RGVEDA 1 % EXCERPTS FROM README: % The edition used was that of Aufrecht, 1877. Apparently the edition was % compiled by H.S. Ananthanarayana and W. P. Lehman. % It is a "research-only" text. % Reputedly, it was verified against Grassmann, 1876-77. THE MODIFIED VERSE NUMBERING: two digits for Mandala. three digits for Sukta. two digits for verse. one digit for line. {two digits for varga} e.g.: 01.001.01.1{01} ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RV_01.001.01.1{01} अग्निमीळे पुरोहितं यज्ञस्य देवम् ऋत्विजम् RV_01.001.01.2{01} होतारं रत्नधातमम् RV_01.001.02.1{01} अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत RV_01.001.02.2{01} स देवानेह वक्षति RV_01.001.03.1{01} अग्निना रयिमश्नवत् पोषमेव दिवे-दिवे RV_01.001.03.2{01} यशसं वीरवत्तमम् RV_01.001.04.1{01} अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि RV_01.001.04.2{01} स इद्देवेषु गछति RV_01.001.05.1{01} अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः RV_01.001.05.2{01} देवो देवेभिरा गमत् RV_01.001.06.1{02} यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि RV_01.001.06.2{02} तवेत् तत् सत्यमङ्गिरः RV_01.001.07.1{02} उप त्वाग्ने दिवे-दिवे दोषावस्तर्धिया वयम् RV_01.001.07.2{02} नमो भरन्त एमसि RV_01.001.08.1{02} राजन्तमध्वराणां गोपाम् ऋतस्य दीदिविम् RV_01.001.08.2{02} वर्धमानं स्वे दमे RV_01.001.09.1{02} स नः पितेव सूनवे ऽग्ने सूपायनो भव RV_01.001.09.2{02} सचस्वा नः स्वस्तये RV_01.002.01.1{03} वायवा याहि दर्शतेमे सोमा अरंकृताः RV_01.002.01.2{03} तेषां पाहि श्रुधी हवम् RV_01.002.02.1{03} वाय उक्थेभिर्जरन्ते त्वामछा जरितारः RV_01.002.02.2{03} सुतसोमा अहर्विदः RV_01.002.03.1{03} वायो तव प्रपृञ्चती धेना जिगाति दाशुषे RV_01.002.03.2{03} उरूची सोमपीतये RV_01.002.04.1{03} इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् RV_01.002.04.2{03} इन्दवो वामुशन्ति हि RV_01.002.05.1{03} वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू RV_01.002.05.2{03} तावा यातमुप द्रवत् RV_01.002.06.1{04} वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् RV_01.002.06.2{04} मक्ष्वित्था धिया नरा RV_01.002.07.1{04} मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् RV_01.002.07.2{04} धियं घृताचीं साधन्ता RV_01.002.08.1{04} ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा RV_01.002.08.2{04} क्रतुं बृहन्तमाशाथे RV_01.002.09.1{04} कवी नो मित्रावरुणा तुविजाता उरुक्षया RV_01.002.09.2{04} दक्षं दधाते अपसम् RV_01.003.01.1{05} अश्विना यज्वरीरिषो द्रवत्पाणी शुभस् पती RV_01.003.01.2{05} पुरुभुजाचनस्यतम् RV_01.003.02.1{05} अश्विना पुरुदंससा नरा शवीरया धिया RV_01.003.02.2{05} धिष्ण्या वनतं गिरः RV_01.003.03.1{05} दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः RV_01.003.03.2{05} आ यातंरुद्रवर्तनी RV_01.003.04.1{05} इन्द्रा याहि चित्रभानो सुता इमे त्वायवः RV_01.003.04.2{05} अण्वीभिस्तना पूतासः RV_01.003.05.1{05} इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः RV_01.003.05.2{05} उप ब्रह्माणि वाघतः RV_01.003.06.1{05} इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः RV_01.003.06.2{05} सुते दधिष्वनश्चनः RV_01.003.07.1{06} ओमासश्चर्षणीधृतो विश्वे देवास आ गत RV_01.003.07.2{06} दाश्वांसो दाशुषः सुतम् RV_01.003.08.1{06} विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः RV_01.003.08.2{06} उस्रा इवस्वसराणि RV_01.003.09.1{06} विश्वे देवासो अस्रिध एहिमायासो अद्रुहः RV_01.003.09.2{06} मेधं जुषन्त वह्नयः RV_01.003.10.1{06} पावका नः सरस्वती वाजेभिर्वाजिनीवती RV_01.003.10.2{06} यज्ञं वष्टु धियावसुः RV_01.003.11.1{06} चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् RV_01.003.11.2{06} यज्ञं दधे सरस्वती RV_01.003.12.1{06} महो अर्णः सरस्वती प्र चेतयति केतुना RV_01.003.12.2{06} धियो विश्वा वि राजति RV_01.004.01.1{07} सुरूपकृत्नुमूतये सुदुघामिव गोदुहे RV_01.004.01.2{07} जुहूमसि द्यवि-द्यवि RV_01.004.02.1{07} उप नः सवना गहि सोमस्य सोमपाः पिब RV_01.004.02.2{07} गोदा इद् रेवतोमदः RV_01.004.03.1{07} अथा ते अन्तमानां विद्याम सुमतीनाम् RV_01.004.03.2{07} मा नो अति ख्य आगहि RV_01.004.04.1{07} परेहि विग्रमस्तृतमिन्द्रं पृछा विपश्चितम् RV_01.004.04.2{07} यस्ते सखिभ्य आ वरम् RV_01.004.05.1{07} उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत RV_01.004.05.2{07} दधाना इन्द्र इद् दुवः RV_01.004.06.1{08} उत नः सुभगानरिर्वोचेयुर्दस्म कृष्टयः RV_01.004.06.2{08} स्यामेदिन्द्रस्य शर्मणि RV_01.004.07.1{08} एमाशुमाशवे भर यज्ञश्रियं नृमादनम् RV_01.004.07.2{08} पतयन् मन्दयत्सखम् RV_01.004.08.1{08} अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः RV_01.004.08.2{08} प्रावो वाजेषु वाजिनम् RV_01.004.09.1{08} तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो RV_01.004.09.2{08} धनानामिन्द्र सातये RV_01.004.10.1{08} यो रायो ऽवनिर्महान् सुपारः सुन्वतः सखा RV_01.004.10.2{08} तस्मा इन्द्राय गायत RV_01.005.01.1{09} आ त्वेता नि षीदतेन्द्रमभि प्र गायत RV_01.005.01.2{09} सखाय स्तोमवाहसः RV_01.005.02.1{09} पुरूतमं पुरूणामीशानं वार्याणाम् RV_01.005.02.2{09} इन्द्रं सोमे सचा सुते RV_01.005.03.1{09} स घा नो योग आ भुवत् स राये स पुरन्ध्याम् RV_01.005.03.2{09} गमद् वाजेभिरा स नः RV_01.005.04.1{09} यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः RV_01.005.04.2{09} तस्मा इन्द्राय गायत RV_01.005.05.1{09} सुतपाव्ने सुता इमे शुचयो यन्ति वीतये RV_01.005.05.2{09} सोमासो दध्याशिरः RV_01.005.06.1{10} त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः RV_01.005.06.2{10} इन्द्र ज्यैष्ठ्याय सुक्रतो RV_01.005.07.1{10} आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः RV_01.005.07.2{10} शं ते सन्तु प्रचेतसे RV_01.005.08.1{10} त्वां स्तोमा अवीवृधन् त्वामुक्था शतक्रतो RV_01.005.08.2{10} त्वां वर्धन्तु नो गिरः RV_01.005.09.1{10} अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् RV_01.005.09.2{10} यस्मिन् विश्वानि पौंस्या RV_01.005.10.1{10} मा नो मर्ता अभि द्रुहन् तनूनामिन्द्र गिर्वणः RV_01.005.10.2{10} ईशानो यवया वधम् RV_01.006.01.1{11} युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः RV_01.006.01.2{11} रोचन्तेरोचना दिवि RV_01.006.02.1{11} युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे RV_01.006.02.2{11} शोणा धृष्णू नृवाहसा RV_01.006.03.1{11} केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे RV_01.006.03.2{11} समुषद्भिरजायथाः RV_01.006.04.1{11} आदह स्वधामनु पुनर्गर्भत्वमेरिरे RV_01.006.04.2{11} दधाना नामयज्ञियम् RV_01.006.05.1{11} वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः RV_01.006.05.2{11} अविन्द उस्रिया अनु RV_01.006.06.1{12} देवयन्तो यथा मतिमछा विदद्वसुं गिरः RV_01.006.06.2{12} महामनूषत श्रुतम् RV_01.006.07.1{12} इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा RV_01.006.07.2{12} मन्दू समानवर्चसा RV_01.006.08.1{12} अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति RV_01.006.08.2{12} गणैरिन्द्रस्य काम्यैः RV_01.006.09.1{12} अतः परिज्मन्ना गहि दिवो वा रोचनादधि RV_01.006.09.2{12} समस्मिन्नृञ्जते गिरः RV_01.006.10.1{12} इतो वा सातिमीमहे दिवो वा पार्थिवादधि RV_01.006.10.2{12} इन्द्रं महोवा रजसः RV_01.007.01.1{13} इन्द्रमिद् गाथिनो बृहदिन्द्रमर्केभिरर्किणः RV_01.007.01.2{13} इन्द्रं वाणीरनूषत RV_01.007.02.1{13} इन्द्र इद् धर्योः सचा सम्मिश्ल आ वचोयुजा RV_01.007.02.2{13} इन्द्रो वज्रीहिरण्ययः RV_01.007.03.1{13} इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि RV_01.007.03.2{13} वि गोभिरद्रिमैरयत् RV_01.007.04.1{13} इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च RV_01.007.04.2{13} उग्र उग्राभिरूतिभिः RV_01.007.05.1{13} इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे RV_01.007.05.2{13} युजं वृत्रेषु वज्रिणम् RV_01.007.06.1{14} स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि RV_01.007.06.2{14} अस्मभ्यमप्रतिष्कुतः RV_01.007.07.1{14} तुञ्जे-तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः RV_01.007.07.2{14} न विन्धेअस्य सुष्टुतिम् RV_01.007.08.1{14} वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा RV_01.007.08.2{14} ईशानो अप्रतिष्कुतः RV_01.007.09.1{14} य एकश्चर्षणीनां वसूनामिरज्यति RV_01.007.09.2{14} इन्द्रः पञ्च क्सितीनाम् RV_01.007.10.1{14} इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः RV_01.007.10.2{14} अस्माकमस्तु केवलः RV_01.008.01.1{15} एन्द्र सानसिं रयिं सजित्वानं सदासहम् RV_01.008.01.2{15} वर्षिष्ठमूतये भर RV_01.008.02.1{15} नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै RV_01.008.02.2{15} त्वोतासो न्यर्वता RV_01.008.03.1{15} इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि RV_01.008.03.2{15} जयेम सं युधि स्पृधः RV_01.008.04.1{15} वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् RV_01.008.04.2{15} सासह्याम पृतन्यतः RV_01.008.05.1{15} महानिन्द्रः परश्च नु महित्वमस्तु वज्रिणे RV_01.008.05.2{15} द्यौर्नप्रथिना शवः RV_01.008.06.1{16} समोहे वा य आशत नरस्तोकस्य सनितौ RV_01.008.06.2{16} विप्रासो वा धियायवः RV_01.008.07.1{16} यः कुक्षिः सोमपातमः समुद्र इव पिन्वते RV_01.008.07.2{16} उर्वीरापो न काकुदः RV_01.008.08.1{16} एवा ह्यस्य सूनृता विरप्शी गोमती मही RV_01.008.08.2{16} पक्वा शाखा न दाशुषे RV_01.008.09.1{16} एवा हि ते विभूतय ऊतय इन्द्र मावते RV_01.008.09.2{16} सद्यश्चित् सन्तिदाशुषे RV_01.008.10.1{16} एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या RV_01.008.10.2{16} इन्द्राय सोमपीतये RV_01.009.01.1{17} इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः RV_01.009.01.2{17} महानभिष्टिरोजसा RV_01.009.02.1{17} एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने RV_01.009.02.2{17} चक्रिं विश्वानि चक्रये RV_01.009.03.1{17} मत्स्वा सुशिप्र मन्दिभिः स्तोमेभिर्विश्वचर्षणे RV_01.009.03.2{17} सचैषुसवनेष्वा RV_01.009.04.1{17} असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत RV_01.009.04.2{17} अजोषा वृषभं पतिम् RV_01.009.05.1{17} सं चोदय चित्रमर्वाग् राध इन्द्र वरेण्यम् RV_01.009.05.2{17} असदित् ते विभु प्रभु RV_01.009.06.1{18} अस्मान् सु तत्र चोदयेन्द्र राये रभस्वतः RV_01.009.06.2{18} तुविद्युम्न यशस्वतः RV_01.009.07.1{18} सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् RV_01.009.07.2{18} विश्वायुर्धेह्यक्षितम् RV_01.009.08.1{18} अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् RV_01.009.08.2{18} इन्द्र ता रथिनीरिषः RV_01.009.09.1{18} वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् RV_01.009.09.2{18} होम गन्तारमूतये RV_01.009.10.1{18} सुते-सुते न्योकसे बृहद् बृहत एदरिः RV_01.009.10.2{18} इन्द्राय शूषमर्चति RV_01.010.01.1{19} गायन्ति त्वा गायत्रिणो ऽर्चन्त्यर्कमर्किणः RV_01.010.01.2{19} ब्रह्माणस्त्वा शतक्रत उद् वंशमिव येमिरे RV_01.010.02.1{19} यत् सानोः सानुमारुहद् भूर्यस्पष्ट कर्त्वम् RV_01.010.02.2{19} तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति RV_01.010.03.1{19} युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा RV_01.010.03.2{19} अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर RV_01.010.04.1{19} एहि स्तोमानभि स्वराभि गृणीह्या रुव RV_01.010.04.2{19} ब्रह्म च नो वसोसचेन्द्र यज्ञं च वर्धय RV_01.010.05.1{19} उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे RV_01.010.05.2{19} शक्रो यथा सुतेषु णो रारणत् सख्येषु च RV_01.010.06.1{19} तमित् सखित्व ईमहे तं राये तं सुवीर्ये RV_01.010.06.2{19} स शक्र उत नः शकदिन्द्रो वसु दयमानः RV_01.010.07.1{20} सुविवृतं सुनिरजमिन्द्र त्वादातमिद् यशः RV_01.010.07.2{20} गवामपव्रजं वृधि कृणुष्व राधो अद्रिवः RV_01.010.08.1{20} नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः RV_01.010.08.2{20} जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि RV_01.010.09.1{20} आश्रुत्कर्ण श्रुधी हवं नू चिद् दधिष्व मे गिरः RV_01.010.09.2{20} इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम् RV_01.010.10.1{20} विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् RV_01.010.10.2{20} वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् RV_01.010.11.1{20} आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब RV_01.010.11.2{20} नव्यमायुःप्र सू तिर कृधी सहस्रसाम् ऋषिम् RV_01.010.12.1{20} परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः RV_01.010.12.2{20} वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः RV_01.011.01.1{21} इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसं गिरः RV_01.011.01.2{21} रथीतमंरथीनां वाजानां सत्पतिं पतिम् RV_01.011.02.1{21} सख्ये त इन्द्र वाजिनो मा भेम शवसस् पते RV_01.011.02.2{21} त्वामभि प्रणोनुमो जेतारमपराजितम् RV_01.011.03.1{21} पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः RV_01.011.03.2{21} यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् RV_01.011.04.1{21} पुरां भिन्दुर्युवा कविरमितौजा अजायत RV_01.011.04.2{21} इन्द्रो विश्वस्यकर्मणो धर्ता वज्री पुरुष्टुतः RV_01.011.05.1{21} त्वं वलस्य गोमतो ऽपावरद्रिवो बिलम् RV_01.011.05.2{21} त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः RV_01.011.06.1{21} तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् RV_01.011.06.2{21} उपातिष्ठन्त गिर्वणो विदुष् टे तस्य कारवः RV_01.011.07.1{21} मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः RV_01.011.07.2{21} विदुष् टे तस्य मेधिरास्तेषां श्रवांस्युत् तिर RV_01.011.08.1{21} इन्द्रमीशानमोजसाभि स्तोमा अनूषत RV_01.011.08.2{21} सहस्रं यस्य रातय उत वा सन्ति भूयसीः RV_01.012.01.1{22} अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् RV_01.012.01.2{22} अस्य यज्ञस्य सुक्रतुम् RV_01.012.02.1{22} अग्निम्-अग्निं हवीमभिः सदा हवन्त विश्पतिम् RV_01.012.02.2{22} हव्यवाहं पुरुप्रियम् RV_01.012.03.1{22} अग्ने देवानिहा वह जज्ञानो वृक्तबर्हिषे RV_01.012.03.2{22} असि होता न ईड्यः RV_01.012.04.1{22} तानुशतो वि बोधय यदग्ने यासि दूत्यम् RV_01.012.04.2{22} देवैरा सत्सि बर्हिषि RV_01.012.05.1{22} घृताहवन दीदिवः प्रति ष्म रिषतो दह RV_01.012.05.2{22} अग्ने त्वं रक्षस्विनः RV_01.012.06.1{22} अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा RV_01.012.06.2{22} हव्यवाड् जुह्वास्यः RV_01.012.07.1{23} कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे RV_01.012.07.2{23} देवममीवचातनम् RV_01.012.08.1{23} यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति RV_01.012.08.2{23} तस्य स्म प्राविता भव RV_01.012.09.1{23} यो अग्निं देववीतये हविष्मानाविवासति RV_01.012.09.2{23} तस्मै पावक मृळय RV_01.012.10.1{23} स नः पावक दीदिवो ऽग्ने देवानिहा वह RV_01.012.10.2{23} उप यज्ञं हविश्च नः RV_01.012.11.1{23} स न स्तवान आ भर गायत्रेण नवीयसा RV_01.012.11.2{23} रयिं वीरवतीमिषम् RV_01.012.12.1{23} अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः RV_01.012.12.2{23} इमं स्तोमं जुषस्व नः RV_01.013.01.1{24} सुसमिद्धो न आ वह देवानग्ने हविष्मते RV_01.013.01.2{24} होतः पावक यक्षि च RV_01.013.02.1{24} मधुमन्तं तनूनपाद् यज्ञं देवेषु नः कवे RV_01.013.02.2{24} अद्या कृणुहि वीतये RV_01.013.03.1{24} नराशंसमिह प्रियमस्मिन् यज्ञ उप ह्वये RV_01.013.03.2{24} मधुजिह्वंहविष्कृतम् RV_01.013.04.1{24} अग्ने सुखतमे रथे देवानीळित आ वह RV_01.013.04.2{24} असि होता मनुर्हितः RV_01.013.05.1{24} स्तृणीत बर्हिरानुषग् घृतपृष्ठं मनीषिणः RV_01.013.05.2{24} यत्रामृतस्य चक्षणम् RV_01.013.06.1{24} वि श्रयन्ताम् ऋतावृधो द्वारो देवीरसश्चतः RV_01.013.06.2{24} अद्या नूनं च यष्टवे RV_01.013.07.1{25} नक्तोषासा सुपेशसास्मिन् यज्ञ उप ह्वये RV_01.013.07.2{25} इदं नो बर्हिरासदे RV_01.013.08.1{25} ता सुजिह्वा उप ह्वये होतारा दैव्या कवी RV_01.013.08.2{25} यज्ञं नो यक्षतामिमम् RV_01.013.09.1{25} इळा सरस्वती मही तिस्रो देवीर्मयोभुवः RV_01.013.09.2{25} बर्हिः सीदन्त्वस्रिधः RV_01.013.10.1{25} इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये RV_01.013.10.2{25} अस्माकमस्तुकेवलः RV_01.013.11.1{25} अव सृजा वनस्पते देव देवेभ्यो हविः RV_01.013.11.2{25} प्र दातुरस्तु चेतनम् RV_01.013.12.1{25} स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे RV_01.013.12.2{25} तत्र देवानुप ह्वये RV_01.014.01.1{26} ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये RV_01.014.01.2{26} देवेभिर्याहि यक्षि च RV_01.014.02.1{26} आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः RV_01.014.02.2{26} देवेभिरग्न आ गहि RV_01.014.03.1{26} इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् RV_01.014.03.2{26} आदित्यान्मारुतं गणम् RV_01.014.04.1{26} प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः RV_01.014.04.2{26} द्रप्सा मध्वश्चमूषदः RV_01.014.05.1{26} ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः RV_01.014.05.2{26} हविष्मन्तोअरंकृतः RV_01.014.06.1{26} घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः RV_01.014.06.2{26} आ देवान् सोमपीतये RV_01.014.07.1{27} तान् यजत्रान् ऋतावृधो ऽग्ने पत्नीवतस् कृधि RV_01.014.07.2{27} मध्वः सुजिह्व पायय RV_01.014.08.1{27} ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया RV_01.014.08.2{27} मधोरग्ने वषट्कृति RV_01.014.09.1{27} आकीं सूर्यस्य रोचनाद् विश्वान् देवानुषर्बुधः RV_01.014.09.2{27} विप्रो होतेह वक्षति RV_01.014.10.1{27} विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना RV_01.014.10.2{27} पिबा मित्रस्य धामभिः RV_01.014.11.1{27} त्वं होता मनुर्हितो ऽग्ने यज्ञेषु सीदसि RV_01.014.11.2{27} सेमं नो अध्वरं यज RV_01.014.12.1{27} युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः RV_01.014.12.2{27} ताभिर्देवानिहा वह RV_01.015.01.1{28} इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः RV_01.015.01.2{28} मत्सरासस्तदोकसः RV_01.015.02.1{28} मरुतः पिबत ऋतुना पोत्राद् यज्ञं पुनीतन RV_01.015.02.2{28} यूयं हि ष्ठा सुदानवः RV_01.015.03.1{28} अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना RV_01.015.03.2{28} त्वंहि रत्नधा असि RV_01.015.04.1{28} अग्ने देवानिहा वह सादया योनिषु त्रिषु RV_01.015.04.2{28} परि भूष पिब ऋतुना RV_01.015.05.1{28} ब्राह्मणादिन्द्र राधसः पिबा सोमम् ऋतून्रनु RV_01.015.05.2{28} तवेद् धि सख्यमस्तृतम् RV_01.015.06.1{28} युवं दक्षं धृतव्रत मित्रावरुण दूळभम् RV_01.015.06.2{28} ऋतुना यज्ञमाशाथे RV_01.015.07.1{29} द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे RV_01.015.07.2{29} यज्ञेषु देवमीळते RV_01.015.08.1{29} द्रविणोदा ददातु नो वसूनि यानि शृण्विरे RV_01.015.08.2{29} देवेषु ता वनामहे RV_01.015.09.1{29} द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत RV_01.015.09.2{29} नेष्ट्राद् ऋतुभिरिष्यत RV_01.015.10.1{29} यत् त्वा तुरीयम् ऋतुभिर्द्रविणोदो यजामहे RV_01.015.10.2{29} अध स्मा नो ददिर्भव RV_01.015.11.1{29} अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत RV_01.015.11.2{29} ऋतुना यज्ञवाहसा RV_01.015.12.1{29} गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि RV_01.015.12.2{29} देवान् देवयते यज RV_01.016.01.1{30} आ त्वा वहन्तु हरयो वृषणं सोमपीतये RV_01.016.01.2{30} इन्द्र त्वा सूरचक्षसः RV_01.016.02.1{30} इमा धाना घृतस्नुवो हरी इहोप वक्षतः RV_01.016.02.2{30} इन्द्रं सुखतमे रथे RV_01.016.03.1{30} इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे RV_01.016.03.2{30} इन्द्रं सोमस्य पीतये RV_01.016.04.1{30} उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः RV_01.016.04.2{30} सुते हि त्वाहवामहे RV_01.016.05.1{30} सेमं न स्तोमं आ गह्युपेदं सवनं सुतम् RV_01.016.05.2{30} गौरो नतृषितः पिब RV_01.016.06.1{31} इमे सोमास इन्दवः सुतासो अधि बर्हिषि RV_01.016.06.2{31} तानिन्द्र सहसेपिब RV_01.016.07.1{31} अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः RV_01.016.07.2{31} अथा सोमंसुतं पिब RV_01.016.08.1{31} विश्वमित् सवनं सुतमिन्द्रो मदाय गछति RV_01.016.08.2{31} वृत्रहा सोमपीतये RV_01.016.09.1{31} सेमं नः काममा पृण गोभिरश्वैः शतक्रतो RV_01.016.09.2{31} स्तवाम त्वा स्वाध्यः RV_01.017.01.1{32} इन्द्रावरुणयोरहं सम्राजोरव आ वृणे RV_01.017.01.2{32} ता नो मृळातईदृशे RV_01.017.02.1{32} गन्तारा हि स्थो ऽवसे हवं विप्रस्य मावतः RV_01.017.02.2{32} धर्ताराचर्षणीनाम् RV_01.017.03.1{32} अनुकामं तर्पयेथामिन्द्रावरुण राय आ RV_01.017.03.2{32} ता वां नेदिष्ठमीमहे RV_01.017.04.1{32} युवाकु हि शचीनां युवाकु सुमतीनाम् RV_01.017.04.2{32} भूयाम वाजदाव्नाम् RV_01.017.05.1{32} इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् RV_01.017.05.2{32} क्रतुर्भवत्युक्थ्यः RV_01.017.06.1{33} तयोरिदवसा वयं सनेम नि च धीमहि RV_01.017.06.2{33} स्यादुत प्ररेचनम् RV_01.017.07.1{33} इन्द्रावरुण वामहं हुवे चित्राय राधसे RV_01.017.07.2{33} अस्मान् सु जिग्युषस् कृतम् RV_01.017.08.1{33} इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा RV_01.017.08.2{33} अस्मभ्यं शर्म यछतम् RV_01.017.09.1{33} प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे RV_01.017.09.2{33} याम् ऋधाथे सधस्तुतिम् RV_01.018.01.1{34} सोमानं स्वरणं कृणुहि ब्रह्मणस् पते RV_01.018.01.2{34} कक्षीवन्तं यऔशिजः RV_01.018.02.1{34} यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः RV_01.018.02.2{34} स नः सिषक्तु यस्तुरः RV_01.018.03.1{34} मा नः शंसो अररुषो धूर्तिः प्रणं मर्त्यस्य RV_01.018.03.2{34} रक्षा णो ब्रह्मणस् पते RV_01.018.04.1{34} स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस् पतिः RV_01.018.04.2{34} सोमो हिनोति मर्त्यम् RV_01.018.05.1{34} त्वं तं ब्रह्मणस् पते सोम इन्द्रश्च मर्त्यम् RV_01.018.05.2{34} दक्षिणा पात्वंहसः RV_01.018.06.1{35} सदसस् पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् RV_01.018.06.2{35} सनिं मेधामयासिषम् RV_01.018.07.1{35} यस्माद् ऋते न सिध्यति यज्ञो विपश्चितश्चन RV_01.018.07.2{35} स धीनां योगमिन्वति RV_01.018.08.1{35} आद् ऋध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् RV_01.018.08.2{35} होत्रा देवेषु गछति RV_01.018.09.1{35} नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् RV_01.018.09.2{35} दिवो