RGVEDA 1 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_01.001.01.1{01} अग्निमीळे पुरोहितं यज्ञस्य देवम् ऋत्विजम् RV_01.001.01.2{01} होतारं रत्नधातमम् RV_01.001.02.1{01} अग्निः pÆrvebhir­«ibhirŬyo नूतनैरुत RV_01.001.02.2{01} स देवानेह वक्षति RV_01.001.03.1{01} अग्निना रयिमश्नवत् पोषमेव दिवे-दिवे RV_01.001.03.2{01} यशसं वीरवत्तमम् RV_01.001.04.1{01} अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि RV_01.001.04.2{01} स इद्देवेषु गछति RV_01.001.05.1{01} अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः RV_01.001.05.2{01} देवो देवेभिरा गमत् RV_01.001.06.1{02} यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि RV_01.001.06.2{02} तवेत् तत् सत्यमङ्गिरः RV_01.001.07.1{02} उप त्वाग्ने दिवे-दिवे दोषावस्तर्धिया वयम् RV_01.001.07.2{02} नमो भरन्त एमसि RV_01.001.08.1{02} राजन्तमध्वराणां गोपाम् ऋतस्य दीदिविम् RV_01.001.08.2{02} वर्धमानं स्वे दमे RV_01.001.09.1{02} स नः पितेव सूनवे ऽग्ने सूपायनो भव RV_01.001.09.2{02} सचस्वा नः स्वस्तये RV_01.002.01.1{03} वायवा याहि दर्शतेमे सोमा अरंकृताः RV_01.002.01.2{03} तेषां पाहि श्रुधी हवम् RV_01.002.02.1{03} वाय उक्थेभिर्जरन्ते त्वामछा जरितारः RV_01.002.02.2{03} सुतसोमा अहर्विदः RV_01.002.03.1{03} वायो तव प्रपृञ्चती धेना जिगाति दाशुषे RV_01.002.03.2{03} उरूची सोमपीतये RV_01.002.04.1{03} इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् RV_01.002.04.2{03} इन्दवो वामुशन्ति हि RV_01.002.05.1{03} वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू RV_01.002.05.2{03} तावा यातमुप द्रवत् RV_01.002.06.1{04} वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् RV_01.002.06.2{04} मक्ष्वित्था धिया नरा RV_01.002.07.1{04} मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् RV_01.002.07.2{04} धियं घृताचीं साधन्ता RV_01.002.08.1{04} ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा RV_01.002.08.2{04} क्रतुं बृहन्तमाशाथे RV_01.002.09.1{04} कवी नो मित्रावरुणा तुविजाता उरुक्षया RV_01.002.09.2{04} दक्षं दधाते अपसम् RV_01.003.01.1{05} अश्विना यज्वरीरिषो द्रवत्पाणी शुभस् पती RV_01.003.01.2{05} पुरुभुजाचनस्यतम् RV_01.003.02.1{05} अश्विना पुरुदंससा नरा शवीरया धिया RV_01.003.02.2{05} धिष्ण्या वनतं गिरः RV_01.003.03.1{05} दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः RV_01.003.03.2{05} आ यातंरुद्रवर्तनी RV_01.003.04.1{05} इन्द्रा याहि चित्रभानो सुता इमे त्वायवः RV_01.003.04.2{05} अण्वीभिस्तना पूतासः RV_01.003.05.1{05} इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः RV_01.003.05.2{05} उप ब्रह्माणि वाघतः RV_01.003.06.1{05} इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः RV_01.003.06.2{05} सुते दधिष्वनश्चनः RV_01.003.07.1{06} ओमासश्चर्षणीधृतो विश्वे देवास आ गत RV_01.003.07.2{06} दाश्वांसो दाशुषः सुतम् RV_01.003.08.1{06} विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः RV_01.003.08.2{06} उस्रा इवस्वसराणि RV_01.003.09.1{06} विश्वे देवासो अस्रिध एहिमायासो अद्रुहः RV_01.003.09.2{06} मेधं जुषन्त वह्नयः RV_01.003.10.1{06} पावका नः सरस्वती वाजेभिर्वाजिनीवती RV_01.003.10.2{06} यज्ञं वष्टु धियावसुः RV_01.003.11.1{06} चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् RV_01.003.11.2{06} यज्ञं दधे सरस्वती RV_01.003.12.1{06} महो अर्णः सरस्वती प्र चेतयति केतुना RV_01.003.12.2{06} धियो विश्वा वि राजति RV_01.004.01.1{07} सुरूपकृत्नुमूतये सुदुघामिव गोदुहे RV_01.004.01.2{07} जुहूमसि द्यवि-द्यवि RV_01.004.02.1{07} उप नः सवना गहि सोमस्य सोमपाः पिब RV_01.004.02.2{07} गोदा इद् रेवतोमदः RV_01.004.03.1{07} अथा ते अन्तमानां विद्याम सुमतीनाम् RV_01.004.03.2{07} मा नो अति ख्य आगहि RV_01.004.04.1{07} परेहि विग्रमस्तृतमिन्द्रं पृछा विपश्चितम् RV_01.004.04.2{07} यस्ते सखिभ्य आ वरम् RV_01.004.05.1{07} उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत RV_01.004.05.2{07} दधाना इन्द्र इद् दुवः RV_01.004.06.1{08} उत नः सुभगानरिर्वोचेयुर्दस्म कृष्टयः RV_01.004.06.2{08} स्यामेदिन्द्रस्य शर्मणि RV_01.004.07.1{08} एमाशुमाशवे भर यज्ञश्रियं नृमादनम् RV_01.004.07.2{08} पतयन् मन्दयत्सखम् RV_01.004.08.1{08} अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः RV_01.004.08.2{08} प्रावो वाजेषु वाजिनम् RV_01.004.09.1{08} तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो RV_01.004.09.2{08} धनानामिन्द्र सातये RV_01.004.10.1{08} यो रायो ऽवनिर्महान् सुपारः सुन्वतः सखा RV_01.004.10.2{08} तस्मा इन्द्राय गायत RV_01.005.01.1{09} आ त्वेता नि षीदतेन्द्रमभि प्र गायत RV_01.005.01.2{09} सखाय स्तोमवाहसः RV_01.005.02.1{09} पुरूतमं पुरूणामीशानं वार्याणाम् RV_01.005.02.2{09} इन्द्रं सोमे सचा सुते RV_01.005.03.1{09} स घा नो योग आ भुवत् स राये स पुरन्ध्याम् RV_01.005.03.2{09} गमद् वाजेभिरा स नः RV_01.005.04.1{09} यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः RV_01.005.04.2{09} तस्मा इन्द्राय गायत RV_01.005.05.1{09} सुतपाव्ने सुता इमे शुचयो यन्ति वीतये RV_01.005.05.2{09} सोमासो दध्याशिरः RV_01.005.06.1{10} त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः RV_01.005.06.2{10} इन्द्र ज्यैष्ठ्याय सुक्रतो RV_01.005.07.1{10} आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः RV_01.005.07.2{10} शं ते सन्तु प्रचेतसे RV_01.005.08.1{10} त्वां स्तोमा अवीवृधन् त्वामुक्था शतक्रतो RV_01.005.08.2{10} त्वां वर्धन्तु नो गिरः RV_01.005.09.1{10} अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् RV_01.005.09.2{10} यस्मिन् विश्वानि पौंस्या RV_01.005.10.1{10} मा नो मर्ता अभि द्रुहन् तनूनामिन्द्र गिर्वणः RV_01.005.10.2{10} ईशानो यवया वधम् RV_01.006.01.1{11} युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः RV_01.006.01.2{11} रोचन्तेरोचना दिवि RV_01.006.02.1{11} युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे RV_01.006.02.2{11} शोणा धृष्णू नृवाहसा RV_01.006.03.1{11} केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे RV_01.006.03.2{11} समुषद्भिरजायथाः RV_01.006.04.1{11} आदह स्वधामनु पुनर्गर्भत्वमेरिरे RV_01.006.04.2{11} दधाना नामयज्ञियम् RV_01.006.05.1{11} वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः RV_01.006.05.2{11} अविन्द उस्रिया अनु RV_01.006.06.1{12} देवयन्तो यथा मतिमछा विदद्वसुं गिरः RV_01.006.06.2{12} महामनूषत श्रुतम् RV_01.006.07.1{12} इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा RV_01.006.07.2{12} मन्दू समानवर्चसा RV_01.006.08.1{12} अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति RV_01.006.08.2{12} गणैरिन्द्रस्य काम्यैः RV_01.006.09.1{12} अतः परिज्मन्ना गहि दिवो वा रोचनादधि RV_01.006.09.2{12} समस्मिन्नृञ्जते गिरः RV_01.006.10.1{12} इतो वा सातिमीमहे दिवो वा पार्थिवादधि RV_01.006.10.2{12} इन्द्रं महोवा रजसः RV_01.007.01.1{13} इन्द्रमिद् गाथिनो बृहदिन्द्रमर्केभिरर्किणः RV_01.007.01.2{13} इन्द्रं वाणीरनूषत RV_01.007.02.1{13} इन्द्र इद् धर्योः सचा सम्मिश्ल आ वचोयुजा RV_01.007.02.2{13} इन्द्रो वज्रीहिरण्ययः RV_01.007.03.1{13} इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि RV_01.007.03.2{13} वि गोभिरद्रिमैरयत् RV_01.007.04.1{13} इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च RV_01.007.04.2{13} उग्र उग्राभिरूतिभिः RV_01.007.05.1{13} इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे RV_01.007.05.2{13} युजं वृत्रेषु वज्रिणम् RV_01.007.06.1{14} स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि RV_01.007.06.2{14} अस्मभ्यमप्रतिष्कुतः RV_01.007.07.1{14} तुञ्जे-तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः RV_01.007.07.2{14} न विन्धेअस्य सुष्टुतिम् RV_01.007.08.1{14} वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा RV_01.007.08.2{14} ईशानो अप्रतिष्कुतः RV_01.007.09.1{14} य एकश्चर्षणीनां वसूनामिरज्यति RV_01.007.09.2{14} इन्द्रः पञ्च क्सितीनाम् RV_01.007.10.1{14} इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः RV_01.007.10.2{14} अस्माकमस्तु केवलः RV_01.008.01.1{15} एन्द्र सानसिं रयिं सजित्वानं सदासहम् RV_01.008.01.2{15} वर्षिष्ठमूतये भर RV_01.008.02.1{15} नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै RV_01.008.02.2{15} त्वोतासो न्यर्वता RV_01.008.03.1{15} इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि RV_01.008.03.2{15} जयेम सं युधि स्पृधः RV_01.008.04.1{15} वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् RV_01.008.04.2{15} सासह्याम पृतन्यतः RV_01.008.05.1{15} महानिन्द्रः परश्च नु महित्वमस्तु वज्रिणे RV_01.008.05.2{15} द्यौर्नप्रथिना शवः RV_01.008.06.1{16} समोहे वा य आशत नरस्तोकस्य सनितौ RV_01.008.06.2{16} विप्रासो वा धियायवः RV_01.008.07.1{16} यः कुक्षिः सोमपातमः समुद्र इव पिन्वते RV_01.008.07.2{16} उर्वीरापो न काकुदः RV_01.008.08.1{16} एवा ह्यस्य सूनृता विरप्शी गोमती मही RV_01.008.08.2{16} पक्वा शाखा न दाशुषे RV_01.008.09.1{16} एवा हि ते विभूतय ऊतय इन्द्र मावते RV_01.008.09.2{16} सद्यश्चित् सन्तिदाशुषे RV_01.008.10.1{16} एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या RV_01.008.10.2{16} इन्द्राय सोमपीतये RV_01.009.01.1{17} इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः RV_01.009.01.2{17} महानभिष्टिरोजसा RV_01.009.02.1{17} एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने RV_01.009.02.2{17} चक्रिं विश्वानि चक्रये RV_01.009.03.1{17} मत्स्वा सुशिप्र मन्दिभिः स्तोमेभिर्विश्वचर्षणे RV_01.009.03.2{17} सचैषुसवनेष्वा RV_01.009.04.1{17} असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत RV_01.009.04.2{17} अजोषा वृषभं पतिम् RV_01.009.05.1{17} सं चोदय चित्रमर्वाग् राध इन्द्र वरेण्यम् RV_01.009.05.2{17} असदित् ते विभु प्रभु RV_01.009.06.1{18} अस्मान् सु तत्र चोदयेन्द्र राये रभस्वतः RV_01.009.06.2{18} तुविद्युम्न यशस्वतः RV_01.009.07.1{18} सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् RV_01.009.07.2{18} विश्वायुर्धेह्यक्षितम् RV_01.009.08.1{18} अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् RV_01.009.08.2{18} इन्द्र ता रथिनीरिषः RV_01.009.09.1{18} वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् RV_01.009.09.2{18} होम गन्तारमूतये RV_01.009.10.1{18} सुते-सुते न्योकसे बृहद् बृहत एदरिः RV_01.009.10.2{18} इन्द्राय शूषमर्चति RV_01.010.01.1{19} गायन्ति त्वा गायत्रिणो ऽर्चन्त्यर्कमर्किणः RV_01.010.01.2{19} ब्रह्माणस्त्वा शतक्रत उद् वंशमिव येमिरे RV_01.010.02.1{19} यत् सानोः सानुमारुहद् भूर्यस्पष्ट कर्त्वम् RV_01.010.02.2{19} तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति RV_01.010.03.1{19} युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा RV_01.010.03.2{19} अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर RV_01.010.04.1{19} एहि स्तोमानभि स्वराभि गृणीह्या रुव RV_01.010.04.2{19} ब्रह्म च नो वसोसचेन्द्र यज्ञं च वर्धय RV_01.010.05.1{19} उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे RV_01.010.05.2{19} शक्रो यथा सुतेषु णो रारणत् सख्येषु च RV_01.010.06.1{19} तमित् सखित्व ईमहे तं राये तं सुवीर्ये RV_01.010.06.2{19} स शक्र उत नः शकदिन्द्रो वसु दयमानः RV_01.010.07.1{20} सुविवृतं सुनिरजमिन्द्र त्वादातमिद् यशः RV_01.010.07.2{20} गवामपव्रजं वृधि कृणुष्व राधो अद्रिवः RV_01.010.08.1{20} नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः RV_01.010.08.2{20} जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि RV_01.010.09.1{20} आश्रुत्कर्ण श्रुधी हवं नू चिद् दधिष्व मे गिरः RV_01.010.09.2{20} इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम् RV_01.010.10.1{20} विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् RV_01.010.10.2{20} वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् RV_01.010.11.1{20} आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब RV_01.010.11.2{20} नव्यमायुःप्र सू तिर कृधी सहस्रसाम् ऋषिम् RV_01.010.12.1{20} परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः RV_01.010.12.2{20} वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः RV_01.011.01.1{21} इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसं गिरः RV_01.011.01.2{21} रथीतमंरथीनां वाजानां सत्पतिं पतिम् RV_01.011.02.1{21} सख्ये त इन्द्र वाजिनो मा भेम शवसस् पते RV_01.011.02.2{21} त्वामभि प्रणोनुमो जेतारमपराजितम् RV_01.011.03.1{21} पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः RV_01.011.03.2{21} यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् RV_01.011.04.1{21} पुरां भिन्दुर्युवा कविरमितौजा अजायत RV_01.011.04.2{21} इन्द्रो विश्वस्यकर्मणो धर्ता वज्री पुरुष्टुतः RV_01.011.05.1{21} त्वं वलस्य गोमतो ऽपावरद्रिवो बिलम् RV_01.011.05.2{21} त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः RV_01.011.06.1{21} तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् RV_01.011.06.2{21} उपातिष्ठन्त गिर्वणो विदुष् टे तस्य कारवः RV_01.011.07.1{21} मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः RV_01.011.07.2{21} विदुष् टे तस्य मेधिरास्तेषां श्रवांस्युत् तिर RV_01.011.08.1{21} इन्द्रमीशानमोजसाभि स्तोमा अनूषत RV_01.011.08.2{21} सहस्रं यस्य रातय उत वा सन्ति भूयसीः RV_01.012.01.1{22} अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् RV_01.012.01.2{22} अस्य यज्ञस्य सुक्रतुम् RV_01.012.02.1{22} अग्निम्-अग्निं हवीमभिः सदा हवन्त विश्पतिम् RV_01.012.02.2{22} हव्यवाहं पुरुप्रियम् RV_01.012.03.1{22} अग्ने देवानिहा वह जज्ञानो वृक्तबर्हिषे RV_01.012.03.2{22} असि होता न Ŭya÷ RV_01.012.04.1{22} तानुशतो वि बोधय यदग्ने यासि दूत्यम् RV_01.012.04.2{22} देवैरा सत्सि बर्हिषि RV_01.012.05.1{22} घृताहवन दीदिवः प्रति ष्म रिषतो दह RV_01.012.05.2{22} अग्ने त्वं रक्षस्विनः RV_01.012.06.1{22} अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा RV_01.012.06.2{22} havyavì जुह्वास्यः RV_01.012.07.1{23} कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे RV_01.012.07.2{23} देवममीवचातनम् RV_01.012.08.1{23} यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति RV_01.012.08.2{23} तस्य स्म प्राविता भव RV_01.012.09.1{23} यो अग्निं देववीतये हविष्मानाविवासति RV_01.012.09.2{23} तस्मै पावक मृळय RV_01.012.10.1{23} स नः पावक दीदिवो ऽग्ने देवानिहा वह RV_01.012.10.2{23} उप यज्ञं हविश्च नः RV_01.012.11.1{23} स न स्तवान आ भर गायत्रेण नवीयसा RV_01.012.11.2{23} रयिं वीरवतीमिषम् RV_01.012.12.1{23} अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः RV_01.012.12.2{23} इमं स्तोमं जुषस्व नः RV_01.013.01.1{24} सुसमिद्धो न आ वह देवानग्ने हविष्मते RV_01.013.01.2{24} होतः पावक यक्षि च RV_01.013.02.1{24} मधुमन्तं तनूनपाद् यज्ञं देवेषु नः कवे RV_01.013.02.2{24} अद्या कृणुहि वीतये RV_01.013.03.1{24} नराशंसमिह प्रियमस्मिन् यज्ञ उप ह्वये RV_01.013.03.2{24} मधुजिह्वंहविष्कृतम् RV_01.013.04.1{24} अग्ने सुखतमे रथे देवानीळित आ वह RV_01.013.04.2{24} असि होता मनुर्हितः RV_01.013.05.1{24} स्तृणीत बर्हिरानुषग् घृतपृष्ठं मनीषिणः RV_01.013.05.2{24} यत्रामृतस्य चक्षणम् RV_01.013.06.1{24} वि श्रयन्ताम् ऋतावृधो द्वारो देवीरसश्चतः RV_01.013.06.2{24} अद्या नूनं च यष्टवे RV_01.013.07.1{25} नक्तोषासा सुपेशसास्मिन् यज्ञ उप ह्वये RV_01.013.07.2{25} इदं नो बर्हिरासदे RV_01.013.08.1{25} ता सुजिह्वा उप ह्वये होतारा दैव्या कवी RV_01.013.08.2{25} यज्ञं नो यक्षतामिमम् RV_01.013.09.1{25} इळा सरस्वती मही तिस्रो देवीर्मयोभुवः RV_01.013.09.2{25} बर्हिः सीदन्त्वस्रिधः RV_01.013.10.1{25} इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये RV_01.013.10.2{25} अस्माकमस्तुकेवलः RV_01.013.11.1{25} अव सृजा वनस्पते देव देवेभ्यो हविः RV_01.013.11.2{25} प्र दातुरस्तु चेतनम् RV_01.013.12.1{25} स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे RV_01.013.12.2{25} तत्र देवानुप ह्वये RV_01.014.01.1{26} ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये RV_01.014.01.2{26} देवेभिर्याहि यक्षि च RV_01.014.02.1{26} आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः RV_01.014.02.2{26} देवेभिरग्न आ गहि RV_01.014.03.1{26} इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् RV_01.014.03.2{26} आदित्यान्मारुतं गणम् RV_01.014.04.1{26} प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः RV_01.014.04.2{26} द्रप्सा मध्वश्चमूषदः RV_01.014.05.1{26} ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः RV_01.014.05.2{26} हविष्मन्तोअरंकृतः RV_01.014.06.1{26} घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः RV_01.014.06.2{26} आ देवान् सोमपीतये RV_01.014.07.1{27} तान् यजत्रान् ऋतावृधो ऽग्ने पत्नीवतस् कृधि RV_01.014.07.2{27} मध्वः सुजिह्व पायय RV_01.014.08.1{27} ये यजत्रा य ŬyÃste ते पिबन्तु जिह्वया RV_01.014.08.2{27} मधोरग्ने वषट्कृति RV_01.014.09.1{27} आकीं सूर्यस्य रोचनाद् विश्वान् देवानुषर्बुधः RV_01.014.09.2{27} विप्रो होतेह वक्षति RV_01.014.10.1{27} विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना RV_01.014.10.2{27} पिबा मित्रस्य धामभिः RV_01.014.11.1{27} त्वं होता मनुर्हितो ऽग्ने यज्ञेषु सीदसि RV_01.014.11.2{27} सेमं नो अध्वरं यज RV_01.014.12.1{27} युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः RV_01.014.12.2{27} ताभिर्देवानिहा वह RV_01.015.01.1{28} इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः RV_01.015.01.2{28} मत्सरासस्तदोकसः RV_01.015.02.1{28} मरुतः पिबत ऋतुना पोत्राद् यज्ञं पुनीतन RV_01.015.02.2{28} यूयं हि ष्ठा सुदानवः RV_01.015.03.1{28} अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना RV_01.015.03.2{28} त्वंहि रत्नधा असि RV_01.015.04.1{28} अग्ने देवानिहा वह सादया योनिषु त्रिषु RV_01.015.04.2{28} परि भूष पिब ऋतुना RV_01.015.05.1{28} ब्राह्मणादिन्द्र राधसः पिबा सोमम् ऋतून्रनु RV_01.015.05.2{28} तवेद् धि सख्यमस्तृतम् RV_01.015.06.1{28} युवं दक्षं धृतव्रत मित्रावरुण दूळभम् RV_01.015.06.2{28} ऋतुना यज्ञमाशाथे RV_01.015.07.1{29} द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे RV_01.015.07.2{29} यज्ञेषु देवमीळते RV_01.015.08.1{29} द्रविणोदा ददातु नो वसूनि यानि शृण्विरे RV_01.015.08.2{29} देवेषु ता वनामहे RV_01.015.09.1{29} द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत RV_01.015.09.2{29} नेष्ट्राद् ऋतुभिरिष्यत RV_01.015.10.1{29} यत् त्वा तुरीयम् ऋतुभिर्द्रविणोदो यजामहे RV_01.015.10.2{29} अध स्मा नो ददिर्भव RV_01.015.11.1{29} अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत RV_01.015.11.2{29} ऋतुना यज्ञवाहसा RV_01.015.12.1{29} गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि RV_01.015.12.2{29} देवान् देवयते यज RV_01.016.01.1{30} आ त्वा वहन्तु हरयो वृषणं सोमपीतये RV_01.016.01.2{30} इन्द्र त्वा सूरचक्षसः RV_01.016.02.1{30} इमा धाना घृतस्नुवो हरी इहोप वक्षतः RV_01.016.02.2{30} इन्द्रं सुखतमे रथे RV_01.016.03.1{30} इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे RV_01.016.03.2{30} इन्द्रं सोमस्य पीतये RV_01.016.04.1{30} उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः RV_01.016.04.2{30} सुते हि त्वाहवामहे RV_01.016.05.1{30} सेमं न स्तोमं आ गह्युपेदं सवनं सुतम् RV_01.016.05.2{30} गौरो नतृषितः पिब RV_01.016.06.1{31} इमे सोमास इन्दवः सुतासो अधि बर्हिषि RV_01.016.06.2{31} तानिन्द्र सहसेपिब RV_01.016.07.1{31} अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः RV_01.016.07.2{31} अथा सोमंसुतं पिब RV_01.016.08.1{31} विश्वमित् सवनं सुतमिन्द्रो मदाय गछति RV_01.016.08.2{31} वृत्रहा सोमपीतये RV_01.016.09.1{31} सेमं नः काममा पृण गोभिरश्वैः शतक्रतो RV_01.016.09.2{31} स्तवाम त्वा स्वाध्यः RV_01.017.01.1{32} इन्द्रावरुणयोरहं सम्राजोरव आ वृणे RV_01.017.01.2{32} ता नो मृळातईदृशे RV_01.017.02.1{32} गन्तारा हि स्थो ऽवसे हवं विप्रस्य मावतः RV_01.017.02.2{32} धर्ताराचर्षणीनाम् RV_01.017.03.1{32} अनुकामं तर्पयेथामिन्द्रावरुण राय आ RV_01.017.03.2{32} ता वां नेदिष्ठमीमहे RV_01.017.04.1{32} युवाकु हि शचीनां युवाकु सुमतीनाम् RV_01.017.04.2{32} भूयाम वाजदाव्नाम् RV_01.017.05.1{32} इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् RV_01.017.05.2{32} क्रतुर्भवत्युक्थ्यः RV_01.017.06.1{33} तयोरिदवसा वयं सनेम नि च धीमहि RV_01.017.06.2{33} स्यादुत प्ररेचनम् RV_01.017.07.1{33} इन्द्रावरुण वामहं हुवे चित्राय राधसे RV_01.017.07.2{33} अस्मान् सु जिग्युषस् कृतम् RV_01.017.08.1{33} इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा RV_01.017.08.2{33} अस्मभ्यं शर्म यछतम् RV_01.017.09.1{33} प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे RV_01.017.09.2{33} याम् ऋधाथे सधस्तुतिम् RV_01.018.01.1{34} सोमानं स्वरणं कृणुहि ब्रह्मणस् पते RV_01.018.01.2{34} कक्षीवन्तं यऔशिजः RV_01.018.02.1{34} यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः RV_01.018.02.2{34} स नः सिषक्तु यस्तुरः RV_01.018.03.1{34} मा नः शंसो अररुषो धूर्तिः प्रणं मर्त्यस्य RV_01.018.03.2{34} रक्षा णो ब्रह्मणस् पते RV_01.018.04.1{34} स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस् पतिः RV_01.018.04.2{34} सोमो हिनोति मर्त्यम् RV_01.018.05.1{34} त्वं तं ब्रह्मणस् पते सोम इन्द्रश्च मर्त्यम् RV_01.018.05.2{34} दक्षिणा पात्वंहसः RV_01.018.06.1{35} सदसस् पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् RV_01.018.06.2{35} सनिं मेधामयासिषम् RV_01.018.07.1{35} यस्माद् ऋते न सिध्यति यज्ञो विपश्चितश्चन RV_01.018.07.2{35} स धीनां योगमिन्वति RV_01.018.08.1{35} आद् ऋध्नोति हविष्कृतिं präcaæ कृणोत्यध्वरम् RV_01.018.08.2{35} होत्रा देवेषु गछति RV_01.018.09.1{35} नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् RV_01.018.09.2{35} दिवो नसद्ममखसम् RV_01.019.01.1{36} प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे RV_01.019.01.2{36} मरुद्भिरग्न आ गहि RV_01.019.02.1{36} नहि देवो न मर्त्यो महस्तव क्रतुं परः RV_01.019.02.2{36} म... RV_01.019.03.1{36} ये महो रजसो विदुर्विश्वे देवासो अद्रुहः RV_01.019.03.2{36} म... RV_01.019.04.1{36} य उग्रा अर्कमानृचुरनाधृष्टास ओजसा RV_01.019.04.2{36} म... RV_01.019.05.1{36} ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः RV_01.019.05.2{36} म... RV_01.019.06.1{37} ये नाकस्याधि रोचने दिवि देवास आसते RV_01.019.06.2{37} म... RV_01.019.07.1{37} य ईङ्खयन्ति पर्वतान् तिरः समुद्रमर्णवम् RV_01.019.07.2{37} म... RV_01.019.08.1{37} आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा RV_01.019.08.2{37} म... RV_01.019.09.1{37} अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु RV_01.019.09.2{37} म... RV_01.020.01.1{01} अयं देवाय जन्मने स्तोमो विप्रेभिरासया RV_01.020.01.2{01} अकारि रत्नधातमः RV_01.020.02.1{01} य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी RV_01.020.02.2{01} शमीभिर्यज्ञमाशत RV_01.020.03.1{01} तक्षन् नासत्याभ्यां परिज्मानं सुखं रथम् RV_01.020.03.2{01} तक्षन् धेनुं सबर्दुघाम् RV_01.020.04.1{01} युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः RV_01.020.04.2{01} ऋभवो विष्ट्यक्रत RV_01.020.05.1{01} सं वो मदासो अग्मतेन्द्रेण च मरुत्वता RV_01.020.05.2{01} आदित्येभिश्च राजभिः RV_01.020.06.1{02} उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् RV_01.020.06.2{02} अकर्तचतुरः पुनः RV_01.020.07.1{02} ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते RV_01.020.07.2{02} एकम्-एकंसुशस्तिभिः RV_01.020.08.1{02} अधारयन्त वह्नयो ऽभजन्त सुकृत्यया RV_01.020.08.2{02} भागं देवेषु यज्ञियम् RV_01.021.01.1{03} इहेन्द्राग्नी उप ह्वये तयोरित् स्तोममुश्मसि RV_01.021.01.2{03} ता सोमं सोमपातमा RV_01.021.02.1{03} ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः RV_01.021.02.2{03} ता गायत्रेषु गायत RV_01.021.03.1{03} ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे RV_01.021.03.2{03} सोमपा सोमपीतये RV_01.021.04.1{03} उग्रा सन्ता हवामह उपेदं सवनं सुतम् RV_01.021.04.2{03} इन्द्राग्नी एह गछताम् RV_01.021.05.1{03} ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् RV_01.021.05.2{03} अप्रजाःसन्त्वत्रिणः RV_01.021.06.1{03} तेन सत्येन जागृतमधि प्रचेतुने पदे RV_01.021.06.2{03} इन्द्राग्नी शर्म यछतम् RV_01.022.01.1{04} प्रातर्युजा वि बोधयाश्विनावेह गछताम् RV_01.022.01.2{04} अस्य सोमस्य पीतये RV_01.022.02.1{04} या सुरथा रथीतमोभा देवा दिविस्पृशा RV_01.022.02.2{04} अश्विना ता हवामहे RV_01.022.03.1{04} या वां कशा मधुमत्यश्विना सूनृतावती RV_01.022.03.2{04} तया यज्ञं मिमिक्षतम् RV_01.022.04.1{04} नहि वामस्ति दूरके यत्रा रथेन गछथः RV_01.022.04.2{04} अश्विना सोमिनो गृहम् RV_01.022.05.1{04} हिरण्यपाणिमूतये सवितारमुप ह्वये RV_01.022.05.2{04} स चेत्ता देवतापदम् RV_01.022.06.1{05} अपां नपातमवसे सवितारमुप स्तुहि RV_01.022.06.2{05} तस्य व्रतान्युश्मसि RV_01.022.07.1{05} विभक्तारं हवामहे वसोश्चित्रस्य राधसः RV_01.022.07.2{05} सवितारंनृचक्षसम् RV_01.022.08.1{05} सखाय आ नि षीदत सविता स्तोम्यो नु नः RV_01.022.08.2{05} दाता राधांसि शुम्भति RV_01.022.09.1{05} अग्ने पत्नीरिहा वह देवानामुशतीरुप RV_01.022.09.2{05} त्वष्टारं सोमपीतये RV_01.022.10.1{05} आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् RV_01.022.10.2{05} वरूत्रीं धिषणां वह RV_01.022.11.1{06} अभी नो देवीरवसा महः शर्मणा नृपत्नीः RV_01.022.11.2{06} अछिन्नपत्राः सचन्ताम् RV_01.022.12.1{06} इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये RV_01.022.12.2{06} अग्नायीं सोमपीतये RV_01.022.13.1{06} मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् RV_01.022.13.2{06} पिपृतां नो भरीमभिः RV_01.022.14.1{06} तयोरिद् घृतवत् पयो विप्रा रिहन्ति धीतिभिः RV_01.022.14.2{06} गन्धर्वस्य ध्रुवे पदे RV_01.022.15.1{06} स्योना पृथिवि भवानृक्षरा निवेशनी RV_01.022.15.2{06} यछा नः शर्म सप्रथः RV_01.022.16.1{07} अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे RV_01.022.16.2{07} पृथिव्याः सप्तधामभिः RV_01.022.17.1{07} इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् RV_01.022.17.2{07} समूळ्हमस्य पांसुरे RV_01.022.18.1{07} त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः RV_01.022.18.2{07} अतो धर्माणि धारयन् RV_01.022.19.1{07} विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे RV_01.022.19.2{07} इन्द्रस्य युज्यः सखा RV_01.022.20.1{07} तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः RV_01.022.20.2{07} दिवीव चक्षुराततम् RV_01.022.21.1{07} तद् विप्रासो विपन्यवो जागृवांसः समिन्धते RV_01.022.21.2{07} विष्णोर्यत् परमं पदम् RV_01.023.01.1{08} तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे RV_01.023.01.2{08} वायो तान् प्रस्थितान् पिब RV_01.023.02.1{08} उभा देवा दिविस्पृशेन्द्रवायू हवामहे RV_01.023.02.2{08} अस्य सोमस्य पीतये RV_01.023.03.1{08} इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये RV_01.023.03.2{08} सहस्राक्षा धियस् पती RV_01.023.04.1{08} मित्रं वयं हवामहे वरुणं सोमपीतये RV_01.023.04.2{08} जज्ञाना पूतदक्षसा RV_01.023.05.1{08} ऋतेन याव् ऋतावृधाव् ऋतस्य ज्योतिषस् पती RV_01.023.05.2{08} ता मित्रावरुणा हुवे RV_01.023.06.1{09} वरुणः प्राविता भुवन् मित्रो विश्वाभिरूतिभिः RV_01.023.06.2{09} करतां नः सुराधसः RV_01.023.07.1{09} मरुत्वन्तं हवामह इन्द्रमा सोमपीतये RV_01.023.07.2{09} सजूर्गणेन त्रिम्पतु RV_01.023.08.1{09} इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः RV_01.023.08.2{09} विश्वे मम श्रुता हवम् RV_01.023.09.1{09} हत वृत्रं सुदानव इन्द्रेण सहसा युजा RV_01.023.09.2{09} मा नो दुःशंस ईशत RV_01.023.10.1{09} विश्वान् देवान् हवामहे मरुतः सोमपीतये RV_01.023.10.2{09} उग्रा हि पृश्निमातरः RV_01.023.11.1{10} जयतामिव तन्यतुर्मरुतामेति धृष्णुया RV_01.023.11.2{10} यच्छुभं याथना नरः RV_01.023.12.1{10} हस्काराद् विद्युतस् पर्यतो जाता अवन्तु नः RV_01.023.12.2{10} मरुतो मृळयन्तु नः RV_01.023.13.1{10} आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः RV_01.023.13.2{10} आजा नष्टं यथा पशुम् RV_01.023.14.1{10} पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् RV_01.023.14.2{10} अविन्दच्चित्रबर्हिषम् RV_01.023.15.1{10} उतो स मह्यमिन्दुभिः षड् युक्ताननुसेषिधत् RV_01.023.15.2{10} गोभिर्यवं न चर्कृषत् RV_01.023.16.1{11} अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् RV_01.023.16.2{11} पृञ्चतीर्मधुना पयः RV_01.023.17.1{11} अमूर्या उप सूर्ये याभिर्वा सूर्यः सह RV_01.023.17.2{11} ता नो हिन्वन्त्वध्वरम् RV_01.023.18.1{11} अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः RV_01.023.18.2{11} सिन्दुभ्यः कर्त्वं हविः RV_01.023.19.1{11} अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये RV_01.023.19.2{11} देवाभवत वाजिनः RV_01.023.20.1{11} अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा RV_01.023.20.2{11} अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः RV_01.023.21.1{12} आपः पृणीत भेषजं वरूथं तन्वे मम RV_01.023.21.2{12} ज्योक् च सूर्यं दृशे RV_01.023.22.1{12} इदमापः प्र वहत यत् किं च दुरितं मयि RV_01.023.22.2{12} यद् वाहमभिदुद्रोह यद् वा शेप उतानृतम् RV_01.023.23.1{12} आपो अद्यान्वचारिषं रसेन समगस्महि RV_01.023.23.2{12} पयस्वानग्न आगहि तं मा सं सृज वर्चसा RV_01.023.24.1{12} सं माग्ने वर्चसा सृज सं प्रजया समायुषा RV_01.023.24.2{12} विद्युर्मेअस्य देवा इन्द्रो विद्यात् सह ऋषिभिः RV_01.024.01.1{13} कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम RV_01.024.01.2{13} को नो मह्या अदितये पुनर्दात् पितरं च दृशेयं मातरं च RV_01.024.02.1{13} अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम RV_01.024.02.2{13} स नो मह्या अदितये पुनर्दात् पितरं च दृशेयं मातरं च RV_01.024.03.1{13} अभि त्वा देव सवितरीशानं वार्याणाम् RV_01.024.03.2{13} सदावन् भागमीमहे RV_01.024.04.1{13} यश्चिद् धि त इत्था भगः शशमानः पुरा निदः RV_01.024.04.2{13} अद्वेषो हस्तयोर्दधे RV_01.024.05.1{13} भगभक्तस्य ते वयमुदशेम तवावसा RV_01.024.05.2{13} मूर्धानं राय आरभे RV_01.024.06.1{14} नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः RV_01.024.06.2{14} नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम् RV_01.024.07.1{14} अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः RV_01.024.07.2{14} नीचीना स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताःकेतवः स्युः RV_01.024.08.1{14} उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ RV_01.024.08.2{14} अपदे पादा प्रतिधातवे ऽकरुतापवक्ता हृदयाविधश्चित् RV_01.024.09.1{14} शतं ते राजन् भिषजः सहस्रमुर्वी गभीरा सुमतिष् टे अस्तु RV_01.024.09.2{14} बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् RV_01.024.10.1{14} अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद् दिवेयुः RV_01.024.10.2{14} अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति RV_01.024.11.1{15} तत् त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः RV_01.024.11.2{15} अहेळमानो वरुणेह बोध्युरुशंस मा न आयुःप्र मोषीः RV_01.024.12.1{15} तदिन् नक्तं तद् दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे RV_01.024.12.2{15} शुनःशेपो यमह्वद् गृभीतः सो अस्मान् राजा वरुणो मुमोक्तु RV_01.024.13.1{15} शुनःशेपो ह्यह्वद् गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः RV_01.024.13.2{15} अवैनं राजा वरुणः ससृज्याद् विद्वानदब्धो वि मुमोक्तु पाशान् RV_01.024.14.1{15} अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः RV_01.024.14.2{15} क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि RV_01.024.15.1{15} उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय RV_01.024.15.2{15} अथा वयमादित्य व्रते तवानागसो अदितये स्याम RV_01.025.01.1{16} यच्चिद् धि ते विशो यथा प्र देव वरुण व्रतम् RV_01.025.01.2{16} मिनीमसिद्यवि-द्यवि RV_01.025.02.1{16} मा नो वधाय हत्नवे जिहीळानस्य रीरधः RV_01.025.02.2{16} मा हृणानस्य मन्यवे RV_01.025.03.1{16} वि मृळीकाय ते मनो रथीरश्वं न सन्दितम् RV_01.025.03.2{16} गीर्भिर्वरुण सीमहि RV_01.025.04.1{16} परा हि मे विमन्यवः पतन्ति वस्यैष्टये RV_01.025.04.2{16} वयो न वसतीरुप RV_01.025.05.1{16} कदा क्षत्रश्रियं नरमा वरुणं करामहे RV_01.025.05.2{16} मृळीकायोरुचक्षसम् RV_01.025.06.1{17} तदित् समानमाशाते वेनन्ता न प्र युछतः RV_01.025.06.2{17} धृतव्रताय दाशुषे RV_01.025.07.1{17} वेदा यो वीनां पदमन्तरिक्षेण पतताम् RV_01.025.07.2{17} वेद नावः समुद्रियः RV_01.025.08.1{17} वेद मासो धृतव्रतो द्वादश प्रजावतः RV_01.025.08.2{17} वेदा य उपजायते RV_01.025.09.1{17} वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः RV_01.025.09.2{17} वेदा ये अध्यासते RV_01.025.10.1{17} नि षसाद धृतव्रतो वरुणः पस्त्यास्वा RV_01.025.10.2{17} साम्राज्याय सुक्रतुः RV_01.025.11.1{18} अतो विश्वान्यद्भुता चिकित्वानभि पश्यति RV_01.025.11.2{18} कृतानि या चकर्त्वा RV_01.025.12.1{18} स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् RV_01.025.12.2{18} प्र ण आयूंषि तारिषत् RV_01.025.13.1{18} बिभ्रद् द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् RV_01.025.13.2{18} परि स्पशो नि षेदिरे RV_01.025.14.1{18} न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् RV_01.025.14.2{18} न देवमभिमातयः RV_01.025.15.1{18} उत यो मानुषेष्वा यशश्चक्रे असाम्या RV_01.025.15.2{18} अस्माकमुदरेष्वा RV_01.025.16.1{19} परा मे यन्ति धीतयो गावो न गव्यूतीरनु RV_01.025.16.2{19} इछन्तीरुरुचक्षसम् RV_01.025.17.1{19} सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् RV_01.025.17.2{19} होतेव क्षदसे प्रियम् RV_01.025.18.1{19} दर्शं नु विश्वदर्षतं दर्शं रथमधि क्षमि RV_01.025.18.2{19} एता जुषत मे गिरः RV_01.025.19.1{19} इमं मे वरुण श्रुधी हवमद्या च मृळय RV_01.025.19.2{19} त्वामवस्युरा चके RV_01.025.20.1{19} त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि RV_01.025.20.2{19} स यामनिप्रति श्रुधि RV_01.025.21.1{19} उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत RV_01.025.21.2{19} अवाधमानि जीवसे RV_01.026.01.1{20} वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते RV_01.026.01.2{20} सेमं नो अध्वरं यज RV_01.026.02.1{20} नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः RV_01.026.02.2{20} अग्ने दिवित्मता वचः RV_01.026.03.1{20} आ नि ष्मा सूनवे पितापिर्यजत्यापये RV_01.026.03.2{20} सखा सख्ये वरेण्यः RV_01.026.04.1{20} आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा RV_01.026.04.2{20} सीदन्तु मनुषो यथा RV_01.026.05.1{20} पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च RV_01.026.05.2{20} इमा उ षु श्रुधी गिरः RV_01.026.06.1{21} यच्चिद् धि शश्वता तना देवं-देवं यजामहे RV_01.026.06.2{21} त्वे इद्धूयते हविः RV_01.026.07.1{21} प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः RV_01.026.07.2{21} प्रियाः स्वग्नयो वयम् RV_01.026.08.1{21} स्वग्नयो हि वार्यं देवासो दधिरे च नः RV_01.026.08.2{21} स्वग्नयो मनामहे RV_01.026.09.1{21} अथा न उभयेषाममृत मर्त्यानाम् RV_01.026.09.2{21} मिथः सन्तु प्रशस्तयः RV_01.026.10.1{21} विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः RV_01.026.10.2{21} चनो धाः सहसो यहो RV_01.027.01.1{22} अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः RV_01.027.01.2{22} सम्राजन्तमध्वराणाम् RV_01.027.02.1{22} स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः RV_01.027.02.2{22} mŬhvÃnasmÃkaæ बभूयात् RV_01.027.03.1{22} स नो दूराच्चासाच्च नि मर्त्यादघायोः RV_01.027.03.2{22} पाहि सदमिद् विश्वायुः RV_01.027.04.1{22} इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् RV_01.027.04.2{22} अग्ने देवेषु प्र वोचः RV_01.027.05.1{22} आ नो भज परमेष्वा वाजेषु मध्यमेषु RV_01.027.05.2{22} शिक्षा वस्वोअन्तमस्य RV_01.027.06.1{23} विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ RV_01.027.06.2{23} सद्यो दाशुषे क्षरसि RV_01.027.07.1{23} यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः RV_01.027.07.2{23} स यन्ताशश्वतीरिषः RV_01.027.08.1{23} नकिरस्य सहन्त्य पर्येता कयस्य चित् RV_01.027.08.2{23} वाजो अस्ति श्रवाय्यः RV_01.027.09.1{23} स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता RV_01.027.09.2{23} विप्रेभिरस्तु सनिता RV_01.027.10.1{23} जराबोध तद् विविड्ढि विशे-विशे यज्ञियाय RV_01.027.10.2{23} स्तोमं रुद्राय दृशीकम् RV_01.027.11.1{24} स नो महाननिमानो धूमकेतुः पुरुश्चन्द्रः RV_01.027.11.2{24} धिये वाजाय हिन्वतु RV_01.027.12.1{24} स रेवानिव विश्पतिर्दैव्यः केतुः शृणोतु नः RV_01.027.12.2{24} उक्थैरग्निर्बृहद्भानुः RV_01.027.13.1{24} नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः RV_01.027.13.2{24} यजाम देवान् यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः RV_01.028.01.1{25} यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे RV_01.028.01.2{25} उलूखलसुतानामवेद् विन्द्र जल्गुलः RV_01.028.02.1{25} यत्र द्वाविव जघनाधिषवण्या कृता RV_01.028.02.2{25} उलू... RV_01.028.03.1{25} यत्र नार्यपच्यवमुपच्यवं च शिक्षते RV_01.028.03.2{25} उलू... RV_01.028.04.1{25} यत्र मन्थां विबध्नते रश्मीन् यमितवा इव RV_01.028.04.2{25} उलू... RV_01.028.05.1{25} यच्चिद् धि त्वं गृहेगृह उलूखलक युज्यसे RV_01.028.05.2{25} इह द्युमत्तमं वद यजतामिव दुन्दुभिः RV_01.028.06.1{26} उत स्म ते वनस्पते वातो वि वात्यग्रमित् RV_01.028.06.2{26} अथो इन्द्राय पातवे सुनु सोममुलूखल RV_01.028.07.1{26} आयजी वाजसातमा ता ह्युच्चा विजर्भृतः RV_01.028.07.2{26} हरी इवान्धांसि बप्सता RV_01.028.08.1{26} ता नो अद्य वनस्पती ऋष्वाव् ऋष्वेभिः सोतृभिः RV_01.028.08.2{26} इन्द्राय मधुमत् सुतम् RV_01.028.09.1{26} उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज RV_01.028.09.2{26} नि धेहि गोरधि त्वचि RV_01.029.01.1{27} यच्चिद् धि सत्य सोमपा अनाशस्ता इव स्मसि RV_01.029.01.2{27} आ तू न इन्द्र शंसय गोष्वश्वेषु सुभ्रिषु सहस्रेषु तुवीमघ RV_01.029.02.1{27} शिप्रिन् वाजानां पते शचीवस्तव दंसना RV_01.029.02.2{27} आ ... RV_01.029.03.1{27} नि ष्वापया मिथूदृशा सस्तामबुध्यमाने RV_01.029.03.2{27} आ ... RV_01.029.04.1{27} ससन्तु त्या अरातयो बोधन्तु शूर रातयः RV_01.029.04.2{27} आ ... RV_01.029.05.1{27} समिन्द्र गर्दभं मृण नुवन्तं पापयामुया RV_01.029.05.2{27} आ ... RV_01.029.06.1{27} पताति कुשּׂणाच्या दूरं वातो वनादधि RV_01.029.06.2{27} आ ... RV_01.029.07.1{27} सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् RV_01.029.07.2{27} आ ... RV_01.030.01.1{28} आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् RV_01.030.01.2{28} मंहिष्ठं सिञ्च इन्दुभिः RV_01.030.02.1{28} शतं वा यः शुचीनां सहस्रं वा समाशिराम् RV_01.030.02.2{28} एदु निम्नं न रीयते RV_01.030.03.1{28} सं यन् मदाय शुष्मिण एना ह्यस्योदरे RV_01.030.03.2{28} समुद्रो न व्यचो दधे RV_01.030.04.1{28} अयमु ते समतसि कपोत इव गर्भधिम् RV_01.030.04.2{28} वचस्तच्चिन् न ओहसे RV_01.030.05.1{28} स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते RV_01.030.05.2{28} विभूतिरस्तुसूनृता RV_01.030.06.1{29} ऊर्ध्वस्तिष्ठा न ऊतये ऽस्मिन् वाजे शतक्रतो RV_01.030.06.2{29} समन्येषु ब्रवावहै RV_01.030.07.1{29} योगे-योगे तवस्तरं वाजे-वाजे हवामहे RV_01.030.07.2{29} सखाय इन्द्रमूतये RV_01.030.08.1{29} आ घा गमद् यदि श्रवत् सहस्रिणीभिरूतिभिः RV_01.030.08.2{29} वाजेभिरुप नो हवम् RV_01.030.09.1{29} अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् RV_01.030.09.2{29} यं ते पूर्वं पिता हुवे RV_01.030.10.1{29} तं त्वा वयं विश्ववारा शास्महे पुरुहूत RV_01.030.10.2{29} सखे वसो जरितृभ्यः RV_01.030.11.1{30} अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् RV_01.030.11.2{30} सखे वज्रिन् सखीनाम् RV_01.030.12.1{30} तथा तदस्तु सोमपाः सखे वज्रिन् तथा कृणु RV_01.030.12.2{30} यथा त उश्मसीष्टये RV_01.030.13.1{30} रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः RV_01.030.13.2{30} क्षुमन्तो याभिर्मदेम RV_01.030.14.1{30} आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णवियानः RV_01.030.14.2{30} ऋणोरक्षं न चक्र्योः RV_01.030.15.1{30} आ यद् दुवः शतक्रतवा कामं जरितॄणाम् RV_01.030.15.2{30} ऋणोरक्षं न शचीभिः RV_01.030.16.1{31} शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि RV_01.030.16.2{31} स नो हिरण्यरथं दंसनावान् स नः सनिता सनये स नो ऽदात् RV_01.030.17.1{31} आश्विनावश्वावत्येषा यतं शवीरया गोमद् दस्रा हिरण्यवत् RV_01.030.18.1{31} समानयोजनो हि वां रथो दस्रावमर्त्यः RV_01.030.18.2{31} समुद्रे अश्विनेयते RV_01.030.19.1{31} व्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः RV_01.030.19.2{31} परि द्यामन्यदीयते RV_01.030.20.1{31} कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये RV_01.030.20.2{31} कं नक्षसे विभावरि RV_01.030.21.1{31} वयं हि ते अमन्मह्यान्तादा पराकात् RV_01.030.21.2{31} अश्वे न चित्रे अरुषि RV_01.030.22.1{31} त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः RV_01.030.22.2{31} अस्मे रयिं निधारय RV_01.031.01.1{32} त्वमग्ने प्रथमो अङ्गिरा ऋषिर्देवो देवानामभवः शिवः सखा RV_01.031.01.2{32} तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः RV_01.031.02.1{32} त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानां परि भूषसिव्रतम् RV_01.031.02.2{32} विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे RV_01.031.03.1{32} त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते RV_01.031.03.2{32} अरेजेतां रोदसी होतृवूर्ये ऽसघ्नोर्भारमयजो महोवसो RV_01.031.04.1{32} त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः RV_01.031.04.2{32} श्वात्रेण यत् पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः RV_01.031.05.1{32} त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः RV_01.031.05.2{32} य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि RV_01.031.06.1{33} त्वमग्ने वृजिनवर्तनिं नरं सक्मन् पिपर्षि विदथे विचर्षणे RV_01.031.06.2{33} यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित् समृताहंसि भूयसः RV_01.031.07.1{33} त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवे दिवे RV_01.031.07.2{33} यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रयआ च सूरये RV_01.031.08.1{33} त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः RV_01.031.08.2{33} ऋध्याम कर्मापसा नवेन देवैर्द्यावापृथिवी प्रावतं नः RV_01.031.09.1{33} त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः RV_01.031.09.2{33} तनूकृद् बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे RV_01.031.10.1{33} त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत् तव जामयो वयम् RV_01.031.10.2{33} सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य RV_01.031.11.1{34} त्वामग्ने प्रथममायुमायवे देवा अकृण्वन् नहुषस्य विश्पतिम् RV_01.031.11.2{34} इळामकृण्वन् मनुषस्य शासनीं पितुर्यत् पुत्रो ममकस्य जायते RV_01.031.12.1{34} त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य RV_01.031.12.2{34} त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते RV_01.031.13.1{34} त्वमग्ने यज्यवे पायुरन्तरो ऽनिषङ्गाय चतुरक्ष इध्यसे RV_01.031.13.2{34} यो रातहव्यो ऽवृकाय धायसे कीरेश्चिन् मन्त्रं मनसावनोषि तम् RV_01.031.14.1{34} त्वमग्न उरुशंसाय वाघते स्पार्हं यद् रेक्णः परमं वनोषि तत् RV_01.031.14.2{34} आध्रस्य चित् प्रमतिरुच्यसे पिता प्र पाकंशास्सि प्र दिशो विदुष्टरः RV_01.031.15.1{34} त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः RV_01.031.15.2{34} स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः RV_01.031.16.1{35} इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात् RV_01.031.16.2{35} आपिः पिता प्रमतिः सोम्यानां भृमिरस्य् ऋषिकृन् मर्त्यानाम् RV_01.031.17.1{35} मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत् सदने पूर्ववच्छुचे RV_01.031.17.2{35} अछ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम् RV_01.031.18.1{35} एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत् ते चकृमा विदा वा RV_01.031.18.2{35} उत प्र णेष्यभि वस्यो अस्मान् सं नः सृज सुमत्या वाजवत्या RV_01.032.01.1{36} इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री RV_01.032.01.2{36} अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत् पर्वतानाम् RV_01.032.02.1{36} अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष RV_01.032.02.2{36} वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः RV_01.032.03.1{36} वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्वपिबत् सुतस्य RV_01.032.03.2{36} आसायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् RV_01.032.04.1{36} यदिन्द्राहन् प्रथमजामहीनामान् मायिनाममिनाः प्रोत मायाः RV_01.032.04.2{36} आत् सूर्यं जनयन् द्यामुषासं तादीत्नाशत्रुं न किला विवित्से RV_01.032.05.1{36} अहन् वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन RV_01.032.05.2{36} स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः RV_01.032.06.1{37} अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधम् ऋजीषम् RV_01.032.06.2{37} नातारीदस्य समृतिं वधानां सं रुजानाः पिपिषैन्द्रशत्रुः RV_01.032.07.1{37} अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान RV_01.032.07.2{37} वृष्णो वध्रिः प्रतिमानं बुभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः RV_01.032.08.1{37} नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः RV_01.032.08.2{37} याश्चिद् वृत्रो महिना पर्यतिष्ठत् तासामहिः पत्सुतःशीर्बभूव RV_01.032.09.1{37} नीचावया अभवद् वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार RV_01.032.09.2{37} उत्तरा सूरधरः पुत्र आसीद् दानुः शये सहवत्सा न धेनुः RV_01.032.10.1{37} अतिष्ठन्तीनामनिवेशनानां këÂhÃnÃæ मध्ये निहितंशरीरम् RV_01.032.10.2{37} वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः RV_01.032.11.1{38} दासपत्नीरहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः RV_01.032.11.2{38} अपां बिलमपिहितं यदासीद् वृत्रं जघन्वानपतद् ववार RV_01.032.12.1{38} अश्व्यो वारो अभवस्तदिन्द्र सृके यत् त्वा प्रत्यहन् देव एकः RV_01.032.12.2{38} अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् RV_01.032.13.1{38} नास्मै विद्युन् न तन्यतुः सिषेध न यां मिहमकिरद् ध्रादुनिं च RV_01.032.13.2{38} इन्द्रश्च यद् युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये RV_01.032.14.1{38} अहेर्यातारं कमपश्य इन्द्र हृदि यत् ते जघ्नुषो भीरगछत् RV_01.032.14.2{38} नव च यन् नवतिं च स्रवन्तीः श्येनो न भीतोअतरो रजांसि RV_01.032.15.1{38} इन्द्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः RV_01.032.15.2{38} सेदु राजा क्षयति चर्षणीनामरान् न नेमिः परि ता बभूव RV_01.033.01.1{01} एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रमतिं वावृधाति RV_01.033.01.2{01} अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः RV_01.033.02.1{01} उपेदहं धनदामप्रतीतं जुष्टं न श्येनो वसतिम्पतामि RV_01.033.02.2{01} इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः स्तोतृभ्यो हव्यो अस्ति यामन् RV_01.033.03.1{01} नि सर्वसेन इषुधीन्रसक्त समर्यो गा अजति यस्य वष्टि RV_01.033.03.2{01} चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि प्रवृद्ध RV_01.033.04.1{01} वधीर्हि दस्युं धनिनं घनेननेकश्चरन्नुपशाकेभिरिन्द्र RV_01.033.04.2{01} धनोरधि विषुणक् ते व्यायन्नयज्वनः सनकाः प्रेतिमीयुः RV_01.033.05.1{01} परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभिः स्पर्धमानाः RV_01.033.05.2{01} प्र यद् दिवो हरिव स्थातरुग्र निरव्रतानधमोरोदस्योः RV_01.033.06.1{02} अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः RV_01.033.06.2{02} वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् RV_01.033.07.1{02} त्वमेतान् रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे RV_01.033.07.2{02} अवादहो दिव आ दस्युमुच्चा प्र सुन्वतः स्तुवतः शंसमावः RV_01.033.08.1{02} चक्राणासः परीणहं पृथिव्या हिरण्येन मणिना शुम्भमानाः RV_01.033.08.2{02} न हिन्वानासस्तितिरुस्त इन्द्रं परि स्पशो अदधात् सूर्येण RV_01.033.09.1{02} परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम् RV_01.033.09.2{02} अमन्यमानानभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र RV_01.033.10.1{02} न ये दिवः पृथिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन् RV_01.033.10.2{02} युजं वज्रं वृषभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत् RV_01.033.11.1{03} अनु स्वधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम् RV_01.033.11.2{03} सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून् RV_01.033.12.1{03} न्याविध्यदिलीबिशस्य दृल्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः RV_01.033.12.2{03} यावत् तरो मघवन् यावदोजो वज्रेण शत्रुमवधीः पृतन्युम् RV_01.033.13.1{03} अभि सिध्मो अजिगादस्य शत्रून् वि तिग्मेन वृषभेण पुरो ऽभेत् RV_01.033.13.2{03} सं वज्रेणासृजद् वृत्रमिन्द्रः प्र स्वां मतिमतिरच्छाशदानः RV_01.033.14.1{xx} आवः कुत्सम् इन्द्र यस्मि चाकन् प्रावो युध्यन्तं वृषभं दशद्युम् । RV_01.033.14.2{xx} शफच्युतो रेणुर् नक्षत द्याम् उच् छ्वैत्रेयो नृषाह्याय तस्थौ ॥ RV_01.033.15.1{xx} आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् । RV_01.033.15.2{xx} ज्योक् चिद् अत्र तस्थिवांसो अक्रञ्छत्रूयताम् अधरा वेदनाकः ॥ RV_01.034.01.1{xx} त्रिश् चिन् नो अद्या भवतं नवेदसा विभुर् वां याम उत रातिर् अश्विना । RV_01.034.01.2{xx} युवोर् हि यन्त्रं हिम्येव वाससो ऽभ्यायंसेन्या भवतम् मनीषिभिः ॥ RV_01.034.02.1{xx} त्रयः पवयो मधुवाहने रथे सोमस्य वेनाम् अनु विश्व इद् विदुः । RV_01.034.02.2{xx} त्रय स्कम्भास स्कभितास आरभे त्रिर् नक्तं याथस् त्रिर् v अश्विना दिवा ॥ RV_01.034.03.1{xx} समाने अहन् त्रिर् अवद्यगोहना त्रिर् अद्य यज्ञम् मधुना मिमिक्षतम् । RV_01.034.03.2{xx} त्रिर् वाजवतीर् इषो अश्विना युवं दोषा अस्मभ्यम् उषसश् च पिन्वतम् ॥ RV_01.034.04.1{xx} त्रिर् वर्तिर् यातं त्रिर् अनुव्रते जने त्रिः सुप्राव्येत्रेधेव शिक्षतम् । RV_01.034.04.2{xx} त्रिर् नान्द्यं वहतम् अश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥ RV_01.034.05.1{xx} त्रिर् नो रयिं वहतम् अश्विना युवं त्रिर् देवताता त्रिर् उतावतं धियः । RV_01.034.05.2{xx} त्रिः सौभगत्वं त्रिर् उत श्रवांसि नस् त्रिष्ठं वां सूरे दुहिता रुहद् रथम् ॥ RV_01.034.06.1{xx} त्रिर् नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिर् उ दत्तम् अद्भ्यः । RV_01.034.06.2{xx} ओमानं शंयोर् ममकाय सूनवे त्रिधातु शर्म वहतं शुभस् पती ॥ RV_01.034.07.1{xx} त्रिर् नो अश्विना यजता दिवे-दिवे परि त्रिधातु पृथिवीम् अशायतम् । RV_01.034.07.2{xx} तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गछतम् ॥ RV_01.034.08.1{xx} त्रिर् अश्विना सिन्धुभिः सप्तमातृभिस् त्रय आहावास् त्रेधा हविष् कृतम् । RV_01.034.08.2{xx} तिस्रः पृथिवीर् उपरि प्रवा दिवो नाकं रक्षेथे द्युभिर् अक्तुभिर् हितम् ॥ RV_01.034.09.1{xx} क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः । RV_01.034.09.2{xx} कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥ RV_01.034.10.1{xx} आ नासत्या गछतं हूयते हविर् मध्वः पिबतम् मधुपेभिर् आसभिः । RV_01.034.10.2{xx} युवोर् हि पूर्वं सवितोषसो रथम् ऋताय चित्रं घृतवन्तम् इष्यति ॥ RV_01.034.11.1{xx} आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातम् मधुपेयम् अश्विना । RV_01.034.11.2{xx} प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ RV_01.034.12.1{xx} आ नो अश्विना त्रिवृता rathenÃrväcaæ रयिं वहतं सुवीरम् । RV_01.034.12.2{xx} शृण्वन्ता वाम् अवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥ RV_01.035.01.1{xx} ह्वयाम्य् अग्निम् प्रथमं स्वस्तये ह्वयामि मित्रावरुणाव् इहावसे । RV_01.035.01.2{xx} ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारम् ऊतये ॥ RV_01.035.02.1{xx} आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च । RV_01.035.02.2{xx} हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ RV_01.035.03.1{xx} याति देवः प्रवता यात्य् उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् । RV_01.035.03.2{xx} आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः ॥ RV_01.035.04.1{xx} अभीवृतं कृशनैर् विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् । RV_01.035.04.2{xx} आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥ RV_01.035.05.1{xx} वि janächyÃvÃ÷ शितिपादो अख्यन् रथं हिरण्यप्ररौगं वहन्तः । RV_01.035.05.2{xx} शश्वद् विशः सवितुर् दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥ RV_01.035.06.1{xx} तिस्रो द्यावः सवितुर् द्वा उपस्थां एका यमस्य भुवने virëà। RV_01.035.06.2{xx} आणिं न रथ्यम् अमृताधि तस्थुर् इह ब्रवीतु य उ तच् चिकेतत् ॥ RV_01.035.07.1{xx} वि सुपर्णो अन्तरिक्षाण्य् अख्यद् गभीरवेपा असुरः सुनीथः । RV_01.035.07.2{xx} क्वेदानीं सूर्यः कश् चिकेत कतमां द्यां रश्मिर् अस्या ततान ॥ RV_01.035.08.1{xx} अष्टौ व्य् अख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् । RV_01.035.08.2{xx} हिरण्याक्षः सविता देव आगाद् दधद् रत्ना दाशुषे वार्याणि ॥ RV_01.035.09.1{xx} हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी अन्तर् ईयते । RV_01.035.09.2{xx} अपामीवाम् बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ॥ RV_01.035.10.1{07} हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववान् यात्वर्वां RV_01.035.10.2{07} अपसेधन् रक्षसो यातुधानानस्थाद् देवः प्रतिदोषं गृणानः RV_01.035.11.1{07} ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता अन्तरिक्षे RV_01.035.11.2{07} तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव RV_01.036.01.1{08} प्र वो यह्वं पुरूणां विशां देवयतीनाम् RV_01.036.01.2{08} अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते RV_01.036.02.1{08} जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते RV_01.036.02.2{08} स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य RV_01.036.03.1{08} प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् RV_01.036.03.2{08} महस्ते सतो वि चरन्त्यर्चयो दिवि स्पृशन्ति भानवः RV_01.036.04.1{08} देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं प्रत्नमिन्धते RV_01.036.04.2{08} विश्वं सो अग्ने जयति त्वया धनं यस्ते ददाश मर्त्यः RV_01.036.05.1{08} मन्द्रो होता गृहपतिरग्ने दूतो विशामसि RV_01.036.05.2{08} त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत RV_01.036.06.1{09} त्वे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः RV_01.036.06.2{09} सत्वं नो अद्य सुमना उतापरं यक्षि देवान् सुवीर्या RV_01.036.07.1{09} तं घेमित्था नमस्विन उप स्वराजमासते RV_01.036.07.2{09} होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति स्रिधः RV_01.036.08.1{09} घ्नन्तो वृत्रमतरन् रोदसी अप उरु क्षयाय चक्रिरे RV_01.036.08.2{09} भुवत् कण्वे वृषा द्युम्न्याहुतः क्रन्ददश्वो गविष्टिषु RV_01.036.09.1{09} सं सीदस्व महानसि शोचस्व देववीतमः RV_01.036.09.2{09} वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् RV_01.036.10.1{09} यं त्वा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन RV_01.036.10.2{09} यं कण्वो मेध्यातिथिर्धनस्पृतं यं वृषा यमुपस्तुतः RV_01.036.11.1{10} यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि RV_01.036.11.2{10} तस्य प्रेषो दीदियुस्तमिमा ऋचस्तमग्निं वर्धयामसि RV_01.036.12.1{10} रायस् पूर्धि स्वधावो ऽस्ति हि ते ऽग्ने देवेष्वाप्यम् RV_01.036.12.2{10} त्वंवाजस्य श्रुत्यस्य राजसि स नो मृळ महानसि RV_01.036.13.1{10} ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता RV_01.036.13.2{10} ऊर्ध्वोवाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे RV_01.036.14.1{10} ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह RV_01.036.14.2{10} कृधी न ÆrdhväcarathÃya जीवसे विदा देवेषु नो दुवः RV_01.036.15.1{10} पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः RV_01.036.15.2{10} पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य RV_01.036.16.1{11} घनेव विष्वग् वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक् RV_01.036.16.2{11} यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत RV_01.036.17.1{11} अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम् RV_01.036.17.2{11} अग्निः प्रावन् मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम् RV_01.036.18.1{11} अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे RV_01.036.18.2{11} अग्निर्नयन् नववास्त्वं बृहद्रथं तुर्वीतिं दस्यवे सहः RV_01.036.19.1{11} नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते RV_01.036.19.2{11} दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः RV_01.036.20.1{11} त्वेषासो अग्नेरमवन्तो अर्चयो भीमासो न प्रतीतये RV_01.036.20.2{11} रक्षस्विनः सदमिद् यातुमावतो विश्वं समत्रिणं दह RV_01.037.01.1{12} क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् RV_01.037.01.2{12} कण्वा अभि प्र गायत RV_01.037.02.1{12} ये पृषतीभिरृष्टिभिः साकं वाशीभिरञ्जिभिः RV_01.037.02.2{12} अजायन्त स्वभानवः RV_01.037.03.1{12} इहेव शृण्व एषां कशा हस्तेषु यद् वदान् RV_01.037.03.2{12} नि यामञ्चित्रम् ऋञ्जते RV_01.037.04.1{12} प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे RV_01.037.04.2{12} देवत्तं ब्रह्म गायत RV_01.037.05.1{12} प्र शंसा गोष्वघ्न्यं क्रीळं यच्छर्धो मारुतम् RV_01.037.05.2{12} जम्भे रसस्य वावृधे RV_01.037.06.1{13} को वो वर्षिष्ठ आ नरो दिवश्च ग्मश्च धूतयः RV_01.037.06.2{xx} यत् सीम् अन्तं न धूनुथ ॥ RV_01.037.07.1{xx} नि वो यामाय मानुषो दध्र उग्राय मन्यवे । RV_01.037.07.2{xx} जिहीत पर्वतो गिरिः ॥ RV_01.037.08.1{xx} येषाम् अज्मेषु पृथिवी जुजुर्वां इव विश्पतिः । RV_01.037.08.2{xx} भिया यामेषु रेजते ॥ RV_01.037.09.1{xx} स्थिरं हि जानम् एषां वयो मातुर् निरेतवे । RV_01.037.09.2{xx} यत् सीम् अनु द्विता शवः ॥ RV_01.037.10.1{xx} उद् उ त्ये सूनवो गिरः këÂhà अज्मेष्व् अत्नत । RV_01.037.10.2{xx} वाश्रा अभिज्ञु यातवे ॥ RV_01.037.11.1{xx} त्यं चिद् घा दीर्घम् पृथुम् मिहो नपातम् अमृध्रम् । RV_01.037.11.2{xx} प्र च्यावयन्ति यामभिः ॥ RV_01.037.12.1{xx} मरुतो यद् ध वो बलं जनां अचुच्यवीतन । RV_01.037.12.2{xx} गिरींर् अचुच्यवीतन ॥ RV_01.037.13.1{xx} यद् ध यान्ति मरुतः सं ह ब्रुवते ऽध्वन्न् आ । RV_01.037.13.2{xx} शृणोति कश् चिद् एषाम् ॥ RV_01.037.14.1{xx} प्र यात शीभम् आशुभिः सन्ति कण्वेषु वो दुवः । RV_01.037.14.2{xx} तत्रो षु मादयाध्वै ॥ RV_01.037.15.1{xx} अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयम् एषाम् । RV_01.037.15.2{xx} विश्वं चिद् आयुर् जीवसे ॥ RV_01.038.01.1{xx} कद् ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः । RV_01.038.01.2{xx} दधिध्वे वृक्तबर्हिषः ॥ RV_01.038.02.1{xx} क्व नूनं कद् वो अर्थं गन्ता दिवो न पृथिव्याः । RV_01.038.02.2{xx} क्व वो गावो न रण्यन्ति ॥ RV_01.038.03.1{xx} क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता । RV_01.038.03.2{xx} क्व्‹ विश्वानि सौभगा ॥ RV_01.038.04.1{xx} यद् यूयम् पृश्निमातरो मर्तासः स्यातन । RV_01.038.04.2{xx} स्तोता वो अमृतः स्यात् ॥ RV_01.038.05.1{xx} मा वो मृगो न यवसे जरिता भूद् अजोष्यः । RV_01.038.05.2{xx} पथा यमस्य गाद् उप ॥ RV_01.038.06.1{xx} मो षु णः परा-परा निरृतिर् दुर्हणा वधीत् । RV_01.038.06.2{xx} पदीष्ट तृष्णया सह ॥ RV_01.038.07.1{xx} सत्यं त्वेषा अमवन्तो धन्वञ् चिद् आ रुद्रियासः । RV_01.038.07.2{xx} मिहं कृण्वन्त्य् अवाताम् ॥ RV_01.038.08.1{xx} वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति । RV_01.038.08.2{xx} यद् एषां वृष्टिर् असर्जि ॥ RV_01.038.09.1{xx} दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन । RV_01.038.09.2{xx} यत् पृथिवीं व्युन्दन्ति ॥ RV_01.038.10.1{xx} अध स्वनान् मरुतां विश्वम् आ सद्म पार्थिवम् । RV_01.038.10.2{xx} अरेजन्त प्र मानुषाः ॥ RV_01.038.11.1{xx} मरुतो वीळुपाणिभिश् चित्रा रोधस्वतीर् अनु । RV_01.038.11.2{xx} यातेम् अखिद्रयामभिः ॥ RV_01.038.12.1{xx} स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् । RV_01.038.12.2{xx} सुसंस्कृता अभीशवः ॥ RV_01.038.13.1{xx} अछा वदा तना गिरा जरायै ब्रह्मणस् पतिम् । RV_01.038.13.2{xx} अग्निम् मित्रं न दर्शतम् ॥ RV_01.038.14.1{xx} मिमीहि श्लोकम् आस्यपर्जन्य इव ततनः । RV_01.038.14.2{xx} गाय गायत्रम् उक्थ्यम् ॥ RV_01.038.15.1{xx} वन्दस्व मारुतं गणं त्वेषम् पनस्युम् अर्किणम् । RV_01.038.15.2{xx} अस्मे वृद्धा असन्न् इह ॥ RV_01.039.01.1{xx} प्र यद् इत्था परावतः शोचिर् न मानम् अस्यथ । RV_01.039.01.2{xx} कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥ RV_01.039.02.1{xx} स्थिरा वः सन्त्व् आयुधा पराणुदे वीळू उत प्रतिष्कभे । RV_01.039.02.2{xx} युष्माकम् अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥ RV_01.039.03.1{xx} परा ह यत् स्थिरं हथ नरो वर्तयथा गुरु । RV_01.039.03.2{xx} वि याथन वनिनः पृथिव्या व्य् आशाः पर्वतानाम् ॥ RV_01.039.04.1{xx} नहि वः शत्रुर् विविदे अधि द्यवि न भूम्यां रिशादसः । RV_01.039.04.2{xx} युष्माकम् अस्तु तविषी तना युजा रुद्रासो नू चिद् आधृषे ॥ RV_01.039.05.1{xx} प्र वेपयन्ति पर्वतान् वि विञ्चन्ति वनस्पतीन् । RV_01.039.05.2{xx} प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥ RV_01.039.06.1{xx} उपो रथेषु पृषतीर् अयुग्ध्वम् प्रष्टिर् वहति रोहितः । RV_01.039.06.2{xx} आ वो यामाय पृथिवी चिद् अश्रोद् अबीभयन्त मानुषाः ॥ RV_01.039.07.1{xx} आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे । RV_01.039.07.2{xx} गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥ RV_01.039.08.1{xx} युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते । RV_01.039.08.2{xx} वि तं युयोत शवसा व्य् ओजसा वि युष्माकाभिर् ऊतिभिः ॥ RV_01.039.09.1{19} असामि हि प्रयज्यवः कण्वं दद प्रचेतसः RV_01.039.09.2{19} असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्तिं न विद्युतः RV_01.039.10.1{19} असाम्योजो बिभृथा सुदानवो ऽसामि धूतयः शवः RV_01.039.10.2{19} ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् RV_01.040.01.1{20} उत् तिष्ठ ब्रह्मणस् पते देवयन्तस्त्वेमहे RV_01.040.01.2{20} उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा RV_01.040.02.1{20} त्वामिद् धि सहसस् पुत्र मर्त्य उपब्रूते धने हिते RV_01.040.02.2{20} सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके RV_01.040.03.1{20} प्रइतु ब्रह्मणस् पतिः प्र देव्येतु सूनृता RV_01.040.03.2{20} अछा वीरंनर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः RV_01.040.04.1{20} यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः RV_01.040.04.2{20} तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम् RV_01.040.05.1{20} प्र नूनं ब्रह्मणस् पतिर्मन्त्रं वदत्युक्थ्यम् RV_01.040.05.2{20} यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे RV_01.040.06.1{21} तमिद् वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम् RV_01.040.06.2{21} इमां च वाचं प्रतिहर्यथा नरो विश्वेद् वामा वो अश्नवत् RV_01.040.07.1{21} को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् RV_01.040.07.2{21} प्र-प्र दाश्वान् पस्त्याभिरस्थितान्तर्वावत् क्षयं दधे RV_01.040.08.1{21} उप क्ष्स्त्रं पृञ्चीत हन्ति राजभिर्भये चित् सुक्षितिं दधे RV_01.040.08.2{21} नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः RV_01.041.01.1{22} यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा RV_01.041.01.2{22} नू चित् स दभ्यते जनः RV_01.041.02.1{22} यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः RV_01.041.02.2{22} अरिष्टः सर्व एधते RV_01.041.03.1{22} वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् RV_01.041.03.2{22} नयन्ति दुरिता तिरः RV_01.041.04.1{22} सुगः पन्था अनृक्षर आदित्यास ऋतं यते RV_01.041.04.2{22} नात्रावखादो अस्ति वः RV_01.041.05.1{22} यं यज्ञं नयथा नर आदित्या ऋजुना पथा RV_01.041.05.2{22} प्र वः स धीतये नशत् RV_01.041.06.1{23} स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना RV_01.041.06.2{23} अछा गछत्यस्तृतः RV_01.041.07.1{23} कथा राधाम सखायः स्तोमं मित्रस्यार्यम्णः RV_01.041.07.2{23} महि प्सरो वरुणस्य RV_01.041.08.1{23} मा वो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम् RV_01.041.08.2{23} सुम्नैरिद् व आ विवासे RV_01.041.09.1{23} चतुरश्चिद् ददमानाद् बिभीयादा निधातोः RV_01.041.09.2{23} न दुरुक्ताय स्पृहयेत् RV_01.042.01.1{24} सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात् RV_01.042.01.2{24} सक्ष्वा देवप्र णस् पुरः RV_01.042.02.1{24} यो नः पूषन्नघो वृको दुःशेव आदिदेशति RV_01.042.02.2{24} अप स्म तम्पथो जहि RV_01.042.03.1{24} अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम् RV_01.042.03.2{24} दूरमधिस्रुतेरज RV_01.042.04.1{24} त्वं तस्य द्वयाविनो ऽघशंसस्य कस्य चित् RV_01.042.04.2{24} पदाभि तिष्ठ तपुषिम् RV_01.042.05.1{24} आ तत् ते दस्र मन्तुमः पूषन्नवो वृणीमहे RV_01.042.05.2{24} येन पितॄनचोदयः RV_01.042.06.1{25} अधा नो विश्वसौभग हिरण्यवाशीमत्तम RV_01.042.06.2{25} धनानि सुषणा कृधि RV_01.042.07.1{25} अति नः सश्चतो नय सुगा नः सुपथा कृणु RV_01.042.07.2{25} पूषन्निहक्रतुं विदः RV_01.042.08.1{25} अभि सूयवसं नय न नवज्वारो अध्वने RV_01.042.08.2{25} पू... RV_01.042.09.1{25} शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम् RV_01.042.09.2{25} पू... RV_01.042.10.1{25} न पूषणं मेथामसि सूक्तैरभि गृणीमसि RV_01.042.10.2{25} वसूनि दस्ममीमहे RV_01.043.01.1{26} कद् रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे RV_01.043.01.2{26} वोचेम शन्तमं हृदे RV_01.043.02.1{26} यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे RV_01.043.02.2{26} यथा तोकाय रुद्रियम् RV_01.043.03.1{26} यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति RV_01.043.03.2{26} यथा विश्वे सजोषसः RV_01.043.04.1{26} गाथपतिं मेधपतिं रुद्रं jalëabhe«ajam RV_01.043.04.2{26} तच्छंयोः सुम्नमीमहे RV_01.043.05.1{26} यः शुक्र इव सूर्यो हिरण्यमिव रोचते RV_01.043.05.2{26} श्रेष्ठो देवानां वसुः RV_01.043.06.1{27} शं नः करत्यर्वते सुगं मेषाय मेष्ये RV_01.043.06.2{27} नृभ्यो नारिभ्यो गवे RV_01.043.07.1{27} अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम् RV_01.043.07.2{27} महि श्रवस्तुविनृम्णम् RV_01.043.08.1{27} मा नः सोमपरिबाधो मारातयो जुहुरन्त RV_01.043.08.2{27} आ न इन्दो वाजे भज RV_01.043.09.1{27} यास्ते प्रजा अमृतस्य परस्मिन् धामन्नृतस्य RV_01.043.09.2{27} मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः RV_01.044.01.1{28} अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य RV_01.044.01.2{28} आ दाशुषे जातवेदो वहा त्वमद्या देवानुषर्बुधः RV_01.044.02.1{28} जुष्टो