
RV_01.045.01.2{31} yajā svadhvaraṃ janaṃ manujātaṃ ghṛtapruṣam
RV_01.045.02.1{31} śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ
RV_01.045.02.2{31} tān rohidaśva girvaṇastrayastriṃśatamā vaha
RV_01.045.03.1{31} priyamedhavadatrivajjātavedo virūpavat
RV_01.045.03.2{31} aṅgirasvan mahivrata praskaṇvasya śrudhī havam
RV_01.045.04.1{31} mahikerava ūtaye priyamedhā ahūṣata
RV_01.045.04.2{31} rājantamadhvarāṇāmagniṃ śukreṇa śociṣā
RV_01.045.05.1{31} ghṛtāhavana santyemā u ṣu śrudhī giraḥ
RV_01.045.05.2{31} yābhiḥ kaṇvasya sūnavo havante 'vase tvā
RV_01.045.06.1{32} tvāṃ citraśravastama havante vikṣu jantavaḥ
RV_01.045.06.2{32} śociṣkeśampurupriyāgne havyāya voḷhave
RV_01.045.07.1{32} ni tvā hotāram ṛtvijaṃ dadhire vasuvittamam
RV_01.045.07.2{32} śrutkarṇaṃ saprathastamaṃ viprā agne diviṣṭiṣu
RV_01.045.08.1{32} ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ
RV_01.045.08.2{32} bṛhad bhā bibhrato haviragne martāya dāśuṣe
RV_01.045.09.1{32} prātaryāvṇaḥ sahaskṛta somapeyāya santya
RV_01.045.09.2{32} ihādya daivyaṃjanaṃ barhirā sādayā vaso
RV_01.045.10.1{32} arvāñcaṃ daivyaṃ janamagne yakṣva sahūtibhiḥ
RV_01.045.10.2{32} ayaṃ somaḥ sudānavastaṃ pāta tiroahnyam

RV_01.046.01.1{33} eṣo uṣā apūrvya vyuchati priyā divaḥ
RV_01.046.01.2{33} stuṣe vāmaśvinā bṛhat
RV_01.046.02.1{33} yā dasrā sindhumātarā manotarā rayīṇām
RV_01.046.02.2{33} dhiyā devā vasuvidā
RV_01.046.03.1{33} vacyante vāṃ kakuhāso jūrṇāyāmadhi viṣṭapi
RV_01.046.03.2{33} yad vāṃratho vibhiṣ patāt
RV_01.046.04.1{33} haviṣā jāro apāṃ piparti papurirnarā
RV_01.046.04.2{33} pitā kuṭasya carṣaṇiḥ
RV_01.046.05.1{33} ādāro vāṃ matīnāṃ nāsatyā matavacasā
RV_01.046.05.2{33} pātaṃ somasya dhṛṣṇuyā
RV_01.046.06.1{34} yā naḥ pīparadaśvinā jyotiṣmatī tamastiraḥ
RV_01.046.06.2{34} tāmasme rāsāthāmiṣam
RV_01.046.07.1{34} ā no nāvā matīnāṃ yātaṃ pārāya gantave
RV_01.046.07.2{34} yuñjāthāmaśvinā ratham
RV_01.046.08.1{34} aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ
RV_01.046.08.2{34} dhiyā yuyujra indavaḥ
RV_01.046.09.1{34} divas kaṇvāsa indavo vasu sindhūnāṃ pade
RV_01.046.09.2{34} svaṃ vavriṃ kuha dhitsathaḥ
RV_01.046.10.1{34} abhūdu bhā u aṃśave hiraṇyaṃ prati sūryaḥ
RV_01.046.10.2{34} vyakhyajjihvayāsitaḥ
RV_01.046.11.1{35} abhūdu pārametave panthā ṛtaysa sādhuyā
RV_01.046.11.2{35} adarśi vi srutirdivaḥ
RV_01.046.12.1{35} tat-tadidaśvinoravo jaritā prati bhūṣati
RV_01.046.12.2{35} made somasyapipratoḥ
RV_01.046.13.1{35} vāvasānā vivasvati somasya pītyā girā
RV_01.046.13.2{35} manuṣvacchambhūā gatam
RV_01.046.14.1{35} yuvoruṣā anu śriyaṃ parijmanorupācarat
RV_01.046.14.2{35} ṛtā vanatho aktubhiḥ
RV_01.046.15.1{35} ubhā pibatamaśvinobhā naḥ śarma yachatam
RV_01.046.15.2{35} avidriyābhirūtibhiḥ

RV_01.047.01.1{01} ayaṃ vāṃ madhumattamaḥ sutaḥ soma ṛtāvṛdhā
RV_01.047.01.2{01} tamaśvinā pibataṃ tiroahnyaṃ dhattaṃ ratnāni dāśuśe
RV_01.047.02.1{01} trivandhureṇa trivṛtā supeśasā rathenā yātamaśvinā
RV_01.047.02.2{01} kaṇvāso vāṃ brahma kṛṇvantyadhvare teṣāṃ su śṛṇutaṃ havam
RV_01.047.03.1{01} aśvinā madhumattamaṃ pātaṃ somam ṛtāvṛdhā
RV_01.047.03.2{01} athādya dasrā vasu bibhratā rathe dāśvāṃsamupa gachatam
RV_01.047.04.1{01} triṣadhasthe barhiṣi viśvavedasā madhvā yajñaṃ mimikṣatam
RV_01.047.04.2{01} kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā
RV_01.047.05.1{01} yābhiḥ kaṇvamabhiṣṭibhiḥ prāvataṃ yuvamaśvinā
RV_01.047.05.2{01} tābhiḥ ṣvasmānavataṃ śubhas patī pātaṃ somam ṛtāvṛdhā
RV_01.047.06.1{02} sudāse dasrā vasu bibhratā rathe pṛkṣo vahatamaśvinā
RV_01.047.06.2{02} rayiṃ samudrāduta vā divas paryasme dhattaṃ puruspṛham
RV_01.047.07.1{02} yan nāsatyā parāvati yad vā stho adhi turvaśe
RV_01.047.07.2{02} ato rathena suvṛtā na ā gataṃ sākaṃ sūryasya raśmibhiḥ
RV_01.047.08.1{02} arvāñcā vāṃ saptayo 'dhvaraśriyo vahantu savanedupa
RV_01.047.08.2{02} iṣaṃ pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā
RV_01.047.09.1{02} tena nāsatyā gataṃ rathena sūryatvacā
RV_01.047.09.2{02} yena śaśvadūhathurdāśuṣe vasu madhvaḥ somasya pītaye
RV_01.047.10.1{02} ukthebhirarvāgavase purūvasū arkaiśca ni hvayāmahe
RV_01.047.10.2{02} śaśvat kaṇvānāṃ sadasi priye hi kaṃ somaṃ papathuraśvinā

RV_01.048.01.1{03} saha vāmena na uṣo vyuchā duhitardivaḥ
RV_01.048.01.2{03} saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī
RV_01.048.02.1{03} aśvāvatīrgomatīrviśvasuvido bhūri cyavanta vastave
RV_01.048.02.2{03} udīraya prati mā sūnṛtā uṣaścoda rādho maghonām
RV_01.048.03.1{03} uvāsoṣā uchācca nu devī jīrā rathānām
RV_01.048.03.2{03} ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ
RV_01.048.04.1{03} uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ
RV_01.048.04.2{03} atrāha tat kaṇva eṣāṃ kaṇvatamo nāma gṛṇāti nṛṇām
RV_01.048.05.1{03} ā ghā yoṣeva sūnaryuṣā yāti prabhuñjatī
RV_01.048.05.2{03} jarayantī vṛjanaṃ padvadīyata ut pātayati pakṣiṇaḥ
RV_01.048.06.1{04} vi yā sṛjati samanaṃ vyarthinaḥ padāṃ na vetyodatī
RV_01.048.06.2{04} vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati
RV_01.048.07.1{04} eṣāyukta parāvataḥ sūryasyodayanādadhi
RV_01.048.07.2{04} śataṃ rathebhiḥ subhagoṣā iyaṃ vi yātyabhi mānuṣān
RV_01.048.08.1{04} viśvamasyā nānāma cakṣase jagajjyotiṣ kṛṇoti sūnarī
RV_01.048.08.2{04} apa dveṣo maghonī duhitā diva uṣā uchadapa sridhaḥ
RV_01.048.09.1{04} uṣa ā bhāhi bhānunā candreṇa duhitardivaḥ
RV_01.048.09.2{04} āvahantī bhūryasmabhyaṃ saubhagaṃ vyuchantī diviṣṭiṣu
RV_01.048.10.1{04} viśvasya hi prāṇanaṃ jīvanaṃ tve vi yaduchasi sūnari
RV_01.048.10.2{04} sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam
RV_01.048.11.1{05} uṣo vājaṃ hi vaṃsva yaścitro mānuṣe jane
RV_01.048.11.2{05} tenā vaha sukṛto adhvarānupa ye tvā gṛṇanti vahnayaḥ
RV_01.048.12.1{05} viśvān devānā vaha somapītaye 'ntarikṣāduṣastvam
RV_01.048.12.2{05} sāsmāsu dhā gomadaśvāvadukthyamuṣo vājaṃ suvīryam
RV_01.048.13.1{05} yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata
RV_01.048.13.2{05} sā no rayiṃ viśvavāraṃ supeśasamuṣā dadātu sugmyam
RV_01.048.14.1{05} ye cid dhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi
RV_01.048.14.2{05} sā na stomānabhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā
RV_01.048.15.1{05} uṣo yadadya bhānunā vi dvārāv ṛṇavo divaḥ
RV_01.048.15.2{05} pra no yachatādavṛkaṃ pṛthu chardiḥ pra devi gomatīriṣaḥ
RV_01.048.16.1{05} saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā samiḷābhirā
RV_01.048.16.2{05} saṃ dyumnena viśvaturoṣo mahi saṃ vājairvājinīvati
RV_01.049.01.1{06} uṣo bhadrebhirā gahi divaścid rocanādadhi
RV_01.049.01.2{06} vahantvaruṇapsava upa tvā somino gṛham
RV_01.049.02.1{06} supeśasaṃ sukhaṃ rathaṃ yamadhyasthā uṣastvam
RV_01.049.02.2{06} tenā suśravasaṃ janaṃ prāvādya duhitardivaḥ
RV_01.049.03.1{06} vayaścit te patatriṇo dvipaccatuṣpadarjuni
RV_01.049.03.2{06} uṣaḥ prārannṛtūnranu divo antebhyas pari
RV_01.049.04.1{06} vyuchantī hi raśmibhirviśvamābhāsi rocanam
RV_01.049.04.2{06} tāṃ tvāmuṣarvasūyavo gīrbhiḥ kaṇvā ahūṣata

RV_01.050.01.1{07} udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ
RV_01.050.01.2{07} dṛśe viśvāya sūryam
RV_01.050.02.1{07} apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ
RV_01.050.02.2{07} sūrāya viśvacakṣase
RV_01.050.03.1{07} adṛśramasya ketavo vi raśmayo janānanu
RV_01.050.03.2{07} bhrājanto agnayo yathā
RV_01.050.04.1{07} taraṇirviśvadarśato jyotiṣkṛdasi sūrya
RV_01.050.04.2{07} viśvamā bhāsirocanam
RV_01.050.05.1{07} pratyaṃ devānāṃ viśaḥ pratyaṅṅ udeṣi mānuṣān
RV_01.050.05.2{07} pratyaṃ viśvaṃ svardṛśe
RV_01.050.06.1{08} yenā pāvaka cakṣasā bhuraṇyantaṃ janānanu
RV_01.050.06.2{08} tvaṃ varuṇa paśyasi
RV_01.050.07.1{08} vi dyāmeṣi rajas pṛthvahā mimāno aktubhiḥ
RV_01.050.07.2{08} paśyañ janmāni sūrya
RV_01.050.08.1{08} sapta tvā harito rathe vahanti deva sūrya
RV_01.050.08.2{08} śociṣkeśaṃ vicakṣaṇa
RV_01.050.09.1{08} ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ
RV_01.050.09.2{08} tābhiryāti svayuktibhiḥ
RV_01.050.10.1{08} ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram
RV_01.050.10.2{08} devaṃ devatrā sūryamaganma jyotiruttamam
RV_01.050.11.1{08} udyannadya mitramaha ārohannuttarāṃ divam
RV_01.050.11.2{08} hṛdrogaṃ mamasūrya harimāṇaṃ ca nāśaya
RV_01.050.12.1{08} śukeṣu me harimāṇaṃ ropaṇākāsu dadhmasi
RV_01.050.12.2{08} atho hāridraveṣu me harimāṇaṃ ni dadhmasi
RV_01.050.13.1{08} udagādayamādityo viśvena sahasā saha
RV_01.050.13.2{08} dviṣantaṃ mahyaṃ randhayan mo aham dviṣate radham

RV_01.051.01.1{09} abhi tyaṃ meṣaṃ puruhūtam ṛgmiyamindraṃ gīrbhirmadatā vasvo arṇavam
RV_01.051.01.2{09} yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭhamabhi vipramarcata
RV_01.051.02.1{09} abhīmavanvan svabhiṣṭimūtayo 'ntarikṣaprāṃ taviṣībhirāvṛtam
RV_01.051.02.2{09} indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat
RV_01.051.03.1{09} tvaṃ gotramaṅgirobhyo 'vṛṇorapotātraye śatadureṣu gātuvit
RV_01.051.03.2{09} sasena cid vimadāyāvaho vasvājāvadriṃ vāvasānasyanartayan
RV_01.051.04.1{09} tvamapāmapidhānāvṛṇor apādhārayaḥ parvate dānumad vasu
RV_01.051.04.2{09} vṛtraṃ yadindra śavasāvadhīrahimādit sūryaṃ divyārohayo dṛśe
RV_01.051.05.1{09} tvaṃ māyābhirapa māyino 'dhamaḥ svadhābhirye adhi śuptāvajuhvata
RV_01.051.05.2{09} tvaṃ piprornṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣvāvitha
RV_01.051.06.1{10} tvaṃ kutsaṃ śuṣṇahatyeṣvāvithārandhayo 'tithigvāya śambaram
RV_01.051.06.2{10} mahāntaṃ cidarbudaṃ ni kramīḥ padā sanādeva dasyuhatyāya jajñiṣe
RV_01.051.07.1{10} tve viśvā taviṣī sadhryag ghitā tava rādhaḥ somapīthāya harṣate
RV_01.051.07.2{10} tava vajraścikite bāhvorhito vṛścā śatrorava viśvāni vṛṣṇyā
RV_01.051.08.1{10} vi jānīhyāryān ye ca dasyavo barhiṣmate randhayā śāsadavratān
RV_01.051.08.2{10} śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana
RV_01.051.09.1{10} anuvratāya randhayannapavratānābhūbhirindraḥ śnathayannanābhuvaḥ
RV_01.051.09.2{10} vṛddhasya cid vardhato dyāminakṣata stavāno vamro vi jaghāna sandihaḥ
RV_01.051.10.1{10} takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ
RV_01.051.10.2{10} ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇamavahannabhi śravaḥ
RV_01.051.11.1{11} mandiṣṭa yaduśane kāvye sacānindro vaṅkū vaṅkutarādhi tiṣṭhati
RV_01.051.11.2{11} ugro yayiṃ nirapaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ
RV_01.051.12.1{11} ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtāyeṣu mandase
RV_01.051.12.2{11} indra yathā sutasomeṣu cākano 'narvāṇaṃślokamā rohase divi
RV_01.051.13.1{11} adadā arbhāṃ mahate vacasyave kakṣīvate vṛcayāmindra sunvate
RV_01.051.13.2{11} menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā
RV_01.051.14.1{11} indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ
RV_01.051.14.2{11} aśvayurgavyū rathayurvasūyurindra id rāyaḥ kṣayati prayantā
RV_01.051.15.1{11} idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci
RV_01.051.15.2{11} asminnindra vṛjane sarvavīrāḥ smat sūribhistava śarman syāma

RV_01.052.01.1{12} tyaṃ su meṣaṃ mahayā svarvidaṃ śataṃ yasya subhvaḥ sākamīrate
RV_01.052.01.2{12} atyaṃ na vājaṃ havanasyadaṃ rathamendraṃ vavṛtyāmavase suvṛktibhiḥ
RV_01.052.02.1{12} sa parvato na dharuṇeṣvacyutaḥ sahasramūtistaviṣīṣu vāvṛdhe
RV_01.052.02.2{12} indro yad vṛtramavadhīn nadīvṛtamubjannarṇāṃsijarhṛṣāṇo andhasā
RV_01.052.03.1{12} sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ
RV_01.052.03.2{12} indraṃ tamahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprirandhasaḥ
RV_01.052.04.1{12} ā yaṃ pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ
RV_01.052.04.2{12} taṃ vṛtrahatye anu tasthurūtayaḥ śuṣmāindramavātā ahrutapsavaḥ
RV_01.052.05.1{12} abhi svavṛṣṭiṃ made asya yudhyato raghvīriva pravaṇe sasrurūtayaḥ
RV_01.052.05.2{12} indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīnriva tritaḥ
RV_01.052.06.1{13} parīṃ ghṛṇā carati titviṣe śavo 'po vṛtvī rajaso budhnamāśayat
RV_01.052.06.2{13} vṛtrasya yat pravaṇe durgṛbhiśvano nijaghantha hanvorindra tanyatum
RV_01.052.07.1{13} hradaṃ na hi tvā nyṛṣantyūrmayo brahmāṇīndra tava yāni vardhanā
RV_01.052.07.2{13} tvaṣṭā cit te yujyaṃ vāvṛdhe śavastatakṣa vajramabhibhūtyojasam
RV_01.052.08.1{13} jaghanvānu haribhiḥ sambhṛtakratavindra vṛtraṃ manuṣe gātuyannapaḥ
RV_01.052.08.2{13} ayachathā bāhvorvajramāyasamadhārayo divyā sūryaṃ dṛśe
RV_01.052.09.1{13} bṛhat svaścandramamavad yadukthyamakṛṇvata bhiyasā rohaṇaṃ divaḥ
RV_01.052.09.2{13} yan mānuṣapradhanā indramūtayaḥ svarnṛṣāco maruto 'madannanu
RV_01.052.10.1{13} dyauścidasyāmavānaheḥ svanādayoyavīd bhiyasā vajra indra te
RV_01.052.10.2{13} vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinacchiraḥ
RV_01.052.11.1{14} yadin nvindra pṛthivī daśabhujirahāni viśvā tatanantakṛṣṭayaḥ
RV_01.052.11.2{14} atrāha te maghavan viśrutaṃ saho dyāmanu śavasā barhaṇā bhuvat
RV_01.052.12.1{14} tvamasya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ
RV_01.052.12.2{14} cakṛṣe bhūmiṃ pratimānamojaso 'paḥ svaḥ paribhūreṣyā divam
RV_01.052.13.1{14} tvaṃ bhuvaḥ pratimānaṃ pṛthivyā ṛṣvavīrasya bṛhataḥ patirbhūḥ
RV_01.052.13.2{14} viśvamāprā antarikṣaṃ mahitvā satyamaddhā nakiranyastvāvān
RV_01.052.14.1{14} na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antamānaśuḥ
RV_01.052.14.2{14} nota svavṛṣṭiṃ made asya yudhyata eko anyaccakṛṣe viśvamānuṣak
RV_01.052.15.1{14} ārcannatra marutaḥ sasminnājau viśve devāso amadannanutvā
RV_01.052.15.2{14} vṛtrasya yad bhṛṣṭimatā vadhena ni tvamindra pratyānaṃ jaghantha

RV_01.053.01.1{15} nyū ṣu vācaṃ pra mahe bharāmahe gira indrāya sadane vivasvataḥ
RV_01.053.01.2{15} nū cid dhi ratnaṃ sasatāmivāvidan na duṣṭutirdraviṇodeṣu śasyate
RV_01.053.02.1{15} duro aśvasya dura indra gorasi duro yavasya vasuna inas patiḥ
RV_01.053.02.2{15} śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyastamidaṃ gṛṇīmasi
RV_01.053.03.1{15} śacīva indra purukṛd dyumattama tavedidamabhitaścekite vasu
RV_01.053.03.2{15} ataḥ saṃgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmamūnayīḥ
RV_01.053.04.1{15} ebhirdyubhiḥ sumanā ebhirindubhirnirundhāno amatiṃ gobhiraśvinā
RV_01.053.04.2{15} indreṇa dasyuṃ darayanta indubhiryutadveṣasaḥsamiṣā rabhemahi
RV_01.053.05.1{15} samindra rāyā samiṣā rabhemahi saṃ vājebhiḥ puruścandrairabhidyubhiḥ
RV_01.053.05.2{15} saṃ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi
RV_01.053.06.1{16} te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate
RV_01.053.06.2{16} yat kārave daśa vṛtrāṇyaprati barhiṣmate ni sahasrāṇi barhayaḥ
RV_01.053.07.1{16} yudhā yudhamupa ghedeṣi dhṛṣṇuyā purā puraṃ samidaṃ haṃsyojasā
RV_01.053.07.2{16} namyā yadindra sakhyā parāvati nibarhayo namuciṃ nāma māyinam
RV_01.053.08.1{16} tvaṃ karañjamuta parṇayaṃ vadhīstejiṣṭhayātithigvasyavartanī
RV_01.053.08.2{16} tvaṃ śatā vaṅgṛdasyābhinat puro 'nānudaḥ pariṣūtā ṛjiśvanā
RV_01.053.09.1{16} tvametāñ janarājño dvirdaśābandhunā suśravasopajagmuṣaḥ
RV_01.053.09.2{16} ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak
RV_01.053.10.1{16} tvamāvitha suśravasaṃ tavotibhistava trāmabhirindra tūrvayāṇam
RV_01.053.10.2{16} tvamasmai kutsamatithigvamāyuṃ mahe rājñe yūne arandhanāyaḥ
RV_01.053.11.1{16} ya udṛcīndra devagopāḥ sakhāyaste śivatamā asāma
RV_01.053.11.2{16} tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ

RV_01.054.01.1{17} mā no asmin maghavan pṛtsvaṃhasi nahi te antaḥ śavasaḥ parīṇaśe
RV_01.054.01.2{17} akrandayo nadyo roruvad vanā kathā na kṣoṇīrbhiyasā samārata
RV_01.054.02.1{17} arcā śakrāya śākine śacīvate śṛṇvantamindraṃ mahayannabhi ṣṭuhi
RV_01.054.02.2{17} yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate
RV_01.054.03.1{17} arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ
RV_01.054.03.2{17} bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ
RV_01.054.04.1{17} tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaraṃ bhinat
RV_01.054.04.2{17} yan māyino vrandino mandinā dhṛṣacchitāṃ gabhastimaśaniṃ pṛtanyasi
RV_01.054.05.1{17} ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandinororuvad vanā
RV_01.054.05.2{17} prācīnena manasā barhaṇāvatā yadadyā cit kṛṇavaḥ kastvā pari
RV_01.054.06.1{18} tvamāvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃśatakrato
RV_01.054.06.2{18} tvaṃ rathametaśaṃ kṛtvye dhane tvaṃ puro navatiṃ dambhayo nava
RV_01.054.07.1{18} sa ghā rājā satpatiḥ śūśuvajjano rātahavyaḥ prati yaḥ śāsaminvati
RV_01.054.07.2{18} ukthā vā yo abhigṛṇāti rādhasā dānurasmā uparā pinvate divaḥ
RV_01.054.08.1{18} asamaṃ kṣatramasamā manīṣā pra somapā apasā santu neme
RV_01.054.08.2{18} ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca
RV_01.054.09.1{18} tubhyedete bahulā adridugdhāścamūṣadaścamasā indrapānāḥ
RV_01.054.09.2{18} vyaśnuhi tarpayā kāmameṣāmathā mano vasudeyāya kṛṣva
RV_01.054.10.1{18} apāmatiṣṭhad dharuṇahvaraṃ tamo 'ntarvṛtrasya jaṭhareṣuparvataḥ
RV_01.054.10.2{18} abhīmindro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate
RV_01.054.11.1{18} sa śevṛdhamadhi dhā dyumnamasme mahi kṣatraṃ janāṣāḷindra tavyam
RV_01.054.11.2{18} rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ

RV_01.055.01.1{19} divaścidasya varimā vi papratha indraṃ na mahnā pṛthivīcana prati
RV_01.055.01.2{19} bhīmastuviṣmāñcarṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsagaḥ
RV_01.055.02.1{19} so arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ
RV_01.055.02.2{19} indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate
RV_01.055.03.1{19} tvaṃ tamindra parvataṃ na bhojase maho nṛmṇasya dharmaṇāmirajyasi
RV_01.055.03.2{19} pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ
RV_01.055.04.1{19} sa id vane namasyubhirvacasyate cāru janeṣu prabruvāṇa indriyam
RV_01.055.04.2{19} vṛṣā chandurbhavati haryato vṛṣā kṣemeṇa dhenāmmaghavā yadinvati
RV_01.055.05.1{19} sa in mahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ
RV_01.055.05.2{19} adhā cana śrad dadhati tviṣīmata indrāya vajraṃ nighanighnate vadham
RV_01.055.06.1{20} sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasāvināśayan
RV_01.055.06.2{20} jyotīṃṣi kṛṇvannavṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat
RV_01.055.07.1{20} dānāya manaḥ somapāvannastu te 'rvāñcā harī vandanaśrudā kṛdhi
RV_01.055.07.2{20} yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketāā dabhnuvanti bhūrṇayaḥ
RV_01.055.08.1{20} aprakṣitaṃ vasu bibharṣi hastayoraṣāḷhaṃ sahastanvi śruto dadhe
RV_01.055.08.2{20} āvṛtāso 'vatāso na kartṛbhistanūṣu te kratavaindra bhūrayaḥ

RV_01.056.01.1{21} eṣa pra pūrvīrava tasya camriṣo 'tyo na yoṣāmudayaṃsta bhurvaṇiḥ
RV_01.056.01.2{21} dakṣaṃ mahe pāyayate hiraṇyayaṃ rathamāvṛtyā hariyogam ṛbhvasam
RV_01.056.02.1{21} taṃ gūrtayo nemanniṣaḥ parīṇasaḥ samudraṃ na saṃcaraṇe saniṣyavaḥ
RV_01.056.02.2{21} patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā
RV_01.056.03.1{21} sa turvaṇirmahānareṇu pauṃsye girerbhṛṣṭirna bhrājate tujā śavaḥ
RV_01.056.03.2{21} yena śuṣṇaṃ māyinamāyaso made dudhraābhūṣu rāmayan ni dāmani
RV_01.056.04.1{21} devī yadi taviṣī tvāvṛdhotaya indraṃ siṣaktyuṣasaṃ na sūryaḥ
RV_01.056.04.2{21} yo dhṛṣṇunā śavasā bādhate tama iyarti reṇuṃ bṛhadarhariṣvaṇiḥ
RV_01.056.05.1{21} vi yat tiro dharuṇamacyutaṃ rajo 'tiṣṭhipo diva ātāsubarhaṇā
RV_01.056.05.2{21} svarmīḷhe yan mada indra harṣyāhan vṛtraṃ nirapāmaubjo arṇavam
RV_01.056.06.1{21} tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ
RV_01.056.06.2{21} tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ

RV_01.057.01.1{22} pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matiṃ bhare
RV_01.057.01.2{22} apāmiva pravaṇe yasya durdharaṃ rādho viśvāyuśavase apāvṛtam
RV_01.057.02.1{22} adha te viśvamanu hāsadiṣṭaya āpo nimneva savanā haviṣmataḥ
RV_01.057.02.2{22} yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ
RV_01.057.03.1{22} asmai bhīmāya namasā samadhvara uṣo na śubhra ā bharāpanīyase
RV_01.057.03.2{22} yasya dhāma śravase nāmendriyaṃ jyotirakāriharito nāyase
RV_01.057.04.1{22} ime ta indra te vayaṃ puruṣṭuta ye tvārabhya carāmasi prabhūvaso
RV_01.057.04.2{22} nahi tvadanyo girvaṇo giraḥ saghat kṣoṇīriva prati no harya tad vacaḥ
RV_01.057.05.1{22} bhūri ta indra vīryaṃ tava smasyasya stoturmaghavan kāmamā pṛṇa
RV_01.057.05.2{22} anu te dyaurbṛhatī vīryaṃ mama iyaṃ ca te pṛthivī nema ojase
RV_01.057.06.1{22} tvaṃ tamindra parvataṃ mahāmuruṃ vajreṇa vajrin parvaśaścakartitha
RV_01.057.06.2{22} avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ

RV_01.058.01.1{23} nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ
RV_01.058.01.2{23} vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātāhaviṣā vivāsati
RV_01.058.02.1{23} ā svamadma yuvamāno ajarastṛṣvaviṣyannataseṣu tiṣṭhati
RV_01.058.02.2{23} atyo na pṛṣṭhaṃ pruṣitasya rocate divo na sānu stanayannacikradat
RV_01.058.03.1{23} krāṇā rudrebhirvasubhiḥ purohito hotā niṣatto rayiṣāḷamartyaḥ
RV_01.058.03.2{23} ratho na vikṣv ṛñjasāna āyuṣu vyānuṣag vāryā deva ṛṇvati
RV_01.058.04.1{23} vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ
RV_01.058.04.2{23} tṛṣu yadagne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara
RV_01.058.05.1{23} tapurjambho vana ā vātacodito yūthe na sāhvānava vāti vaṃsagaḥ
RV_01.058.05.2{23} abhivrajannakṣitaṃ pājasā rajaḥ sthātuścarathaṃ bhayate patatriṇaḥ
RV_01.058.06.1{24} dadhuṣ ṭvā bhṛgavo mānuṣeṣvā rayiṃ na cāruṃ suhavaṃ janebhyaḥ
RV_01.058.06.2{24} hotāramagne atithiṃ vareṇyaṃ mitraṃ na śevaṃ divyāya janmane
RV_01.058.07.1{24} hotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu
RV_01.058.07.2{24} agniṃ viśveṣāmaratiṃ vasūnāṃ saparyāmi prayasā yāmi ratnam
RV_01.058.08.1{24} achidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yacha
RV_01.058.08.2{24} agne gṛṇantamaṃhasa uruṣyorjo napāt pūrbhirāyasībhiḥ
RV_01.058.09.1{24} bhavā varūthaṃ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥśarma
RV_01.058.09.2{24} uruṣyāgne aṃhaso gṛṇantaṃ prātarmakṣū dhiyāvasurjagamyāt

RV_01.059.01.1{25} vayā idagne agnayaste anye tve viśve amṛtā mādayante
RV_01.059.01.2{25} vaiśvānara nābhirasi kṣitīnāṃ sthūṇeva janānupamid yayantha
RV_01.059.02.1{25} mūrdhā divo nābhiragniḥ pṛthivyā athābhavadaratī rodasyoḥ
RV_01.059.02.2{25} taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotiridāryāya
RV_01.059.03.1{25} ā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni
RV_01.059.03.2{25} yā parvateṣvoṣadhīṣvapsu yā mānuṣeṣvasi tasya rājā
RV_01.059.04.1{25} bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ
RV_01.059.04.2{25} svarvate satyaśuṣmāya pūrvīrvaiśvānarāya nṛtamāya yahvīḥ
RV_01.059.05.1{25} divaścit te bṛhato jātavedo vaiśvānara pra ririce mahitvam
RV_01.059.05.2{25} rājā kṛṣṭīnāmasi mānuṣīṇāṃ yudhā devebhyo varivaścakartha
RV_01.059.06.1{25} pra nū mahitvaṃ vṛṣabhasya vocaṃ yaṃ pūravo vṛtrahaṇaṃ sacante
RV_01.059.06.2{25} vaiśvānaro dasyumagnirjaghanvānadhūnot kāṣṭhā ava śambaraṃ bhet
RV_01.059.07.1{25} vaiśvānaro mahimnā viśvakṛṣṭirbharadvājeṣu yajato vibhāvā
RV_01.059.07.2{25} śātavaneye śatinībhiragniḥ puruṇīthe jarate sūnṛtāvān

RV_01.060.01.1{26} vahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham
RV_01.060.01.2{26} dvijanmānaṃ rayimiva praśastaṃ rātiṃ bharad bhṛgavemātariśvā
RV_01.060.02.1{26} asya śāsurubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ
RV_01.060.02.2{26} divaścit pūrvo nyasādi hotāpṛchyo viśpatirvikṣuvedhāḥ
RV_01.060.03.1{26} taṃ navyasī hṛda ā jāyamānamasmat sukīrtirmadhujihvamaśyāḥ
RV_01.060.03.2{26} yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta
RV_01.060.04.1{26} uśik pāvako vasurmānuṣeṣu vareṇyo hotādhāyi vikṣu
RV_01.060.04.2{26} damūnā gṛhapatirdama ā agnirbhuvad rayipatī rayīṇām
RV_01.060.05.1{26} taṃ tvā vayaṃ patimagne rayīṇāṃ pra śaṃsāmo matibhirgotamāsaḥ
RV_01.060.05.2{26} āśuṃ na vājambharaṃ marjayantaḥ prātarmakṣū dhiyāvasurjagamyāt

RV_01.061.01.1{27} asmā idu pra tavase turāya prayo na harmi stomaṃ māhināya
RV_01.061.01.2{27} ṛcīṣamāyādhrigava ohamindrāya brahmāṇi rātatamā
RV_01.061.02.1{27} asmā idu praya iva pra yaṃsi bharāmyāṅgūṣaṃ bādhe suvṛkti
RV_01.061.02.2{27} indrāya hṛdā manasā manīṣā pratnāya patye dhiyomarjayanta
RV_01.061.03.1{27} asmā idu tyamupamaṃ svarṣāṃ bharāmyāṅgūṣamāsyena
RV_01.061.03.2{27} maṃhiṣṭhamachoktibhirmatīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai
RV_01.061.04.1{27} asmā idu stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya
RV_01.061.04.2{27} giraśca girvāhase suvṛktīndrāya viśvaminvaṃ medhirāya
RV_01.061.05.1{27} asmā idu saptimiva śravasyendrāyārkaṃ juhvā samañje
RV_01.061.05.2{27} vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam
RV_01.061.06.1{28} asmā idu tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya
RV_01.061.06.2{28} vṛtrasya cid vidad yena marma tujannīśānastujatā kiyedhāḥ
RV_01.061.07.1{28} asyedu mātuḥ savaneṣu sadyo mahaḥ pituṃ papivāñcārvannā
RV_01.061.07.2{28} muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhantiro adrimastā
RV_01.061.08.1{28} asmā idu gnāścid devapatnīrindrāyārkamahihatya ūvuḥ
RV_01.061.08.2{28} pari dyāvāpṛthivī jabhra urvī nāsya te mahimānaṃ pariṣṭaḥ
RV_01.061.09.1{28} asyedeva pra ririce mahitvaṃ divas pṛthivyāḥ paryantarikṣāt
RV_01.061.09.2{28} svarāḷ indro dama ā viśvagūrtaḥ svariramatro vavakṣe raṇāya
RV_01.061.10.1{28} asyedeva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtramindraḥ
RV_01.061.10.2{28} gā na vrāṇā avanīramuñcadabhi śravo dāvane sacetāḥ
RV_01.061.11.1{29} asyedu tveṣasā ranta sindhavaḥ pari yad vajreṇa sīmayachat
RV_01.061.11.2{29} īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ
RV_01.061.12.1{29} asmā idu pra bharā tūtujāno vṛtrāya vajramīśānaḥ kiyedhāḥ
RV_01.061.12.2{29} gorna parva vi radā tiraśceṣyannarṇāṃsyapāṃ caradhyai
RV_01.061.13.1{29} asyedu pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ
RV_01.061.13.2{29} yudhe yadiṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn
RV_01.061.14.1{29} asyedu bhiyā girayaśca dṛḷhā dyāvā ca bhūmā januṣastujete
RV_01.061.14.2{29} upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ
RV_01.061.15.1{29} asmā idu tyadanu dāyyeṣāmeko yad vavne bhūrerīśānaḥ
RV_01.061.15.2{29} praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvimāvadindraḥ
RV_01.061.16.1{29} evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran
RV_01.061.16.2{29} aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt

RV_01.062.01.1{01} pra manmahe śavasānāya śūṣamāṅgūṣaṃ girvaṇase aṅgirasvat
RV_01.062.01.2{01} suvṛktibhiḥ stuvata ṛgmiyāyārcāmārkaṃ nare viśrutāya
RV_01.062.02.1{01} pra vo mahe mahi namo bharadhvamāṅgūṣyaṃ śavasānāya sāma
RV_01.062.02.2{01} yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan
RV_01.062.03.1{01} indrasyāṅgirasāṃ ceṣṭau vidat saramā tanayāya dhāsim
RV_01.062.03.2{01} bṛhaspatirbhinadadriṃ vidad gāḥ samusriyābhirvāvaśanta naraḥ
RV_01.062.04.1{01} sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navagvaiḥ
RV_01.062.04.2{01} saraṇyubhiḥ phaligamindra śakra valaṃ raveṇadarayo daśagvaiḥ
RV_01.062.05.1{01} gṛṇāno aṅgirobhirdasma vi varuṣasā sūryeṇa gobhirandhaḥ
RV_01.062.05.2{01} vi bhūmyā aprathaya indra sānu divo raja uparamastabhāyaḥ
RV_01.062.06.1{02} tadu prayakṣatamamasya karma dasmasya cārutamamasti daṃsaḥ
RV_01.062.06.2{02} upahvare yaduparā apinvan madhvarṇaso nadyaścatasraḥ
RV_01.062.07.1{02} dvitā vi vavre sanajā sanīḷe ayāsya stavamānebhirarkaiḥ
RV_01.062.07.2{02} bhago na mene parame vyomannadhārayad rodasī sudaṃsāḥ
RV_01.062.08.1{02} sanād divaṃ pari bhūmā virūpe punarbhuvā yuvatī svebhirevaiḥ
RV_01.062.08.2{02} kṛṣṇebhiraktoṣā ruśadbhirvapurbhirā carato anyānyā
RV_01.062.09.1{02} sanemi sakhyaṃ svapasyamānaḥ sūnurdādhāra śavasā sudaṃsāḥ
RV_01.062.09.2{02} āmāsu cid dadhiṣe pakvamantaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu
RV_01.062.10.1{02} sanāt sanīlā avanīravātā vratā rakṣante amṛtāḥ sahobhiḥ
RV_01.062.10.2{02} purū sahasrā janayo na patnīrduvasyanti svasāro ahrayāṇam
RV_01.062.11.1{03} sanāyuvo namasā navyo arkairvasūyavo matayo dasma dadruḥ
RV_01.062.11.2{03} patiṃ na patnīruśatīruśantaṃ spṛśanti tvā śavasāvanmanīṣāḥ
RV_01.062.12.1{03} sanādeva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma
RV_01.062.12.2{03} dyumānasi kratumānindra dhīraḥ śikṣā śacīvastava naḥ śacībhiḥ
RV_01.062.13.1{03} sanāyate gotama indra navyamatakṣad brahma hariyojanāya
RV_01.062.13.2{03} sunīthāya naḥ śavasāna nodhāḥ prātar makṣū dhiyāvasur jagamyāt