नसद्ममखसम् RV_01.019.01.1{36} प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे RV_01.019.01.2{36} मरुद्भिरग्न आ गहि RV_01.019.02.1{36} नहि देवो न मर्त्यो महस्तव क्रतुं परः RV_01.019.02.2{36} म... RV_01.019.03.1{36} ये महो रजसो विदुर्विश्वे देवासो अद्रुहः RV_01.019.03.2{36} म... RV_01.019.04.1{36} य उग्रा अर्कमानृचुरनाधृष्टास ओजसा RV_01.019.04.2{36} म... RV_01.019.05.1{36} ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः RV_01.019.05.2{36} म... RV_01.019.06.1{37} ये नाकस्याधि रोचने दिवि देवास आसते RV_01.019.06.2{37} म... RV_01.019.07.1{37} य ईङ्खयन्ति पर्वतान् तिरः समुद्रमर्णवम् RV_01.019.07.2{37} म... RV_01.019.08.1{37} आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा RV_01.019.08.2{37} म... RV_01.019.09.1{37} अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु RV_01.019.09.2{37} म... RV_01.020.01.1{01} अयं देवाय जन्मने स्तोमो विप्रेभिरासया RV_01.020.01.2{01} अकारि रत्नधातमः RV_01.020.02.1{01} य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी RV_01.020.02.2{01} शमीभिर्यज्ञमाशत RV_01.020.03.1{01} तक्षन् नासत्याभ्यां परिज्मानं सुखं रथम् RV_01.020.03.2{01} तक्षन् धेनुं सबर्दुघाम् RV_01.020.04.1{01} युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः RV_01.020.04.2{01} ऋभवो विष्ट्यक्रत RV_01.020.05.1{01} सं वो मदासो अग्मतेन्द्रेण च मरुत्वता RV_01.020.05.2{01} आदित्येभिश्च राजभिः RV_01.020.06.1{02} उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् RV_01.020.06.2{02} अकर्तचतुरः पुनः RV_01.020.07.1{02} ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते RV_01.020.07.2{02} एकम्-एकंसुशस्तिभिः RV_01.020.08.1{02} अधारयन्त वह्नयो ऽभजन्त सुकृत्यया RV_01.020.08.2{02} भागं देवेषु यज्ञियम् RV_01.021.01.1{03} इहेन्द्राग्नी उप ह्वये तयोरित् स्तोममुश्मसि RV_01.021.01.2{03} ता सोमं सोमपातमा RV_01.021.02.1{03} ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः RV_01.021.02.2{03} ता गायत्रेषु गायत RV_01.021.03.1{03} ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे RV_01.021.03.2{03} सोमपा सोमपीतये RV_01.021.04.1{03} उग्रा सन्ता हवामह उपेदं सवनं सुतम् RV_01.021.04.2{03} इन्द्राग्नी एह गछताम् RV_01.021.05.1{03} ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् RV_01.021.05.2{03} अप्रजाःसन्त्वत्रिणः RV_01.021.06.1{03} तेन सत्येन जागृतमधि प्रचेतुने पदे RV_01.021.06.2{03} इन्द्राग्नी शर्म यछतम् RV_01.022.01.1{04} प्रातर्युजा वि बोधयाश्विनावेह गछताम् RV_01.022.01.2{04} अस्य सोमस्य पीतये RV_01.022.02.1{04} या सुरथा रथीतमोभा देवा दिविस्पृशा RV_01.022.02.2{04} अश्विना ता हवामहे RV_01.022.03.1{04} या वां कशा मधुमत्यश्विना सूनृतावती RV_01.022.03.2{04} तया यज्ञं मिमिक्षतम् RV_01.022.04.1{04} नहि वामस्ति दूरके यत्रा रथेन गछथः RV_01.022.04.2{04} अश्विना सोमिनो गृहम् RV_01.022.05.1{04} हिरण्यपाणिमूतये सवितारमुप ह्वये RV_01.022.05.2{04} स चेत्ता देवतापदम् RV_01.022.06.1{05} अपां नपातमवसे सवितारमुप स्तुहि RV_01.022.06.2{05} तस्य व्रतान्युश्मसि RV_01.022.07.1{05} विभक्तारं हवामहे वसोश्चित्रस्य राधसः RV_01.022.07.2{05} सवितारंनृचक्षसम् RV_01.022.08.1{05} सखाय आ नि षीदत सविता स्तोम्यो नु नः RV_01.022.08.2{05} दाता राधांसि शुम्भति RV_01.022.09.1{05} अग्ने पत्नीरिहा वह देवानामुशतीरुप RV_01.022.09.2{05} त्वष्टारं सोमपीतये RV_01.022.10.1{05} आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् RV_01.022.10.2{05} वरूत्रीं धिषणां वह RV_01.022.11.1{06} अभी नो देवीरवसा महः शर्मणा नृपत्नीः RV_01.022.11.2{06} अछिन्नपत्राः सचन्ताम् RV_01.022.12.1{06} इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये RV_01.022.12.2{06} अग्नायीं सोमपीतये RV_01.022.13.1{06} मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् RV_01.022.13.2{06} पिपृतां नो भरीमभिः RV_01.022.14.1{06} तयोरिद् घृतवत् पयो विप्रा रिहन्ति धीतिभिः RV_01.022.14.2{06} गन्धर्वस्य ध्रुवे पदे RV_01.022.15.1{06} स्योना पृथिवि भवानृक्षरा निवेशनी RV_01.022.15.2{06} यछा नः शर्म सप्रथः RV_01.022.16.1{07} अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे RV_01.022.16.2{07} पृथिव्याः सप्तधामभिः RV_01.022.17.1{07} इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् RV_01.022.17.2{07} समूळ्हमस्य पांसुरे RV_01.022.18.1{07} त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः RV_01.022.18.2{07} अतो धर्माणि धारयन् RV_01.022.19.1{07} विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे RV_01.022.19.2{07} इन्द्रस्य युज्यः सखा RV_01.022.20.1{07} तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः RV_01.022.20.2{07} दिवीव चक्षुराततम् RV_01.022.21.1{07} तद् विप्रासो विपन्यवो जागृवांसः समिन्धते RV_01.022.21.2{07} विष्णोर्यत् परमं पदम् RV_01.023.01.1{08} तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे RV_01.023.01.2{08} वायो तान् प्रस्थितान् पिब RV_01.023.02.1{08} उभा देवा दिविस्पृशेन्द्रवायू हवामहे RV_01.023.02.2{08} अस्य सोमस्य पीतये RV_01.023.03.1{08} इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये RV_01.023.03.2{08} सहस्राक्षा धियस् पती RV_01.023.04.1{08} मित्रं वयं हवामहे वरुणं सोमपीतये RV_01.023.04.2{08} जज्ञाना पूतदक्षसा RV_01.023.05.1{08} ऋतेन याव् ऋतावृधाव् ऋतस्य ज्योतिषस् पती RV_01.023.05.2{08} ता मित्रावरुणा हुवे RV_01.023.06.1{09} वरुणः प्राविता भुवन् मित्रो विश्वाभिरूतिभिः RV_01.023.06.2{09} करतां नः सुराधसः RV_01.023.07.1{09} मरुत्वन्तं हवामह इन्द्रमा सोमपीतये RV_01.023.07.2{09} सजूर्गणेन त्रिम्पतु RV_01.023.08.1{09} इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः RV_01.023.08.2{09} विश्वे मम श्रुता हवम् RV_01.023.09.1{09} हत वृत्रं सुदानव इन्द्रेण सहसा युजा RV_01.023.09.2{09} मा नो दुःशंस ईशत RV_01.023.10.1{09} विश्वान् देवान् हवामहे मरुतः सोमपीतये RV_01.023.10.2{09} उग्रा हि पृश्निमातरः RV_01.023.11.1{10} जयतामिव तन्यतुर्मरुतामेति धृष्णुया RV_01.023.11.2{10} यच्छुभं याथना नरः RV_01.023.12.1{10} हस्काराद् विद्युतस् पर्यतो जाता अवन्तु नः RV_01.023.12.2{10} मरुतो मृळयन्तु नः RV_01.023.13.1{10} आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः RV_01.023.13.2{10} आजा नष्टं यथा पशुम् RV_01.023.14.1{10} पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् RV_01.023.14.2{10} अविन्दच्चित्रबर्हिषम् RV_01.023.15.1{10} उतो स मह्यमिन्दुभिः षड् युक्ताननुसेषिधत् RV_01.023.15.2{10} गोभिर्यवं न चर्कृषत् RV_01.023.16.1{11} अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् RV_01.023.16.2{11} पृञ्चतीर्मधुना पयः RV_01.023.17.1{11} अमूर्या उप सूर्ये याभिर्वा सूर्यः सह RV_01.023.17.2{11} ता नो हिन्वन्त्वध्वरम् RV_01.023.18.1{11} अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः RV_01.023.18.2{11} सिन्दुभ्यः कर्त्वं हविः RV_01.023.19.1{11} अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये RV_01.023.19.2{11} देवाभवत वाजिनः RV_01.023.20.1{11} अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा RV_01.023.20.2{11} अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः RV_01.023.21.1{12} आपः पृणीत भेषजं वरूथं तन्वे मम RV_01.023.21.2{12} ज्योक् च सूर्यं दृशे RV_01.023.22.1{12} इदमापः प्र वहत यत् किं च दुरितं मयि RV_01.023.22.2{12} यद् वाहमभिदुद्रोह यद् वा शेप उतानृतम् RV_01.023.23.1{12} आपो अद्यान्वचारिषं रसेन समगस्महि RV_01.023.23.2{12} पयस्वानग्न आगहि तं मा सं सृज वर्चसा RV_01.023.24.1{12} सं माग्ने वर्चसा सृज सं प्रजया समायुषा RV_01.023.24.2{12} विद्युर्मेअस्य देवा इन्द्रो विद्यात् सह ऋषिभिः RV_01.024.01.1{13} कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम RV_01.024.01.2{13} को नो मह्या अदितये पुनर्दात् पितरं च दृशेयं मातरं च RV_01.024.02.1{13} अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम RV_01.024.02.2{13} स नो मह्या अदितये पुनर्दात् पितरं च दृशेयं मातरं च RV_01.024.03.1{13} अभि त्वा देव सवितरीशानं वार्याणाम् RV_01.024.03.2{13} सदावन् भागमीमहे RV_01.024.04.1{13} यश्चिद् धि त इत्था भगः शशमानः पुरा निदः RV_01.024.04.2{13} अद्वेषो हस्तयोर्दधे RV_01.024.05.1{13} भगभक्तस्य ते वयमुदशेम तवावसा RV_01.024.05.2{13} मूर्धानं राय आरभे RV_01.024.06.1{14} नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः RV_01.024.06.2{14} नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम् RV_01.024.07.1{14} अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः RV_01.024.07.2{14} नीचीना स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताःकेतवः स्युः RV_01.024.08.1{14} उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ RV_01.024.08.2{14} अपदे पादा प्रतिधातवे ऽकरुतापवक्ता हृदयाविधश्चित् RV_01.024.09.1{14} शतं ते राजन् भिषजः सहस्रमुर्वी गभीरा सुमतिष् टे अस्तु RV_01.024.09.2{14} बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् RV_01.024.10.1{14} अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद् दिवेयुः RV_01.024.10.2{14} अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति RV_01.024.11.1{15} तत् त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः RV_01.024.11.2{15} अहेळमानो वरुणेह बोध्युरुशंस मा न आयुःप्र मोषीः RV_01.024.12.1{15} तदिन् नक्तं तद् दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे RV_01.024.12.2{15} शुनःशेपो यमह्वद् गृभीतः सो अस्मान् राजा वरुणो मुमोक्तु RV_01.024.13.1{15} शुनःशेपो ह्यह्वद् गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः RV_01.024.13.2{15} अवैनं राजा वरुणः ससृज्याद् विद्वानदब्धो वि मुमोक्तु पाशान् RV_01.024.14.1{15} अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः RV_01.024.14.2{15} क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि RV_01.024.15.1{15} उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय RV_01.024.15.2{15} अथा वयमादित्य व्रते तवानागसो अदितये स्याम RV_01.025.01.1{16} यच्चिद् धि ते विशो यथा प्र देव वरुण व्रतम् RV_01.025.01.2{16} मिनीमसिद्यवि-द्यवि RV_01.025.02.1{16} मा नो वधाय हत्नवे जिहीळानस्य रीरधः RV_01.025.02.2{16} मा हृणानस्य मन्यवे RV_01.025.03.1{16} वि मृळीकाय ते मनो रथीरश्वं न सन्दितम् RV_01.025.03.2{16} गीर्भिर्वरुण सीमहि RV_01.025.04.1{16} परा हि मे विमन्यवः पतन्ति वस्यैष्टये RV_01.025.04.2{16} वयो न वसतीरुप RV_01.025.05.1{16} कदा क्षत्रश्रियं नरमा वरुणं करामहे RV_01.025.05.2{16} मृळीकायोरुचक्षसम् RV_01.025.06.1{17} तदित् समानमाशाते वेनन्ता न प्र युछतः RV_01.025.06.2{17} धृतव्रताय दाशुषे RV_01.025.07.1{17} वेदा यो वीनां पदमन्तरिक्षेण पतताम् RV_01.025.07.2{17} वेद नावः समुद्रियः RV_01.025.08.1{17} वेद मासो धृतव्रतो द्वादश प्रजावतः RV_01.025.08.2{17} वेदा य उपजायते RV_01.025.09.1{17} वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः RV_01.025.09.2{17} वेदा ये अध्यासते RV_01.025.10.1{17} नि षसाद धृतव्रतो वरुणः पस्त्यास्वा RV_01.025.10.2{17} साम्राज्याय सुक्रतुः RV_01.025.11.1{18} अतो विश्वान्यद्भुता चिकित्वानभि पश्यति RV_01.025.11.2{18} कृतानि या चकर्त्वा RV_01.025.12.1{18} स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् RV_01.025.12.2{18} प्र ण आयूंषि तारिषत् RV_01.025.13.1{18} बिभ्रद् द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् RV_01.025.13.2{18} परि स्पशो नि षेदिरे RV_01.025.14.1{18} न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् RV_01.025.14.2{18} न देवमभिमातयः RV_01.025.15.1{18} उत यो मानुषेष्वा यशश्चक्रे असाम्या RV_01.025.15.2{18} अस्माकमुदरेष्वा RV_01.025.16.1{19} परा मे यन्ति धीतयो गावो न गव्यूतीरनु RV_01.025.16.2{19} इछन्तीरुरुचक्षसम् RV_01.025.17.1{19} सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् RV_01.025.17.2{19} होतेव क्षदसे प्रियम् RV_01.025.18.1{19} दर्शं नु विश्वदर्षतं दर्शं रथमधि क्षमि RV_01.025.18.2{19} एता जुषत मे गिरः RV_01.025.19.1{19} इमं मे वरुण श्रुधी हवमद्या च मृळय RV_01.025.19.2{19} त्वामवस्युरा चके RV_01.025.20.1{19} त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि RV_01.025.20.2{19} स यामनिप्रति श्रुधि RV_01.025.21.1{19} उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत RV_01.025.21.2{19} अवाधमानि जीवसे RV_01.026.01.1{20} वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते RV_01.026.01.2{20} सेमं नो अध्वरं यज RV_01.026.02.1{20} नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः RV_01.026.02.2{20} अग्ने दिवित्मता वचः RV_01.026.03.1{20} आ नि ष्मा सूनवे पितापिर्यजत्यापये RV_01.026.03.2{20} सखा सख्ये वरेण्यः RV_01.026.04.1{20} आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा RV_01.026.04.2{20} सीदन्तु मनुषो यथा RV_01.026.05.1{20} पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च RV_01.026.05.2{20} इमा उ षु श्रुधी गिरः RV_01.026.06.1{21} यच्चिद् धि शश्वता तना देवं-देवं यजामहे RV_01.026.06.2{21} त्वे इद्धूयते हविः RV_01.026.07.1{21} प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः RV_01.026.07.2{21} प्रियाः स्वग्नयो वयम् RV_01.026.08.1{21} स्वग्नयो हि वार्यं देवासो दधिरे च नः RV_01.026.08.2{21} स्वग्नयो मनामहे RV_01.026.09.1{21} अथा न उभयेषाममृत मर्त्यानाम् RV_01.026.09.2{21} मिथः सन्तु प्रशस्तयः RV_01.026.10.1{21} विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः RV_01.026.10.2{21} चनो धाः सहसो यहो RV_01.027.01.1{22} अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः RV_01.027.01.2{22} सम्राजन्तमध्वराणाम् RV_01.027.02.1{22} स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः RV_01.027.02.2{22} मीढ्वानस्माकं बभूयात् RV_01.027.03.1{22} स नो दूराच्चासाच्च नि मर्त्यादघायोः RV_01.027.03.2{22} पाहि सदमिद् विश्वायुः RV_01.027.04.1{22} इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् RV_01.027.04.2{22} अग्ने देवेषु प्र वोचः RV_01.027.05.1{22} आ नो भज परमेष्वा वाजेषु मध्यमेषु RV_01.027.05.2{22} शिक्षा वस्वोअन्तमस्य RV_01.027.06.1{23} विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ RV_01.027.06.2{23} सद्यो दाशुषे क्षरसि RV_01.027.07.1{23} यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः RV_01.027.07.2{23} स यन्ताशश्वतीरिषः RV_01.027.08.1{23} नकिरस्य सहन्त्य पर्येता कयस्य चित् RV_01.027.08.2{23} वाजो अस्ति श्रवाय्यः RV_01.027.09.1{23} स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता RV_01.027.09.2{23} विप्रेभिरस्तु सनिता RV_01.027.10.1{23} जराबोध तद् विविड्ढि विशे-विशे यज्ञियाय RV_01.027.10.2{23} स्तोमं रुद्राय दृशीकम् RV_01.027.11.1{24} स नो महाननिमानो धूमकेतुः पुरुश्चन्द्रः RV_01.027.11.2{24} धिये वाजाय हिन्वतु RV_01.027.12.1{24} स रेवानिव विश्पतिर्दैव्यः केतुः शृणोतु नः RV_01.027.12.2{24} उक्थैरग्निर्बृहद्भानुः RV_01.027.13.1{24} नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः RV_01.027.13.2{24} यजाम देवान् यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः RV_01.028.01.1{25} यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे RV_01.028.01.2{25} उलूखलसुतानामवेद् विन्द्र जल्गुलः RV_01.028.02.1{25} यत्र द्वाविव जघनाधिषवण्या कृता RV_01.028.02.2{25} उलू... RV_01.028.03.1{25} यत्र नार्यपच्यवमुपच्यवं च शिक्षते RV_01.028.03.2{25} उलू... RV_01.028.04.1{25} यत्र मन्थां विबध्नते रश्मीन् यमितवा इव RV_01.028.04.2{25} उलू... RV_01.028.05.1{25} यच्चिद् धि त्वं गृहेगृह उलूखलक युज्यसे RV_01.028.05.2{25} इह द्युमत्तमं वद यजतामिव दुन्दुभिः RV_01.028.06.1{26} उत स्म ते वनस्पते वातो वि वात्यग्रमित् RV_01.028.06.2{26} अथो इन्द्राय पातवे सुनु सोममुलूखल RV_01.028.07.1{26} आयजी वाजसातमा ता ह्युच्चा विजर्भृतः RV_01.028.07.2{26} हरी इवान्धांसि बप्सता RV_01.028.08.1{26} ता नो अद्य वनस्पती ऋष्वाव् ऋष्वेभिः सोतृभिः RV_01.028.08.2{26} इन्द्राय मधुमत् सुतम् RV_01.028.09.1{26} उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज RV_01.028.09.2{26} नि धेहि गोरधि त्वचि RV_01.029.01.1{27} यच्चिद् धि सत्य सोमपा अनाशस्ता इव स्मसि RV_01.029.01.2{27} आ तू न इन्द्र शंसय गोष्वश्वेषु सुभ्रिषु सहस्रेषु तुवीमघ RV_01.029.02.1{27} शिप्रिन् वाजानां पते शचीवस्तव दंसना RV_01.029.02.2{27} आ ... RV_01.029.03.1{27} नि ष्वापया मिथूदृशा सस्तामबुध्यमाने RV_01.029.03.2{27} आ ... RV_01.029.04.1{27} ससन्तु त्या अरातयो बोधन्तु शूर रातयः RV_01.029.04.2{27} आ ... RV_01.029.05.1{27} समिन्द्र गर्दभं मृण नुवन्तं पापयामुया RV_01.029.05.2{27} आ ... RV_01.029.06.1{27} पताति कुण्डृणाच्या दूरं वातो वनादधि RV_01.029.06.2{27} आ ... RV_01.029.07.1{27} सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् RV_01.029.07.2{27} आ ... RV_01.030.01.1{28} आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् RV_01.030.01.2{28} मंहिष्ठं सिञ्च इन्दुभिः RV_01.030.02.1{28} शतं वा यः शुचीनां सहस्रं वा समाशिराम् RV_01.030.02.2{28} एदु निम्नं न रीयते RV_01.030.03.1{28} सं यन् मदाय शुष्मिण एना ह्यस्योदरे RV_01.030.03.2{28} समुद्रो न व्यचो दधे RV_01.030.04.1{28} अयमु ते समतसि कपोत इव गर्भधिम् RV_01.030.04.2{28} वचस्तच्चिन् न ओहसे RV_01.030.05.1{28} स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते RV_01.030.05.2{28} विभूतिरस्तुसूनृता RV_01.030.06.1{29} ऊर्ध्वस्तिष्ठा न ऊतये ऽस्मिन् वाजे शतक्रतो RV_01.030.06.2{29} समन्येषु ब्रवावहै RV_01.030.07.1{29} योगे-योगे तवस्तरं वाजे-वाजे हवामहे RV_01.030.07.2{29} सखाय इन्द्रमूतये RV_01.030.08.1{29} आ घा गमद् यदि श्रवत् सहस्रिणीभिरूतिभिः RV_01.030.08.2{29} वाजेभिरुप नो हवम् RV_01.030.09.1{29} अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् RV_01.030.09.2{29} यं ते पूर्वं पिता हुवे RV_01.030.10.1{29} तं त्वा वयं विश्ववारा शास्महे पुरुहूत RV_01.030.10.2{29} सखे वसो जरितृभ्यः RV_01.030.11.1{30} अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् RV_01.030.11.2{30} सखे वज्रिन् सखीनाम् RV_01.030.12.1{30} तथा तदस्तु सोमपाः सखे वज्रिन् तथा कृणु RV_01.030.12.2{30} यथा त उश्मसीष्टये RV_01.030.13.1{30} रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः RV_01.030.13.2{30} क्षुमन्तो याभिर्मदेम RV_01.030.14.1{30} आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णवियानः RV_01.030.14.2{30} ऋणोरक्षं न चक्र्योः RV_01.030.15.1{30} आ यद् दुवः शतक्रतवा कामं जरितॄणाम् RV_01.030.15.2{30} ऋणोरक्षं न शचीभिः RV_01.030.16.1{31} शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि RV_01.030.16.2{31} स नो हिरण्यरथं दंसनावान् स नः सनिता सनये स नो ऽदात् RV_01.030.17.1{31} आश्विनावश्वावत्येषा यतं शवीरया गोमद् दस्रा हिरण्यवत् RV_01.030.18.1{31} समानयोजनो हि वां रथो दस्रावमर्त्यः RV_01.030.18.2{31} समुद्रे अश्विनेयते RV_01.030.19.1{31} व्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः RV_01.030.19.2{31} परि द्यामन्यदीयते RV_01.030.20.1{31} कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये RV_01.030.20.2{31} कं नक्षसे विभावरि RV_01.030.21.1{31} वयं हि ते अमन्मह्यान्तादा पराकात् RV_01.030.21.2{31} अश्वे न चित्रे अरुषि RV_01.030.22.1{31} त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः RV_01.030.22.2{31} अस्मे रयिं निधारय RV_01.031.01.1{32} त्वमग्ने प्रथमो अङ्गिरा ऋषिर्देवो देवानामभवः शिवः सखा RV_01.031.01.2{32} तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः RV_01.031.02.1{32} त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानां परि भूषसिव्रतम् RV_01.031.02.2{32} विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे RV_01.031.03.1{32} त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते RV_01.031.03.2{32} अरेजेतां रोदसी होतृवूर्ये ऽसघ्नोर्भारमयजो महोवसो RV_01.031.04.1{32} त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः RV_01.031.04.2{32} श्वात्रेण यत् पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः RV_01.031.05.1{32} त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः RV_01.031.05.2{32} य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि RV_01.031.06.1{33} त्वमग्ने वृजिनवर्तनिं नरं सक्मन् पिपर्षि विदथे विचर्षणे RV_01.031.06.2{33} यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित् समृताहंसि भूयसः RV_01.031.07.1{33} त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवे दिवे RV_01.031.07.2{33} यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रयआ च सूरये RV_01.031.08.1{33} त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः RV_01.031.08.2{33} ऋध्याम कर्मापसा नवेन देवैर्द्यावापृथिवी प्रावतं नः RV_01.031.09.1{33} त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः RV_01.031.09.2{33} तनूकृद् बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे RV_01.031.10.1{33} त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत् तव जामयो वयम् RV_01.031.10.2{33} सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य RV_01.031.11.1{34} त्वामग्ने प्रथममायुमायवे देवा अकृण्वन् नहुषस्य विश्पतिम् RV_01.031.11.2{34} इळामकृण्वन् मनुषस्य शासनीं पितुर्यत् पुत्रो ममकस्य जायते RV_01.031.12.1{34} त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य RV_01.031.12.2{34} त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते RV_01.031.13.1{34} त्वमग्ने यज्यवे पायुरन्तरो ऽनिषङ्गाय चतुरक्ष इध्यसे RV_01.031.13.2{34} यो रातहव्यो ऽवृकाय धायसे कीरेश्चिन् मन्त्रं मनसावनोषि तम् RV_01.031.14.1{34} त्वमग्न उरुशंसाय वाघते स्पार्हं यद् रेक्णः परमं वनोषि तत् RV_01.031.14.2{34} आध्रस्य चित् प्रमतिरुच्यसे पिता प्र पाकंशास्सि प्र दिशो विदुष्टरः RV_01.031.15.1{34} त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः RV_01.031.15.2{34} स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः RV_01.031.16.1{35} इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात् RV_01.031.16.2{35} आपिः पिता प्रमतिः सोम्यानां भृमिरस्य् ऋषिकृन् मर्त्यानाम् RV_01.031.17.1{35} मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत् सदने पूर्ववच्छुचे RV_01.031.17.2{35} अछ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम् RV_01.031.18.1{35} एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत् ते चकृमा विदा वा