हि दूतो असि हव्यवाहनो ऽग्ने रथीरध्वराणाम् RV_01.044.02.2{28} सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् RV_01.044.03.1{28} अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम् RV_01.044.03.2{28} धूमकेतुं bhíjÅkaæ व्युष्टिषु यज्ञानामध्वरश्रियम् RV_01.044.04.1{28} श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे RV_01.044.04.2{28} देवानछा यातवे जातवेदसमग्निमीळे व्युष्टिषु RV_01.044.05.1{28} स्तविष्यामि त्वामहं विश्वस्यामृत भोजन RV_01.044.05.2{28} अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन RV_01.044.06.1{29} सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः RV_01.044.06.2{29} प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् RV_01.044.07.1{29} होतारं विश्ववेदसं सं हि त्वा विश इन्धते RV_01.044.07.2{29} स आ वह पुरुहूत प्रचेतसो ऽग्ने देवानिह द्रवत् RV_01.044.08.1{29} सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः RV_01.044.08.2{29} कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर RV_01.044.09.1{29} पतिर् हि अध्वराणाम् अग्ने दूतो विशाम् असि RV_01.044.09.2{29} उषर्बुध आवह सोमपीतये देवानद्य स्वर्दृशः RV_01.044.10.1{29} अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्षतः RV_01.044.10.2{29} असि ग्रामेष्वविता पुरोहितो ऽसि यज्ञेषु मानुषः RV_01.044.11.1{30} नि त्वा यज्ञस्य साधनमग्ने होतारम् ऋत्विजम् RV_01.044.11.2{30} मनुष्वद् देव धीमहि प्रचेतसं जीरं दूतममर्त्यम् RV_01.044.12.1{30} यद् देवानां मित्रमहः पुरोहितो ऽन्तरो यासि दूत्यम् RV_01.044.12.2{30} सिन्धोरिव प्रस्वनितास ऊर्मयो ऽग्नेर्भ्राजन्ते अर्चयः RV_01.044.13.1{30} श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः RV_01.044.13.2{30} आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् RV_01.044.14.1{30} शृण्वन्तु स्तोमं मरुतः सुदानवो ऽग्निजिह्वा ऋतावृधः RV_01.044.14.2{30} पिबतु सोमं वरुणो धृतव्रतो ऽश्विभ्यामुषसा सजूः RV_01.045.01.1{31} त्वमग्ने वसून्रिह रुद्रानादित्यानुत RV_01.045.01.2{31} यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् RV_01.045.02.1{31} श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः RV_01.045.02.2{31} तान् रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह RV_01.045.03.1{31} प्रियमेधवदत्रिवज्जातवेदो विरूपवत् RV_01.045.03.2{31} अङ्गिरस्वन् महिव्रत प्रस्कण्वस्य श्रुधी हवम् RV_01.045.04.1{31} महिकेरव ऊतये प्रियमेधा अहूषत RV_01.045.04.2{31} राजन्तमध्वराणामग्निं शुक्रेण शोचिषा RV_01.045.05.1{31} घृताहवन सन्त्येमा उ षु श्रुधी गिरः RV_01.045.05.2{31} याभिः कण्वस्य सूनवो हवन्ते ऽवसे त्वा RV_01.045.06.1{32} त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः RV_01.045.06.2{32} शोचिष्केशम्पुरुप्रियाग्ने हव्याय वोळ्हवे RV_01.045.07.1{32} नि त्वा होतारम् ऋत्विजं दधिरे वसुवित्तमम् RV_01.045.07.2{32} श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु RV_01.045.08.1{32} आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः RV_01.045.08.2{32} बृहद् भा बिभ्रतो हविरग्ने मर्ताय दाशुषे RV_01.045.09.1{32} प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य RV_01.045.09.2{32} इहाद्य दैव्यंजनं बर्हिरा सादया वसो RV_01.045.10.1{32} arväcaæ दैव्यं जनमग्ने यक्ष्व सहूतिभिः RV_01.045.10.2{32} अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् RV_01.046.01.1{33} एषो उषा अपूर्व्य व्युछति प्रिया दिवः RV_01.046.01.2{33} स्तुषे वामश्विना बृहत् RV_01.046.02.1{33} या दस्रा सिन्धुमातरा मनोतरा रयीणाम् RV_01.046.02.2{33} धिया देवा वसुविदा RV_01.046.03.1{33} वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि RV_01.046.03.2{33} यद् वांरथो विभिष् पतात् RV_01.046.04.1{33} हविषा जारो अपां पिपर्ति पपुरिर्नरा RV_01.046.04.2{33} पिता कुटस्य चर्षणिः RV_01.046.05.1{33} आदारो वां मतीनां नासत्या मतवचसा RV_01.046.05.2{33} पातं सोमस्य धृष्णुया RV_01.046.06.1{34} या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः RV_01.046.06.2{34} तामस्मे रासाथामिषम् RV_01.046.07.1{34} आ नो नावा मतीनां यातं पाराय गन्तवे RV_01.046.07.2{34} युञ्जाथामश्विना रथम् RV_01.046.08.1{34} अरित्रं वां दिवस् पृथु तीर्थे सिन्धूनां रथः RV_01.046.08.2{34} धिया युयुज्र इन्दवः RV_01.046.09.1{34} दिवस् कण्वास इन्दवो वसु सिन्धूनां पदे RV_01.046.09.2{34} स्वं वव्रिं कुह धित्सथः RV_01.046.10.1{34} अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः RV_01.046.10.2{34} व्यख्यज्जिह्वयासितः RV_01.046.11.1{35} अभूदु पारमेतवे पन्था ऋतय्स साधुया RV_01.046.11.2{35} अदर्शि वि स्रुतिर्दिवः RV_01.046.12.1{35} तत्-तदिदश्विनोरवो जरिता प्रति भूषति RV_01.046.12.2{35} मदे सोमस्यपिप्रतोः RV_01.046.13.1{35} वावसाना विवस्वति सोमस्य पीत्या गिरा RV_01.046.13.2{35} मनुष्वच्छम्भूआ गतम् RV_01.046.14.1{35} युवोरुषा अनु श्रियं परिज्मनोरुपाचरत् RV_01.046.14.2{35} ऋता वनथो अक्तुभिः RV_01.046.15.1{35} उभा पिबतमश्विनोभा नः शर्म यछतम् RV_01.046.15.2{35} अविद्रियाभिरूतिभिः RV_01.047.01.1{01} अयं वां मधुमत्तमः सुतः सोम ऋतावृधा RV_01.047.01.2{01} तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुशे RV_01.047.02.1{01} त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना RV_01.047.02.2{01} कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम् RV_01.047.03.1{01} अश्विना मधुमत्तमं पातं सोमम् ऋतावृधा RV_01.047.03.2{01} अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गछतम् RV_01.047.04.1{01} त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम् RV_01.047.04.2{01} कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना RV_01.047.05.1{01} याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना RV_01.047.05.2{01} ताभिः ष्वस्मानवतं शुभस् पती पातं सोमम् ऋतावृधा RV_01.047.06.1{02} सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना RV_01.047.06.2{02} रयिं समुद्रादुत वा दिवस् पर्यस्मे धत्तं पुरुस्पृहम् RV_01.047.07.1{02} यन् नासत्या परावति यद् वा स्थो अधि तुर्वशे RV_01.047.07.2{02} अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः RV_01.047.08.1{02} arväcà वां सप्तयो ऽध्वरश्रियो वहन्तु सवनेदुप RV_01.047.08.2{02} इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा RV_01.047.09.1{02} तेन नासत्या गतं रथेन सूर्यत्वचा RV_01.047.09.2{02} येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये RV_01.047.10.1{02} उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे RV_01.047.10.2{02} शश्वत् कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना RV_01.048.01.1{03} सह वामेन न उषो व्युछा दुहितर्दिवः RV_01.048.01.2{03} सह द्युम्नेन बृहता विभावरि राया देवि दास्वती RV_01.048.02.1{03} अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे RV_01.048.02.2{03} उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् RV_01.048.03.1{03} उवासोषा उछाच्च नु देवी जीरा रथानाम् RV_01.048.03.2{03} ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः RV_01.048.04.1{03} उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः RV_01.048.04.2{03} अत्राह तत् कण्व एषां कण्वतमो नाम गृणाति नृणाम् RV_01.048.05.1{03} आ घा योषेव सूनर्युषा याति प्रभुञ्जती RV_01.048.05.2{03} जरयन्ती वृजनं पद्वदीयत उत् पातयति पक्षिणः RV_01.048.06.1{04} वि या सृजति समनं व्यर्थिनः पदां न वेत्योदती RV_01.048.06.2{04} वयो नकिष् टे पप्तिवांस आसते व्युष्टौ वाजिनीवति RV_01.048.07.1{04} एषायुक्त परावतः सूर्यस्योदयनादधि RV_01.048.07.2{04} शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् RV_01.048.08.1{04} विश्वमस्या नानाम चक्षसे जगज्ज्योतिष् कृणोति सूनरी RV_01.048.08.2{04} अप द्वेषो मघोनी दुहिता दिव उषा उछदप स्रिधः RV_01.048.09.1{04} उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः RV_01.048.09.2{04} आवहन्ती भूर्यस्मभ्यं सौभगं व्युछन्ती दिविष्टिषु RV_01.048.10.1{04} विश्वस्य हि प्राणनं जीवनं त्वे वि यदुछसि सूनरि RV_01.048.10.2{04} सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् RV_01.048.11.1{05} उषो वाजं हि वंस्व यश्चित्रो मानुषे जने RV_01.048.11.2{05} तेना वह सुकृतो अध्वरानुप ये त्वा गृणन्ति वह्नयः RV_01.048.12.1{05} विश्वान् देवाना वह सोमपीतये ऽन्तरिक्षादुषस्त्वम् RV_01.048.12.2{05} सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् RV_01.048.13.1{05} यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत RV_01.048.13.2{05} सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् RV_01.048.14.1{05} ये चिद् धि त्वाम् ऋषयः पूर्व ऊतये जुहूरे ऽवसे महि RV_01.048.14.2{05} सा न स्तोमानभि गृणीहि राधसोषः शुक्रेण शोचिषा RV_01.048.15.1{05} उषो यदद्य भानुना वि द्वाराव् ऋणवो दिवः RV_01.048.15.2{05} प्र नो यछतादवृकं पृथु छर्दिः प्र देवि गोमतीरिषः RV_01.048.16.1{05} सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा RV_01.048.16.2{05} सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति RV_01.049.01.1{06} उषो भद्रेभिरा गहि दिवश्चिद् रोचनादधि RV_01.049.01.2{06} वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम् RV_01.049.02.1{06} सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् RV_01.049.02.2{06} तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः RV_01.049.03.1{06} वयश्चित् ते पतत्रिणो द्विपच्चतुष्पदर्जुनि RV_01.049.03.2{06} उषः प्रारन्नृतून्रनु दिवो अन्तेभ्यस् परि RV_01.049.04.1{06} व्युछन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् RV_01.049.04.2{06} तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत RV_01.050.01.1{07} उदु त्यं जातवेदसं देवं वहन्ति केतवः RV_01.050.01.2{07} दृशे विश्वाय सूर्यम् RV_01.050.02.1{07} अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः RV_01.050.02.2{07} सूराय विश्वचक्षसे RV_01.050.03.1{07} अदृश्रमस्य केतवो वि रश्मयो जनाननु RV_01.050.03.2{07} भ्राजन्तो अग्नयो यथा RV_01.050.04.1{07} तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य RV_01.050.04.2{07} विश्वमा भासिरोचनम् RV_01.050.05.1{07} प्रत्यं देवानां विशः प्रत्यङ्ङ् उदेषि मानुषान् RV_01.050.05.2{07} प्रत्यं विश्वं स्वर्दृशे RV_01.050.06.1{08} येना पावक चक्षसा भुरण्यन्तं जनाननु RV_01.050.06.2{08} त्वं वरुण पश्यसि RV_01.050.07.1{08} वि द्यामेषि रजस् पृथ्वहा मिमानो अक्तुभिः RV_01.050.07.2{08} पश्यञ् जन्मानि सूर्य RV_01.050.08.1{08} सप्त त्वा हरितो रथे वहन्ति देव सूर्य RV_01.050.08.2{08} शोचिष्केशं विचक्षण RV_01.050.09.1{08} अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः RV_01.050.09.2{08} ताभिर्याति स्वयुक्तिभिः RV_01.050.10.1{08} उद् वयं तमसस् परि ज्योतिष् पश्यन्त उत्तरम् RV_01.050.10.2{08} देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् RV_01.050.11.1{08} उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् RV_01.050.11.2{08} हृद्रोगं ममसूर्य हरिमाणं च नाशय RV_01.050.12.1{08} शुकेषु मे हरिमाणं रोपणाकासु दध्मसि RV_01.050.12.2{08} अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि RV_01.050.13.1{08} उदगादयमादित्यो विश्वेन सहसा सह RV_01.050.13.2{08} द्विषन्तं मह्यं रन्धयन् मो अहम् द्विषते रधम् RV_01.051.01.1{09} अभि त्यं मेषं पुरुहूतम् ऋग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् RV_01.051.01.2{09} यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत RV_01.051.02.1{09} अभीमवन्वन् स्वभिष्टिमूतयो ऽन्तरिक्षप्रां तविषीभिरावृतम् RV_01.051.02.2{09} इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् RV_01.051.03.1{09} त्वं गोत्रमङ्गिरोभ्यो ऽवृणोरपोतात्रये शतदुरेषु गातुवित् RV_01.051.03.2{09} ससेन चिद् विमदायावहो वस्वाजावद्रिं वावसानस्यनर्तयन् RV_01.051.04.1{09} त्वमपामपिधानावृणोर् अपाधारयः पर्वते दानुमद् वसु RV_01.051.04.2{09} वृत्रं यदिन्द्र शवसावधीरहिमादित् सूर्यं दिव्यारोहयो दृशे RV_01.051.05.1{09} त्वं मायाभिरप मायिनो ऽधमः स्वधाभिर्ये अधि शुप्तावजुह्वत RV_01.051.05.2{09} त्वं पिप्रोर्नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्वाविथ RV_01.051.06.1{10} त्वं कुत्सं शुष्णहत्येष्वाविथारन्धयो ऽतिथिग्वाय शम्बरम् RV_01.051.06.2{10} महान्तं चिदर्बुदं नि क्रमीः पदा सनादेव दस्युहत्याय जज्ञिषे RV_01.051.07.1{10} त्वे विश्वा तविषी सध्र्यग् घिता तव राधः सोमपीथाय हर्षते RV_01.051.07.2{10} तव वज्रश्चिकिते बाह्वोर्हितो वृश्चा शत्रोरव विश्वानि वृष्ण्या RV_01.051.08.1{10} वि जानीह्यार्यान् ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान् RV_01.051.08.2{10} शाकी भव यजमानस्य चोदिता विश्वेत् ता ते सधमादेषु चाकन RV_01.051.09.1{10} अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः श्नथयन्ननाभुवः RV_01.051.09.2{10} वृद्धस्य चिद् वर्धतो द्यामिनक्षत स्तवानो वम्रो वि जघान सन्दिहः RV_01.051.10.1{10} तक्षद् यत् त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः RV_01.051.10.2{10} आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणमवहन्नभि श्रवः RV_01.051.11.1{11} मन्दिष्ट यदुशने काव्ये सचानिन्द्रो वङ्कू वङ्कुतराधि तिष्ठति RV_01.051.11.2{11} उग्रो ययिं निरपः स्रोतसासृजद् वि शुष्णस्य दृंहिता ऐरयत् पुरः RV_01.051.12.1{11} आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृतायेषु मन्दसे RV_01.051.12.2{11} इन्द्र यथा सुतसोमेषु चाकनो ऽनर्वाणंश्लोकमा रोहसे दिवि RV_01.051.13.1{11} अददा अर्भां महते वचस्यवे कक्षीवते वृचयामिन्द्र सुन्वते RV_01.051.13.2{11} मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत् ता ते सवनेषु प्रवाच्या RV_01.051.14.1{11} इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः RV_01.051.14.2{11} अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद् रायः क्षयति प्रयन्ता RV_01.051.15.1{11} इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसे ऽवाचि RV_01.051.15.2{11} अस्मिन्निन्द्र वृजने सर्ववीराः स्मत् सूरिभिस्तव शर्मन् स्याम RV_01.052.01.1{12} त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते RV_01.052.01.2{12} अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः RV_01.052.02.1{12} स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे RV_01.052.02.2{12} इन्द्रो यद् वृत्रमवधीन् नदीवृतमुब्जन्नर्णांसिजर्हृषाणो अन्धसा RV_01.052.03.1{12} स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः RV_01.052.03.2{12} इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः RV_01.052.04.1{12} आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः RV_01.052.04.2{12} तं वृत्रहत्ये अनु तस्थुरूतयः शुष्माइन्द्रमवाता अह्रुतप्सवः RV_01.052.05.1{12} अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः RV_01.052.05.2{12} इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य परिधीन्रिव त्रितः RV_01.052.06.1{13} परीं घृणा चरति तित्विषे शवो ऽपो वृत्वी रजसो बुध्नमाशयत् RV_01.052.06.2{13} वृत्रस्य यत् प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम् RV_01.052.07.1{13} ह्रदं न हि त्वा न्यृषन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धना RV_01.052.07.2{13} त्वष्टा चित् ते युज्यं वावृधे शवस्ततक्ष वज्रमभिभूत्योजसम् RV_01.052.08.1{13} जघन्वानु हरिभिः सम्भृतक्रतविन्द्र वृत्रं मनुषे गातुयन्नपः RV_01.052.08.2{13} अयछथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे RV_01.052.09.1{13} बृहत् स्वश्चन्द्रममवद् यदुक्थ्यमकृण्वत भियसा रोहणं दिवः RV_01.052.09.2{13} यन् मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतो ऽमदन्ननु RV_01.052.10.1{13} द्यौश्चिदस्यामवानहेः स्वनादयोयवीद् भियसा वज्र इन्द्र ते RV_01.052.10.2{13} वृत्रस्य यद् बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः RV_01.052.11.1{14} यदिन् न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्तकृष्टयः RV_01.052.11.2{14} अत्राह ते मघवन् विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् RV_01.052.12.1{14} त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः RV_01.052.12.2{14} चकृषे भूमिं प्रतिमानमोजसो ऽपः स्वः परिभूरेष्या दिवम् RV_01.052.13.1{14} त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः RV_01.052.13.2{14} विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान् RV_01.052.14.1{14} न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः RV_01.052.14.2{14} नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक् RV_01.052.15.1{14} आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननुत्वा RV_01.052.15.2{14} वृत्रस्य यद् भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ RV_01.053.01.1{15} न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः RV_01.053.01.2{15} नू चिद् धि रत्नं ससतामिवाविदन् न दुष्टुतिर्द्रविणोदेषु शस्यते RV_01.053.02.1{15} दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस् पतिः RV_01.053.02.2{15} शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि RV_01.053.03.1{15} शचीव इन्द्र पुरुकृद् द्युमत्तम तवेदिदमभितश्चेकिते वसु RV_01.053.03.2{15} अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः RV_01.053.04.1{15} एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना RV_01.053.04.2{15} इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसःसमिषा रभेमहि RV_01.053.05.1{15} समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः RV_01.053.05.2{15} सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि RV_01.053.06.1{16} ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते RV_01.053.06.2{16} यत् कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः RV_01.053.07.1{16} युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा RV_01.053.07.2{16} नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् RV_01.053.08.1{16} त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्यवर्तनी RV_01.053.08.2{16} त्वं शता वङ्गृदस्याभिनत् पुरो ऽनानुदः परिषूता ऋजिश्वना RV_01.053.09.1{16} tvametä जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः RV_01.053.09.2{16} षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् RV_01.053.10.1{16} त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् RV_01.053.10.2{16} त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः RV_01.053.11.1{16} य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम RV_01.053.11.2{16} त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः RV_01.054.01.1{17} मा नो अस्मिन् मघवन् पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे RV_01.054.01.2{17} अक्रन्दयो नद्यो रोरुवद् वना कथा न क्षोणीर्भियसा समारत RV_01.054.02.1{17} अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि RV_01.054.02.2{17} यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते RV_01.054.03.1{17} अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन् मनः RV_01.054.03.2{17} बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः RV_01.054.04.1{17} त्वं दिवो बृहतः सानु कोपयो ऽव त्मना धृषता शम्बरं भिनत् RV_01.054.04.2{17} यन् मायिनो व्रन्दिनो मन्दिना धृषच्छितां गभस्तिमशनिं पृतन्यसि RV_01.054.05.1{17} नि यद् वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद् व्रन्दिनोरोरुवद् वना RV_01.054.05.2{17} प्राचीनेन मनसा बर्हणावता यदद्या चित् कृणवः कस्त्वा परि RV_01.054.06.1{18} त्वमाविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यंशतक्रतो RV_01.054.06.2{18} त्वं रथमेतशं कृत्व्ये धने त्वं पुरो नवतिं दम्भयो नव RV_01.054.07.1{18} स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः प्रति यः शासमिन्वति RV_01.054.07.2{18} उक्था वा यो अभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः RV_01.054.08.1{18} असमं क्षत्रमसमा मनीषा प्र सोमपा अपसा सन्तु नेमे RV_01.054.08.2{18} ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च RV_01.054.09.1{18} तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः RV_01.054.09.2{18} व्यश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कृष्व RV_01.054.10.1{18} अपामतिष्ठद् धरुणह्वरं तमो ऽन्तर्वृत्रस्य जठरेषुपर्वतः RV_01.054.10.2{18} अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते RV_01.054.11.1{18} स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं janëÃÊindra तव्यम् RV_01.054.11.2{18} रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या इषे धाः RV_01.055.01.1{19} दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवीचन प्रति RV_01.055.01.2{19} bhÅmastuvi«mäcar«aïibhya आतपः शिशीते वज्रं तेजसे न वंसगः RV_01.055.02.1{19} सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः RV_01.055.02.2{19} इन्द्रः सोमस्य पीतये वृषायते सनात् स युध्म ओजसा पनस्यते RV_01.055.03.1{19} त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणामिरज्यसि RV_01.055.03.2{19} प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः RV_01.055.04.1{19} स इद् वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् RV_01.055.04.2{19} वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनाम्मघवा यदिन्वति RV_01.055.05.1{19} स इन् महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः RV_01.055.05.2{19} अधा चन श्रद् दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् RV_01.055.06.1{20} स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसाविनाशयन् RV_01.055.06.2{20} ज्योतींषि कृण्वन्नवृकाणि यज्यवे ऽव सुक्रतुः सर्तवा अपः सृजत् RV_01.055.07.1{20} दानाय मनः सोमपावन्नस्तु ते 'rväcà हरी वन्दनश्रुदा कृधि RV_01.055.07.2{20} यमिष्ठासः सारथयो य इन्द्र ते न त्वा केताआ दभ्नुवन्ति भूर्णयः RV_01.055.08.1{20} अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि श्रुतो दधे RV_01.055.08.2{20} आवृतासो ऽवतासो न कर्तृभिस्तनूषु ते क्रतवैन्द्र भूरयः RV_01.056.01.1{21} एष प्र पूर्वीरव तस्य चम्रिषो ऽत्यो न योषामुदयंस्त भुर्वणिः RV_01.056.01.2{21} दक्षं महे पाययते हिरण्ययं रथमावृत्या हरियोगम् ऋभ्वसम् RV_01.056.02.1{21} तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः RV_01.056.02.2{21} पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा RV_01.056.03.1{21} स तुर्वणिर्महानरेणु पौंस्ये गिरेर्भृष्टिर्न भ्राजते तुजा शवः RV_01.056.03.2{21} येन शुष्णं मायिनमायसो मदे दुध्रआभूषु