RV_01.063.01.1{04} tvaṃ mahānindra yo ha śuṣmairdyāvā jajñānaḥ pṛthivīame dhāḥ
RV_01.063.01.2{04} yad dha te viśvā girayaścidabhvā bhiyā dṛḷhāsaḥ kiraṇā naijan
RV_01.063.02.1{04} ā yad dharī indra vivratā verā te vajraṃ jaritā bāhvordhāt
RV_01.063.02.2{04} yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ
RV_01.063.03.1{04} tvaṃ satya indra dhṛṣṇuretān tvam ṛbhukṣā naryastvaṃṣāṭ
RV_01.063.03.2{04} tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāyadyumate sacāhan
RV_01.063.04.1{04} tvaṃ ha tyadindra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmannubhnāḥ
RV_01.063.04.2{04} yad dha śūra vṛṣamaṇaḥ parācairvi dasyūnryonāvakṛto vṛthāṣāṭ
RV_01.063.05.1{04} tvaṃ ha tyadindrāriṣaṇyan dṛḷhasya cin martānāmajuṣṭau
RV_01.063.05.2{04} vyasmadā kāṣṭhā arvate varghaneva vajriñchnathihyamitrān
RV_01.063.06.1{05} tvāṃ ha tyadindrārṇasātau svarmīḷhe nara ājā havante
RV_01.063.06.2{05} tava svadhāva iyamā samarya ūtirvājeṣvatasāyyā bhūt
RV_01.063.07.1{05} tvaṃ ha tyadindra sapta yudhyan puro vajrin purukutsāya dardaḥ
RV_01.063.07.2{05} barhirna yat sudāse vṛthā vargaṃho rājan varivaḥ pūrave kaḥ
RV_01.063.08.1{05} tvaṃ tyāṃ na indra deva citrāmiṣamāpo na pīpayaḥ parijman
RV_01.063.08.2{05} yayā śūra pratyasmabhyaṃ yaṃsi tmanamūrjaṃ na viśvadha kṣaradhyai
RV_01.063.09.1{05} akāri ta indra gotamebhirbrahmāṇyoktā namasā haribhyām
RV_01.063.09.2{05} supeśasaṃ vājamā bharā naḥ prātar makṣū dhiyāvasur jagamyāt

RV_01.064.01.1{06} vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktiṃ pra bharā marudbhyaḥ
RV_01.064.01.2{06} apo na dhīro manasā suhastyo giraḥ samañje vidatheṣvābhuvaḥ
RV_01.064.02.1{06} te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ
RV_01.064.02.2{06} pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsinoghoravarpasaḥ
RV_01.064.03.1{06} yuvāno rudrā ajarā abhogghano vavakṣuradhrigāvaḥ parvatā iva
RV_01.064.03.2{06} dṛḷhā cid viśvā bhuvanāni pārthivā pra cyāvayantidivyāni majmanā
RV_01.064.04.1{06} citrairañjibhirvapuṣe vyañjate vakṣassu rukmānadhi yetire śubhe
RV_01.064.04.2{06} aṃseṣveṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ
RV_01.064.05.1{06} īśānakṛto dhunayo riśādaso vātān vidyutastaviṣībhirakrata
RV_01.064.05.2{06} duhantyūdhardivyāni dhūtayo bhūmiṃ pinvanti payasāparijrayaḥ
RV_01.064.06.1{07} pinvantyapo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣvābhuvaḥ
RV_01.064.06.2{07} atyaṃ na mihe vi nayanti vājinamutsaṃ duhanti stanayantamakṣitam
RV_01.064.07.1{07} mahiṣāso māyinaścitrabhānavo girayo na svatavaso raghuṣyadaḥ
RV_01.064.07.2{07} mṛgā iva hastinaḥ khādathā vanā yadāruṇīṣu taviṣīrayugdhvam
RV_01.064.08.1{07} siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ
RV_01.064.08.2{07} kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ samit sabādhaḥ śavasāhimanyavaḥ
RV_01.064.09.1{07} rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ
RV_01.064.09.2{07} ā vandhureṣvamatirna darśatā vidyun na tasthau maruto ratheṣu vaḥ
RV_01.064.10.1{07} viśvavedaso rayibhiḥ samokasaḥ sammiślāsastaviṣībhirvirapśinaḥ
RV_01.064.10.2{07} astāra iṣuṃ dadhire gabhastyoranantaśuṣmā vṛṣakhādayo naraḥ
RV_01.064.11.1{08} hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān
RV_01.064.11.2{08} makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ
RV_01.064.12.1{08} ghṛṣuṃ pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā gṛṇīmasi
RV_01.064.12.2{08} rajasturaṃ tavasaṃ mārutaṃ gaṇam ṛjīṣiṇaṃvṛṣaṇaṃ saścata śriye
RV_01.064.13.1{08} pra nū sa martaḥ śavasā janānati tasthau va ūtī maruto yamāvata
RV_01.064.13.2{08} arvadbhirvajaṃ bharate dhanā nṛbhirāpṛchyaṃkratumā kṣeti puṣyati
RV_01.064.14.1{08} carkṛtyaṃ marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmaṃ maghavatsu dhattana
RV_01.064.14.2{08} dhanaspṛtamukthyaṃ viśvacarṣaṇiṃ tokaṃ puṣyema tanayaṃ śataṃ himaḥ
RV_01.064.15.1{08} nū ṣṭhiraṃ maruto vīravantam ṛtīṣāhaṃ rayimasmāsu dhatta
RV_01.064.15.2{08} sahasriṇaṃ śatinaṃ śūśuvāṃsaṃ prātar makṣū dhiyāvasur jagamyāt

RV_01.065.01.1{09} paśvā na tāyuṃ guhā catantaṃ namo yujānaṃ namo vahantam
RV_01.065.01.2{09} sajoṣā dhīrāḥ padairanu gmannupa tvā sīdan viśveyajatrāḥ
RV_01.065.02.1{09} ṛtasya devā anu vratā gurbhuvat pariṣṭirdyaurna bhūma
RV_01.065.02.2{09} vardhantīmāpaḥ panvā suśiśvim ṛtasya yonā garbhe sujātam
RV_01.065.03.1{09} puṣṭirna raṇvā kṣitirna pṛthivī girirna bhujma kṣodo na śambhu
RV_01.065.03.2{09} atyo nājman sargaprataktaḥ sindhurna kṣodaḥ ka īṃ varāte
RV_01.065.04.1{09} jāmiḥ sindhūnāṃ bhrāteva svasrāmibhyān na rājā vanānyatti
RV_01.065.04.2{09} yad vātajūto vanā vyasthādagnirha dāti romā pṛthivyāḥ
RV_01.065.05.1{09} śvasityapsu haṃso na sīdan kratvā cetiṣṭho viśāmuṣarbhut
RV_01.065.05.2{09} somo na vedhā ṛtaprajātaḥ paśurna śiśvā vibhurdūrebhāḥ

RV_01.066.01.1{10} rayirna citrā sūro na sandṛgāyurna prāṇo nityo nasūnuḥ
RV_01.066.01.2{10} takvā na bhūrṇirvanā siṣakti payo na dhenuḥ śucirvibhāvā
RV_01.066.02.1{10} dādhāra kṣemamoko na raṇvo yavo na pakvo jetā janānām
RV_01.066.02.2{10} ṛṣirna stubhvā vikṣu praśasto vājī na prīto vayodadhati
RV_01.066.03.1{10} durokaśociḥ kraturna nityo jāyeva yonāvaraṃ viśvasmai
RV_01.066.03.2{10} citro yadabhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu
RV_01.066.04.1{10} seneva sṛṣṭāmaṃ dadhātyasturna didyut tveṣapratīkā
RV_01.066.04.2{10} yamo ha jāto yamo janitvaṃ jāraḥ kanīnāṃ patirjanīnām
RV_01.066.05.1{10} taṃ vaścarāthā vayaṃ vasatyāstaṃ na gāvo nakṣanta iddham
RV_01.066.05.2{10} sindhurna kṣodaḥ pra nīcīrainon navanta gāvaḥ svardṛśīke

RV_01.067.01.1{11} vaneṣu jāyurmarteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam
RV_01.067.01.2{11} kṣemo na sādhuḥ kraturna bhadro bhuvat svādhirhotā havyavāṭ
RV_01.067.02.1{11} haste dadhāno nṛmṇā viśvānyame devān dhād guhā niṣīdan
RV_01.067.02.2{11} vidantīmatra naro dhiyandhā hṛdā yat taṣṭān mantrānaśaṃsan
RV_01.067.03.1{11} ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyāṃ mantrebhiḥ satyaiḥ
RV_01.067.03.2{11} priyā padāni paśvo ni pāhi viśvāyuragne guhā guhaṃ gāḥ
RV_01.067.04.1{11} ya īṃ ciketa guhā bhavantamā yaḥ sasāda dhārām ṛtasya
RV_01.067.04.2{11} vi ye cṛtanty ṛtā sapanta ādid vasūni pra vavācāsmai
RV_01.067.05.1{11} vi yo vīrutsu rodhan mahitvota prajā uta prasūṣvantaḥ
RV_01.067.05.2{11} cittirapāṃ dame viśvāyuḥ sadmeva dhīrāḥ sammāya cakruḥ

RV_01.068.01.1{12} śrīṇannupa sthād divaṃ bhuraṇyu sthātuścarathamaktūnvyūrṇot
RV_01.068.01.2{12} pari yadeṣāmeko viśveṣāṃ bhuvad devo devānāṃ mahitvā
RV_01.068.02.1{12} ādit te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ
RV_01.068.02.2{12} bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtamevaiḥ
RV_01.068.03.1{12} ṛtasya preṣā ṛtasya dhītirviśvāyurviśve apāṃsi cakruḥ
RV_01.068.03.2{12} yastubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvānrayiṃ dayasva
RV_01.068.04.1{12} hotā niṣatto manorapatye sa cin nvāsāṃ patī rayīṇām
RV_01.068.04.2{12} ichanta reto mithastanūṣu saṃ jānata svairdakṣairamūrāḥ
RV_01.068.05.1{12} piturna putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ
RV_01.068.05.2{12} vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṃ stṛbhirdamūnāḥ

RV_01.069.01.1{13} śukraḥ śuśukvānuṣo na jāraḥ paprā samīcī divo najyotiḥ
RV_01.069.01.2{13} pari prajātaḥ kratvā babhūtha bhuvo devānāṃ pitā putraḥ san
RV_01.069.02.1{13} vedhā adṛpto agnirvijānannūdharna gonāṃ svādmā pitūnām
RV_01.069.02.2{13} jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe
RV_01.069.03.1{13} putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt
RV_01.069.03.2{13} viśo yadahve nṛbhiḥ sanīḷā agnirdevatvā viśvānyaśyāḥ
RV_01.069.04.1{13} nakiṣ ṭa etā vratā minanti nṛbhyo yadebhyaḥ śruṣṭiṃ cakartha
RV_01.069.04.2{13} tat tu te daṃso yadahan samānairnṛbhiryad yukto vive rapāṃsi
RV_01.069.05.1{13} uṣo na jāro vibhāvosraḥ saṃjñātarūpaściketadasmai
RV_01.069.05.2{13} tmanā vahanto duro vy ṛṇvan navanta viśve svardṛśīke

RV_01.070.01.1{14} vanema pūrvīraryo manīṣā agniḥ suśoko viśvānyaśyāḥ
RV_01.070.01.2{14} ā daivyāni vratā cikitvānā mānuṣasya janasya janma
RV_01.070.02.1{14} garbho yo apāṃ garbho vanānāṃ garbhaśca sthātāṃ garbhaścarathām
RV_01.070.02.2{14} adrau cidasmā antarduroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ
RV_01.070.03.1{14} sa hi kṣapāvānagnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ
RV_01.070.03.2{14} etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃśca vidvān
RV_01.070.04.1{14} vardhān yaṃ pūrvīḥ kṣapo virūpā sthātuśca ratham ṛtapravītam
RV_01.070.04.2{14} arādhi hotā svarniṣattaḥ kṛṇvan viśvānyapāṃsi satyā
RV_01.070.05.1{14} goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svarṇaḥ
RV_01.070.05.2{14} vi tvā naraḥ purutrā saparyan piturna jivrervi vedobharanta
RV_01.070.06.1{14} sādhurna gṛdhnurasteva śūro yāteva bhīmastveṣaḥ samatsu
RV_01.071.01.1{15} upa pra jinvannuśatīruśantaṃ patiṃ na nityaṃ janayaḥ sanīḷāḥ
RV_01.071.01.2{15} svasāraḥ śyāvīmaruṣīmajuṣrañcitramuchantīmuṣasaṃ na gāvaḥ
RV_01.071.02.1{15} vīḷu cid dṛḷhā pitaro na ukthairadriṃ rujannaṅgiraso raveṇa
RV_01.071.02.2{15} cakrurdivo bṛhato gātumasme ahaḥ svarvividuḥ ketumusrāḥ
RV_01.071.03.1{15} dadhannṛtaṃ dhanayannasya dhītimādidaryo didhiṣvo vibhṛtrāḥ
RV_01.071.03.2{15} atṛṣyantīrapaso yantyachā devāñ janma prayasā vardhayantīḥ
RV_01.071.04.1{15} mathīd yadīṃ vibhṛto mātariśvā gṛhe-gṛhe śyeto jenyo bhūt
RV_01.071.04.2{15} ādīṃ rājñe na sahīyase sacā sannā dūtyaṃ bhṛgavāṇo vivāya
RV_01.071.05.1{15} mahe yat pitra īṃ rasaṃ dive karava tsarat pṛśanyaścikitvān
RV_01.071.05.2{15} sṛjadastā dhṛṣatā didyumasmai svāyāṃ devo duhitari tviṣiṃ dhāt
RV_01.071.06.1{16} sva ā yastubhyaṃ dama ā vibhāti namo vā dāśāduśato anu dyūn
RV_01.071.06.2{16} vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi
RV_01.071.07.1{16} agniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ
RV_01.071.07.2{16} na jāmibhirvi cikite vayo no vidā deveṣu pramatiṃ cikitvān
RV_01.071.08.1{16} ā yadiṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaurabhīke
RV_01.071.08.2{16} agniḥ śardhamanavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayacca
RV_01.071.09.1{16} mano na yo 'dhvanaḥ sadya etyekaḥ satrā sūro vasva īśe
RV_01.071.09.2{16} rājānā mitrāvaruṇā supāṇī goṣu priyamamṛtaṃ rakṣamāṇā
RV_01.071.10.1{16} mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san
RV_01.071.10.2{16} nabho na rūpaṃ jarimā mināti purā tasyā abhiśasteradhīhi

RV_01.072.01.1{17} ni kāvyā vedhasaḥ śaśvatas karhaste dadhāno naryā purūṇi
RV_01.072.01.2{17} agnirbhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā
RV_01.072.02.1{17} asme vatsaṃ pari ṣantaṃ na vindannichanto viśve amṛtā amūrāḥ
RV_01.072.02.2{17} śramayuvaḥ padavyo dhiyandhāstasthuḥ pade paramecārvagneḥ
RV_01.072.03.1{17} tisro yadagne śaradastvāmicchuciṃ ghṛtena śucayaḥ saparyān
RV_01.072.03.2{17} nāmāni cid dadhire yajñiyānyasūdayanta tanvaḥ sujātāḥ
RV_01.072.04.1{17} ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ
RV_01.072.04.2{17} vidan marto nemadhitā cikitvānagniṃ pade parame tasthivāṃsam
RV_01.072.05.1{17} saṃjānānā upa sīdannabhijñu patnīvanto namasyaṃ namasyan
RV_01.072.05.2{17} ririkvāṃsastanvaḥ kṛṇvata svāḥ sakhā sakhyurnimiṣirakṣamāṇāḥ
RV_01.072.06.1{18} triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ
RV_01.072.06.2{18} tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñca sthātṝñcarathaṃ ca pāhi
RV_01.072.07.1{18} vidvānagne vayunāni kṣitīnāṃ vyānuṣak churudho jīvasedhāḥ
RV_01.072.07.2{18} antarvidvānadhvano devayānānatandro dūto abhavo havirvāṭ
RV_01.072.08.1{18} svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan
RV_01.072.08.2{18} vidad gavyaṃ saramā dṛḷhamūrvaṃ yenā nu kaṃ mānuṣībhojate viṭ
RV_01.072.09.1{18} ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum
RV_01.072.09.2{18} mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrairaditirdhāyase veḥ
RV_01.072.10.1{18} adhi sriyaṃ ni dadhuścārumasmin divo yadakṣī amṛtā akṛṇvan
RV_01.072.10.2{18} adha kṣaranti sindhavo na sṛṣṭāḥ pra nī cīragnearuṣīrajānan

RV_01.073.01.1{19} rayirna yaḥ pitṛvitto vayodhāḥ supraṇītiścikituṣo naśāsuḥ
RV_01.073.01.2{19} syonāśīratithirna prīṇāno hoteva sadma vidhato vi tārīt
RV_01.073.02.1{19} devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā
RV_01.073.02.2{19} purupraśasto amatirna satya ātmeva śevo didhiṣāyyo bhūt
RV_01.073.03.1{19} devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā
RV_01.073.03.2{19} puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī
RV_01.073.04.1{19} taṃ tvā naro dama ā nityamiddhamagne sacanta kṣitiṣu dhruvāsu
RV_01.073.04.2{19} adhi dyumnaṃ ni dadhurbhūryasmin bhavā viśvāyurdharuṇo rayīṇām
RV_01.073.05.1{19} vi pṛkṣo agne maghavāno aśyurvi sūrayo dadato viśvamāyuḥ
RV_01.073.05.2{19} sanema vājaṃ samitheṣvaryo bhāgaṃ deveṣu śravasedadhānāḥ
RV_01.073.06.1{20} ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ
RV_01.073.06.2{20} parāvataḥ sumatiṃ bhikṣamāṇā vi sindhavaḥ samayā sasruradrim
RV_01.073.07.1{20} tve agne sumatiṃ bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ
RV_01.073.07.2{20} naktā ca cakruruṣasā virūpe kṛṣṇaṃ ca varṇamaruṇaṃ ca saṃ dhuḥ
RV_01.073.08.1{20} yān rāye martān suṣūdo agne te syāma maghavāno vayaṃ ca
RV_01.073.08.2{20} chāyeva viśvaṃ bhuvanaṃ sisakṣyāpaprivān rodasī antarikṣam
RV_01.073.09.1{20} arvadbhiragne arvato nṛbhirnṝn vīrairvīrān vanuyāmā tvotāḥ
RV_01.073.09.2{20} īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ
RV_01.073.10.1{20} etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca
RV_01.073.10.2{20} śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ

RV_01.074.01.1{21} upaprayanto adhvaraṃ mantraṃ vocemāgnaye
RV_01.074.01.2{21} āre asme ca śṛṇvate
RV_01.074.02.1{21} yaḥ snīhitīṣu pūrvyaḥ saṃjagmānāsu kṛṣṭiṣu
RV_01.074.02.2{21} arakṣad dāśuṣe gayam
RV_01.074.03.1{21} uta bruvantu jantava udagnirvṛtrahājani
RV_01.074.03.2{21} dhanaṃjayo raṇe-raṇe
RV_01.074.04.1{21} yasya dūto asi kṣaye veṣi havyāni vītaye
RV_01.074.04.2{21} dasmat kṛṇoṣyadhvaram
RV_01.074.05.1{21} tamit suhavyamaṅgiraḥ sudevaṃ sahaso yaho
RV_01.074.05.2{21} janā āhuḥ subarhiṣam
RV_01.074.06.1{22} ā ca vahāsi tāniha devānupa praśastaye
RV_01.074.06.2{22} havyā suścandra vītaye
RV_01.074.07.1{22} na yorupabdiraśvyaḥ śṛṇve rathasya kaccana
RV_01.074.07.2{22} yadagneyāsi dūtyam
RV_01.074.08.1{22} tvoto vājyahrayo 'bhi pūrvasmādaparaḥ
RV_01.074.08.2{22} pra dāśvānagne asthāt
RV_01.074.09.1{22} uta dyumat suvīryaṃ bṛhadagne vivāsasi
RV_01.074.09.2{22} devebhyo deva dāśuṣe

RV_01.075.01.1{23} juṣasva saprathastamaṃ vaco devapsarastamam
RV_01.075.01.2{23} havyā juhvānaāsani
RV_01.075.02.1{23} athā te aṅgirastamāgne vedhastama priyam
RV_01.075.02.2{23} vocema brahma sānasi
RV_01.075.03.1{23} kaste jāmirjanānāmagne ko dāśvadhvaraḥ
RV_01.075.03.2{23} ko ha kasminnasi śritaḥ
RV_01.075.04.1{23} tvaṃ jāmirjanānāmagne mitro asi priyaḥ
RV_01.075.04.2{23} sakhā sakhibhya īḍyaḥ
RV_01.075.05.1{23} yajā no mitrāvaruṇā yajā devān ṛtaṃ bṛhat
RV_01.075.05.2{23} agne yakṣisvaṃ damam

RV_01.076.01.1{24} kā ta upetirmanaso varāya bhuvadagne śantamā kā manīṣā
RV_01.076.01.2{24} ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasādāśema
RV_01.076.02.1{24} ehyagna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ
RV_01.076.02.2{24} avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān
RV_01.076.03.1{24} pra su viśvān rakṣaso dhakṣyagne bhavā yajñānāmabhiśastipāvā
RV_01.076.03.2{24} athā vaha somapatiṃ haribhyāmātithyamasmai cakṛmā sudāvne
RV_01.076.04.1{24} prajāvatā vacasā vahnirāsā ca huve ni ca satsīha devaiḥ
RV_01.076.04.2{24} veṣi hotramuta potraṃ yajatra bodhi prayantarjanitarvasūnām
RV_01.076.05.1{24} yathā viprasya manuṣo havirbhirdevānayajaḥ kavibhiḥ kaviḥ san
RV_01.076.05.2{24} evā hotaḥ satyatara tvamadyāgne mandrayā juhvā yajasva

RV_01.077.01.1{25} kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ
RV_01.077.01.2{25} yo martyeṣvamṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān
RV_01.077.02.1{25} yo adhvareṣu śantama ṛtāvā hotā tamū namobhirā kṛṇudhvam
RV_01.077.02.2{25} agniryad vermartāya devān sa cā bodhāti manasāyajāti
RV_01.077.03.1{25} sa hi kratuḥ sa maryaḥ sa sādhurmitro na bhūdadbhutasya rathīḥ
RV_01.077.03.2{25} taṃ medheṣu prathamaṃ devayantīrviśa upa bruvate dasmamārīḥ
RV_01.077.04.1{25} sa no nṛṇāṃ nṛtamo riśāda agnirgiro 'vasā vetu dhītim
RV_01.077.04.2{25} tanā ca ye maghavānaḥ śaviṣṭha vājaprasūtā iṣayantamanma
RV_01.077.05.1{25} evāgnirgotamebhirṛtāvā viprebhirastoṣṭa jātavedāḥ
RV_01.077.05.2{25} sa eṣu dyumnaṃ pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣamā cikitvān

RV_01.078.01.1{26} abhi tvā gotamā girā jātavedo vicarṣaṇe
RV_01.078.01.2{26} dyumnairabhi pra ṇonumaḥ
RV_01.078.02.1{26} tamu tvā gotamo girā rāyaskāmo duvasyati
RV_01.078.02.2{26} dyumnair...
RV_01.078.03.1{26} tamu tvā vājasātamamaṅgirasvad dhavāmahe
RV_01.078.03.2{26} dyumnair...
RV_01.078.04.1{26} tamu tvā vṛtrahantamaṃ yo dasyūnravadhūnuṣe
RV_01.078.04.2{26} dyumnair.. .
RV_01.078.05.1{26} avocāma rahūgaṇā agnaye madhumad vacaḥ
RV_01.078.05.2{26} dyumnair...

RV_01.079.01.1{27} hiraṇyakeśo rajaso visāre 'hirdhunirvāta iva dhrajīmān
RV_01.079.01.2{27} śucibhrājā uṣaso navedā yaśasvatīrapasyuvo na satyāḥ
RV_01.079.02.1{27} ā te suparṇā aminantamevaiḥ kṛṣṇo nonāva vṛṣabho yadīdam
RV_01.079.02.2{27} śivābhirna smayamānābhirāgāt patanti mihaḥ stanayantyabhrā
RV_01.079.03.1{27} yadīm ṛtasya payasā piyāno nayannṛtasya pathibhī rajiṣṭhaiḥ
RV_01.079.03.2{27} aryamā mitro varunaḥ parijmā tvacaṃ pṛñcantyuparasya yonau
RV_01.079.04.1{27} agne vājasya gomata īśānaḥ sahaso yaho
RV_01.079.04.2{27} asme dhehi jātavedo mahi śravaḥ
RV_01.079.05.1{27} sa idhano vasuṣ kaviragnirīḷenyo girā
RV_01.079.05.2{27} revadasmabhyampurvaṇīka dīdihi
RV_01.079.06.1{27} kṣapo rājannuta tmanāgne vastorutoṣasaḥ
RV_01.079.06.2{27} sa tigmajambha rakṣaso daha prati
RV_01.079.07.1{28} avā no agna ūtibhirgāyatrasya prabharmaṇi
RV_01.079.07.2{28} viśvāsu dhīṣu vandya
RV_01.079.08.1{28} ā no agne rayiṃ bhara satrāsāhaṃ vareṇyam
RV_01.079.08.2{28} viśvāsu pṛtsuduṣṭaram
RV_01.079.09.1{28} ā no agne sucetunā rayiṃ viśvāyupoṣasam
RV_01.079.09.2{28} mārḍīkaṃ dhehi jīvase
RV_01.079.10.1{28} pra pūtāstigmaśociṣe vāco gotamāgnaye
RV_01.079.10.2{28} bharasva sumnayurgiraḥ
RV_01.079.11.1{28} yo no agne 'bhidāsatyanti dūre padīṣṭa saḥ
RV_01.079.11.2{28} asmākamid vṛdhe bhava
RV_01.079.12.1{28} sahasrākṣo vicarṣaṇiragnī rakṣāṃsi sedhati
RV_01.079.12.2{28} hotā gṛṇīta ukthyaḥ

RV_01.080.01.1{29} itthā hi soma in made brahmā cakāra vardhanam
RV_01.080.01.2{29} śaviṣṭha vajrinnojasā pṛthivyā niḥ śaśā ahimarcannanu svarājyam
RV_01.080.02.1{29} sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ
RV_01.080.02.2{29} yenāvṛtraṃ niradbhyo jaghantha vajrinnojasārcann...
RV_01.080.03.1{29} prehyabhīhi dhṛṣṇuhi na te vajro ni yaṃsate
RV_01.080.03.2{29} indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann...
RV_01.080.04.1{29} nirindra bhūmyā adhi vṛtraṃ jaghantha nirdivaḥ
RV_01.080.04.2{29} sṛjā marutvatīrava jīvadhanyā imā apo 'rcann...
RV_01.080.05.1{29} indro vṛtrasya dodhataḥ sānuṃ vajreṇa hīḷitaḥ
RV_01.080.05.2{29} abhikramyāva jighnate 'paḥ sarmāya codayannarcann...
RV_01.080.06.1{30} adhi sānau ni jighnate vajreṇa śataparvaṇā
RV_01.080.06.2{30} mandāna indro andhasaḥ sakhibhyo gātumichatyarcann...
RV_01.080.07.1{30} indra tubhyamidadrivo 'nuttaṃ vajrin vīryam
RV_01.080.07.2{30} yad dha tyammāyinaṃ mṛgaṃ tamu tvaṃ māyayāvadhīrarcann...
RV_01.080.08.1{30} vi te vajrāso asthiran navatiṃ nāvyā anu
RV_01.080.08.2{30} mahat ta indra vīryaṃ bāhvoste balaṃ hitamarcann...
RV_01.080.09.1{30} sahasraṃ sākamarcata pari ṣṭobhata viṃśatiḥ
RV_01.080.09.2{30} śatainamanvanonavurindrāya brahmodyatamarcann...
RV_01.080.10.1{30} indro vṛtrasya taviṣīṃ nirahan sahasā sahaḥ
RV_01.080.10.2{30} mahat tadasya pauṃsyaṃ vṛtraṃ jaghanvānasṛjadarcann...
RV_01.080.11.1{31} ime cit tava manyave vepete bhiyasā mahī
RV_01.080.11.2{31} yadindra vajrinnojasā vṛtraṃ marutvānavadhīrarcann...
RV_01.080.12.1{31} na vepasā na tanyatendraṃ vṛtro vi bībhayat
RV_01.080.12.2{31} abhyenaṃ vajra āyasaḥ sahasrabhṛṣṭirāyatārcann...
RV_01.080.13.1{31} yad vṛtraṃ tava caśaniṃ vajreṇa samayodhayaḥ
RV_01.080.13.2{31} ahimindrajighāṃsato divi te badbadhe śavo 'rcann...
RV_01.080.14.1{31} abhiṣṭane te adrivo yat sthā jagacca rejate
RV_01.080.14.2{31} tvaṣṭā cit tava manyava indra vevijyate bhiyārcann...
RV_01.080.15.1{31} nahi nu yādadhīmasīndraṃ ko vīryā paraḥ
RV_01.080.15.2{31} tasmin nṛmṇamuta kratuṃ devā ojāṃsi saṃ dadhurarcann...
RV_01.080.16.1{31} yamatharva manuṣ pitā dadhyaṃ dhiyamatnata
RV_01.080.16.2{31} tasmin brahmāṇi purvathendra ukthā samagmatārcann...

RV_01.081.01.1{01} indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ
RV_01.081.01.2{01} tamin mahatsvājiṣūtemarbhe havāmahe sa vājeṣu pra no 'viṣat
RV_01.081.02.1{01} asi hi vīra senyo 'si bhūri parādadiḥ
RV_01.081.02.2{01} asi dabhrasya cidvṛdho yajamānāya śikṣasi sunvate bhūri te vasu
RV_01.081.03.1{01} yadudīrata ājayo dhṛṣṇave dhīyate dhanā
RV_01.081.03.2{01} yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smānindra vasau dadhaḥ
RV_01.081.04.1{01} kratvāmahānanuṣvadhaṃ bhīma ā vāvṛdhe śavaḥ
RV_01.081.04.2{01} śriyaṛṣva upākayorni śiprī harivān dadhe hastayorvajramāyasam
RV_01.081.05.1{01} ā paprau pārthivaṃ rajo badbadhe rocanā divi
RV_01.081.05.2{01} na tvāvānindra kaścana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha
RV_01.081.06.1{02} yo aryo martabhojanaṃ parādadāti dāśuṣe
RV_01.081.06.2{02} indro asmabhyaṃśikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ
RV_01.081.07.1{02} made-made hi no dadiryūthā gavām ṛjukratuḥ
RV_01.081.07.2{02} saṃ gṛbhāyapurū śatobhayāhastyā vasu śiśīhi rāya ā bhara
RV_01.081.08.1{02} mādayasva sute sacā śavase śūra rādhase
RV_01.081.08.2{02} vidmā hi tvāpurūvasumupa kāmān sasṛjmahe 'thā no 'vitā bhava
RV_01.081.09.1{02} ete ta indra jantavo viśvaṃ puṣyanti vāryam
RV_01.081.09.2{02} antarhi khyojanānāmaryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara

RV_01.082.01.1{03} upo ṣu śṛṇuhī giro maghavan mātathā iva
RV_01.082.01.2{03} yadā naḥ sūnṛtāvataḥ kara ādarthayāsa id yojā nvindra te harī
RV_01.082.02.1{03} akṣannamīmadanta hyava priyā adhūṣata
RV_01.082.02.2{03} astoṣata svabhānavo viprā naviṣṭhayā matī yojā ...
RV_01.082.03.1{03} susandṛśaṃ tvā vayaṃ maghavan vandiṣīmahi
RV_01.082.03.2{03} pra nūnaṃ pūrṇavandhura stuto yāhi vaśānanu yojā ...
RV_01.082.04.1{03} sa ghā taṃ vṛṣaṇaṃ rathamadhi tiṣṭhāti govidam
RV_01.082.04.2{03} yaḥpātraṃ hāriyojanaṃ pūrṇamindra ciketati yojā ...
RV_01.082.05.1{03} yuktaste astu dakṣiṇa uta savyaḥ śatakrato
RV_01.082.05.2{03} tena jāyāmupa priyāṃ mandāno yāhyandhaso yojā ...
RV_01.082.06.1{03} yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ
RV_01.082.06.2{03} ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin samu patnyāmadaḥ

RV_01.083.01.1{04} aśvāvati prathamo goṣu gachati suprāvīrindra martyastavotibhiḥ
RV_01.083.01.2{04} tamit pṛṇakṣi vasunā bhavīyasā sindhumāpo yathābhito vicetasaḥ
RV_01.083.02.1{04} āpo na devīrupa yanti hotriyamavaḥ paśyanti vitataṃ yathā rajaḥ
RV_01.083.02.2{04} prācairdevāsaḥ pra ṇayanti devayuṃ brahmapriyaṃ joṣayante varā iva
RV_01.083.03.1{04} adhi dvayoradadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ
RV_01.083.03.2{04} asaṃyatto vrate te kṣeti puṣyati bhadrā śaktiryajamānāya sunvate
RV_01.083.04.1{04} ādaṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā yesukṛtyayā
RV_01.083.04.2{04} sarvaṃ paṇeḥ samavindanta bhojanamaśvāvantaṃ gomantamā paśuṃ naraḥ
RV_01.083.05.1{04} yajñairatharvā prathamaḥ pathastate tataḥ sūryo vratapāvena ājani
RV_01.083.05.2{04} ā gā ājaduśanā kāvyaḥ sacā yamasya jātamamṛtaṃ yajāmahe
RV_01.083.06.1{04} barhirvā yat svapatyāya vṛjyate 'rko vā ślokamāghoṣatedivi
RV_01.083.06.2{04} grāvā yatra vadati kārurukthyastasyedindro abhipitveṣu raṇyati

RV_01.084.01.1{05} asāvi soma indra te śaviṣṭha dhṛṣṇavā gahi
RV_01.084.01.2{05} ā tvā pṛṇaktvindriyaṃ rajaḥ sūryo na raśmibhiḥ
RV_01.084.02.1{05} indramid dharī vahato 'pratidhṛṣṭaśavasam
RV_01.084.02.2{05} ṛṣīṇāṃ ca stutīrupa yajñaṃ ca mānuṣāṇām
RV_01.084.03.1{05} ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī
RV_01.084.03.2{05} arvācīnaṃ su te mano grāvā kṛṇotu vagnunā
RV_01.084.04.1{05} imamindra sutaṃ piba jyeṣṭhamamartyaṃ madam
RV_01.084.04.2{05} śukrasya tvābhyakṣaran dhārā ṛtasya sādane
RV_01.084.05.1{05} indrāya nūnamarcatokthāni ca bravītana
RV_01.084.05.2{05} sutā amatsurindavo jyeṣṭhaṃ namasyatā sahaḥ
RV_01.084.06.1{06} nakiṣ ṭvad rathītaro harī yadindra yachase
RV_01.084.06.2{06} nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe
RV_01.084.07.1{06} ya eka id vidayate vasu martāya dāśuṣe
RV_01.084.07.2{06} īśāno apratiṣkuta indro aṅga
RV_01.084.08.1{06} kadā martamarādhasaṃ padā kṣumpamiva sphurat
RV_01.084.08.2{06} kadā naḥśuśravad gira indro aṅga
RV_01.084.09.1{06} yaścid dhi tvā bahubhya ā sutāvānāvivāsati
RV_01.084.09.2{06} ugraṃ tat patyate śava indro aṅga
RV_01.084.10.1{06} svādoritthā viṣūvato madhvaḥ pibanti gauryaḥ
RV_01.084.10.2{06} yā indreṇa sayāvarīrvṛṣṇā madanti śobhase vasvīranu svarājyam
RV_01.084.11.1{07} tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ
RV_01.084.11.2{07} priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr...
RV_01.084.12.1{07} tā asya namasā sahaḥ saparyanti pracetasaḥ
RV_01.084.12.2{07} vratānyasya saścire purūṇi pūrvacittaye vasvīr...
RV_01.084.13.1{07} indro dadhīco asthabhirvṛtrāṇyapratiṣkutaḥ
RV_01.084.13.2{07} jaghāna navatīrnava
RV_01.084.14.1{07} ichannaśvasya yacchiraḥ parvateṣvapaśritam
RV_01.084.14.2{07} tad vidaccharyaṇāvati
RV_01.084.15.1{07} atrāha goramanvata nāma tvaṣṭurapīcyam
RV_01.084.15.2{07} itthā candramaso gṛhe
RV_01.084.16.1{08} ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn
RV_01.084.16.2{08} asanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt
RV_01.084.17.1{08} ka īṣate tujyate ko bibhāya ko maṃsate santamindraṃ ko anti
RV_01.084.17.2{08} kastokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya
RV_01.084.18.1{08} ko agnimīṭṭe haviṣā ghṛtena srucā yajātā ṛtubhirdhruvebhiḥ
RV_01.084.18.2{08} kasmai devā ā vahānāśu homa ko maṃsate vītihotraḥ sudevaḥ
RV_01.084.19.1{08} tvamaṅga pra śaṃsiṣo devaḥ śaviṣṭha martyam
RV_01.084.19.2{08} na tvadanyo maghavannasti marḍitendra bravīmi te vacaḥ
RV_01.084.20.1{08} mā te rādhāṃsi mā ta ūtayo vaso 'smān kadā canā dabhan
RV_01.084.20.2{08} viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā

RV_01.085.01.1{09} pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥsudaṃsasaḥ
RV_01.085.01.2{09} rodasī hi marutaścakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ
RV_01.085.02.1{09} ta ukṣitāso mahimānamāśata divi rudrāso adhi cakrire sadaḥ
RV_01.085.02.2{09} arcanto arkaṃ janayanta indriyamadhi śriyo dadhire pṛśnimātaraḥ
RV_01.085.03.1{09} gomātaro yacchubhayante añjibhistanūṣu śubhrā dadhire virukmataḥ
RV_01.085.03.2{09} bādhante viśvamabhimātinamapa vartmānyeṣāmanu rīyate ghṛtam
RV_01.085.04.1{09} vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutācidojasā
RV_01.085.04.2{09} manojuvo yan maruto ratheṣvā vṛṣavrātāsaḥ pṛṣatīrayugdhvam
RV_01.085.05.1{09} pra yad ratheṣu pṛṣatīrayugdhvaṃ vāje adriṃ maruto raṃhayantaḥ
RV_01.085.05.2{09} utāruṣasya vi ṣyanti dhārāścarmevodabhirvyundanti bhūma
RV_01.085.06.1{09} ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ
RV_01.085.06.2{09} sīdatā barhiruru vaḥ sadas kṛtaṃ mādayadhvaṃ maruto madhvo andhasaḥ
RV_01.085.07.1{10} te 'vardhanta svatavaso mahitvanā nākaṃ tasthururu cakrire sadaḥ
RV_01.085.07.2{10} viṣṇuryad dhāvad vṛṣaṇaṃ madacyutaṃ vayo na sīdannadhi barhiṣi priye
RV_01.085.08.1{10} śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire
RV_01.085.08.2{10} bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasandṛśo naraḥ
RV_01.085.09.1{10} tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat
RV_01.085.09.2{10} dhatta indro naryapāṃsi kartave 'han vṛtraṃ nirapāmaubjadarṇavam
RV_01.085.10.1{10} ūrdhvaṃ nunudre 'vataṃ ta ojasā dadṛhāṇaṃ cid bibhidurviparvatam
RV_01.085.10.2{10} dhamanto vāṇaṃ marutaḥ sudānavo made somasya raṇyāni cakrire
RV_01.085.11.1{10} jihmaṃ nunudre 'vataṃ tayā diśāsiñcannutsaṃ gotamāya tṛṣṇaje
RV_01.085.11.2{10} ā gachantīmavasā citrabhānavaḥ kāmaṃ viprasyatarpayanta dhāmabhiḥ
RV_01.085.12.1{10} yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yachatādhi
RV_01.085.12.2{10} asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram

RV_01.086.01.1{11} maruto yasya hi kṣaye pāthā divo vimahasaḥ
RV_01.086.01.2{11} sa sugopātamo janaḥ
RV_01.086.02.1{11} yajñairvā yajñavāhaso viprasya vā matīnām
RV_01.086.02.2{11} marutaḥ śṛṇutā havam
RV_01.086.03.1{11} uta vā yasya vājino 'nu vipramatakṣata
RV_01.086.03.2{11} sa gantā gomativraje
RV_01.086.04.1{11} asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu
RV_01.086.04.2{11} ukthaṃ madaśca śasyate
RV_01.086.05.1{11} asya śroṣantvā bhuvo viśvā yaścarṣaṇīrabhi
RV_01.086.05.2{11} sūraṃ cit sasruṣīriṣaḥ
RV_01.086.06.1{12} pūrvībhirhi dadāśima śaradbhirmaruto vayam
RV_01.086.06.2{12} avobhiścarṣaṇīnām
RV_01.086.07.1{12} subhagaḥ sa prayajyavo maruto astu martyaḥ
RV_01.086.07.2{12} yasya prayāṃsiparṣatha
RV_01.086.08.1{12} śaśamānasya vā naraḥ svedasya satyaśavasaḥ
RV_01.086.08.2{12} vidā kāmasyavenataḥ
RV_01.086.09.1{12} yūyaṃ tat satyaśavasa āviṣ karta mahitvanā
RV_01.086.09.2{12} vidhyatā vidyutā rakṣaḥ
RV_01.086.10.1{12} gūhatā guhyaṃ tamo vi yāta viśvamatriṇam
RV_01.086.10.2{12} jyotiṣ kartā yaduśmasi

RV_01.087.01.1{13} pratvakṣasaḥ pratavaso virapśino 'nānatā avithurā ṛjīṣiṇaḥ
RV_01.087.01.2{13} juṣṭatamāso nṛtamāso añjibhirvyānajre ke cidusrā iva stṛbhiḥ
RV_01.087.02.1{13} upahvareṣu yadacidhvaṃ yayiṃ vaya iva marutaḥ kena cit pathā
RV_01.087.02.2{13} ścotanti kośā upa vo ratheṣvā ghṛtamukṣatā madhuvarṇamarcate
RV_01.087.03.1{13} praiṣāmajmeṣu vithureva rejate bhūmiryāmeṣu yad dha yuñjate śubhe
RV_01.087.03.2{13} te krīḷayo dhunayo bhrājadṛṣṭayaḥ svayaṃ mahitvaṃ panayanta dhūtayaḥ
RV_01.087.04.1{13} sa hi svasṛt pṛṣadaśvo yuvā gaṇo 'yā īśānastaviṣībhirāvṛtaḥ
RV_01.087.04.2{13} asi satya ṛṇayāvānedyo 'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ
RV_01.087.05.1{13} pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā
RV_01.087.05.2{13} yadīmindraṃ śamy ṛkvāṇa āśatādin nāmāni yajñiyāni dadhire
RV_01.087.06.1{13} śriyase kaṃ bhānubhiḥ saṃ mimikṣire te raśmibhista ṛkvabhiḥ sukhādayaḥ
RV_01.087.06.2{13} te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ

RV_01.088.01.1{14} ā vidyunmadbhirmarutaḥ svarkai rathebhiryāta ṛṣṭimadbhiraśvaparṇaiḥ
RV_01.088.01.2{14} ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ
RV_01.088.02.1{14} te 'ruṇebhirvaramā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhiraśvaiḥ
RV_01.088.02.2{14} rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma
RV_01.088.03.1{14} śriye kaṃ vo adhi tanūṣu vāśīrmedhā vanā na kṛṇavanta ūrdhvā
RV_01.088.03.2{14} yuṣmabhyaṃ kaṃ marutaḥ sujātāstuvidyumnāso dhanayante adrim
RV_01.088.04.1{14} ahāni gṛdhrāḥ paryā va āgurimāṃ dhiyaṃ vārkāryāṃca devīm
RV_01.088.04.2{14} brahma kṛṇvanto gotamāso arkairūrdhvaṃ nunudrautsadhiṃ pibadhyai
RV_01.088.05.1{14} etat tyan na yojanamaceti sasvarha yan maruto gotamo vaḥ
RV_01.088.05.2{14} paśyan hiraṇyacakrānayodaṃṣṭrān vidhāvato varāhūn
RV_01.088.06.1{14} eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī
RV_01.088.06.2{14} astobhayad vṛthāsāmanu svadhāṃ gabhastyoḥ

RV_01.089.01.1{15} ā no bhadrāḥ kratavo xyantu viśvato 'dabdhāso aparītāsa udbhidaḥ
RV_01.089.01.2{15} devā no yathā sadamid vṛdhe asannaprāyuvo rakṣitāro dive-dive
RV_01.089.02.1{15} devānāṃ bhadrā sumatirṛjūyatāṃ devānāṃ rātirabhi noni vartatām
RV_01.089.02.2{15} devānāṃ sakhyamupa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase
RV_01.089.03.1{15} tān pūrvayā nividā hūmahe vayaṃ bhagaṃ mitramaditiṃ dakṣamasridham
RV_01.089.03.2{15} aryamaṇaṃ varuṇaṃ somamaśvinā sarasvatīnaḥ subhagā mayas karat
RV_01.089.04.1{15} tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tatpitā dyauḥ
RV_01.089.04.2{15} tad grāvāṇaḥ somasuto mayobhuvastadaśvinā śṛṇutaṃ dhiṣṇyā yuvam
RV_01.089.05.1{15} tamīśānaṃ jagatastasthuṣas patiṃ dhiyaṃjinvamavase hūmahe vayam
RV_01.089.05.2{15} pūṣā no yathā vedasāmasad vṛdhe rakṣitā pāyuradabdhaḥ svastaye
RV_01.089.06.1{16} svasti na indro vṛddhaśravāḥ svasti naḥ puṣā viśvavedāḥ
RV_01.089.06.2{16} svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu
RV_01.089.07.1{16} pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣujagmayaḥ
RV_01.089.07.2{16} agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamanniha
RV_01.089.08.1{16} bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ
RV_01.089.08.2{16} sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśemadevahitaṃ yadāyuḥ
RV_01.089.09.1{16} śatamin nu śarado anti devā yatrā naścakrā jarasaṃ tanūnām
RV_01.089.09.2{16} putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyurgantoḥ
RV_01.089.10.1{16} aditirdyauraditirantarikṣamaditirmātā sa pitā sa putraḥ
RV_01.089.10.2{16} viśve devā aditiḥ pañca janā aditirjātamaditirjanitvam

RV_01.090.01.1{17} ṛjunītī no varuṇo mitro nayatu vidvān
RV_01.090.01.2{17} aryamā devaiḥ sajoṣāḥ
RV_01.090.02.1{17} te hi vasvo vasavānāste apramūrā mahobhiḥ
RV_01.090.02.2{17} vratā rakṣante viśvāhā
RV_01.090.03.1{17} te asmabhyaṃ śarma yaṃsannamṛtā martyebhyaḥ
RV_01.090.03.2{17} bādhamānāapa dviṣaḥ
RV_01.090.04.1{17} vi naḥ pathaḥ suvitāya ciyantvindro marutaḥ
RV_01.090.04.2{17} pūṣā bhago vandyāsaḥ
RV_01.090.05.1{17} uta no dhiyo goagrāḥ pūṣan viṣṇavevayāvaḥ
RV_01.090.05.2{17} kartā naḥ svastimataḥ
RV_01.090.06.1{18} madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ
RV_01.090.06.2{18} mādhvīrnaḥ santvoṣadhīḥ
RV_01.090.07.1{18} madhu naktamutoṣaso madhumat pārthivaṃ rajaḥ
RV_01.090.07.2{18} madhu dyaurastu naḥ pitā
RV_01.090.08.1{18} madhumān no vanaspatirmadhumānastu sūryaḥ
RV_01.090.08.2{18} mādhvīrgāvo bhavantu naḥ
RV_01.090.09.1{18} śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatvaryamā
RV_01.090.09.2{18} śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇururukramaḥ

RV_01.091.01.1{19} tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭhamanu neṣi panthām
RV_01.091.01.2{19} tava praṇītī pitaro na indo deveṣu ratnamabhajanta dhīrāḥ
RV_01.091.02.1{19} tvaṃ soma kratubhiḥ subhūstvaṃ dakṣaiḥ sudakṣo viśvavedāḥ
RV_01.091.02.2{19} tvaṃ vṛṣā vṛṣatvebhirmahitvā dyumnebhirdyumnyabhavo nṛcakṣāḥ
RV_01.091.03.1{19} rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma
RV_01.091.03.2{19} śuciṣ ṭvamasi priyo na mitro dakṣāyyo aryamevāsisoma
RV_01.091.04.1{19} yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣvoṣadhīṣvapsu
RV_01.091.04.2{19} tebhirno viśvaiḥ sumanā aheḷan rājan soma pratihavyā gṛbhāya
RV_01.091.05.1{19} tvaṃ somāsi satpatistvaṃ rājota vṛtrahā
RV_01.091.05.2{19} tvaṃ bhadro asi kratuḥ
RV_01.091.06.1{20} tvaṃ ca soma no vaśo jīvātuṃ na marāmahe
RV_01.091.06.2{20} priyastotro vanaspatiḥ
RV_01.091.07.1{20} tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate
RV_01.091.07.2{20} dakṣaṃ dadhāsi jīvase
RV_01.091.08.1{20} tvaṃ naḥ soma viśvato rakṣā rājannaghāyataḥ
RV_01.091.08.2{20} na riṣyettvāvataḥ sakhā
RV_01.091.09.1{20} soma yāste mayobhuva ūtayaḥ santi dāśuṣe
RV_01.091.09.2{20} tābhirno 'vitā bhava
RV_01.091.10.1{20} imaṃ yajñamidaṃ vaco jujuṣāṇa upāgahi
RV_01.091.10.2{20} soma tvaṃ novṛdhe bhava
RV_01.091.11.1{21} soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ
RV_01.091.11.2{21} sumṛḷīkona ā viśa
RV_01.091.12.1{21} gayasphāno amīvahā vasuvit puṣṭivardhanaḥ
RV_01.091.12.2{21} sumitraḥ somano bhava
RV_01.091.13.1{21} soma rārandhi no hṛdi gāvo na yavaseṣvā
RV_01.091.13.2{21} marya iva svaokye
RV_01.091.14.1{21} yaḥ soma sakhye tava rāraṇad deva martyaḥ
RV_01.091.14.2{21} taṃ dakṣaḥ sacate kaviḥ
RV_01.091.15.1{21} uruṣyā ṇo abhiśasteḥ soma ni pāhyaṃhasaḥ
RV_01.091.15.2{21} sakhā suśeva edhi naḥ
RV_01.091.16.1{22} ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam
RV_01.091.16.2{22} bhavā vājasya saṃgathe
RV_01.091.17.1{22} ā pyāyasva madintama soma viśvebhiraṃśubhiḥ
RV_01.091.17.2{22} bhavā naḥsuśravastamaḥ sakhā vṛdhe
RV_01.091.18.1{22} saṃ te payāṃsi samu yantu vājāḥ saṃ vṛṣṇyānyabhimātiṣāhaḥ
RV_01.091.18.2{22} āpyāyamāno amṛtāya soma divi śravāṃsyuttamāni dhiṣva
RV_01.091.19.1{22} yā te dhāmāni haviṣā yajanti tā te viśvā paribhūrastuyajñam
RV_01.091.19.2{22} gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pra carā soma duryān
RV_01.091.20.1{22} somo dhenuṃ somo arvantamāśuṃ somo vīraṃ karmaṇyaṃ dadāti
RV_01.091.20.2{22} sādanyaṃ vidathyaṃ sabheyaṃ pitṛśravaṇaṃ yo dadāśadasmai
RV_01.091.21.1{23} aṣāḷhaṃ yutsu pṛtanāsu papriṃ svarṣāmapsāṃ vṛjanasyagopām
RV_01.091.21.2{23} bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvāmanu madema soma
RV_01.091.22.1{23} tvamimā oṣadhīḥ soma viśvāstvamapo ajanayastvaṃ gāḥ
RV_01.091.22.2{23} tvamā tatanthorvantarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha
RV_01.091.23.1{23} devena no manasā deva soma rāyo bhāgaṃ sahasāvannabhi yudhya
RV_01.091.23.2{23} mā tvā tanadīśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau

RV_01.092.01.1{24} etā u tyā uṣasaḥ ketumakrata pūrve ardhe rajaso bhānumañjate
RV_01.092.01.2{24} niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo'ruṣīryanti mātaraḥ
RV_01.092.02.1{24} udapaptannaruṇā bhānavo vṛthā svāyujo aruṣīrgā ayuksata
RV_01.092.02.2{24} akrannuṣāso vayunāni pūrvathā ruśantaṃ bhānumaruṣīraśiśrayuḥ
RV_01.092.03.1{24} arcanti nārīrapaso na viṣṭibhiḥ samānena yojanenā parāvataḥ
RV_01.092.03.2{24} iṣaṃ vahantīḥ sukṛte sudānave viśvedaha yajamānāya sunvate
RV_01.092.04.1{24} adhi peśāṃsi vapate nṛtūrivāporṇute vakṣa usreva barjaham
RV_01.092.04.2{24} jyotirviśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vyuṣā āvartamaḥ
RV_01.092.05.1{24} pratyarcī ruśadasyā adarśi vi tiṣṭhate bādhate kṛṣṇamabhvam
RV_01.092.05.2{24} svaruṃ na peśo vidatheṣvañjañcitraṃ divo duhitā bhānumaśret
RV_01.092.06.1{25} atāriṣma tamasas pāramasyoṣā uchantī vayunā kṛṇoti
RV_01.092.06.2{25} śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ
RV_01.092.07.1{25} bhāsvatī netrī sūnṛtānāṃ diva stave duhitā gotamebhiḥ
RV_01.092.07.2{25} prajāvato nṛvato aśvabudhyānuṣo goagrānupa māsi vājān
RV_01.092.08.1{25} uṣastamaśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayimaśvabudhyam
RV_01.092.08.2{25} sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam
RV_01.092.09.1{25} viśvāni devī bhuvanābhicakṣyā pratīcī cakṣururviyā vi bhāti
RV_01.092.09.2{25} viśvaṃ jīvaṃ carase bodhayantī viśvasya vācamavidan manāyoḥ
RV_01.092.10.1{25} punaḥ-punarjāyamānā purāṇī samānaṃ varṇamabhi śumbhamānā
RV_01.092.10.2{25} śvaghnīva kṛtnurvija āminānā martasya devī jarayantyāyuḥ
RV_01.092.11.1{26} vyūrṇvatī divo antānabodhyapa svasāraṃ sanutaryuyoti
RV_01.092.11.2{26} praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti
RV_01.092.12.1{26} paśūn na citrā subhagā prathānā sindhurna kṣoda urviyā vyaśvait
RV_01.092.12.2{26} aminatī daivyāni vratāni sūryasya ceti raśmibhirdṛśānā
RV_01.092.13.1{26} uṣastaccitramā bharāsmabhyaṃ vājinīvati
RV_01.092.13.2{26} yena tokaṃca tanayaṃ ca dhāmahe
RV_01.092.14.1{26} uṣo adyeha gomatyaśvāvati vibhāvari
RV_01.092.14.2{26} revadasme vyucha sūnṛtāvati
RV_01.092.15.1{26} yukṣvā hi vājinīvatyaśvānadyāruṇānuṣaḥ
RV_01.092.15.2{26} athā noviśvā saubhagānyā vaha
RV_01.092.16.1{27} aśvinā vartirasmadā gomad dasrā hiraṇyavat
RV_01.092.16.2{27} arvāg rathaṃ samanasā ni yachatam
RV_01.092.17.1{27} yāvitthā ślokamā divo jyotirjanāya cakrathuḥ
RV_01.092.17.2{27} ā naūrjaṃ vahatamaśvinā yuvam
RV_01.092.18.1{27} eha devā mayobhuvā dasrā hiraṇyavartanī
RV_01.092.18.2{27} uṣarbudho vahantu somapītaye

RV_01.093.01.1{28} agnīṣomāvimaṃ su me śṛṇutaṃ vṛṣaṇā havam
RV_01.093.01.2{28} prati sūktāni haryataṃ bhavataṃ dāśuṣe mayaḥ
RV_01.093.02.1{28} agnīṣomā yo adya vāmidaṃ vacaḥ saparyati
RV_01.093.02.2{28} tasmai dhattaṃ suvīryaṃ gavāṃ poṣaṃ svaśvyam
RV_01.093.03.1{28} agnīṣomā ya āhutiṃ yo vāṃ dāśād dhaviṣkṛtim
RV_01.093.03.2{28} sa prajayā suvīryaṃ viśvamāyurvyaśnavat
RV_01.093.04.1{28} agnīṣomā ceti tad vīryaṃ vāṃ yadamuṣṇītamavasaṃ paṇiṃ gāḥ
RV_01.093.04.2{28} avātirataṃ bṛsayasya śeṣo 'vindataṃ jyotirekaṃ bahubhyaḥ
RV_01.093.05.1{28} yuvametāni divi rocanānyagniśca soma sakratū adhattam
RV_01.093.05.2{28} yuvaṃ sindhūnrabhiśasteravadyādagnīṣomāvamuñcataṃ gṛbhītān
RV_01.093.06.1{28} ānyaṃ divo mātariśvā jabhārāmathnādanyaṃ pari śyenoadreḥ
RV_01.093.06.2{28} agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathuru lokam
RV_01.093.07.1{29} agnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām
RV_01.093.07.2{29} suśarmāṇā svavasā hi bhūtamathā dhattaṃ yajamānāya śaṃ yoḥ
RV_01.093.08.1{29} yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena
RV_01.093.08.2{29} tasya vrataṃ rakṣataṃ pātamaṃhaso viśe janāya mahiśarma yachatam
RV_01.093.09.1{29} agnīṣomā savedasā sahūtī vanataṃ giraḥ
RV_01.093.09.2{29} saṃ devatrā babhūvathuḥ
RV_01.093.10.1{29} agnīṣomāvanena vāṃ yo vāṃ ghṛtena dāśati
RV_01.093.10.2{29} tasmai dīdayataṃ bṛhat
RV_01.093.11.1{29} agnīṣomāvimāni no yuvaṃ havyā jujoṣatam
RV_01.093.11.2{29} ā yātamupanaḥ sacā
RV_01.093.12.1{29} agnīṣomā pipṛtamarvato na ā pyāyantāmusriyā havyasūdaḥ
RV_01.093.12.2{29} asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam
RV_01.094.01.1{30} imaṃ stomamarhate jātavedase rathamiva saṃ mahemā manīṣayā
RV_01.094.01.2{30} bhadrā hi naḥ pramatirasya saṃsadyagne sakhye mā riṣāmā vayaṃ tava
RV_01.094.02.1{30} yasmai tvamāyajase sa sādhatyanarvā kṣeti dadhate suvīryam
RV_01.094.02.2{30} sa tūtāva nainamaśnotyaṃhatiragne ...
RV_01.094.03.1{30} śakema tvā samidhaṃ sādhayā dhiyastve devā haviradantyāhutam
RV_01.094.03.2{30} tvamādityānā vaha tān hyuśmasyagne ...
RV_01.094.04.1{30} bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā-parvaṇā vayam
RV_01.094.04.2{30} jīvātave prataraṃ sādhayā dhiyo 'gne ...
RV_01.094.05.1{30} viśāṃ gopā asya caranti jantavo dvipacca yaduta catuṣpadaktubhiḥ
RV_01.094.05.2{30} citraḥ praketa uṣaso mahānasya agne ...
RV_01.094.06.1{31} tvamadhvaryuruta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ
RV_01.094.06.2{31} viśvā vidvānārtvijyā dhīra puṣyasyagne .. .
RV_01.094.07.1{31} yo viśvataḥ supratīkaḥ sadṛṃṃ asi dūre cit san taḷidivāti rocase
RV_01.094.07.2{31} rātryāścidandho ati deva paśyasyagne ...
RV_01.094.08.1{31} pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhyastu dūḍhyaḥ
RV_01.094.08.2{31} tadā jānītota puṣyatā vaco 'gne ...
RV_01.094.09.1{31} vadhairduḥśaṃsānapa dūḍhyo jahi dūre vā ye anti vā ke cidatriṇaḥ
RV_01.094.09.2{31} athā yajñāya gṛṇate sugaṃ kṛdhyagne ...
RV_01.094.10.1{31} yadayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva teravaḥ
RV_01.094.10.2{31} ādinvasi vanino dhūmaketunāgne ...
RV_01.094.11.1{32} adha svanāduta bibhyuḥ patatriṇo drapsā yat te yavasādo vyasthiran
RV_01.094.11.2{32} sugaṃ tat te tāvakebhyo rathebhyo 'gne ...
RV_01.094.12.1{32} ayaṃ mitrasya varuṇasya dhāyase 'vayātāṃ marutāṃ heḷo adbhutaḥ
RV_01.094.12.2{32} mṛḷā su no bhūtveṣāṃ manaḥ punaragne ...
RV_01.094.13.1{32} devo devānāmasi mitro adbhuto vasurvasūnāmasi cāruradhvare
RV_01.094.13.2{32} śarman syāma tava saprathastame 'gne ...
RV_01.094.14.1{32} tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḷayattamaḥ
RV_01.094.14.2{32} dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne ...
RV_01.094.15.1{32} yasmai tvaṃ sudraviṇo dadāśo 'nāgāstvamadite sarvatātā
RV_01.094.15.2{32} yaṃ bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma
RV_01.094.16.1{32} sa tvamagne saubhagatvasya vidvānasmākamāyuḥ pra tirehadeva
RV_01.094.16.2{32} tan no mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ

RV_01.095.01.1{01} dve vīrūpe carataḥ svarthe anyānyā vatsamupa dhāpayete
RV_01.095.01.2{01} hariranyasyāṃ bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ
RV_01.095.02.1{01} daśemaṃ tvaṣṭurjanayanta garbhamatandrāso yuvatayo vibhṛtram
RV_01.095.02.2{01} tigmānīkaṃ svayaśasaṃ janeṣu virocamānaṃ pari ṣīṃ nayanti
RV_01.095.03.1{01} trīṇi jānā pari bhūṣantyasya samudra ekaṃ divyekamapsu
RV_01.095.03.2{01} pūrvāmanu pra diśaṃ pārthivānām ṛtūn praśāsad vidadhāvanuṣṭhu
RV_01.095.04.1{01} ka imaṃ vo niṇyamā ciketa vatso mātṝrjanayata svadhābhiḥ
RV_01.095.04.2{01} bahvīnāṃ garbho apasāmupasthān mahān kavirniścarati svadhāvān
RV_01.095.05.1{01} āviṣṭyo vardhate cārurāsu jihmānāmūrdhvaḥ svayaśā upasthe
RV_01.095.05.2{01} ubhe tvaṣṭurbibhyaturjāyamānāt pratīcī siṃhamprati joṣayete
RV_01.095.06.1{02} ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthurevaiḥ
RV_01.095.06.2{02} sa dakṣāṇāṃ dakṣapatirbabhūvāñjanti yaṃ dakṣiṇato havirbhiḥ
RV_01.095.07.1{02} ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan
RV_01.095.07.2{02} ucchukramatkamajate simasmān navā mātṛbhyo vasanā jahāti
RV_01.095.08.1{02} tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat sampṛñcānaḥ sadane gobhiradbhiḥ
RV_01.095.08.2{02} kavirbudhnaṃ pari marmṛjyate dhīḥ sā devatātā samitirbabhūva
RV_01.095.09.1{02} uru te jrayaḥ paryeti budhnaṃ virocamānaṃ mahiṣasya dhāma
RV_01.095.09.2{02} viśvebhiragne svayaśobhiriddho 'dabdhebhiḥ pāyubhiḥ pāhyasmān
RV_01.095.10.1{02} dhanvan srotaḥ kṛṇute gātumūrmiṃ śukrairūrmibhirabhinakṣati kṣām
RV_01.095.10.2{02} viśvā sanāni jaṭhareṣu dhatte 'ntarnavāsu carati prasūṣu
RV_01.095.11.1{02} evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi
RV_01.095.11.2{02} tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthvivī uto dyauḥ

RV_01.096.01.1{03} sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḷ adhatta viśvā
RV_01.096.01.2{03} apaśca mitraṃ dhiṣaṇā ca sādhan devā agnindhārayan draviṇodām
RV_01.096.02.1{03} sa pūrvayā nividā kavyatāyorimāḥ prajā ajanayan manūnām
RV_01.096.02.2{03} vivasvatā cakṣasā dyāmapaśca devā a. dh. d.
RV_01.096.03.1{03} tamīḷata prathamaṃ yajñasādhaṃ viśa ārīrāhutam ṛñjasānam
RV_01.096.03.2{03} ūrjaḥ putraṃ bharataṃ sṛpradānuṃ devā ...
RV_01.096.04.1{03} sa mātariśvā puruvārapuṣṭirvidad gātuṃ tanayāya svarvit
RV_01.096.04.2{03} viśāṃ gopā janitā rodasyordevā ...
RV_01.096.05.1{03} naktoṣāsā varṇamāmemyāne dhāpayete śiśumekaṃ samīcī
RV_01.096.05.2{03} dyāvākṣāmā rukmo antarvi bhāti devā ...
RV_01.096.06.1{04} rāyo budhnaḥ saṃgamano vasūnāṃ yajñasya keturmanmasādhano veḥ
RV_01.096.06.2{04} amṛtatvaṃ rakṣamāṇāsa enaṃ devā ...
RV_01.096.07.1{04} nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām
RV_01.096.07.2{04} sataśca gopāṃ bhavataśca bhūrerdevā ...
RV_01.096.08.1{04} draviṇodā draviṇasasturasya draviṇodāḥ sanarasya pra yaṃsat
RV_01.096.08.2{04} draviṇodā vīravatīmiṣaṃ no draviṇodā rasate dīrghamāyuḥ
RV_01.096.09.1{04} evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi
RV_01.096.09.2{04} tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthvivī uto dyauḥ

RV_01.097.01.1{05} apa naḥ śośucadaghamagne śuśugdhyā rayim
RV_01.097.01.2{05} apa naḥ śośucadagham
RV_01.097.02.1{05} sukṣetriyā sugātuyā vasūyā ca yajāmahe
RV_01.097.02.2{05} apa ...
RV_01.097.03.1{05} pra yad bhandiṣṭha eṣāṃ prāsmākāsaśca sūrayaḥ
RV_01.097.03.2{05} apa...
RV_01.097.04.1{05} pra yat te agne sūrayo jāyemahi pra te vayam
RV_01.097.04.2{05} apa ...
RV_01.097.05.1{05} pra yadagneḥ sahasvato viśvato yanti bhānavaḥ
RV_01.097.05.2{05} apa ...
RV_01.097.06.1{05} tvaṃ hi viśvatomukha viśvataḥ paribhūrasi
RV_01.097.06.2{05} apa ...
RV_01.097.07.1{05} dviṣo no viśvatomukhāti nāveva pāraya
RV_01.097.07.2{05} apa ...
RV_01.097.08.1{05} sa naḥ sindhumiva nāvayāti parṣā svastaye
RV_01.097.08.2{05} apa ...

RV_01.098.01.1{06} vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānāmabhiśrīḥ
RV_01.098.01.2{06} ito jāto viśvamidaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa
RV_01.098.02.1{06} pṛṣṭo divi pṛṣṭo agniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīrā viveśa
RV_01.098.02.2{06} vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam
RV_01.098.03.1{06} vaiśvānara tava tat satyamastvasmān rāyo maghavānaḥ sacantām
RV_01.098.03.2{06} tan no ...

RV_01.099.01.1{07} jātavedase sunavāma somamarātīyato ni dahāti vedaḥ
RV_01.099.01.2{07} sa naḥ parṣadati durgāṇi viśvā nāveva sindhuṃ duritātyagniḥ

RV_01.100.01.1{08} sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāścasamrāṭ
RV_01.100.01.2{08} satīnasatvā havyo bhareṣu marutvān no bhavatvindra ūtī
RV_01.100.02.1{08} yasyānāptaḥ sūryasyeva yāmo bhare-bhare vṛtrahā śuṣmo asti
RV_01.100.02.2{08} vṛṣantamaḥ sakhibhiḥ svebhirevairma...
RV_01.100.03.1{08} divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ
RV_01.100.03.2{08} taraddveṣāḥ sāsahiḥ pauṃsyebhirma...
RV_01.100.04.1{08} so aṅgirobhiraṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san
RV_01.100.04.2{08} ṛgmibhirṛgmī gātubhirjyeṣṭho ma...
RV_01.100.05.1{08} sa sūnubhirna rudrebhirṛbhvā nṛṣāhye sāsahvānamitrān
RV_01.100.05.2{08} sanīḷebhiḥ śravasyāni tūrvan ma...
RV_01.100.06.1{09} sa manyumīḥ samadanasya kartāsmākebhirnṛbhiḥ sūryaṃ sanat
RV_01.100.06.2{09} asminnahan satpatiḥ puruhūto ma...
RV_01.100.07.1{09} tamūtayo raṇayañchūrasātau taṃ kṣemasya kṣitayaḥ kṛṇvata trām
RV_01.100.07.2{09} sa viśvasya karuṇasyeśa eko ma...
RV_01.100.08.1{09} tamapsanta śavasa utsaveṣu naro naramavase taṃ dhanāya
RV_01.100.08.2{09} so andhe cit tamasi jyotirvidan ma...
RV_01.100.09.1{09} sa savyena yamati vrādhataścit sa dakṣiṇe saṃgṛbhītā kṛtāni
RV_01.100.09.2{09} sa kīriṇā cit sanitā dhanāni ma...
RV_01.100.10.1{09} sa grāmebhiḥ sanitā sa rathebhirvide viśvābhiḥ kṛṣṭibhirnvadya
RV_01.100.10.2{09} sa pauṃsyebhirabhibhūraśastīrma...
RV_01.100.11.1{10} sa jāmibhiryat samajāti mīḷhe 'jāmibhirvā puruhūta evaiḥ
RV_01.100.11.2{10} apāṃ tokasya tanayasya jeṣe ma...
RV_01.100.12.1{10} sa vajrabhṛd dasyuhā bhīma ugraḥ sahasracetāḥ śatanīthaṛbhvā
RV_01.100.12.2{10} camrīṣo na śavasā pāñcajanyo ma...
RV_01.100.13.1{10} tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥśimīvān
RV_01.100.13.2{10} taṃ sacante sanayastaṃ dhanāni ma...
RV_01.100.14.1{10} yasyājasraṃ śavasā mānamukthaṃ paribhujad rodasī viśvataḥ sīm
RV_01.100.14.2{10} sa pāriṣat kratubhirmandasāno ma...
RV_01.100.15.1{10} na yasya devā devatā na martā āpaścana śavaso antamāpuḥ
RV_01.100.15.2{10} sa prarikvā tvakṣasā kṣmo divaśca ma...
RV_01.100.16.1{11} rohicchyāvā sumadaṃśurlalāmīrdyukṣā rāya ṛjrāśvasya
RV_01.100.16.2{11} vṛṣaṇvantaṃ bibhratī dhūrṣu rathaṃ mandrā ciketa nāhuṣīṣu vikṣu
RV_01.100.17.1{11} etat tyat ta indra vṛṣṇa ukthaṃ vārṣāgirā abhi gṛṇanti rādhaḥ
RV_01.100.17.2{11} ṛjrāśvaḥ praṣṭibhirambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ
RV_01.100.18.1{11} dasyūñchimyūṃśca puruhūta evairhatvā pṛthivyāṃ śarvā ni barhīt
RV_01.100.18.2{11} sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanatsūryaṃ sanadapaḥ suvajraḥ
RV_01.100.19.1{11} viśvāhendro adhivaktā no astvaparihvṛtāḥ sanuyāma vājam
RV_01.100.19.2{11} tan no ...

RV_01.101.01.1{12} pra mandine pitumadarcatā vaco yaḥ kṛṣṇagarbhā nirahannṛjiśvanā
RV_01.101.01.2{12} avasyavo vṛṣaṇaṃ vajradakṣiṇaṃ marutvantaṃ sakhyāya havāmahe
RV_01.101.02.1{12} yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprumavratam
RV_01.101.02.2{12} indro yaḥ śuṣṇamaśuṣaṃ nyāvṛṇaṃ ma. ..
RV_01.101.03.1{12} yasya dyāvāpṛthivī pauṃsyaṃ mahad yasya vrate varuṇo yasya sūryaḥ
RV_01.101.03.2{12} yasyendrasya sindhavaḥ saścati vrataṃ ma...
RV_01.101.04.1{12} yo aśvānāṃ yo gavāṃ gopatirvaśī ya āritaḥ karmaṇi karmaṇi sthiraḥ
RV_01.101.04.2{12} vīḷościdindro yo asunvato vadho ma...
RV_01.101.05.1{12} yo viśvasya jagataḥ prāṇatas patiryo brahmaṇe prathamo gā avindat
RV_01.101.05.2{12} indro yo dasyūnradharānavātiran ma...
RV_01.101.06.1{12} yaḥ śūrebhirhavyo yaśca bhīrubhiryo dhāvadbhirhūyate yaśca jigyubhiḥ
RV_01.101.06.2{12} indraṃ yaṃ viśvā bhuvanābhi sandadhurma...
RV_01.101.07.1{13} rudrāṇāmeti pradiśā vicakṣaṇo rudrebhiryoṣā tanute pṛthu jrayaḥ
RV_01.101.07.2{13} indraṃ manīṣā abhyarcati śrutaṃ ma...
RV_01.101.08.1{13} yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse
RV_01.101.08.2{13} ata ā yāhyadhvaraṃ no achā tvāyā haviścakṛmā satyarādhaḥ
RV_01.101.09.1{13} tvāyendra somaṃ suṣumā sudakṣa tvāyā haviścakṛmā brahmavāhaḥ
RV_01.101.09.2{13} adhā niyutvaḥ sagaṇo marudbhirasmin yajñe barhiṣimādayasva
RV_01.101.10.1{13} mādayasva haribhirye ta indra vi ṣyasva śipre vi sṛjasva dhene
RV_01.101.10.2{13} ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva
RV_01.101.11.1{13} marutstotrasya vṛjanasya gopā vayamindreṇa sanuyāma vājam
RV_01.101.11.2{13} tan no ...

RV_01.102.01.1{14} imāṃ te dhiyaṃ pra bhare maho mahīmasya stotre dhiṣaṇāyat ta ānaje
RV_01.102.01.2{14} tamutsave ca prasave ca sāsahimindraṃ devāsaḥ śavasāmadannanu
RV_01.102.02.1{14} asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ
RV_01.102.02.2{14} asme sūryācandramasābhicakṣe śraddhe kamindra carato vitarturam
RV_01.102.03.1{14} taṃ smā rathaṃ maghavannprāva sātaye jaitraṃ yaṃ te anumadāma saṃgame
RV_01.102.03.2{14} ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yacha naḥ
RV_01.102.04.1{14} vayaṃ jayema tvayā yujā vṛtamasmākamaṃśamudavā bhare-bhare
RV_01.102.04.2{14} asmabhyamindra varivaḥ sugaṃ kṛdhi pra śatrūṇāṃmaghavan vṛṣṇyā ruja
RV_01.102.05.1{14} nānā hi tvā havamānā janā ime dhanānāṃ dhartaravasāvipanyavaḥ
RV_01.102.05.2{14} asmākaṃ smā rathamā tiṣṭha sātaye jaitraṃhīndra nibhṛtaṃ manastava
RV_01.102.06.1{15} gojitā bāhū amitakratuḥ simaḥ karman karmañchatamūtiḥ khajaṃkaraḥ
RV_01.102.06.2{15} akalpa indraḥ pratimānamojasāthā janā vihvayante siṣāsavaḥ
RV_01.102.07.1{15} ut te śatān maghavannucca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ
RV_01.102.07.2{15} amātraṃ tvā dhiṣaṇā titviṣe mahyadhā vṛtrāṇi jighnase purandara
RV_01.102.08.1{15} triviṣṭidhātu pratimānamojasastisro bhūmīrnṛpate trīṇi rocanā
RV_01.102.08.2{15} atīdaṃ viśvaṃ bhuvanaṃ vavakṣithāśatrurindrajanuṣā sanādasi
RV_01.102.09.1{15} tvāṃ deveṣu prathamaṃ havāmahe tvaṃ babhūtha pṛtanāsu sāsahiḥ
RV_01.102.09.2{15} semaṃ naḥ kārumupamanyumudbhidamindraḥ kṛṇotu prasave rathaṃ puraḥ
RV_01.102.10.1{15} tvaṃ jigetha na dhanā rurodhithārbheṣvājā maghavan mahatsu ca
RV_01.102.10.2{15} tvāmugramavase saṃ śiśīmasyathā na indra havaneṣu codaya
RV_01.102.11.1{15} viśvāhendro ...

RV_01.103.01.1{16} tat ta indriyaṃ paramaṃ parācairadhārayanta kavayaḥ puredam
RV_01.103.01.2{16} kṣamedamanyad divyanyadasya samī pṛcyate samaneva ketuḥ
RV_01.103.02.1{16} sa dhārayat pṛthivīṃ paprathacca vajreṇa hatvā nirapaḥ sasarja
RV_01.103.02.2{16} ahannahimabhinad rauhiṇaṃ vyahan vyaṃsaṃ maghavā śacībhiḥ
RV_01.103.03.1{16} sa jātūbharmā śraddadhāna ojaḥ puro vibhindannacarad vidāsīḥ
RV_01.103.03.2{16} vidvān vajrin dasyave hetimasyāryaṃ saho vardhayā dyumnamindra
RV_01.103.04.1{16} tadūcuṣe mānuṣemā yugāni kīrtenyaṃ maghavā nāma bibhrat
RV_01.103.04.2{16} upaprayan dasyuhatyāya vajrī yad dha sūnuḥ śravase nāma dadhe
RV_01.103.05.1{16} tadasyedaṃ paśyatā bhūri puṣṭaṃ śradindrasya dhattana vīryāya
RV_01.103.05.2{16} sa gā avindat so avindadaśvān sa oṣadhīḥ soapaḥ sa vanāni
RV_01.103.06.1{17} bhurikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam
RV_01.103.06.2{17} ya ādṛtyā paripanthīva śūro 'yajvano vibhajanneti vedaḥ
RV_01.103.07.1{17} tadindra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him
RV_01.103.07.2{17} anu tvā patnīrhṛṣitaṃ vayaśca viśve devāso amadannanu tvā
RV_01.103.08.1{17} śuṣṇaṃ pipruṃ kuyavaṃ vṛtramindra yadāvadhīrvi puraḥśambarasya
RV_01.103.08.2{17} tan no ...