RV_01.031.18.2{35} उत प्र णेष्यभि वस्यो अस्मान् सं नः सृज सुमत्या वाजवत्या RV_01.032.01.1{36} इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री RV_01.032.01.2{36} अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत् पर्वतानाम् RV_01.032.02.1{36} अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष RV_01.032.02.2{36} वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः RV_01.032.03.1{36} वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्वपिबत् सुतस्य RV_01.032.03.2{36} आसायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् RV_01.032.04.1{36} यदिन्द्राहन् प्रथमजामहीनामान् मायिनाममिनाः प्रोत मायाः RV_01.032.04.2{36} आत् सूर्यं जनयन् द्यामुषासं तादीत्नाशत्रुं न किला विवित्से RV_01.032.05.1{36} अहन् वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन RV_01.032.05.2{36} स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः RV_01.032.06.1{37} अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधम् ऋजीषम् RV_01.032.06.2{37} नातारीदस्य समृतिं वधानां सं रुजानाः पिपिषैन्द्रशत्रुः RV_01.032.07.1{37} अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान RV_01.032.07.2{37} वृष्णो वध्रिः प्रतिमानं बुभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः RV_01.032.08.1{37} नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः RV_01.032.08.2{37} याश्चिद् वृत्रो महिना पर्यतिष्ठत् तासामहिः पत्सुतःशीर्बभूव RV_01.032.09.1{37} नीचावया अभवद् वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार RV_01.032.09.2{37} उत्तरा सूरधरः पुत्र आसीद् दानुः शये सहवत्सा न धेनुः RV_01.032.10.1{37} अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितंशरीरम् RV_01.032.10.2{37} वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः RV_01.032.11.1{38} दासपत्नीरहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः RV_01.032.11.2{38} अपां बिलमपिहितं यदासीद् वृत्रं जघन्वानपतद् ववार RV_01.032.12.1{38} अश्व्यो वारो अभवस्तदिन्द्र सृके यत् त्वा प्रत्यहन् देव एकः RV_01.032.12.2{38} अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् RV_01.032.13.1{38} नास्मै विद्युन् न तन्यतुः सिषेध न यां मिहमकिरद् ध्रादुनिं च RV_01.032.13.2{38} इन्द्रश्च यद् युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये RV_01.032.14.1{38} अहेर्यातारं कमपश्य इन्द्र हृदि यत् ते जघ्नुषो भीरगछत् RV_01.032.14.2{38} नव च यन् नवतिं च स्रवन्तीः श्येनो न भीतोअतरो रजांसि RV_01.032.15.1{38} इन्द्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः RV_01.032.15.2{38} सेदु राजा क्षयति चर्षणीनामरान् न नेमिः परि ता बभूव RV_01.033.01.1{01} एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रमतिं वावृधाति RV_01.033.01.2{01} अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः RV_01.033.02.1{01} उपेदहं धनदामप्रतीतं जुष्टं न श्येनो वसतिम्पतामि RV_01.033.02.2{01} इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः स्तोतृभ्यो हव्यो अस्ति यामन् RV_01.033.03.1{01} नि सर्वसेन इषुधीन्रसक्त समर्यो गा अजति यस्य वष्टि RV_01.033.03.2{01} चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि प्रवृद्ध RV_01.033.04.1{01} वधीर्हि दस्युं धनिनं घनेननेकश्चरन्नुपशाकेभिरिन्द्र RV_01.033.04.2{01} धनोरधि विषुणक् ते व्यायन्नयज्वनः सनकाः प्रेतिमीयुः RV_01.033.05.1{01} परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभिः स्पर्धमानाः RV_01.033.05.2{01} प्र यद् दिवो हरिव स्थातरुग्र निरव्रतानधमोरोदस्योः RV_01.033.06.1{02} अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः RV_01.033.06.2{02} वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् RV_01.033.07.1{02} त्वमेतान् रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे RV_01.033.07.2{02} अवादहो दिव आ दस्युमुच्चा प्र सुन्वतः स्तुवतः शंसमावः RV_01.033.08.1{02} चक्राणासः परीणहं पृथिव्या हिरण्येन मणिना शुम्भमानाः RV_01.033.08.2{02} न हिन्वानासस्तितिरुस्त इन्द्रं परि स्पशो अदधात् सूर्येण RV_01.033.09.1{02} परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम् RV_01.033.09.2{02} अमन्यमानानभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र RV_01.033.10.1{02} न ये दिवः पृथिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन् RV_01.033.10.2{02} युजं वज्रं वृषभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत् RV_01.033.11.1{03} अनु स्वधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम् RV_01.033.11.2{03} सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून् RV_01.033.12.1{03} न्याविध्यदिलीबिशस्य दृल्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः RV_01.033.12.2{03} यावत् तरो मघवन् यावदोजो वज्रेण शत्रुमवधीः पृतन्युम् RV_01.033.13.1{03} अभि सिध्मो अजिगादस्य शत्रून् वि तिग्मेन वृषभेण पुरो ऽभेत् RV_01.033.13.2{03} सं वज्रेणासृजद् वृत्रमिन्द्रः प्र स्वां मतिमतिरच्छाशदानः RV_01.033.14.1{xx} आवः कुत्सम् इन्द्र यस्मि चाकन् प्रावो युध्यन्तं वृषभं दशद्युम् । RV_01.033.14.2{xx} शफच्युतो रेणुर् नक्षत द्याम् उच् छ्वैत्रेयो नृषाह्याय तस्थौ ॥ RV_01.033.15.1{xx} आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् । RV_01.033.15.2{xx} ज्योक् चिद् अत्र तस्थिवांसो अक्रञ्छत्रूयताम् अधरा वेदनाकः ॥ RV_01.034.01.1{xx} त्रिश् चिन् नो अद्या भवतं नवेदसा विभुर् वां याम उत रातिर् अश्विना । RV_01.034.01.2{xx} युवोर् हि यन्त्रं हिम्येव वाससो ऽभ्यायंसेन्या भवतम् मनीषिभिः ॥ RV_01.034.02.1{xx} त्रयः पवयो मधुवाहने रथे सोमस्य वेनाम् अनु विश्व इद् विदुः । RV_01.034.02.2{xx} त्रय स्कम्भास स्कभितास आरभे त्रिर् नक्तं याथस् त्रिर् v अश्विना दिवा ॥ RV_01.034.03.1{xx} समाने अहन् त्रिर् अवद्यगोहना त्रिर् अद्य यज्ञम् मधुना मिमिक्षतम् । RV_01.034.03.2{xx} त्रिर् वाजवतीर् इषो अश्विना युवं दोषा अस्मभ्यम् उषसश् च पिन्वतम् ॥ RV_01.034.04.1{xx} त्रिर् वर्तिर् यातं त्रिर् अनुव्रते जने त्रिः सुप्राव्येत्रेधेव शिक्षतम् । RV_01.034.04.2{xx} त्रिर् नान्द्यं वहतम् अश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥ RV_01.034.05.1{xx} त्रिर् नो रयिं वहतम् अश्विना युवं त्रिर् देवताता त्रिर् उतावतं धियः । RV_01.034.05.2{xx} त्रिः सौभगत्वं त्रिर् उत श्रवांसि नस् त्रिष्ठं वां सूरे दुहिता रुहद् रथम् ॥ RV_01.034.06.1{xx} त्रिर् नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिर् उ दत्तम् अद्भ्यः । RV_01.034.06.2{xx} ओमानं शंयोर् ममकाय सूनवे त्रिधातु शर्म वहतं शुभस् पती ॥ RV_01.034.07.1{xx} त्रिर् नो अश्विना यजता दिवे-दिवे परि त्रिधातु पृथिवीम् अशायतम् । RV_01.034.07.2{xx} तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गछतम् ॥ RV_01.034.08.1{xx} त्रिर् अश्विना सिन्धुभिः सप्तमातृभिस् त्रय आहावास् त्रेधा हविष् कृतम् । RV_01.034.08.2{xx} तिस्रः पृथिवीर् उपरि प्रवा दिवो नाकं रक्षेथे द्युभिर् अक्तुभिर् हितम् ॥ RV_01.034.09.1{xx} क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः । RV_01.034.09.2{xx} कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥ RV_01.034.10.1{xx} आ नासत्या गछतं हूयते हविर् मध्वः पिबतम् मधुपेभिर् आसभिः । RV_01.034.10.2{xx} युवोर् हि पूर्वं सवितोषसो रथम् ऋताय चित्रं घृतवन्तम् इष्यति ॥ RV_01.034.11.1{xx} आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातम् मधुपेयम् अश्विना । RV_01.034.11.2{xx} प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ RV_01.034.12.1{xx} आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् । RV_01.034.12.2{xx} शृण्वन्ता वाम् अवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥ RV_01.035.01.1{xx} ह्वयाम्य् अग्निम् प्रथमं स्वस्तये ह्वयामि मित्रावरुणाव् इहावसे । RV_01.035.01.2{xx} ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारम् ऊतये ॥ RV_01.035.02.1{xx} आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च । RV_01.035.02.2{xx} हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ RV_01.035.03.1{xx} याति देवः प्रवता यात्य् उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् । RV_01.035.03.2{xx} आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः ॥ RV_01.035.04.1{xx} अभीवृतं कृशनैर् विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् । RV_01.035.04.2{xx} आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥ RV_01.035.05.1{xx} वि जनाञ्छ्यावाः शितिपादो अख्यन् रथं हिरण्यप्ररौगं वहन्तः । RV_01.035.05.2{xx} शश्वद् विशः सवितुर् दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥ RV_01.035.06.1{xx} तिस्रो द्यावः सवितुर् द्वा उपस्थां एका यमस्य भुवने विराषाट् । RV_01.035.06.2{xx} आणिं न रथ्यम् अमृताधि तस्थुर् इह ब्रवीतु य उ तच् चिकेतत् ॥ RV_01.035.07.1{xx} वि सुपर्णो अन्तरिक्षाण्य् अख्यद् गभीरवेपा असुरः सुनीथः । RV_01.035.07.2{xx} क्वेदानीं सूर्यः कश् चिकेत कतमां द्यां रश्मिर् अस्या ततान ॥ RV_01.035.08.1{xx} अष्टौ व्य् अख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् । RV_01.035.08.2{xx} हिरण्याक्षः सविता देव आगाद् दधद् रत्ना दाशुषे वार्याणि ॥ RV_01.035.09.1{xx} हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी अन्तर् ईयते । RV_01.035.09.2{xx} अपामीवाम् बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ॥ RV_01.035.10.1{07} हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववान् यात्वर्वां RV_01.035.10.2{07} अपसेधन् रक्षसो यातुधानानस्थाद् देवः प्रतिदोषं गृणानः RV_01.035.11.1{07} ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता अन्तरिक्षे RV_01.035.11.2{07} तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव RV_01.036.01.1{08} प्र वो यह्वं पुरूणां विशां देवयतीनाम् RV_01.036.01.2{08} अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते RV_01.036.02.1{08} जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते RV_01.036.02.2{08} स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य RV_01.036.03.1{08} प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् RV_01.036.03.2{08} महस्ते सतो वि चरन्त्यर्चयो दिवि स्पृशन्ति भानवः RV_01.036.04.1{08} देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं प्रत्नमिन्धते RV_01.036.04.2{08} विश्वं सो अग्ने जयति त्वया धनं यस्ते ददाश मर्त्यः RV_01.036.05.1{08} मन्द्रो होता गृहपतिरग्ने दूतो विशामसि RV_01.036.05.2{08} त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत RV_01.036.06.1{09} त्वे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः RV_01.036.06.2{09} सत्वं नो अद्य सुमना उतापरं यक्षि देवान् सुवीर्या RV_01.036.07.1{09} तं घेमित्था नमस्विन उप स्वराजमासते RV_01.036.07.2{09} होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति स्रिधः RV_01.036.08.1{09} घ्नन्तो वृत्रमतरन् रोदसी अप उरु क्षयाय चक्रिरे RV_01.036.08.2{09} भुवत् कण्वे वृषा द्युम्न्याहुतः क्रन्ददश्वो गविष्टिषु RV_01.036.09.1{09} सं सीदस्व महानसि शोचस्व देववीतमः RV_01.036.09.2{09} वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् RV_01.036.10.1{09} यं त्वा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन RV_01.036.10.2{09} यं कण्वो मेध्यातिथिर्धनस्पृतं यं वृषा यमुपस्तुतः RV_01.036.11.1{10} यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि RV_01.036.11.2{10} तस्य प्रेषो दीदियुस्तमिमा ऋचस्तमग्निं वर्धयामसि RV_01.036.12.1{10} रायस् पूर्धि स्वधावो ऽस्ति हि ते ऽग्ने देवेष्वाप्यम् RV_01.036.12.2{10} त्वंवाजस्य श्रुत्यस्य राजसि स नो मृळ महानसि RV_01.036.13.1{10} ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता RV_01.036.13.2{10} ऊर्ध्वोवाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे RV_01.036.14.1{10} ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह RV_01.036.14.2{10} कृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः RV_01.036.15.1{10} पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः RV_01.036.15.2{10} पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य RV_01.036.16.1{11} घनेव विष्वग् वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक् RV_01.036.16.2{11} यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत RV_01.036.17.1{11} अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम् RV_01.036.17.2{11} अग्निः प्रावन् मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम् RV_01.036.18.1{11} अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे RV_01.036.18.2{11} अग्निर्नयन् नववास्त्वं बृहद्रथं तुर्वीतिं दस्यवे सहः RV_01.036.19.1{11} नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते RV_01.036.19.2{11} दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः RV_01.036.20.1{11} त्वेषासो अग्नेरमवन्तो अर्चयो भीमासो न प्रतीतये RV_01.036.20.2{11} रक्षस्विनः सदमिद् यातुमावतो विश्वं समत्रिणं दह RV_01.037.01.1{12} क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् RV_01.037.01.2{12} कण्वा अभि प्र गायत RV_01.037.02.1{12} ये पृषतीभिरृष्टिभिः साकं वाशीभिरञ्जिभिः RV_01.037.02.2{12} अजायन्त स्वभानवः RV_01.037.03.1{12} इहेव शृण्व एषां कशा हस्तेषु यद् वदान् RV_01.037.03.2{12} नि यामञ्चित्रम् ऋञ्जते RV_01.037.04.1{12} प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे RV_01.037.04.2{12} देवत्तं ब्रह्म गायत RV_01.037.05.1{12} प्र शंसा गोष्वघ्न्यं क्रीळं यच्छर्धो मारुतम् RV_01.037.05.2{12} जम्भे रसस्य वावृधे RV_01.037.06.1{13} को वो वर्षिष्ठ आ नरो दिवश्च ग्मश्च धूतयः RV_01.037.06.2{xx} यत् सीम् अन्तं न धूनुथ ॥ RV_01.037.07.1{xx} नि वो यामाय मानुषो दध्र उग्राय मन्यवे । RV_01.037.07.2{xx} जिहीत पर्वतो गिरिः ॥ RV_01.037.08.1{xx} येषाम् अज्मेषु पृथिवी जुजुर्वां इव विश्पतिः । RV_01.037.08.2{xx} भिया यामेषु रेजते ॥ RV_01.037.09.1{xx} स्थिरं हि जानम् एषां वयो मातुर् निरेतवे । RV_01.037.09.2{xx} यत् सीम् अनु द्विता शवः ॥ RV_01.037.10.1{xx} उद् उ त्ये सूनवो गिरः काष्ठा अज्मेष्व् अत्नत । RV_01.037.10.2{xx} वाश्रा अभिज्ञु यातवे ॥ RV_01.037.11.1{xx} त्यं चिद् घा दीर्घम् पृथुम् मिहो नपातम् अमृध्रम् । RV_01.037.11.2{xx} प्र च्यावयन्ति यामभिः ॥ RV_01.037.12.1{xx} मरुतो यद् ध वो बलं जनां अचुच्यवीतन । RV_01.037.12.2{xx} गिरींर् अचुच्यवीतन ॥ RV_01.037.13.1{xx} यद् ध यान्ति मरुतः सं ह ब्रुवते ऽध्वन्न् आ । RV_01.037.13.2{xx} शृणोति कश् चिद् एषाम् ॥ RV_01.037.14.1{xx} प्र यात शीभम् आशुभिः सन्ति कण्वेषु वो दुवः । RV_01.037.14.2{xx} तत्रो षु मादयाध्वै ॥ RV_01.037.15.1{xx} अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयम् एषाम् । RV_01.037.15.2{xx} विश्वं चिद् आयुर् जीवसे ॥ RV_01.038.01.1{xx} कद् ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः । RV_01.038.01.2{xx} दधिध्वे वृक्तबर्हिषः ॥ RV_01.038.02.1{xx} क्व नूनं कद् वो अर्थं गन्ता दिवो न पृथिव्याः । RV_01.038.02.2{xx} क्व वो गावो न रण्यन्ति ॥ RV_01.038.03.1{xx} क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता । RV_01.038.03.2{xx} क्व्‹ विश्वानि सौभगा ॥ RV_01.038.04.1{xx} यद् यूयम् पृश्निमातरो मर्तासः स्यातन । RV_01.038.04.2{xx} स्तोता वो अमृतः स्यात् ॥ RV_01.038.05.1{xx} मा वो मृगो न यवसे जरिता भूद् अजोष्यः । RV_01.038.05.2{xx} पथा यमस्य गाद् उप ॥ RV_01.038.06.1{xx} मो षु णः परा-परा निरृतिर् दुर्हणा वधीत् । RV_01.038.06.2{xx} पदीष्ट तृष्णया सह ॥ RV_01.038.07.1{xx} सत्यं त्वेषा अमवन्तो धन्वञ् चिद् आ रुद्रियासः । RV_01.038.07.2{xx} मिहं कृण्वन्त्य् अवाताम् ॥ RV_01.038.08.1{xx} वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति । RV_01.038.08.2{xx} यद् एषां वृष्टिर् असर्जि ॥ RV_01.038.09.1{xx} दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन । RV_01.038.09.2{xx} यत् पृथिवीं व्युन्दन्ति ॥ RV_01.038.10.1{xx} अध स्वनान् मरुतां विश्वम् आ सद्म पार्थिवम् । RV_01.038.10.2{xx} अरेजन्त प्र मानुषाः ॥ RV_01.038.11.1{xx} मरुतो वीळुपाणिभिश् चित्रा रोधस्वतीर् अनु । RV_01.038.11.2{xx} यातेम् अखिद्रयामभिः ॥ RV_01.038.12.1{xx} स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् । RV_01.038.12.2{xx} सुसंस्कृता अभीशवः ॥ RV_01.038.13.1{xx} अछा वदा तना गिरा जरायै ब्रह्मणस् पतिम् । RV_01.038.13.2{xx} अग्निम् मित्रं न दर्शतम् ॥ RV_01.038.14.1{xx} मिमीहि श्लोकम् आस्यपर्जन्य इव ततनः । RV_01.038.14.2{xx} गाय गायत्रम् उक्थ्यम् ॥ RV_01.038.15.1{xx} वन्दस्व मारुतं गणं त्वेषम् पनस्युम् अर्किणम् । RV_01.038.15.2{xx} अस्मे वृद्धा असन्न् इह ॥ RV_01.039.01.1{xx} प्र यद् इत्था परावतः शोचिर् न मानम् अस्यथ । RV_01.039.01.2{xx} कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥ RV_01.039.02.1{xx} स्थिरा वः सन्त्व् आयुधा पराणुदे वीळू उत प्रतिष्कभे । RV_01.039.02.2{xx} युष्माकम् अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥ RV_01.039.03.1{xx} परा ह यत् स्थिरं हथ नरो वर्तयथा गुरु । RV_01.039.03.2{xx} वि याथन वनिनः पृथिव्या व्य् आशाः पर्वतानाम् ॥ RV_01.039.04.1{xx} नहि वः शत्रुर् विविदे अधि द्यवि न भूम्यां रिशादसः । RV_01.039.04.2{xx} युष्माकम् अस्तु तविषी तना युजा रुद्रासो नू चिद् आधृषे ॥ RV_01.039.05.1{xx} प्र वेपयन्ति पर्वतान् वि विञ्चन्ति वनस्पतीन् । RV_01.039.05.2{xx} प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥ RV_01.039.06.1{xx} उपो रथेषु पृषतीर् अयुग्ध्वम् प्रष्टिर् वहति रोहितः । RV_01.039.06.2{xx} आ वो यामाय पृथिवी चिद् अश्रोद् अबीभयन्त मानुषाः ॥ RV_01.039.07.1{xx} आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे । RV_01.039.07.2{xx} गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥ RV_01.039.08.1{xx} युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते । RV_01.039.08.2{xx} वि तं युयोत शवसा व्य् ओजसा वि युष्माकाभिर् ऊतिभिः ॥ RV_01.039.09.1{19} असामि हि प्रयज्यवः कण्वं दद प्रचेतसः RV_01.039.09.2{19} असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्तिं न विद्युतः RV_01.039.10.1{19} असाम्योजो बिभृथा सुदानवो ऽसामि धूतयः शवः RV_01.039.10.2{19} ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् RV_01.040.01.1{20} उत् तिष्ठ ब्रह्मणस् पते देवयन्तस्त्वेमहे RV_01.040.01.2{20} उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा RV_01.040.02.1{20} त्वामिद् धि सहसस् पुत्र मर्त्य उपब्रूते धने हिते RV_01.040.02.2{20} सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके RV_01.040.03.1{20} प्रइतु ब्रह्मणस् पतिः प्र देव्येतु सूनृता RV_01.040.03.2{20} अछा वीरंनर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः RV_01.040.04.1{20} यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः RV_01.040.04.2{20} तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम् RV_01.040.05.1{20} प्र नूनं ब्रह्मणस् पतिर्मन्त्रं वदत्युक्थ्यम् RV_01.040.05.2{20} यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे RV_01.040.06.1{21} तमिद् वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम् RV_01.040.06.2{21} इमां च वाचं प्रतिहर्यथा नरो विश्वेद् वामा वो अश्नवत् RV_01.040.07.1{21} को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् RV_01.040.07.2{21} प्र-प्र दाश्वान् पस्त्याभिरस्थितान्तर्वावत् क्षयं दधे RV_01.040.08.1{21} उप क्ष्स्त्रं पृञ्चीत हन्ति राजभिर्भये चित् सुक्षितिं दधे RV_01.040.08.2{21} नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः RV_01.041.01.1{22} यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा RV_01.041.01.2{22} नू चित् स दभ्यते जनः RV_01.041.02.1{22} यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः RV_01.041.02.2{22} अरिष्टः सर्व एधते RV_01.041.03.1{22} वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् RV_01.041.03.2{22} नयन्ति दुरिता तिरः RV_01.041.04.1{22} सुगः पन्था अनृक्षर आदित्यास ऋतं यते RV_01.041.04.2{22} नात्रावखादो अस्ति वः RV_01.041.05.1{22} यं यज्ञं नयथा नर आदित्या ऋजुना पथा RV_01.041.05.2{22} प्र वः स धीतये नशत् RV_01.041.06.1{23} स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना RV_01.041.06.2{23} अछा गछत्यस्तृतः RV_01.041.07.1{23} कथा राधाम सखायः स्तोमं मित्रस्यार्यम्णः RV_01.041.07.2{23} महि प्सरो वरुणस्य RV_01.041.08.1{23} मा वो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम् RV_01.041.08.2{23} सुम्नैरिद् व आ विवासे RV_01.041.09.1{23} चतुरश्चिद् ददमानाद् बिभीयादा निधातोः RV_01.041.09.2{23} न दुरुक्ताय स्पृहयेत् RV_01.042.01.1{24} सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात् RV_01.042.01.2{24} सक्ष्वा देवप्र णस् पुरः RV_01.042.02.1{24} यो नः पूषन्नघो वृको दुःशेव आदिदेशति RV_01.042.02.2{24} अप स्म तम्पथो जहि RV_01.042.03.1{24} अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम् RV_01.042.03.2{24} दूरमधिस्रुतेरज RV_01.042.04.1{24} त्वं तस्य द्वयाविनो ऽघशंसस्य कस्य चित् RV_01.042.04.2{24} पदाभि तिष्ठ तपुषिम् RV_01.042.05.1{24} आ तत् ते दस्र मन्तुमः पूषन्नवो वृणीमहे RV_01.042.05.2{24} येन पितॄनचोदयः RV_01.042.06.1{25} अधा नो विश्वसौभग हिरण्यवाशीमत्तम RV_01.042.06.2{25} धनानि सुषणा कृधि RV_01.042.07.1{25} अति नः सश्चतो नय सुगा नः सुपथा कृणु RV_01.042.07.2{25} पूषन्निहक्रतुं विदः RV_01.042.08.1{25} अभि सूयवसं नय न नवज्वारो अध्वने RV_01.042.08.2{25} पू... RV_01.042.09.1{25} शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम् RV_01.042.09.2{25} पू... RV_01.042.10.1{25} न पूषणं मेथामसि सूक्तैरभि गृणीमसि RV_01.042.10.2{25} वसूनि दस्ममीमहे RV_01.043.01.1{26} कद् रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे RV_01.043.01.2{26} वोचेम शन्तमं हृदे RV_01.043.02.1{26} यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे RV_01.043.02.2{26} यथा तोकाय रुद्रियम् RV_01.043.03.1{26} यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति RV_01.043.03.2{26} यथा विश्वे सजोषसः RV_01.043.04.1{26} गाथपतिं मेधपतिं रुद्रं जलाषभेषजम् RV_01.043.04.2{26} तच्छंयोः सुम्नमीमहे RV_01.043.05.1{26} यः शुक्र इव सूर्यो हिरण्यमिव रोचते RV_01.043.05.2{26} श्रेष्ठो देवानां वसुः RV_01.043.06.1{27} शं नः करत्यर्वते सुगं मेषाय मेष्ये RV_01.043.06.2{27} नृभ्यो नारिभ्यो गवे RV_01.043.07.1{27} अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम् RV_01.043.07.2{27} महि श्रवस्तुविनृम्णम् RV_01.043.08.1{27} मा नः सोमपरिबाधो मारातयो जुहुरन्त RV_01.043.08.2{27} आ न इन्दो वाजे भज