रामयन् नि दामनि RV_01.056.04.1{21} देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्युषसं न सूर्यः RV_01.056.04.2{21} यो धृष्णुना शवसा बाधते तम इयर्ति रेणुं बृहदर्हरिष्वणिः RV_01.056.05.1{21} वि यत् तिरो धरुणमच्युतं रजो ऽतिष्ठिपो दिव आतासुबर्हणा RV_01.056.05.2{21} स्वर्मीळ्हे यन् मद इन्द्र हर्ष्याहन् वृत्रं निरपामउब्जो अर्णवम् RV_01.056.06.1{21} त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः RV_01.056.06.2{21} त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया pëyÃruja÷ RV_01.057.01.1{22} प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे RV_01.057.01.2{22} अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायुशवसे अपावृतम् RV_01.057.02.1{22} अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः RV_01.057.02.2{22} यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः RV_01.057.03.1{22} अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरापनीयसे RV_01.057.03.2{22} यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारिहरितो नायसे RV_01.057.04.1{22} इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो RV_01.057.04.2{22} नहि त्वदन्यो गिर्वणो गिरः सघत् क्षोणीरिव प्रति नो हर्य तद् वचः RV_01.057.05.1{22} भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन् काममा पृण RV_01.057.05.2{22} अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे RV_01.057.06.1{22} त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन् पर्वशश्चकर्तिथ RV_01.057.06.2{22} अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः RV_01.058.01.1{23} नू चित् सहोजा अमृतो नि तुन्दते होता यद् दूतो अभवद् विवस्वतः RV_01.058.01.2{23} वि साधिष्ठेभिः पथिभी रजो मम आ देवताताहविषा विवासति RV_01.058.02.1{23} आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति RV_01.058.02.2{23} अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्नचिक्रदत् RV_01.058.03.1{23} क्राणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः RV_01.058.03.2{23} रथो न विक्ष्व् ऋञ्जसान आयुषु व्यानुषग् वार्या देव ऋण्वति RV_01.058.04.1{23} वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः RV_01.058.04.2{23} तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर RV_01.058.05.1{23} तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वानव वाति वंसगः RV_01.058.05.2{23} अभिव्रजन्नक्षितं पाजसा रजः स्थातुश्चरथं भयते पतत्रिणः RV_01.058.06.1{24} दधुष् ट्वा भृगवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः RV_01.058.06.2{24} होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने RV_01.058.07.1{24} होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु RV_01.058.07.2{24} अग्निं विश्वेषामरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् RV_01.058.08.1{24} अछिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यछ RV_01.058.08.2{24} अग्ने गृणन्तमंहस उरुष्योर्जो नपात् पूर्भिरायसीभिः RV_01.058.09.1{24} भवा वरूथं गृणते विभावो भवा मघवन् मघवद्भ्यःशर्म RV_01.058.09.2{24} उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात् RV_01.059.01.1{25} वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते RV_01.059.01.2{25} वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनानुपमिद् ययन्थ RV_01.059.02.1{25} मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः RV_01.059.02.2{25} तं त्वा देवासो ऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय RV_01.059.03.1{25} आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरे ऽग्ना वसूनि RV_01.059.03.2{25} या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा RV_01.059.04.1{25} बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः RV_01.059.04.2{25} स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः RV_01.059.05.1{25} दिवश्चित् ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् RV_01.059.05.2{25} राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ RV_01.059.06.1{25} प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते RV_01.059.06.2{25} वैश्वानरो दस्युमग्निर्जघन्वानधूनोत् këÂhà अव शम्बरं भेत् RV_01.059.07.1{25} वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा RV_01.059.07.2{25} शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान् RV_01.060.01.1{26} वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् RV_01.060.01.2{26} द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद् भृगवेमातरिश्वा RV_01.060.02.1{26} अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः RV_01.060.02.2{26} दिवश्चित् पूर्वो न्यसादि होतापृछ्यो विश्पतिर्विक्षुवेधाः RV_01.060.03.1{26} तं नव्यसी हृद आ जायमानमस्मत् सुकीर्तिर्मधुजिह्वमश्याः RV_01.060.03.2{26} यम् ऋत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त RV_01.060.04.1{26} उशिक् पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु RV_01.060.04.2{26} दमूना गृहपतिर्दम आ अग्निर्भुवद् रयिपती रयीणाम् RV_01.060.05.1{26} तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः RV_01.060.05.2{26} आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात् RV_01.061.01.1{27} अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय RV_01.061.01.2{27} ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा RV_01.061.02.1{27} अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति RV_01.061.02.2{27} इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियोमर्जयन्त RV_01.061.03.1{27} अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन RV_01.061.03.2{27} मंहिष्ठमछोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै RV_01.061.04.1{27} अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय RV_01.061.04.2{27} गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय RV_01.061.05.1{27} अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे RV_01.061.05.2{27} वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् RV_01.061.06.1{28} अस्मा इदु त्वष्टा तक्षद् वज्रं स्वपस्तमं स्वर्यं रणाय RV_01.061.06.2{28} वृत्रस्य चिद् विदद् येन मर्म तुजन्नीशानस्तुजता कियेधाः RV_01.061.07.1{28} अस्येदु मातुः सवनेषु सद्यो महः पितुं papiväcÃrvannà RV_01.061.07.2{28} मुषायद् विष्णुः पचतं सहीयान् विध्यद् वराहन्तिरो अद्रिमस्ता RV_01.061.08.1{28} अस्मा इदु ग्नाश्चिद् देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः RV_01.061.08.2{28} परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परिष्टः RV_01.061.09.1{28} अस्येदेव प्र रिरिचे महित्वं दिवस् पृथिव्याः पर्यन्तरिक्षात् RV_01.061.09.2{28} स्वराऌ इन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय RV_01.061.10.1{28} अस्येदेव शवसा शुषन्तं वि वृश्चद् वज्रेण वृत्रमिन्द्रः RV_01.061.10.2{28} गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः RV_01.061.11.1{29} अस्येदु त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीमयछत् RV_01.061.11.2{29} ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः RV_01.061.12.1{29} अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः RV_01.061.12.2{29} गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै RV_01.061.13.1{29} अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः RV_01.061.13.2{29} युधे यदिष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून् RV_01.061.14.1{29} अस्येदु भिया गिरयश्च दृळ्हा द्यावा च भूमा जनुषस्तुजेते RV_01.061.14.2{29} उपो वेनस्य जोगुवान ओणिं सद्यो भुवद् वीर्याय नोधाः RV_01.061.15.1{29} अस्मा इदु त्यदनु दाय्येषामेको यद् वव्ने भूरेरीशानः RV_01.061.15.2{29} प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः RV_01.061.16.1{29} एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् RV_01.061.16.2{29} ऐषु विश्वपेशसं धियं धाः प्रातर् मक्षू धियावसुर् जगम्यात् RV_01.062.01.1{01} प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसे अङ्गिरस्वत् RV_01.062.01.2{01} सुवृक्तिभिः स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय RV_01.062.02.1{01} प्र वो महे महि नमो भरध्वमाङ्गूष्यं शवसानाय साम RV_01.062.02.2{01} येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् RV_01.062.03.1{01} इन्द्रस्याङ्गिरसां चेष्टौ विदत् सरमा तनयाय धासिम् RV_01.062.03.2{01} बृहस्पतिर्भिनदद्रिं विदद् गाः समुस्रियाभिर्वावशन्त नरः RV_01.062.04.1{01} स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः RV_01.062.04.2{01} सरण्युभिः फलिगमिन्द्र शक्र वलं रवेणदरयो दशग्वैः RV_01.062.05.1{01} गृणानो अङ्गिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः RV_01.062.05.2{01} वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः RV_01.062.06.1{02} तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः RV_01.062.06.2{02} उपह्वरे यदुपरा अपिन्वन् मध्वर्णसो नद्यश्चतस्रः RV_01.062.07.1{02} द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिरर्कैः RV_01.062.07.2{02} भगो न मेने परमे व्योमन्नधारयद् रोदसी सुदंसाः RV_01.062.08.1{02} सनाद् दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः RV_01.062.08.2{02} कृष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या RV_01.062.09.1{02} सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः RV_01.062.09.2{02} आमासु चिद् दधिषे पक्वमन्तः पयः कृष्णासु रुशद् रोहिणीषु RV_01.062.10.1{02} सनात् सनीला अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः RV_01.062.10.2{02} पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम् RV_01.062.11.1{03} सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः RV_01.062.11.2{03} पतिं न पत्नीरुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः RV_01.062.12.1{03} सनादेव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म RV_01.062.12.2{03} द्युमानसि क्रतुमानिन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः RV_01.062.13.1{03} सनायते गोतम इन्द्र नव्यमतक्षद् ब्रह्म हरियोजनाय RV_01.062.13.2{03} सुनीथाय नः शवसान नोधाः प्रातर् मक्षू धियावसुर् जगम्यात् RV_01.063.01.1{04} त्वं महानिन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पृथिवीअमे धाः RV_01.063.01.2{04} यद् ध ते विश्वा गिरयश्चिदभ्वा भिया दृळ्हासः किरणा नैजन् RV_01.063.02.1{04} आ यद् धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात् RV_01.063.02.2{04} येनाविहर्यतक्रतो अमित्रान् पुर इष्णासि पुरुहूत पूर्वीः RV_01.063.03.1{04} त्वं सत्य इन्द्र धृष्णुरेतान् त्वम् ऋभुक्षा नर्यस्त्वंषा RV_01.063.03.2{04} त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्सायद्युमते सचाहन् RV_01.063.04.1{04} त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद् वज्रिन् वृषकर्मन्नुभ्नाः RV_01.063.04.2{04} यद् ध शूर वृषमणः पराचैर्वि दस्यून्र्योनावकृतो v­thëàRV_01.063.05.1{04} त्वं ह त्यदिन्द्रारिषण्यन् दृळ्हस्य चिन् मर्तानामजुष्टौ RV_01.063.05.2{04} व्यस्मदा këÂhà अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान् RV_01.063.06.1{05} त्वां ह त्यदिन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते RV_01.063.06.2{05} तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत् RV_01.063.07.1{05} त्वं ह त्यदिन्द्र सप्त युध्यन् पुरो वज्रिन् पुरुकुत्साय दर्दः RV_01.063.07.2{05} बर्हिर्न यत् सुदासे वृथा वर्गंहो राजन् वरिवः पूरवे कः RV_01.063.08.1{05} त्वं त्यां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन् RV_01.063.08.2{05} यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै RV_01.063.09.1{05} अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् RV_01.063.09.2{05} सुपेशसं वाजमा भरा नः प्रातर् मक्षू धियावसुर् जगम्यात् RV_01.064.01.1{06} वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः RV_01.064.01.2{06} अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः RV_01.064.02.1{06} ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः RV_01.064.02.2{06} पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनोघोरवर्पसः RV_01.064.03.1{06} युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव RV_01.064.03.2{06} दृळ्हा चिद् विश्वा भुवनानि पार्थिवा प्र च्यावयन्तिदिव्यानि मज्मना RV_01.064.04.1{06} चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षस्सु रुक्मानधि येतिरे शुभे RV_01.064.04.2{06} अंसेष्वेषां नि मिमृक्षुर् ऋष्टयः साकं जज्ञिरे स्वधया दिवो नरः RV_01.064.05.1{06} ईशानकृतो धुनयो रिशादसो वातान् विद्युतस्तविषीभिरक्रत RV_01.064.05.2{06} दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसापरिज्रयः RV_01.064.06.1{07} पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद् विदथेष्वाभुवः RV_01.064.06.2{07} अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम् RV_01.064.07.1{07} महिषासो मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः RV_01.064.07.2{07} मृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम् RV_01.064.08.1{07} सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः RV_01.064.08.2{07} क्षपो जिन्वन्तः पृषतीभिर् ऋष्टिभिः समित् सबाधः शवसाहिमन्यवः RV_01.064.09.1{07} रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः RV_01.064.09.2{07} आ वन्धुरेष्वमतिर्न दर्शता विद्युन् न तस्थौ मरुतो रथेषु वः RV_01.064.10.1{07} विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः RV_01.064.10.2{07} अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वृषखादयो नरः RV_01.064.11.1{08} हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् RV_01.064.11.2{08} मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः RV_01.064.12.1{08} घृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि RV_01.064.12.2{08} रजस्तुरं तवसं मारुतं गणम् ऋजीषिणंवृषणं सश्चत श्रिये RV_01.064.13.1{08} प्र नू स मर्तः शवसा जनानति तस्थौ व ऊती मरुतो यमावत RV_01.064.13.2{08} अर्वद्भिर्वजं भरते धना नृभिरापृछ्यंक्रतुमा क्षेति पुष्यति RV_01.064.14.1{08} चर्कृत्यं मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मं मघवत्सु धत्तन RV_01.064.14.2{08} धनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमः RV_01.064.15.1{08} नू ष्ठिरं मरुतो वीरवन्तम् ऋतीषाहं रयिमस्मासु धत्त RV_01.064.15.2{08} सहस्रिणं शतिनं शूशुवांसं प्रातर् मक्षू धियावसुर् जगम्यात् RV_01.065.01.1{09} पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् RV_01.065.01.2{09} सजोषा धीराः पदैरनु ग्मन्नुप त्वा सीदन् विश्वेयजत्राः RV_01.065.02.1{09} ऋतस्य देवा अनु व्रता गुर्भुवत् परिष्टिर्द्यौर्न भूम RV_01.065.02.2{09} वर्धन्तीमापः पन्वा सुशिश्विम् ऋतस्य योना गर्भे सुजातम् RV_01.065.03.1{09} पुष्टिर्न रण्वा क्षितिर्न पृथिवी गिरिर्न भुज्म क्षोदो न शम्भु RV_01.065.03.2{09} अत्यो नाज्मन् सर्गप्रतक्तः सिन्धुर्न क्षोदः क ईं वराते RV_01.065.04.1{09} जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान् न राजा वनान्यत्ति RV_01.065.04.2{09} यद् वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः RV_01.065.05.1{09} श्वसित्यप्सु हंसो न सीदन् क्रत्वा चेतिष्ठो विशामुषर्भुत् RV_01.065.05.2{09} सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः RV_01.066.01.1{10} रयिर्न चित्रा सूरो न सन्दृगायुर्न प्राणो नित्यो नसूनुः RV_01.066.01.2{10} तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा RV_01.066.02.1{10} दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम् RV_01.066.02.2{10} ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयोदधति RV_01.066.03.1{10} दुरोकशोचिः क्रतुर्न नित्यो जायेव योनावरं विश्वस्मै RV_01.066.03.2{10} चित्रो यदभ्राछ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु RV_01.066.04.1{10} सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत् त्वेषप्रतीका RV_01.066.04.2{10} यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् RV_01.066.05.1{10} तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् RV_01.066.05.2{10} सिन्धुर्न क्षोदः प्र नीचीरैनोन् नवन्त गावः स्वर्दृशीके RV_01.067.01.1{11} वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् RV_01.067.01.2{11} क्षेमो न साधुः क्रतुर्न भद्रो भुवत् स्वाधिर्होता havyavàRV_01.067.02.1{11} हस्ते दधानो नृम्णा विश्वान्यमे देवान् धाद् गुहा निषीदन् RV_01.067.02.2{11} विदन्तीमत्र नरो धियन्धा हृदा यत् तष्टान् मन्त्रानशंसन् RV_01.067.03.1{11} अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः RV_01.067.03.2{11} प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः RV_01.067.04.1{11} य ईं चिकेत गुहा भवन्तमा यः ससाद धाराम् ऋतस्य RV_01.067.04.2{11} वि ये चृतन्त्य् ऋता सपन्त आदिद् वसूनि प्र ववाचास्मै RV_01.067.05.1{11} वि यो वीरुत्सु रोधन् महित्वोत प्रजा उत प्रसूष्वन्तः RV_01.067.05.2{11} चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः RV_01.068.01.1{12} श्रीणन्नुप स्थाद् दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत् RV_01.068.01.2{12} परि यदेषामेको विश्वेषां भुवद् देवो देवानां महित्वा RV_01.068.02.1{12} आदित् ते विश्वे क्रतुं जुषन्त शुष्काद् यद् देव जीवो जनिष्ठाः RV_01.068.02.2{12} भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः RV_01.068.03.1{12} ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः RV_01.068.03.2{12} यस्तुभ्यं दाशाद् यो वा ते शिक्षात् तस्मै चिकित्वान्रयिं दयस्व RV_01.068.04.1{12} होता निषत्तो मनोरपत्ये स चिन् न्वासां पती रयीणाम् RV_01.068.04.2{12} इछन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षैरमूराः RV_01.068.05.1{12} पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन् ये अस्य शासं तुरासः RV_01.068.05.2{12} वि राय और्णोद् दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः RV_01.069.01.1{13} शुक्रः शुशुक्वानुषो न जारः पप्रा समीची दिवो नज्योतिः RV_01.069.01.2{13} परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन् RV_01.069.02.1{13} वेधा अदृप्तो अग्निर्विजानन्नूधर्न गोनां स्वाद्मा पितूनाम् RV_01.069.02.2{13} जने न शेव आहूर्यः सन् मध्ये निषत्तो रण्वो दुरोणे RV_01.069.03.1{13} पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् RV_01.069.03.2{13} विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः RV_01.069.04.1{13} नकिष् ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ RV_01.069.04.2{13} तत् तु ते दंसो यदहन् समानैर्नृभिर्यद् युक्तो विवे रपांसि RV_01.069.05.1{13} उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै RV_01.069.05.2{13} त्मना वहन्तो दुरो व्य् ऋण्वन् नवन्त विश्वे स्वर्दृशीके RV_01.070.01.1{14} वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः RV_01.070.01.2{14} आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म RV_01.070.02.1{14} गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् RV_01.070.02.2{14} अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः RV_01.070.03.1{14} स हि क्षपावानग्नी रयीणां दाशद् यो अस्मा अरं सूक्तैः RV_01.070.03.2{14} एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान् RV_01.070.04.1{14} वर्धान् यं पूर्वीः क्षपो विरूपा स्थातुश्च रथम् ऋतप्रवीतम् RV_01.070.04.2{14} अराधि होता स्वर्निषत्तः कृण्वन् विश्वान्यपांसि सत्या RV_01.070.05.1{14} गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः RV_01.070.05.2{14} वि त्वा नरः पुरुत्रा सपर्यन् पितुर्न जिव्रेर्वि वेदोभरन्त RV_01.070.06.1{14} साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु RV_01.071.01.1{15} उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः RV_01.071.01.2{15} स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुछन्तीमुषसं न गावः RV_01.071.02.1{15} वीळु चिद् दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण RV_01.071.02.2{15} चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः RV_01.071.03.1{15} दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः RV_01.071.03.2{15} अतृष्यन्तीरपसो यन्त्यछा devä जन्म प्रयसा वर्धयन्तीः RV_01.071.04.1{15} मथीद् यदीं विभृतो मातरिश्वा गृहे-गृहे श्येतो जेन्यो भूत् RV_01.071.04.2{15} आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय RV_01.071.05.1{15} महे यत् पित्र ईं रसं दिवे करव त्सरत् पृशन्यश्चिकित्वान् RV_01.071.05.2{15} सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात् RV_01.071.06.1{16} स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् RV_01.071.06.2{16} वर्धो अग्ने वयो अस्य द्विबर्हा यासद् राया सरथं यं जुनासि RV_01.071.07.1{16} अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः RV_01.071.07.2{16} न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् RV_01.071.08.1{16} आ यदिषे नृपतिं तेज आन छुचि रेतो निषिक्तं द्यौरभीके RV_01.071.08.2{16} अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत् सूदयच्च RV_01.071.09.1{16} मनो न यो ऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे RV_01.071.09.2{16} राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा RV_01.071.10.1{16} मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष् कविः सन् RV_01.071.10.2{16} नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि RV_01.072.01.1{17} नि काव्या वेधसः शश्वतस् कर्हस्ते दधानो नर्या पुरूणि RV_01.072.01.2{17} अग्निर्भुवद् रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा RV_01.072.02.1{17} अस्मे वत्सं परि षन्तं न विन्दन्निछन्तो विश्वे अमृता अमूराः RV_01.072.02.2{17} श्रमयुवः पदव्यो धियन्धास्तस्थुः पदे परमेचार्वग्नेः RV_01.072.03.1{17} तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान् RV_01.072.03.2{17} नामानि चिद् दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः RV_01.072.04.1{17} आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः RV_01.072.04.2{17} विदन् मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम् RV_01.072.05.1{17} संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् RV_01.072.05.2{17} रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषिरक्षमाणाः RV_01.072.06.1{18} त्रिः सप्त यद् गुह्यानि त्वे इत् पदाविदन् निहिता यज्ञियासः