RV_01.104.01.1{18} yoniṣ ṭa indra niṣade akāri tamā ni ṣīda svāno nārvā
RV_01.104.01.2{18} vimucya vayo 'vasāyāśvān doṣā vastorvahīyasaḥ prapitve
RV_01.104.02.1{18} o tye nara indramūtaye gurnū cit tān sadyo adhvano jagamyāt
RV_01.104.02.2{18} devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam
RV_01.104.03.1{18} ava tmana bharate ketavedā ava tmanā bharate phenamudan
RV_01.104.03.2{18} kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātāṃ pravaṇe śiphāyāḥ
RV_01.104.04.1{18} yuyopa nābhiruparasyāyoḥ pra pūrvābhistirate rāṣṭi śūraḥ
RV_01.104.04.2{18} añjasī kuliśī vīrapatnī payo hinvānā udabhirbharante
RV_01.104.05.1{18} prati yat syā nīthādarśi dasyoroko nāchā sadanaṃ jānatī gāt
RV_01.104.05.2{18} adha smā no maghavañcarkṛtādin mā no magheva niṣṣapī parā dāḥ
RV_01.104.06.1{19} sa tvaṃ na indra sūrye so apsvanāgāstva ā bhaja jīvaśaṃse
RV_01.104.06.2{19} māntarāṃ bhujamā rīriṣo naḥ śraddhitaṃ te mahata indriyāya
RV_01.104.07.1{19} adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya
RV_01.104.07.2{19} mā no akṛte puruhūta yonāvindra kṣudhyadbhyo vaya āsutiṃ dāḥ
RV_01.104.08.1{19} mā no vadhīrindra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ
RV_01.104.08.2{19} āṇḍā mā no maghavañchakra nirbhen mā naḥ pātrā bhet sahajānuṣāṇi
RV_01.104.09.1{19} arvāṃ ehi somakāmaṃ tvāhurayaṃ sutastasya pibā madāya
RV_01.104.09.2{19} uruvyacā jathara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ

RV_01.105.01.1{20} candramā apsvantarā suparṇo dhāvate divi
RV_01.105.01.2{20} na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī
RV_01.105.02.1{20} arthamid vā u arthina ā jāyā yuvate patim
RV_01.105.02.2{20} tuñjāte vṛṣṇyaṃ payaḥ paridāya rasaṃ duhe vittam...
RV_01.105.03.1{20} mo ṣu deva adaḥ svarava pādi divas pari
RV_01.105.03.2{20} mā somyasya śambhuvaḥ śūne bhūma kadā cana vittam...
RV_01.105.04.1{20} yajñaṃ pṛchāmyavamaṃ sa tad dūto vi vocati
RV_01.105.04.2{20} kva ṛtaṃ pūrvyaṃ gataṃ kastad bibharti nūtano vi...
RV_01.105.05.1{20} amī ye devā sthana triṣvā rocane divaḥ
RV_01.105.05.2{20} kad va ṛtaṃ kadanṛtaṃ kva pratnā va āhutirvi...
RV_01.105.06.1{21} kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam
RV_01.105.06.2{21} kadaryamṇo mahas pathāti krāmema dūḍhyo vi...
RV_01.105.07.1{21} aham so asmi yaḥ purā sute vadāmi kāni cit
RV_01.105.07.2{21} taṃ mā vyantyādhyo vṛko na tṛṣṇajaṃ mṛgaṃ vi...
RV_01.105.08.1{21} saṃ mā tapantyabhitaḥ sapatnīriva parśavaḥ
RV_01.105.08.2{21} mūṣo na śiśnā vyadanti mādhya stotāraṃ te śatakrato vi...
RV_01.105.09.1{21} amī ye sapta raśmayastatrā me nābhirātatā
RV_01.105.09.2{21} tritastad vedāptyaḥ sa jāmitvāya rebhati vi...
RV_01.105.10.1{21} amī ye pañcokṣaṇo madhye tasthurmaho divaḥ
RV_01.105.10.2{21} devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛturvi...
RV_01.105.11.1{22} suparṇā eta āsate madhya ārodhane divaḥ
RV_01.105.11.2{22} te sedhanti patho vṛkaṃ tarantaṃ yahvatīrapo vi...
RV_01.105.12.1{22} navyaṃ tadukthyaṃ hitaṃ devāsaḥ supravācanam
RV_01.105.12.2{22} ṛtamarṣanti sindhavaḥ satyaṃ tātāna sūryo vi...
RV_01.105.13.1{22} agne tava tyadukthyaṃ deveṣvastyāpyam
RV_01.105.13.2{22} sa naḥ satto manuṣvadā devān yakṣi viduṣṭaro vi...
RV_01.105.14.1{22} satto hotā manuṣvadā devānachā viduṣṭaraḥ
RV_01.105.14.2{22} agnirhavyā suṣūdati devo deveṣu medhiro vi...
RV_01.105.15.1{22} brahmā kṛṇoti varuṇo gātuvidaṃ tamīmahe
RV_01.105.15.2{22} vyūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vi...
RV_01.105.16.1{23} asau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ
RV_01.105.16.2{23} na sa devā atikrame taṃ martāso na paśyatha vi...
RV_01.105.17.1{23} tritaḥ kūpe 'vahito devān havata ūtaye
RV_01.105.17.2{23} tacchuśrāva bṛhaspatiḥ kṛṇvannaṃhūraṇāduru vi...
RV_01.105.18.1{23} aruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi
RV_01.105.18.2{23} ujjihīte nicāyyā taṣṭeva pṛṣṭyāmayī vi...
RV_01.105.19.1{23} enāṅgūṣeṇa vayamindravanto 'bhi ṣyāma vṛjane sarvavīrāḥ
RV_01.105.19.2{23} tan no ...

RV_01.106.01.1{24} indraṃ mitraṃ varuṇamagnimūtaye mārutaṃ śardho aditiṃhavāmahe
RV_01.106.01.2{24} rathaṃ na durgād vasavaḥ sudānavo viśvasmān noaṃhaso niṣ pipartana
RV_01.106.02.1{24} ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ
RV_01.106.02.2{24} rathaṃ ...
RV_01.106.03.1{24} avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā
RV_01.106.03.2{24} rathaṃ ...
RV_01.106.04.1{24} narāśaṃsaṃ vājinaṃ vājayanniha kṣayadvīraṃ pūṣaṇaṃ sumnairīmahe
RV_01.106.04.2{24} rathaṃ ...
RV_01.106.05.1{24} bṛhaspate sadamin naḥ sugaṃ kṛdhi śaṃ yoryat te manurhitaṃ tadīmahe
RV_01.106.05.2{24} rathaṃ ...
RV_01.106.06.1{24} indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḷha ṛṣirahvadūtaye
RV_01.106.06.2{24} rathaṃ ...
RV_01.106.07.1{24} devairno devyaditirni pātu devastrātā trāyatāmaprayuchan
RV_01.106.07.2{24} tan no ...

RV_01.107.01.1{25} yajño devānāṃ pratyeti sumnamādityāso bhavatā mṛḷayantaḥ
RV_01.107.01.2{25} ā vo 'rvācī sumatirvavṛtyādaṃhościd yā varivovittarāsat
RV_01.107.02.1{25} upa no devā avasā gamantvaṅgirasāṃ sāmabhiḥ stūyamānāḥ
RV_01.107.02.2{25} indra indriyairmaruto marudbhirādityairno aditiḥ śarma yaṃsat
RV_01.107.03.1{25} tan na indrastad varuṇastadagnistadaryamā tat savitācano dhāt
RV_01.107.03.2{25} tan no ...

RV_01.108.01.1{26} ya indrāgnī citratamo ratho vāmabhi viśvāni bhuvanāni caṣṭe
RV_01.108.01.2{26} tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya
RV_01.108.02.1{26} yāvadidaṃ bhuvanaṃ viśvamastyuruvyacā varimatā gabhīram
RV_01.108.02.2{26} tāvānayaṃ pātave somo astvaramindrāgnī manase yuvabhyām
RV_01.108.03.1{26} cakrāthe hi sadhryaṃ nāma bhadraṃ sadhrīcīnā vṛtrahaṇāuta sthaḥ
RV_01.108.03.2{26} tāvindrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām
RV_01.108.04.1{26} samiddheṣvagniṣvānajānā yatasrucā barhiru tistirāṇā
RV_01.108.04.2{26} tīvraiḥ somaiḥ pariṣiktebhirarvāgendrāgnī saumanasāya yātam
RV_01.108.05.1{26} yānīndrāgnī cakrathurvīryāṇi yāni rūpāṇyuta vṛṣṇyāni
RV_01.108.05.2{26} yā vāṃ pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya
RV_01.108.06.1{27} yadabravaṃ prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurairno vihavyaḥ
RV_01.108.06.2{27} tāṃ satyāṃ śraddhāmabhyā hi yātamathā somasya pibataṃ sutasya
RV_01.108.07.1{27} yadindrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vāyajatrā
RV_01.108.07.2{27} ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṃ sutasya
RV_01.108.08.1{27} yadindrāgnī yaduṣu turvaśeṣu yad druhyuṣvanuṣu pūruṣu sthaḥ
RV_01.108.08.2{27} ataḥ ...
RV_01.108.09.1{27} yadindrāgnī avamasyāṃ pṛthivyāṃ madhyamasyāṃ paramasyāmuta sthaḥ
RV_01.108.09.2{27} ataḥ ...
RV_01.108.10.1{27} yadindrāgnī paramasyāṃ pṛthivyāṃ madhyamasyāmavamasyāmuta sthaḥ
RV_01.108.10.2{27} ataḥ ...
RV_01.108.11.1{27} yadindrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣvoṣadhīṣvapsu
RV_01.108.11.2{27} ataḥ ...
RV_01.108.12.1{27} yadindrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe
RV_01.108.12.2{27} ataḥ ...
RV_01.108.13.1{27} evendrāgnī papivāṃsā sutasya viśvāsmabhyaṃ saṃ jayatandhanāni
RV_01.108.13.2{27} tan no ...

RV_01.109.01.1{28} vi hyakhyaṃ manasā vasya ichannindrāgnī jñāsa uta vā sajātān
RV_01.109.01.2{28} nānyā yuvat pramatirasti mahyaṃ sa vāṃ dhiyaṃ vājayantīmatakṣam
RV_01.109.02.1{28} aśravaṃ hi bhūridāvattarā vāṃ vijāmāturuta vā ghā syālāt
RV_01.109.02.2{28} athā somasya prayatī yuvabhyāmindrāgnī stomaṃ janayāmi navyam
RV_01.109.03.1{28} mā chedma raśmīnriti nādhamānāḥ pitṝṇāṃ śaktīranuyachamānāḥ
RV_01.109.03.2{28} indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hyadrī dhiṣaṇāyā upasthe
RV_01.109.04.1{28} yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somamuśatī sunoti
RV_01.109.04.2{28} tāvaśvinā bhadrahastā supāṇī ā dhāvataṃ madhunā pṛṅktamapsu
RV_01.109.05.1{28} yuvāmindrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye
RV_01.109.05.2{28} tāvāsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya
RV_01.109.06.1{29} pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaśca
RV_01.109.06.2{29} pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanātyanyā
RV_01.109.07.1{29} ā bharataṃ śikṣataṃ vajrabāhū asmānindrāgnī avataṃ śacībhiḥ
RV_01.109.07.2{29} ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan
RV_01.109.08.1{29} purandarā śikṣataṃ vajrahastāsmānindrāgnī avataṃ bhareṣu
RV_01.109.08.2{29} tan no ...

RV_01.110.01.1{30} tataṃ me apastadu tāyate punaḥ svādiṣṭhā dhītirucathāya śasyate
RV_01.110.01.2{30} ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya samu tṛpṇuta ṛbhavaḥ
RV_01.110.02.1{30} ābhogayaṃ pra yadichanta aitanāpākāḥ prāñco mama ke cidāpayaḥ
RV_01.110.02.2{30} saudhanvanāsaścaritasya bhūmanāgachata saviturdāśuṣo gṛham
RV_01.110.03.1{30} tat savitā vo 'mṛtatvāmāsuvadagohyaṃ yacchravayanta aitana
RV_01.110.03.2{30} tyaṃ ciccamasamasurasya bhakṣaṇamekaṃ santamakṛṇutā caturvayam
RV_01.110.04.1{30} viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvamānaśuḥ
RV_01.110.04.2{30} saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare samapṛcyanta dhītibhiḥ
RV_01.110.05.1{30} kṣetramiva vi mamustejanenamekaṃ pātram ṛbhavo jehamānam
RV_01.110.05.2{30} upastutā upamaṃ nādhamānā amartyeṣu śrava ichamānāḥ
RV_01.110.06.1{31} ā manīṣāmantarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā
RV_01.110.06.2{31} taraṇitvā ye piturasya saścira ṛbhavo vājamaruhan divo rajaḥ
RV_01.110.07.1{31} ṛbhurna indraḥ śavasā navīyān ṛbhurvājebhirvasubhirvasurdadiḥ
RV_01.110.07.2{31} yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhemapṛtsutīrasunvatām
RV_01.110.08.1{31} niścarmaṇa ṛbhavo gāmapiṃśata saṃ vatsenāsṛjatā mātaraṃ punaḥ
RV_01.110.08.2{31} saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana
RV_01.110.09.1{31} vājebhirno vājasātāvaviḍḍhy ṛbhumānindra citramā darṣi rādhaḥ
RV_01.110.09.2{31} tan no ...

RV_01.111.01.1{32} takṣan rathaṃ suvṛtaṃ vidamnāpasastakṣan harī indravāhā vṛṣaṇvasū
RV_01.111.01.2{32} takṣan pitṛbhyām ṛbhavo yuvad vayastakṣanvatsāya mātaraṃ sacābhuvam
RV_01.111.02.1{32} ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīmiṣam
RV_01.111.02.2{32} yathā kṣayāma sarvavīrayā viśā tan naḥśardhāya dhāsathā svindriyam
RV_01.111.03.1{32} ā takṣata sātimasmabhyam ṛbhavaḥ sātiṃ rathāya sātimarvate naraḥ
RV_01.111.03.2{32} sātiṃ no jaitrīṃ saṃ maheta viśvahā jāmimajāmiṃ pṛtanāsu sakṣaṇim
RV_01.111.04.1{32} ṛbhukṣaṇamindramā huva ūtaya ṛbhūn vājān marutaḥ somapītaye
RV_01.111.04.2{32} ubhā mitrāvaruṇā nūnamaśvinā te no hinvantu sātaye dhiye jiṣe
RV_01.111.05.1{32} ṛbhurbharāya saṃ śiśātu sātiṃ samaryajid vājo asmānaviṣṭu
RV_01.111.05.2{32} tan no ...

RV_01.112.01.1{33} īḷe dyāvāpṛthivī pūrvacittaye 'gniṃ gharmaṃ surucaṃ yāmanniṣṭaye
RV_01.112.01.2{33} yābhirbhare kāramaṃśāya jinvathastābhirū ṣu ūtibhiraśvinā gatam
RV_01.112.02.1{33} yuvordānāya subharā asaścato rathamā tasthurvacasaṃ na mantave
RV_01.112.02.2{33} yābhirdhiyo 'vathaḥkarmanniṣṭaye tābhir...
RV_01.112.03.1{33} yuvaṃ tāsāṃ divyasya praśāsane viśāṃ kṣayatho amṛtasyamajmanā
RV_01.112.03.2{33} yābhirdhenumasvaṃ pinvatho narā tābhir...
RV_01.112.04.1{33} yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇirvibhūṣati
RV_01.112.04.2{33} yābhistrimanturabhavad vicakṣaṇastābhir.. .
RV_01.112.05.1{33} yābhī rebhaṃ nivṛtaṃ sitamadbhya ud vandanamairayataṃ svardṛśe
RV_01.112.05.2{33} yābhiḥ kaṇvaṃ pra siṣāsantamāvataṃ tābhir...
RV_01.112.06.1{34} yābhirantakaṃ jasamānamāraṇe bhujyaṃ yābhiravyathibhirjijinvathuḥ
RV_01.112.06.2{34} yābhiḥ karkandhuṃ vayyaṃ ca jinvathastābhir...
RV_01.112.07.1{34} yābhiḥ śucantiṃ dhanasāṃ suṣaṃsadaṃ taptaṃ gharmamomyāvantamatraye
RV_01.112.07.2{34} yābhiḥ pṛṣniguṃ purukutsamāvataṃ tābhir...
RV_01.112.08.1{34} yābhiḥ śacībhirvṛṣaṇā parāvṛjaṃ prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ
RV_01.112.08.2{34} yābhirvartikāṃ grasitāmamuñcatantābhir...
RV_01.112.09.1{34} yābhiḥ sindhuṃ madhumantamasaścataṃ vasiṣṭhaṃ yābhirajarāvajinvatam
RV_01.112.09.2{34} yābhiḥ kutsaṃ śrutaryaṃ naryamāvataṃ tābhir...
RV_01.112.10.1{34} yābhirviśpalāṃ dhanasāmatharvyaṃ sahasramīḷha ājāvajinvatam
RV_01.112.10.2{34} yābhirvaśamaśvyaṃ preṇimāvataṃ tābhir...
RV_01.112.11.1{35} yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośoakṣarat
RV_01.112.11.2{35} kakṣīvantaṃ stotāraṃ yābhirāvataṃ tābhir. ..
RV_01.112.12.1{35} yābhī rasāṃ kṣodasodnaḥ pipinvathuranaśvaṃ yābhī rathamāvataṃ jiṣe
RV_01.112.12.2{35} yābhistriśoka usriyā udājata tābhir...
RV_01.112.13.1{35} yābhiḥ sūryaṃ pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣvāvatam
RV_01.112.13.2{35} yābhirvipraṃ pra bharadvājamāvataṃ tābhir...
RV_01.112.14.1{35} yābhirmahāmatithigvaṃ kaśojuvaṃ divodāsaṃ śambarahatyaāvatam
RV_01.112.14.2{35} yābhiḥ pūrbhidye trasadasyumāvataṃ tābhir...
RV_01.112.15.1{35} yābhirvamraṃ vipipānamupastutaṃ kaliṃ yābhirvittajāniṃ duvasyathaḥ
RV_01.112.15.2{35} yābhirvyaśvamuta pṛthimāvataṃ tābhir...
RV_01.112.16.1{36} yābhirnarā śayave yābhiratraye yābhiḥ purā manave gātumīṣathuḥ
RV_01.112.16.2{36} yābhiḥ śārīrājataṃ syūmaraśmaye tābhir...
RV_01.112.17.1{36} yābhiḥ paṭharvā jaṭharasya majmanāgnirnādīdeccita iddho ajmannā
RV_01.112.17.2{36} yābhiḥ śaryātamavatho mahādhane tābhir.. .
RV_01.112.18.1{36} yābhiraṅgiro manasā niraṇyatho 'graṃ gachatho vivare goarṇasaḥ
RV_01.112.18.2{36} yābhirmanuṃ śūramiṣā samāvataṃ tābhir...
RV_01.112.19.1{36} yābhiḥ patnīrvimadāya nyūhathurā gha vā yābhiraruṇīraśikṣatam
RV_01.112.19.2{36} yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir...
RV_01.112.20.1{36} yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhiravatho yābhiradhrigum
RV_01.112.20.2{36} omyāvatīṃ subharām ṛtastubhaṃ tābhir...
RV_01.112.21.1{37} yābhiḥ kṛśānumasane duvasyatho jave yābhiryūno arvantamāvatam
RV_01.112.21.2{37} madhu priyaṃ bharatho yat saraḍbhyastābhir...
RV_01.112.22.1{37} yābhirnaraṃ goṣuyudhaṃ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ
RV_01.112.22.2{37} yābhī rathānavatho yābhirarvatastābhir...
RV_01.112.23.1{37} yābhiḥ kutsamārjuneyaṃ śatakratū pra turvītiṃ pra ca dabhītimāvatam
RV_01.112.23.2{37} yābhirdhvasantiṃ puruṣantimāvataṃ tābhir...
RV_01.112.24.1{37} apnasvatīmaśvinā vācamasme kṛtaṃ no dasrā vṛṣaṇā manīṣām
RV_01.112.24.2{37} adyūtye 'vase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau
RV_01.112.25.1{37} dyubhiraktubhiḥ pari pātamasmānariṣṭebhiraśvinā saubhagebhiḥ
RV_01.112.25.2{37} tan no ...
RV_01.113.01.1{01} idaṃ śreṣṭhaṃ jyotiṣāṃ jyotirāgāccitraḥ praketo ajaniṣṭa vibhvā
RV_01.113.01.2{01} yathā prasūtā savituḥ savayamevā rātryuṣase yonimāraik
RV_01.113.02.1{01} ruśadvatsā ruśatī śvetyāgādāraigu kṛṣṇā sadanānyasyāḥ
RV_01.113.02.2{01} samānabandhū amṛte anucī dyāvā varṇaṃ carata āmināne
RV_01.113.03.1{01} samāno adhvā svasroranantastamanyānyā carato devaśiṣṭe
RV_01.113.03.2{01} na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe
RV_01.113.04.1{01} bhāsvatī netrī sūnṛtānāmaceti citrā vi duro na āvaḥ
RV_01.113.04.2{01} prārpyā jagad vyu no rāyo akhyaduṣā ajīgarbhuvanāni viśvā
RV_01.113.05.1{01} jihmaśye caritave maghonyābhogaya iṣṭaye rāya u tvam
RV_01.113.05.2{01} dabhraṃ paśyadbhya urviyā vicakṣa uṣā
RV_01.113.06.1{02} kṣatrāya tvaṃ śravase tvaṃ mahīyā iṣṭaye tvamarthamivatvamityai
RV_01.113.06.2{02} visadṛśā jīvitābhipracakṣa uṣā ...
RV_01.113.07.1{02} eṣā divo duhitā pratyadarśi vyuchantī yuvatiḥ śukravāsāḥ
RV_01.113.07.2{02} viśvasyeśānā pārthivasya vasva uṣo adyeha subhagevyucha
RV_01.113.08.1{02} parāyatīnāmanveti pātha āyatīnāṃ prathamā śaśvatīnām
RV_01.113.08.2{02} vyuchantī jīvamudīrayantyuṣā mṛtaṃ kaṃ cana bodhayantī
RV_01.113.09.1{02} uṣo yadagniṃ samidhe cakartha vi yadāvaścakṣasā sūryasya
RV_01.113.09.2{02} yan mānuṣān yakṣyamāṇānajīgastad deveṣu cakṛṣe bhadramapnaḥ
RV_01.113.10.1{02} kiyātyā yat samayā bhavāti yā vyūṣuryāśca nūnaṃvyuchān
RV_01.113.10.2{02} anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣamanyābhireti
RV_01.113.11.1{03} īyuṣ ṭe ye pūrvatarāmapaśyan vyuchantīmuṣasaṃ martyāsaḥ
RV_01.113.11.2{03} asmābhirū nu praticakṣyābhūdo te yanti ye aparīṣu paśyān
RV_01.113.12.1{03} yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī
RV_01.113.12.2{03} sumaṅgalīrbibhratī devavītimihādyoṣaḥ śreṣṭhatamāvyucha
RV_01.113.13.1{03} śaśvat puroṣā vyuvāsa devyatho adyedaṃ vyāvo maghonī
RV_01.113.13.2{03} atho vyuchāduttarānanu dyūnajarāmṛtā carati svadhābhiḥ
RV_01.113.14.1{03} vyañjibhirdiva ātāsvadyaudapa kṛṣṇāṃ nirṇijaṃ devyāvaḥ
RV_01.113.14.2{03} prabodhayantyaruṇebhiraśvairoṣā yāti suyujā rathena
RV_01.113.15.1{03} āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā
RV_01.113.15.2{03} īyuṣīṇāmupamā śaśvatīnāṃ vibhātīnāṃ prathamoṣā vyaśvait
RV_01.113.16.1{04} udīrdhvaṃ jīvo asurna āgādapa prāgāt tama ā jyotireti
RV_01.113.16.2{04} āraik panthāṃ yātave sūryāyāganma yatra pratiranta āyuḥ
RV_01.113.17.1{04} syūmanā vāca udiyarti vahni stavāno rebha uṣaso vibhātīḥ
RV_01.113.17.2{04} adyā taducha gṛṇate maghonyasme āyurni didīhi prajāvat
RV_01.113.18.1{04} yā gomatīruṣasaḥ sarvavīrā vyuchanti dāśuṣe martyāya
RV_01.113.18.2{04} vāyoriva sūnṛtānāmudarke tā aśvadā aśnavat somasutvā
RV_01.113.19.1{04} mātā devānāmaditeranīkaṃ yajñasya keturbṛhatī vi bhāhi
RV_01.113.19.2{04} praśastikṛd brahmaṇe no vyuchā no jane janaya viśvavāre
RV_01.113.20.1{04} yaccitramapna uṣaso vahantījānāya śaśamānāya bhadram
RV_01.113.20.2{04} tan no ...

RV_01.114.01.1{05} imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ
RV_01.114.01.2{05} yathā śamasad dvipade catuṣpade viśvaṃ puṣṭaṃgrāme asminnanāturam
RV_01.114.02.1{05} mṛḷā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhemate
RV_01.114.02.2{05} yacchaṃ ca yośca manurāyeje pitā tadaśyāma tavarudra praṇītiṣu
RV_01.114.03.1{05} aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ
RV_01.114.03.2{05} sumnāyannid viśo asmākamā carāriṣṭavīrā juhavāma te haviḥ
RV_01.114.04.1{05} tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavimavase nihvayāmahe
RV_01.114.04.2{05} āre asmad daivyaṃ heḷo asyatu sumatimid vayamasyā vṛṇīmahe
RV_01.114.05.1{05} divo varāhamaruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā nihvayāmahe
RV_01.114.05.2{05} haste bibhrad bheṣajā vāryāṇi śarma varma chardirasmabhyaṃ yaṃsat
RV_01.114.06.1{06} idaṃ pitre marutāmucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam
RV_01.114.06.2{06} rāsvā ca no amṛta martabhojanaṃ tmane tokā RV_01.114.07.1{06} mā no mahāntamuta mā no arbhakaṃ mā na ukṣantamuta māna ukṣitam
RV_01.114.07.2{06} mā no vadhīḥ pitaraṃ mota mātaraṃ mā naḥ priyāstanvo rudra rīriṣaḥ
RV_01.114.08.1{06} mā nastoke tanaye mā na āyau mā no goṣu mā no aśveṣurīriṣaḥ
RV_01.114.08.2{06} vīrān mā no rudra bhāmito vadhīrhaviṣmantaḥsadamit tvā havāmahe
RV_01.114.09.1{06} upa te stomān paśupā ivākaraṃ rāsvā pitarmarutāṃ sumnamasme
RV_01.114.09.2{06} bhadrā hi te sumatirmṛḷayattamāthā vayamava itte vṛṇīmahe
RV_01.114.10.1{06} āre te goghnamuta pūruṣaghnaṃ kṣayadvīra sumnamasme teastu
RV_01.114.10.2{06} mṛḷā ca no adhi ca brūhi devādhā ca naḥ śarma yachadvibarhāḥ
RV_01.114.11.1{06} avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān
RV_01.114.11.2{06} tan no ...

RV_01.115.01.1{07} citraṃ devānāmudagādanīkaṃ cakṣurmitrasya varuṇasyāgneḥ
RV_01.115.01.2{07} āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatastasthuṣaśca
RV_01.115.02.1{07} sūryo devīmuṣasaṃ rocamānāṃ maryo na yoṣāmabhyeti paścāt
RV_01.115.02.2{07} yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram
RV_01.115.03.1{07} bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ
RV_01.115.03.2{07} namasyanto diva ā pṛṣṭhamasthuḥ pari dyāvāpṛthivī yanti sadyaḥ
RV_01.115.04.1{07} tat sūryasya devatvaṃ tan mahitvaṃ madhyā kartorvitataṃ saṃ jabhāra
RV_01.115.04.2{07} yadedayukta haritaḥ sadhasthādād rātrī vāsastanute simasmai
RV_01.115.05.1{07} tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyorupasthe
RV_01.115.05.2{07} anantamanyad ruśadasya pājaḥ kṛṣṇamanyad dharitaḥ saṃ bharanti
RV_01.115.06.1{07} adyā devā uditā sūryasya niraṃhasaḥ pipṛtā naravadyāt
RV_01.115.06.2{07} tan no ...

RV_01.116.01.1{08} nāsatyābhyāṃ barhiriva pra vṛñje stomāniyarmyabhriyeva vātaḥ
RV_01.116.01.2{08} yāvarbhagāya vimadāya jāyāṃ senājuvā nyūhatūrathena
RV_01.116.02.1{08} vīḷupatmabhirāśuhemabhirvā devānāṃ vā jūtibhiḥ śāśadānā
RV_01.116.02.2{08} tad rāsabho nāsatyā sahasramājā yamasya pradhane jigāya
RV_01.116.03.1{08} tugro ha bhujyumaśvinodameghe rayiṃ na kaścin mamṛvānavāhāḥ
RV_01.116.03.2{08} tamūhathurnaubhirātmanvatībhirantarikṣaprudbhirapodakābhiḥ
RV_01.116.04.1{08} tisraḥ kṣapastrirahātivrajadbhirnāsatyā bhujyumūhathuḥ pataṃgaiḥ
RV_01.116.04.2{08} samudrasya dhanvannārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaḷaśvaiḥ
RV_01.116.05.1{08} anārambhaṇe tadavīrayethāmanāsthāne agrabhaṇe samudre
RV_01.116.05.2{08} yadaśvinā ūhathurbhujyumastaṃ śatāritrāṃ nāvamātasthivāṃsam
RV_01.116.06.1{09} yamaśvinā dadathuḥ śvetamaśvamaghāśvāya śaśvaditsvasti
RV_01.116.06.2{09} tad vāṃ dātraṃ mahi kīrtenyaṃ bhūt paidvo vājīsadamid dhavyo aryaḥ
RV_01.116.07.1{09} yuvaṃ narā stuvate pajriyāya kakṣīvate aradataṃ purandhim
RV_01.116.07.2{09} kārotarācchaphādaśvasya vṛṣṇaḥ śataṃ kumbhānasiñcataṃ surāyāḥ
RV_01.116.08.1{09} himenāgniṃ ghraṃsamavārayethāṃ pitumatīmūrjamasmā adhattam
RV_01.116.08.2{09} ṛbīse atrimaśvināvanītamun ninyathuḥ sarvagaṇaṃ svasti
RV_01.116.09.1{09} parāvataṃ nāsatyānudethāmuccābudhnaṃ cakrathurjihmabāram
RV_01.116.09.2{09} kṣarannāpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya
RV_01.116.10.1{09} jujuruṣo nāsatyota vavriṃ prāmuñcataṃ drāpimiva cyavānāt
RV_01.116.10.2{09} prātirataṃ jahitasyāyurdasrādit patimakṛṇutaṃ kanīnām
RV_01.116.11.1{10} tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham
RV_01.116.11.2{10} yad vidvāṃsā nidhimivāpagūḷhamud darśatādūpathurvandanāya
RV_01.116.12.1{10} tad vāṃ narā sanaye daṃsa ugramāviṣ kṛṇomi tanyaturnavṛṣṭim
RV_01.116.12.2{10} dadhyaṃ ha yan madhvātharvaṇo vāmaśvasya śīrṣṇā pra yadīmuvāca
RV_01.116.13.1{10} ajohavīn nāsatyā karā vāṃ mahe yāman purubhujā purandhiḥ
RV_01.116.13.2{10} śrutaṃ tacchāsuriva vadhrimatyā hiraṇyahastamaśvināvadattam
RV_01.116.14.1{10} āsno vṛkasya vartikāmabhīke yuvaṃ narā nāsatyāmumuktam
RV_01.116.14.2{10} uto kaviṃ purubhujā yuvaṃ ha kṛpamāṇamakṛṇutaṃ vicakṣe
RV_01.116.15.1{10} caritraṃ hi verivāchedi parṇamājā khelasya paritakmyāyām
RV_01.116.15.2{10} sadyo jaṅghāmāyasīṃ viśpalāyai dhane hite sartavepratyadhattam
RV_01.116.16.1{11} śataṃ meṣān vṛkye cakṣadānam ṛjrāśvaṃ taṃ pitāndhaṃcakāra
RV_01.116.16.2{11} tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāvanarvan
RV_01.116.17.1{11} ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhadarvatājayantī
RV_01.116.17.2{11} viśve devā anvamanyata hṛdbhiḥ samu śriyā nāsatyā sacethe
RV_01.116.18.1{11} yadayātaṃ divodāsāya vartirbharadvājāyāśvinā hayantā
RV_01.116.18.2{11} revaduvāha sacano ratho vāṃ vṛṣabhaśca śiṃśumāraśca yuktā
RV_01.116.19.1{11} rayiṃ sukṣatraṃ svapatyamāyuḥ suvīryaṃ nāsatyā vahantā
RV_01.116.19.2{11} ā jahnāvīṃ samanasopa vājaistrirahno bhāgaṃ dadhatīmayātam
RV_01.116.20.1{11} pariviṣṭaṃ jāhuṣaṃ viśvataḥ sīṃ sugebhirnaktamūhathū rajobhiḥ
RV_01.116.20.2{11} vibhindunā nāsatyā rathena vi parvatānajarayū ayātam
RV_01.116.21.1{12} ekasyā vastorāvataṃ raṇāya vaśamaśvinā sanaye sahasrā
RV_01.116.21.2{12} nirahataṃ duchunā indravantā pṛthuśravaso vṛṣaṇāvarātīḥ
RV_01.116.22.1{12} śarasya cidārcatkasyāvatādā nīcāduccā cakrathuḥ pātave vāḥ
RV_01.116.22.2{12} śayave cin nāsatyā śacībhirjasuraye staryaṃ pipyathurgām
RV_01.116.23.1{12} avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ
RV_01.116.23.2{12} paśuṃ na naṣṭamiva darśanāya viṣṇāpvaṃ dadathurviśvakāya
RV_01.116.24.1{12} daśa rātrīraśivenā nava dyūnavanaddhaṃ śnathitamapsvantaḥ
RV_01.116.24.2{12} viprutaṃ rebhamudani pravṛktamun ninyathuḥ somamiva sruveṇa
RV_01.116.25.1{12} pra vāṃ daṃsāṃsyaśvināvavocamasya patiḥ syāṃ sugavaḥ suvīraḥ
RV_01.116.25.2{12} uta paśyannaśnuvan dīrghamāyurastamivejjarimāṇaṃ jagamyām

RV_01.117.01.1{13} madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām
RV_01.117.01.2{13} barhiṣmatī rātirviśritā gīriṣā yātaṃ nāsatyopa vājaiḥ
RV_01.117.02.1{13} yo vāmaśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti
RV_01.117.02.2{13} yena gachathaḥ sukṛto duroṇaṃ tena narā vartirasmabhyaṃ yātam
RV_01.117.03.1{13} ṛṣiṃ narāvaṃhasaḥ pāñcajanyam ṛbīsādatriṃ muñcatho gaṇena
RV_01.117.03.2{13} minantā dasyoraśivasya māyā anupūrvaṃ vṛṣaṇā codayantā
RV_01.117.04.1{13} aśvaṃ na gūḷhamaśvinā durevairṛṣiṃ narā vṛṣaṇā rebhamapsu
RV_01.117.04.2{13} saṃ taṃ riṇītho viprutaṃ daṃsobhirna vāṃ jūryanti pūrvyā kṛtāni
RV_01.117.05.1{13} suṣupvāṃsaṃ na nirṛterupasthe sūryaṃ na dasrā tamasi kṣiyantam
RV_01.117.05.2{13} śubhe rukmaṃ na darśataṃ nikhātamudūpathuraśvinā vandanāya
RV_01.117.06.1{14} tad vāṃ narā śaṃsyaṃ pajriyeṇa kakṣīvatā nāsatyā parijman
RV_01.117.06.2{14} śaphādaśvasya vājino janāya śataṃ kumbhānasiñcataṃ madhūnām
RV_01.117.07.1{14} yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathurviśvakāya
RV_01.117.07.2{14} ghoṣāyai cit pitṛṣade durone patiṃ jūryantyā aśvināvadattam
RV_01.117.08.1{14} yuvaṃ śyāvāya ruśatīmadattaṃ mahaḥ kṣoṇasyāśvinā kaṇvāya
RV_01.117.08.2{14} pravācyaṃ tad vṛṣaṇā kṛtaṃ vāṃ yan nārṣadāyaśravo adhyadhattam
RV_01.117.09.1{14} purū varpāṃsyaśvinā dadhānā ni pedava ūhathurāśumaśvam
RV_01.117.09.2{14} sahasrasāṃ vājinamapratītamahihanaṃ śravasyaṃ tarutram
RV_01.117.10.1{14} etāni vāṃ śravasyā sudānū brahmāṅgūṣaṃ sadanaṃ rodasyoḥ
RV_01.117.10.2{14} yad vāṃ pajrāso aśvinā havante yātamiṣā ca viduṣe ca vājam
RV_01.117.11.1{15} sūnormānenāśvinā gṛṇānā vājaṃ viprāya bhuraṇā radantā
RV_01.117.11.2{15} agastye brahmaṇā vāvṛdhānā saṃ viśpalāṃ nāsatyāriṇītam
RV_01.117.12.1{15} kuha yāntā suṣṭutiṃ kāvyasya divo napātā vṛṣaṇā śayutrā
RV_01.117.12.2{15} hiraṇyasyeva kalaśaṃ nikhātamudūpathurdaśame aśvināhan
RV_01.117.13.1{15} yuvaṃ cyavānamaśvinā jarantaṃ punaryuvānaṃ cakrathuḥ śacībhiḥ
RV_01.117.13.2{15} yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta
RV_01.117.14.1{15} yuvaṃ tugrāya pūrvyebhirevaiḥ punarmanyāvabhavataṃ yuvānā
RV_01.117.14.2{15} yuvaṃ bhujyumarṇaso niḥ samudrād vibhirūhathurṛjrebhiraśvaiḥ
RV_01.117.15.1{15} ajohavīdaśvinā taugryo vāṃ proḷhaḥ samudramavyathirjaganvān
RV_01.117.15.2{15} niṣ ṭamūhathuḥ suyujā rathena manojavasā vṛṣaṇāsvasti
RV_01.117.16.1{16} ajohavīdaśvinā vartikā vāmāsno yat sīmamuñcataṃ vṛkasya
RV_01.117.16.2{16} vi jayuṣā yayathuḥ sānvadrerjātaṃ viṣvāco ahataṃ viṣeṇa
RV_01.117.17.1{16} śataṃ meṣān vṛkye māmahānaṃ tamaḥ praṇītamaśivena pitrā
RV_01.117.17.2{16} ākṣī ṛjrāśve aśvināvadhattaṃ jyotirandhāya cakrathurvicakṣe
RV_01.117.18.1{16} śunamandhāya bharamahvayat sā vṛkīraśvinā vṛṣaṇā nareti
RV_01.117.18.2{16} jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatamekaṃca meṣān
RV_01.117.19.1{16} mahī vāmūtiraśvinā mayobhūruta srāmaṃ dhiṣṇyā saṃriṇīthaḥ
RV_01.117.19.2{16} athā yuvāmidahvayat purandhirāgachataṃ sīṃ vṛṣaṇāvavobhiḥ
RV_01.117.20.1{16} adhenuṃ dasrā staryaṃ viṣakṭāmapinvataṃ śayave aśvināgām
RV_01.117.20.2{16} yuvaṃ śacībhirvimadāya jāyāṃ nyūhathuḥ purumitrasya yoṣām
RV_01.117.21.1{17} yavaṃ vṛkeṇāśvinā vapanteṣaṃ duhantā manuṣāya dasrā
RV_01.117.21.2{17} abhi dasyuṃ bakureṇā dhamantoru jyotiścakrathurāryāya
RV_01.117.22.1{17} ātharvaṇāyāśvinā dadhīce 'śvyaṃ śiraḥ pratyairayatam
RV_01.117.22.2{17} sa vāṃ madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāvapikakṣyaṃ vām
RV_01.117.23.1{17} sadā kavī sumatimā cake vāṃ viśvā dhiyo aśvinā prāvataṃ me
RV_01.117.23.2{17} asme rayiṃ nāsatyā bṛhantamapatyasācaṃ śrutyaṃ rarāthām
RV_01.117.24.1{17} hiraṇyahastamaśvinā rarāṇā putraṃ narā vadhrimatyā adattam
RV_01.117.24.2{17} tridhā ha śyāvamaśvinā vikastamujjīvasa airayataṃsudānū
RV_01.117.25.1{17} etāni vāmaśvinā vīryāṇi pra pūrvyāṇyāyavo 'vocan
RV_01.117.25.2{17} brahmakṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidathamā vadema