RV_01.043.09.1{27} यास्ते प्रजा अमृतस्य परस्मिन् धामन्नृतस्य RV_01.043.09.2{27} मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः RV_01.044.01.1{28} अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य RV_01.044.01.2{28} आ दाशुषे जातवेदो वहा त्वमद्या देवानुषर्बुधः RV_01.044.02.1{28} जुष्टो हि दूतो असि हव्यवाहनो ऽग्ने रथीरध्वराणाम् RV_01.044.02.2{28} सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् RV_01.044.03.1{28} अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम् RV_01.044.03.2{28} धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम् RV_01.044.04.1{28} श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे RV_01.044.04.2{28} देवानछा यातवे जातवेदसमग्निमीळे व्युष्टिषु RV_01.044.05.1{28} स्तविष्यामि त्वामहं विश्वस्यामृत भोजन RV_01.044.05.2{28} अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन RV_01.044.06.1{29} सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः RV_01.044.06.2{29} प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् RV_01.044.07.1{29} होतारं विश्ववेदसं सं हि त्वा विश इन्धते RV_01.044.07.2{29} स आ वह पुरुहूत प्रचेतसो ऽग्ने देवानिह द्रवत् RV_01.044.08.1{29} सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः RV_01.044.08.2{29} कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर RV_01.044.09.1{29} पतिर् हि अध्वराणाम् अग्ने दूतो विशाम् असि RV_01.044.09.2{29} उषर्बुध आवह सोमपीतये देवानद्य स्वर्दृशः RV_01.044.10.1{29} अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्षतः RV_01.044.10.2{29} असि ग्रामेष्वविता पुरोहितो ऽसि यज्ञेषु मानुषः RV_01.044.11.1{30} नि त्वा यज्ञस्य साधनमग्ने होतारम् ऋत्विजम् RV_01.044.11.2{30} मनुष्वद् देव धीमहि प्रचेतसं जीरं दूतममर्त्यम् RV_01.044.12.1{30} यद् देवानां मित्रमहः पुरोहितो ऽन्तरो यासि दूत्यम् RV_01.044.12.2{30} सिन्धोरिव प्रस्वनितास ऊर्मयो ऽग्नेर्भ्राजन्ते अर्चयः RV_01.044.13.1{30} श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः RV_01.044.13.2{30} आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् RV_01.044.14.1{30} शृण्वन्तु स्तोमं मरुतः सुदानवो ऽग्निजिह्वा ऋतावृधः RV_01.044.14.2{30} पिबतु सोमं वरुणो धृतव्रतो ऽश्विभ्यामुषसा सजूः RV_01.045.01.1{31} त्वमग्ने वसून्रिह रुद्रानादित्यानुत RV_01.045.01.2{31} यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् RV_01.045.02.1{31} श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः RV_01.045.02.2{31} तान् रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह RV_01.045.03.1{31} प्रियमेधवदत्रिवज्जातवेदो विरूपवत् RV_01.045.03.2{31} अङ्गिरस्वन् महिव्रत प्रस्कण्वस्य श्रुधी हवम् RV_01.045.04.1{31} महिकेरव ऊतये प्रियमेधा अहूषत RV_01.045.04.2{31} राजन्तमध्वराणामग्निं शुक्रेण शोचिषा RV_01.045.05.1{31} घृताहवन सन्त्येमा उ षु श्रुधी गिरः RV_01.045.05.2{31} याभिः कण्वस्य सूनवो हवन्ते ऽवसे त्वा RV_01.045.06.1{32} त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः RV_01.045.06.2{32} शोचिष्केशम्पुरुप्रियाग्ने हव्याय वोळ्हवे RV_01.045.07.1{32} नि त्वा होतारम् ऋत्विजं दधिरे वसुवित्तमम् RV_01.045.07.2{32} श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु RV_01.045.08.1{32} आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः RV_01.045.08.2{32} बृहद् भा बिभ्रतो हविरग्ने मर्ताय दाशुषे RV_01.045.09.1{32} प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य RV_01.045.09.2{32} इहाद्य दैव्यंजनं बर्हिरा सादया वसो RV_01.045.10.1{32} अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः RV_01.045.10.2{32} अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् RV_01.046.01.1{33} एषो उषा अपूर्व्य व्युछति प्रिया दिवः RV_01.046.01.2{33} स्तुषे वामश्विना बृहत् RV_01.046.02.1{33} या दस्रा सिन्धुमातरा मनोतरा रयीणाम् RV_01.046.02.2{33} धिया देवा वसुविदा RV_01.046.03.1{33} वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि RV_01.046.03.2{33} यद् वांरथो विभिष् पतात् RV_01.046.04.1{33} हविषा जारो अपां पिपर्ति पपुरिर्नरा RV_01.046.04.2{33} पिता कुटस्य चर्षणिः RV_01.046.05.1{33} आदारो वां मतीनां नासत्या मतवचसा RV_01.046.05.2{33} पातं सोमस्य धृष्णुया RV_01.046.06.1{34} या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः RV_01.046.06.2{34} तामस्मे रासाथामिषम् RV_01.046.07.1{34} आ नो नावा मतीनां यातं पाराय गन्तवे RV_01.046.07.2{34} युञ्जाथामश्विना रथम् RV_01.046.08.1{34} अरित्रं वां दिवस् पृथु तीर्थे सिन्धूनां रथः RV_01.046.08.2{34} धिया युयुज्र इन्दवः RV_01.046.09.1{34} दिवस् कण्वास इन्दवो वसु सिन्धूनां पदे RV_01.046.09.2{34} स्वं वव्रिं कुह धित्सथः RV_01.046.10.1{34} अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः RV_01.046.10.2{34} व्यख्यज्जिह्वयासितः RV_01.046.11.1{35} अभूदु पारमेतवे पन्था ऋतय्स साधुया RV_01.046.11.2{35} अदर्शि वि स्रुतिर्दिवः RV_01.046.12.1{35} तत्-तदिदश्विनोरवो जरिता प्रति भूषति RV_01.046.12.2{35} मदे सोमस्यपिप्रतोः RV_01.046.13.1{35} वावसाना विवस्वति सोमस्य पीत्या गिरा RV_01.046.13.2{35} मनुष्वच्छम्भूआ गतम् RV_01.046.14.1{35} युवोरुषा अनु श्रियं परिज्मनोरुपाचरत् RV_01.046.14.2{35} ऋता वनथो अक्तुभिः RV_01.046.15.1{35} उभा पिबतमश्विनोभा नः शर्म यछतम् RV_01.046.15.2{35} अविद्रियाभिरूतिभिः RV_01.047.01.1{01} अयं वां मधुमत्तमः सुतः सोम ऋतावृधा RV_01.047.01.2{01} तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुशे RV_01.047.02.1{01} त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना RV_01.047.02.2{01} कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम् RV_01.047.03.1{01} अश्विना मधुमत्तमं पातं सोमम् ऋतावृधा RV_01.047.03.2{01} अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गछतम् RV_01.047.04.1{01} त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम् RV_01.047.04.2{01} कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना RV_01.047.05.1{01} याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना RV_01.047.05.2{01} ताभिः ष्वस्मानवतं शुभस् पती पातं सोमम् ऋतावृधा RV_01.047.06.1{02} सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना RV_01.047.06.2{02} रयिं समुद्रादुत वा दिवस् पर्यस्मे धत्तं पुरुस्पृहम् RV_01.047.07.1{02} यन् नासत्या परावति यद् वा स्थो अधि तुर्वशे RV_01.047.07.2{02} अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः RV_01.047.08.1{02} अर्वाञ्चा वां सप्तयो ऽध्वरश्रियो वहन्तु सवनेदुप RV_01.047.08.2{02} इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा RV_01.047.09.1{02} तेन नासत्या गतं रथेन सूर्यत्वचा RV_01.047.09.2{02} येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये RV_01.047.10.1{02} उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे RV_01.047.10.2{02} शश्वत् कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना RV_01.048.01.1{03} सह वामेन न उषो व्युछा दुहितर्दिवः RV_01.048.01.2{03} सह द्युम्नेन बृहता विभावरि राया देवि दास्वती RV_01.048.02.1{03} अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे RV_01.048.02.2{03} उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् RV_01.048.03.1{03} उवासोषा उछाच्च नु देवी जीरा रथानाम् RV_01.048.03.2{03} ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः RV_01.048.04.1{03} उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः RV_01.048.04.2{03} अत्राह तत् कण्व एषां कण्वतमो नाम गृणाति नृणाम् RV_01.048.05.1{03} आ घा योषेव सूनर्युषा याति प्रभुञ्जती RV_01.048.05.2{03} जरयन्ती वृजनं पद्वदीयत उत् पातयति पक्षिणः RV_01.048.06.1{04} वि या सृजति समनं व्यर्थिनः पदां न वेत्योदती RV_01.048.06.2{04} वयो नकिष् टे पप्तिवांस आसते व्युष्टौ वाजिनीवति RV_01.048.07.1{04} एषायुक्त परावतः सूर्यस्योदयनादधि RV_01.048.07.2{04} शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् RV_01.048.08.1{04} विश्वमस्या नानाम चक्षसे जगज्ज्योतिष् कृणोति सूनरी RV_01.048.08.2{04} अप द्वेषो मघोनी दुहिता दिव उषा उछदप स्रिधः RV_01.048.09.1{04} उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः RV_01.048.09.2{04} आवहन्ती भूर्यस्मभ्यं सौभगं व्युछन्ती दिविष्टिषु RV_01.048.10.1{04} विश्वस्य हि प्राणनं जीवनं त्वे वि यदुछसि सूनरि RV_01.048.10.2{04} सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् RV_01.048.11.1{05} उषो वाजं हि वंस्व यश्चित्रो मानुषे जने RV_01.048.11.2{05} तेना वह सुकृतो अध्वरानुप ये त्वा गृणन्ति वह्नयः RV_01.048.12.1{05} विश्वान् देवाना वह सोमपीतये ऽन्तरिक्षादुषस्त्वम् RV_01.048.12.2{05} सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् RV_01.048.13.1{05} यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत RV_01.048.13.2{05} सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् RV_01.048.14.1{05} ये चिद् धि त्वाम् ऋषयः पूर्व ऊतये जुहूरे ऽवसे महि RV_01.048.14.2{05} सा न स्तोमानभि गृणीहि राधसोषः शुक्रेण शोचिषा RV_01.048.15.1{05} उषो यदद्य भानुना वि द्वाराव् ऋणवो दिवः RV_01.048.15.2{05} प्र नो यछतादवृकं पृथु छर्दिः प्र देवि गोमतीरिषः RV_01.048.16.1{05} सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा RV_01.048.16.2{05} सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति RV_01.049.01.1{06} उषो भद्रेभिरा गहि दिवश्चिद् रोचनादधि RV_01.049.01.2{06} वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम् RV_01.049.02.1{06} सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् RV_01.049.02.2{06} तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः RV_01.049.03.1{06} वयश्चित् ते पतत्रिणो द्विपच्चतुष्पदर्जुनि RV_01.049.03.2{06} उषः प्रारन्नृतून्रनु दिवो अन्तेभ्यस् परि RV_01.049.04.1{06} व्युछन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् RV_01.049.04.2{06} तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत RV_01.050.01.1{07} उदु त्यं जातवेदसं देवं वहन्ति केतवः RV_01.050.01.2{07} दृशे विश्वाय सूर्यम् RV_01.050.02.1{07} अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः RV_01.050.02.2{07} सूराय विश्वचक्षसे RV_01.050.03.1{07} अदृश्रमस्य केतवो वि रश्मयो जनाननु RV_01.050.03.2{07} भ्राजन्तो अग्नयो यथा RV_01.050.04.1{07} तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य RV_01.050.04.2{07} विश्वमा भासिरोचनम् RV_01.050.05.1{07} प्रत्यं देवानां विशः प्रत्यङ्ङ् उदेषि मानुषान् RV_01.050.05.2{07} प्रत्यं विश्वं स्वर्दृशे RV_01.050.06.1{08} येना पावक चक्षसा भुरण्यन्तं जनाननु RV_01.050.06.2{08} त्वं वरुण पश्यसि RV_01.050.07.1{08} वि द्यामेषि रजस् पृथ्वहा मिमानो अक्तुभिः RV_01.050.07.2{08} पश्यञ् जन्मानि सूर्य RV_01.050.08.1{08} सप्त त्वा हरितो रथे वहन्ति देव सूर्य RV_01.050.08.2{08} शोचिष्केशं विचक्षण RV_01.050.09.1{08} अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः RV_01.050.09.2{08} ताभिर्याति स्वयुक्तिभिः RV_01.050.10.1{08} उद् वयं तमसस् परि ज्योतिष् पश्यन्त उत्तरम् RV_01.050.10.2{08} देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् RV_01.050.11.1{08} उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् RV_01.050.11.2{08} हृद्रोगं ममसूर्य हरिमाणं च नाशय RV_01.050.12.1{08} शुकेषु मे हरिमाणं रोपणाकासु दध्मसि RV_01.050.12.2{08} अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि RV_01.050.13.1{08} उदगादयमादित्यो विश्वेन सहसा सह RV_01.050.13.2{08} द्विषन्तं मह्यं रन्धयन् मो अहम् द्विषते रधम् RV_01.051.01.1{09} अभि त्यं मेषं पुरुहूतम् ऋग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् RV_01.051.01.2{09} यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत RV_01.051.02.1{09} अभीमवन्वन् स्वभिष्टिमूतयो ऽन्तरिक्षप्रां तविषीभिरावृतम् RV_01.051.02.2{09} इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् RV_01.051.03.1{09} त्वं गोत्रमङ्गिरोभ्यो ऽवृणोरपोतात्रये शतदुरेषु गातुवित् RV_01.051.03.2{09} ससेन चिद् विमदायावहो वस्वाजावद्रिं वावसानस्यनर्तयन् RV_01.051.04.1{09} त्वमपामपिधानावृणोर् अपाधारयः पर्वते दानुमद् वसु RV_01.051.04.2{09} वृत्रं यदिन्द्र शवसावधीरहिमादित् सूर्यं दिव्यारोहयो दृशे RV_01.051.05.1{09} त्वं मायाभिरप मायिनो ऽधमः स्वधाभिर्ये अधि शुप्तावजुह्वत RV_01.051.05.2{09} त्वं पिप्रोर्नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्वाविथ RV_01.051.06.1{10} त्वं कुत्सं शुष्णहत्येष्वाविथारन्धयो ऽतिथिग्वाय शम्बरम् RV_01.051.06.2{10} महान्तं चिदर्बुदं नि क्रमीः पदा सनादेव दस्युहत्याय जज्ञिषे RV_01.051.07.1{10} त्वे विश्वा तविषी सध्र्यग् घिता तव राधः सोमपीथाय हर्षते RV_01.051.07.2{10} तव वज्रश्चिकिते बाह्वोर्हितो वृश्चा शत्रोरव विश्वानि वृष्ण्या RV_01.051.08.1{10} वि जानीह्यार्यान् ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान् RV_01.051.08.2{10} शाकी भव यजमानस्य चोदिता विश्वेत् ता ते सधमादेषु चाकन RV_01.051.09.1{10} अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः श्नथयन्ननाभुवः RV_01.051.09.2{10} वृद्धस्य चिद् वर्धतो द्यामिनक्षत स्तवानो वम्रो वि जघान सन्दिहः RV_01.051.10.1{10} तक्षद् यत् त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः RV_01.051.10.2{10} आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणमवहन्नभि श्रवः RV_01.051.11.1{11} मन्दिष्ट यदुशने काव्ये सचानिन्द्रो वङ्कू वङ्कुतराधि तिष्ठति RV_01.051.11.2{11} उग्रो ययिं निरपः स्रोतसासृजद् वि शुष्णस्य दृंहिता ऐरयत् पुरः RV_01.051.12.1{11} आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृतायेषु मन्दसे RV_01.051.12.2{11} इन्द्र यथा सुतसोमेषु चाकनो ऽनर्वाणंश्लोकमा रोहसे दिवि RV_01.051.13.1{11} अददा अर्भां महते वचस्यवे कक्षीवते वृचयामिन्द्र सुन्वते RV_01.051.13.2{11} मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत् ता ते सवनेषु प्रवाच्या RV_01.051.14.1{11} इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः RV_01.051.14.2{11} अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद् रायः क्षयति प्रयन्ता RV_01.051.15.1{11} इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसे ऽवाचि RV_01.051.15.2{11} अस्मिन्निन्द्र वृजने सर्ववीराः स्मत् सूरिभिस्तव शर्मन् स्याम RV_01.052.01.1{12} त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते RV_01.052.01.2{12} अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः RV_01.052.02.1{12} स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे RV_01.052.02.2{12} इन्द्रो यद् वृत्रमवधीन् नदीवृतमुब्जन्नर्णांसिजर्हृषाणो अन्धसा RV_01.052.03.1{12} स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः RV_01.052.03.2{12} इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः RV_01.052.04.1{12} आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः RV_01.052.04.2{12} तं वृत्रहत्ये अनु तस्थुरूतयः शुष्माइन्द्रमवाता अह्रुतप्सवः RV_01.052.05.1{12} अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः RV_01.052.05.2{12} इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य परिधीन्रिव त्रितः RV_01.052.06.1{13} परीं घृणा चरति तित्विषे शवो ऽपो वृत्वी रजसो बुध्नमाशयत् RV_01.052.06.2{13} वृत्रस्य यत् प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम् RV_01.052.07.1{13} ह्रदं न हि त्वा न्यृषन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धना RV_01.052.07.2{13} त्वष्टा चित् ते युज्यं वावृधे शवस्ततक्ष वज्रमभिभूत्योजसम् RV_01.052.08.1{13} जघन्वानु हरिभिः सम्भृतक्रतविन्द्र वृत्रं मनुषे गातुयन्नपः RV_01.052.08.2{13} अयछथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे RV_01.052.09.1{13} बृहत् स्वश्चन्द्रममवद् यदुक्थ्यमकृण्वत भियसा रोहणं दिवः RV_01.052.09.2{13} यन् मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतो ऽमदन्ननु RV_01.052.10.1{13} द्यौश्चिदस्यामवानहेः स्वनादयोयवीद् भियसा वज्र इन्द्र ते RV_01.052.10.2{13} वृत्रस्य यद् बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः RV_01.052.11.1{14} यदिन् न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्तकृष्टयः RV_01.052.11.2{14} अत्राह ते मघवन् विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् RV_01.052.12.1{14} त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः RV_01.052.12.2{14} चकृषे भूमिं प्रतिमानमोजसो ऽपः स्वः परिभूरेष्या दिवम् RV_01.052.13.1{14} त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः RV_01.052.13.2{14} विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान् RV_01.052.14.1{14} न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः RV_01.052.14.2{14} नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक् RV_01.052.15.1{14} आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननुत्वा RV_01.052.15.2{14} वृत्रस्य यद् भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ RV_01.053.01.1{15} न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः RV_01.053.01.2{15} नू चिद् धि रत्नं ससतामिवाविदन् न दुष्टुतिर्द्रविणोदेषु शस्यते RV_01.053.02.1{15} दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस् पतिः RV_01.053.02.2{15} शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि RV_01.053.03.1{15} शचीव इन्द्र पुरुकृद् द्युमत्तम तवेदिदमभितश्चेकिते वसु RV_01.053.03.2{15} अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः RV_01.053.04.1{15} एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना RV_01.053.04.2{15} इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसःसमिषा रभेमहि RV_01.053.05.1{15} समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः RV_01.053.05.2{15} सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि RV_01.053.06.1{16} ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते RV_01.053.06.2{16} यत् कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः RV_01.053.07.1{16} युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा RV_01.053.07.2{16} नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् RV_01.053.08.1{16} त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्यवर्तनी RV_01.053.08.2{16} त्वं शता वङ्गृदस्याभिनत् पुरो ऽनानुदः परिषूता ऋजिश्वना RV_01.053.09.1{16} त्वमेत्ठजनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः RV_01.053.09.2{16} षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् RV_01.053.10.1{16} त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् RV_01.053.10.2{16} त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः RV_01.053.11.1{16} य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम RV_01.053.11.2{16} त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः RV_01.054.01.1{17} मा नो अस्मिन् मघवन् पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे RV_01.054.01.2{17} अक्रन्दयो नद्यो रोरुवद् वना कथा न क्षोणीर्भियसा समारत RV_01.054.02.1{17} अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि RV_01.054.02.2{17} यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते RV_01.054.03.1{17} अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन् मनः RV_01.054.03.2{17} बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः RV_01.054.04.1{17} त्वं दिवो बृहतः सानु कोपयो ऽव त्मना धृषता शम्बरं भिनत् RV_01.054.04.2{17} यन् मायिनो व्रन्दिनो मन्दिना धृषच्छितां गभस्तिमशनिं पृतन्यसि RV_01.054.05.1{17} नि यद् वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद् व्रन्दिनोरोरुवद् वना RV_01.054.05.2{17} प्राचीनेन मनसा बर्हणावता यदद्या चित् कृणवः कस्त्वा परि RV_01.054.06.1{18} त्वमाविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यंशतक्रतो RV_01.054.06.2{18} त्वं रथमेतशं कृत्व्ये धने त्वं पुरो नवतिं दम्भयो नव RV_01.054.07.1{18} स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः प्रति यः शासमिन्वति RV_01.054.07.2{18} उक्था वा यो अभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः RV_01.054.08.1{18} असमं क्षत्रमसमा मनीषा प्र सोमपा अपसा सन्तु नेमे RV_01.054.08.2{18} ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च RV_01.054.09.1{18} तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः RV_01.054.09.2{18} व्यश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कृष्व RV_01.054.10.1{18} अपामतिष्ठद् धरुणह्वरं तमो ऽन्तर्वृत्रस्य जठरेषुपर्वतः RV_01.054.10.2{18} अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते RV_01.054.11.1{18} स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळिन्द्र तव्यम् RV_01.054.11.2{18} रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या इषे धाः RV_01.055.01.1{19} दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवीचन प्रति RV_01.055.01.2{19} भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः RV_01.055.02.1{19} सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः RV_01.055.02.2{19} इन्द्रः सोमस्य पीतये वृषायते सनात् स युध्म ओजसा पनस्यते RV_01.055.03.1{19} त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणामिरज्यसि RV_01.055.03.2{19} प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः RV_01.055.04.1{19} स इद् वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् RV_01.055.04.2{19} वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनाम्मघवा यदिन्वति RV_01.055.05.1{19} स इन् महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः RV_01.055.05.2{19} अधा चन श्रद् दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् RV_01.055.06.1{20} स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसाविनाशयन् RV_01.055.06.2{20} ज्योतींषि कृण्वन्नवृकाणि यज्यवे ऽव सुक्रतुः सर्तवा अपः सृजत् RV_01.055.07.1{20} दानाय मनः सोमपावन्नस्तु ते ऽर्वाञ्चा हरी वन्दनश्रुदा कृधि RV_01.055.07.2{20} यमिष्ठासः सारथयो य इन्द्र ते न त्वा केताआ दभ्नुवन्ति भूर्णयः RV_01.055.08.1{20} अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि श्रुतो दधे RV_01.055.08.2{20} आवृतासो ऽवतासो न कर्तृभिस्तनूषु ते क्रतवैन्द्र भूरयः RV_01.056.01.1{21} एष प्र पूर्वीरव तस्य चम्रिषो ऽत्यो न योषामुदयंस्त भुर्वणिः RV_01.056.01.2{21} दक्षं महे पाययते हिरण्ययं रथमावृत्या हरियोगम् ऋभ्वसम् RV_01.056.02.1{21} तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः RV_01.056.02.2{21} पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा RV_01.056.03.1{21} स तुर्वणिर्महानरेणु पौंस्ये गिरेर्भृष्टिर्न भ्राजते तुजा शवः RV_01.056.03.2{21} येन शुष्णं मायिनमायसो मदे दुध्रआभूषु रामयन् नि दामनि RV_01.056.04.1{21} देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्युषसं न सूर्यः RV_01.056.04.2{21} यो धृष्णुना शवसा बाधते तम इयर्ति रेणुं बृहदर्हरिष्वणिः RV_01.056.05.1{21} वि यत् तिरो धरुणमच्युतं रजो ऽतिष्ठिपो दिव आतासुबर्हणा RV_01.056.05.2{21} स्वर्मीळ्हे यन् मद इन्द्र हर्ष्याहन् वृत्रं निरपामउब्जो अर्णवम् RV_01.056.06.1{21} त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः RV_01.056.06.2{21} त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः RV_01.057.01.1{22} प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे RV_01.057.01.2{22} अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायुशवसे अपावृतम् RV_01.057.02.1{22} अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः RV_01.057.02.2{22} यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः RV_01.057.03.1{22} अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरापनीयसे RV_01.057.03.2{22} यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारिहरितो नायसे RV_01.057.04.1{22} इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो RV_01.057.04.2{22} नहि त्वदन्यो गिर्वणो गिरः सघत् क्षोणीरिव प्रति नो हर्य तद् वचः RV_01.057.05.1{22} भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन् काममा पृण RV_01.057.05.2{22} अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे RV_01.057.06.1{22} त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन् पर्वशश्चकर्तिथ RV_01.057.06.2{22} अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः RV_01.058.01.1{23} नू चित् सहोजा अमृतो नि तुन्दते होता यद् दूतो अभवद् विवस्वतः RV_01.058.01.2{23} वि साधिष्ठेभिः पथिभी रजो मम आ देवताताहविषा विवासति RV_01.058.02.1{23} आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति RV_01.058.02.2{23} अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्नचिक्रदत् RV_01.058.03.1{23} क्राणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः RV_01.058.03.2{23} रथो न विक्ष्व् ऋञ्जसान आयुषु व्यानुषग् वार्या देव ऋण्वति RV_01.058.04.1{23} वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः RV_01.058.04.2{23} तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर RV_01.058.05.1{23} तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वानव वाति वंसगः RV_01.058.05.2{23} अभिव्रजन्नक्षितं पाजसा रजः स्थातुश्चरथं भयते पतत्रिणः RV_01.058.06.1{24} दधुष् ट्वा भृगवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः RV_01.058.06.2{24} होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने RV_01.058.07.1{24} होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु RV_01.058.07.2{24} अग्निं विश्वेषामरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् RV_01.058.08.1{24} अछिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यछ RV_01.058.08.2{24} अग्ने गृणन्तमंहस उरुष्योर्जो नपात् पूर्भिरायसीभिः RV_01.058.09.1{24} भवा वरूथं गृणते विभावो भवा मघवन् मघवद्भ्यःशर्म RV_01.058.09.2{24} उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात् RV_01.059.01.1{25} वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते RV_01.059.01.2{25} वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनानुपमिद् ययन्थ RV_01.059.02.1{25} मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः RV_01.059.02.2{25} तं त्वा देवासो ऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय RV_01.059.03.1{25} आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरे ऽग्ना वसूनि RV_01.059.03.2{25} या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा RV_01.059.04.1{25} बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः RV_01.059.04.2{25} स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः RV_01.059.05.1{25} दिवश्चित् ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् RV_01.059.05.2{25} राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ RV_01.059.06.1{25} प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते RV_01.059.06.2{25} वैश्वानरो दस्युमग्निर्जघन्वानधूनोत् काष्ठा अव शम्बरं भेत् RV_01.059.07.1{25} वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा RV_01.059.07.2{25} शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान् RV_01.060.01.1{26} वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् RV_01.060.01.2{26} द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद् भृगवेमातरिश्वा RV_01.060.02.1{26} अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः RV_01.060.02.2{26} दिवश्चित् पूर्वो न्यसादि होतापृछ्यो विश्पतिर्विक्षुवेधाः RV_01.060.03.1{26} तं नव्यसी हृद आ जायमानमस्मत् सुकीर्तिर्मधुजिह्वमश्याः RV_01.060.03.2{26} यम् ऋत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त RV_01.060.04.1{26} उशिक् पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु RV_01.060.04.2{26} दमूना गृहपतिर्दम आ अग्निर्भुवद् रयिपती रयीणाम् RV_01.060.05.1{26} तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः RV_01.060.05.2{26} आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात् RV_01.061.01.1{27} अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय RV_01.061.01.2{27} ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा RV_01.061.02.1{27} अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति RV_01.061.02.2{27} इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियोमर्जयन्त RV_01.061.03.1{27} अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन RV_01.061.03.2{27} मंहिष्ठमछोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै RV_01.061.04.1{27} अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय RV_01.061.04.2{27} गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय RV_01.061.05.1{27} अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे RV_01.061.05.2{27} वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् RV_01.061.06.1{28} अस्मा इदु त्वष्टा तक्षद् वज्रं स्वपस्तमं स्वर्यं रणाय RV_01.061.06.2{28} वृत्रस्य चिद् विदद् येन मर्म तुजन्नीशानस्तुजता कियेधाः RV_01.061.07.1{28} अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना RV_01.061.07.2{28} मुषायद् विष्णुः पचतं सहीयान् विध्यद् वराहन्तिरो अद्रिमस्ता RV_01.061.08.1{28} अस्मा इदु ग्नाश्चिद् देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः RV_01.061.08.2{28} परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परिष्टः RV_01.061.09.1{28} अस्येदेव प्र रिरिचे महित्वं दिवस् पृथिव्याः पर्यन्तरिक्षात् RV_01.061.09.2{28} स्वराऌ इन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय RV_01.061.10.1{28} अस्येदेव शवसा शुषन्तं वि वृश्चद् वज्रेण वृत्रमिन्द्रः RV_01.061.10.2{28} गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः RV_01.061.11.1{29} अस्येदु त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीमयछत् RV_01.061.11.2{29} ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः RV_01.061.12.1{29} अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः RV_01.061.12.2{29} गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै RV_01.061.13.1{29} अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः RV_01.061.13.2{29} युधे यदिष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून् RV_01.061.14.1{29} अस्येदु भिया गिरयश्च दृळ्हा द्यावा च भूमा जनुषस्तुजेते RV_01.061.14.2{29} उपो वेनस्य जोगुवान ओणिं सद्यो भुवद् वीर्याय नोधाः RV_01.061.15.1{29} अस्मा इदु त्यदनु दाय्येषामेको यद् वव्ने भूरेरीशानः RV_01.061.15.2{29} प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः RV_01.061.16.1{29} एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् RV_01.061.16.2{29} ऐषु विश्वपेशसं धियं धाः प्रातर् मक्षू धियावसुर् जगम्यात् RV_01.062.01.1{01} प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसे अङ्गिरस्वत् RV_01.062.01.2{01} सुवृक्तिभिः स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय RV_01.062.02.1{01} प्र वो महे महि नमो भरध्वमाङ्गूष्यं शवसानाय साम RV_01.062.02.2{01} येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् RV_01.062.03.1{01} इन्द्रस्याङ्गिरसां चेष्टौ विदत् सरमा तनयाय धासिम् RV_01.062.03.2{01} बृहस्पतिर्भिनदद्रिं विदद् गाः समुस्रियाभिर्वावशन्त नरः RV_01.062.04.1{01} स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः RV_01.062.04.2{01} सरण्युभिः फलिगमिन्द्र शक्र वलं रवेणदरयो दशग्वैः RV_01.062.05.1{01} गृणानो अङ्गिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः RV_01.062.05.2{01} वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः RV_01.062.06.1{02} तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः RV_01.062.06.2{02} उपह्वरे यदुपरा अपिन्वन् मध्वर्णसो नद्यश्चतस्रः RV_01.062.07.1{02} द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिरर्कैः RV_01.062.07.2{02} भगो न मेने परमे व्योमन्नधारयद् रोदसी सुदंसाः RV_01.062.08.1{02} सनाद् दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः RV_01.062.08.2{02} कृष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या RV_01.062.09.1{02} सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः RV_01.062.09.2{02} आमासु चिद् दधिषे पक्वमन्तः पयः कृष्णासु रुशद् रोहिणीषु RV_01.062.10.1{02} सनात् सनीला अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः RV_01.062.10.2{02} पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम् RV_01.062.11.1{03} सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः RV_01.062.11.2{03} पतिं न पत्नीरुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः RV_01.062.12.1{03} सनादेव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म RV_01.062.12.2{03} द्युमानसि क्रतुमानिन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः RV_01.062.13.1{03} सनायते गोतम इन्द्र नव्यमतक्षद् ब्रह्म हरियोजनाय RV_01.062.13.2{03} सुनीथाय नः शवसान नोधाः प्रातर् मक्षू धियावसुर् जगम्यात् RV_01.063.01.1{04} त्वं महानिन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पृथिवीअमे धाः RV_01.063.01.2{04} यद् ध ते विश्वा गिरयश्चिदभ्वा भिया दृळ्हासः किरणा नैजन् RV_01.063.02.1{04} आ यद् धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात् RV_01.063.02.2{04} येनाविहर्यतक्रतो अमित्रान् पुर इष्णासि पुरुहूत पूर्वीः RV_01.063.03.1{04} त्वं सत्य इन्द्र धृष्णुरेतान् त्वम् ऋभुक्षा नर्यस्त्वंषाट् RV_01.063.03.2{04} त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्सायद्युमते सचाहन् RV_01.063.04.1{04} त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद् वज्रिन् वृषकर्मन्नुभ्नाः RV_01.063.04.2{04} यद् ध शूर वृषमणः पराचैर्वि दस्यून्र्योनावकृतो वृथाषाट् RV_01.063.05.1{04} त्वं ह त्यदिन्द्रारिषण्यन् दृळ्हस्य चिन् मर्तानामजुष्टौ RV_01.063.05.2{04} व्यस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान् RV_01.063.06.1{05} त्वां ह त्यदिन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते RV_01.063.06.2{05} तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत् RV_01.063.07.1{05} त्वं ह त्यदिन्द्र सप्त युध्यन् पुरो वज्रिन् पुरुकुत्साय दर्दः RV_01.063.07.2{05} बर्हिर्न यत् सुदासे वृथा वर्गंहो राजन् वरिवः पूरवे कः RV_01.063.08.1{05} त्वं त्यां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन् RV_01.063.08.2{05} यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै RV_01.063.09.1{05} अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् RV_01.063.09.2{05} सुपेशसं वाजमा भरा नः प्रातर् मक्षू धियावसुर् जगम्यात् RV_01.064.01.1{06} वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः RV_01.064.01.2{06} अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः RV_01.064.02.1{06} ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः RV_01.064.02.2{06} पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनोघोरवर्पसः RV_01.064.03.1{06} युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव RV_01.064.03.2{06} दृळ्हा चिद् विश्वा भुवनानि पार्थिवा प्र च्यावयन्तिदिव्यानि मज्मना RV_01.064.04.1{06} चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षस्सु रुक्मानधि येतिरे शुभे RV_01.064.04.2{06} अंसेष्वेषां नि मिमृक्षुर् ऋष्टयः साकं जज्ञिरे स्वधया दिवो नरः RV_01.064.05.1{06} ईशानकृतो धुनयो रिशादसो वातान् विद्युतस्तविषीभिरक्रत RV_01.064.05.2{06} दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसापरिज्रयः RV_01.064.06.1{07} पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद् विदथेष्वाभुवः RV_01.064.06.2{07} अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम् RV_01.064.07.1{07} महिषासो मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः RV_01.064.07.2{07} मृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम् RV_01.064.08.1{07} सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः RV_01.064.08.2{07} क्षपो जिन्वन्तः पृषतीभिर् ऋष्टिभिः समित् सबाधः शवसाहिमन्यवः RV_01.064.09.1{07} रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः RV_01.064.09.2{07} आ वन्धुरेष्वमतिर्न दर्शता विद्युन् न तस्थौ मरुतो रथेषु वः RV_01.064.10.1{07} विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः RV_01.064.10.2{07} अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वृषखादयो नरः RV_01.064.11.1{08} हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् RV_01.064.11.2{08} मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः RV_01.064.12.1{08} घृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि RV_01.064.12.2{08} रजस्तुरं तवसं मारुतं गणम् ऋजीषिणंवृषणं सश्चत श्रिये RV_01.064.13.1{08} प्र नू स मर्तः शवसा जनानति तस्थौ व ऊती मरुतो यमावत RV_01.064.13.2{08} अर्वद्भिर्वजं भरते धना नृभिरापृछ्यंक्रतुमा क्षेति पुष्यति RV_01.064.14.1{08} चर्कृत्यं मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मं मघवत्सु धत्तन RV_01.064.14.2{08} धनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमः RV_01.064.15.1{08} नू ष्ठिरं मरुतो वीरवन्तम् ऋतीषाहं रयिमस्मासु धत्त RV_01.064.15.2{08} सहस्रिणं शतिनं शूशुवांसं प्रातर् मक्षू धियावसुर् जगम्यात् RV_01.065.01.1{09} पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् RV_01.065.01.2{09} सजोषा धीराः पदैरनु ग्मन्नुप त्वा सीदन् विश्वेयजत्राः RV_01.065.02.1{09} ऋतस्य देवा अनु व्रता गुर्भुवत् परिष्टिर्द्यौर्न भूम RV_01.065.02.2{09} वर्धन्तीमापः पन्वा सुशिश्विम् ऋतस्य योना गर्भे सुजातम् RV_01.065.03.1{09} पुष्टिर्न रण्वा क्षितिर्न पृथिवी गिरिर्न भुज्म क्षोदो न शम्भु RV_01.065.03.2{09} अत्यो नाज्मन् सर्गप्रतक्तः सिन्धुर्न क्षोदः क ईं वराते RV_01.065.04.1{09} जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान् न राजा वनान्यत्ति RV_01.065.04.2{09} यद् वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः RV_01.065.05.1{09} श्वसित्यप्सु हंसो न सीदन् क्रत्वा चेतिष्ठो विशामुषर्भुत् RV_01.065.05.2{09} सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः RV_01.066.01.1{10} रयिर्न चित्रा सूरो न सन्दृगायुर्न प्राणो नित्यो नसूनुः RV_01.066.01.2{10} तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा RV_01.066.02.1{10} दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम् RV_01.066.02.2{10} ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयोदधति RV_01.066.03.1{10} दुरोकशोचिः क्रतुर्न नित्यो जायेव योनावरं विश्वस्मै RV_01.066.03.2{10} चित्रो यदभ्राट् छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु RV_01.066.04.1{10} सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत् त्वेषप्रतीका RV_01.066.04.2{10} यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् RV_01.066.05.1{10} तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् RV_01.066.05.2{10} सिन्धुर्न क्षोदः प्र नीचीरैनोन् नवन्त गावः स्वर्दृशीके RV_01.067.01.1{11} वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् RV_01.067.01.2{11} क्षेमो न साधुः क्रतुर्न भद्रो भुवत् स्वाधिर्होता हव्यवाट् RV_01.067.02.1{11} हस्ते दधानो नृम्णा विश्वान्यमे देवान् धाद् गुहा निषीदन् RV_01.067.02.2{11} विदन्तीमत्र नरो धियन्धा हृदा यत् तष्टान् मन्त्रानशंसन् RV_01.067.03.1{11} अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः RV_01.067.03.2{11} प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः RV_01.067.04.1{11} य ईं चिकेत गुहा भवन्तमा यः ससाद धाराम् ऋतस्य RV_01.067.04.2{11} वि ये चृतन्त्य् ऋता सपन्त आदिद् वसूनि प्र ववाचास्मै RV_01.067.05.1{11} वि यो वीरुत्सु रोधन् महित्वोत प्रजा उत प्रसूष्वन्तः RV_01.067.05.2{11} चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः RV_01.068.01.1{12} श्रीणन्नुप स्थाद् दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत् RV_01.068.01.2{12} परि यदेषामेको विश्वेषां भुवद् देवो देवानां महित्वा RV_01.068.02.1{12} आदित् ते विश्वे क्रतुं जुषन्त शुष्काद् यद् देव जीवो जनिष्ठाः RV_01.068.02.2{12} भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः RV_01.068.03.1{12} ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः RV_01.068.03.2{12} यस्तुभ्यं दाशाद् यो वा ते शिक्षात् तस्मै चिकित्वान्रयिं दयस्व RV_01.068.04.1{12} होता निषत्तो मनोरपत्ये स चिन् न्वासां पती रयीणाम् RV_01.068.04.2{12} इछन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षैरमूराः RV_01.068.05.1{12} पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन् ये अस्य शासं तुरासः RV_01.068.05.2{12} वि राय और्णोद् दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः RV_01.069.01.1{13} शुक्रः शुशुक्वानुषो न जारः पप्रा समीची दिवो नज्योतिः RV_01.069.01.2{13} परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन् RV_01.069.02.1{13} वेधा अदृप्तो अग्निर्विजानन्नूधर्न गोनां स्वाद्मा पितूनाम् RV_01.069.02.2{13} जने न शेव आहूर्यः सन् मध्ये निषत्तो रण्वो दुरोणे RV_01.069.03.1{13} पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् RV_01.069.03.2{13} विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः RV_01.069.04.1{13} नकिष् ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ RV_01.069.04.2{13} तत् तु ते दंसो यदहन् समानैर्नृभिर्यद् युक्तो विवे रपांसि RV_01.069.05.1{13} उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै RV_01.069.05.2{13} त्मना वहन्तो दुरो व्य् ऋण्वन् नवन्त विश्वे स्वर्दृशीके RV_01.070.01.1{14} वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः RV_01.070.01.2{14} आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म RV_01.070.02.1{14} गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् RV_01.070.02.2{14} अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः RV_01.070.03.1{14} स हि क्षपावानग्नी रयीणां दाशद् यो अस्मा अरं सूक्तैः RV_01.070.03.2{14} एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान् RV_01.070.04.1{14} वर्धान् यं पूर्वीः क्षपो विरूपा स्थातुश्च रथम् ऋतप्रवीतम् RV_01.070.04.2{14} अराधि होता स्वर्निषत्तः कृण्वन् विश्वान्यपांसि सत्या RV_01.070.05.1{14} गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः RV_01.070.05.2{14} वि त्वा नरः पुरुत्रा सपर्यन् पितुर्न जिव्रेर्वि वेदोभरन्त RV_01.070.06.1{14} साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु RV_01.071.01.1{15} उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः RV_01.071.01.2{15} स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुछन्तीमुषसं न गावः RV_01.071.02.1{15} वीळु चिद् दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण RV_01.071.02.2{15} चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः RV_01.071.03.1{15} दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः RV_01.071.03.2{15} अतृष्यन्तीरपसो यन्त्यछा देव्ठजन्म प्रयसा वर्धयन्तीः RV_01.071.04.1{15} मथीद् यदीं विभृतो मातरिश्वा गृहे-गृहे श्येतो जेन्यो भूत् RV_01.071.04.2{15} आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय RV_01.071.05.1{15} महे यत् पित्र ईं रसं दिवे करव त्सरत् पृशन्यश्चिकित्वान् RV_01.071.05.2{15} सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात् RV_01.071.06.1{16} स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् RV_01.071.06.2{16} वर्धो अग्ने वयो अस्य द्विबर्हा यासद् राया सरथं यं जुनासि RV_01.071.07.1{16} अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः RV_01.071.07.2{16} न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् RV_01.071.08.1{16} आ यदिषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौरभीके RV_01.071.08.2{16} अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत् सूदयच्च RV_01.071.09.1{16} मनो न यो ऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे RV_01.071.09.2{16} राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा RV_01.071.10.1{16} मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष् कविः सन् RV_01.071.10.2{16} नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि RV_01.072.01.1{17} नि काव्या वेधसः शश्वतस् कर्हस्ते दधानो नर्या पुरूणि RV_01.072.01.2{17} अग्निर्भुवद् रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा RV_01.072.02.1{17} अस्मे वत्सं परि षन्तं न विन्दन्निछन्तो विश्वे अमृता अमूराः RV_01.072.02.2{17} श्रमयुवः पदव्यो धियन्धास्तस्थुः पदे परमेचार्वग्नेः RV_01.072.03.1{17} तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान् RV_01.072.03.2{17} नामानि चिद् दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः RV_01.072.04.1{17} आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः RV_01.072.04.2{17} विदन् मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम् RV_01.072.05.1{17} संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् RV_01.072.05.2{17} रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषिरक्षमाणाः