RV_01.072.06.2{18} तेभी रक्षन्ते अमृतं सजोषाः paÓƤca sthÃt̤carathaæ च पाहि RV_01.072.07.1{18} विद्वानग्ने वयुनानि क्षितीनां व्यानुषक् छुरुधो जीवसेधाः RV_01.072.07.2{18} अन्तर्विद्वानध्वनो देवयानानतन्द्रो दूतो अभवो havirvàRV_01.072.08.1{18} स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्य् ऋतज्ञा अजानन् RV_01.072.08.2{18} विदद् गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषीभोजते वि RV_01.072.09.1{18} आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् RV_01.072.09.2{18} मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः RV_01.072.10.1{18} अधि स्रियं नि दधुश्चारुमस्मिन् दिवो यदक्षी अमृता अकृण्वन् RV_01.072.10.2{18} अध क्षरन्ति सिन्धवो न सृष्टाः प्र नी चीरग्नेअरुषीरजानन् RV_01.073.01.1{19} रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो नशासुः RV_01.073.01.2{19} स्योनाशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत् RV_01.073.02.1{19} देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा RV_01.073.02.2{19} पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् RV_01.073.03.1{19} देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा RV_01.073.03.2{19} पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी RV_01.073.04.1{19} तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु RV_01.073.04.2{19} अधि द्युम्नं नि दधुर्भूर्यस्मिन् भवा विश्वायुर्धरुणो रयीणाम् RV_01.073.05.1{19} वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः RV_01.073.05.2{19} सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसेदधानाः RV_01.073.06.1{20} ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः RV_01.073.06.2{20} परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम् RV_01.073.07.1{20} त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः RV_01.073.07.2{20} नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः RV_01.073.08.1{20} यान् राये मर्तान् सुषूदो अग्ने ते स्याम मघवानो वयं च RV_01.073.08.2{20} छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान् रोदसी अन्तरिक्षम् RV_01.073.09.1{20} अर्वद्भिरग्ने अर्वतो नृभिर्नॄन् वीरैर्वीरान् वनुयामा त्वोताः RV_01.073.09.2{20} ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः RV_01.073.10.1{20} एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च RV_01.073.10.2{20} शकेम रायः सुधुरो यमं ते ऽधि श्रवो देवभक्तं दधानाः RV_01.074.01.1{21} उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये RV_01.074.01.2{21} आरे अस्मे च शृण्वते RV_01.074.02.1{21} यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु RV_01.074.02.2{21} अरक्षद् दाशुषे गयम् RV_01.074.03.1{21} उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि RV_01.074.03.2{21} धनंजयो रणे-रणे RV_01.074.04.1{21} यस्य दूतो असि क्षये वेषि हव्यानि वीतये RV_01.074.04.2{21} दस्मत् कृणोष्यध्वरम् RV_01.074.05.1{21} तमित् सुहव्यमङ्गिरः सुदेवं सहसो यहो RV_01.074.05.2{21} जना आहुः सुबर्हिषम् RV_01.074.06.1{22} आ च वहासि तानिह देवानुप प्रशस्तये RV_01.074.06.2{22} हव्या सुश्चन्द्र वीतये RV_01.074.07.1{22} न योरुपब्दिरश्व्यः शृण्वे रथस्य कच्चन RV_01.074.07.2{22} यदग्नेयासि दूत्यम् RV_01.074.08.1{22} त्वोतो वाज्यह्रयो ऽभि पूर्वस्मादपरः RV_01.074.08.2{22} प्र दाश्वानग्ने अस्थात् RV_01.074.09.1{22} उत द्युमत् सुवीर्यं बृहदग्ने विवाससि RV_01.074.09.2{22} देवेभ्यो देव दाशुषे RV_01.075.01.1{23} जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् RV_01.075.01.2{23} हव्या जुह्वानआसनि RV_01.075.02.1{23} अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् RV_01.075.02.2{23} वोचेम ब्रह्म सानसि RV_01.075.03.1{23} कस्ते जामिर्जनानामग्ने को दाश्वध्वरः RV_01.075.03.2{23} को ह कस्मिन्नसि श्रितः RV_01.075.04.1{23} त्वं जामिर्जनानामग्ने मित्रो असि प्रियः RV_01.075.04.2{23} सखा सखिभ्य Ŭya÷ RV_01.075.05.1{23} यजा नो मित्रावरुणा यजा देवान् ऋतं बृहत् RV_01.075.05.2{23} अग्ने यक्षिस्वं दमम् RV_01.076.01.1{24} का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा RV_01.076.01.2{24} को वा यज्ञैः परि दक्षं त आप केन वा ते मनसादाशेम RV_01.076.02.1{24} एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः RV_01.076.02.2{24} अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् RV_01.076.03.1{24} प्र सु विश्वान् रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा RV_01.076.03.2{24} अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने RV_01.076.04.1{24} प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः RV_01.076.04.2{24} वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् RV_01.076.05.1{24} यथा विप्रस्य मनुषो हविर्भिर्देवानयजः कविभिः कविः सन् RV_01.076.05.2{24} एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व RV_01.077.01.1{25} कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः RV_01.077.01.2{25} यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत् कृणोति देवान् RV_01.077.02.1{25} यो अध्वरेषु शन्तम ऋतावा होता तमू नमोभिरा कृणुध्वम् RV_01.077.02.2{25} अग्निर्यद् वेर्मर्ताय देवान् स चा बोधाति मनसायजाति RV_01.077.03.1{25} स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः RV_01.077.03.2{25} तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः RV_01.077.04.1{25} स नो नृणां नृतमो रिशाद अग्निर्गिरो ऽवसा वेतु धीतिम् RV_01.077.04.2{25} तना च ये मघवानः शविष्ठ वाजप्रसूता इषयन्तमन्म RV_01.077.05.1{25} एवाग्निर्गोतमेभिरृतावा विप्रेभिरस्तोष्ट जातवेदाः RV_01.077.05.2{25} स एषु द्युम्नं पीपयत् स वाजं स पुष्टिं याति जोषमा चिकित्वान् RV_01.078.01.1{26} अभि त्वा गोतमा गिरा जातवेदो विचर्षणे RV_01.078.01.2{26} द्युम्नैरभि प्र णोनुमः RV_01.078.02.1{26} तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति RV_01.078.02.2{26} द्युम्नैर्... RV_01.078.03.1{26} तमु त्वा वाजसातममङ्गिरस्वद् धवामहे RV_01.078.03.2{26} द्युम्नैर्... RV_01.078.04.1{26} तमु त्वा वृत्रहन्तमं यो दस्यून्रवधूनुषे RV_01.078.04.2{26} द्युम्नैर्.. . RV_01.078.05.1{26} अवोचाम रहूगणा अग्नये मधुमद् वचः RV_01.078.05.2{26} द्युम्नैर्... RV_01.079.01.1{27} हिरण्यकेशो रजसो विसारे ऽहिर्धुनिर्वात इव ध्रजीमान् RV_01.079.01.2{27} शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः RV_01.079.02.1{27} आ ते सुपर्णा अमिनन्तमेवैः कृष्णो नोनाव वृषभो यदीदम् RV_01.079.02.2{27} शिवाभिर्न स्मयमानाभिरागात् पतन्ति मिहः स्तनयन्त्यभ्रा RV_01.079.03.1{27} यदीम् ऋतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः RV_01.079.03.2{27} अर्यमा मित्रो वरुनः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ RV_01.079.04.1{27} अग्ने वाजस्य गोमत ईशानः सहसो यहो RV_01.079.04.2{27} अस्मे धेहि जातवेदो महि श्रवः RV_01.079.05.1{27} स इधनो वसुष् कविरग्निरीळेन्यो गिरा RV_01.079.05.2{27} रेवदस्मभ्यम्पुर्वणीक दीदिहि RV_01.079.06.1{27} क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः RV_01.079.06.2{27} स तिग्मजम्भ रक्षसो दह प्रति RV_01.079.07.1{28} अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि RV_01.079.07.2{28} विश्वासु धीषु वन्द्य RV_01.079.08.1{28} आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् RV_01.079.08.2{28} विश्वासु पृत्सुदुष्टरम् RV_01.079.09.1{28} आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् RV_01.079.09.2{28} मार्डीकं धेहि जीवसे RV_01.079.10.1{28} प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये RV_01.079.10.2{28} भरस्व सुम्नयुर्गिरः RV_01.079.11.1{28} यो नो अग्ने ऽभिदासत्यन्ति दूरे पदीष्ट सः RV_01.079.11.2{28} अस्माकमिद् वृधे भव RV_01.079.12.1{28} सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति RV_01.079.12.2{28} होता गृणीत उक्थ्यः RV_01.080.01.1{29} इत्था हि सोम इन् मदे ब्रह्मा चकार वर्धनम् RV_01.080.01.2{29} शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् RV_01.080.02.1{29} स त्वामदद् वृषा मदः सोमः श्येनाभृतः सुतः RV_01.080.02.2{29} येनावृत्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्न्... RV_01.080.03.1{29} प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते RV_01.080.03.2{29} इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपो ऽर्चन्न्... RV_01.080.04.1{29} निरिन्द्र भूम्या अधि वृत्रं जघन्थ निर्दिवः RV_01.080.04.2{29} सृजा मरुत्वतीरव जीवधन्या इमा अपो ऽर्चन्न्... RV_01.080.05.1{29} इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः RV_01.080.05.2{29} अभिक्रम्याव जिघ्नते ऽपः सर्माय चोदयन्नर्चन्न्... RV_01.080.06.1{30} अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा RV_01.080.06.2{30} मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिछत्यर्चन्न्... RV_01.080.07.1{30} इन्द्र तुभ्यमिदद्रिवो ऽनुत्तं वज्रिन् वीर्यम् RV_01.080.07.2{30} यद् ध त्यम्मायिनं मृगं तमु त्वं माययावधीरर्चन्न्... RV_01.080.08.1{30} वि ते वज्रासो अस्थिरन् नवतिं नाव्या अनु RV_01.080.08.2{30} महत् त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्न्... RV_01.080.09.1{30} सहस्रं साकमर्चत परि ष्टोभत विंशतिः RV_01.080.09.2{30} शतैनमन्वनोनवुरिन्द्राय ब्रह्मोद्यतमर्चन्न्... RV_01.080.10.1{30} इन्द्रो वृत्रस्य तविषीं निरहन् सहसा सहः RV_01.080.10.2{30} महत् तदस्य पौंस्यं वृत्रं जघन्वानसृजदर्चन्न्... RV_01.080.11.1{31} इमे चित् तव मन्यवे वेपेते भियसा मही RV_01.080.11.2{31} यदिन्द्र वज्रिन्नोजसा वृत्रं मरुत्वानवधीरर्चन्न्... RV_01.080.12.1{31} न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् RV_01.080.12.2{31} अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्न्... RV_01.080.13.1{31} यद् वृत्रं तव चशनिं वज्रेण समयोधयः RV_01.080.13.2{31} अहिमिन्द्रजिघांसतो दिवि ते बद्बधे शवो ऽर्चन्न्... RV_01.080.14.1{31} अभिष्टने ते अद्रिवो यत् स्था जगच्च रेजते RV_01.080.14.2{31} त्वष्टा चित् तव मन्यव इन्द्र वेविज्यते भियार्चन्न्... RV_01.080.15.1{31} नहि नु यादधीमसीन्द्रं को वीर्या परः RV_01.080.15.2{31} तस्मिन् नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्न्... RV_01.080.16.1{31} यमथर्व मनुष् पिता दध्यं धियमत्नत RV_01.080.16.2{31} तस्मिन् ब्रह्माणि पुर्वथेन्द्र उक्था समग्मतार्चन्न्... RV_01.081.01.1{01} इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः RV_01.081.01.2{01} तमिन् महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नो ऽविषत् RV_01.081.02.1{01} असि हि वीर सेन्यो ऽसि भूरि पराददिः RV_01.081.02.2{01} असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु RV_01.081.03.1{01} यदुदीरत आजयो धृष्णवे धीयते धना RV_01.081.03.2{01} युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मानिन्द्र वसौ दधः RV_01.081.04.1{01} क्रत्वामहाननुष्वधं भीम आ वावृधे शवः RV_01.081.04.2{01} श्रियऋष्व उपाकयोर्नि शिप्री हरिवान् दधे हस्तयोर्वज्रमायसम् RV_01.081.05.1{01} आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि RV_01.081.05.2{01} न त्वावानिन्द्र कश्चन न जातो न जनिष्यते ऽति विश्वं ववक्षिथ RV_01.081.06.1{02} यो अर्यो मर्तभोजनं पराददाति दाशुषे RV_01.081.06.2{02} इन्द्रो अस्मभ्यंशिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः RV_01.081.07.1{02} मदे-मदे हि नो ददिर्यूथा गवाम् ऋजुक्रतुः RV_01.081.07.2{02} सं गृभायपुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर RV_01.081.08.1{02} मादयस्व सुते सचा शवसे शूर राधसे RV_01.081.08.2{02} विद्मा हि त्वापुरूवसुमुप कामान् ससृज्महे ऽथा नो ऽविता भव RV_01.081.09.1{02} एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् RV_01.081.09.2{02} अन्तर्हि ख्योजनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर RV_01.082.01.1{03} उपो षु शृणुही गिरो मघवन् मातथा इव RV_01.082.01.2{03} यदा नः सूनृतावतः कर आदर्थयास इद् योजा न्विन्द्र ते हरी RV_01.082.02.1{03} अक्षन्नमीमदन्त ह्यव प्रिया अधूषत RV_01.082.02.2{03} अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा ... RV_01.082.03.1{03} सुसन्दृशं त्वा वयं मघवन् वन्दिषीमहि RV_01.082.03.2{03} प्र नूनं पूर्णवन्धुर स्तुतो याहि वशाननु योजा ... RV_01.082.04.1{03} स घा तं वृषणं रथमधि तिष्ठाति गोविदम् RV_01.082.04.2{03} यःपात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा ... RV_01.082.05.1{03} युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो RV_01.082.05.2{03} तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा ... RV_01.082.06.1{03} युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः RV_01.082.06.2{03} उत् त्वा सुतासो रभसा अमन्दिषुः पूषण्वान् वज्रिन् समु पत्न्यामदः RV_01.083.01.1{04} अश्वावति प्रथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः RV_01.083.01.2{04} तमित् पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः RV_01.083.02.1{04} आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः RV_01.083.02.2{04} प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव RV_01.083.03.1{04} अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः RV_01.083.03.2{04} असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते RV_01.083.04.1{04} आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या येसुकृत्यया RV_01.083.04.2{04} सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः RV_01.083.05.1{04} यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपावेन आजनि RV_01.083.05.2{04} आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे RV_01.083.06.1{04} बर्हिर्वा यत् स्वपत्याय वृज्यते ऽर्को वा श्लोकमाघोषतेदिवि RV_01.083.06.2{04} ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति RV_01.084.01.1{05} असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि RV_01.084.01.2{05} आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः RV_01.084.02.1{05} इन्द्रमिद् धरी वहतो ऽप्रतिधृष्टशवसम् RV_01.084.02.2{05} ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् RV_01.084.03.1{05} आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी RV_01.084.03.2{05} अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना RV_01.084.04.1{05} इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् RV_01.084.04.2{05} शुक्रस्य त्वाभ्यक्षरन् धारा ऋतस्य सादने RV_01.084.05.1{05} इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन RV_01.084.05.2{05} सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः RV_01.084.06.1{06} नकिष् ट्वद् रथीतरो हरी यदिन्द्र यछसे RV_01.084.06.2{06} नकिष् ट्वानु मज्मना नकिः स्वश्व आनशे RV_01.084.07.1{06} य एक इद् विदयते वसु मर्ताय दाशुषे RV_01.084.07.2{06} ईशानो अप्रतिष्कुत इन्द्रो अङ्ग RV_01.084.08.1{06} कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् RV_01.084.08.2{06} कदा नःशुश्रवद् गिर इन्द्रो अङ्ग RV_01.084.09.1{06} यश्चिद् धि त्वा बहुभ्य आ सुतावानाविवासति RV_01.084.09.2{06} उग्रं तत् पत्यते शव इन्द्रो अङ्ग RV_01.084.10.1{06} स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः RV_01.084.10.2{06} या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् RV_01.084.11.1{07} ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः RV_01.084.11.2{07} प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर्... RV_01.084.12.1{07} ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः RV_01.084.12.2{07} व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर्... RV_01.084.13.1{07} इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः RV_01.084.13.2{07} जघान नवतीर्नव RV_01.084.14.1{07} इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् RV_01.084.14.2{07} तद् विदच्छर्यणावति RV_01.084.15.1{07} अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् RV_01.084.15.2{07} इत्था चन्द्रमसो गृहे RV_01.084.16.1{08} को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् RV_01.084.16.2{08} असन्निषून् हृत्स्वसो मयोभून् य एषां भृत्याम् ऋणधत् स जीवात् RV_01.084.17.1{08} क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति RV_01.084.17.2{08} कस्तोकाय क इभायोत राये ऽधि ब्रवत् तन्वे को जनाय RV_01.084.18.1{08} को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः RV_01.084.18.2{08} कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः RV_01.084.19.1{08} त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् RV_01.084.19.2{08} न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः RV_01.084.20.1{08} मा ते राधांसि मा त ऊतयो वसो ऽस्मान् कदा चना दभन् RV_01.084.20.2{08} विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ RV_01.085.01.1{09} प्र ये शुम्भन्ते जनयो न सप्तयो यामन् रुद्रस्य सूनवःसुदंससः RV_01.085.01.2{09} रोदसी हि मरुतश्चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः RV_01.085.02.1{09} त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः RV_01.085.02.2{09} अर्चन्तो अर्कं जनयन्त इन्द्रियमधि श्रियो दधिरे पृश्निमातरः RV_01.085.03.1{09} गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः RV_01.085.03.2{09} बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घृतम् RV_01.085.04.1{09} वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युताचिदोजसा RV_01.085.04.2{09} मनोजुवो यन् मरुतो रथेष्वा वृषव्रातासः पृषतीरयुग्ध्वम् RV_01.085.05.1{09} प्र यद् रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः RV_01.085.05.2{09} उतारुषस्य वि ष्यन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम RV_01.085.06.1{09} आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः RV_01.085.06.2{09} सीदता बर्हिरुरु वः सदस् कृतं मादयध्वं मरुतो मध्वो अन्धसः RV_01.085.07.1{10} ते ऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः RV_01.085.07.2{10} विष्णुर्यद् धावद् वृषणं मदच्युतं वयो न सीदन्नधि बर्हिषि प्रिये RV_01.085.08.1{10} शूरा इवेद् युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे RV_01.085.08.2{10} भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसन्दृशो नरः RV_01.085.09.1{10} त्वष्टा यद् वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् RV_01.085.09.2{10} धत्त इन्द्रो नर्यपांसि कर्तवे ऽहन् वृत्रं निरपामउब्जदर्णवम् RV_01.085.10.1{10} ऊर्ध्वं नुनुद्रे ऽवतं त ओजसा ददृहाणं चिद् बिभिदुर्विपर्वतम् RV_01.085.10.2{10} धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे RV_01.085.11.1{10} जिह्मं नुनुद्रे ऽवतं तया दिशासिञ्चन्नुत्सं गोतमाय तृष्णजे RV_01.085.11.2{10} आ गछन्तीमवसा चित्रभानवः कामं विप्रस्यतर्पयन्त धामभिः RV_01.085.12.1{10} या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यछताधि RV_01.085.12.2{10} अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् RV_01.086.01.1{11} मरुतो यस्य हि क्षये पाथा दिवो विमहसः RV_01.086.01.2{11} स सुगोपातमो जनः RV_01.086.02.1{11} यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम् RV_01.086.02.2{11} मरुतः शृणुता हवम् RV_01.086.03.1{11} उत वा यस्य वाजिनो ऽनु विप्रमतक्षत RV_01.086.03.2{11} स गन्ता गोमतिव्रजे RV_01.086.04.1{11} अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु RV_01.086.04.2{11} उक्थं मदश्च शस्यते RV_01.086.05.1{11} अस्य श्रोषन्त्वा भुवो विश्वा यश्चर्षणीरभि RV_01.086.05.2{11} सूरं चित् सस्रुषीरिषः RV_01.086.06.1{12} पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम् RV_01.086.06.2{12} अवोभिश्चर्षणीनाम् RV_01.086.07.1{12} सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः RV_01.086.07.2{12} यस्य प्रयांसिपर्षथ RV_01.086.08.1{12} शशमानस्य वा नरः स्वेदस्य सत्यशवसः RV_01.086.08.2{12} विदा कामस्यवेनतः RV_01.086.09.1{12} यूयं तत् सत्यशवस आविष् कर्त महित्वना RV_01.086.09.2{12} विध्यता विद्युता रक्षः RV_01.086.10.1{12} गूहता गुह्यं तमो वि यात विश्वमत्रिणम् RV_01.086.10.2{12} ज्योतिष् कर्ता यदुश्मसि RV_01.087.01.1{13} प्रत्वक्षसः प्रतवसो विरप्शिनो ऽनानता अविथुरा ऋजीषिणः RV_01.087.01.2{13} जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः RV_01.087.02.1{13} उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित् पथा RV_01.087.02.2{13} श्चोतन्ति कोशा उप वो रथेष्वा घृतमुक्षता मधुवर्णमर्चते RV_01.087.03.1{13} प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद् ध युञ्जते शुभे RV_01.087.03.2{13} ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः RV_01.087.04.1{13} स हि स्वसृत् पृषदश्वो युवा गणो ऽया ईशानस्तविषीभिरावृतः RV_01.087.04.2{13} असि सत्य ऋणयावानेद्यो ऽस्या धियः प्राविताथा वृषा गणः RV_01.087.05.1{13} पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा RV_01.087.05.2{13} यदीमिन्द्रं शम्य् ऋक्वाण आशतादिन् नामानि यज्ञियानि दधिरे RV_01.087.06.1{13} श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः RV_01.087.06.2{13} ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः RV_01.088.01.1{14} आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः RV_01.088.01.2{14} आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः RV_01.088.02.1{14} ते ऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथतूर्भिरश्वैः RV_01.088.02.2{14} रुक्मो न चित्रः स्वधितीवान् पव्या रथस्य जङ्घनन्त भूम RV_01.088.03.1{14} श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा RV_01.088.03.2{14} युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम् RV_01.088.04.1{14} अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यांच देवीम् RV_01.088.04.2{14} ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्रौत्सधिं पिबध्यै RV_01.088.05.1{14} एतत् त्यन् न योजनमचेति सस्वर्ह यन् मरुतो गोतमो वः RV_01.088.05.2{14} पश्यन् हिरण्यचक्रानयोदंष्ट्रान् विधावतो वराहून् RV_01.088.06.1{14} एषा स्या वो मरुतो ऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी RV_01.088.06.2{14} अस्तोभयद् वृथासामनु स्वधां गभस्त्योः RV_01.089.01.1{15} आ नो भद्राः क्रतवो xyantu विश्वतो ऽदब्धासो अपरीतास उद्भिदः RV_01.089.01.2{15} देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे-दिवे RV_01.089.02.1{15} देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नोनि