RV_01.118.01.1{18} ā vāṃ ratho aśvinā śyenapatvā sumṛḷīkaḥ svavān yātvarvāṃ
RV_01.118.01.2{18} yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ
RV_01.118.02.1{18} trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātamarvāk
RV_01.118.02.2{18} pinvataṃ gā jinvatamarvato no vardhayatamaśvinā vīramasme
RV_01.118.03.1{18} pravadyāmanā suvṛtā rathena dasrāvimaṃ śṛṇutaṃ ślokamadreḥ
RV_01.118.03.2{18} kimaṅga vāṃ pratyavartiṃ gamiṣṭhāhurviprāsoaśvinā purājāḥ
RV_01.118.04.1{18} ā vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṃgāḥ
RV_01.118.04.2{18} ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti
RV_01.118.05.1{18} ā vāṃ rathaṃ yuvatistiṣṭhadatra juṣṭvī narā duhitāsūryasya
RV_01.118.05.2{18} pari vāmaśvā vapuṣaḥ pataṃgā vayo vahantvaruṣā abhīke
RV_01.118.06.1{19} ud vandanamairataṃ daṃsanābhirud rebhaṃ dasrā vṛṣaṇā śacībhiḥ
RV_01.118.06.2{19} niṣ ṭaugryaṃ pārayathaḥ samudrāt punaścyavānaṃ cakrathuryuvānam
RV_01.118.07.1{19} yuvamatraye 'vanītāya taptamūrjamomānamaśvināvadhattam
RV_01.118.07.2{19} yuvaṃ kaṇvāyāpiriptāya cakṣuḥ pratyadhattaṃ suṣṭutiṃ jujuṣāṇā
RV_01.118.08.1{19} yuvaṃ dhenuṃ śayave nādhitāyāpinvatamaśvinā pūrvyāya
RV_01.118.08.2{19} amuñcataṃ vartikāmaṃhaso niḥ prati jaṅghāṃ viśpalāyā adhattam
RV_01.118.09.1{19} yuvaṃ śvetaṃ pedava indrajūtamahihanamaśvinādattamaśvam
RV_01.118.09.2{19} johūtramaryo abhibhūtimugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam
RV_01.118.10.1{19} tā vāṃ narā svavase sujātā havāmahe aśvinā nādhamānāḥ
RV_01.118.10.2{19} ā na upa vasumatā rathena giro jusānā suvitāya yātam
RV_01.118.11.1{19} ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ
RV_01.118.11.2{19} have hi vāmaśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau

RV_01.119.01.1{20} ā vāṃ rathaṃ purumāyaṃ manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve
RV_01.119.01.2{20} sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhāmabhi prayaḥ
RV_01.119.02.1{20} ūrdhvā dhītiḥ pratyasya prayāmanyadhāyi śasman samayanta ā diśaḥ
RV_01.119.02.2{20} svadāmi gharmaṃ prati yantyūtaya ā vāmūrjānī rathamaśvināruhat
RV_01.119.03.1{20} saṃ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe
RV_01.119.03.2{20} yuvoraha pravaṇe cekite ratho yadaśvinā vahathaḥ sūrimā varam
RV_01.119.04.1{20} yuvaṃ bhujyuṃ bhuramāṇaṃ vibhirgataṃ svayuktibhirnivahantā pitṛbhya ā
RV_01.119.04.2{20} yāsiṣṭaṃ vartirvṛṣaṇā vijenyaṃ divodāsāya mahi ceti vāmavaḥ
RV_01.119.05.1{20} yuvoraśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematurasya śardhyam
RV_01.119.05.2{20} ā vāṃ patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇītajenyā yuvāṃ patī
RV_01.119.06.1{21} yuvaṃ rebhaṃ pariṣūteruruṣyatho himena gharmaṃ paritaptamatraye
RV_01.119.06.2{21} yuvaṃ śayoravasaṃ pipyathurgavi pra dīrgheṇa vandanastāryāyuṣā
RV_01.119.07.1{21} yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā saminvathaḥ
RV_01.119.07.2{21} kṣetrādā vipraṃ janatho vipanyayā pra vāmatra vidhate daṃsanā bhuvat
RV_01.119.08.1{21} agachataṃ kṛpamāṇaṃ parāvati pituḥ svasya tyajasā nibādhitam
RV_01.119.08.2{21} svarvatīrita ūtīryuvoraha citrā abhīke abhavannabhiṣṭayaḥ
RV_01.119.09.1{21} uta syā vāṃ madhuman makṣikārapan made somasyauśijo huvanyati
RV_01.119.09.2{21} yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vāmaśvyaṃ vadat
RV_01.119.10.1{21} yuvaṃ pedave puruvāramaśvinā spṛdhāṃ śvetaṃ tarutāranduvasyathaḥ
RV_01.119.10.2{21} śaryairabhidyuṃ pṛtanāsu duṣṭaraṃ carkṛtyamindramiva carṣaṇīsaham

RV_01.120.01.1{22} kā rādhad dhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ
RV_01.120.01.2{22} kathā vidhātyapracetāḥ
RV_01.120.02.1{22} vidvāṃsāvid duraḥ pṛchedavidvānitthāparo acetāḥ
RV_01.120.02.2{22} nū cin nu marte akrau
RV_01.120.03.1{22} tā vidvāṃsā havāmahe vāṃ tā no vidvāṃsā manma vocetamadya
RV_01.120.03.2{22} prārcad dayamāno yuvākuḥ
RV_01.120.04.1{22} vi pṛchāmi pākyā na devān vaṣaṭkṛtasyādbhutasya dasrā
RV_01.120.04.2{22} pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ
RV_01.120.05.1{22} pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām
RV_01.120.05.2{22} praiṣayurna vidvān
RV_01.120.06.1{23} śrutaṃ gāyatraṃ takavānasyāhaṃ cid dhi rirebhāśvinā vām
RV_01.120.06.2{23} ākṣī śubhas patī dan
RV_01.120.07.1{23} yuvaṃ hyāstaṃ maho ran yuvaṃ vā yan niratataṃsatam
RV_01.120.07.2{23} tāno vasū sugopā syātaṃ pātaṃ no vṛkādaghāyoḥ
RV_01.120.08.1{23} mā kasmai dhātamabhyamitriṇe no mākutrā no gṛhebhyo dhenavo guḥ
RV_01.120.08.2{23} stanābhujo aśiśvīḥ
RV_01.120.09.1{23} duhīyan mitradhitaye yuvāku rāye ca no mimītaṃ vājavatyai
RV_01.120.09.2{23} iṣe ca no mimītaṃ dhenumatyai
RV_01.120.10.1{23} aśvinorasanaṃ rathamanaśvaṃ vājināvatoḥ
RV_01.120.10.2{23} tenāhaṃ bhūri cākana
RV_01.120.11.1{23} ayaṃ samaha mā tanūhyāte janānanu
RV_01.120.11.2{23} somapeyaṃ sukho rathaḥ
RV_01.120.12.1{23} adha svapnasya nirvide 'bhuñjataśca revataḥ
RV_01.120.12.2{23} ubhā tā basri naśyataḥ

RV_01.121.01.1{24} kaditthā nṝnḥ pātraṃ devayatāṃ śravad giro aṅgirasāṃ turaṇyan
RV_01.121.01.2{24} pra yadānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ
RV_01.121.02.1{24} stambhīd dha dyāṃ sa dharuṇaṃ pruṣāyad ṛbhurvājāya draviṇaṃ naro goḥ
RV_01.121.02.2{24} anu svājāṃ mahiṣaścakṣata vrāṃ menāmaśvasya pari mātaraṃ goḥ
RV_01.121.03.1{24} nakṣad dhavamaruṇīḥ pūrvyaṃ rāṭ turo viśāmaṅgirasāmanu dyūn
RV_01.121.03.2{24} takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde
RV_01.121.04.1{24} asya made svaryaṃ dā ṛtāyāpīvṛtamusriyāṇāmanīkam
RV_01.121.04.2{24} yad dha prasarge trikakuṃ nivartadapa druho mānuṣasya duro vaḥ
RV_01.121.05.1{24} tubhyaṃ payo yat pitarāvanītāṃ rādhaḥ suretasturaṇe bhuraṇyū
RV_01.121.05.2{24} śuci yat te rekṇa āyajanta sabardughāyāḥ payausriyāyāḥ
RV_01.121.06.1{25} adha pra jajñe taraṇirmamattu pra rocyasyā uṣaso na sūraḥ
RV_01.121.06.2{25} induryebhirāṣṭa sveduhavyaiḥ sruveṇa siñcañ jaraṇābhi dhāma
RV_01.121.07.1{25} svidhmā yad vanadhitirapasyāt sūro adhvare pari rodhanā goḥ
RV_01.121.07.2{25} yad dha prabhāsi kṛtvyānanu dyūnanarviśe paśviṣeturāya
RV_01.121.08.1{25} aṣṭā maho diva ādo harī iha dyumnāsāhamabhi yodhānautsam
RV_01.121.08.2{25} hariṃ yat te mandinaṃ dukṣan vṛdhe gorabhasamadribhirvātāpyam
RV_01.121.09.1{25} tvamāyasaṃ prati vartayo gordivo aśmānamupanītam ṛbhvā
RV_01.121.09.2{25} kutsāya yatra puruhūta vanvañchuṣṇamanantaiḥ pariyāsi vadhaiḥ
RV_01.121.10.1{25} purā yat sūrastamaso apītestamadrivaḥ phaligaṃ hetimasya
RV_01.121.10.2{25} śuṣṇasya cit parihitaṃ yadojo divas pari sugrathitaṃ tadādaḥ
RV_01.121.11.1{26} anu tvā mahī pājasī acakre dyāvākṣāmā madatāmindra karman
RV_01.121.11.2{26} tvaṃ vṛtramāśayānaṃ sirāsu maho vajreṇa siṣvapovarāhum
RV_01.121.12.1{26} tvamindra naryo yānavo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān
RV_01.121.12.2{26} yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇaṃ pāryaṃ tatakṣa vajram
RV_01.121.13.1{26} tvaṃ sūro harito rāmayo nṝn bharaccakrametaśo nāyamindra
RV_01.121.13.2{26} prāsya pāraṃ navatiṃ nāvyānāmapi kartamavartayo'yajyūn
RV_01.121.14.1{26} tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritādabhīke
RV_01.121.14.2{26} pra no vājān rathyo aśvabudhyāniṣe yandhi śravase sūnṛtāyai
RV_01.121.15.1{26} mā sā te asmat sumatirvi dasad vājapramahaḥ samiṣo varanta
RV_01.121.15.2{26} ā no bhaja maghavan goṣvaryo maṃhiṣṭhāste sadhamādaḥ syāma

RV_01.122.01.1{01} pra vaḥ pāntaṃ raghumanyavo 'ndho yajñaṃ rudrāya mīḷhuṣe bharadvam
RV_01.122.01.2{01} divo astoṣyasurasya vīrairiṣudhye=va maruto rodasyoḥ
RV_01.122.02.1{01} patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne
RV_01.122.02.2{01} starīr nātkaṃ vyutaṃ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ
RV_01.122.03.1{01} mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān
RV_01.122.03.2{01} śiśītamindrāparvatā yuvaṃ nastan no viśve varivasyantudevāḥ
RV_01.122.04.1{01} uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai
RV_01.122.04.2{01} pra vo napātamapā%ṃ kṛṇudhvaṃ pra mātarā rāspinasyāyoḥ
RV_01.122.05.1{01} ā vo ruvaṇyumauśijo huvadhyai ghoṣeva śaṃsamarjunasya naṃśe
RV_01.122.05.2{01} pra vaḥ pūṣṇe dāvana ānachā voceya vasutātimagneḥ
RV_01.122.06.1{02} śrutaṃ me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm
RV_01.122.06.2{02} śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhuradbhiḥ
RV_01.122.07.1{02} stuṣe sā vāṃ varuṇa mitra rātirgavāṃ śatā pṛkṣayāmeṣu pajre
RV_01.122.07.2{02} śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṃnirundhānāso agman
RV_01.122.08.1{02} asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ
RV_01.122.08.2{02} jano yaḥ pajrebhyo vājinīvānaśvāvato rathino mahyaṃ sūriḥ
RV_01.122.09.1{02} jano yo mitrāvaruṇāvabhidhrugapo na vāṃ sunotyakṣṇayādhruk
RV_01.122.09.2{02} svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yadīṃ hotrābhirṛtāvā
RV_01.122.10.1{02} sa vrādhato nahuṣo daṃsujūtaḥ śardhastaro narāṃ gūrtaśravāḥ
RV_01.122.10.2{02} visṛṣṭarātiryāti bāḷhasṛtvā viśvāsu pṛtsu sadamicchūraḥ
RV_01.122.11.1{03} adha gmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ
RV_01.122.11.2{03} nabhojuvo yan niravasya rādhaḥ praśastaye mahinārathavate
RV_01.122.12.1{03} etaṃ śardhaṃ dhāma yasya sūrerityavocan daśatayasya naṃśe
RV_01.122.12.2{03} dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam
RV_01.122.13.1{03} mandāmahe daśatayasya dhāserdviryat pañca bibhrato yantyannā
RV_01.122.13.2{03} kimiṣṭāśva iṣṭaraśmireta īśānāsastaruṣaṛñjate nṝn
RV_01.122.14.1{03} hiraṇyakarṇaṃ maṇigrīvamarṇastan no viśve varivasyantu devāḥ
RV_01.122.14.2{03} aryo giraḥ sadya ā jagmuṣīrosrāścākantūbhayeṣvasme
RV_01.122.15.1{03} catvāro mā maśarśārasya śiśvastrayo rājña āyavasasyajiṣṇoḥ
RV_01.122.15.2{03} ratho vāṃ mitrāvaruṇā dīrghā]psāḥ syūmagabhastiḥ sūro nādyaut

RV_01.123.01.1{04} pṛthū ratho dakṣiṇāyā ayojyainaṃ devāso amṛtāso asthuḥ
RV_01.123.01.2{04} kṛṣṇādudasthādaryā vihāyāścikitsantī mānuṣāyakṣayāya
RV_01.123.02.1{04} pūrvā viśvasmād bhuvanādabodhi jayantī vājaṃ bṛhatī sanutrī
RV_01.123.02.2{04} uccā vyakhyad yuvatiḥ punarbhūroṣā agan prathamā pūrvahūtau
RV_01.123.03.1{04} yadadya bhāgaṃ vibhajāsi nṛbhya uṣo devi martyatrā sujāte
RV_01.123.03.2{04} devo no atra savitā damūnā anāgaso vocati sūryāya
RV_01.123.04.1{04} gṛhaṃ-gṛhamahanā yātyachā dive-dive adhi nāmā dadhānā
RV_01.123.04.2{04} siṣāsantī dyotanā śaśvadāgādagram-agramid bhajatevasūnām
RV_01.123.05.1{04} bhagasya svasā varuṇasya jāmiruṣaḥ sūnṛte prathamā jarasva
RV_01.123.05.2{04} paścā sa daghyā yo aghasya dhātā jayema taṃ dakṣiṇayā rathena
RV_01.123.06.1{05} udīratāṃ sūnṛtā ut purandhīrudagnayaḥ śuśucānāsoasthuḥ
RV_01.123.06.2{05} spārhā vasūni tamasāpagūḷhāviṣ kṛṇvantyuṣaso vibhātīḥ
RV_01.123.07.1{05} apānyadetyabhyanyadeti viṣurūpe ahanī saṃ carete
RV_01.123.07.2{05} parikṣitostamo anyā guhākaradyauduṣāḥ śośucatā rathena
RV_01.123.08.1{05} sadṛśīradya sadṛśīridu śvo dīrghaṃ sacante varuṇasyadhāma
RV_01.123.08.2{05} anavadyāstriṃśataṃ yojanānyekaikā kratuṃ pariyanti sadyaḥ
RV_01.123.09.1{05} jānatyahnaḥ prathamasya nāma śukrā kṛṣṇādajaniṣṭa śvitīcī
RV_01.123.09.2{05} ṛtasya yoṣā na mināti dhāmāhar aharniṣkṛtamācarantī
RV_01.123.10.1{05} kanyeva tanvā śāśadānāneṣi devi devamiyakṣamāṇam
RV_01.123.10.2{05} saṃsmayamānā yuvatiḥ purastādāvirvakṣāṃsi kṛṇuṣe vibhātī
RV_01.123.11.1{06} susaṃkāśā mātṛmṛṣṭeva yoṣāvistanvaṃ kṛṇuṣe dṛśe kam
RV_01.123.11.2{06} bhadrā tvamuṣo vitaraṃ vyucha na tat te anyā uṣasonaśanta
RV_01.123.12.1{06} aśvāvatīrgomatīrviśvavārā yatamānā raśmibhiḥ sūryasya
RV_01.123.12.2{06} parā ca yanti punarā ca yanti bhadrā nāma vahamānāuṣāsaḥ
RV_01.123.13.1{06} ṛtasya raśmimanuyachamānā bhadram-bhadraṃ kratumasmāsu dhehi
RV_01.123.13.2{06} uṣo no adya suhavā vyuchāsmāsu rāyo maghavatsu ca syuḥ

RV_01.124.01.1{07} uṣā uchantī samidhāne agnā udyan sūrya urviyā jyotiraśret
RV_01.124.01.2{07} devo no atra savitā nvarthaṃ prāsāvīd dvipat pra catuṣpadityai
RV_01.124.02.1{07} aminatī daivyāni vratāni praminatī manuṣyā yugāni
RV_01.124.02.2{07} īyuṣīṇāmupamā śaśvatīnāmāyatīnāṃ prathamoṣā vyadyaut
RV_01.124.03.1{07} eṣā divo duhitā pratyadarśi jyotirvasānā samanā purastāt
RV_01.124.03.2{07} ṛtasya panthāmanveti sādhu prajānatīva na diśo mināti
RV_01.124.04.1{07} upo adarśi śundhyuvo na vakṣo nodhā ivāvirakṛta priyāṇi
RV_01.124.04.2{07} admasan na sasato bodhayantī śaśvattamāgāt punareyuṣīṇām
RV_01.124.05.1{07} pūrve ardhe rajaso aptyasya gavāṃ janitryakṛta pra ketum
RV_01.124.05.2{07} vyu prathate vitaraṃ varīya obhā pṛṇantī pitrorupasthā
RV_01.124.06.1{08} evedeṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim
RV_01.124.06.2{08} arepasā tanvā śāśadānā nārbhādīṣate na mahovibhātī
RV_01.124.07.1{08} abhrāteva puṃsa eti pratīcī gartārugiva sanaye dhanānām
RV_01.124.07.2{08} jāyeya patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ
RV_01.124.08.1{08} svasā svasre jyāyasyai yonimāraigapaityasyāḥ praticakṣyeva
RV_01.124.08.2{08} vyuchantī raśmibhiḥ sūryasyāñjyaṅkte samanagā ivavrāḥ
RV_01.124.09.1{08} āsāṃ pūrvāsāmahasu svasṝṇāmaparā pūrvāmabhyeti paścāt
RV_01.124.09.2{08} tāḥ pratnavan navyasīrnūnamasme revaduchantu sudinā uṣāsaḥ
RV_01.124.10.1{08} pra bodhayoṣaḥ pṛṇato maghonyabudhyamānāḥ paṇayaḥ sasantu
RV_01.124.10.2{08} revaducha maghavadbhyo maghoni revat stotre sūnṛte jārayantī
RV_01.124.11.1{09} aveyamaśvaid yuvatiḥ purastād yuṅkte gavāmaruṇānāmanīkam
RV_01.124.11.2{09} vi nūnamuchādasati pra keturgṛhaṃ-gṛhamupa tiṣṭhāte agniḥ
RV_01.124.12.1{09} ut te vayaścid vasaterapaptan naraśca ye pitubhājo vyuṣṭau
RV_01.124.12.2{09} amā sate vahasi bhūri vāmamuṣo devi dāśuṣe martyāya
RV_01.124.13.1{09} astoḍhvaṃ stomyā brahmaṇā me 'vīvṛdhadhvamuśatīruṣāsaḥ
RV_01.124.13.2{09} yuṣmākaṃ devīravasā sanema sahasriṇaṃ ca śatinaṃ cavājam

RV_01.125.01.1{10} prātā ratnaṃ prātaritvā dadhāti taṃ cikitvān pratigṛhyāni dhatte
RV_01.125.01.2{10} tena prajāṃ vardhayamāna āyū rāyas poṣeṇa sacate suvīraḥ
RV_01.125.02.1{10} sugurasat suhiraṇyaḥ svaśvo bṛhadasmai vaya indro dadhāti
RV_01.125.02.2{10} yastvāyantaṃ vasunā prātaritvo mukṣījayeva padimutsināti
RV_01.125.03.1{10} āyamadya sukṛtaṃ prātarichanniṣṭeḥ putraṃ vasumatā rathena
RV_01.125.03.2{10} aṃśoḥ sutaṃ pāyaya matsarasya kṣayadvīraṃ vardhaya sūnṛtābhiḥ
RV_01.125.04.1{10} upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ cadhenavaḥ
RV_01.125.04.2{10} pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ
RV_01.125.05.1{10} nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gachati
RV_01.125.05.2{10} tasmā āpo ghṛtamarṣanti sindhavastasmā iyaṃ dakṣiṇā pinvate sadā
RV_01.125.06.1{10} dakṣiṇāvatāmidimāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ
RV_01.125.06.2{10} dakṣiṇāvanto amṛtaṃ bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ
RV_01.125.07.1{10} mā pṛṇanto duritamena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ
RV_01.125.07.2{10} anyasteṣāṃ paridhirastu kaścidapṛṇantamabhi saṃ yantu śokāḥ

RV_01.126.01.1{11} amandān stomān pra bhare manīṣā sindhāvadhi kṣiyato bhāvyasya
RV_01.126.01.2{11} yo me sahasramamimīta savānatūrto rājā śravaichamānaḥ
RV_01.126.02.1{11} śataṃ rājño nādhamānasya niṣkāñchatamaśvān prayatān sadya ādam
RV_01.126.02.2{11} śataṃ kakṣīvānasurasya gonāṃ divi śravo 'jaramā tatāna
RV_01.126.03.1{11} upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāsoasthuḥ
RV_01.126.03.2{11} ṣaṣṭiḥ sahasramanu gavyamāgāt sanat kakṣīvānabhipitve ahnām
RV_01.126.04.1{11} catvāriṃśad daśarathasya śoṇāḥ sahasrasyāgre śreṇiṃnayanti
RV_01.126.04.2{11} madacyutaḥ kṛśanāvato atyān kakṣīvanta udamṛkṣanta pajrāḥ
RV_01.126.05.1{11} pūrvāmanu prayatimā dade vastrīn yuktānaṣṭāvaridhāyaso gāḥ
RV_01.126.05.2{11} subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ
RV_01.126.06.1{11} āgadhitā parigadhitā yā kaśīkeva jaṅgahe
RV_01.126.06.2{11} dadāti mahyaṃ yāduri yāśūnāṃ bhojyā śatā
RV_01.126.07.1{11} upopa me parā mṛśa mā me dabhrāṇi manyathāḥ
RV_01.126.07.2{11} sarvāhamasmi romaśā gandhārīṇāmivāvikā

RV_01.127.01.1{12} agniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam | ya ūrdhvayā svadhvaro devo devācyā kṛpā
RV_01.127.01.2{12} ghṛtasya vibhrāṣṭimanu vaṣṭi śociṣājuhvānasya sarpiṣaḥ
RV_01.127.02.1{12} yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭhamaṅgirasāṃ vipramanmabhirviprebhiḥ śukra manmabhiḥ | parijmānamiva dyāṃ hotāraṃ carṣaṇīnām
RV_01.127.02.2{12} śociṣkeśaṃ vṛṣaṇaṃ yamimā viśaḥ prāvantu jūtaye viśaḥ
RV_01.127.03.1{12} sa hi purū cidojasā virukmatā dīdyāno bhavati druhantaraḥ paraśurna druhantaraḥ | vīḷu cid yasya samṛtau śruvad vaneva yat sthiram
RV_01.127.03.2{12} niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate
RV_01.127.04.1{12} dṛlḥā cidasmā anu duryathā vide tejiṣṭhābhiraraṇibhirdāṣṭyavase 'gnaye dāṣṭyavase | pra yaḥ purūṇi gāhate takṣad vaneva śociṣā
RV_01.127.04.2{12} sthirā cidannā ni riṇātyojasā ni sthirāṇi cidojasā
RV_01.127.05.1{12} tamasya pṛkṣamuparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarādaprāyuṣe divātarāt | ādasyāyurgrabhaṇavad vīḷu śarma na sūnave
RV_01.127.05.2{12} bhaktamabhaktamavo vyanto ajarā agnayo vyanto ajarāḥ
RV_01.127.06.1{13} sa hi śardho na mārutaṃ tuviṣvaṇirapnasvatīṣūrvarāsviṣṭanirārtanāsviṣṭaniḥ | ādad dhavyānyādadiryajñasya keturarhaṇā
RV_01.127.06.2{13} adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṃ naraḥ śubhe na panthām
RV_01.127.07.1{13} dvitā yadīṃ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāsā bhṛgavaḥ | agnirīśe vasūnāṃ śuciryo dharṇireṣām
RV_01.127.07.2{13} priyānapidhīnrvaniṣīṣṭa medhira ā vaniṣīṣṭa medhirah
RV_01.127.08.1{13} viśvāsāṃ tvā viśāṃ patiṃ havāmahe sarvāsāṃ samānandampatiṃ bhuje satyagirvāhasaṃ bhuje | atithiṃ mānuṣāṇāṃ piturna yasyāsayā
RV_01.127.08.2{13} amī ca viśve amṛtāsa ā vayo havyādeveṣvā vayaḥ
RV_01.127.09.1{13} tvamagne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayirna devatātaye | śuṣmintamo hi te mado dyumnintama uta kratuḥ
RV_01.127.09.2{13} adha smā te pari carantyajara śruṣṭīvāno nājara
RV_01.127.10.1{13} pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtvagnaye | prati yadīṃ haviṣmān viśvāsu kṣāsu joguve
RV_01.127.10.2{13} agre rebho na jarata ṛṣūṇāṃ jūrṇirhota ṛṣūṇām
RV_01.127.11.1{13} sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥsucetunā maho rāyāḥ sucetunā | mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai
RV_01.127.11.2{13} mahi stotṛbhyo maghavan suvīryaṃ mathīrugro na śavasā

RV_01.128.01.1{14} ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijāmanuvratamagniḥ svamanu vratam | viśvaśruṣṭiḥ sakhīyate rayiriva śravasyate
RV_01.128.01.2{14} adabdho hotā ni ṣadadiḷas pade parivīta iḷas pade
RV_01.128.02.1{14} taṃ yajñasādhamapi vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā | sa na ūrjāmupābhṛtyayā kṛpā na jūryati
RV_01.128.02.2{14} yaṃ mātariśvā manave parāvato devaṃ bhāḥ parāvataḥ
RV_01.128.03.1{14} evena sadyaḥ paryeti pārthivaṃ muhurgī reto vṛṣabhaḥ kanikradad dadhad retah kanikradat | śataṃ cakṣāṇo akṣabhirdevo vaneṣu turvaṇiḥ
RV_01.128.03.2{14} sado dadhāna upareṣu sānuṣvagniḥ pareṣu sānuṣu
RV_01.128.04.1{14} sa sukratuḥ purohito dame dame 'gniryajñasyādhvarasya cetati kratvā yajñasya cetati | kratvā vedhā iṣūyate viśvā jātāni paspaśe
RV_01.128.04.2{14} yato ghṛtaśrīratithirajāyata vahnirvedhā ajāyata
RV_01.128.05.1{14} kratvā yadasya taviṣīṣu pṛñcate 'gneraveṇa marutāṃ na bhojyeṣirāya na bhojyā | sa hi ṣmā dānaminvati vasūnāṃ ca majmanā
RV_01.128.05.2{14} sa nastrāsate duritādabhihrutaḥ śaṃsādaghādabhihrutaḥ
RV_01.128.06.1{15} viśvo vihāyā aratirvasurdadhe haste dakṣiṇe taraṇirnaśiśrathacchravasyayā na śiśrathat | viśvasmā idiṣudhyate devatrā havyamohiṣe
RV_01.128.06.2{15} viśvasmā it sukṛte vāram ṛṇvatyagnirdvārā vy ṛṇvati
RV_01.128.07.1{15} sa mānuṣe vṛjane śantamo hito 'gniryajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ | sa havyā mānuṣāṇāmiḷā kṛtāni patyate
RV_01.128.07.2{15} sa nastrāsate varuṇasya dhūrtermahodevasya dhūrteḥ
RV_01.128.08.1{15} agniṃ hotāramīḷate vasudhitiṃ priyaṃ cetiṣṭhamaratiṃ nyerire havyavāhaṃ nyerire | viśvāyuṃ viśvavedasaṃ hotāraṃ yajataṃ kavim
RV_01.128.08.2{15} devāso raṇvamavase vasūyavo gīrbhīraṇvaṃ vasūyavaḥ

RV_01.129.01.1{16} yaṃ tvaṃ rathamindra medhasātaye 'pākā santamiṣira praṇayasi prānavadya nayasi | sadyaścit tamabhiṣṭaye karo vaśaśca vājinam
RV_01.129.01.2{16} sāsmākamanavadya tūtujāna vedhasāmimāṃ vācaṃ na vedhasām
RV_01.129.02.1{16} sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhirasi pratūrtaye nṛbhiḥ | yaḥ śūraiḥ svaḥ sanitā yo viprairvājaṃ tarutā
RV_01.129.02.2{16} tamīśānāsa iradhanta vājinaṃ pṛkṣamatyaṃ na vājinam
RV_01.129.03.1{16} dasmo hi ṣmā vṛṣaṇaṃ pinvasi tvacaṃ kaṃ cid yāvīrararuṃ śūra martyaṃ parivṛṇakṣi martyam | indrota tubhyaṃ taddive tad rudrāya svayaśase
RV_01.129.03.2{16} mitrāya vocaṃ varuṇāya saprathaḥ sumṛḷīkāya saprathaḥ
RV_01.129.04.1{16} asmākaṃ va indramuśmasīṣṭaye sakhāyaṃ viśvāyuṃ prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam | asmākaṃbrahmotye 'vā pṛtsuṣu kāsu cit
RV_01.129.04.2{16} nahi tvā śatru starate stṛṇoṣi yaṃviśvaṃ śatruṃ stṛṇoṣi yam
RV_01.129.05.1{16} ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhiraraṇibhirnotibhirugrābhirugrotibhiḥ | neṣi ṇo yathā purānenāḥ śūra manyase
RV_01.129.05.2{16} viśvāni pūrorapa parṣi vahnirāsā vahnirno acha
RV_01.129.06.1{17} pra tad voceyaṃ bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati | svayaṃ so asmadā nido vadhairajeta durmatim
RV_01.129.06.2{17} ava sravedaghaśaṃso 'vataramava kṣudramiva sravet
RV_01.129.07.1{17} vanema tad dhotrayā citantyā vanema rayiṃ rayivaḥ suvīryaṃ raṇvaṃ santaṃ suvīryam | durmanmānaṃ sumantubhiremiṣā pṛcīmahi
RV_01.129.07.2{17} ā satyābhirindraṃ dyumnahūtibhiryajatraṃ dyumnahūtibhiḥ
RV_01.129.08.1{17} pra-prā vo asme svayaśobhirūtī parivarga indro durmatīnāṃ darīman durmatīnām | svayaṃ sā riṣayadhyai yā na upeṣe atraiḥ
RV_01.129.08.2{17} hatemasan na vakṣati kṣiptā jūrṇirna vakṣati
RV_01.129.09.1{17} tvaṃ na indra rāyā parīṇasā yāhi patha"nanehasā puro yāhyarakṣasā | sacasva naḥ parāka ā sacasvāstamīka ā
RV_01.129.09.2{17} pāhi no dūrādārādabhiṣṭibhiḥ sadā pāhyabhiṣṭibhiḥ
RV_01.129.10.1{17} tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣadavase mahe mitraṃ nāvase | ojiṣṭha trātaravitā rathaṃ kaṃ cidamartya
RV_01.129.10.2{17} anyamasmad ririṣeḥ kaṃ cidadrivo ririkṣantaṃ cidadrivaḥ
RV_01.129.11.1{17} pāhi na indra suṣṭuta sridho 'vayātā sadamid durmatīnāndevaḥ san durmatīnām | hantā pāpasya rakṣasastrātā viprasya māvataḥ
RV_01.129.11.2{17} adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso

RV_01.130.01.1{18} endra yāhyupa naḥ parāvato nāyamachā vidathānīva satpatirastaṃ rājeva satpatiḥ | havāmahe tvā vayaṃ prayasvantaḥ sute sacā
RV_01.130.01.2{18} putrāso na pitaraṃ vājasātaye maṃhiṣṭhaṃ vājasātaye
RV_01.130.02.1{18} pibā somamindra suvānamadribhiḥ kośena siktamavataṃ navaṃsagastātṛṣāṇo na vaṃsagaḥ | madāya haryataya te tuviṣṭamāya dhāyase
RV_01.130.02.2{18} ā tvā yachantu harito na sūryamahāviśveva sūryam
RV_01.130.03.1{18} avindad divo nihitaṃ guhā nidhiṃ verna garbhaṃ parivītamaśmanyanante antaraśmani | vrajaṃ vajri": gavāmiva siṣāsannaṅgirastamaḥ
RV_01.130.03.2{18} apāvṛṇodiṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ
RV_01.130.04.1{18} dādṛhāṇo vajramindro gabhastyoḥ kṣadmeva tigmamasanāyasaṃ śyadahihatyāya saṃ śyat | saṃvivyāna ojasā śavobhirindra majmanā
RV_01.130.04.2{18} taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi
RV_01.130.05.1{18} tvaṃ vṛthā nadya indra sartave 'chā samudramasṛjo rathāniva vājayato rathāniva | ita ūtīrayuñjata samānamarthamakṣitam
RV_01.130.05.2{18} dhenūriva manave viśvadohaso janāya viśvadohasaḥ
RV_01.130.06.1{19} imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapāatakṣiṣuḥ sumnāya tvāmatakṣiṣuḥ | śumbhanto jenyaṃ yathā vājeṣu vipra vājinam
RV_01.130.06.2{19} atyamiva śavase sātaye dhanā viśvā dhanāni sātaye
RV_01.130.07.1{19} bhinat puro navatimindra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto | atithigvāya śambaraṃ girerugroavābharat
RV_01.130.07.2{19} maho dhanāni dayamāna ojasā viśvā dhanānyojasā
RV_01.130.08.1{19} indraḥ samatsu yajamānamāryaṃ prāvad viśveṣu śatamūtirājiṣu svarmīḷheṣvājiṣu | manave śāsadavratān tvacaṃ kṛṣṇāmarandhayat
RV_01.130.08.2{19} dakṣan na viśvaṃ tatṛṣāṇamoṣatinyarśasānamoṣati
RV_01.130.09.1{19} sūraścakraṃ pra vṛhajjāta ojasā prapitve vācamaruṇo muṣāyatīśāna ā muṣāyati | uśanā yat parāvato 'jagannūtaye kave
RV_01.130.09.2{19} sumnāni viśvā manuṣeva turvaṇirahā viśvevaturvaṇiḥ
RV_01.130.10.1{19} sa no navyebhirvṛṣakarmannukthaiḥ purāṃ dartaḥ pāyubhiḥpāhi śagmaiḥ
RV_01.130.10.2{19} divodāsebhirindra stavāno vāvṛdhīthā ahobhiriva dyauḥ

RV_01.131.01.1{20} indrāya hi dyaurasuro anamnatendrāya mahī pṛthivī varīmabhirdyumnasātā varīmabhiḥ | indraṃ viśve sajoṣaso devāso dadhire puraḥ
RV_01.131.01.2{20} indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā
RV_01.131.02.1{20} viśveṣu hi tvā savaneṣu tuñjate samānamekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak | taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi
RV_01.131.02.2{20} indraṃ na yajñaiścitayanta āyava stomebhirindramāyavaḥ
RV_01.131.03.1{20} vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ | yad gavyantā dvā janā svaryantā samūhasi
RV_01.131.03.2{20} āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajramindra sacābhuvam
RV_01.131.04.1{20} viduṣ ṭe asya vīryasya pūravaḥ puro yadindra śāradīravātiraḥ sāsahāno avātiraḥ | śāsastamindra martyamayajyuṃ śavasas pate
RV_01.131.04.2{20} mahīmamuṣṇāḥ pṛthivīmimā apo mandasāna imā apaḥ
RV_01.131.05.1{20} ādit te asya vīryasya carkiran madeṣu vṛṣannuśijo yadāvitha sakhīyato yadāvitha | cakartha kāramebhyaḥ pṛtanāsu pravantava
RV_01.131.05.2{20} te anyām-anyāṃ nadyaṃ saniṣṇata śravasyantaḥ saniṣṇata
RV_01.131.06.1{20} uto no asyā uṣaso juṣeta hyarkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ | yadindra hantave mṛdho vṛṣā vajriñciketasi
RV_01.131.06.2{20} ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ
RV_01.131.07.1{20} tvaṃ tamindra vāvṛdhāno asmayuramitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam | jahi yo no aghāyati śṛṇuṣva suśravastamaḥ
RV_01.131.07.2{20} riṣṭaṃ na yāmannapa bhūtu durmatirviśvāpa bhūtu durmatiḥ