RV_01.072.06.1{18} त्रिः सप्त यद् गुह्यानि त्वे इत् पदाविदन् निहिता यज्ञियासः RV_01.072.06.2{18} तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातॄञ्चरथं च पाहि RV_01.072.07.1{18} विद्वानग्ने वयुनानि क्षितीनां व्यानुषक् छुरुधो जीवसेधाः RV_01.072.07.2{18} अन्तर्विद्वानध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् RV_01.072.08.1{18} स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्य् ऋतज्ञा अजानन् RV_01.072.08.2{18} विदद् गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषीभोजते विट् RV_01.072.09.1{18} आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् RV_01.072.09.2{18} मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः RV_01.072.10.1{18} अधि स्रियं नि दधुश्चारुमस्मिन् दिवो यदक्षी अमृता अकृण्वन् RV_01.072.10.2{18} अध क्षरन्ति सिन्धवो न सृष्टाः प्र नी चीरग्नेअरुषीरजानन् RV_01.073.01.1{19} रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो नशासुः RV_01.073.01.2{19} स्योनाशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत् RV_01.073.02.1{19} देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा RV_01.073.02.2{19} पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् RV_01.073.03.1{19} देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा RV_01.073.03.2{19} पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी RV_01.073.04.1{19} तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु RV_01.073.04.2{19} अधि द्युम्नं नि दधुर्भूर्यस्मिन् भवा विश्वायुर्धरुणो रयीणाम् RV_01.073.05.1{19} वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः RV_01.073.05.2{19} सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसेदधानाः RV_01.073.06.1{20} ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः RV_01.073.06.2{20} परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम् RV_01.073.07.1{20} त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः RV_01.073.07.2{20} नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः RV_01.073.08.1{20} यान् राये मर्तान् सुषूदो अग्ने ते स्याम मघवानो वयं च RV_01.073.08.2{20} छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान् रोदसी अन्तरिक्षम् RV_01.073.09.1{20} अर्वद्भिरग्ने अर्वतो नृभिर्नॄन् वीरैर्वीरान् वनुयामा त्वोताः RV_01.073.09.2{20} ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः RV_01.073.10.1{20} एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च RV_01.073.10.2{20} शकेम रायः सुधुरो यमं ते ऽधि श्रवो देवभक्तं दधानाः RV_01.074.01.1{21} उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये RV_01.074.01.2{21} आरे अस्मे च शृण्वते RV_01.074.02.1{21} यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु RV_01.074.02.2{21} अरक्षद् दाशुषे गयम् RV_01.074.03.1{21} उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि RV_01.074.03.2{21} धनंजयो रणे-रणे RV_01.074.04.1{21} यस्य दूतो असि क्षये वेषि हव्यानि वीतये RV_01.074.04.2{21} दस्मत् कृणोष्यध्वरम् RV_01.074.05.1{21} तमित् सुहव्यमङ्गिरः सुदेवं सहसो यहो RV_01.074.05.2{21} जना आहुः सुबर्हिषम् RV_01.074.06.1{22} आ च वहासि तानिह देवानुप प्रशस्तये RV_01.074.06.2{22} हव्या सुश्चन्द्र वीतये RV_01.074.07.1{22} न योरुपब्दिरश्व्यः शृण्वे रथस्य कच्चन RV_01.074.07.2{22} यदग्नेयासि दूत्यम् RV_01.074.08.1{22} त्वोतो वाज्यह्रयो ऽभि पूर्वस्मादपरः RV_01.074.08.2{22} प्र दाश्वानग्ने अस्थात् RV_01.074.09.1{22} उत द्युमत् सुवीर्यं बृहदग्ने विवाससि RV_01.074.09.2{22} देवेभ्यो देव दाशुषे RV_01.075.01.1{23} जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् RV_01.075.01.2{23} हव्या जुह्वानआसनि RV_01.075.02.1{23} अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् RV_01.075.02.2{23} वोचेम ब्रह्म सानसि RV_01.075.03.1{23} कस्ते जामिर्जनानामग्ने को दाश्वध्वरः RV_01.075.03.2{23} को ह कस्मिन्नसि श्रितः RV_01.075.04.1{23} त्वं जामिर्जनानामग्ने मित्रो असि प्रियः RV_01.075.04.2{23} सखा सखिभ्य ईड्यः RV_01.075.05.1{23} यजा नो मित्रावरुणा यजा देवान् ऋतं बृहत् RV_01.075.05.2{23} अग्ने यक्षिस्वं दमम् RV_01.076.01.1{24} का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा RV_01.076.01.2{24} को वा यज्ञैः परि दक्षं त आप केन वा ते मनसादाशेम RV_01.076.02.1{24} एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः RV_01.076.02.2{24} अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् RV_01.076.03.1{24} प्र सु विश्वान् रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा RV_01.076.03.2{24} अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने RV_01.076.04.1{24} प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः RV_01.076.04.2{24} वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् RV_01.076.05.1{24} यथा विप्रस्य मनुषो हविर्भिर्देवानयजः कविभिः कविः सन् RV_01.076.05.2{24} एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व RV_01.077.01.1{25} कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः RV_01.077.01.2{25} यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत् कृणोति देवान् RV_01.077.02.1{25} यो अध्वरेषु शन्तम ऋतावा होता तमू नमोभिरा कृणुध्वम् RV_01.077.02.2{25} अग्निर्यद् वेर्मर्ताय देवान् स चा बोधाति मनसायजाति RV_01.077.03.1{25} स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः RV_01.077.03.2{25} तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः RV_01.077.04.1{25} स नो नृणां नृतमो रिशाद अग्निर्गिरो ऽवसा वेतु धीतिम् RV_01.077.04.2{25} तना च ये मघवानः शविष्ठ वाजप्रसूता इषयन्तमन्म RV_01.077.05.1{25} एवाग्निर्गोतमेभिरृतावा विप्रेभिरस्तोष्ट जातवेदाः RV_01.077.05.2{25} स एषु द्युम्नं पीपयत् स वाजं स पुष्टिं याति जोषमा चिकित्वान् RV_01.078.01.1{26} अभि त्वा गोतमा गिरा जातवेदो विचर्षणे RV_01.078.01.2{26} द्युम्नैरभि प्र णोनुमः RV_01.078.02.1{26} तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति RV_01.078.02.2{26} द्युम्नैर्... RV_01.078.03.1{26} तमु त्वा वाजसातममङ्गिरस्वद् धवामहे RV_01.078.03.2{26} द्युम्नैर्... RV_01.078.04.1{26} तमु त्वा वृत्रहन्तमं यो दस्यून्रवधूनुषे RV_01.078.04.2{26} द्युम्नैर्.. . RV_01.078.05.1{26} अवोचाम रहूगणा अग्नये मधुमद् वचः RV_01.078.05.2{26} द्युम्नैर्... RV_01.079.01.1{27} हिरण्यकेशो रजसो विसारे ऽहिर्धुनिर्वात इव ध्रजीमान् RV_01.079.01.2{27} शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः RV_01.079.02.1{27} आ ते सुपर्णा अमिनन्तमेवैः कृष्णो नोनाव वृषभो यदीदम् RV_01.079.02.2{27} शिवाभिर्न स्मयमानाभिरागात् पतन्ति मिहः स्तनयन्त्यभ्रा RV_01.079.03.1{27} यदीम् ऋतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः RV_01.079.03.2{27} अर्यमा मित्रो वरुनः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ RV_01.079.04.1{27} अग्ने वाजस्य गोमत ईशानः सहसो यहो RV_01.079.04.2{27} अस्मे धेहि जातवेदो महि श्रवः RV_01.079.05.1{27} स इधनो वसुष् कविरग्निरीळेन्यो गिरा RV_01.079.05.2{27} रेवदस्मभ्यम्पुर्वणीक दीदिहि RV_01.079.06.1{27} क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः RV_01.079.06.2{27} स तिग्मजम्भ रक्षसो दह प्रति RV_01.079.07.1{28} अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि RV_01.079.07.2{28} विश्वासु धीषु वन्द्य RV_01.079.08.1{28} आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् RV_01.079.08.2{28} विश्वासु पृत्सुदुष्टरम् RV_01.079.09.1{28} आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् RV_01.079.09.2{28} मार्डीकं धेहि जीवसे RV_01.079.10.1{28} प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये RV_01.079.10.2{28} भरस्व सुम्नयुर्गिरः RV_01.079.11.1{28} यो नो अग्ने ऽभिदासत्यन्ति दूरे पदीष्ट सः RV_01.079.11.2{28} अस्माकमिद् वृधे भव RV_01.079.12.1{28} सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति RV_01.079.12.2{28} होता गृणीत उक्थ्यः RV_01.080.01.1{29} इत्था हि सोम इन् मदे ब्रह्मा चकार वर्धनम् RV_01.080.01.2{29} शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् RV_01.080.02.1{29} स त्वामदद् वृषा मदः सोमः श्येनाभृतः सुतः RV_01.080.02.2{29} येनावृत्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्न्... RV_01.080.03.1{29} प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते RV_01.080.03.2{29} इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपो ऽर्चन्न्... RV_01.080.04.1{29} निरिन्द्र भूम्या अधि वृत्रं जघन्थ निर्दिवः RV_01.080.04.2{29} सृजा मरुत्वतीरव जीवधन्या इमा अपो ऽर्चन्न्... RV_01.080.05.1{29} इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः RV_01.080.05.2{29} अभिक्रम्याव जिघ्नते ऽपः सर्माय चोदयन्नर्चन्न्... RV_01.080.06.1{30} अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा RV_01.080.06.2{30} मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिछत्यर्चन्न्... RV_01.080.07.1{30} इन्द्र तुभ्यमिदद्रिवो ऽनुत्तं वज्रिन् वीर्यम् RV_01.080.07.2{30} यद् ध त्यम्मायिनं मृगं तमु त्वं माययावधीरर्चन्न्... RV_01.080.08.1{30} वि ते वज्रासो अस्थिरन् नवतिं नाव्या अनु RV_01.080.08.2{30} महत् त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्न्... RV_01.080.09.1{30} सहस्रं साकमर्चत परि ष्टोभत विंशतिः RV_01.080.09.2{30} शतैनमन्वनोनवुरिन्द्राय ब्रह्मोद्यतमर्चन्न्... RV_01.080.10.1{30} इन्द्रो वृत्रस्य तविषीं निरहन् सहसा सहः RV_01.080.10.2{30} महत् तदस्य पौंस्यं वृत्रं जघन्वानसृजदर्चन्न्... RV_01.080.11.1{31} इमे चित् तव मन्यवे वेपेते भियसा मही RV_01.080.11.2{31} यदिन्द्र वज्रिन्नोजसा वृत्रं मरुत्वानवधीरर्चन्न्... RV_01.080.12.1{31} न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् RV_01.080.12.2{31} अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्न्... RV_01.080.13.1{31} यद् वृत्रं तव चशनिं वज्रेण समयोधयः RV_01.080.13.2{31} अहिमिन्द्रजिघांसतो दिवि ते बद्बधे शवो ऽर्चन्न्... RV_01.080.14.1{31} अभिष्टने ते अद्रिवो यत् स्था जगच्च रेजते RV_01.080.14.2{31} त्वष्टा चित् तव मन्यव इन्द्र वेविज्यते भियार्चन्न्... RV_01.080.15.1{31} नहि नु यादधीमसीन्द्रं को वीर्या परः RV_01.080.15.2{31} तस्मिन् नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्न्... RV_01.080.16.1{31} यमथर्व मनुष् पिता दध्यं धियमत्नत RV_01.080.16.2{31} तस्मिन् ब्रह्माणि पुर्वथेन्द्र उक्था समग्मतार्चन्न्... RV_01.081.01.1{01} इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः RV_01.081.01.2{01} तमिन् महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नो ऽविषत् RV_01.081.02.1{01} असि हि वीर सेन्यो ऽसि भूरि पराददिः RV_01.081.02.2{01} असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु RV_01.081.03.1{01} यदुदीरत आजयो धृष्णवे धीयते धना RV_01.081.03.2{01} युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मानिन्द्र वसौ दधः RV_01.081.04.1{01} क्रत्वामहाननुष्वधं भीम आ वावृधे शवः RV_01.081.04.2{01} श्रियऋष्व उपाकयोर्नि शिप्री हरिवान् दधे हस्तयोर्वज्रमायसम् RV_01.081.05.1{01} आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि RV_01.081.05.2{01} न त्वावानिन्द्र कश्चन न जातो न जनिष्यते ऽति विश्वं ववक्षिथ RV_01.081.06.1{02} यो अर्यो मर्तभोजनं पराददाति दाशुषे RV_01.081.06.2{02} इन्द्रो अस्मभ्यंशिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः RV_01.081.07.1{02} मदे-मदे हि नो ददिर्यूथा गवाम् ऋजुक्रतुः RV_01.081.07.2{02} सं गृभायपुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर RV_01.081.08.1{02} मादयस्व सुते सचा शवसे शूर राधसे RV_01.081.08.2{02} विद्मा हि त्वापुरूवसुमुप कामान् ससृज्महे ऽथा नो ऽविता भव RV_01.081.09.1{02} एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् RV_01.081.09.2{02} अन्तर्हि ख्योजनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर RV_01.082.01.1{03} उपो षु शृणुही गिरो मघवन् मातथा इव RV_01.082.01.2{03} यदा नः सूनृतावतः कर आदर्थयास इद् योजा न्विन्द्र ते हरी RV_01.082.02.1{03} अक्षन्नमीमदन्त ह्यव प्रिया अधूषत RV_01.082.02.2{03} अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा ... RV_01.082.03.1{03} सुसन्दृशं त्वा वयं मघवन् वन्दिषीमहि RV_01.082.03.2{03} प्र नूनं पूर्णवन्धुर स्तुतो याहि वशाननु योजा ... RV_01.082.04.1{03} स घा तं वृषणं रथमधि तिष्ठाति गोविदम् RV_01.082.04.2{03} यःपात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा ... RV_01.082.05.1{03} युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो RV_01.082.05.2{03} तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा ... RV_01.082.06.1{03} युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः RV_01.082.06.2{03} उत् त्वा सुतासो रभसा अमन्दिषुः पूषण्वान् वज्रिन् समु पत्न्यामदः RV_01.083.01.1{04} अश्वावति प्रथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः RV_01.083.01.2{04} तमित् पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः RV_01.083.02.1{04} आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः RV_01.083.02.2{04} प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव RV_01.083.03.1{04} अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः RV_01.083.03.2{04} असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते RV_01.083.04.1{04} आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या येसुकृत्यया RV_01.083.04.2{04} सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः RV_01.083.05.1{04} यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपावेन आजनि RV_01.083.05.2{04} आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे RV_01.083.06.1{04} बर्हिर्वा यत् स्वपत्याय वृज्यते ऽर्को वा श्लोकमाघोषतेदिवि RV_01.083.06.2{04} ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति RV_01.084.01.1{05} असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि RV_01.084.01.2{05} आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः RV_01.084.02.1{05} इन्द्रमिद् धरी वहतो ऽप्रतिधृष्टशवसम् RV_01.084.02.2{05} ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् RV_01.084.03.1{05} आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी RV_01.084.03.2{05} अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना RV_01.084.04.1{05} इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् RV_01.084.04.2{05} शुक्रस्य त्वाभ्यक्षरन् धारा ऋतस्य सादने RV_01.084.05.1{05} इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन RV_01.084.05.2{05} सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः RV_01.084.06.1{06} नकिष् ट्वद् रथीतरो हरी यदिन्द्र यछसे RV_01.084.06.2{06} नकिष् ट्वानु मज्मना नकिः स्वश्व आनशे RV_01.084.07.1{06} य एक इद् विदयते वसु मर्ताय दाशुषे RV_01.084.07.2{06} ईशानो अप्रतिष्कुत इन्द्रो अङ्ग RV_01.084.08.1{06} कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् RV_01.084.08.2{06} कदा नःशुश्रवद् गिर इन्द्रो अङ्ग RV_01.084.09.1{06} यश्चिद् धि त्वा बहुभ्य आ सुतावानाविवासति RV_01.084.09.2{06} उग्रं तत् पत्यते शव इन्द्रो अङ्ग RV_01.084.10.1{06} स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः RV_01.084.10.2{06} या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् RV_01.084.11.1{07} ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः RV_01.084.11.2{07} प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर्... RV_01.084.12.1{07} ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः RV_01.084.12.2{07} व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर्... RV_01.084.13.1{07} इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः RV_01.084.13.2{07} जघान नवतीर्नव RV_01.084.14.1{07} इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् RV_01.084.14.2{07} तद् विदच्छर्यणावति RV_01.084.15.1{07} अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् RV_01.084.15.2{07} इत्था चन्द्रमसो गृहे RV_01.084.16.1{08} को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् RV_01.084.16.2{08} असन्निषून् हृत्स्वसो मयोभून् य एषां भृत्याम् ऋणधत् स जीवात् RV_01.084.17.1{08} क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति RV_01.084.17.2{08} कस्तोकाय क इभायोत राये ऽधि ब्रवत् तन्वे को जनाय RV_01.084.18.1{08} को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः RV_01.084.18.2{08} कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः RV_01.084.19.1{08} त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् RV_01.084.19.2{08} न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः RV_01.084.20.1{08} मा ते राधांसि मा त ऊतयो वसो ऽस्मान् कदा चना दभन् RV_01.084.20.2{08} विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ RV_01.085.01.1{09} प्र ये शुम्भन्ते जनयो न सप्तयो यामन् रुद्रस्य सूनवःसुदंससः RV_01.085.01.2{09} रोदसी हि मरुतश्चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः RV_01.085.02.1{09} त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः RV_01.085.02.2{09} अर्चन्तो अर्कं जनयन्त इन्द्रियमधि श्रियो दधिरे पृश्निमातरः RV_01.085.03.1{09} गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः RV_01.085.03.2{09} बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घृतम् RV_01.085.04.1{09} वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युताचिदोजसा RV_01.085.04.2{09} मनोजुवो यन् मरुतो रथेष्वा वृषव्रातासः पृषतीरयुग्ध्वम् RV_01.085.05.1{09} प्र यद् रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः RV_01.085.05.2{09} उतारुषस्य वि ष्यन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम RV_01.085.06.1{09} आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः RV_01.085.06.2{09} सीदता बर्हिरुरु वः सदस् कृतं मादयध्वं मरुतो मध्वो अन्धसः RV_01.085.07.1{10} ते ऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः RV_01.085.07.2{10} विष्णुर्यद् धावद् वृषणं मदच्युतं वयो न सीदन्नधि बर्हिषि प्रिये RV_01.085.08.1{10} शूरा इवेद् युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे RV_01.085.08.2{10} भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसन्दृशो नरः RV_01.085.09.1{10} त्वष्टा यद् वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् RV_01.085.09.2{10} धत्त इन्द्रो नर्यपांसि कर्तवे ऽहन् वृत्रं निरपामउब्जदर्णवम् RV_01.085.10.1{10} ऊर्ध्वं नुनुद्रे ऽवतं त ओजसा ददृहाणं चिद् बिभिदुर्विपर्वतम् RV_01.085.10.2{10} धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे RV_01.085.11.1{10} जिह्मं नुनुद्रे ऽवतं तया दिशासिञ्चन्नुत्सं गोतमाय तृष्णजे RV_01.085.11.2{10} आ गछन्तीमवसा चित्रभानवः कामं विप्रस्यतर्पयन्त धामभिः RV_01.085.12.1{10} या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यछताधि RV_01.085.12.2{10} अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् RV_01.086.01.1{11} मरुतो यस्य हि क्षये पाथा दिवो विमहसः RV_01.086.01.2{11} स सुगोपातमो जनः RV_01.086.02.1{11} यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम् RV_01.086.02.2{11} मरुतः शृणुता हवम् RV_01.086.03.1{11} उत वा यस्य वाजिनो ऽनु विप्रमतक्षत RV_01.086.03.2{11} स गन्ता गोमतिव्रजे RV_01.086.04.1{11} अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु RV_01.086.04.2{11} उक्थं मदश्च शस्यते RV_01.086.05.1{11} अस्य श्रोषन्त्वा भुवो विश्वा यश्चर्षणीरभि RV_01.086.05.2{11} सूरं चित् सस्रुषीरिषः RV_01.086.06.1{12} पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम् RV_01.086.06.2{12} अवोभिश्चर्षणीनाम् RV_01.086.07.1{12} सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः RV_01.086.07.2{12} यस्य प्रयांसिपर्षथ RV_01.086.08.1{12} शशमानस्य वा नरः स्वेदस्य सत्यशवसः RV_01.086.08.2{12} विदा कामस्यवेनतः RV_01.086.09.1{12} यूयं तत् सत्यशवस आविष् कर्त महित्वना RV_01.086.09.2{12} विध्यता विद्युता रक्षः RV_01.086.10.1{12} गूहता गुह्यं तमो वि यात विश्वमत्रिणम् RV_01.086.10.2{12} ज्योतिष् कर्ता यदुश्मसि RV_01.087.01.1{13} प्रत्वक्षसः प्रतवसो विरप्शिनो ऽनानता अविथुरा ऋजीषिणः RV_01.087.01.2{13} जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः RV_01.087.02.1{13} उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित् पथा RV_01.087.02.2{13} श्चोतन्ति कोशा उप वो रथेष्वा घृतमुक्षता मधुवर्णमर्चते RV_01.087.03.1{13} प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद् ध युञ्जते शुभे RV_01.087.03.2{13} ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः RV_01.087.04.1{13} स हि स्वसृत् पृषदश्वो युवा गणो ऽया ईशानस्तविषीभिरावृतः RV_01.087.04.2{13} असि सत्य ऋणयावानेद्यो ऽस्या धियः प्राविताथा वृषा गणः RV_01.087.05.1{13} पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा RV_01.087.05.2{13} यदीमिन्द्रं शम्य् ऋक्वाण आशतादिन् नामानि यज्ञियानि दधिरे RV_01.087.06.1{13} श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः RV_01.087.06.2{13} ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः RV_01.088.01.1{14} आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः RV_01.088.01.2{14} आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः RV_01.088.02.1{14} ते ऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथतूर्भिरश्वैः RV_01.088.02.2{14} रुक्मो न चित्रः स्वधितीवान् पव्या रथस्य जङ्घनन्त भूम RV_01.088.03.1{14} श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा RV_01.088.03.2{14} युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम् RV_01.088.04.1{14} अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यांच देवीम् RV_01.088.04.2{14} ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्रौत्सधिं पिबध्यै RV_01.088.05.1{14} एतत् त्यन् न योजनमचेति सस्वर्ह यन् मरुतो गोतमो वः RV_01.088.05.2{14} पश्यन् हिरण्यचक्रानयोदंष्ट्रान् विधावतो वराहून् RV_01.088.06.1{14} एषा स्या वो मरुतो ऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी RV_01.088.06.2{14} अस्तोभयद् वृथासामनु स्वधां गभस्त्योः RV_01.089.01.1{15} आ नो भद्राः क्रतवो xyantu विश्वतो ऽदब्धासो अपरीतास उद्भिदः