वर्तताम् RV_01.089.02.2{15} देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे RV_01.089.03.1{15} तान् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् RV_01.089.03.2{15} अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस् करत् RV_01.089.04.1{15} तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत्पिता द्यौः RV_01.089.04.2{15} तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना ӭणुतं धिष्ण्या युवम् RV_01.089.05.1{15} तमीशानं जगतस्तस्थुषस् पतिं धियंजिन्वमवसे हूमहे वयम् RV_01.089.05.2{15} पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये RV_01.089.06.1{16} स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पुषा विश्ववेदाः RV_01.089.06.2{16} स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु RV_01.089.07.1{16} पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषुजग्मयः RV_01.089.07.2{16} अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह RV_01.089.08.1{16} भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः RV_01.089.08.2{16} स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः RV_01.089.09.1{16} शतमिन् नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् RV_01.089.09.2{16} पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः RV_01.089.10.1{16} अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः RV_01.089.10.2{16} विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् RV_01.090.01.1{17} ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् RV_01.090.01.2{17} अर्यमा देवैः सजोषाः RV_01.090.02.1{17} ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः RV_01.090.02.2{17} व्रता रक्षन्ते विश्वाहा RV_01.090.03.1{17} ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः RV_01.090.03.2{17} बाधमानाअप द्विषः RV_01.090.04.1{17} वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः RV_01.090.04.2{17} पूषा भगो वन्द्यासः RV_01.090.05.1{17} उत नो धियो गोअग्राः पूषन् विष्णवेवयावः RV_01.090.05.2{17} कर्ता नः स्वस्तिमतः RV_01.090.06.1{18} मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः RV_01.090.06.2{18} माध्वीर्नः सन्त्वोषधीः RV_01.090.07.1{18} मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः RV_01.090.07.2{18} मधु द्यौरस्तु नः पिता RV_01.090.08.1{18} मधुमान् नो वनस्पतिर्मधुमानस्तु सूर्यः RV_01.090.08.2{18} माध्वीर्गावो भवन्तु नः RV_01.090.09.1{18} शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा RV_01.090.09.2{18} शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः RV_01.091.01.1{19} त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम् RV_01.091.01.2{19} तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः RV_01.091.02.1{19} त्वं सोम क्रतुभिः सुभूस्त्वं दक्षैः सुदक्षो विश्ववेदाः RV_01.091.02.2{19} त्वं वृषा वृषत्वेभिर्महित्वा द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः RV_01.091.03.1{19} राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम RV_01.091.03.2{19} शुचिष् ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासिसोम RV_01.091.04.1{19} या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु RV_01.091.04.2{19} तेभिर्नो विश्वैः सुमना अहेळन् राजन् सोम प्रतिहव्या गृभाय RV_01.091.05.1{19} त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा RV_01.091.05.2{19} त्वं भद्रो असि क्रतुः RV_01.091.06.1{20} त्वं च सोम नो वशो जीवातुं न मरामहे RV_01.091.06.2{20} प्रियस्तोत्रो वनस्पतिः RV_01.091.07.1{20} त्वं सोम महे भगं त्वं यून ऋतायते RV_01.091.07.2{20} दक्षं दधासि जीवसे RV_01.091.08.1{20} त्वं नः सोम विश्वतो रक्षा राजन्नघायतः RV_01.091.08.2{20} न रिष्येत्त्वावतः सखा RV_01.091.09.1{20} सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे RV_01.091.09.2{20} ताभिर्नो ऽविता भव RV_01.091.10.1{20} इमं यज्ञमिदं वचो जुजुषाण उपागहि RV_01.091.10.2{20} सोम त्वं नोवृधे भव RV_01.091.11.1{21} सोम गीर्भिष् ट्वा वयं वर्धयामो वचोविदः RV_01.091.11.2{21} सुमृळीकोन आ विश RV_01.091.12.1{21} गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः RV_01.091.12.2{21} सुमित्रः सोमनो भव RV_01.091.13.1{21} सोम रारन्धि नो हृदि गावो न यवसेष्वा RV_01.091.13.2{21} मर्य इव स्वओक्ये RV_01.091.14.1{21} यः सोम सख्ये तव रारणद् देव मर्त्यः RV_01.091.14.2{21} तं दक्षः सचते कविः RV_01.091.15.1{21} उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः RV_01.091.15.2{21} सखा सुशेव एधि नः RV_01.091.16.1{22} आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् RV_01.091.16.2{22} भवा वाजस्य संगथे RV_01.091.17.1{22} आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः RV_01.091.17.2{22} भवा नःसुश्रवस्तमः सखा वृधे RV_01.091.18.1{22} सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः RV_01.091.18.2{22} आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व RV_01.091.19.1{22} या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तुयज्ञम् RV_01.091.19.2{22} गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान् RV_01.091.20.1{22} सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति RV_01.091.20.2{22} सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै RV_01.091.21.1{23} अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्यगोपाम् RV_01.091.21.2{23} भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम RV_01.091.22.1{23} त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः RV_01.091.22.2{23} त्वमा ततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ RV_01.091.23.1{23} देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य RV_01.091.23.2{23} मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ RV_01.092.01.1{24} एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते RV_01.092.01.2{24} निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः RV_01.092.02.1{24} उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्सत RV_01.092.02.2{24} अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः RV_01.092.03.1{24} अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः RV_01.092.03.2{24} इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते RV_01.092.04.1{24} अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम् RV_01.092.04.2{24} ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः RV_01.092.05.1{24} प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम् RV_01.092.05.2{24} स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत् RV_01.092.06.1{25} अतारिष्म तमसस् पारमस्योषा उछन्ती वयुना कृणोति RV_01.092.06.2{25} श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः RV_01.092.07.1{25} भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः RV_01.092.07.2{25} प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्रानुप मासि वाजान् RV_01.092.08.1{25} उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम् RV_01.092.08.2{25} सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् RV_01.092.09.1{25} विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति RV_01.092.09.2{25} विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन् मनायोः RV_01.092.10.1{25} पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना RV_01.092.10.2{25} श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः RV_01.092.11.1{26} व्यूर्ण्वती दिवो अन्तानबोध्यप स्वसारं सनुतर्युयोति RV_01.092.11.2{26} प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति RV_01.092.12.1{26} पशून् न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत् RV_01.092.12.2{26} अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना RV_01.092.13.1{26} उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति RV_01.092.13.2{26} येन तोकंच तनयं च धामहे RV_01.092.14.1{26} उषो अद्येह गोमत्यश्वावति विभावरि RV_01.092.14.2{26} रेवदस्मे व्युछ सूनृतावति RV_01.092.15.1{26} युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः RV_01.092.15.2{26} अथा नोविश्वा सौभगान्या वह RV_01.092.16.1{27} अश्विना वर्तिरस्मदा गोमद् दस्रा हिरण्यवत् RV_01.092.16.2{27} अर्वाग् रथं समनसा नि यछतम् RV_01.092.17.1{27} यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः RV_01.092.17.2{27} आ नऊर्जं वहतमश्विना युवम् RV_01.092.18.1{27} एह देवा मयोभुवा दस्रा हिरण्यवर्तनी RV_01.092.18.2{27} उषर्बुधो वहन्तु सोमपीतये RV_01.093.01.1{28} अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम् RV_01.093.01.2{28} प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः RV_01.093.02.1{28} अग्नीषोमा यो अद्य वामिदं वचः सपर्यति RV_01.093.02.2{28} तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् RV_01.093.03.1{28} अग्नीषोमा य आहुतिं यो वां दाशाद् धविष्कृतिम् RV_01.093.03.2{28} स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् RV_01.093.04.1{28} अग्नीषोमा चेति तद् वीर्यं वां यदमुष्णीतमवसं पणिं गाः RV_01.093.04.2{28} अवातिरतं बृसयस्य शेषो ऽविन्दतं ज्योतिरेकं बहुभ्यः RV_01.093.05.1{28} युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् RV_01.093.05.2{28} युवं सिन्धून्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् RV_01.093.06.1{28} आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनोअद्रेः RV_01.093.06.2{28} अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् RV_01.093.07.1{29} अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् RV_01.093.07.2{29} सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः RV_01.093.08.1{29} यो अग्नीषोमा हविषा सपर्याद् देवद्रीचा मनसा यो घृतेन RV_01.093.08.2{29} तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महिशर्म यछतम् RV_01.093.09.1{29} अग्नीषोमा सवेदसा सहूती वनतं गिरः RV_01.093.09.2{29} सं देवत्रा बभूवथुः RV_01.093.10.1{29} अग्नीषोमावनेन वां यो वां घृतेन दाशति RV_01.093.10.2{29} तस्मै दीदयतं बृहत् RV_01.093.11.1{29} अग्नीषोमाविमानि नो युवं हव्या जुजोषतम् RV_01.093.11.2{29} आ यातमुपनः सचा RV_01.093.12.1{29} अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः RV_01.093.12.2{29} अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् RV_01.094.01.1{30} इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया RV_01.094.01.2{30} भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव RV_01.094.02.1{30} यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् RV_01.094.02.2{30} स तूताव नैनमश्नोत्यंहतिरग्ने ... RV_01.094.03.1{30} शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् RV_01.094.03.2{30} त्वमादित्याना वह तान् ह्युश्मस्यग्ने ... RV_01.094.04.1{30} भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम् RV_01.094.04.2{30} जीवातवे प्रतरं साधया धियो ऽग्ने ... RV_01.094.05.1{30} विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः RV_01.094.05.2{30} चित्रः प्रकेत उषसो महानस्य अग्ने ... RV_01.094.06.1{31} त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः RV_01.094.06.2{31} विश्वा विद्वानार्त्विज्या धीर पुष्यस्यग्ने .. . RV_01.094.07.1{31} यो विश्वतः सुप्रतीकः सदृंं असि दूरे चित् सन् तळिदिवाति रोचसे RV_01.094.07.2{31} रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने ... RV_01.094.08.1{31} पूर्वो देवा भवतु सुन्वतो रथो ऽस्माकं शंसो अभ्यस्तु dƬhya÷ RV_01.094.08.2{31} तदा जानीतोत पुष्यता वचो ऽग्ने ... RV_01.094.09.1{31} वधैर्दुःशंसानप dƬhyo जहि दूरे वा ये अन्ति वा के चिदत्रिणः RV_01.094.09.2{31} अथा यज्ञाय गृणते सुगं कृध्यग्ने ... RV_01.094.10.1{31} यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव तेरवः RV_01.094.10.2{31} आदिन्वसि वनिनो धूमकेतुनाग्ने ... RV_01.094.11.1{32} अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत् ते यवसादो व्यस्थिरन् RV_01.094.11.2{32} सुगं तत् ते तावकेभ्यो रथेभ्यो ऽग्ने ... RV_01.094.12.1{32} अयं मित्रस्य वरुणस्य धायसे ऽवयातां मरुतां हेळो अद्भुतः RV_01.094.12.2{32} मृळा सु नो भूत्वेषां मनः पुनरग्ने ... RV_01.094.13.1{32} देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे RV_01.094.13.2{32} शर्मन् स्याम तव सप्रथस्तमे ऽग्ने ... RV_01.094.14.1{32} तत् ते भद्रं यत् समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः RV_01.094.14.2{32} दधासि रत्नं द्रविणं च दाशुषे ऽग्ने ... RV_01.094.15.1{32} यस्मै त्वं सुद्रविणो ददाशो ऽनागास्त्वमदिते सर्वताता RV_01.094.15.2{32} यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम RV_01.094.16.1{32} स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेहदेव RV_01.094.16.2{32} तन् नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः RV_01.095.01.1{01} द्वे वीरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते RV_01.095.01.2{01} हरिरन्यस्यां भवति svadhÃvächukro अन्यस्यां ददृशे सुवर्चाः RV_01.095.02.1{01} दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् RV_01.095.02.2{01} तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति RV_01.095.03.1{01} त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु RV_01.095.03.2{01} पूर्वामनु प्र दिशं पार्थिवानाम् ऋतून् प्रशासद् विदधावनुष्ठु RV_01.095.04.1{01} क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः RV_01.095.04.2{01} बह्वीनां गर्भो अपसामुपस्थान् महान् कविर्निश्चरति स्वधावान् RV_01.095.05.1{01} आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे RV_01.095.05.2{01} उभे त्वष्टुर्बिभ्यतुर्जायमानात् प्रतीची सिंहम्प्रति जोषयेते RV_01.095.06.1{02} उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः RV_01.095.06.2{02} स दक्षाणां dak«apatirbabhÆväjanti यं दक्षिणतो हविर्भिः RV_01.095.07.1{02} उद् यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् RV_01.095.07.2{02} उच्छुक्रमत्कमजते सिमस्मान् नवा मातृभ्यो वसना जहाति RV_01.095.08.1{02} त्वेषं रूपं कृणुत उत्तरं यत् सम्पृञ्चानः सदने गोभिरद्भिः RV_01.095.08.2{02} कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव RV_01.095.09.1{02} उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम RV_01.095.09.2{02} विश्वेभिरग्ने स्वयशोभिरिद्धो ऽदब्धेभिः पायुभिः पाह्यस्मान् RV_01.095.10.1{02} धन्वन् स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभिनक्षति क्षाम् RV_01.095.10.2{02} विश्वा सनानि जठरेषु धत्ते ऽन्तर्नवासु चरति प्रसूषु RV_01.095.11.1{02} एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि RV_01.095.11.2{02} तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथ्विवी उतो द्यौः RV_01.096.01.1{03} स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बऌ अधत्त विश्वा RV_01.096.01.2{03} अपश्च मित्रं धिषणा च साधन् देवा अग्निन्धारयन् द्रविणोदाम् RV_01.096.02.1{03} स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन् मनूनाम् RV_01.096.02.2{03} विवस्वता चक्षसा द्यामपश्च देवा a. dh. d. RV_01.096.03.1{03} तमीळत प्रथमं यज्ञसाधं विश आरीराहुतम् ऋञ्जसानम् RV_01.096.03.2{03} ऊर्जः पुत्रं भरतं सृप्रदानुं देवा ... RV_01.096.04.1{03} स मातरिश्वा पुरुवारपुष्टिर्विदद् गातुं तनयाय स्वर्वित् RV_01.096.04.2{03} विशां गोपा जनिता रोदस्योर्देवा ... RV_01.096.05.1{03} नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची RV_01.096.05.2{03} द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा ... RV_01.096.06.1{04} रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः RV_01.096.06.2{04} अमृतत्वं रक्षमाणास एनं देवा ... RV_01.096.07.1{04} नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् RV_01.096.07.2{04} सतश्च गोपां भवतश्च भूरेर्देवा ... RV_01.096.08.1{04} द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् RV_01.096.08.2{04} द्रविणोदा वीरवतीमिषं नो द्रविणोदा रसते दीर्घमायुः RV_01.096.09.1{04} एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि RV_01.096.09.2{04} तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथ्विवी उतो द्यौः RV_01.097.01.1{05} अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् RV_01.097.01.2{05} अप नः शोशुचदघम् RV_01.097.02.1{05} सुक्षेत्रिया सुगातुया वसूया च यजामहे RV_01.097.02.2{05} अप ... RV_01.097.03.1{05} प्र यद् भन्दिष्ठ एषां प्रास्माकासश्च सूरयः RV_01.097.03.2{05} अप... RV_01.097.04.1{05} प्र यत् ते अग्ने सूरयो जायेमहि प्र ते वयम् RV_01.097.04.2{05} अप ... RV_01.097.05.1{05} प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः RV_01.097.05.2{05} अप ... RV_01.097.06.1{05} त्वं हि विश्वतोमुख विश्वतः परिभूरसि RV_01.097.06.2{05} अप ... RV_01.097.07.1{05} द्विषो नो विश्वतोमुखाति नावेव पारय RV_01.097.07.2{05} अप ... RV_01.097.08.1{05} स नः सिन्धुमिव नावयाति पर्षा स्वस्तये RV_01.097.08.2{05} अप ... RV_01.098.01.1{06} वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः RV_01.098.01.2{06} इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण RV_01.098.02.1{06} पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश RV_01.098.02.2{06} वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् RV_01.098.03.1{06} वैश्वानर तव तत् सत्यमस्त्वस्मान् रायो मघवानः सचन्ताम् RV_01.098.03.2{06} तन् नो ... RV_01.099.01.1{07} जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः RV_01.099.01.2{07} स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः RV_01.100.01.1{08} स यो वृषा वृष्ण्येभिः समोका महो दिवः p­thivyÃÓcasamràRV_01.100.01.2{08} सतीनसत्वा हव्यो भरेषु मरुत्वान् नो भवत्विन्द्र ऊती RV_01.100.02.1{08} यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वृत्रहा शुष्मो अस्ति RV_01.100.02.2{08} वृषन्तमः सखिभिः स्वेभिरेवैर्म... RV_01.100.03.1{08} दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः RV_01.100.03.2{08} तरद्द्वेषाः सासहिः पौंस्येभिर्म... RV_01.100.04.1{08} सो अङ्गिरोभिरङ्गिरस्तमो भूद् वृषा वृषभिः सखिभिः सखा सन् RV_01.100.04.2{08} ऋग्मिभिरृग्मी गातुभिर्ज्येष्ठो म... RV_01.100.05.1{08} स सूनुभिर्न रुद्रेभिरृभ्वा नृषाह्ये सासह्वानमित्रान् RV_01.100.05.2{08} सनीळेभिः श्रवस्यानि तूर्वन् म... RV_01.100.06.1{09} स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभिः सूर्यं सनत् RV_01.100.06.2{09} अस्मिन्नहन् सत्पतिः पुरुहूतो म... RV_01.100.07.1{09} तमूतयो रणयञ्छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् RV_01.100.07.2{09} स विश्वस्य करुणस्येश एको म... RV_01.100.08.1{09} तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय RV_01.100.08.2{09} सो अन्धे चित् तमसि ज्योतिर्विदन् म... RV_01.100.09.1{09} स सव्येन यमति व्राधतश्चित् स दक्षिणे संगृभीता कृतानि RV_01.100.09.2{09} स कीरिणा चित् सनिता धनानि म... RV_01.100.10.1{09} स ग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कृष्टिभिर्न्वद्य RV_01.100.10.2{09} स पौंस्येभिरभिभूरशस्तीर्म... RV_01.100.11.1{10} स जामिभिर्यत् समजाति मीळ्हे ऽजामिभिर्वा पुरुहूत एवैः RV_01.100.11.2{10} अपां तोकस्य तनयस्य जेषे म... RV_01.100.12.1{10} स वज्रभृद् दस्युहा भीम उग्रः सहस्रचेताः शतनीथऋभ्वा RV_01.100.12.2{10} चम्रीषो न शवसा päcajanyo म... RV_01.100.13.1{10} तस्य वज्रः क्रन्दति स्मत् स्वर्षा दिवो न त्वेषो रवथःशिमीवान् RV_01.100.13.2{10} तं सचन्ते सनयस्तं धनानि म... RV_01.100.14.1{10} यस्याजस्रं शवसा मानमुक्थं परिभुजद् रोदसी विश्वतः सीम् RV_01.100.14.2{10} स पारिषत् क्रतुभिर्मन्दसानो म... RV_01.100.15.1{10} न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः RV_01.100.15.2{10} स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च म... RV_01.100.16.1{11} रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय ऋज्राश्वस्य RV_01.100.16.2{11} वृषण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु RV_01.100.17.1{11} एतत् त्यत् त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः RV_01.100.17.2{11} ऋज्राश्वः प्रष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः RV_01.100.18.1{11} dasyƤchimyÆæÓca पुरुहूत एवैर्हत्वा पृथिव्यां शर्वा नि बर्हीत् RV_01.100.18.2{11} सनत् क्षेत्रं सखिभिः श्वित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः RV_01.100.19.1{11} विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् RV_01.100.19.2{11} तन् नो ... RV_01.101.01.1{12} प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना RV_01.101.01.2{12} अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे RV_01.101.02.1{12} यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन् पिप्रुमव्रतम् RV_01.101.02.2{12} इन्द्रो यः शुष्णमशुषं न्यावृणं म. .. RV_01.101.03.1{12} यस्य द्यावापृथिवी पौंस्यं महद् यस्य व्रते वरुणो यस्य सूर्यः RV_01.101.03.2{12} यस्येन्द्रस्य सिन्धवः सश्चति व्रतं म... RV_01.101.04.1{12} यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणि कर्मणि स्थिरः RV_01.101.04.2{12} वीळोश्चिदिन्द्रो यो असुन्वतो वधो म... RV_01.101.05.1{12} यो विश्वस्य जगतः प्राणतस् पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् RV_01.101.05.2{12} इन्द्रो यो दस्यून्रधरानवातिरन् म... RV_01.101.06.1{12} यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः RV_01.101.06.2{12} इन्द्रं यं विश्वा भुवनाभि सन्दधुर्म... RV_01.101.07.1{13} रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः RV_01.101.07.2{13} इन्द्रं मनीषा अभ्यर्चति श्रुतं म... RV_01.101.08.1{13} यद् वा मरुत्वः परमे सधस्थे यद् वावमे वृजने मादयासे RV_01.101.08.2{13} अत आ याह्यध्वरं नो अछा त्वाया हविश्चकृमा सत्यराधः RV_01.101.09.1{13} त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः RV_01.101.09.2{13} अधा नियुत्वः सगणो मरुद्भिरस्मिन् यज्ञे बर्हिषिमादयस्व RV_01.101.10.1{13} मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने RV_01.101.10.2{13} आ त्वा सुशिप्र हरयो वहन्तूशन् हव्यानि प्रति नो जुषस्व RV_01.101.11.1{13} मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् RV_01.101.11.2{13} तन् नो ... RV_01.102.01.1{14} इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणायत् त आनजे