RV_01.132.01.1{21} tvayā vayaṃ maghavan pūrvye dhana indratvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ | nediṣṭhe asminnahanyadhi vocā nu sunvate
RV_01.132.01.2{21} asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam
RV_01.132.02.1{21} svarjeṣe bhara āprasya vakmanyuṣarbudhaḥ svasminnañjasikrāṇasya svasminnañjasi | ahannindro yathā vide śīrṣṇā-śīrṣṇopavācyaḥ
RV_01.132.02.2{21} asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ
RV_01.132.03.1{21} tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāramakṛṇvata kṣayam ṛtasya vārasi kṣayam | vi tad voceradha dvitāntaḥ paśyanti raśmibhiḥ
RV_01.132.03.2{21} sa ghā vide anvindro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ
RV_01.132.04.1{21} nū itthā te pūrvathā ca pravācyaṃ yadaṅgirobhyo 'vṛṇorapa vrajamindra śikṣannapa vrajam | aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca
RV_01.132.04.2{21} sunvadbhyo randhayā kaṃ cidavrataṃ hṛṇāyantaṃ cidavratam
RV_01.132.05.1{21} saṃ yajjanān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ | tasmā āyuḥ prajāvadid bādhe arcantyojasā
RV_01.132.05.2{21} indra okyaṃ didhiṣanta dhītayo devānachā na dhītayaḥ
RV_01.132.06.1{21} yuvaṃ tamindrāparvatā puroyudhā yo naḥ pṛtanyādapa taṃ-tamid dhataṃ vajre?a taṃ-tamid dhatam | dūre cattāya chantsad gahanaṃ yadinakṣat
RV_01.132.06.2{21} asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ

RV_01.133.01.1{22} ubhe punāmi rodasī ṛtena druho dahāmi saṃ mahīranindrāḥ
RV_01.133.01.2{22} abhivlagya yatra hatā amitrā vailasthānaṃ pari tṛḷhā aśeran
RV_01.133.02.1{22} abhivlagyā cidadrivaḥ śīrṣā yātumatīnām
RV_01.133.02.2{22} chindhi vaṭūriṇā padā mahāvaṭūriṇā padā
RV_01.133.03.1{22} avāsāṃ maghavañ jahi śardho yātumatīnām
RV_01.133.03.2{22} vailasthānake armake mahāvailasthe armake
RV_01.133.04.1{22} yāsāṃ tisraḥ pañcāśato 'bhivlaṅgairapāvapaḥ
RV_01.133.04.2{22} tat sute manāyati takat su te manāyati
RV_01.133.05.1{22} piśaṅgabhṛṣṭimambhṛṇaṃ piśācimindra saṃ mṛṇa
RV_01.133.05.2{22} sarvaṃrakṣo ni barhaya
RV_01.133.06.1{22} avarmaha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣāna bhīṣānadrivo ghṛṇān na bhīṣānadrivaḥ | śuṣmintamo hi śuṣmibhirvadhairugrebhirīyase
RV_01.133.06.2{22} apūruṣaghno apratīta śūra satvabhistrisaptaiḥ śūra satvabhiḥ
RV_01.133.07.1{22} vanoti hi sunvan kṣayaṃ parīṇasaḥ sunvāno hi ṣmā yajatyava dviṣo devānāmava dviṣaḥ | sunvāna it siṣāsati sahasrā vājyavṛtaḥ
RV_01.133.07.2{22} sunvānāyendro dadātyābhuvaṃ rayiṃ dadātyābhuvam

RV_01.134.01.1{23} ā tvā juvo rārahāṇā abhi prayo vāyo vahantviha pūrvapītaye somasya pūrvapītaye | ūrdhvā te anu sūnṛtā manastiṣṭhatu jānatī
RV_01.134.01.2{23} niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane
RV_01.134.02.1{23} mandantu tvā mandino vāyavindavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ | yad dha krāṇā] iradhyai dakṣaṃ sacanta ūtayaḥ
RV_01.134.02.2{23} sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ
RV_01.134.03.1{23} vāyuryuṅkte rohitā vāyuraruṇā vāyū rathe ajirā dhuri voḷhave vahiṣṭhā dhuri voḷhave | pra bodhayā purandhiṃjāra ā sasatīmiva
RV_01.134.03.2{23} pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ
RV_01.134.04.1{23} tubhyamuṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu | tubhyaṃ dhenuḥ sabardughā viśvā vasūni dohate
RV_01.134.04.2{23} ajanayo maruto vakṣaṇābhyodiva ā vakṣaṇābhyaḥ
RV_01.134.05.1{23} tubhyaṃ śukrāsaḥ śucayasturaṇyavo madeṣūgrā iṣaṇantabhurvaṇyapāmiṣanta bhurvaṇi | tvāṃ tsārī dasamāno bhagamīṭṭe takvavīye
RV_01.134.05.2{23} tvāṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇa
RV_01.134.06.1{23} tvaṃ no vāyaveṣāmapūrvyaḥ somānāṃ prathamaḥ pītimarhasi sutānāṃ pītimarhasi | uto vihutmatīnāṃ viśāṃ vavarjuṣīṇām
RV_01.134.06.2{23} viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram

RV_01.135.01.1{24} stīrṇaṃ barhirupa no yāhi vītaye sahasreṇa niyu=tā niyutvate śatinībhirniyutvate | tubhyaṃ hi pūrvapītaye devā devāya yemire
RV_01.135.01.2{24} pra te sutāso madhumanto asthiran madāya kratve asthiran
RV_01.135.02.1{24} tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośamarṣati śukrā vasāno arṣati | tavāyaṃ bhāga āyuṣusomo deveṣu hūyate
RV_01.135.02.2{24} vaha vāyo niyuto yāhyasmayurjuṣāṇo yāhyasmayuḥ
RV_01.135.03.1{24} ā no niyudbhiḥ śatinībhiradhvaraṃ sahasriṇībhirupa yāhi vītaye vāyo havyāni vītaye | tavāyaṃ bhāga ṛtviyaḥ saraśmiḥ sūrye sacā
RV_01.135.03.2{24} adhvaryubhirbharamāṇā ayaṃsata vāyo śukrā ayaṃsata
RV_01.135.04.1{24} ā vāṃ ratho niyutvān vakṣadavase 'bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye | pibataṃ madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam
RV_01.135.04.2{24} vāyavā candreṇa rādhasā gatamindraśca rādhasā gatam
RV_01.135.05.1{24} ā vāṃ dhiyo vavṛtyuradhvarānupemaminduṃ marmṛjanta vājinamāśumatyaṃ na vājinam | teṣāṃ pibatamasmayū ā no gantamihotyā
RV_01.135.05.2{24} indravāyū sutānāmadribhiryuvaṃ madāya vājadā yuvam
RV_01.135.06.1{25} ime vāṃ somā apsvā sutā ihādhvaryubhirbharamāṇā ayaṃsata vāyo śukrā ayaṃsata | ete vāmabhyasṛkṣata tiraḥ pavitramāśavaḥ
RV_01.135.06.2{25} yuvāyavo 'ti romāṇyavyayā somāso atyavyayā
RV_01.135.07.1{25} ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gachataṃ gṛhamindraśca gachatam
RV_01.135.07.2{25} vi sūnṛtā dadṛśe rīyate ghṛtamā pūrṇayā niyutā yātho adhvaramindraśca yātho adhvaram
RV_01.135.08.1{25} atrāha tad vahethe madhva āhutiṃ yamaśvatthamupatiṣṭhanta jāyavo 'sme te santu jāyavaḥ
RV_01.135.08.2{25} sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ
RV_01.135.09.1{25} ime ye te su vāyo bāhvojaso 'ntarnadī te patayantyukṣaṇo mahi vrādhanta ukṣaṇaḥ | dhanvañcid ye anāśavo jīrāścidagiraukasaḥ
RV_01.135.09.2{25} sūryasyeva raśmayo durniyantavo hastayordurniyantavaḥ

RV_01.136.01.1{26} pra su jyeṣṭhaṃ nicirābhyāṃ bṛhan namo havyaṃ matiṃ bharatā mṛḷayadbhyāṃ svādiṣṭhaṃ mṛḷayadbhyām | tā samrājāghṛtāsutī yajñe-yajña upastutā
RV_01.136.01.2{26} athainoḥ kṣatraṃ na kutaścanādhṛṣe devatvaṃ nū cidādhṛṣe
RV_01.136.02.1{26} adraśi gātururave varīyasī panthā ṛtasya samayaṃsta raśmibhiścakṣurbhagasya raśmibhiḥ | dyukṣaṃ mitrasya sādanamaryamṇo varuṇasya ca
RV_01.136.02.2{26} athā dadhāte bṛhaduktyhaṃ vayaupastutyaṃ bṛhad vayaḥ
RV_01.136.03.1{26} jyotiṣmatīmaditiṃ dhārayatkṣitiṃ svarvatīmā sacete dive-dive jāgṛvāṃsā dive-dive | jyotiṣmat kṣatramāśāte ādityā dānunas patī
RV_01.136.03.2{26} mitrastayorvaruṇo yātayajjano 'ryamā yātayajjanaḥ
RV_01.136.04.1{26} ayaṃ mitrāya varuṇāya śantamaḥ somo bhūtvavapāneṣvābhago devo deveṣvābhagaḥ | taṃ devāso juṣerata viśve adya sajoṣasaḥ
RV_01.136.04.2{26} tathā rājānā karatho yadimaha ṛtāvānā yadīmahe
RV_01.136.05.1{26} yo mitrāya varuṇāyāvidhajjano 'narvāṇaṃ taṃ pari pātoaṃhaso dāśvāṃsaṃ martamaṃhasaḥ | tamaryamābhi rakṣaty ṛjūyantamanu vratam
RV_01.136.05.2{26} ukthairya enoḥ paribhūṣati vrataṃ stomairābhūṣati vratam
RV_01.136.06.1{26} namo dive bṛhate rodasībhyāṃ mitrāya vocaṃ varuṇāya mīḷhuṣe sumṛḷīkāya mīḷhuṣe | indramagnimupa stuhi dyukṣamaryamaṇaṃ bhagam
RV_01.136.06.2{26} jyog jīvantaḥ prajayā sacemahi somasyotī sacemahi
RV_01.136.07.1{26} ūtī devānāṃ vayamindravanto maṃsīmahi svayaśaso marudbhiḥ
RV_01.136.07.2{26} agnirmitro varuṇaḥ śarma yaṃsan tadaśyāma maghavāno vayaṃ ca

RV_01.137.01.1{01} suṣumā yātamadribhirgośrītā matsarā ime somāso matsarā ime | ā rājānā divispṛśāsmatrā gantamupa naḥ
RV_01.137.01.2{01} ime vāṃ mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ
RV_01.137.02.1{xx} ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ |
RV_01.137.02.2{xx} uta vām uṣaso budhi sākaṃ sūryasya raśmibhiḥ |
RV_01.137.02.3{xx} suto mitrāya varuṇāya pītaye cārur ṛtāya pītaye ||
RV_01.137.03.1{xx} tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ |
RV_01.137.03.2{xx} asmatrā gantam upa no 'rvāñcā somapītaye |
RV_01.137.03.3{xx} ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ ||
RV_01.138.01.1{xx} pra-pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate |
RV_01.138.01.2{xx} arcāmi sumnayann aham antyūtim mayobhuvam |
RV_01.138.01.3{xx} viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ ||
RV_01.138.02.1{xx} pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ |
RV_01.138.02.2{xx} huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ |
RV_01.138.02.3{xx} asmākam āṅgūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi ||
RV_01.138.03.1{xx} yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire |
RV_01.138.03.2{xx} tām anu tvā navīyasīṃ niyutaṃ rāya īmahe |
RV_01.138.03.3{xx} aheḷamāna uruśaṃsa sarī bhava vāje-vāje sarī bhava ||
RV_01.138.04.1{xx} asyā ū ṣu ṇa upa sātaye bhuvo 'heḷamāno rarivāṃ ajāśva śravasyatām ajāśva |
RV_01.138.04.2{xx} o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ |
RV_01.138.04.3{xx} nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve ||
RV_01.139.01.1{xx} astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tac chardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe |
RV_01.139.01.2{xx} yad dha krāṇā vivasvati nābhā saṃdāyi navyasī |
RV_01.139.01.3{xx} adha pra sū na upa yantu dhītayo devāṃ achā na dhītayaḥ ||
RV_01.139.02.1{xx} yad dha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā |
RV_01.139.02.2{xx} yuvor itthādhi sadmasv apaśyāma hiraṇyayam ||
RV_01.139.02.3{xx} dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhiḥ ||
RV_01.139.03.1{xx} yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ |
RV_01.139.03.2{xx} yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā |
RV_01.139.03.3{xx} pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye ||
RV_01.139.04.1{xx} aceti dasrā vy ó nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu |
RV_01.139.04.2{xx} adhi vāṃ sthāma vandhure rathe dasrā hiraṇyaye |
RV_01.139.04.3{xx} patheva yantāv anuśāsatā rajo 'ñjasā śāsatā rajaḥ ||
RV_01.139.05.1{xx} śacībhir naḥ śacīvasū divā naktaṃ daśasyatam |
RV_01.139.05.2{xx} mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana ||
RV_01.139.06.1{xx} vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ |
RV_01.139.06.2{xx} te tvā mandantu dāvane mahe citrāya rādhase |
RV_01.139.06.3{xx} gīrbhir girvāha stavamāna ā gahi sumṛḷīko na ā gahi ||
RV_01.139.07.1{xx} o ṣū ṇo agne śṛṇuhi tvam īḷito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ |
RV_01.139.07.2{xx} yad dha tyām aṅgirobhyo dhenuṃ devā adattana |
RV_01.139.07.3{xx} vi tāṃ duhre aryamā kartarī sacāṃ eṣa tāṃ veda me sacā ||
RV_01.139.08.1{xx} mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ |
RV_01.139.08.2{xx} yad vaś citraṃ yuge-yuge navyaṃ ghoṣād amartyam |
RV_01.139.08.3{xx} asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram ||
RV_01.139.09.1{xx} dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ |
RV_01.139.09.2{xx} teṣāṃ deveṣv āyatir asmākaṃ teṣu nābhayaḥ |
RV_01.139.09.3{xx} teṣām padena mahy ā name girendrāgnī ā name girā ||
RV_01.139.10.1{xx} hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ |
RV_01.139.10.2{xx} jagṛbhmā dūraādiśaṃ ślokam adrer adha tmanā |
RV_01.139.10.3{xx} adhārayad ararindāni sukratuḥ purū sadmāni sukratuḥ ||
RV_01.139.11.1{xx} ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha |
RV_01.139.11.2{xx} apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam ||
RV_01.140.01.1{xx} vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye |
RV_01.140.01.2{xx} vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam ||
RV_01.140.02.1{05} abhi dvijanmā trivṛdannam ṛjyate saṃvatsare vāvṛdhe jagdhamī punaḥ
RV_01.140.02.2{05} anyasyāsā jihvaya jenyo vṛṣā nyanyena vaninomṛṣṭa varaṇaḥ
RV_01.140.03.1{05} kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi matarā śiśum
RV_01.140.03.2{05} prācajihvaṃ dhvasayantaṃ tṛṣucyutamā sācyaṃ kupayaṃ vardhanaṃ pituḥ
RV_01.140.04.1{05} mumukṣvo manave manavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ
RV_01.140.04.2{05} asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ
RV_01.140.05.1{05} ādasya te dhvasayanto vṛtherate kṛṣṇamabhvaṃ mahi varpaḥkarikrataḥ
RV_01.140.05.2{05} yat sīṃ mahīmavaniṃ prābhi marmṛśadabhiśvasan stanayanneti nānadat
RV_01.140.06.1{06} bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīrabhyeti roruvat
RV_01.140.06.2{06} ojāyamānastanvaśca śumbhate bhīmo na śṛngādavidhava durgṛbhiḥ
RV_01.140.07.1{06} sa saṃstiro viṣṭiraḥ saṃ gṛbhayati jananneva jānatīrnitya ā śaye
RV_01.140.07.2{06} punarvardhante api yanti devyamanyad varpaḥ pitroḥ kṛṇvate sacā
RV_01.140.08.1{06} tamagruvaḥ keśinīḥ saṃ hi rebhira ūrdhvāstasthurmamruṣīḥ prāyave punaḥ
RV_01.140.08.2{06} tāsāṃ jarāṃ pramuñcanneti nānadadasuṃ paraṃ janayañ jīvamastṛtam
RV_01.140.09.1{06} adhīvasaṃ pari matu rihannaha tuvigrebhiḥ satvabhiryāti vi jrayaḥ
RV_01.140.09.2{06} vayo dadhat padvate rerihat sadānu śyenī sacatevartanīraha
RV_01.140.10.1{06} asmākamagne maghavatsu dīdihyadha śvasīvān vṛṣabho damūnāḥ
RV_01.140.10.2{06} avāsyā śiśumatīradīdervarmeva yutsu parijarbhurāṇaḥ
RV_01.140.11.1{07} idamagne sudhitaṃ durdhitādadhi priyādu cin manmanaḥ preyo astu te
RV_01.140.11.2{07} yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃvanase ratnamā tvam
RV_01.140.12.1{07} rathāya nāvamuta no gṛhāya nityāritrāṃ padvatīṃ rāsyagne
RV_01.140.12.2{07} asmākaṃ vīrānuta no maghono janāṃśca yā] pārayāccharma yā ca
RV_01.140.13.1{07} abhī no agna ukthamijjuguryā dyāvākṣāmā sindhavaśca svagūrtāḥ
RV_01.140.13.2{07} gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varamaruṇyo varanta

RV_01.141.01.1{08} baḷ itthā tad vapuṣe dhāyi darśataṃ devasya bhargaḥ sahaso yato jani
RV_01.141.01.2{08} yadīmupa hvarate sādhate matirṛtasya dhena anayanta sasrutaḥ
RV_01.141.02.1{08} pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyamā saptaśivāsu mātṛṣu
RV_01.141.02.2{08} tṛtīyamasya vṛṣabhasya dohase daśapramatiṃ janayanta yoṣaṇaḥ
RV_01.141.03.1{08} niryadīṃ budhnān mahiṣasya varpasa īśānāsaḥ śavasākranta sūrayaḥ
RV_01.141.03.2{08} yadīmanu pradivo madhva ādhave guhā santaṃ mātariśvā mathāyati
RV_01.141.04.1{08} pra yat pituḥ paramān nīyate paryā pṛkṣudho vīrudho daṃsu rohati
RV_01.141.04.2{08} ubhā yadasya januṣaṃ yadinvata ādid yaviṣṭho abhavad ghṛṇā śuciḥ
RV_01.141.05.1{08} ādin mātṝrāviśad yāsvā śucirahiṃsyamāna urviyāvi vāvṛdhe
RV_01.141.05.2{08} anu yat pūrvā aruhat sanājuvo ni navyasīṣvavarāsu dhāvate
RV_01.141.06.1{09} ādid dhotāraṃ vṛṇate diviṣṭiṣu bhagamiva papṛcānāsa ṛñjate
RV_01.141.06.2{09} devān yat kratvā majmanā puruṣṭuto martaṃ saṃsaṃ viśvadhā veti dhāyase
RV_01.141.07.1{09} vi yadasthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ
RV_01.141.07.2{09} tasya patman dakṣuṣaḥ kṛṣṇajaṃhasaḥ śucijanmano raja ā vyadhvanaḥ
RV_01.141.08.1{09} ratho na yātaḥ śikvabhiḥ kṛto dyāmaṅgebhiraruṣebhirīyate
RV_01.141.08.2{09} ādasya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathādīṣate vayaḥ
RV_01.141.09.1{09} tvayā hyagne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ
RV_01.141.09.2{09} yat sīmanu kratunā viśvathā vibhurarān na nemiḥ paribhūrajāyathāḥ
RV_01.141.10.1{09} tvamagne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātiminvasi
RV_01.141.10.2{09} taṃ tvā nu navyaṃ sahaso yuvan vayaṃ bhagaṃ na kāremahiratna dhīmahi
RV_01.141.11.1{09} asme rayiṃ na svarthaṃ damūnasaṃ bhagaṃ dakṣaṃ na papṛcāsi dharṇasim
RV_01.141.11.2{09} raśmīnriva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ
RV_01.141.12.1{09} uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavaccandrarathaḥ
RV_01.141.12.2{09} sa no neṣan neṣatamairamūro 'gnirvāmaṃ suvitaṃ vasyo acha
RV_01.141.13.1{09} astāvyagniḥ śimīvadbhirarkaiḥ sāmrājyāya prataraṃ dadhānaḥ
RV_01.141.13.2{09} amī ca ye maghavāno vayaṃ ca mihaṃ na sūro atiniṣ ṭatanyuḥ

RV_01.142.01.1{10} samiddho agna ā vaha devānadya yatasruce
RV_01.142.01.2{10} tantuṃ tanuṣva pūrvyaṃ sutasomāya dāśuṣe
RV_01.142.02.1{10} ghṛtavantamupa māsi madhumantaṃ tanūnapāt
RV_01.142.02.2{10} yajñaṃ viprasya māvataḥ śaśamānasya dāśuṣaḥ
RV_01.142.03.1{10} śuciḥ pāvako adbhuto madhvā yajñaṃ mimikṣati
RV_01.142.03.2{10} narāśaṃsaḥ trirā divo devo deveṣu yajñiyaḥ
RV_01.142.04.1{10} īḷito agna ā vahendraṃ citramiha priyam
RV_01.142.04.2{10} iyaṃ hi tvā matirmamāchā sujihva vacyate
RV_01.142.05.1{10} stṛṇānāso yatasruco barhiryajñe svadhvare
RV_01.142.05.2{10} vṛñje devavyacastamamindrāya śarma saprathaḥ
RV_01.142.06.1{10} vi śrayantām ṛtāvṛdhaḥ prayai devebhyo mahīḥ
RV_01.142.06.2{10} pāvakāsaḥ puruspṛho dvāro devīrasaścataḥ
RV_01.142.07.1{11} ā bhandamāne upāke naktoṣāsā supeśasā
RV_01.142.07.2{11} yahvī ṛtaśyamātarā sīdatāṃ barhirā sumat
RV_01.142.08.1{11} mandrajihvā jugurvaṇī hotārā daivyā kavī
RV_01.142.08.2{11} yajñaṃ no yakṣatāmimaṃ sidhramadya divispṛśam
RV_01.142.09.1{11} śucirdeveṣvarpitā hotrā marutsu bhāratī
RV_01.142.09.2{11} iḷā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ
RV_01.142.10.1{11} tan nasturīpamadbhutaṃ puru vāraṃ puru tmanā
RV_01.142.10.2{11} tvaṣṭāpoṣāya vi ṣyatu rāye nābhā no asmayuḥ
RV_01.142.11.1{11} avasṛjannupa tmanā devān yakṣi vanaspate
RV_01.142.11.2{11} agnirhavyā suṣūdati devo deveṣu medhiraḥ
RV_01.142.12.1{11} pūṣaṇvate marutvate viśvadevāya vāyave
RV_01.142.12.2{11} svāhā gāyatravepase havyamindrāya kartana
RV_01.142.13.1{11} svāhākṛtānyā gahyupa havyāni vītaye
RV_01.142.13.2{11} indrā gahi śrudhī havaṃ tvāṃ havante adhvare

RV_01.143.01.1{12} pra tavyasīṃ navyasīṃ dhītimagnaye vāco matiṃ sahasaḥsūnave bhare
RV_01.143.01.2{12} apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ nyasīdad ṛtviyaḥ
RV_01.143.02.1{12} sa jāyamānaḥ parame vyomanyāviragnirabhavan mātariśvane
RV_01.143.02.2{12} asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat
RV_01.143.03.1{12} asya tveṣā ajarā asya bhānavaḥ susandṛśaḥ supratīkasyasudyutaḥ
RV_01.143.03.2{12} bhātvakṣaso atyakturna sindhavo 'gne rejante asasanto ajarāḥ
RV_01.143.04.1{12} yamerire bhṛgavo viśvavedasaṃ nābhā pṛthivyā bhuvanasya majmanā
RV_01.143.04.2{12} agniṃ taṃ gīrbhirhinuhi sva ā dame ya eko vasvo varuṇo na rājati
RV_01.143.05.1{12} na yo varāya marutāmiva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ
RV_01.143.05.2{12} agnirjambhaistigitairatti bharvati yodho na śatrūn sa vanā ny ṛñjate
RV_01.143.06.1{12} kuvin no agnirucathasya vīrasad vasuṣ kuvid vasubhiḥ kāmamāvarat
RV_01.143.06.2{12} codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṃ tamayā dhiyā gṛṇe
RV_01.143.07.1{12} ghṛtapratīkaṃ va ṛtasya dhūrṣadamagniṃ mitraṃ na samidhāna ṛñjate
RV_01.143.07.2{12} indhāno akro vidatheṣu dīdyacchukravarṇāmudu no yaṃsate dhiyam
RV_01.143.08.1{12} aprayuchannaprayuchadbhiragne śivebhirnaḥ pāyubhiḥ pāhi śagmaiḥ
RV_01.143.08.2{12} adabdhebhiradṛpitebhiriṣṭe 'nimiṣadbhiḥ pari pāhi no jāḥ

RV_01.144.01.1{13} eti pra hotā vratamasya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam
RV_01.144.01.2{13} abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate
RV_01.144.02.1{13} abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ
RV_01.144.02.2{13} apāmupasthe vibhṛto yadāvasadadha svadhā adhayad yābhirīyate
RV_01.144.03.1{13} yuyūṣataḥ savayasā tadid vapuḥ samānamarthaṃ vitaritratā mithaḥ
RV_01.144.03.2{13} ādīṃ bhago na havyaḥ samasmadā voḷhurna raśmīn samayaṃsta sārathiḥ
RV_01.144.04.1{13} yamīṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā
RV_01.144.04.2{13} divā na naktaṃ palito yuvājani purū carannajaro mānuṣā yugā
RV_01.144.05.1{13} tamīṃ hinvanti dhītayo daśa vriśo devaṃ martāsa ūtaye havāmahe
RV_01.144.05.2{13} dhanoradhi pravata ā sa ṛṇvatyabhivrajadbhirvayunā navādhita
RV_01.144.06.1{13} tvaṃ hyagne divyasya rājasi tvaṃ pārthivasya paśupā iva tmanā
RV_01.144.06.2{13} enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhirāśāte
RV_01.144.07.1{13} agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato
RV_01.144.07.2{13} yo viśvataḥ partyaṃṃ asi darśato raṇvaḥ sandṛṣṭau pitumāniva kṣayaḥ

RV_01.145.01.1{14} taṃ pṛchatā sa jagāmā sa veda sa cikitvānīyate sā nvīyate
RV_01.145.01.2{14} tasmin santi praśiṣastasminniṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ
RV_01.145.02.1{14} tamit pṛchanti na simo vi pṛchati sveneva dhīro manasā yadagrabhīt
RV_01.145.02.2{14} na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvasacate apradṛpitaḥ
RV_01.145.03.1{14} tamid gachanti juhvastamarvatīrviśvānyekaḥ śṛṇavad vacāṃsi me
RV_01.145.03.2{14} purupraiṣastaturiryajñasādhano 'chidrotiḥ śiśurādatta saṃ rabhaḥ
RV_01.145.04.1{14} upasthāyaṃ carati yat samārata sadyo jātastatsāra yujyebhiḥ
RV_01.145.04.2{14} abhi śvāntaṃ mṛśate nāndye mude yadīṃ gachantyuśatīrapiṣṭhitam
RV_01.145.05.1{14} sa īṃ mṛgo apyo vanargurupa tvacyupamasyāṃ ni dhāyi
RV_01.145.05.2{14} vyabravīd vayunā martyebhyo 'gnirvidvān ṛtacid dhi satyaḥ

RV_01.146.01.1{15} trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnamagniṃ pitrorupasthe
RV_01.146.01.2{15} niṣattamasya carato dhruvasya viśvā divo rocanāpaprivāṃsam
RV_01.146.02.1{15} ukṣā mahānabhi vavakṣa ene ajarastasthāvitaūtirṛṣvaḥ
RV_01.146.02.2{15} urvyāḥ pado ni dadhāti sānau rihantyūdho aruṣāso asya
RV_01.146.03.1{15} samānaṃ vatsamabhi saṃcarantī viṣvag dhenū vi carataḥ sumeke
RV_01.146.03.2{15} anapavṛjyānadhvano mimāne viśvān ketānadhi mahodadhāne
RV_01.146.04.1{15} dhīrāsaḥ padaṃ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam
RV_01.146.04.2{15} siṣāsantaḥ paryapaśyanta sindhumāvirebhyo abhavatsūryo nṝn
RV_01.146.05.1{15} didṛkṣeṇyaḥ pari kāṣṭhāsu jenya īḷenyo maho arbhāya jīvase
RV_01.146.05.2{15} purutrā yadabhavat sūrahaibhyo garbhebhyo maghavā viśvadarśataḥ

RV_01.147.01.1{16} kathā te agne śucayanta āyordadāśurvājebhirāśuṣāṇāḥ
RV_01.147.01.2{16} ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayantadevāḥ
RV_01.147.02.1{16} bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ
RV_01.147.02.2{16} pīyati tvo anu tvo gṛṇāti vandāruste tanvaṃ vandeagne
RV_01.147.03.1{16} ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritādarakṣan
RV_01.147.03.2{16} rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ
RV_01.147.04.1{16} yo no agne ararivānaghāyurarātīvā marcayati dvayena
RV_01.147.04.2{16} mantro guruḥ punarastu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ
RV_01.147.05.1{16} uta vā yaḥ sahasya pravidvān marto martaṃ marcayati dvayena
RV_01.147.05.2{16} ataḥ pāhi stavamāna stuvantamagne mākirno duritāya dhāyīḥ

RV_01.148.01.1{17} mathīd yadīṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam
RV_01.148.01.2{17} ni yaṃ dadhurmanuṣyāsu vikṣu svarṇa citraṃ vapuṣe vibhāvam
RV_01.148.02.1{17} dadānamin na dadabhanta manmāgnirvarūthaṃ mama tasya cākan
RV_01.148.02.2{17} juṣanta viśvanyasya karmopastutiṃ bharamāṇasya kāroḥ
RV_01.148.03.1{17} nitye cin nu yaṃ sadane jagṛbhre praśastibhirdadhire yajñiyasaḥ
RV_01.148.03.2{17} pra sū nayanta gṛbhayanta iṣṭāvaśvāso na rathyorarahaṇāḥ
RV_01.148.04.1{17} purūṇi dasmo ni riṇāti jambhairād rocate vana ā vibhāvā
RV_01.148.04.2{17} ādasya vāto anu vāti śocirasturna śaryāmasanāmanu dyūn
RV_01.148.05.1{17} na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti
RV_01.148.05.2{17} andhā apaśyā na dabhannabhikhyā nityāsa īṃ pretāro arakṣan

RV_01.149.01.1{18} mahaḥ sa rāya eṣate patirdannina inasya vasunaḥ pada ā
RV_01.149.01.2{18} upa dhrajantamadrayo vidhannit
RV_01.149.02.1{18} sa yo vṛṣā narāṃ na rodasyoḥ śravobhirasti jīvapītasargaḥ
RV_01.149.02.2{18} pra yaḥ sasrāṇaḥ śiśrīta yonau
RV_01.149.03.1{18} ā yaḥ puraṃ nārmiṇīmadīdedatyaḥ kavirnabhanyo nārva
RV_01.149.03.2{18} sūro na rurukvāñchatātmā
RV_01.149.04.1{18} abhi dvijanmā trī rocanāni viśva rajāṃsi śuśucano asthāt
RV_01.149.04.2{18} hotā yajiṣṭho apāṃ sadhasthe
RV_01.149.05.1{18} ayaṃ sa hota yo dvijanmā viśvā dadhe vāryāṇi śravasyā
RV_01.149.05.2{18} marto yo asmai sutuko dadāśa
RV_01.150.01.1{19} puru tva dāśvān voce 'riragne tava svidā
RV_01.150.01.2{19} todasyeva śaraṇa ā mahasya
RV_01.150.02.1{19} vyaninasya dhaninaḥ prahoṣe cidararuṣaḥ
RV_01.150.02.2{19} kadā cana prajigato adevayoḥ
RV_01.150.03.1{19} sa candro vipra martyo maho vrādhantamo divi
RV_01.150.03.2{19} pra-pret te agne vanuṣaḥ syāma

RV_01.151.01.1{20} mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsujījanan
RV_01.151.01.2{20} arejetāṃ rodasī pājasā girā prati priyaṃ yajataṃ januṣamavaḥ
RV_01.151.02.1{20} yad dha tyad vāṃ purumīḷhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ
RV_01.151.02.2{20} adha kratuṃ vidataṃ gatumarcata uta śrutaṃ vṛṣaṇā pastyāvataḥ
RV_01.151.03.1{20} ā vāṃ bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe
RV_01.151.03.2{20} yadīm ṛtāya bharatho yadarvate pra hotrayā śimya vītho adhvaram
RV_01.151.04.1{20} pra sā kṣitirasura yā mahi priya ṛtāvānāv ṛtamā ghoṣatho bṛhat
RV_01.151.04.2{20} yuvaṃ divo bṛhato dakṣamabhuvaṃ gāṃ na dhuryupa yuñjāthe apaḥ
RV_01.151.05.1{20} mahī atra mahinā vāram ṛṇvatho 'reṇavastuja ā sadman dhenavaḥ
RV_01.151.05.2{20} svaranti tā uparatāti sūryamā nimruca uṣasastakvavīriva
RV_01.151.06.1{21} ā vam ṛtāya keśinīranuṣata mitra yatra varuṇa gātumarcathaḥ
RV_01.151.06.2{21} ava tmana sṛjataṃ pinvataṃ dhiyo yuvaṃ viprasya manmanamirajyathaḥ
RV_01.151.07.1{21} yo vāṃ yajñaiḥ śaśamāno ha dāśati kavirhotā yajati manmasādhanaḥ
RV_01.151.07.2{21} upāha taṃ gachatho vītho adhvaramachā giraḥ sumatiṃ gantamasmayu
RV_01.151.08.1{21} yuvāṃ yajñaiḥ prathamā gobhirañjata ṛtāvanā manaso naprayuktiṣu
RV_01.151.08.2{21} bharanti vāṃ manmanā saṃyatā giro 'dṛpyatā manasa revadaśāthe
RV_01.151.09.1{21} revad vayo dadhāthe revadāśathe narā mayābhiritauti mahinam
RV_01.151.09.2{21} na vaṃ dyāvo 'habhirnota sindhavo na devatvaṃ paṇayo nānaśurmagham

RV_01.152.01.1{22} yuvaṃ vastraṇi puvasā vasāthe yuvorachidrā mantavo ha sargāḥ
RV_01.152.01.2{22} avātiratamanṛtāni viśva ṛtena mitrāvaruṇā sacethe
RV_01.152.02.1{22} etaccana tvo vi ciketadeṣāṃ satyo mantraḥ kaviśasta ṛghāvān
RV_01.152.02.2{22} triraśriṃ hanti caturaśrirugro devanido ha prathamāajūryan
RV_01.152.03.1{22} apādeti prathamā padvatīnāṃ kastad vāṃ mitrāvaruṇā ciketa
RV_01.152.03.2{22} garbho bhāraṃ bharatyā cidasya ṛtaṃ pipartyanṛtaṃ ni tārīt
RV_01.152.04.1{22} prayantamit pari jāraṃ kanīnāṃ paśyāmasi nopanipadyamānam
RV_01.152.04.2{22} anavapṛgṇā vitatā vasānaṃ priyaṃ mitrasya varuṇasya dhāma
RV_01.152.05.1{22} anaśvo jāto anabhīśurarvā kanikradat patayadūrdhvasānuḥ
RV_01.152.05.2{22} acittaṃ brahma jujuṣuryuvānaḥ pra mitre dhāma varuṇegṛṇantaḥ
RV_01.152.06.1{22} ā dhenavo māmateyamavantīrbrahmapriyaṃ pīpayan sasminnūdhan
RV_01.152.06.2{22} pitvo bhikṣeta vayunāni vidvānāsāvivāsannaditimuruṣyet
RV_01.152.07.1{22} ā vāṃ mitrāvaruṇā havyajuṣṭiṃ namasā devāvavasā vavṛtyām
RV_01.152.07.2{22} asmākaṃ brahma pṛtanāsu sahyā asmākaṃ vṛṣṭirdivyāsupārā

RV_01.153.01.1{23} yajāmahe vāṃ mahaḥ sajoṣā havyebhirmitrāvaruṇā namobhiḥ
RV_01.153.01.2{23} ghṛtairghṛtasnū adha yad vāmasme adhvaryavo na dhītibhirbharanti
RV_01.153.02.1{23} prastutirvāṃ dhāma na prayuktirayāmi mitrāvaruṇā suvṛktiḥ
RV_01.153.02.2{23} anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrirvṛṣaṇāviyakṣan
RV_01.153.03.1{23} pīpāya dhenuraditirṛtāya janāya mitrāvaruṇā havirde
RV_01.153.03.2{23} hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā
RV_01.153.04.1{23} uta vāṃ vikṣu madyāsvandho gāva āpaśca pīpayanta devīḥ
RV_01.153.04.2{23} uto no asya pūrvyaḥ patirdan vītaṃ pātaṃ payasa usriyāyāḥ

RV_01.154.01.1{24} viṣṇornu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimamerajāṃsi
RV_01.154.01.2{24} yo askabhāyaduttaraṃ sadhasthaṃ vicakramāṇastredhorugāyaḥ
RV_01.154.02.1{24} pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ
RV_01.154.02.2{24} yasyoruṣu triṣu vikramaṇeṣvadhikṣiyanti bhuvanāni viśvā
RV_01.154.03.1{24} pra viṣṇave śūṣametu manma girikṣita urugāyāya vṛṣṇe
RV_01.154.03.2{24} ya idaṃ dīrghaṃ prayataṃ sadhasthameko vimame tribhirit padebhiḥ
RV_01.154.04.1{24} yasya trī pūrṇā madhunā padānyakṣīyamāṇā svadhayāmadanti
RV_01.154.04.2{24} ya u tridhātu pṛtivīmuta dyāmeko dādhāra bhuvanāni viśvā
RV_01.154.05.1{24} tadasya priyamabhi pātho aśyāṃ naro yatra devayavo madanti
RV_01.154.05.2{24} urukramasya sa hi bandhuritthā viṣṇoḥ pade parame madhva utsaḥ
RV_01.154.06.1{24} tā vaṃ vāstūnyuśmasi gamadhyai yatra gāvo bhūriśṛṅgāayāsaḥ
RV_01.154.06.2{24} atrāha tadurugāyasya vṛṣṇaḥ paramaṃ padamava bhāti bhūri