RV_01.089.01.2{15} देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे-दिवे RV_01.089.02.1{15} देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नोनि वर्तताम् RV_01.089.02.2{15} देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे RV_01.089.03.1{15} तान् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् RV_01.089.03.2{15} अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस् करत् RV_01.089.04.1{15} तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत्पिता द्यौः RV_01.089.04.2{15} तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् RV_01.089.05.1{15} तमीशानं जगतस्तस्थुषस् पतिं धियंजिन्वमवसे हूमहे वयम् RV_01.089.05.2{15} पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये RV_01.089.06.1{16} स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पुषा विश्ववेदाः RV_01.089.06.2{16} स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु RV_01.089.07.1{16} पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषुजग्मयः RV_01.089.07.2{16} अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह RV_01.089.08.1{16} भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः RV_01.089.08.2{16} स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः RV_01.089.09.1{16} शतमिन् नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् RV_01.089.09.2{16} पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः RV_01.089.10.1{16} अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः RV_01.089.10.2{16} विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् RV_01.090.01.1{17} ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् RV_01.090.01.2{17} अर्यमा देवैः सजोषाः RV_01.090.02.1{17} ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः RV_01.090.02.2{17} व्रता रक्षन्ते विश्वाहा RV_01.090.03.1{17} ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः RV_01.090.03.2{17} बाधमानाअप द्विषः RV_01.090.04.1{17} वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः RV_01.090.04.2{17} पूषा भगो वन्द्यासः RV_01.090.05.1{17} उत नो धियो गोअग्राः पूषन् विष्णवेवयावः RV_01.090.05.2{17} कर्ता नः स्वस्तिमतः RV_01.090.06.1{18} मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः RV_01.090.06.2{18} माध्वीर्नः सन्त्वोषधीः RV_01.090.07.1{18} मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः RV_01.090.07.2{18} मधु द्यौरस्तु नः पिता RV_01.090.08.1{18} मधुमान् नो वनस्पतिर्मधुमानस्तु सूर्यः RV_01.090.08.2{18} माध्वीर्गावो भवन्तु नः RV_01.090.09.1{18} शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा RV_01.090.09.2{18} शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः RV_01.091.01.1{19} त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम् RV_01.091.01.2{19} तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः RV_01.091.02.1{19} त्वं सोम क्रतुभिः सुभूस्त्वं दक्षैः सुदक्षो विश्ववेदाः RV_01.091.02.2{19} त्वं वृषा वृषत्वेभिर्महित्वा द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः RV_01.091.03.1{19} राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम RV_01.091.03.2{19} शुचिष् ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासिसोम RV_01.091.04.1{19} या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु RV_01.091.04.2{19} तेभिर्नो विश्वैः सुमना अहेळन् राजन् सोम प्रतिहव्या गृभाय RV_01.091.05.1{19} त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा RV_01.091.05.2{19} त्वं भद्रो असि क्रतुः RV_01.091.06.1{20} त्वं च सोम नो वशो जीवातुं न मरामहे RV_01.091.06.2{20} प्रियस्तोत्रो वनस्पतिः RV_01.091.07.1{20} त्वं सोम महे भगं त्वं यून ऋतायते RV_01.091.07.2{20} दक्षं दधासि जीवसे RV_01.091.08.1{20} त्वं नः सोम विश्वतो रक्षा राजन्नघायतः RV_01.091.08.2{20} न रिष्येत्त्वावतः सखा RV_01.091.09.1{20} सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे RV_01.091.09.2{20} ताभिर्नो ऽविता भव RV_01.091.10.1{20} इमं यज्ञमिदं वचो जुजुषाण उपागहि RV_01.091.10.2{20} सोम त्वं नोवृधे भव RV_01.091.11.1{21} सोम गीर्भिष् ट्वा वयं वर्धयामो वचोविदः RV_01.091.11.2{21} सुमृळीकोन आ विश RV_01.091.12.1{21} गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः RV_01.091.12.2{21} सुमित्रः सोमनो भव RV_01.091.13.1{21} सोम रारन्धि नो हृदि गावो न यवसेष्वा RV_01.091.13.2{21} मर्य इव स्वओक्ये RV_01.091.14.1{21} यः सोम सख्ये तव रारणद् देव मर्त्यः RV_01.091.14.2{21} तं दक्षः सचते कविः RV_01.091.15.1{21} उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः RV_01.091.15.2{21} सखा सुशेव एधि नः RV_01.091.16.1{22} आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् RV_01.091.16.2{22} भवा वाजस्य संगथे RV_01.091.17.1{22} आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः RV_01.091.17.2{22} भवा नःसुश्रवस्तमः सखा वृधे RV_01.091.18.1{22} सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः RV_01.091.18.2{22} आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व RV_01.091.19.1{22} या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तुयज्ञम् RV_01.091.19.2{22} गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान् RV_01.091.20.1{22} सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति RV_01.091.20.2{22} सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै RV_01.091.21.1{23} अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्यगोपाम् RV_01.091.21.2{23} भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम RV_01.091.22.1{23} त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः RV_01.091.22.2{23} त्वमा ततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ RV_01.091.23.1{23} देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य RV_01.091.23.2{23} मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ RV_01.092.01.1{24} एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते RV_01.092.01.2{24} निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः RV_01.092.02.1{24} उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्सत RV_01.092.02.2{24} अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः RV_01.092.03.1{24} अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः RV_01.092.03.2{24} इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते RV_01.092.04.1{24} अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम् RV_01.092.04.2{24} ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः RV_01.092.05.1{24} प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम् RV_01.092.05.2{24} स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत् RV_01.092.06.1{25} अतारिष्म तमसस् पारमस्योषा उछन्ती वयुना कृणोति RV_01.092.06.2{25} श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः RV_01.092.07.1{25} भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः RV_01.092.07.2{25} प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्रानुप मासि वाजान् RV_01.092.08.1{25} उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम् RV_01.092.08.2{25} सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् RV_01.092.09.1{25} विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति RV_01.092.09.2{25} विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन् मनायोः RV_01.092.10.1{25} पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना RV_01.092.10.2{25} श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः RV_01.092.11.1{26} व्यूर्ण्वती दिवो अन्तानबोध्यप स्वसारं सनुतर्युयोति RV_01.092.11.2{26} प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति RV_01.092.12.1{26} पशून् न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत् RV_01.092.12.2{26} अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना RV_01.092.13.1{26} उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति RV_01.092.13.2{26} येन तोकंच तनयं च धामहे RV_01.092.14.1{26} उषो अद्येह गोमत्यश्वावति विभावरि RV_01.092.14.2{26} रेवदस्मे व्युछ सूनृतावति RV_01.092.15.1{26} युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः RV_01.092.15.2{26} अथा नोविश्वा सौभगान्या वह RV_01.092.16.1{27} अश्विना वर्तिरस्मदा गोमद् दस्रा हिरण्यवत् RV_01.092.16.2{27} अर्वाग् रथं समनसा नि यछतम् RV_01.092.17.1{27} यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः RV_01.092.17.2{27} आ नऊर्जं वहतमश्विना युवम् RV_01.092.18.1{27} एह देवा मयोभुवा दस्रा हिरण्यवर्तनी RV_01.092.18.2{27} उषर्बुधो वहन्तु सोमपीतये RV_01.093.01.1{28} अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम् RV_01.093.01.2{28} प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः RV_01.093.02.1{28} अग्नीषोमा यो अद्य वामिदं वचः सपर्यति RV_01.093.02.2{28} तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् RV_01.093.03.1{28} अग्नीषोमा य आहुतिं यो वां दाशाद् धविष्कृतिम् RV_01.093.03.2{28} स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् RV_01.093.04.1{28} अग्नीषोमा चेति तद् वीर्यं वां यदमुष्णीतमवसं पणिं गाः RV_01.093.04.2{28} अवातिरतं बृसयस्य शेषो ऽविन्दतं ज्योतिरेकं बहुभ्यः RV_01.093.05.1{28} युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् RV_01.093.05.2{28} युवं सिन्धून्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् RV_01.093.06.1{28} आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनोअद्रेः RV_01.093.06.2{28} अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् RV_01.093.07.1{29} अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् RV_01.093.07.2{29} सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः RV_01.093.08.1{29} यो अग्नीषोमा हविषा सपर्याद् देवद्रीचा मनसा यो घृतेन RV_01.093.08.2{29} तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महिशर्म यछतम् RV_01.093.09.1{29} अग्नीषोमा सवेदसा सहूती वनतं गिरः RV_01.093.09.2{29} सं देवत्रा बभूवथुः RV_01.093.10.1{29} अग्नीषोमावनेन वां यो वां घृतेन दाशति RV_01.093.10.2{29} तस्मै दीदयतं बृहत् RV_01.093.11.1{29} अग्नीषोमाविमानि नो युवं हव्या जुजोषतम् RV_01.093.11.2{29} आ यातमुपनः सचा RV_01.093.12.1{29} अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः RV_01.093.12.2{29} अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् RV_01.094.01.1{30} इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया RV_01.094.01.2{30} भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव RV_01.094.02.1{30} यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् RV_01.094.02.2{30} स तूताव नैनमश्नोत्यंहतिरग्ने ... RV_01.094.03.1{30} शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् RV_01.094.03.2{30} त्वमादित्याना वह तान् ह्युश्मस्यग्ने ... RV_01.094.04.1{30} भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम् RV_01.094.04.2{30} जीवातवे प्रतरं साधया धियो ऽग्ने ... RV_01.094.05.1{30} विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः RV_01.094.05.2{30} चित्रः प्रकेत उषसो महानस्य अग्ने ... RV_01.094.06.1{31} त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः RV_01.094.06.2{31} विश्वा विद्वानार्त्विज्या धीर पुष्यस्यग्ने .. . RV_01.094.07.1{31} यो विश्वतः सुप्रतीकः सदृंं असि दूरे चित् सन् तळिदिवाति रोचसे RV_01.094.07.2{31} रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने ... RV_01.094.08.1{31} पूर्वो देवा भवतु सुन्वतो रथो ऽस्माकं शंसो अभ्यस्तु दूढ्यः RV_01.094.08.2{31} तदा जानीतोत पुष्यता वचो ऽग्ने ... RV_01.094.09.1{31} वधैर्दुःशंसानप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः RV_01.094.09.2{31} अथा यज्ञाय गृणते सुगं कृध्यग्ने ... RV_01.094.10.1{31} यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव तेरवः RV_01.094.10.2{31} आदिन्वसि वनिनो धूमकेतुनाग्ने ... RV_01.094.11.1{32} अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत् ते यवसादो व्यस्थिरन् RV_01.094.11.2{32} सुगं तत् ते तावकेभ्यो रथेभ्यो ऽग्ने ... RV_01.094.12.1{32} अयं मित्रस्य वरुणस्य धायसे ऽवयातां मरुतां हेळो अद्भुतः RV_01.094.12.2{32} मृळा सु नो भूत्वेषां मनः पुनरग्ने ... RV_01.094.13.1{32} देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे RV_01.094.13.2{32} शर्मन् स्याम तव सप्रथस्तमे ऽग्ने ... RV_01.094.14.1{32} तत् ते भद्रं यत् समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः RV_01.094.14.2{32} दधासि रत्नं द्रविणं च दाशुषे ऽग्ने ... RV_01.094.15.1{32} यस्मै त्वं सुद्रविणो ददाशो ऽनागास्त्वमदिते सर्वताता RV_01.094.15.2{32} यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम RV_01.094.16.1{32} स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेहदेव RV_01.094.16.2{32} तन् नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः RV_01.095.01.1{01} द्वे वीरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते RV_01.095.01.2{01} हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः RV_01.095.02.1{01} दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् RV_01.095.02.2{01} तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति RV_01.095.03.1{01} त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु RV_01.095.03.2{01} पूर्वामनु प्र दिशं पार्थिवानाम् ऋतून् प्रशासद् विदधावनुष्ठु RV_01.095.04.1{01} क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः RV_01.095.04.2{01} बह्वीनां गर्भो अपसामुपस्थान् महान् कविर्निश्चरति स्वधावान् RV_01.095.05.1{01} आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे RV_01.095.05.2{01} उभे त्वष्टुर्बिभ्यतुर्जायमानात् प्रतीची सिंहम्प्रति जोषयेते RV_01.095.06.1{02} उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः RV_01.095.06.2{02} स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः RV_01.095.07.1{02} उद् यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् RV_01.095.07.2{02} उच्छुक्रमत्कमजते सिमस्मान् नवा मातृभ्यो वसना जहाति RV_01.095.08.1{02} त्वेषं रूपं कृणुत उत्तरं यत् सम्पृञ्चानः सदने गोभिरद्भिः RV_01.095.08.2{02} कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव RV_01.095.09.1{02} उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम RV_01.095.09.2{02} विश्वेभिरग्ने स्वयशोभिरिद्धो ऽदब्धेभिः पायुभिः पाह्यस्मान् RV_01.095.10.1{02} धन्वन् स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभिनक्षति क्षाम् RV_01.095.10.2{02} विश्वा सनानि जठरेषु धत्ते ऽन्तर्नवासु चरति प्रसूषु RV_01.095.11.1{02} एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि RV_01.095.11.2{02} तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथ्विवी उतो द्यौः RV_01.096.01.1{03} स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बऌ अधत्त विश्वा RV_01.096.01.2{03} अपश्च मित्रं धिषणा च साधन् देवा अग्निन्धारयन् द्रविणोदाम् RV_01.096.02.1{03} स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन् मनूनाम् RV_01.096.02.2{03} विवस्वता चक्षसा द्यामपश्च देवा a. dh. d. RV_01.096.03.1{03} तमीळत प्रथमं यज्ञसाधं विश आरीराहुतम् ऋञ्जसानम् RV_01.096.03.2{03} ऊर्जः पुत्रं भरतं सृप्रदानुं देवा ... RV_01.096.04.1{03} स मातरिश्वा पुरुवारपुष्टिर्विदद् गातुं तनयाय स्वर्वित् RV_01.096.04.2{03} विशां गोपा जनिता रोदस्योर्देवा ... RV_01.096.05.1{03} नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची RV_01.096.05.2{03} द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा ... RV_01.096.06.1{04} रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः RV_01.096.06.2{04} अमृतत्वं रक्षमाणास एनं देवा ... RV_01.096.07.1{04} नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् RV_01.096.07.2{04} सतश्च गोपां भवतश्च भूरेर्देवा ... RV_01.096.08.1{04} द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् RV_01.096.08.2{04} द्रविणोदा वीरवतीमिषं नो द्रविणोदा रसते दीर्घमायुः RV_01.096.09.1{04} एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि RV_01.096.09.2{04} तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथ्विवी उतो द्यौः RV_01.097.01.1{05} अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् RV_01.097.01.2{05} अप नः शोशुचदघम् RV_01.097.02.1{05} सुक्षेत्रिया सुगातुया वसूया च यजामहे RV_01.097.02.2{05} अप ... RV_01.097.03.1{05} प्र यद् भन्दिष्ठ एषां प्रास्माकासश्च सूरयः RV_01.097.03.2{05} अप... RV_01.097.04.1{05} प्र यत् ते अग्ने सूरयो जायेमहि प्र ते वयम् RV_01.097.04.2{05} अप ... RV_01.097.05.1{05} प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः RV_01.097.05.2{05} अप ... RV_01.097.06.1{05} त्वं हि विश्वतोमुख विश्वतः परिभूरसि RV_01.097.06.2{05} अप ... RV_01.097.07.1{05} द्विषो नो विश्वतोमुखाति नावेव पारय RV_01.097.07.2{05} अप ... RV_01.097.08.1{05} स नः सिन्धुमिव नावयाति पर्षा स्वस्तये RV_01.097.08.2{05} अप ... RV_01.098.01.1{06} वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः RV_01.098.01.2{06} इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण RV_01.098.02.1{06} पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश RV_01.098.02.2{06} वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् RV_01.098.03.1{06} वैश्वानर तव तत् सत्यमस्त्वस्मान् रायो मघवानः सचन्ताम् RV_01.098.03.2{06} तन् नो ... RV_01.099.01.1{07} जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः RV_01.099.01.2{07} स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः RV_01.100.01.1{08} स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश्चसम्राट् RV_01.100.01.2{08} सतीनसत्वा हव्यो भरेषु मरुत्वान् नो भवत्विन्द्र ऊती RV_01.100.02.1{08} यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वृत्रहा शुष्मो अस्ति RV_01.100.02.2{08} वृषन्तमः सखिभिः स्वेभिरेवैर्म... RV_01.100.03.1{08} दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः RV_01.100.03.2{08} तरद्द्वेषाः सासहिः पौंस्येभिर्म... RV_01.100.04.1{08} सो अङ्गिरोभिरङ्गिरस्तमो भूद् वृषा वृषभिः सखिभिः सखा सन् RV_01.100.04.2{08} ऋग्मिभिरृग्मी गातुभिर्ज्येष्ठो म... RV_01.100.05.1{08} स सूनुभिर्न रुद्रेभिरृभ्वा नृषाह्ये सासह्वानमित्रान् RV_01.100.05.2{08} सनीळेभिः श्रवस्यानि तूर्वन् म... RV_01.100.06.1{09} स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभिः सूर्यं सनत् RV_01.100.06.2{09} अस्मिन्नहन् सत्पतिः पुरुहूतो म... RV_01.100.07.1{09} तमूतयो रणयञ्छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् RV_01.100.07.2{09} स विश्वस्य करुणस्येश एको म... RV_01.100.08.1{09} तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय RV_01.100.08.2{09} सो अन्धे चित् तमसि ज्योतिर्विदन् म... RV_01.100.09.1{09} स सव्येन यमति व्राधतश्चित् स दक्षिणे संगृभीता कृतानि RV_01.100.09.2{09} स कीरिणा चित् सनिता धनानि म... RV_01.100.10.1{09} स ग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कृष्टिभिर्न्वद्य RV_01.100.10.2{09} स पौंस्येभिरभिभूरशस्तीर्म... RV_01.100.11.1{10} स जामिभिर्यत् समजाति मीळ्हे ऽजामिभिर्वा पुरुहूत एवैः RV_01.100.11.2{10} अपां तोकस्य तनयस्य जेषे म... RV_01.100.12.1{10} स वज्रभृद् दस्युहा भीम उग्रः सहस्रचेताः शतनीथऋभ्वा RV_01.100.12.2{10} चम्रीषो न शवसा पाञ्चजन्यो म... RV_01.100.13.1{10} तस्य वज्रः क्रन्दति स्मत् स्वर्षा दिवो न त्वेषो रवथःशिमीवान् RV_01.100.13.2{10} तं सचन्ते सनयस्तं धनानि म... RV_01.100.14.1{10} यस्याजस्रं शवसा मानमुक्थं परिभुजद् रोदसी विश्वतः सीम् RV_01.100.14.2{10} स पारिषत् क्रतुभिर्मन्दसानो म... RV_01.100.15.1{10} न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः RV_01.100.15.2{10} स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च म... RV_01.100.16.1{11} रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय ऋज्राश्वस्य RV_01.100.16.2{11} वृषण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु RV_01.100.17.1{11} एतत् त्यत् त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः RV_01.100.17.2{11} ऋज्राश्वः प्रष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः RV_01.100.18.1{11} दस्यूञ्छिम्यूंश्च पुरुहूत एवैर्हत्वा पृथिव्यां शर्वा नि बर्हीत् RV_01.100.18.2{11} सनत् क्षेत्रं सखिभिः श्वित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः RV_01.100.19.1{11} विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् RV_01.100.19.2{11} तन् नो ... RV_01.101.01.1{12} प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना RV_01.101.01.2{12} अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे RV_01.101.02.1{12} यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन् पिप्रुमव्रतम् RV_01.101.02.2{12} इन्द्रो यः शुष्णमशुषं न्यावृणं म. .. RV_01.101.03.1{12} यस्य द्यावापृथिवी पौंस्यं महद् यस्य व्रते वरुणो यस्य सूर्यः RV_01.101.03.2{12} यस्येन्द्रस्य सिन्धवः सश्चति व्रतं म... RV_01.101.04.1{12} यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणि कर्मणि स्थिरः RV_01.101.04.2{12} वीळोश्चिदिन्द्रो यो असुन्वतो वधो म... RV_01.101.05.1{12} यो विश्वस्य जगतः प्राणतस् पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् RV_01.101.05.2{12} इन्द्रो यो दस्यून्रधरानवातिरन् म... RV_01.101.06.1{12} यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः RV_01.101.06.2{12} इन्द्रं यं विश्वा भुवनाभि सन्दधुर्म... RV_01.101.07.1{13} रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः RV_01.101.07.2{13} इन्द्रं मनीषा अभ्यर्चति श्रुतं म... RV_01.101.08.1{13} यद् वा मरुत्वः परमे सधस्थे यद् वावमे वृजने मादयासे RV_01.101.08.2{13} अत आ याह्यध्वरं नो अछा त्वाया हविश्चकृमा सत्यराधः RV_01.101.09.1{13} त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः RV_01.101.09.2{13} अधा नियुत्वः सगणो मरुद्भिरस्मिन् यज्ञे बर्हिषिमादयस्व RV_01.101.10.1{13} मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने RV_01.101.10.2{13} आ त्वा सुशिप्र हरयो वहन्तूशन् हव्यानि प्रति नो जुषस्व RV_01.101.11.1{13} मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् RV_01.101.11.2{13} तन् नो ... RV_01.102.01.1{14} इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणायत् त आनजे RV_01.102.01.2{14} तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु RV_01.102.02.1{14} अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः RV_01.102.02.2{14} अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम् RV_01.102.03.1{14} तं स्मा रथं मघवन्न्प्राव सातये जैत्रं यं ते अनुमदाम संगमे RV_01.102.03.2{14} आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यछ नः RV_01.102.04.1{14} वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरे-भरे RV_01.102.04.2{14} अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणांमघवन् वृष्ण्या रुज RV_01.102.05.1{14} नाना हि त्वा हवमाना जना इमे धनानां धर्तरवसाविपन्यवः RV_01.102.05.2{14} अस्माकं स्मा रथमा तिष्ठ सातये जैत्रंहीन्द्र निभृतं मनस्तव RV_01.102.06.1{15} गोजिता बाहू अमितक्रतुः सिमः कर्मन् कर्मञ्छतमूतिः खजंकरः RV_01.102.06.2{15} अकल्प इन्द्रः प्रतिमानमोजसाथा जना विह्वयन्ते सिषासवः RV_01.102.07.1{15} उत् ते शतान् मघवन्नुच्च भूयस उत् सहस्राद् रिरिचे कृष्टिषु श्रवः RV_01.102.07.2{15} अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरन्दर RV_01.102.08.1{15} त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना RV_01.102.08.2{15} अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्रजनुषा सनादसि RV_01.102.09.1{15} त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः RV_01.102.09.2{15} सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कृणोतु प्रसवे रथं पुरः RV_01.102.10.1{15} त्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन् महत्सु च RV_01.102.10.2{15} त्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय RV_01.102.11.1{15} विश्वाहेन्द्रो ... RV_01.103.01.1{16} तत् त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम् RV_01.103.01.2{16} क्षमेदमन्यद् दिव्यन्यदस्य समी पृच्यते समनेव केतुः RV_01.103.02.1{16} स धारयत् पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज RV_01.103.02.2{16} अहन्नहिमभिनद् रौहिणं व्यहन् व्यंसं मघवा शचीभिः RV_01.103.03.1{16} स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद् विदासीः RV_01.103.03.2{16} विद्वान् वज्रिन् दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र RV_01.103.04.1{16} तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् RV_01.103.04.2{16} उपप्रयन् दस्युहत्याय वज्री यद् ध सूनुः श्रवसे नाम दधे RV_01.103.05.1{16} तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय RV_01.103.05.2{16} स गा अविन्दत् सो अविन्ददश्वान् स ओषधीः सोअपः स वनानि RV_01.103.06.1{17} भुरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् RV_01.103.06.2{17} य आदृत्या परिपन्थीव शूरो ऽयज्वनो विभजन्नेति वेदः RV_01.103.07.1{17} तदिन्द्र प्रेव वीर्यं चकर्थ यत् ससन्तं वज्रेणाबोधयो ऽहिम् RV_01.103.07.2{17} अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा RV_01.103.08.1{17} शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरःशम्बरस्य RV_01.103.08.2{17} तन् नो ... RV_01.104.01.1{18} योनिष् ट इन्द्र निषदे अकारि तमा नि षीद स्वानो नार्वा RV_01.104.01.2{18} विमुच्य वयो ऽवसायाश्वान् दोषा वस्तोर्वहीयसः प्रपित्वे RV_01.104.02.1{18} ओ त्ये नर इन्द्रमूतये गुर्नू चित् तान् सद्यो अध्वनो जगम्यात् RV_01.104.02.2{18} देवासो मन्युं दासस्य श्चम्नन् ते न आ वक्षन् सुविताय वर्णम् RV_01.104.03.1{18} अव त्मन भरते केतवेदा अव त्मना भरते फेनमुदन् RV_01.104.03.2{18} क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः RV_01.104.04.1{18} युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः RV_01.104.04.2{18} अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते RV_01.104.05.1{18} प्रति यत् स्या नीथादर्शि दस्योरोको नाछा सदनं जानती गात् RV_01.104.05.2{18} अध स्मा नो मघवञ्चर्कृतादिन् मा नो मघेव निष्षपी परा दाः RV_01.104.06.1{19} स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे RV_01.104.06.2{19} मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय RV_01.104.07.1{19} अधा मन्ये श्रत् ते अस्मा अधायि वृषा चोदस्व महते धनाय RV_01.104.07.2{19} मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः RV_01.104.08.1{19} मा नो वधीरिन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः RV_01.104.08.2{19} आण्डा मा नो मघवञ्छक्र निर्भेन् मा नः पात्रा भेत् सहजानुषाणि RV_01.104.09.1{19} अर्वां एहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय RV_01.104.09.2{19} उरुव्यचा जथर आ वृषस्व पितेव नः शृणुहि हूयमानः RV_01.105.01.1{20} चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि RV_01.105.01.2{20} न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी RV_01.105.02.1{20} अर्थमिद् वा उ अर्थिन आ जाया युवते पतिम् RV_01.105.02.2{20} तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तम्... RV_01.105.03.1{20} मो षु देव अदः स्वरव पादि दिवस् परि RV_01.105.03.2{20} मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम्... RV_01.105.04.1{20} यज्ञं पृछाम्यवमं स तद् दूतो वि वोचति RV_01.105.04.2{20} क्व ऋतं पूर्व्यं गतं कस्तद् बिभर्ति नूतनो वि... RV_01.105.05.1{20} अमी ये देवा स्थन त्रिष्वा रोचने दिवः RV_01.105.05.2{20} कद् व ऋतं कदनृतं क्व प्रत्ना व आहुतिर्वि... RV_01.105.06.1{21} कद् व ऋतस्य धर्णसि कद् वरुणस्य चक्षणम् RV_01.105.06.2{21} कदर्यम्णो महस् पथाति क्रामेम दूढ्यो वि... RV_01.105.07.1{21} अहम् सो अस्मि यः पुरा सुते वदामि कानि चित् RV_01.105.07.2{21} तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वि... RV_01.105.08.1{21} सं मा तपन्त्यभितः सपत्नीरिव पर्शवः RV_01.105.08.2{21} मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वि... RV_01.105.09.1{21} अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता RV_01.105.09.2{21} त्रितस्तद् वेदाप्त्यः स जामित्वाय रेभति वि... RV_01.105.10.1{21} अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः RV_01.105.10.2{21} देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वि... RV_01.105.11.1{22} सुपर्णा एत आसते मध्य आरोधने दिवः RV_01.105.11.2{22} ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वि... RV_01.105.12.1{22} नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम् RV_01.105.12.2{22} ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वि... RV_01.105.13.1{22} अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम् RV_01.105.13.2{22} स नः सत्तो मनुष्वदा देवान् यक्षि विदुष्टरो वि... RV_01.105.14.1{22} सत्तो होता मनुष्वदा देवानछा विदुष्टरः RV_01.105.14.2{22} अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वि... RV_01.105.15.1{22} ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे RV_01.105.15.2{22} व्यूर्णोति हृदा मतिं नव्यो जायताम् ऋतं वि... RV_01.105.16.1{23} असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः RV_01.105.16.2{23} न स देवा अतिक्रमे तं मर्तासो न पश्यथ वि... RV_01.105.17.1{23} त्रितः कूपे ऽवहितो देवान् हवत ऊतये RV_01.105.17.2{23} तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वि... RV_01.105.18.1{23} अरुणो मा सकृद् वृकः पथा यन्तं ददर्श हि RV_01.105.18.2{23} उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वि... RV_01.105.19.1{23} एनाङ्गूषेण वयमिन्द्रवन्तो ऽभि ष्याम वृजने सर्ववीराः RV_01.105.19.2{23} तन् नो ... RV_01.106.01.1{24} इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिंहवामहे RV_01.106.01.2{24} रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नोअंहसो निष् पिपर्तन RV_01.106.02.1{24} त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः RV_01.106.02.2{24} रथं ... RV_01.106.03.1{24} अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा RV_01.106.03.2{24} रथं ... RV_01.106.04.1{24} नराशंसं वाजिनं वाजयन्निह क्षयद्वीरं पूषणं सुम्नैरीमहे RV_01.106.04.2{24} रथं ... RV_01.106.05.1{24} बृहस्पते सदमिन् नः सुगं कृधि शं योर्यत् ते मनुर्हितं तदीमहे RV_01.106.05.2{24} रथं ... RV_01.106.06.1{24} इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिरह्वदूतये RV_01.106.06.2{24} रथं ... RV_01.106.07.1{24} देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुछन् RV_01.106.07.2{24} तन् नो ... RV_01.107.01.1{25} यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृळयन्तः RV_01.107.01.2{25} आ वो ऽर्वाची सुमतिर्ववृत्यादंहोश्चिद् या वरिवोवित्तरासत् RV_01.107.02.1{25} उप नो देवा अवसा गमन्त्वङ्गिरसां सामभिः स्तूयमानाः RV_01.107.02.2{25} इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत् RV_01.107.03.1{25} तन् न इन्द्रस्तद् वरुणस्तदग्निस्तदर्यमा तत् सविताचनो धात् RV_01.107.03.2{25} तन् नो ... RV_01.108.01.1{26} य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे RV_01.108.01.2{26} तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य RV_01.108.02.1{26} यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम् RV_01.108.02.2{26} तावानयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम् RV_01.108.03.1{26} चक्राथे हि सध्र्यं नाम भद्रं सध्रीचीना वृत्रहणाउत स्थः RV_01.108.03.2{26} ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् RV_01.108.04.1{26} समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा RV_01.108.04.2{26} तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् RV_01.108.05.1{26} यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्यानि RV_01.108.05.2{26} या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य RV_01.108.06.1{27} यदब्रवं प्रथमं वां वृणानो ऽयं सोमो असुरैर्नो विहव्यः RV_01.108.06.2{27} तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य RV_01.108.07.1{27} यदिन्द्राग्नी मदथः स्वे दुरोणे यद् ब्रह्मणि राजनि वायजत्रा RV_01.108.07.2{27} अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य RV_01.108.08.1{27} यदिन्द्राग्नी यदुषु तुर्वशेषु यद् द्रुह्युष्वनुषु पूरुषु स्थः RV_01.108.08.2{27} अतः ... RV_01.108.09.1{27} यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः RV_01.108.09.2{27} अतः ... RV_01.108.10.1{27} यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः RV_01.108.10.2{27} अतः ... RV_01.108.11.1{27} यदिन्द्राग्नी दिवि ष्ठो यत् पृथिव्यां यत् पर्वतेष्वोषधीष्वप्सु RV_01.108.11.2{27} अतः ... RV_01.108.12.1{27} यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे RV_01.108.12.2{27} अतः ... RV_01.108.13.1{27} एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतन्धनानि RV_01.108.13.2{27} तन् नो ... RV_01.109.01.1{28} वि ह्यख्यं मनसा वस्य इछन्निन्द्राग्नी ज्ञास उत वा सजातान् RV_01.109.01.2{28} नान्या युवत् प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम् RV_01.109.02.1{28} अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् RV_01.109.02.2{28} अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् RV_01.109.03.1{28} मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः RV_01.109.03.2{28} इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे RV_01.109.04.1{28} युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति RV_01.109.04.2{28} तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृङ्क्तमप्सु RV_01.109.05.1{28} युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये RV_01.109.05.2{28} तावासद्या बर्हिषि यज्ञे अस्मिन् प्र चर्षणी मादयेथां सुतस्य RV_01.109.06.1{29} प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च RV_01.109.06.2{29} प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या RV_01.109.07.1{29} आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः RV_01.109.07.2{29} इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् RV_01.109.08.1{29} पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु RV_01.109.08.2{29} तन् नो ... RV_01.110.01.1{30} ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते RV_01.110.01.2{30} अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः RV_01.110.02.1{30} आभोगयं प्र यदिछन्त ऐतनापाकाः प्राञ्चो मम के चिदापयः RV_01.110.02.2{30} सौधन्वनासश्चरितस्य भूमनागछत सवितुर्दाशुषो गृहम् RV_01.110.03.1{30} तत् सविता वो ऽमृतत्वामासुवदगोह्यं यच्छ्रवयन्त ऐतन RV_01.110.03.2{30} त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम् RV_01.110.04.1{30} विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः RV_01.110.04.2{30} सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः RV_01.110.05.1{30} क्षेत्रमिव वि ममुस्तेजनेनमेकं पात्रम् ऋभवो जेहमानम् RV_01.110.05.2{30} उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इछमानाः RV_01.110.06.1{31} आ मनीषामन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना RV_01.110.06.2{31} तरणित्वा ये पितुरस्य सश्चिर ऋभवो वाजमरुहन् दिवो रजः RV_01.110.07.1{31} ऋभुर्न इन्द्रः शवसा नवीयान् ऋभुर्वाजेभिर्वसुभिर्वसुर्ददिः RV_01.110.07.2{31} युष्माकं देवा अवसाहनि प्रिये ऽभि तिष्ठेमपृत्सुतीरसुन्वताम् RV_01.110.08.1{31} निश्चर्मण ऋभवो गामपिंशत सं वत्सेनासृजता मातरं पुनः RV_01.110.08.2{31} सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन RV_01.110.09.1{31} वाजेभिर्नो वाजसातावविड्ढ्य् ऋभुमानिन्द्र चित्रमा दर्षि राधः RV_01.110.09.2{31} तन् नो ... RV_01.111.01.1{32} तक्षन् रथं सुवृतं विदम्नापसस्तक्षन् हरी इन्द्रवाहा वृषण्वसू RV_01.111.01.2{32} तक्षन् पितृभ्याम् ऋभवो युवद् वयस्तक्षन्वत्साय मातरं सचाभुवम् RV_01.111.02.1{32} आ नो यज्ञाय तक्षत ऋभुमद् वयः क्रत्वे दक्षाय सुप्रजावतीमिषम् RV_01.111.02.2{32} यथा क्षयाम सर्ववीरया विशा तन् नःशर्धाय धासथा स्विन्द्रियम् RV_01.111.03.1{32} आ तक्षत सातिमस्मभ्यम् ऋभवः सातिं रथाय सातिमर्वते नरः RV_01.111.03.2{32} सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् RV_01.111.04.1{32} ऋभुक्षणमिन्द्रमा हुव ऊतय ऋभून् वाजान् मरुतः सोमपीतये RV_01.111.04.2{32} उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे RV_01.111.05.1{32} ऋभुर्भराय सं शिशातु सातिं समर्यजिद् वाजो अस्मानविष्टु RV_01.111.05.2{32} तन् नो ... RV_01.112.01.1{33} ईळे द्यावापृथिवी पूर्वचित्तये ऽग्निं घर्मं सुरुचं यामन्निष्टये RV_01.112.01.2{33} याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् RV_01.112.02.1{33} युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे RV_01.112.02.2{33} याभिर्धियो ऽवथःकर्मन्निष्टये ताभिर्... RV_01.112.03.1{33} युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्यमज्मना RV_01.112.03.2{33} याभिर्धेनुमस्वं पिन्वथो नरा ताभिर्... RV_01.112.04.1{33} याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति RV_01.112.04.2{33} याभिस्त्रिमन्तुरभवद् विचक्षणस्ताभिर्.. . RV_01.112.05.1{33} याभी रेभं निवृतं सितमद्भ्य उद् वन्दनमैरयतं स्वर्दृशे RV_01.112.05.2{33} याभिः कण्वं प्र सिषासन्तमावतं ताभिर्... RV_01.112.06.1{34} याभिरन्तकं जसमानमारणे भुज्यं याभिरव्यथिभिर्जिजिन्वथुः RV_01.112.06.2{34} याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिर्... RV_01.112.07.1{34} याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये RV_01.112.07.2{34} याभिः पृष्निगुं पुरुकुत्समावतं ताभिर्... RV_01.112.08.1{34} याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः RV_01.112.08.2{34} याभिर्वर्तिकां ग्रसिताममुञ्चतन्ताभिर्... RV_01.112.09.1{34} याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् RV_01.112.09.2{34} याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिर्... RV_01.112.10.1{34} याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम् RV_01.112.10.2{34} याभिर्वशमश्व्यं प्रेणिमावतं ताभिर्... RV_01.112.11.1{35} याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशोअक्षरत् RV_01.112.11.2{35} कक्षीवन्तं स्तोतारं याभिरावतं ताभिर्. .. RV_01.112.12.1{35} याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे RV_01.112.12.2{35} याभिस्त्रिशोक उस्रिया उदाजत ताभिर्... RV_01.112.13.1{35} याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् RV_01.112.13.2{35} याभिर्विप्रं प्र भरद्वाजमावतं ताभिर्... RV_01.112.14.1{35} याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्यआवतम् RV_01.112.14.2{35} याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिर्... RV_01.112.15.1{35} याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः RV_01.112.15.2{35} याभिर्व्यश्वमुत पृथिमावतं ताभिर्... RV_01.112.16.1{36} याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः RV_01.112.16.2{36} याभिः शारीराजतं स्यूमरश्मये ताभिर्... RV_01.112.17.1{36} याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना RV_01.112.17.2{36} याभिः शर्यातमवथो महाधने ताभिर्.. . RV_01.112.18.1{36} याभिरङ्गिरो मनसा निरण्यथो ऽग्रं गछथो विवरे गोअर्णसः RV_01.112.18.2{36} याभिर्मनुं शूरमिषा समावतं ताभिर्... RV_01.112.19.1{36} याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतम् RV_01.112.19.2{36} याभिः सुदास ऊहथुः सुदेव्यं ताभिर्... RV_01.112.20.1{36} याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम् RV_01.112.20.2{36} ओम्यावतीं सुभराम् ऋतस्तुभं ताभिर्... RV_01.112.21.1{37} याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् RV_01.112.21.2{37} मधु प्रियं भरथो यत् सरड्भ्यस्ताभिर्... RV_01.112.22.1{37} याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः RV_01.112.22.2{37} याभी रथानवथो याभिरर्वतस्ताभिर्... RV_01.112.23.1{37} याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् RV_01.112.23.2{37} याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिर्... RV_01.112.24.1{37} अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् RV_01.112.24.2{37} अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ RV_01.112.25.1{37} द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः RV_01.112.25.2{37} तन् नो ... RV_01.113.01.1{01} इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा RV_01.113.01.2{01} यथा प्रसूता सवितुः सवयमेवा रात्र्युषसे योनिमारैक् RV_01.113.02.1{01} रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः RV_01.113.02.2{01} समानबन्धू अमृते अनुची द्यावा वर्णं चरत आमिनाने RV_01.113.03.1{01} समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे RV_01.113.03.2{01} न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे RV_01.113.04.1{01} भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः RV_01.113.04.2{01} प्रार्प्या जगद् व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा RV_01.113.05.1{01} जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ त्वम् RV_01.113.05.2{01} दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा RV_01.113.06.1{02} क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिवत्वमित्यै RV_01.113.06.2{02} विसदृशा जीविताभिप्रचक्ष उषा ... RV_01.113.07.1{02} एषा दिवो दुहिता प्रत्यदर्शि व्युछन्ती युवतिः शुक्रवासाः RV_01.113.07.2{02} विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगेव्युछ RV_01.113.08.1{02} परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् RV_01.113.08.2{02} व्युछन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती RV_01.113.09.1{02} उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य RV_01.113.09.2{02} यन् मानुषान् यक्ष्यमाणानजीगस्तद् देवेषु चकृषे भद्रमप्नः RV_01.113.10.1{02} कियात्या यत् समया भवाति या व्यूषुर्याश्च नूनंव्युछान् RV_01.113.10.2{02} अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति RV_01.113.11.1{03} ईयुष् टे ये पूर्वतरामपश्यन् व्युछन्तीमुषसं मर्त्यासः RV_01.113.11.2{03} अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान् RV_01.113.12.1{03} यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती RV_01.113.12.2{03} सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमाव्युछ RV_01.113.13.1{03} शश्वत् पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी RV_01.113.13.2{03} अथो व्युछादुत्तराननु द्यूनजरामृता चरति स्वधाभिः RV_01.113.14.1{03} व्यञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः RV_01.113.14.2{03} प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन RV_01.113.15.1{03} आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना RV_01.113.15.2{03} ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् RV_01.113.16.1{04} उदीर्ध्वं जीवो असुर्न आगादप प्रागात् तम आ ज्योतिरेति RV_01.113.16.2{04} आरैक् पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः RV_01.113.17.1{04} स्यूमना वाच उदियर्ति वह्नि स्तवानो रेभ उषसो विभातीः RV_01.113.17.2{04} अद्या तदुछ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत् RV_01.113.18.1{04} या गोमतीरुषसः सर्ववीरा व्युछन्ति दाशुषे मर्त्याय RV_01.113.18.2{04} वायोरिव सूनृतानामुदर्के ता अश्वदा अश्नवत् सोमसुत्वा RV_01.113.19.1{04} माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि RV_01.113.19.2{04} प्रशस्तिकृद् ब्रह्मणे नो व्युछा नो जने जनय विश्ववारे RV_01.113.20.1{04} यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् RV_01.113.20.2{04} तन् नो ... RV_01.114.01.1{05} इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः RV_01.114.01.2{05} यथा शमसद् द्विपदे चतुष्पदे विश्वं पुष्टंग्रामे अस्मिन्ननातुरम् RV_01.114.02.1{05} मृळा नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा विधेमते RV_01.114.02.2{05} यच्छं च योश्च मनुरायेजे पिता तदश्याम तवरुद्र प्रणीतिषु RV_01.114.03.1{05} अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः RV_01.114.03.2{05} सुम्नायन्निद् विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः RV_01.114.04.1{05} त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे निह्वयामहे RV_01.114.04.2{05} आरे अस्मद् दैव्यं हेळो अस्यतु सुमतिमिद् वयमस्या वृणीमहे RV_01.114.05.1{05} दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा निह्वयामहे RV_01.114.05.2{05} हस्ते बिभ्रद् भेषजा वार्याणि शर्म वर्म छर्दिरस्मभ्यं यंसत् RV_01.114.06.1{06} इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् RV_01.114.06.2{06} रास्वा च नो अमृत मर्तभोजनं त्मने तोका