RV_01.102.01.2{14} तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु RV_01.102.02.1{14} अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः RV_01.102.02.2{14} अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम् RV_01.102.03.1{14} तं स्मा रथं मघवन्न्प्राव सातये जैत्रं यं ते अनुमदाम संगमे RV_01.102.03.2{14} आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यछ नः RV_01.102.04.1{14} वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरे-भरे RV_01.102.04.2{14} अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणांमघवन् वृष्ण्या रुज RV_01.102.05.1{14} नाना हि त्वा हवमाना जना इमे धनानां धर्तरवसाविपन्यवः RV_01.102.05.2{14} अस्माकं स्मा रथमा तिष्ठ सातये जैत्रंहीन्द्र निभृतं मनस्तव RV_01.102.06.1{15} गोजिता बाहू अमितक्रतुः सिमः कर्मन् कर्मञ्छतमूतिः खजंकरः RV_01.102.06.2{15} अकल्प इन्द्रः प्रतिमानमोजसाथा जना विह्वयन्ते सिषासवः RV_01.102.07.1{15} उत् ते शतान् मघवन्नुच्च भूयस उत् सहस्राद् रिरिचे कृष्टिषु श्रवः RV_01.102.07.2{15} अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरन्दर RV_01.102.08.1{15} त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना RV_01.102.08.2{15} अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्रजनुषा सनादसि RV_01.102.09.1{15} त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः RV_01.102.09.2{15} सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कृणोतु प्रसवे रथं पुरः RV_01.102.10.1{15} त्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन् महत्सु च RV_01.102.10.2{15} त्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय RV_01.102.11.1{15} विश्वाहेन्द्रो ... RV_01.103.01.1{16} तत् त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम् RV_01.103.01.2{16} क्षमेदमन्यद् दिव्यन्यदस्य समी पृच्यते समनेव केतुः RV_01.103.02.1{16} स धारयत् पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज RV_01.103.02.2{16} अहन्नहिमभिनद् रौहिणं व्यहन् व्यंसं मघवा शचीभिः RV_01.103.03.1{16} स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद् विदासीः RV_01.103.03.2{16} विद्वान् वज्रिन् दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र RV_01.103.04.1{16} तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् RV_01.103.04.2{16} उपप्रयन् दस्युहत्याय वज्री यद् ध सूनुः श्रवसे नाम दधे RV_01.103.05.1{16} तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय RV_01.103.05.2{16} स गा अविन्दत् सो अविन्ददश्वान् स ओषधीः सोअपः स वनानि RV_01.103.06.1{17} भुरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् RV_01.103.06.2{17} य आदृत्या परिपन्थीव शूरो ऽयज्वनो विभजन्नेति वेदः RV_01.103.07.1{17} तदिन्द्र प्रेव वीर्यं चकर्थ यत् ससन्तं वज्रेणाबोधयो ऽहिम् RV_01.103.07.2{17} अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा RV_01.103.08.1{17} शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरःशम्बरस्य RV_01.103.08.2{17} तन् नो ... RV_01.104.01.1{18} योनिष् ट इन्द्र निषदे अकारि तमा नि षीद स्वानो नार्वा RV_01.104.01.2{18} विमुच्य वयो ऽवसायाश्वान् दोषा वस्तोर्वहीयसः प्रपित्वे RV_01.104.02.1{18} ओ त्ये नर इन्द्रमूतये गुर्नू चित् तान् सद्यो अध्वनो जगम्यात् RV_01.104.02.2{18} देवासो मन्युं दासस्य श्चम्नन् ते न आ वक्षन् सुविताय वर्णम् RV_01.104.03.1{18} अव त्मन भरते केतवेदा अव त्मना भरते फेनमुदन् RV_01.104.03.2{18} क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः RV_01.104.04.1{18} युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते rëÂi शूरः RV_01.104.04.2{18} अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते RV_01.104.05.1{18} प्रति यत् स्या नीथादर्शि दस्योरोको नाछा सदनं जानती गात् RV_01.104.05.2{18} अध स्मा नो मघवञ्चर्कृतादिन् मा नो मघेव निष्षपी परा दाः RV_01.104.06.1{19} स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे RV_01.104.06.2{19} मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय RV_01.104.07.1{19} अधा मन्ये श्रत् ते अस्मा अधायि वृषा चोदस्व महते धनाय RV_01.104.07.2{19} मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः RV_01.104.08.1{19} मा नो वधीरिन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः RV_01.104.08.2{19} आण्डा मा नो मघवञ्छक्र निर्भेन् मा नः पात्रा भेत् सहजानुषाणि RV_01.104.09.1{19} अर्वां एहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय RV_01.104.09.2{19} उरुव्यचा जथर आ वृषस्व पितेव नः शृणुहि हूयमानः RV_01.105.01.1{20} चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि RV_01.105.01.2{20} न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी RV_01.105.02.1{20} अर्थमिद् वा उ अर्थिन आ जाया युवते पतिम् RV_01.105.02.2{20} तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तम्... RV_01.105.03.1{20} मो षु देव अदः स्वरव पादि दिवस् परि RV_01.105.03.2{20} मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम्... RV_01.105.04.1{20} यज्ञं पृछाम्यवमं स तद् दूतो वि वोचति RV_01.105.04.2{20} क्व ऋतं पूर्व्यं गतं कस्तद् बिभर्ति नूतनो वि... RV_01.105.05.1{20} अमी ये देवा स्थन त्रिष्वा रोचने दिवः RV_01.105.05.2{20} कद् व ऋतं कदनृतं क्व प्रत्ना व आहुतिर्वि... RV_01.105.06.1{21} कद् व ऋतस्य धर्णसि कद् वरुणस्य चक्षणम् RV_01.105.06.2{21} कदर्यम्णो महस् पथाति क्रामेम dƬhyo वि... RV_01.105.07.1{21} अहम् सो अस्मि यः पुरा सुते वदामि कानि चित् RV_01.105.07.2{21} तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वि... RV_01.105.08.1{21} सं मा तपन्त्यभितः सपत्नीरिव पर्शवः RV_01.105.08.2{21} मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वि... RV_01.105.09.1{21} अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता RV_01.105.09.2{21} त्रितस्तद् वेदाप्त्यः स जामित्वाय रेभति वि... RV_01.105.10.1{21} अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः RV_01.105.10.2{21} देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वि... RV_01.105.11.1{22} सुपर्णा एत आसते मध्य आरोधने दिवः RV_01.105.11.2{22} ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वि... RV_01.105.12.1{22} नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम् RV_01.105.12.2{22} ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वि... RV_01.105.13.1{22} अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम् RV_01.105.13.2{22} स नः सत्तो मनुष्वदा देवान् यक्षि विदुष्टरो वि... RV_01.105.14.1{22} सत्तो होता मनुष्वदा देवानछा विदुष्टरः RV_01.105.14.2{22} अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वि... RV_01.105.15.1{22} ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे RV_01.105.15.2{22} व्यूर्णोति हृदा मतिं नव्यो जायताम् ऋतं वि... RV_01.105.16.1{23} असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः RV_01.105.16.2{23} न स देवा अतिक्रमे तं मर्तासो न पश्यथ वि... RV_01.105.17.1{23} त्रितः कूपे ऽवहितो देवान् हवत ऊतये RV_01.105.17.2{23} तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वि... RV_01.105.18.1{23} अरुणो मा सकृद् वृकः पथा यन्तं ददर्श हि RV_01.105.18.2{23} उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वि... RV_01.105.19.1{23} एनाङ्गूषेण वयमिन्द्रवन्तो ऽभि ष्याम वृजने सर्ववीराः RV_01.105.19.2{23} तन् नो ... RV_01.106.01.1{24} इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिंहवामहे RV_01.106.01.2{24} रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नोअंहसो निष् पिपर्तन RV_01.106.02.1{24} त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः RV_01.106.02.2{24} रथं ... RV_01.106.03.1{24} अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा RV_01.106.03.2{24} रथं ... RV_01.106.04.1{24} नराशंसं वाजिनं वाजयन्निह क्षयद्वीरं पूषणं सुम्नैरीमहे RV_01.106.04.2{24} रथं ... RV_01.106.05.1{24} बृहस्पते सदमिन् नः सुगं कृधि शं योर्यत् ते मनुर्हितं तदीमहे RV_01.106.05.2{24} रथं ... RV_01.106.06.1{24} इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिरह्वदूतये RV_01.106.06.2{24} रथं ... RV_01.106.07.1{24} देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुछन् RV_01.106.07.2{24} तन् नो ... RV_01.107.01.1{25} यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृळयन्तः RV_01.107.01.2{25} आ वो ऽर्वाची सुमतिर्ववृत्यादंहोश्चिद् या वरिवोवित्तरासत् RV_01.107.02.1{25} उप नो देवा अवसा गमन्त्वङ्गिरसां सामभिः स्तूयमानाः RV_01.107.02.2{25} इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत् RV_01.107.03.1{25} तन् न इन्द्रस्तद् वरुणस्तदग्निस्तदर्यमा तत् सविताचनो धात् RV_01.107.03.2{25} तन् नो ... RV_01.108.01.1{26} य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे RV_01.108.01.2{26} तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य RV_01.108.02.1{26} यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम् RV_01.108.02.2{26} तावानयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम् RV_01.108.03.1{26} चक्राथे हि सध्र्यं नाम भद्रं सध्रीचीना वृत्रहणाउत स्थः RV_01.108.03.2{26} ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् RV_01.108.04.1{26} समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा RV_01.108.04.2{26} तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् RV_01.108.05.1{26} यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्यानि RV_01.108.05.2{26} या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य RV_01.108.06.1{27} यदब्रवं प्रथमं वां वृणानो ऽयं सोमो असुरैर्नो विहव्यः RV_01.108.06.2{27} तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य RV_01.108.07.1{27} यदिन्द्राग्नी मदथः स्वे दुरोणे यद् ब्रह्मणि राजनि वायजत्रा RV_01.108.07.2{27} अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य RV_01.108.08.1{27} यदिन्द्राग्नी यदुषु तुर्वशेषु यद् द्रुह्युष्वनुषु पूरुषु स्थः RV_01.108.08.2{27} अतः ... RV_01.108.09.1{27} यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः RV_01.108.09.2{27} अतः ... RV_01.108.10.1{27} यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः RV_01.108.10.2{27} अतः ... RV_01.108.11.1{27} यदिन्द्राग्नी दिवि ष्ठो यत् पृथिव्यां यत् पर्वतेष्वोषधीष्वप्सु RV_01.108.11.2{27} अतः ... RV_01.108.12.1{27} यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे RV_01.108.12.2{27} अतः ... RV_01.108.13.1{27} एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतन्धनानि RV_01.108.13.2{27} तन् नो ... RV_01.109.01.1{28} वि ह्यख्यं मनसा वस्य इछन्निन्द्राग्नी ज्ञास उत वा सजातान् RV_01.109.01.2{28} नान्या युवत् प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम् RV_01.109.02.1{28} अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् RV_01.109.02.2{28} अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् RV_01.109.03.1{28} मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः RV_01.109.03.2{28} इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे RV_01.109.04.1{28} युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति RV_01.109.04.2{28} तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृङ्क्तमप्सु RV_01.109.05.1{28} युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये RV_01.109.05.2{28} तावासद्या बर्हिषि यज्ञे अस्मिन् प्र चर्षणी मादयेथां सुतस्य RV_01.109.06.1{29} प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च RV_01.109.06.2{29} प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या RV_01.109.07.1{29} आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः RV_01.109.07.2{29} इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् RV_01.109.08.1{29} पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु RV_01.109.08.2{29} तन् नो ... RV_01.110.01.1{30} ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते RV_01.110.01.2{30} अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः RV_01.110.02.1{30} आभोगयं प्र यदिछन्त ऐतनापाकाः präco मम के चिदापयः RV_01.110.02.2{30} सौधन्वनासश्चरितस्य भूमनागछत सवितुर्दाशुषो गृहम् RV_01.110.03.1{30} तत् सविता वो ऽमृतत्वामासुवदगोह्यं यच्छ्रवयन्त ऐतन RV_01.110.03.2{30} त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम् RV_01.110.04.1{30} विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः RV_01.110.04.2{30} सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः RV_01.110.05.1{30} क्षेत्रमिव वि ममुस्तेजनेनमेकं पात्रम् ऋभवो जेहमानम् RV_01.110.05.2{30} उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इछमानाः RV_01.110.06.1{31} आ मनीषामन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना RV_01.110.06.2{31} तरणित्वा ये पितुरस्य सश्चिर ऋभवो वाजमरुहन् दिवो रजः RV_01.110.07.1{31} ऋभुर्न इन्द्रः शवसा नवीयान् ऋभुर्वाजेभिर्वसुभिर्वसुर्ददिः RV_01.110.07.2{31} युष्माकं देवा अवसाहनि प्रिये ऽभि तिष्ठेमपृत्सुतीरसुन्वताम् RV_01.110.08.1{31} निश्चर्मण ऋभवो गामपिंशत सं वत्सेनासृजता मातरं पुनः RV_01.110.08.2{31} सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन RV_01.110.09.1{31} वाजेभिर्नो वाजसातावविड्ढ्य् ऋभुमानिन्द्र चित्रमा दर्षि राधः RV_01.110.09.2{31} तन् नो ... RV_01.111.01.1{32} तक्षन् रथं सुवृतं विदम्नापसस्तक्षन् हरी इन्द्रवाहा वृषण्वसू RV_01.111.01.2{32} तक्षन् पितृभ्याम् ऋभवो युवद् वयस्तक्षन्वत्साय मातरं सचाभुवम् RV_01.111.02.1{32} आ नो यज्ञाय तक्षत ऋभुमद् वयः क्रत्वे दक्षाय सुप्रजावतीमिषम् RV_01.111.02.2{32} यथा क्षयाम सर्ववीरया विशा तन् नःशर्धाय धासथा स्विन्द्रियम् RV_01.111.03.1{32} आ तक्षत सातिमस्मभ्यम् ऋभवः सातिं रथाय सातिमर्वते नरः RV_01.111.03.2{32} सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् RV_01.111.04.1{32} ऋभुक्षणमिन्द्रमा हुव ऊतय ऋभून् वाजान् मरुतः सोमपीतये RV_01.111.04.2{32} उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे RV_01.111.05.1{32} ऋभुर्भराय सं शिशातु सातिं समर्यजिद् वाजो अस्मानविष्टु RV_01.111.05.2{32} तन् नो ... RV_01.112.01.1{33} ईळे द्यावापृथिवी पूर्वचित्तये ऽग्निं घर्मं सुरुचं यामन्निष्टये RV_01.112.01.2{33} याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् RV_01.112.02.1{33} युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे RV_01.112.02.2{33} याभिर्धियो ऽवथःकर्मन्निष्टये ताभिर्... RV_01.112.03.1{33} युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्यमज्मना RV_01.112.03.2{33} याभिर्धेनुमस्वं पिन्वथो नरा ताभिर्... RV_01.112.04.1{33} याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति RV_01.112.04.2{33} याभिस्त्रिमन्तुरभवद् विचक्षणस्ताभिर्.. . RV_01.112.05.1{33} याभी रेभं निवृतं सितमद्भ्य उद् वन्दनमैरयतं स्वर्दृशे RV_01.112.05.2{33} याभिः कण्वं प्र सिषासन्तमावतं ताभिर्... RV_01.112.06.1{34} याभिरन्तकं जसमानमारणे भुज्यं याभिरव्यथिभिर्जिजिन्वथुः RV_01.112.06.2{34} याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिर्... RV_01.112.07.1{34} याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये RV_01.112.07.2{34} याभिः पृष्निगुं पुरुकुत्समावतं ताभिर्... RV_01.112.08.1{34} याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः RV_01.112.08.2{34} याभिर्वर्तिकां ग्रसिताममुञ्चतन्ताभिर्... RV_01.112.09.1{34} याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् RV_01.112.09.2{34} याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिर्... RV_01.112.10.1{34} याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम् RV_01.112.10.2{34} याभिर्वशमश्व्यं प्रेणिमावतं ताभिर्... RV_01.112.11.1{35} याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशोअक्षरत् RV_01.112.11.2{35} कक्षीवन्तं स्तोतारं याभिरावतं ताभिर्. .. RV_01.112.12.1{35} याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे RV_01.112.12.2{35} याभिस्त्रिशोक उस्रिया उदाजत ताभिर्... RV_01.112.13.1{35} याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् RV_01.112.13.2{35} याभिर्विप्रं प्र भरद्वाजमावतं ताभिर्... RV_01.112.14.1{35} याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्यआवतम् RV_01.112.14.2{35} याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिर्... RV_01.112.15.1{35} याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः RV_01.112.15.2{35} याभिर्व्यश्वमुत पृथिमावतं ताभिर्... RV_01.112.16.1{36} याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः RV_01.112.16.2{36} याभिः शारीराजतं स्यूमरश्मये ताभिर्... RV_01.112.17.1{36} याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना RV_01.112.17.2{36} याभिः शर्यातमवथो महाधने ताभिर्.. . RV_01.112.18.1{36} याभिरङ्गिरो मनसा निरण्यथो ऽग्रं गछथो विवरे गोअर्णसः RV_01.112.18.2{36} याभिर्मनुं शूरमिषा समावतं ताभिर्... RV_01.112.19.1{36} याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतम् RV_01.112.19.2{36} याभिः सुदास ऊहथुः सुदेव्यं ताभिर्... RV_01.112.20.1{36} याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम् RV_01.112.20.2{36} ओम्यावतीं सुभराम् ऋतस्तुभं ताभिर्... RV_01.112.21.1{37} याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् RV_01.112.21.2{37} मधु प्रियं भरथो यत् सरड्भ्यस्ताभिर्... RV_01.112.22.1{37} याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः RV_01.112.22.2{37} याभी रथानवथो याभिरर्वतस्ताभिर्... RV_01.112.23.1{37} याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् RV_01.112.23.2{37} याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिर्... RV_01.112.24.1{37} अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् RV_01.112.24.2{37} अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ RV_01.112.25.1{37} द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः RV_01.112.25.2{37} तन् नो ... RV_01.113.01.1{01} इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा RV_01.113.01.2{01} यथा प्रसूता सवितुः सवयमेवा रात्र्युषसे योनिमारैक् RV_01.113.02.1{01} रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः RV_01.113.02.2{01} समानबन्धू अमृते अनुची द्यावा वर्णं चरत आमिनाने RV_01.113.03.1{01} समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे RV_01.113.03.2{01} न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे RV_01.113.04.1{01} भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः RV_01.113.04.2{01} प्रार्प्या जगद् व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा RV_01.113.05.1{01} जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ त्वम् RV_01.113.05.2{01} दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा RV_01.113.06.1{02} क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिवत्वमित्यै RV_01.113.06.2{02} विसदृशा जीविताभिप्रचक्ष उषा ... RV_01.113.07.1{02} एषा दिवो दुहिता प्रत्यदर्शि व्युछन्ती युवतिः शुक्रवासाः RV_01.113.07.2{02} विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगेव्युछ RV_01.113.08.1{02} परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् RV_01.113.08.2{02} व्युछन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती RV_01.113.09.1{02} उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य RV_01.113.09.2{02} यन् मानुषान् यक्ष्यमाणानजीगस्तद् देवेषु चकृषे भद्रमप्नः RV_01.113.10.1{02} कियात्या यत् समया भवाति या व्यूषुर्याश्च नूनंव्युछान् RV_01.113.10.2{02} अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति RV_01.113.11.1{03} ईयुष् टे ये पूर्वतरामपश्यन् व्युछन्तीमुषसं मर्त्यासः RV_01.113.11.2{03} अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान् RV_01.113.12.1{03} यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती RV_01.113.12.2{03} सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमाव्युछ RV_01.113.13.1{03} शश्वत् पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी RV_01.113.13.2{03} अथो व्युछादुत्तराननु द्यूनजरामृता चरति स्वधाभिः RV_01.113.14.1{03} व्यञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः RV_01.113.14.2{03} प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन RV_01.113.15.1{03} आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना RV_01.113.15.2{03} ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् RV_01.113.16.1{04} उदीर्ध्वं जीवो असुर्न आगादप प्रागात् तम आ ज्योतिरेति RV_01.113.16.2{04} आरैक् पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः RV_01.113.17.1{04} स्यूमना वाच उदियर्ति वह्नि स्तवानो रेभ उषसो विभातीः RV_01.113.17.2{04} अद्या तदुछ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत् RV_01.113.18.1{04} या गोमतीरुषसः सर्ववीरा व्युछन्ति दाशुषे मर्त्याय RV_01.113.18.2{04} वायोरिव सूनृतानामुदर्के ता अश्वदा अश्नवत् सोमसुत्वा RV_01.113.19.1{04} माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि RV_01.113.19.2{04} प्रशस्तिकृद् ब्रह्मणे नो व्युछा नो जने जनय विश्ववारे RV_01.113.20.1{04} यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् RV_01.113.20.2{04} तन् नो ... RV_01.114.01.1{05} इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः RV_01.114.01.2{05} यथा शमसद् द्विपदे चतुष्पदे विश्वं पुष्टंग्रामे अस्मिन्ननातुरम् RV_01.114.02.1{05} मृळा नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा विधेमते RV_01.114.02.2{05} यच्छं च योश्च मनुरायेजे पिता तदश्याम तवरुद्र प्रणीतिषु RV_01.114.03.1{05} अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र mŬhva÷ RV_01.114.03.2{05} सुम्नायन्निद् विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः RV_01.114.04.1{05} त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे निह्वयामहे RV_01.114.04.2{05} आरे अस्मद् दैव्यं हेळो अस्यतु सुमतिमिद् वयमस्या वृणीमहे RV_01.114.05.1{05} दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा निह्वयामहे RV_01.114.05.2{05} हस्ते बिभ्रद् भेषजा वार्याणि शर्म वर्म छर्दिरस्मभ्यं यंसत् RV_01.114.06.1{06} इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् RV_01.114.06.2{06} रास्वा च नो अमृत मर्तभोजनं त्मने तोका