RV_01.155.01.1{25} pra vaḥ pāntamandhaso dhiyāyate mahe śūrāya viṣṇave cārcata
RV_01.155.01.2{25} yā sānuni parvatānāmadābhyā mahastasthaturarvateva sādhunā
RV_01.155.02.1{25} tveṣamitthā samaraṇaṃ śimīvatorindrāviṣṇū sutapā vāmuruṣyati
RV_01.155.02.2{25} yā martyāya pratidhīyamānamit kṛśānorasturasanāmuruṣyathaḥ
RV_01.155.03.1{25} tā īṃ vardhanti mahyasya pauṃsyaṃ ni mātarā nayati retase bhuje
RV_01.155.03.2{25} dadhāti putro 'varaṃ paraṃ piturnāma tṛtīyamadhi rocane divaḥ
RV_01.155.04.1{25} tat-tadidasya pauṃsyaṃ gṛṇīmasīnasya traturavṛkasya mīḷhuṣaḥ
RV_01.155.04.2{25} yaḥ pārthivāni tribhirid vigāmabhiruru kramiṣṭorugāyāya jīvase
RV_01.155.05.1{25} dve idasya kramaṇe svardṛśo 'bhikhyāya martyo bhuraṇyati
RV_01.155.05.2{25} tṛtīyamasya nakirā dadharṣati vayaścana patayantaḥ patatriṇaḥ
RV_01.155.06.1{25} caturbhiḥ sākaṃ navatiṃ ca nāmabhiścakraṃ na vṛttaṃ vyatīnravīvipat
RV_01.155.06.2{25} bṛhaccharīro vimimāna ṛkvabhiryuvākumāraḥ pratyetyāhavam

RV_01.156.01.1{26} bhavā mitro na śevyo ghṛtāsutirvibhūtadyumna evayā u saprathāḥ
RV_01.156.01.2{26} adhā te viṣṇo viduṣā cidardhya stomo yajñaścarādhyo haviṣmatā
RV_01.156.02.1{26} yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati
RV_01.156.02.2{26} yo jātamasya mahato mahi bravat sedu śravobhiryujyaṃ cidabhyasat
RV_01.156.03.1{26} tamu stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣāpipartana
RV_01.156.03.2{26} āsya jānanto nāma cid vivaktana mahaste viṣṇo sumatiṃ bhajāmahe
RV_01.156.04.1{26} tamasya rājā varuṇastamaśvinā kratuṃ sacanta mārutasya vedhasaḥ
RV_01.156.04.2{26} dādhāra dakṣamuttamamaharvidaṃ vrajaṃ ca viṣṇuḥ sakhivānaporṇute
RV_01.156.05.1{26} ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ
RV_01.156.05.2{26} vedhā ajinvat triṣadhastha āryam ṛtasya bhāge yajamānamābhajat

RV_01.157.01.1{27} abodhyagnirjma udeti sūryo vyuṣāścandrā mahyāvo arciṣā
RV_01.157.01.2{27} āyukṣātāmaśvinā yātave rathaṃ prāsāvīd devaḥ savitā jagat pṛthak
RV_01.157.02.1{27} yad yuñjāthe vṛṣaṇamaśvinā rathaṃ ghṛtena no madhunā kṣatramukṣatam
RV_01.157.02.2{27} asmākaṃ brahma pṛtanāsu jinvataṃ vayaṃ dhanā śūrasātā bhajemahi
RV_01.157.03.1{27} arvāṃ tricakro madhuvāhano ratho jīrāśvo aśvinoryātu suṣṭutaḥ
RV_01.157.03.2{27} trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade
RV_01.157.04.1{27} ā na ūrjaṃ vahatamaśvinā yuvaṃ madhumatyā naḥ kaśayā mimikṣatam
RV_01.157.04.2{27} prāyustāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā
RV_01.157.05.1{27} yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣvantaḥ
RV_01.157.05.2{27} yuvamagniṃ ca vṛṣaṇāvapaśca vanaspatīnraśvināvairayethām
RV_01.157.06.1{27} yuvaṃ ha stho bhiṣajā bheṣajebhiratho ha stho rathyā rāthyebhiḥ
RV_01.157.06.2{27} atho ha kṣatramadhi dhattha ugrā yo vāṃ haviṣmānmanasā dadāśa

RV_01.158.01.1{01} vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāvabhiṣṭau
RV_01.158.01.2{01} dasrā ha yad rekṇa aucathyo vāṃ pra yat sasrātheakavābhirūtī
RV_01.158.02.1{01} ko vāṃ dāśat sumataye cidasyai vasū yad dhethe namasā pade goḥ
RV_01.158.02.2{01} jigṛtamasme revatīḥ purandhīḥ kāmapreṇeva manasā carantā
RV_01.158.03.1{01} yukto ha yad vāṃ taugryāya perurvi madhye arṇaso dhāyi pajraḥ
RV_01.158.03.2{01} upa vāmavaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhirevaiḥ
RV_01.158.04.1{01} upastutiraucathyamuruṣyen mā māmime patatriṇī vi dugdhām
RV_01.158.04.2{01} mā māmedho daśatayaścito dhāk pra yad vāṃ baddhastmani khādati kṣām
RV_01.158.05.1{01} na mā garan nadyo mātṛtamā dāsā yadīṃ susamubdhamavādhuḥ
RV_01.158.05.2{01} śiro yadasya traitano vitakṣat svayaṃ dāsa uro aṃsāvapi gdha
RV_01.158.06.1{01} dīrghatamā māmateyo jujurvān daśame yuge
RV_01.158.06.2{01} apāmarthaṃ yatīnāṃ brahmā bhavati sārathiḥ

RV_01.159.01.1{02} pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā
RV_01.159.01.2{02} devebhirye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ
RV_01.159.02.1{02} uta manye pituradruho mano māturmahi svatavastad dhavīmabhiḥ
RV_01.159.02.2{02} suretasā pitarā bhūma cakratururu prajāyā amṛtaṃvarīmabhiḥ
RV_01.159.03.1{02} te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñurmātarā pūrvacittaye
RV_01.159.03.2{02} sthātuśca satyaṃ jagataśca dharmaṇi putrasya pāthaḥ padamadvayāvinaḥ
RV_01.159.04.1{02} te māyino mamire supracetaso jāmī sayonī mithunā samokasā
RV_01.159.04.2{02} navyaṃ-navyaṃ tantumā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ
RV_01.159.05.1{02} tad rādho adya saviturvareṇyaṃ vayaṃ devasya prasave manāmahe
RV_01.159.05.2{02} asmabhyaṃ dyāvāpṛthivī sucetunā rayiṃ dhattaṃ vasumantaṃ śatagvinam

RV_01.160.01.1{03} te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī
RV_01.160.01.2{03} sujanmanī dhiṣaṇe antarīyate devo devī dharmaṇā sūryaḥ śuciḥ
RV_01.160.02.1{03} uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ
RV_01.160.02.2{03} sudhṛṣṭame vapuṣye na rodasī pitā yat sīmabhi rūpairavāsayat
RV_01.160.03.1{03} sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā
RV_01.160.03.2{03} dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukraṃ payo asya dukṣata
RV_01.160.04.1{03} ayaṃ devānāmapasāmapastamo yo jajāna rodasī viśvaśambhuvā
RV_01.160.04.2{03} vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥsamānṛce
RV_01.160.05.1{03} te no gṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat
RV_01.160.05.2{03} yenābhi kṛṣṭīstatanāma viśvahā panāyyamojo asme saminvatam

RV_01.161.01.1{04} kimu śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kimīyate dūtyaṃ kad yadūcima
RV_01.161.01.2{04} na nindima camasaṃ yo mahākulo 'gne bhrātardruṇa id bhūtimūdima
RV_01.161.02.1{04} ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam
RV_01.161.02.2{04} saudhanvanā yadyevā kariṣyatha sākaṃ devairyajñiyāso bhaviṣyatha
RV_01.161.03.1{04} agniṃ dūtaṃ prati yadabravītanāśvaḥ kartvo ratha uteha kartvaḥ
RV_01.161.03.2{04} dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātaranu vaḥ kṛtvyemasi
RV_01.161.04.1{04} cakṛvāṃsa ṛbhavastadapṛchata kvedabhūd yaḥ sya dūto na ājagan
RV_01.161.04.2{04} yadāvākhyaccamasāñcaturaḥ kṛtānādit tvaṣṭā gnāsvantarnyānaje
RV_01.161.05.1{04} hanāmaināniti tvaṣṭā yadabravīccamasaṃ ye devapānamanindiṣuḥ
RV_01.161.05.2{04} anyā nāmāni kṛṇvate sute sacānanyairenānkanyā nāmabhi sparat
RV_01.161.06.1{05} indro harī yuyuje aśvinā rathaṃ bṛhaspatirviśvarūpāmupājata
RV_01.161.06.2{05} ṛbhurvibhvā vājo devānagachata svapaso yajñiyambhāgamaitana
RV_01.161.07.1{05} niścarmaṇo gāmariṇīta dhītibhiryā jarantā yuvaśā tākṛṇotana
RV_01.161.07.2{05} saudhanvanā aśvādaśvamatakṣata yuktvā rathamupa devānayātana
RV_01.161.08.1{05} idamudakaṃ pibatetyabravītanedaṃ vā ghā pibatā muñjanejanam
RV_01.161.08.2{05} saudhanvanā yadi tan neva haryatha tṛtīye gha savane mādayādhvai
RV_01.161.09.1{05} āpo bhūyiṣṭhā ityeko abravīdagnirbhūyiṣṭha ityanyo abravīt
RV_01.161.09.2{05} vadharyantīṃ bahubhyaḥ praiko abravīd ṛtā vadantaścamasānapiṃśata
RV_01.161.10.1{05} śroṇāmeka udakaṃ gāmavajati māṃsamekaḥ piṃśati sūnayābhṛtam
RV_01.161.10.2{05} ā nimrucaḥ śakṛdeko apabharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ
RV_01.161.11.1{06} udvatsvasmā akṛṇotana tṛṇaṃ nivatsvapaḥ svapasyaya naraḥ
RV_01.161.11.2{06} agohyasya yadasastanā gṛhe tadadyedam ṛbhavo nānu gachatha
RV_01.161.12.1{06} sammīlya yad bhuvanā paryasarpata kva svit tātyā pitara vaasatuḥ
RV_01.161.12.2{06} aśapata yaḥ karasnaṃ va adade yaḥ prābravīt protasma abravītana
RV_01.161.13.1{06} suṣupvāṃsa ṛbhavastadapṛchatāgohya ka idaṃ no abūbudhat
RV_01.161.13.2{06} śvānaṃ basto bodhayitāramabravīt samvatsara idamadyā vyakhyata
RV_01.161.14.1{06} divā yanti maruto bhūmyāgnirayaṃ vāto antarikṣeṇa yati
RV_01.161.14.2{06} adbhiryati varuṇaḥ samudrairyuṣmānichantaḥ śavaso napātaḥ

RV_01.162.01.1{07} mā no mitro varuṇo aryamāyurindra ṛbhukṣā marutaḥ parikhyan
RV_01.162.01.2{07} yad vājino devajatasya sapteḥ pravakṣyāmo vidathe vīryāṇi
RV_01.162.02.1{07} yan nirṇijā rekṇasā prāvṛtasya ratiṃ gṛbhītāṃ mukhato nayanti
RV_01.162.02.2{07} supranajo memyad viśvarūpa indrāpūṣṇoḥ priyamapyeti pāthaḥ
RV_01.162.03.1{07} eṣa chāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ
RV_01.162.03.2{07} abhipriyaṃ yat puroḷāśamarvatā tvaṣṭedenaṃ sauśravasāya jinvati
RV_01.162.04.1{07} yad dhaviṣyam ṛtuśo devayānaṃ trirmānuṣāḥ paryaśvaṃ nayanti
RV_01.162.04.2{07} atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayannajaḥ
RV_01.162.05.1{07} hotādhvaryurāvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ
RV_01.162.05.2{07} tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā āpṛṇadhvam
RV_01.162.06.1{08} yūpavraskā uta ye yūpavāhāścaṣālaṃ ye aśvayūpāya takṣati
RV_01.162.06.2{08} ye cārvate pacanaṃ sambharantyuto teṣāmabhigūrtirna invatu
RV_01.162.07.1{08} upa prāgāt suman me 'dhāyi manma devānāmāśā upa vītapṛṣṭhaḥ
RV_01.162.07.2{08} anvenaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum
RV_01.162.08.1{08} yad vājino dāma sundānamarvato yā śīrṣaṇyā raśanārajjurasya
RV_01.162.08.2{08} yad vā ghāsya prabhṛtamāsye tṛṇaṃ sarvā tā te api deveṣvastu
RV_01.162.09.1{08} yadaśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptamasti
RV_01.162.09.2{08} yad dhastayoḥ śamituryan nakheṣu sarvā tā te api deveṣvastu
RV_01.162.10.1{08} yadūvadhyamudarasyāpavāti ya āmasya kraviṣo gandho asti
RV_01.162.10.2{08} sukṛtā tacchamitāraḥ kṛṇvantūta medhaṃ śṛtapākaṃ pacantu
RV_01.162.11.1{09} yat te gātrādagninā pacyamānādabhi śūlaṃ nihatasyāvadhāvati
RV_01.162.11.2{09} mā tad bhūmyāmā śriṣan mā tṛṇeṣu devebhyastaduśadbhyo rātamastu
RV_01.162.12.1{09} ye vājinaṃ paripaśyanti pakvaṃ ya īmāhuḥ surabhirnirhareti
RV_01.162.12.2{09} ye cārvato māṃsabhikṣāmupāsata uto teṣāmabhigūrtirna invatu
RV_01.162.13.1{09} yan nīkṣaṇaṃ māṃspacanyā ukhāyā yā pātrāṇi yūṣṇaāsecanāni
RV_01.162.13.2{09} ūṣmaṇyāpidhānā carūṇāmaṅkāḥ sūnāḥpari bhūṣantyaśvam
RV_01.162.14.1{09} nikramaṇaṃ niṣadanaṃ vivartanaṃ yacca paḍbīśamarvataḥ
RV_01.162.14.2{09} yacca papau yacca ghāsiṃ jaghāsa sarvā tā te api deveṣvastu
RV_01.162.15.1{09} mā tvāgnirdhvanayīd dhūmagandhirmokhā bhrājantyabhi vikta jaghriḥ
RV_01.162.15.2{09} iṣṭaṃ vītamabhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ prati gṛbhṇantyaśvam
RV_01.162.16.1{10} yadaśvāya vāsa upastṛṇantyadhīvāsaṃ yā hiraṇyānyasmai
RV_01.162.16.2{10} sandānamarvantaṃ paḍbīśaṃ priyā deveṣvā yāmayanti
RV_01.162.17.1{10} yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda
RV_01.162.17.2{10} sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇāsūdayāmi
RV_01.162.18.1{10} catustriṃśad vājino devabandhorvaṅkrīraśvasya svadhitiḥsameti
RV_01.162.18.2{10} achidrā gātrā vayunā kṛṇota paruṣ-paruranughuṣya vi śasta
RV_01.162.19.1{10} ekastvaṣturaśvasyā viśastā dvā yantārā bhavatastathaṛtuḥ
RV_01.162.19.2{10} yā te gātrāṇām ṛtuthā kṛṇomi tā-tā piṇḍanāṃ pra juhomyagnau
RV_01.162.20.1{10} mā tvā tapat priya ātmāpiyantaṃ mā svadhitistanva ā tiṣṭhipat te
RV_01.162.20.2{10} mā te gṛdhnuraviśastātihāya chidrā gātraṇyasinā mithū kaḥ
RV_01.162.21.1{10} na vā u etan mriyase na riṣyasi devānideṣi pathibhiḥ sugebhiḥ
RV_01.162.21.2{10} harī te yuñjā pṛṣatī abhūtāmupāsthād vājī dhuri rāsabhasya
RV_01.162.22.1{10} sugavyaṃ no vājī svaśvyaṃ puṃsaḥ putrānuta viśvāpuṣaṃ rayim
RV_01.162.22.2{10} anāgāstvaṃ no aditiḥ kṛṇotu kṣatraṃ no aśvo vanatāṃ haviṣmān

RV_01.163.01.1{11} yadakrandaḥ prathamaṃ jāyamāna udyan samudrāduta vā purīṣāt
RV_01.163.01.2{11} śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan
RV_01.163.02.1{11} yamena dattaṃ trita enamāyunagindra eṇaṃ prathamo adhyatiṣṭhat
RV_01.163.02.2{11} gandharvo asya raśanāmagṛbhṇāt sūrādaśvaṃ vasavo nirataṣṭa
RV_01.163.03.1{11} asi yamo asyādityo arvannasi trito guhyena vratena
RV_01.163.03.2{11} asi somena samayā vipṛkta āhuste trīṇi divi bandhanāni
RV_01.163.04.1{11} trīṇi ta āhurdivi bandhanāni trīṇyapsu trīṇyantaḥ samudre
RV_01.163.04.2{11} uteva me varuṇaścantsyarvan yatrā ta āhuḥ paramaṃ janitram
RV_01.163.05.1{11} imā te vājinnavamārjanānīmā śaphānāṃ saniturnidhānā
RV_01.163.05.2{11} atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣantigopāḥ
RV_01.163.06.1{12} ātmānaṃ te manasārādajānāmavo divā patayantaṃ pataṃgam
RV_01.163.06.2{12} śiro apaśyaṃ pathibhiḥ sugebhirareṇubhirjehamānaṃ patatri
RV_01.163.07.1{12} atrā te rūpamuttamamapaśyaṃ jigīṣamāṇamiṣa ā padegoḥ
RV_01.163.07.2{12} yadā te marto anu bhogamānaḷ ādid grasiṣṭha oṣadhīrajīgaḥ
RV_01.163.08.1{12} anu tvā ratho anu maryo arvannanu gāvo 'nu bhagaḥ kanīnām
RV_01.163.08.2{12} anu vrātāsastava sakhyamīyuranu devā mamire vīryaṃ te
RV_01.163.09.1{12} hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt
RV_01.163.09.2{12} devā idasya haviradyamāyan yo arvantaṃ prathamo adhyatiṣṭhat
RV_01.163.10.1{12} īrmāntāsaḥ silikamadhyamāsaḥ saṃ śūraṇāso divyāso atyāḥ
RV_01.163.10.2{12} haṃsā iva śreṇiśo yatante yadākṣiṣurdivyamajmamaśvāḥ
RV_01.163.11.1{13} tava śarīraṃ patayiṣṇvarvan tava cittaṃ vāta iva dhrajīmān
RV_01.163.11.2{13} tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti
RV_01.163.12.1{13} upa prāgācchasanaṃ vājyarvā devadrīcā manasā dīdhyānaḥ
RV_01.163.12.2{13} ajaḥ puro nīyate nābhirasyānu paścāt kavayo yantirebhāḥ
RV_01.163.13.1{13} upa prāgāt paramaṃ yat sadhasthamarvānachā pitaraṃ mātaraṃ ca
RV_01.163.13.2{13} adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi

RV_01.164.01.1{14} asya vāmasya palitasya hotustasya bhrātā madhyamo astyaśnaḥ
RV_01.164.01.2{14} tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram
RV_01.164.02.1{14} sapta yuñjanti rathamekacakrameko aśvo vahati saptanāmā
RV_01.164.02.2{14} trinābhi cakramajaramanarvaṃ yatremā viśvā bhuvanādhitasthuḥ
RV_01.164.03.1{14} imaṃ rathamadhi ye sapta tasthuḥ saptacakraṃ sapta vahantyaśvāḥ
RV_01.164.03.2{14} sapta svasāro abhi saṃ navante yatra gavāṃ nihitā sapta nāma
RV_01.164.04.1{14} ko dadarśa prathamaṃ jāyamānamasthanvantaṃ yadanasthā bibharti
RV_01.164.04.2{14} bhūmyā asurasṛgātmā kva svit ko vidvāṃsamupa gāt praṣṭumetat
RV_01.164.05.1{14} pākaḥ pṛchāmi manasāvijānan devānāmenā nihitā padāni
RV_01.164.05.2{14} vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavāu
RV_01.164.06.1{15} acikitvāñcikituṣaścidatra kavīn pṛchāmi vidmane na vidvān
RV_01.164.06.2{15} vi yastastambha ṣaḷ imā rajāṃsyajasya rūpe kimapi svidekam
RV_01.164.07.1{15} iha bravītu ya īmaṅga vedāsya vāmasya nihitaṃ padaṃ veḥ
RV_01.164.07.2{15} śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padāpuḥ
RV_01.164.08.1{15} mātā pitaram ṛta ā babhāja dhītyagre manasā saṃ hi jagme
RV_01.164.08.2{15} sā bībhatsurgarbharasā nividdhā namasvanta idupavākamīyuḥ
RV_01.164.09.1{15} yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣvantaḥ
RV_01.164.09.2{15} amīmed vatso anu gāmapaśyad viśvarūpyaṃ triṣu yojaneṣu
RV_01.164.10.1{15} tisro mātṝstrīn pitṝn bibhradeka ūrdhvastasthau nemava glāpayanti
RV_01.164.10.2{15} mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācamaviśvaminvām
RV_01.164.11.1{16} dvādaśāraṃ nahi tajjarāya varvarti cakraṃ pari dyām ṛtasya
RV_01.164.11.2{16} ā putrā agne mithunāso atra sapta śatāni viṃśatiśca tasthuḥ
RV_01.164.12.1{16} pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam
RV_01.164.12.2{16} atheme anya upare vicakṣaṇaṃ saptacakre ṣaḷara āhurarpitam
RV_01.164.13.1{16} pañcāre cakre parivartamāne tasminnā tasthurbhuvanāni viśvā
RV_01.164.13.2{16} tasya nākṣastapyate bhūribhāraḥ sanādeva na śīryate sanābhiḥ
RV_01.164.14.1{16} sanemi cakramajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti
RV_01.164.14.2{16} sūryasya cakṣū rajasaityāvṛtaṃ tasminnārpitā bhuvanāni viśvā
RV_01.164.15.1{16} sākaṃjānāṃ saptathamahurekajaṃ ṣaḷ id yamā ṛṣayo devajā iti
RV_01.164.15.2{16} teṣāmiṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ
RV_01.164.16.1{17} striyaḥ satīstānu me puṃsa āhuḥ paśyadakṣaṇvān navi cetadandhaḥ
RV_01.164.16.2{17} kaviryaḥ putraḥ sa īmā ciketa yastā vijānāt sa pituṣ pitāsat
RV_01.164.17.1{17} avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaurudasthāt
RV_01.164.17.2{17} sā kadrīcī kaṃ svidardhaṃ parāgāt kva svit sūte nahi yūthe antaḥ
RV_01.164.18.1{17} avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa
RV_01.164.18.2{17} kavīyamānaḥ ka iha pra vocad devaṃ manaḥ kuto adhi prājātam
RV_01.164.19.1{17} ye arvāñcastānu parāca āhurye parāñcastānu arvāca āhuḥ
RV_01.164.19.2{17} indraśca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti
RV_01.164.20.1{17} dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte
RV_01.164.20.2{17} tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhi cākaśīti
RV_01.164.21.1{18} yatrā suparṇā amṛtasya bhāgamanimeṣaṃ vidathābhisvaranti
RV_01.164.21.2{18} ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākamatrā viveśa
RV_01.164.22.1{18} yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve
RV_01.164.22.2{18} tasyedāhuḥ pippalaṃ svādvagre tan non naśad yaḥpitaraṃ na veda
RV_01.164.23.1{18} yad gāyatre adhi gāyatramāhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata
RV_01.164.23.2{18} yad vā jagajjagatyāhitaṃ padaṃ ya it tad viduste amṛtatvamānaśuḥ
RV_01.164.24.1{18} gāyatreṇa prati mimīte arkamarkeṇa sāma traiṣṭubhena vākam
RV_01.164.24.2{18} vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ
RV_01.164.25.1{18} jagatā sindhuṃ divyasthabhāyad rathantare sūryaṃ paryapaśyat
RV_01.164.25.2{18} gāyatrasya samidhastisra āhustato mahnā pra ririce mahitvā
RV_01.164.26.1{19} upa hvaye sudughāṃ dhenumetāṃ suhasto godhuguta dohadenām
RV_01.164.26.2{19} śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmastadu ṣu pra vocam
RV_01.164.27.1{19} hiṅkṛṇvatī vasupatnī vasūnāṃ vatsamichantī manasābhyāgāt
RV_01.164.27.2{19} duhāmaśvibhyāṃ payo aghnyeyaṃ sa vardhatāṃ mahate saubhagāya
RV_01.164.28.1{19} gauramīmedanu vatsaṃ miṣantaṃ mūrdhānaṃ hiṃṃ akṛṇon mātavā u
RV_01.164.28.2{19} sṛkvāṇaṃ gharmamabhi vāvaśānā mimāti māyuṃ payate payobhiḥ
RV_01.164.29.1{19} ayaṃ sa śiṅkte yena gaurabhīvṛtā mimāti māyuṃ dhvasanāvadhi śritā
RV_01.164.29.2{19} sā cittibhirni hi cakāra martyaṃ vidyud bhavantī prati vavrimauhata
RV_01.164.30.1{19} anacchaye turagātu jīvamejad dhruvaṃ madhya ā pastyānām
RV_01.164.30.2{19} jīvo mṛtasya carati svadhābhiramartyo martyenā sayoniḥ
RV_01.164.31.1{20} apaśyaṃ gopāmanipadyamānamā ca parā ca pathibhiścarantam
RV_01.164.31.2{20} sa sadhrīcīḥ sa viśūcīrvasāna ā varīvarti bhuvaneṣvantaḥ
RV_01.164.32.1{20} ya īṃ cakāra na so asya veda ya īṃ dadarśa hirugin nutasmāt
RV_01.164.32.2{20} sa māturyonā parivīto antarbahuprajā nirṛtimā viveśa
RV_01.164.33.1{20} dyaurme pitā janitā nābhiratra bandhurme mātā pṛthivīmahīyam
RV_01.164.33.2{20} uttānayoścamvoryonirantaratrā pitā duhiturgarbhamādhāt
RV_01.164.34.1{20} pṛchāmi tvā paramantaṃ pṛthivyāḥ pṛchāmi yatra bhuvanasyanābhiḥ
RV_01.164.34.2{20} pṛchāmi tvā vṛṣṇo aśvasya retaḥ pṛchāmi vācaḥ paramaṃ vyoma
RV_01.164.35.1{20} iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ
RV_01.164.35.2{20} ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥparamaṃ vyoma
RV_01.164.36.1{21} saptārdhagarbhā bhuvanasya reto viṣṇostiṣṭhanti pradiśāvidharmaṇi
RV_01.164.36.2{21} te dhītibhirmanasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ
RV_01.164.37.1{21} an vi jānāmi yadivedamasmi niṇyaḥ saṃnaddho manasā carāmi
RV_01.164.37.2{21} yadā māgan prathamajā ṛtasyādid va[co aśnuve bhāgamasyāḥ
RV_01.164.38.1{21} apāṃ prāṃ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ
RV_01.164.38.2{21} tā śaśvantā viṣūcīnā viyantā nyanyaṃ cikyurna nicikyuranyam
RV_01.164.39.1{21} ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ
RV_01.164.39.2{21} yastan na veda kim ṛcā kariṣyati ya it tad vidusta ime samāsate
RV_01.164.40.1{21} sūyavasād bhagavatī hi bhūyā atho vayaṃ bhagavantaḥ syāma
RV_01.164.40.2{21} addhi tṛṇamaghnye viśvadānīṃ piba śuddhamudakamācarantī
RV_01.164.41.1{22} gaurīrmimāya salilāni takṣatyekapadī dvipadī sā catuṣpadī
RV_01.164.41.2{22} aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman
RV_01.164.42.1{22} tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaścatasraḥ
RV_01.164.42.2{22} tataḥ kṣaratyakṣaraṃ tad viśvamupa jīvati
RV_01.164.43.1{22} śakamayaṃ dhūmamārādapaśyaṃ viṣūvatā para enāvareṇa
RV_01.164.43.2{22} ukṣāṇaṃ pṛśnimapacanta vīrāstāni dharmāṇi prathamānyāsan
RV_01.164.44.1{22} trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām
RV_01.164.44.2{22} viśvameko abhi caṣṭe śacībhirdhrājirekasya dadṛśena rūpam
RV_01.164.45.1{22} catvāri vāk parimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ
RV_01.164.45.2{22} guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti
RV_01.164.46.1{22} indraṃ mitraṃ varuṇamagnimāhuratho divyaḥ sa suparṇo garutmān
RV_01.164.46.2{22} ekaṃ sad viprā bahudhā vadantyagniṃ yamaṃ mātariśvānamāhuḥ
RV_01.164.47.1{23} kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divamut patanti
RV_01.164.47.2{23} ta āvavṛtran sadanād ṛtasyādid ghṛtena pṛthivī vyudyate
RV_01.164.48.1{23} dvādaśa pradhayaścakramekaṃ trīṇi nabhyāni ka u tacciketa
RV_01.164.48.2{23} tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭirna calācalāsaḥ
RV_01.164.49.1{23} yaste stanaḥ śaśayo yo mayobhūryena viśvā puṣyasi vāryāṇi
RV_01.164.49.2{23} yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave kaḥ
RV_01.164.50.1{23} yajñena yajñamayajanta devāstani dharmāṇi prathamānyāsan
RV_01.164.50.2{23} te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ
RV_01.164.51.1{23} samānametadudakamuccaityava cāhabhiḥ
RV_01.164.51.2{23} bhūmiṃ parjanyā jinvanti divaṃ jinvantyagnayaḥ
RV_01.164.52.1{23} divyaṃ suparṇaṃ vāyasaṃ bṛhantamapāṃ garbhaṃ darśatamoṣadhīnām
RV_01.164.52.2{23} abhīpato vṛṣṭibhistarpayantaṃ sarasvantamavase johavīmi

RV_01.165.01.1{24} kayā śubhā savayasaḥ sanīḷāḥ samānyā marutaḥ saṃ mimikṣuḥ
RV_01.165.01.2{24} kayā matī kuta etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā
RV_01.165.02.1{24} kasya brahmāṇi jujuṣuryuvānaḥ ko adhvare maruta ā vavarta
RV_01.165.02.2{24} śyenāniva dhrajato antarikṣe kena mahā manasā rīramāma
RV_01.165.03.1{24} kutastvamindra māhinaḥ sanneko yāsi satpate kiṃ ta itthā
RV_01.165.03.2{24} saṃ pṛchase samarāṇaḥ śubhānairvocestan no harivo yatte asme
RV_01.165.04.1{24} brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ
RV_01.165.04.2{24} ā śāsate prati haryantyukthemā harī vahatastā no acha
RV_01.165.05.1{24} ato vayamantamebhiryujānāḥ svakṣatrebhistanvaḥ śumbhamānāḥ
RV_01.165.05.2{24} mahobhiretānupa yujmahe nvindra svadhāmanu hi no babhūtha
RV_01.165.06.1{25} kva syā vo marutaḥ svadhāsīd yan māmekaṃ samadhattāhihatye
RV_01.165.06.2{25} ahaṃ hyūgrastaviṣastuviṣmān viśvasya śatroranamaṃ vadhasnaiḥ
RV_01.165.07.1{25} bhūri cakartha yujyebhirasme samānebhirvṛṣabha pauṃsyebhiḥ
RV_01.165.07.2{25} bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yadvaśāma
RV_01.165.08.1{25} vadhīṃ vṛtraṃ maruta indriyeṇa svena bhāmena taviṣo babhūvān
RV_01.165.08.2{25} ahametā manave viśvaścandrāḥ sugā apaścakara vajrabāhuḥ
RV_01.165.09.1{25} anuttamā te maghavan nakirnu na tvāvānasti devatā vidānaḥ
RV_01.165.09.2{25} na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhipravṛddha
RV_01.165.10.1{25} ekasya cin me vibhvastvojo yā nu dadhṛṣvān kṛṇavai manīṣā
RV_01.165.10.2{25} ahaṃ hyūgro maruto vidāno yāni cyavamindra idīśa eṣām
RV_01.165.11.1{26} amandan mā maruta stomo atra yan me naraḥ śrutyaṃ brahma cakra
RV_01.165.11.2{26} indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyastanvetanūbhiḥ
RV_01.165.12.1{26} evedete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ
RV_01.165.12.2{26} saṃcakṣyā marutaścandravarṇā achānta me chadayāthā canūnam
RV_01.165.13.1{26} ko nvatra maruto māmahe vaḥ pra yātana sakhīnrachā sakhāyaḥ
RV_01.165.13.2{26} manmāni citrā apivātayanta eṣāṃ bhūta navedā ma ṛtānām
RV_01.165.14.1{26} ā yad duvasyād duvase na kārurasmāñcakre mānyasya medhā
RV_01.165.14.2{26} o ṣu vartta maruto vipramachemā brahmāṇi jaritā voarcat
RV_01.165.15.1{26} eṣa va stomo maruta iyaṃ gīrmāndāryasya mānyasya karoḥ
RV_01.165.15.2{26} eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum

RV_01.166.01.1{01} tan nu vocāma rabhasāya janmane pūrvaṃ mahitvaṃ vṛṣabhasyaketave
RV_01.166.01.2{01} aidheva yāman marutastuviṣvaṇo yudheva śakrāstaviṣāṇi kartana
RV_01.166.02.1{01} nityaṃ na sūnuṃ madhu bibhrata upa krīḷanti krīḷā vidatheṣu ghṛṣvayaḥ
RV_01.166.02.2{01} nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam
RV_01.166.03.1{01} yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe
RV_01.166.03.2{01} ukṣantyasmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ
RV_01.166.04.1{01} ā ye rajāṃsi taviṣībhiravyata pra va evāsaḥ svayatāsoadhrajan
RV_01.166.04.2{01} bhayante viśvā bhuvanāni harmyā citro vo yāmaḥprayatāsv ṛṣṭiṣu
RV_01.166.05.1{01} yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryāacucyavuḥ
RV_01.166.05.2{01} viśvo vo ajman bhayate vanaspatī rathīyantīvapra jihīta oṣadhiḥ
RV_01.166.06.1{02} yūyaṃ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatiṃ pipartana
RV_01.166.06.2{02} yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā
RV_01.166.07.1{02} pra skambhadeṣṇā anavabhrarādhaso 'lātṛṇāso vidatheṣu suṣṭutāḥ
RV_01.166.07.2{02} arcantyarkaṃ madirasya pītaye vidurvīrasya prathamāni pauṃsyā
RV_01.166.08.1{02} śatabhujibhistamabhihruteraghāt pūrbhī rakṣatā maruto yamāvata
RV_01.166.08.2{02} janaṃ yamugrāstavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu
RV_01.166.09.1{02} viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇyāhitā
RV_01.166.09.2{02} aṃseṣvā vaḥ prapatheṣu khādayo 'kṣo vaścakrā samayā vi vāvṛte
RV_01.166.10.1{02} bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ
RV_01.166.10.2{02} aṃseṣvetāḥ paviṣu kṣurā adhi vayo na pakṣān vyanu śriyo dhire
RV_01.166.11.1{03} mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ
RV_01.166.11.2{03} mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ
RV_01.166.12.1{03} tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātramaditeriva vratam
RV_01.166.12.2{03} indraścana tyajasā vi hruṇāti tajjanāya yasmai sukṛte arādhvam
RV_01.166.13.1{03} tad vo jāmitvaṃ marutaḥ pare yuge purū yacchaṃsamamṛtāsaāvata
RV_01.166.13.2{03} ayā dhiyā manave śruṣṭimāvyā sākaṃ naro daṃsanairā cikitrire
RV_01.166.14.1{03} yena dīrghaṃ marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ
RV_01.166.14.2{03} ā yat tatanan vṛjane janāsa ebhiryajñebhistadabhīṣṭimaśyām
RV_01.166.15.1{03} eṣa va stomo ...

RV_01.167.01.1{04} sahasraṃ ta indrotayo naḥ sahasramiṣo harivo gūrtatamāḥ
RV_01.167.01.2{04} sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ
RV_01.167.02.1{04} ā no 'vobhirmaruto yāntvachā jyeṣṭhebhirvā bṛhaddivaiḥsumāyāḥ
RV_01.167.02.2{04} adha yadeṣāṃ niyutaḥ paramāḥ samudrasya ciddhanayanta pāre
RV_01.167.03.1{04} mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇiguparā na ṛṣṭiḥ
RV_01.167.03.2{04} guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk
RV_01.167.04.1{04} parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ
RV_01.167.04.2{04} na rodasī apa nudanta ghorā juṣanta vṛdhaṃ sakhyāya devāḥ
RV_01.167.05.1{04} joṣad yadīmasuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ
RV_01.167.05.2{04} ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā
RV_01.167.06.1{05} āsthāpayanta yuvatiṃ yuvānaḥ śubhe nimiṣlāṃ vidatheṣupajrām
RV_01.167.06.2{05} arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan
RV_01.167.07.1{05} prataṃ vivakmi vakmyo ya eṣāṃ marutāṃ mahimā satyo asti
RV_01.167.07.2{05} sacā yadīṃ vṛṣamaṇā ahaṃyu sthirā cijjanīrvahate subhāgāḥ
RV_01.167.08.1{05} pānti mitrāvaruṇāvavadyāccayata īmaryamo apraśastān
RV_01.167.08.2{05} uta cyavante acyutā dhruvāṇi vāvṛdha īṃ maruto dātivāraḥ
RV_01.167.09.1{05} nahī nu vo maruto antyasme ārāttāccicchavaso antamāpuḥ
RV_01.167.09.2{05} te dhṛṣṇunā śavasā śūśuvāṃso 'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ
RV_01.167.10.1{05} vayamadyendrasya preṣṭhā vayaṃ śvo vocemahi samarye
RV_01.167.10.2{05} vayaṃ purā mahi ca no anu dyūn tan na ṛbhukṣā narāmanu ṣyāt
RV_01.167.11.1{05} eṣa va stomo ...

RV_01.168.01.1{06} yajñā-yajñā vaḥ samanā tuturvaṇirdhiyaṃ-dhiyaṃ vo devayā u dadhidhve
RV_01.168.01.2{06} ā vo 'rvācaḥ suvitāya rodasyormahe vavṛtyāmavase suvṛktibhiḥ
RV_01.168.02.1{06} vavrāso na ye svajāḥ svatavasa iṣaṃ svarabhijāyanta dhūtayaḥ
RV_01.168.02.2{06} sahasriyāso apāṃ normaya āsā gāvo vandyāso nokṣaṇaḥ
RV_01.168.03.1{06} somāso na ye sutāstṛptāṃśavo hṛtsu pītāso duvaso nāsate
RV_01.168.03.2{06} aiṣāmaṃseṣu rambhiṇīva rārabhe hasteṣu khādiścakṛtiśca saṃ dadhe
RV_01.168.04.1{06} ava svayuktā diva ā vṛthā yayuramartyāḥ kaśayā codata tmanā
RV_01.168.04.2{06} areṇavastuvijātā acucyavurdṛḷhāni cin maruto bhrājadṛṣṭayaḥ
RV_01.168.05.1{06} ko vo 'ntarmaruta ṛṣṭividyuto rejati tmanā hanveva jihvayā
RV_01.168.05.2{06} dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ
RV_01.168.06.1{07} kva svidasya rajaso mahas paraṃ kvāvaraṃ maruto yasminnāyaya
RV_01.168.06.2{07} yaccyāvayatha vithureva saṃhitaṃ vyadriṇā patatha tveṣamarṇavam
RV_01.168.07.1{07} sātirna vo 'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī
RV_01.168.07.2{07} bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī
RV_01.168.08.1{07} prati ṣṭobhanti sindhavaḥ pavibhyo yadabhriyāṃ vācamudīrayanti
RV_01.168.08.2{07} ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtaṃ marutaḥ pruṣṇuvanti
RV_01.168.09.1{07} asūta pṛśnirmahate raṇāya tveṣamayāsāṃ marutāmanīkam
RV_01.168.09.2{07} te sapsarāso 'janayantābhvamādit svadhāmiṣirāṃ paryapaśyan
RV_01.168.10.1{07} eṣa va stomo ...

RV_01.169.01.1{08} mahaścit tvamindra yata etān mahaścidasi tyajaso varūtā
RV_01.169.01.2{08} sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā
RV_01.169.02.1{08} ayujran ta indra viśvakṛṣṭīrvidānāso niṣṣidho martyatrā
RV_01.169.02.2{08} marutāṃ pṛtsutirhāsamānā svarmīḷhasya pradhanasya sātau
RV_01.169.03.1{08} amyak sā ta indra ṛṣṭirasme sanemyabhvaṃ maruto junanti
RV_01.169.03.2{08} agniścid dhi ṣmātase śuśukvānāpo na dvīpaṃ dadhatiprayāṃsi
RV_01.169.04.1{08} tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim
RV_01.169.04.2{08} stutaśca yāste cakananta vāyo stanaṃ na madhvaḥpīpayanta vājaiḥ
RV_01.169.05.1{08} tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ
RV_01.169.05.2{08} te ṣu ṇo maruto mṛḷayantu ye smā purā gātūyantīva devāḥ
RV_01.169.06.1{09} prati pra yāhīndra mīḷhuṣo nṝn mahaḥ pārthive sadane yatasva
RV_01.169.06.2{09} adha yadeṣāṃ pṛthubudhnāsa etāstīrthe nāryaḥ pauṃsyāni tasthuḥ
RV_01.169.07.1{09} prati ghorāṇāmetānāmayāsāṃ marutāṃ śṛṇva āyatāmupabdiḥ
RV_01.169.07.2{09} ye martyaṃ pṛtanāyantamūmairṛṇāvānaṃ na patayanta sargaiḥ
RV_01.169.08.1{09} tvaṃ mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ
RV_01.169.08.2{09} stavānebhi stavase deva devairvidyāmeṣaṃ vṛjanaṃ jīradānum

RV_01.170.01.1{10} na nūnamasti no śvaḥ kastad veda yadadbhutam
RV_01.170.01.2{10} anyasyacittamabhi saṃcareṇyamutādhītaṃ vi naśyati
RV_01.170.02.1{10} kiṃ na indra jighāṃsasi bhrātaro marutastava
RV_01.170.02.2{10} tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ
RV_01.170.03.1{10} kiṃ no bhrātaragastya sakhā sannati manyase
RV_01.170.03.2{10} vidmā hi teyathā mano 'smabhyamin na ditsasi
RV_01.170.04.1{10} araṃ kṛṇvantu vediṃ samagnimindhatāṃ puraḥ
RV_01.170.04.2{10} tatrāmṛtasya cetanaṃ yajñaṃ te tanavāvahai
RV_01.170.05.1{10} tvamīśiṣe vasupate vasūnāṃ tvaṃ mitrāṇāṃ mitrapate dheṣṭhaḥ
RV_01.170.05.2{10} indra tvaṃ marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi

RV_01.171.01.1{11} prati va enā namasāhamemi sūktena bhikṣe sumatiṃ turāṇām
RV_01.171.01.2{11} rarāṇatā maruto vedyābhirni heḷo dhatta vi mucadhvamaśvān
RV_01.171.02.1{11} eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ
RV_01.171.02.2{11} upemā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ
RV_01.171.03.1{11} stutāso no maruto mṛḷayantūta stuto maghavā śa=mbhaviṣṭhaḥ
RV_01.171.03.2{11} ūrdhvā naḥ santu komyā vanānyahāni viśvā maruto jigīṣā
RV_01.171.04.1{11} asmādahaṃ taviṣādīṣamāṇa indrād bhiyā maruto rejamānaḥ
RV_01.171.04.2{11} yuṣmabhyaṃ havyā niśitānyāsan tānyāre cakṛmā mṛḷata naḥ
RV_01.171.05.1{11} yena mānāsaścitayanta usrā vyuṣṭiṣu śavasā śaśvatīnām
RV_01.171.05.2{11} sa no marudbhirvṛṣabha śravo dhā ugra ugrebhi sthaviraḥ sahodāḥ
RV_01.171.06.1{11} tvaṃ pāhīndra sahīyaso nṝn bhavā marudbhiravayātaheḷāḥ
RV_01.171.06.2{11} supraketebhiḥ sāsahirdadhāno vidyāmeṣaṃ v. j.

RV_01.172.01.1{12} citro vo 'stu yāmaścitra ūtī sudānavaḥ
RV_01.172.01.2{12} maruto ahibhānavaḥ
RV_01.172.02.1{12} āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ
RV_01.172.02.2{12} āre aśmā yamasyatha
RV_01.172.03.1{12} tṛṇaskandasya nu viśaḥ pari vṛṅkta sudānavaḥ
RV_01.172.03.2{12} ūrdhvān naḥ karta jīvase

RV_01.173.01.1{13} gāyat sāma nabhanyaṃ yathā verarcāma tad vāvṛdhānaṃ svarvat
RV_01.173.01.2{13} gāvo dhenavo barhiṣyadabdhā ā yat sadmānaṃ divyaṃ vivāsān
RV_01.173.02.1{13} arcad vṛṣā vṛṣabhiḥ sveduhavyairmṛgo nāśno ati yajjuguryāt
RV_01.173.02.2{13} pra mandayurmanāṃ gūrta hotā bharate maryo mithunā yajatraḥ
RV_01.173.03.1{13} nakṣad dhotā pari sadma mitā yan bharad garbhamā śaradaḥ pṛthivyāḥ
RV_01.173.03.2{13} krandadaśvo nayamāno ruvad gaurantardūto na rodasī carad vāk
RV_01.173.04.1{13} tā karmāṣatarāsmai pra cyautnāni devayanto bharante
RV_01.173.04.2{13} jujoṣadindro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ
RV_01.173.05.1{13} tamu ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ
RV_01.173.05.2{13} pratīcaścid yodhīyān vṛṣaṇvān vavavruṣaścit tamaso vihantā
RV_01.173.06.1{14} pra yaditthā mahinā nṛbhyo astyaraṃ rodasī kakṣye nāsmai
RV_01.173.06.2{14} saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvānopaśamiva dyām
RV_01.173.07.1{14} samatsu tvā śūra satāmurāṇaṃ prapathintamaṃ paritaṃsayadhyai
RV_01.173.07.2{14} sajoṣasa indraṃ made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ
RV_01.173.08.1{14} evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ
RV_01.173.08.2{14} viśvā te anu joṣyā bhūd gauḥ sūrīṃścid yadi dhiṣā veṣi janān
RV_01.173.09.1{14} asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ
RV_01.173.09.2{14} asad yathā na indro vandaneṣṭhāsturo na karma nayamāna ukthā
RV_01.173.10.1{14} viṣpardhaso narāṃ na śaṃsairasmākāsadindro vajrahastaḥ
RV_01.173.10.2{14} mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ
RV_01.173.11.1{15} yajño hi ṣmendraṃ kaścid ṛndhañ juhurāṇaścin manasāpariyan
RV_01.173.11.2{15} tīrthe nāchā tātṛṣāṇamoko dīrgho na sidhramā kṛṇotyadhvā
RV_01.173.12.1{15} mo ṣū ṇa indrātra pṛtsu devairasti hi ṣmā te śuṣminnavayāḥ
RV_01.173.12.2{15} mahaścid yasya mīḷhuṣo yavyā haviṣmato marutovandate gīḥ
RV_01.173.13.1{15} eṣa stoma indra tubhyamasme etena gātuṃ harivo vido naḥ
RV_01.173.13.2{15} ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ v. j.

RV_01.174.01.1{16} tvaṃ rājendra ye ca devā rakṣā nṝn pāhyasura tvamasmān
RV_01.174.01.2{16} tvaṃ satpatirmaghavā nastarutrastvaṃ satyo vasavānaḥ sahodāḥ
RV_01.174.02.1{16} dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīrdart
RV_01.174.02.2{16} ṛṇorapo anavadyārṇā yūne vṛtraṃ purukutsāya randhīḥ
RV_01.174.03.1{16} ajā vṛta indra śūrapatnīrdyāṃ ca yebhiḥ puruhūta nūnam
RV_01.174.03.2{16} rakṣo agnimaśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vastoḥ
RV_01.174.04.1{16} śeṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā
RV_01.174.04.2{16} sṛjadarṇāṃsyava yad yudhā gāstiṣṭhad dharī dhṛṣatā mṛṣṭa vājān
RV_01.174.05.1{16} vaha kutsamindra yasmiñcākan syūmanyū ṛjrā vātasyāśvā
RV_01.174.05.2{16} pra sūraścakraṃ vṛhatādabhīke 'bhi spṛdho yāsiṣadvajrabāhuḥ
RV_01.174.06.1{17} jaghanvānindra mitrerūñcodapravṛddho harivo adāśūn
RV_01.174.06.2{17} praye paśyannaryamaṇaṃ sacāyostvayā śūrtā vahamānā apatyam
RV_01.174.07.1{17} rapat kavirindrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ
RV_01.174.07.2{17} karat tisro maghavā dānucitrā ni duryoṇe kuyavācaṃ mṛdhiśret
RV_01.174.08.1{17} sanā tā ta indra navyā āguḥ saho nabho 'viraṇāya pūrvīḥ
RV_01.174.08.2{17} bhinat puro na bhido adevīrnanamo vadharadevasya pīyoḥ
RV_01.174.09.1{17} tvaṃ dhunirindra dhunimatīrṛṇorapaḥ sīrā na sravantīḥ
RV_01.174.09.2{17} pra yat samudramati śūra parṣi pārayā turvaśaṃ yaduṃ svasti
RV_01.174.10.1{17} tvamasmākamindra viśvadha sya avṛkatamo narāṃ nṛpātā
RV_01.174.10.2{17} sa no viśvāsāṃ spṛdhāṃ sahodā vi...

RV_01.175.01.1{18} matsyapāyi te mahaḥ pātrasyeva harivo matsaro madaḥ
RV_01.175.01.2{18} vṛṣā te vṛṣṇa indurvājī sahasrasātamaḥ
RV_01.175.02.1{18} ā naste gantu matsaro vṛṣā mado vareṇyaḥ
RV_01.175.02.2{18} sahāvānindrasānasiḥ pṛtanāṣāḷ amartyaḥ
RV_01.175.03.1{18} tvaṃ hi śūraḥ sanitā codayo manuṣo ratham
RV_01.175.03.2{18} sahāvān dasyumavratamoṣaḥ pātraṃ na śociṣā
RV_01.175.04.1{18} muṣāya suryaṃ kave cakramīśāna ojasā
RV_01.175.04.2{18} vaha śuṣṇāyavadhaṃ kutsaṃ vātasyāśvaiḥ
RV_01.175.05.1{18} śuṣmintamo hi te mado dyumnintama uta kratuḥ
RV_01.175.05.2{18} vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ
RV_01.175.06.1{18} yathā purvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha
RV_01.175.06.2{18} tāmanu tvā nividaṃ johavīmi vi...

RV_01.176.01.1{19} matsi no vasyaiṣṭaya indramindo vṛṣā viśa
RV_01.176.01.2{19} ṛghāyamāṇainvasi śatrumanti na vindasi
RV_01.176.02.1{19} tasminnā veśayā giro ya ekaścarṣaṇīnām
RV_01.176.02.2{19} anu svadhāyamupyate yavaṃ na carkṛṣad vṛṣā
RV_01.176.03.1{19} yasya viśvāni hastayoḥ pañca kṣitīnāṃ vasu
RV_01.176.03.2{19} spāśayasva yo asmadhrug divyevāśanirjahi
RV_01.176.04.1{19} asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ
RV_01.176.04.2{19} asmabhyamasya vedanaṃ daddhi sūriścidohate
RV_01.176.05.1{19} āvo yasya dvibarhaso 'rkeṣu sānuṣagasat
RV_01.176.05.2{19} ājāvindrasyendo prāvo vājeṣu vājinam
RV_01.176.06.1{19} yathā pūrvebhyo ...

RV_01.177.01.1{20} ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnāṃ puruhūta indraḥ
RV_01.177.01.2{20} stutaḥ śravasyannavasopa madrig yuktvā harīvṛṣaṇā yāhyarvāṃ
RV_01.177.02.1{20} ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ
RV_01.177.02.2{20} tānā tiṣṭha tebhirā yāhyarvāṃ havāmahe tvā suta indra some
RV_01.177.03.1{20} ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni
RV_01.177.03.2{20} yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik
RV_01.177.04.1{20} ayaṃ yajño devayā ayaṃ miyedha imā brahmaṇyayamindra somaḥ
RV_01.177.04.2{20} stīrṇaṃ barhirā tu śakra pra yāhi pibā niṣadyavi mucā harī iha
RV_01.177.05.1{20} o suṣṭuta indra yāhyarvāṃ upa brahmāṇi mānyasya kāroḥ
RV_01.177.05.2{20} vidyāma vastoravasā gṛṇanto vi...

RV_01.178.01.1{21} yad dha syā ta indra śruṣṭirasti yayā babhūtha jaritṛbhya ūtī
RV_01.178.01.2{21} mā naḥ kāmaṃ mahayantamā dhag viśvā te aśyāmparyāpa āyoḥ
RV_01.178.02.1{21} na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau
RV_01.178.02.2{21} āpaścidasmai sutukā aveṣan gaman na indraḥ sakhyā vayaśca
RV_01.178.03.1{21} jetā nṛbhirindraḥ pṛtsu śūraḥ śrotā havaṃ nādhamānasya kāroḥ
RV_01.178.03.2{21} prabhartā rathaṃ dāśuṣa upaka udyanta giro yadi ca tmanā bhūt
RV_01.178.04.1{21} evā nṛbhirindraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt
RV_01.178.04.2{21} samarya iṣa stavate vivāci satrākaro yajamānasyaśaṃsaḥ
RV_01.178.05.1{21} tvayā vayaṃ maghavannindra śatrunabhi ṣyama mahato manyamanān
RV_01.178.05.2{21} tvaṃ trātā tvamu no vṛdhe bhurvi...

RV_01.179.01.1{22} pruvīrahaṃ śaradaḥ śaśramaṇā doṣā vastoruṣaso jarayantīḥ
RV_01.179.01.2{22} mināti śriyaṃ jarimā tanūnamapyu nu patnīrvṛṣaṇo jagamyuḥ
RV_01.179.02.1{22} ye cid dhi pūrva ṛtasāpa āsan sākaṃ devebhiravadannṛtāni
RV_01.179.02.2{22} te cidavasurnahyantamāpuḥ samū nu patnīrvṛṣabhirjagamyuḥ
RV_01.179.03.1{22} na mṛṣā śrāntaṃ yadavanti devā viśvā it spṛdho abhyaśnavāva
RV_01.179.03.2{22} jayāvedatra śatanīthamajiṃ yat samyañcā mithunāvabhyajāva
RV_01.179.04.1{22} nadasya mā rudhataḥ kāma āgannita ājāto amutaḥ kutaścit
RV_01.179.04.2{22} lopāmudra vṛṣaṇaṃ nī riṇati dhīramadhīra dhayati śvasantam
RV_01.179.05.1{22} imaṃ n1 somamantito hṛtsu pītamupa bruve
RV_01.179.05.2{22} yat sīmāgaścakṛmā tat su mṛḷatu pulukāmo hi martyaḥ
RV_01.179.06.1{22} agastyaḥ khanamanaḥ khanitraiḥ prajamapatyaṃ balamichamānaḥ
RV_01.179.06.2{22} ubhau varṇāv ṛṣirugraḥ pupoṣa satyā deveṣvaśiṣo jagāma

RV_01.180.01.1{23} yuvo rajāṃsi suyamāso aśvā ratho yad vāṃ paryarṇāṃsidiyat
RV_01.180.01.2{23} hiraṇyayā vāṃ pavayah pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe
RV_01.180.02.1{23} yuvamatyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ
RV_01.180.02.2{23} svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāviṣe ca
RV_01.180.03.1{23} yuvaṃ paya usriyāyāmadhattaṃ pakvamāmāyāmava pūrvyaṃgoḥ
RV_01.180.03.2{23} antaryad vanino vām ṛtapsū hvāro na śuciryajate haviṣmān
RV_01.180.04.1{23} yuvaṃ ha gharmaṃ madhumantamatraye 'po na kṣodo 'vṛṇītameṣe
RV_01.180.04.2{23} tad vāṃ narāvaśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ
RV_01.180.05.1{23} ā vāṃ dānāya vavṛtīya dasrā goroheṇa taugryo na jivriḥ
RV_01.180.05.2{23} apaḥ kṣoṇī sacate māhinā vāṃ jūrṇo vāmakṣuraṃhaso yajatrā
RV_01.180.06.1{24} ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim
RV_01.180.06.2{24} preṣad veṣad vāto na sūrirā mahe dade suvratona vājam
RV_01.180.07.1{24} vayaṃ cid dhi vāṃ jaritāraḥ satyā vipanyāmahe vi paṇirhitāvān
RV_01.180.07.2{24} adhā cid dhi ṣmāśvināvanindyā pātho hi ṣmāvṛṣaṇāvantidevam
RV_01.180.08.1{24} yuvaṃ cid dhi ṣmāśvināvanu dyūn virudrasya prasravaṇasyasātau
RV_01.180.08.2{24} agastyo narāṃ nṛṣu praśastaḥ kārādhunīva citayat sahasraiḥ
RV_01.180.09.1{24} pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā
RV_01.180.09.2{24} dhattaṃ sūribhya uta va svaśvyaṃ nāsatya rayiṣācaḥ syāma
RV_01.180.10.1{24} taṃ vāṃ rathaṃ vayamadyā huvema stomairaśvinā suvitāyanavyam
RV_01.180.10.2{24} ariṣṭanemiṃ pari dyāmiyānaṃ vi...

RV_01.181.01.1{25} kadu preṣṭāviṣāṃ rayīṇāmadhvaryantā yadunninīthoapām
RV_01.181.01.2{25} ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām
RV_01.181.02.1{25} ā vāmaśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ
RV_01.181.02.2{25} manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvināvahantu
RV_01.181.03.1{25} ā vāṃ ratho 'vanirna pravatvān sṛpravandhuraḥ suvitāya gamyāḥ
RV_01.181.03.2{25} vṛṣṇa sthātārā manaso javīyānahampūrvo yajatodhiṣṇyā yaḥ
RV_01.181.04.1{25} iheha jātā samavāvaśītāmarepasā tanvā nāmabhiḥ svaiḥ
RV_01.181.04.2{25} jiṣṇurvāmanyaḥ sumakhasya sūrirdivo anyaḥ subhagaḥ putra ūhe
RV_01.181.05.1{25} pra vāṃ niceruḥ kakuho vaśānanu piśaṅgarūpaḥ sadanāni gamyāḥ
RV_01.181.05.2{25} harī anyasya pīpayanta vājairmathrā rajāṃsyaśvinā vi ghoṣaiḥ
RV_01.181.06.1{26} pra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrvīriṣaścarati madhva iṣṇan
RV_01.181.06.2{26} evairanyasya pīpayanta vājairveṣantīrūrdhvā nadyo na āguḥ
RV_01.181.07.1{26} asarji vāṃ sthavirā vedhasā gīrbāḷhe aśvinā tredhā kṣarantī
RV_01.181.07.2{26} upastutāvavataṃ nādhamānaṃ yāmannayāmañchṛṇutaṃ havaṃ me
RV_01.181.08.1{26} uta syā vāṃ ruśato vapsaso gīstribarhiṣi sadasi pinvatenṝn
RV_01.181.08.2{26} vṛṣā vāṃ megho vṛṣaṇā pīpāya gorna seke manuṣodaśasyan
RV_01.181.09.1{26} yuvāṃ pūṣevāśvinā purandhiragnimuṣāṃ na jarate haviṣmān
RV_01.181.09.2{26} huve yad vāṃ varivasyā gṛṇāno vi...

RV_01.182.01.1{27} abhūdidaṃ vayunamo ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ
RV_01.182.01.2{27} dhiyaṃjinvā dhiṣṇyā viśpalāvasū divo napāta sukṛte śucivratā
RV_01.182.02.1{27} indratamā hi dhiṣṇyā maruttamā dasrā daṃsiṣṭhā rathyā rathītamā
RV_01.182.02.2{27} pūrṇaṃ rathaṃ vahethe madhva ācitaṃ tena dāśvāṃsamupa yātho aśvinā
RV_01.182.03.1{27} kimatra dasrā kṛṇuthaḥ kimāsāthe jano yaḥ kaścidahavirmahīyate
RV_01.182.03.2{27} ati kramiṣṭaṃ jurataṃ paṇerasuṃ jyotirviprāya kṛṇutaṃ vacasyave
RV_01.182.04.1{27} jambhayatamabhito rāyataḥ śuno hataṃ mṛdho vidathustānyaśvinā
RV_01.182.04.2{27} vācaṃ-vācaṃ jaritū ratninīṃ kṛtamubhā śaṃsaṃ nāsatyāvataṃ mama
RV_01.182.05.1{27} yuvametaṃ cakrathuḥ sindhuṣu plavamātmanvantaṃ pakṣiṇantaugryāya kam
RV_01.182.05.2{27} yena devatrā manasā nirūhathuḥ supaptanīpetathuḥ kṣodaso mahaḥ
RV_01.182.06.1{28} avaviddhaṃ taugryamapsvantaranārambhaṇe tamasi praviddham
RV_01.182.06.2{28} catasro nāvo jaṭhalasya juṣṭā udaśvibhyāmiṣitāḥ pārayanti
RV_01.182.07.1{28} kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taugryo nādhitaḥ paryaṣasvajat
RV_01.182.07.2{28} parṇā mṛgasya patarorivārabha udaśvinā ūhathuḥ śromatāya kam
RV_01.182.08.1{28} tad vāṃ narā nāsatyāvanu ṣyād yad vāṃ mānāsa ucathamavocan
RV_01.182.08.2{28} asmādadya sadasaḥ somyādā] vi...

RV_01.183.01.1{29} taṃ yuñjāthāṃ manaso yo javīyān trivandhuro vṛṣaṇa yastricakraḥ
RV_01.183.01.2{29} yenopayāthaḥ sukṛto duroṇaṃ tridhātuna patathovirna parṇaiḥ
RV_01.183.02.1{29} suvṛd ratho vartate yannabhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe
RV_01.183.02.2{29} vapurvapuṣyā sacatāmiyaṃ gīrdivo duhitroṣasā sacethe
RV_01.183.03.1{29} ā tiṣṭhataṃ suvṛtaṃ yo ratho vāmanu vratāni vartate haviṣmān
RV_01.183.03.2{29} yena narā nāsatyeṣayadhyai vartiryāthastanayāyatmane ca
RV_01.183.04.1{29} mā vāṃ vṛko mā vṛkīrā dadharṣīn mā pari varktamutamāti dhaktam
RV_01.183.04.2{29} ayaṃ vāṃ bhāgo nihita iyaṃ gīrdasrāvime vāṃ nidhayo madhūnām
RV_01.183.05.1{29} yuvāṃ gotamaḥ purumīḷho atrirdasrā havate 'vase haviṣmān
RV_01.183.05.2{29} diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam
RV_01.183.06.1{29} atāriṣma tamasas pāramasya prati vāṃ stomo aśvināvadhāyi
RV_01.183.06.2{29} eha yātaṃ pathibhirdevayānairvi...
RV_01.184.01.1{01} tā vāmadya tāvaparaṃ huvemochantyāmuṣasi vahnirukthaiḥ
RV_01.184.01.2{01} nāsatyā kuha cit santāvaryo divo napātā sudāstarāya
RV_01.184.02.1{01} asme ū ṣu vṛṣaṇā mādayethāmut paṇīnrhatamūrmyā madantā
RV_01.184.02.2{01} śrutaṃ me achoktibhirmatīnāmeṣṭā narā nicetāraca karṇaiḥ
RV_01.184.03.1{01} śriye pūṣanniṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ
RV_01.184.03.2{01} vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ
RV_01.184.04.1{01} asme sā vāṃ mādhvī rātirastu stomaṃ hinotaṃ mānyasya kāroḥ
RV_01.184.04.2{01} anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayomadanti
RV_01.184.05.1{01} eṣa vāṃ stomo aśvināvakāri mānebhirmaghavānā suvṛkti
RV_01.184.05.2{01} yātaṃ vartistanayāya tmane cāgastye nāsatyā madantā
RV_01.184.06.1{01} atāriṣma ...

RV_01.185.01.1{02} katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda
RV_01.185.01.2{02} viśvaṃ tmanā bibhṛto yad dha nāma vi vartete ahanī cakriyeva
RV_01.185.02.1{02} bhūriṃ dve acarantī carantaṃ padvantaṃ garbhamapadī dadhāte
RV_01.185.02.2{02} nityaṃ na sūnuṃ pitrorupasthe dyāvā rakṣataṃ pṛthivī no abhvāt
RV_01.185.03.1{02} aneho dātramaditeranarvaṃ huve svarvadavadhaṃ namasvat
RV_01.185.03.2{02} tad rodasī janayataṃ jaritre dyāvā ...
RV_01.185.04.1{02} atapyamāne avasāvantī anu ṣyāma rodasī devaputre
RV_01.185.04.2{02} ubhe devānāmubhayebhirahnāṃ dyāvā ...
RV_01.185.05.1{02} saṃgachamāne yuvatī samante svasārā jāmī pitrorupasthe
RV_01.185.05.2{02} abhijighrantī bhuvanasya nābhiṃ dyāvā ...
RV_01.185.06.1{03} urvī sadmanī bṛhatī ṛtena huve devānāmavasā janitrī
RV_01.185.06.2{03} dadhāte ye amṛtaṃ supratīke dyāvā ...
RV_01.185.07.1{03} urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin
RV_01.185.07.2{03} dadhāte ye subhage supratūrtī dyāvā ...
RV_01.185.08.1{03} devān vā yaccakṛmā kaccidāgaḥ sakhāyaṃ vā sadamijjāspatiṃ vā
RV_01.185.08.2{03} iyaṃ dhīrbhūyā avayānameṣāṃ dyāvā .. .
RV_01.185.09.1{03} ubhā śaṃsā naryā māmaviṣṭāmubhe māmūtī avasā sacetām
RV_01.185.09.2{03} bhūri cidaryaḥ sudāstarāyeṣā madanta iṣayema devāḥ
RV_01.185.10.1{03} ṛtaṃ dive tadavocaṃ pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ
RV_01.185.10.2{03} pātāmavadyād duritādabhīke pitā mātā ca rakṣatāmavobhiḥ
RV_01.185.11.1{03} idaṃ dyāvāpṛthivī satyamastu pitarmātaryadihopabruve vām
RV_01.185.11.2{03} bhūtaṃ devānāmavame avobhirvidyā...

RV_01.186.01.1{04} ā na iḷabhirvidathe suśasti viśvānaraḥ savitā deva etu
RV_01.186.01.2{04} api yathā yuvāno matsathā no viśvaṃ jagadabhipitve manīṣā
RV_01.186.02.1{04} ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ
RV_01.186.02.2{04} bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ
RV_01.186.03.1{04} preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhisturvaṇiḥ sajoṣāḥ
RV_01.186.03.2{04} asad yathā no varuṇaḥ sukīrtiriṣaśca parṣadarigūrtaḥ sūriḥ
RV_01.186.04.1{04} upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ
RV_01.186.04.2{04} samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminnūdhan
RV_01.186.05.1{04} uta no 'hirbudhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ
RV_01.186.05.2{04} yena napātamapāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti
RV_01.186.06.1{05} uta na īṃ tvaṣṭā gantvachā smat sūribhirabhipitve sajoṣāḥ
RV_01.186.06.2{05} ā vṛtrahendraścarṣaṇiprāstuviṣṭamo narāṃ naiha gamyāḥ
RV_01.186.07.1{05} uta na īṃ matayo 'śvayogaḥ śiśuṃ na gāvastaruṇaṃ rihanti
RV_01.186.07.2{05} tamīṃ giro janayo na patnīḥ surabhiṣṭamaṃ narāṃnasanta
RV_01.186.08.1{05} uta na īṃ maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu
RV_01.186.08.2{05} pṛṣadaśvāso 'vanayaḥ na rathā riśādaso mitrayujo na devāḥ
RV_01.186.09.1{05} pra nu yadeṣāṃ mahinā cikitre pra yuñjate prayujaste suvṛkti
RV_01.186.09.2{05} adha yadeṣāṃ sudine na śarurviśvameriṇaṃ pruṣāyanta senaḥ
RV_01.186.10.1{05} pro aśvināvavase kṛṇudhvaṃ pra pūṣaṇaṃ svatavaso hi santi
RV_01.186.10.2{05} adveṣo viṣṇurvāta ṛbhukṣā achā sumnāya vavṛtīyadevān
RV_01.186.11.1{05} iyaṃ sā vo asme dīdhitiryajatrā apiprāṇī ca sadanī ca bhūyaḥ
RV_01.186.11.2{05} ni yā deveṣu yatate vasūyurvi...

RV_01.187.01.1{06} pituṃ nu stoṣaṃ maho dharmāṇaṃ taviṣīm
RV_01.187.01.2{06} yasya trito vyojasā vṛtraṃ viparvamardayat
RV_01.187.02.1{06} svādo pito madho pito vayaṃ tvā vavṛmahe
RV_01.187.02.2{06} asmākamavitā bhava
RV_01.187.03.1{06} upa naḥ pitavā cara śivaḥ śivābhirūtibhiḥ
RV_01.187.03.2{06} mayobhuradviṣeṇyaḥ sakhā suśevo advayāḥ
RV_01.187.04.1{06} tava tye pito rasa rajāṃsyanu viṣṭhitāḥ
RV_01.187.04.2{06} divi vātā iva śritāḥ
RV_01.187.05.1{06} tava tye pito dadatastava svādiṣṭha te pito
RV_01.187.05.2{06} pra svādmāno rasānāṃ tuvigrīvā iverate
RV_01.187.06.1{07} tve pito mahānāṃ devānāṃ mano hitām
RV_01.187.06.2{07} akāri cāru ketunā tavāhimavasāvadhīt
RV_01.187.07.1{07} yadado pito ajagan vivasva parvatānām
RV_01.187.07.2{07} atrā cin no madho pito 'raṃ bhakṣāya gamyāḥ
RV_01.187.08.1{07} yadapāmoṣadhīnāṃ pariṃśamāriśāmahe
RV_01.187.08.2{07} vātape pīvaid bhava
RV_01.187.09.1{07} yat te soma gavāśiro yavāśiro bhajāmahe
RV_01.187.09.2{07} vātāpe ...
RV_01.187.10.1{07} karambha oṣadhe bhava pīvo vṛkka udārathiḥ
RV_01.187.10.2{07} vātāpe ...
RV_01.187.11.1{07} taṃ tvā vayaṃ pito vacobhirgāvo na havyā suṣūdima
RV_01.187.11.2{07} devebhyastvā sadhamādamasmabhyaṃ tvā sadhamādam

RV_01.188.01.1{08} samiddho adya rājasi devo devaiḥ sahasrajit
RV_01.188.01.2{08} dūto havyā kavirvaha
RV_01.188.02.1{08} tanunapād ṛtaṃ yate madhvā yajñaḥ samajyate
RV_01.188.02.2{08} dadhat sahasriṇīriṣaḥ
RV_01.188.03.1{08} ājuhvāno na īḍyo devānā vakṣi yajñiyān
RV_01.188.03.2{08} agne sahasrasā asi
RV_01.188.04.1{08} prācīnaṃ barhirojasā sahasravīramastṛṇan
RV_01.188.04.2{08} yatrādityā virājatha
RV_01.188.05.1{08} virāṭ samrāḍ vibhvīḥ prabhvīrbahvīśca bhūyasīścayāḥ
RV_01.188.05.2{08} duro ghṛtānyakṣaran
RV_01.188.06.1{09} surukme hi supeśasādhi śriyā virājataḥ
RV_01.188.06.2{09} uṣāsāvehasīdatām
RV_01.188.07.1{09} prathamā hi suvācasā hotārā daivyā kavī
RV_01.188.07.2{09} yajñaṃ no yakṣatāmimam
RV_01.188.08.1{09} bhāratīḷe sarasvati yā vaḥ sarvā upabruve
RV_01.188.08.2{09} tā naścodayata śriye
RV_01.188.09.1{09} tvaṣṭā rūpāṇi hi prabhuḥ paśun viśvān samānaje
RV_01.188.09.2{09} teṣāṃ naḥ sphātimā yaja
RV_01.188.10.1{09} upa tmanyā vanaspate pātho devebhyaḥ sṛja
RV_01.188.10.2{09} agnirhavyāni siṣvadat
RV_01.188.11.1{09} purogā agnirdevānāṃ gāyatreṇa samajyate
RV_01.188.11.2{09} svāhākṛtīṣu rocate

RV_01.189.01.1{10} agne naya supathā rāye asmān viśvāni deva vayunāni vidvān
RV_01.189.01.2{10} yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te namauktiṃvidhema
RV_01.189.02.1{10} agne tvaṃ pārayā navyo asmān svastibhirati durgāṇi viśvā
RV_01.189.02.2{10} puśca pṛthvī bahulā na urvi bhavā tokāya tanayāya śaṃ yoḥ
RV_01.189.03.1{10} agne tvamasmad yuyodhyamīvā anagnitrā abhyamanta kṛṣṭīḥ
RV_01.189.03.2{10} punarasmabhyaṃ suvitāya deva kṣāṃ viśvebhiramṛtebhiryajatra
RV_01.189.04.1{10} pāhi no agne pāyubhirajasrairuta priye sadana ā śuśukvān
RV_01.189.04.2{10} mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ
RV_01.189.05.1{10} mā no agne 'va sṛjo aghāyāviṣyave ripave duchunāyai
RV_01.189.05.2{10} mādatvate daśate mādate no mā rīṣate sahasāvan parā dāḥ
RV_01.189.06.1{11} vi gha tvāvān ṛtajāta yaṃsad gṛṇāno agne tanve varūtham
RV_01.189.06.2{11} viśvād ririkṣoruta vā ninitsorabhihrutāmasi hi deva viṣpaṭ
RV_01.189.07.1{11} tvaṃ tānagna ubhayāniv vidvān veṣi prapitve manuṣo yajatra
RV_01.189.07.2{11} abhipitve manave śāsyo bhūrmarmṛjenya uśigbhirnākraḥ
RV_01.189.08.1{11} avocāma nivacanānyasmin mānasya sūnuḥ sahasāne agnau
RV_01.189.08.2{11} vayaṃ sahasram ṛṣibhiḥ sanema vi...

RV_01.190.01.1{12} anarvāṇaṃ vṛṣabhaṃ mandrajihvaṃ bṛhaspatiṃ vardhayā navyamarkaiḥ
RV_01.190.01.2{12} gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ
RV_01.190.02.1{12} tam ṛtviyā upa vācaḥ sacante sargo na yo devayatāmasarji
RV_01.190.02.2{12} bṛhaspatiḥ sa hyañjo varāṃsi vibhvābhavat sam ṛte mātariśvā
RV_01.190.03.1{12} upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū
RV_01.190.03.2{12} asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasastuviṣmān
RV_01.190.04.1{12} asya śloko divīyate pṛthivyāmatyo na yaṃsad yakṣabhṛd vicetāḥ
RV_01.190.04.2{12} mṛgāṇāṃ na hetayo yanti cemā bṛhaspaterahimāyānabhi dyūn
RV_01.190.05.1{12} ye tvā devosrikaṃ manyamānāḥ pāpā bhadramupajīvanti pajrāḥ
RV_01.190.05.2{12} na dūḍhye anu dadāsi vāmaṃ bṛhaspate cayasa it piyārum
RV_01.190.06.1{13} supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ
RV_01.190.06.2{13} anarvāṇo abhi ye cakṣate no 'pīvṛtā aporṇuvanto asthuḥ
RV_01.190.07.1{13} saṃ yaṃ stubho 'vanayo na yanti samudraṃ na sravato rodhacakrāḥ
RV_01.190.07.2{13} sa vidvānubhayaṃ caṣṭe antarbṛhaspatistara āpaśca gṛdhraḥ
RV_01.190.08.1{13} evā mahastuvijātastuviṣmān bṛhaspatirvṛṣabho dhāyi devaḥ
RV_01.190.08.2{13} sa na stuto vīravad dhātu gomad vi...

RV_01.191.01.1{14} kaṅkato na kaṅkato 'tho satīnakaṅkataḥ
RV_01.191.01.2{14} dvāviti pluṣī iti nyadṛṣṭa alipsata
RV_01.191.02.1{14} adṛṣṭān hantyāyatyatho hanti parāyatī
RV_01.191.02.2{14} atho avaghnatī hantyatho pinaṣṭi piṃṣatī
RV_01.191.03.1{14} śarāsaḥ kuśarāso darbhāsaḥ sairyā uta
RV_01.191.03.2{14} mauñjā adṛṣṭā vairiṇāḥ sarve sākaṃ nyalipsata
RV_01.191.04.1{14} ni gāvo goṣṭhe asadan ni mṛgāso avikṣata
RV_01.191.04.2{14} ni ketavo janānāṃ nyadṛṣṭā alipsata
RV_01.191.05.1{14} eta u tye pratyadṛśran pradoṣaṃ taskarā iva
RV_01.191.05.2{14} adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana
RV_01.191.06.1{15} dyaurvaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā
RV_01.191.06.2{15} adṛṣṭā viśvadṛṣṭāstiṣṭhatelayatā su kam
RV_01.191.07.1{15} ye aṃsyā ye aṅgyāḥ sūcīkā ye prakaṅkatāḥ
RV_01.191.07.2{15} adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata
RV_01.191.08.1{15} ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā
RV_01.191.08.2{15} adṛṣṭān sarvāñ jambhayan sarvāśca yātudhānyaḥ
RV_01.191.09.1{15} udapaptadasau sūryaḥ puru viśvāni jūrvan
RV_01.191.09.2{15} ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā
RV_01.191.10.1{15} sūrye viṣamā sajāmi dṛtiṃ surāvato gṛhe
RV_01.191.10.2{15} so cin nu namarāti no vayaṃ marāmāre asya yojanaṃ hariṣṭhā madhu tvāmadhulā cakāra
RV_01.191.11.1{16} iyattikā śakuntikā sakā jaghāsa te viṣam
RV_01.191.11.2{16} so cin nu ...
RV_01.191.12.1{16} triḥ sapta viṣpuliṅgakā viṣasya puṣyamakṣan
RV_01.191.12.2{16} tāścinnu na maranti no vayaṃ ma...
RV_01.191.13.1{16} navānāṃ navatīnāṃ viṣasya ropuṣīṇām
RV_01.191.13.2{16} sarvāsāmagrabhaṃ nāmāre asya yo...
RV_01.191.14.1{16} triḥ sapta mayūryaḥ sapta svasāro agruvaḥ
RV_01.191.14.2{16} tāste viṣaṃ vi jabhrira udakaṃ kumbhinīriva
RV_01.191.15.1{16} iyattakaḥ kuṣumbhakastakaṃ bhinadmyaśmanā
RV_01.191.15.2{16} tato viṣaṃ pra vāvṛte parācīranu saṃvataḥ
RV_01.191.16.1{16} kuṣumbhakastadabravīd gireḥ pravartamānakaḥ
RV_01.191.16.2{16} vṛścikasyārasaṃ viṣamarasaṃ vṛścika te viṣam